% Rāmāyaṇa: Uttarakāṇḍa % Last updated: Wed Oct 21 2020 % Encoding: Unicode Roman % 7001001a prāptarājyasya rāmasya rākṣasānāṁ vadhe kr̥te 7001001c ājagmur r̥ṣayaḥ sarve rāghavaṁ pratinanditum 7001002a kauśiko ’tha yavakrīto raibhyaś cyavana eva ca 7001002c kaṇvo medhātitheḥ putraḥ pūrvasyāṁ diśi ye śritāḥ 7001003a svastyātreyaś ca bhagavān namuciḥ pramucus tathā 7001003c ājagmus te sahāgastyā ye śritā dakṣiṇāṁ diśam 7001004a pr̥ṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān r̥ṣiḥ 7001004c te ’py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṁ diśam 7001005a vasiṣṭhaḥ kaśyapo ’thātrir viśvāmitro ’tha gautamaḥ 7001005c jamadagnir bharadvājas te ’pi saptamaharṣayaḥ 7001006a saṁprāpyaite mahātmāno rāghavasya niveśanam 7001006c viṣṭhitāḥ pratihārārthaṁ hutāśanasamaprabhāḥ 7001007a pratihāras tatas tūrṇam agastyavacanād atha 7001007c samīpaṁ rāghavasyāśu praviveśa mahātmanaḥ 7001008a sa rāmaṁ dr̥śya sahasā pūrṇacandrasamadyutim 7001008c agastyaṁ kathayām āsa saṁprāptam r̥ṣibhiḥ saha 7001009a śrutvā prāptān munīṁs tāṁs tu bālasūryasamaprabhān 7001009c tadovāca nr̥po dvāḥsthaṁ praveśaya yathāsukham 7001010a dr̥ṣṭvā prāptān munīṁs tāṁs tu pratyutthāya kr̥tāñjaliḥ 7001010c rāmo ’bhivādya prayata āsanāny ādideśa ha 7001011a teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca 7001011c yathārham upaviṣṭās te āsaneṣv r̥ṣipuṁgavāḥ 7001012a rāmeṇa kuśalaṁ pr̥ṣṭāḥ saśiṣyāḥ sapurogamāḥ 7001012c maharṣayo vedavido rāmaṁ vacanam abruvan 7001013a kuśalaṁ no mahābāho sarvatra raghunandana 7001013c tvāṁ tu diṣṭyā kuśalinaṁ paśyāmo hataśātravam 7001014a na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ 7001014c sadhanus tvaṁ hi lokāṁs trīn vijayethā na saṁśayaḥ 7001015a diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān 7001015c diṣṭyā vijayinaṁ tvādya paśyāmaḥ saha bhāryayā 7001016a diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ 7001016c akampanaś ca durdharṣo nihatās te niśācarāḥ 7001017a yasya pramāṇād vipulaṁ pramāṇaṁ neha vidyate 7001017c diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ 7001018a diṣṭyā tvaṁ rākṣasendreṇa dvandvayuddham upāgataḥ 7001018c devatānām avadhyena vijayaṁ prāptavān asi 7001019a saṁkhye tasya na kiṁ cit tu rāvaṇasya parābhavaḥ 7001019c dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ 7001020a diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ 7001020c muktaḥ suraripor vīra prāptaś ca vijayas tvayā 7001021a vismayas tv eṣa naḥ saumya saṁśrutyendrajitaṁ hatam 7001021c avadhyaḥ sarvabhūtānāṁ mahāmāyādharo yudhi 7001022a dattvā puṇyām imāṁ vīra saumyām abhayadakṣiṇām 7001022c diṣṭyā vardhasi kākutstha jayenāmitrakarśana 7001023a śrutvā tu vacanaṁ teṣām r̥ṣīṇāṁ bhāvitātmanām 7001023c vismayaṁ paramaṁ gatvā rāmaḥ prāñjalir abravīt 7001024a bhavantaḥ kumbhakarṇaṁ ca rāvaṇaṁ ca niśācaram 7001024c atikramya mahāvīryau kiṁ praśaṁsatha rāvaṇim 7001025a mahodaraṁ prahastaṁ ca virūpākṣaṁ ca rākṣasaṁ 7001025c atikramya mahāvīryān kiṁ praśaṁsatha rāvaṇim 7001026a kīdr̥śo vai prabhāvo ’sya kiṁ balaṁ kaḥ parākramaḥ 7001026c kena vā kāraṇenaiṣa rāvaṇād atiricyate 7001027a śakyaṁ yadi mayā śrotuṁ na khalv ājñāpayāmi vaḥ 7001027c yadi guhyaṁ na ced vaktuṁ śrotum icchāmi kathyatām 7001027e kathaṁ śakro jitas tena kathaṁ labdhavaraś ca saḥ 7002001a tasya tad vacanaṁ śrutvā rāghavasya mahātmanaḥ 7002001c kumbhayonir mahātejā vākyam etad uvāca ha 7002002a śr̥ṇu rājan yathāvr̥ttaṁ yasya tejobalaṁ mahat 7002002c jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ 7002003a ahaṁ te rāvaṇasyedaṁ kulaṁ janma ca rāghava 7002003c varapradānaṁ ca tathā tasmai dattaṁ bravīmi te 7002004a purā kr̥tayuge rāma prajāpatisutaḥ prabhuḥ 7002004c pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ 7002005a nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā 7002005c prajāpateḥ putra iti vaktuṁ śakyaṁ hi nāmataḥ 7002006a sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ 7002006c tr̥ṇabindvāśramaṁ gatvā nyavasan munipuṁgavaḥ 7002007a tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ 7002007c gatvāśramapadaṁ tasya vighnaṁ kurvanti kanyakāḥ 7002008a devapannagakanyāś ca rājarṣitanayāś ca yāḥ 7002008c krīḍantyo ’psarasaś caiva taṁ deśam upapedire 7002009a sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca 7002009c nityaśas tās tu taṁ deśaṁ gatvā krīḍanti kanyakāḥ 7002010a atha ruṣṭo mahātejā vyājahāra mahāmuniḥ 7002010c yā me darśanam āgacchet sā garbhaṁ dhārayiṣyati 7002011a tās tu sarvāḥ pratigatāḥ śrutvā vākyaṁ mahātmanaḥ 7002011c brahmaśāpabhayād bhītās taṁ deśaṁ nopacakramuḥ 7002012a tr̥ṇabindos tu rājarṣes tanayā na śr̥ṇoti tat 7002012c gatvāśramapadaṁ tasya vicacāra sunirbhayā 7002013a tasminn eva tu kāle sa prājāpatyo mahān r̥ṣiḥ 7002013c svādhyāyam akarot tatra tapasā dyotitaprabhaḥ 7002014a sā tu vedadhvaniṁ śrutvā dr̥ṣṭvā caiva tapodhanam 7002014c abhavat pāṇḍudehā sā suvyañjitaśarīrajā 7002015a dr̥ṣṭvā paramasaṁvignā sā tu tadrūpam ātmanaḥ 7002015c idaṁ me kiṁ nv iti jñātvā pitur gatvāgrataḥ sthitā 7002016a tāṁ tu dr̥ṣṭvā tathā bhūtāṁ tr̥ṇabindur athābravīt 7002016c kiṁ tvam etat tv asadr̥śaṁ dhārayasy ātmano vapuḥ 7002017a sā tu kr̥tvāñjaliṁ dīnā kanyovāca tapodhanam 7002017c na jāne kāraṇaṁ tāta yena me rūpam īdr̥śam 7002018a kiṁ tu pūrvaṁ gatāsmy ekā maharṣer bhāvitātmanaḥ 7002018c pulastyasyāśramaṁ divyam anveṣṭuṁ svasakhījanam 7002019a na ca paśyāmy ahaṁ tatra kāṁ cid apy āgatāṁ sakhīm 7002019c rūpasya tu viparyāsaṁ dr̥ṣṭvā cāham ihāgatā 7002020a tr̥ṇabindus tu rājarṣis tapasā dyotitaprabhaḥ 7002020c dhyānaṁ viveśa tac cāpi apaśyad r̥ṣikarmajam 7002021a sa tu vijñāya taṁ śāpaṁ maharṣer bhāvitātmanaḥ 7002021c gr̥hītvā tanayāṁ gatvā pulastyam idam abravīt 7002022a bhagavaṁs tanayāṁ me tvaṁ guṇaiḥ svair eva bhūṣitām 7002022c bhikṣāṁ pratigr̥hāṇemāṁ maharṣe svayam udyatām 7002023a tapaścaraṇayuktasya śrāmyamāṇendriyasya te 7002023c śuśrūṣātatparā nityaṁ bhaviṣyati na saṁśayaḥ 7002024a taṁ bruvāṇaṁ tu tadvākyaṁ rājarṣiṁ dhārmikaṁ tadā 7002024c jighr̥kṣur abravīt kanyāṁ bāḍham ity eva sa dvijaḥ 7002025a dattvā tu sa gato rājā svam āśramapadaṁ tadā 7002025c sāpi tatrāvasat kanyā toṣayantī patiṁ guṇaiḥ 7002025e prītaḥ sa tu mahātejā vākyam etad uvāca ha 7002026a parituṣṭo ’smi bhadraṁ te guṇānāṁ saṁpadā bhr̥śam 7002026c tasmāt te viramāmy adya putram ātmasamaṁ guṇaiḥ 7002026e ubhayor vaṁśakartāraṁ paulastya iti viśrutam 7002027a yasmāt tu viśruto vedas tvayehābhyasyato mama 7002027c tasmāt sa viśravā nāma bhaviṣyati na saṁśayaḥ 7002028a evam uktā tu sā kanyā prahr̥ṣṭenāntarātmanā 7002028c acireṇaiva kālena sūtā viśravasaṁ sutam 7002029a sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ 7002029c piteva tapasā yukto viśravā munipuṁgavaḥ 7003001a atha putraḥ pulastyasya viśravā munipuṁgavaḥ 7003001c acireṇaiva kālena piteva tapasi sthitaḥ 7003002a satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ 7003002c sarvabhogeṣv asaṁsakto nityaṁ dharmaparāyaṇaḥ 7003003a jñātvā tasya tu tadvr̥ttaṁ bharadvājo mahān r̥ṣiḥ 7003003c dadau viśravase bhāryāṁ svāṁ sutāṁ devavarṇinīm 7003004a pratigr̥hya tu dharmeṇa bharadvājasutāṁ tadā 7003004c mudā paramayā yukto viśravā munipuṁgavaḥ 7003005a sa tasyāṁ vīryasaṁpannam apatyaṁ paramādbhutam 7003005c janayām āsa dharmātmā sarvair brahmaguṇair yutam 7003006a tasmiñ jāte tu saṁhr̥ṣṭaḥ sa babhūva pitāmahaḥ 7003006c nāma cāsyākarot prītaḥ sārdhaṁ devarṣibhis tadā 7003007a yasmād viśravaso ’patyaṁ sādr̥śyād viśravā iva 7003007c tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ 7003008a sa tu vaiśravaṇas tatra tapovanagatas tadā 7003008c avardhata mahātejā hutāhutir ivānalaḥ 7003009a tasyāśramapadasthasya buddhir jajñe mahātmanaḥ 7003009c cariṣye niyato dharmaṁ dharmo hi paramā gatiḥ 7003010a sa tu varṣasahasrāṇi tapas taptvā mahāvane 7003010c pūrṇe varṣasahasre tu taṁ taṁ vidhim avartata 7003011a jalāśī mārutāhāro nirāhāras tathaiva ca 7003011c evaṁ varṣasahasrāṇi jagmus tāny eva varṣavat 7003012a atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha 7003012c gatvā tasyāśramapadaṁ brahmedaṁ vākyam abravīt 7003013a parituṣṭo ’smi te vatsa karmaṇānena suvrata 7003013c varaṁ vr̥ṇīṣva bhadraṁ te varārhas tvaṁ hi me mataḥ 7003014a athābravīd vaiśravaṇaḥ pitāmaham upasthitam 7003014c bhagavam̐l lokapālatvam iccheyaṁ vittarakṣaṇam 7003015a tato ’bravīd vaiśravaṇaṁ parituṣṭena cetasā 7003015c brahmā suragaṇaiḥ sārdhaṁ bāḍham ity eva hr̥ṣṭavat 7003016a ahaṁ hi lokapālānāṁ caturthaṁ sraṣṭum udyataḥ 7003016c yamendravaruṇānāṁ hi padaṁ yat tava cepsitam 7003017a tatkr̥taṁ gaccha dharmajña dhaneśatvam avāpnuhi 7003017c yamendravaruṇānāṁ hi caturtho ’dya bhaviṣyasi 7003018a etac ca puṣpakaṁ nāma vimānaṁ sūryasaṁnibham 7003018c pratigr̥hṇīṣva yānārthaṁ tridaśaiḥ samatāṁ vraja 7003019a svasti te ’stu gamiṣyāmaḥ sarva eva yathāgatam 7003019c kr̥takr̥tyā vayaṁ tāta dattvā tava mahāvaram 7003020a gateṣu brahmapūrveṣu deveṣv atha nabhastalam 7003020c dhaneśaḥ pitaraṁ prāha vinayāt praṇato vacaḥ 7003021a bhagavam̐l labdhavān asmi varaṁ kamalayonitaḥ 7003021c nivāsaṁ na tu me devo vidadhe sa prajāpatiḥ 7003022a tat paśya bhagavan kaṁ cid deśaṁ vāsāya naḥ prabho 7003022c na ca pīḍā bhaved yatra prāṇino yasya kasya cit 7003023a evam uktas tu putreṇa viśravā munipuṁgavaḥ 7003023c vacanaṁ prāha dharmajña śrūyatām iti dharmavit 7003024a laṅkā nāma purī ramyā nirmitā viśvakarmaṇā 7003024c rākṣasānāṁ nivāsārthaṁ yathendrasyāmarāvatī 7003025a ramaṇīyā purī sā hi rukmavaidūryatoraṇā 7003025c rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ 7003025e śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṁ gataiḥ 7003026a sa tvaṁ tatra nivāsāya rocayasva matiṁ svakām 7003026c nirdoṣas tatra te vāso na ca bādhāsti kasya cit 7003027a etac chrutvā tu dharmātmā dharmiṣṭhaṁ vacanaṁ pituḥ 7003027c niveśayām āsa tadā laṅkāṁ parvatamūrdhani 7003028a nairr̥tānāṁ sahasrais tu hr̥ṣṭaiḥ pramuditaiḥ sadā 7003028c acireṇaikakālena saṁpūrṇā tasya śāsanāt 7003029a atha tatrāvasat prīto dharmātmā nairr̥tādhipaḥ 7003029c samudraparidhānāyāṁ laṅkāyāṁ viśravātmajaḥ 7003030a kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ 7003030c abhyagacchat susaṁhr̥ṣṭaḥ pitaraṁ mātaraṁ ca saḥ 7003031a sa devagandharvagaṇair abhiṣṭutas; tathaiva siddhaiḥ saha cāraṇair api 7003031c gabhastibhiḥ sūrya ivaujasā vr̥taḥ; pituḥ samīpaṁ prayayau śriyā vr̥taḥ 7004001a śrutvāgastyeritaṁ vākyaṁ rāmo vismayam āgataḥ 7004001c pūrvam āsīt tu laṅkāyāṁ rakṣasām iti saṁbhavaḥ 7004002a tataḥ śiraḥ kampayitvā tretāgnisamavigraham 7004002c agastyaṁ taṁ muhur dr̥ṣṭvā smayamāno ’bhyabhāṣata 7004003a bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām 7004003c itīdaṁ bhavataḥ śrutvā vismayo janito mama 7004004a pulastyavaṁśād udbhūtā rākṣasā iti naḥ śrutam 7004004c idānīm anyataś cāpi saṁbhavaḥ kīrtitas tvayā 7004005a rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api 7004005c rāvaṇasya ca putrebhyaḥ kiṁ nu te balavattarāḥ 7004006a ka eṣāṁ pūrvako brahman kiṁnāmā kiṁtapobalaḥ 7004006c aparādhaṁ ca kaṁ prāpya viṣṇunā drāvitāḥ purā 7004007a etad vistarataḥ sarvaṁ kathayasva mamānagha 7004007c kautūhalaṁ kr̥taṁ mahyaṁ nuda bhānur yathā tamaḥ 7004008a rāghavasya tu tac chrutvā saṁskārālaṁkr̥taṁ vacaḥ 7004008c īṣadvismayamānas tam agastyaḥ prāha rāghavam 7004009a prajāpatiḥ purā sr̥ṣṭvā apaḥ salilasaṁbhavaḥ 7004009c tāsāṁ gopāyane sattvān asr̥jat padmasaṁbhavaḥ 7004010a te sattvāḥ sattvakartāraṁ vinītavad upasthitāḥ 7004010c kiṁ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ 7004011a prajāpatis tu tāny āha sattvāni prahasann iva 7004011c ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ 7004012a rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ 7004012c bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakr̥t 7004013a rakṣāma iti yair uktaṁ rākṣasās te bhavantu vaḥ 7004013c yakṣāma iti yair uktaṁ te vai yakṣā bhavantu vaḥ 7004014a tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau 7004014c madhukaiṭabhasaṁkāśau babhūvatur ariṁdamau 7004015a prahetir dhārmikas tatra na dārān so ’bhikāṅkṣati 7004015c hetir dārakriyārthaṁ tu yatnaṁ param athākarot 7004016a sa kālabhaginīṁ kanyāṁ bhayāṁ nāma bhayāvahām 7004016c udāvahad ameyātmā svayam eva mahāmatiḥ 7004017a sa tasyāṁ janayām āsa hetī rākṣasapuṁgavaḥ 7004017c putraṁ putravatāṁ śreṣṭho vidyutkeśa iti śrutam 7004018a vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ 7004018c vyavardhata mahātejās toyamadhya ivāmbujam 7004019a sa yadā yauvanaṁ bhadram anuprāpto niśācaraḥ 7004019c tato dārakriyāṁ tasya kartuṁ vyavasitaḥ pitā 7004020a saṁdhyāduhitaraṁ so ’tha saṁdhyātulyāṁ prabhāvataḥ 7004020c varayām āsa putrārthaṁ hetī rākṣasapuṁgavaḥ 7004021a avaśyam eva dātavyā parasmai seti saṁdhyayā 7004021c cintayitvā sutā dattā vidyutkeśāya rāghava 7004022a saṁdhyāyās tanayāṁ labdhvā vidyutkeśo niśācaraḥ 7004022c ramate sa tayā sārdhaṁ paulomyā maghavān iva 7004023a kena cit tv atha kālena rāma sālakaṭaṁkaṭā 7004023c vidyutkeśād garbham āpa ghanarājir ivārṇavāt 7004024a tataḥ sā rākṣasī garbhaṁ ghanagarbhasamaprabham 7004024c prasūtā mandaraṁ gatvā gaṅgā garbham ivāgnijam 7004025a tam utsr̥jya tu sā garbhaṁ vidyutkeśād ratārthinī 7004025c reme sā patinā sārdhaṁ vismr̥tya sutam ātmajam 7004026a tayotsr̥ṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ 7004026c pāṇim āsye samādhāya ruroda ghanarāḍ iva 7004027a athopariṣṭād gacchan vai vr̥ṣabhastho haraḥ prabhuḥ 7004027c apaśyad umayā sārdhaṁ rudantaṁ rākṣasātmajam 7004028a kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ 7004028c taṁ rākṣasātmajaṁ cakre mātur eva vayaḥsamam 7004029a amaraṁ caiva taṁ kr̥tvā mahādevo ’kṣayo ’vyayaḥ 7004029c puram ākāśagaṁ prādāt pārvatyāḥ priyakāmyayā 7004030a umayāpi varo datto rākṣasīnāṁ nr̥pātmaja 7004030c sadyopalabdhir garbhasya prasūtiḥ sadya eva ca 7004030e sadya eva vayaḥprāptir mātur eva vayaḥ samam 7004031a tataḥ sukeśo varadānagarvitaḥ; śriyaṁ prabhoḥ prāpya harasya pārśvataḥ 7004031c cacāra sarvatra mahāmatiḥ khagaḥ; khagaṁ puraṁ prāpya puraṁdaro yathā 7005001a sukeśaṁ dhārmikaṁ dr̥ṣṭvā varalabdhaṁ ca rākṣasam 7005001c grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ 7005002a tasya devavatī nāma dvitīyā śrīr ivātmajā 7005002c tāṁ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṁ yathā 7005003a varadānakr̥taiśvaryaṁ sā taṁ prāpya patiṁ priyam 7005003c āsīd devavatī tuṣṭā dhanaṁ prāpyeva nirdhanaḥ 7005004a sa tayā saha saṁyukto rarāja rajanīcaraḥ 7005004c añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ 7005005a devavatyāṁ sukeśas tu janayām āsa rāghava 7005005c trīṁs trinetrasamān putrān rākṣasān rākṣasādhipaḥ 7005005e mālyavantaṁ sumāliṁ ca māliṁ ca balināṁ varam 7005006a trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ 7005006c trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ 7005007a trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ 7005007c vivr̥ddhim agamaṁs tatra vyādhayopekṣitā iva 7005008a varaprāptiṁ pitus te tu jñātvaiśvaryaṁ tato mahat 7005008c tapas taptuṁ gatā meruṁ bhrātaraḥ kr̥taniścayāḥ 7005009a pragr̥hya niyamān ghorān rākṣasā nr̥pasattama 7005009c vicerus te tapo ghoraṁ sarvabhūtabhayāvaham 7005010a satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ 7005010c saṁtāpayantas trīm̐l lokān sadevāsuramānuṣān 7005011a tato vibhuś caturvaktro vimānavaram āsthitaḥ 7005011c sukeśaputrān āmantrya varado ’smīty abhāṣata 7005012a brahmāṇaṁ varadaṁ jñātvā sendrair devagaṇair vr̥tam 7005012c ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ 7005013a tapasārādhito deva yadi no diśase varam 7005013c ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ 7005013e prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ 7005014a evaṁ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ 7005014c prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ 7005015a varaṁ labdhvā tataḥ sarve rāma rātriṁcarās tadā 7005015c surāsurān prabādhante varadānāt sunirbhayāḥ 7005016a tair vadhyamānās tridaśāḥ sarṣisaṁghāḥ sacāraṇāḥ 7005016c trātāraṁ nādhigacchanti nirayasthā yathā narāḥ 7005017a atha te viśvakarmāṇaṁ śilpināṁ varam avyayam 7005017c ūcuḥ sametya saṁhr̥ṣṭā rākṣasā raghusattama 7005018a gr̥hakartā bhavān eva devānāṁ hr̥dayepsitam 7005018c asmākam api tāvat tvaṁ gr̥haṁ kuru mahāmate 7005019a himavantaṁ samāśritya meruṁ mandaram eva vā 7005019c maheśvaragr̥haprakhyaṁ gr̥haṁ naḥ kriyatāṁ mahat 7005020a viśvakarmā tatas teṣāṁ rākṣasānāṁ mahābhujaḥ 7005020c nivāsaṁ kathayām āsa śakrasyevāmarāvatīm 7005021a dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ 7005021c śikhare tasya śailasya madhyame ’mbudasaṁnibhe 7005021e śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi 7005022a triṁśadyojanavistīrṇā svarṇaprākāratoraṇā 7005022c mayā laṅketi nagarī śakrājñaptena nirmitā 7005023a tasyāṁ vasata durdharṣāḥ puryāṁ rākṣasasattamāḥ 7005023c amarāvatīṁ samāsādya sendrā iva divaukasaḥ 7005024a laṅkādurgaṁ samāsādya rākṣasair bahubhir vr̥tāḥ 7005024c bhaviṣyatha durādharṣāḥ śatrūṇāṁ śatrusūdanāḥ 7005025a viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ 7005025c sahasrānucarā gatvā laṅkāṁ tām avasan purīm 7005026a dr̥ḍhaprākāraparikhāṁ haimair gr̥haśatair vr̥tām 7005026c laṅkām avāpya te hr̥ṣṭā viharanti niśācarāḥ 7005027a narmadā nāma gandharvī nānādharmasamedhitā 7005027c tasyāḥ kanyātrayaṁ hy āsīd dhīśrīkīrtisamadyuti 7005028a jyeṣṭhakrameṇa sā teṣāṁ rākṣasānām arākṣasī 7005028c kanyās tāḥ pradadau hr̥ṣṭā pūrṇacandranibhānanāḥ 7005029a trayāṇāṁ rākṣasendrāṇāṁ tisro gandharvakanyakāḥ 7005029c mātrā dattā mahābhāgā nakṣatre bhagadaivate 7005030a kr̥tadārās tu te rāma sukeśatanayāḥ prabho 7005030c bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ 7005031a tatra mālyavato bhāryā sundarī nāma sundarī 7005031c sa tasyāṁ janayām āsa yad apatyaṁ nibodha tat 7005032a vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ 7005032c suptaghno yajñakopaś ca mattonmattau tathaiva ca 7005032e analā cābhavat kanyā sundaryāṁ rāma sundarī 7005033a sumālino ’pi bhāryāsīt pūrṇacandranibhānanā 7005033c nāmnā ketumatī nāma prāṇebhyo ’pi garīyasī 7005034a sumālī janayām āsa yad apatyaṁ niśācaraḥ 7005034c ketumatyāṁ mahārāja tan nibodhānupūrvaśaḥ 7005035a prahasto ’kampanaiś caiva vikaṭaḥ kālakārmukaḥ 7005035c dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ 7005036a saṁhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ 7005036c rākā puṣpotkaṭā caiva kaikasī ca śucismitā 7005036e kumbhīnasī ca ity ete sumāleḥ prasavāḥ smr̥tāḥ 7005037a māles tu vasudā nāma gandharvī rūpaśālinī 7005037c bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā 7005038a sumāler anujas tasyāṁ janayām āsa yat prabho 7005038c apatyaṁ kathyamānaṁ tan mayā tvaṁ śr̥ṇu rāghava 7005039a analaś cānilaś caiva haraḥ saṁpātir eva ca 7005039c ete vibhīṣaṇāmātyā māleyās te niśācarāḥ 7005040a tatas tu te rākṣasapuṁgavās trayo; niśācaraiḥ putraśataiś ca saṁvr̥tāḥ 7005040c surān sahendrān r̥ṣināgadānavān; babādhire te balavīryadarpitāḥ 7005041a jagad bhramanto ’nilavad durāsadā; raṇe ca mr̥tyupratimāḥ samāhitāḥ 7005041c varapradānād abhigarvitā bhr̥śaṁ; kratukriyāṇāṁ praśamaṁkarāḥ sadā 7006001a tair vadhyamānā devāś ca r̥ṣayaś ca tapodhanāḥ 7006001c bhayārtāḥ śaraṇaṁ jagmur devadevaṁ maheśvaram 7006002a te sametya tu kāmāriṁ tripurāriṁ trilocanam 7006002c ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ 7006003a sukeśaputrair bhagavan pitāmahavaroddhataiḥ 7006003c prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana 7006004a śaraṇyāny aśaraṇyāni āśramāṇi kr̥tāni naḥ 7006004c svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat 7006005a ahaṁ viṣṇur ahaṁ rudro brahmāhaṁ devarāḍ aham 7006005c ahaṁ yamo ’haṁ varuṇaś candro ’haṁ ravir apy aham 7006006a iti te rākṣasā deva varadānena darpitāḥ 7006006c bādhante samaroddharṣā ye ca teṣāṁ puraḥsarāḥ 7006007a tan no devabhayārtānām abhayaṁ dātum arhasi 7006007c aśivaṁ vapur āsthāya jahi daivatakaṇṭakān 7006008a ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ 7006008c sukeśaṁ prati sāpekṣa āha devagaṇān prabhuḥ 7006009a nāhaṁ tān nihaniṣyāmi avadhyā mama te ’surāḥ 7006009c kiṁ tu mantraṁ pradāsyāmi yo vai tān nihaniṣyati 7006010a evam eva samudyogaṁ puraskr̥tya surarṣabhāḥ 7006010c gacchantu śaraṇaṁ viṣṇuṁ haniṣyati sa tān prabhuḥ 7006011a tatas te jayaśabdena pratinandya maheśvaram 7006011c viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ 7006012a śaṅkhacakradharaṁ devaṁ praṇamya bahumānya ca 7006012c ūcuḥ saṁbhrāntavad vākyaṁ sukeśatanayārditāḥ 7006013a sukeśatanayair deva tribhis tretāgnisaṁnibhaiḥ 7006013c ākramya varadānena sthānāny apahr̥tāni naḥ 7006014a laṅkā nāma purī durgā trikūṭaśikhare sthitā 7006014c tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ 7006015a sa tvam asmatpriyārthaṁ tu jahi tān madhusūdana 7006015c cakrakr̥ttāsyakamalān nivedaya yamāya vai 7006016a bhayeṣv abhayado ’smākaṁ nānyo ’sti bhavatā samaḥ 7006016c nuda tvaṁ no bhayaṁ deva nīhāram iva bhāskaraḥ 7006017a ity evaṁ daivatair ukto devadevo janārdanaḥ 7006017c abhayaṁ bhayado ’rīṇāṁ dattvā devān uvāca ha 7006018a sukeśaṁ rākṣasaṁ jāne īśānavaradarpitam 7006018c tāṁś cāsya tanayāñ jāne yeṣāṁ jyeṣṭhaḥ sa mālyavān 7006019a tān ahaṁ samatikrāntamaryādān rākṣasādhamān 7006019c sūdayiṣyāmi saṁgrāme surā bhavata vijvarāḥ 7006020a ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā 7006020c yathā vāsaṁ yayur hr̥ṣṭāḥ praśamanto janārdanam 7006021a vibudhānāṁ samudyogaṁ mālyavān sa niśācaraḥ 7006021c śrutvā tau bhrātarau vīrāv idaṁ vacanam abravīt 7006022a amarā r̥ṣayaś caiva saṁhatya kila śaṁkaram 7006022c asmadvadhaṁ parīpsanta idam ūcus trilocanam 7006023a sukeśatanayā deva varadānabaloddhatāḥ 7006023c bādhante ’smān samudyuktā ghorarūpāḥ pade pade 7006024a rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate 7006024c sveṣu veśmasu saṁsthātuṁ bhayāt teṣāṁ durātmanām 7006025a tad asmākaṁ hitārthe tvaṁ jahi tāṁs tāṁs trilocana 7006025c rākṣasān huṁkr̥tenaiva daha pradahatāṁ vara 7006026a ity evaṁ tridaśair ukto niśamyāndhakasūdanaḥ 7006026c śiraḥ karaṁ ca dhunvāna idaṁ vacanam abravīt 7006027a avadhyā mama te devāḥ sukeśatanayā raṇe 7006027c mantraṁ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati 7006028a yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ 7006028c haniṣyati sa tān yuddhe śaraṇaṁ taṁ prapadyatha 7006029a harān nāvāpya te kāmaṁ kāmārim abhivādya ca 7006029c nārāyaṇālayaṁ prāptās tasmai sarvaṁ nyavedayan 7006030a tato nārāyaṇenoktā devā indrapurogamāḥ 7006030c surārīn sūdayiṣyāmi surā bhavata vijvarāḥ 7006031a devānāṁ bhayabhītānāṁ hariṇā rākṣasarṣabhau 7006031c pratijñāto vadho ’smākaṁ tac cintayatha yat kṣamam 7006032a hiraṇyakaśipor mr̥tyur anyeṣāṁ ca suradviṣām 7006032c duḥkhaṁ nārāyaṇaṁ jetuṁ yo no hantum abhīpsati 7006033a tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ 7006033c ūcatur bhrātaraṁ jyeṣṭhaṁ bhagāṁśāv iva vāsavam 7006034a svadhītaṁ dattam iṣṭaṁ ca aiśvaryaṁ paripālitam 7006034c āyur nirāmayaṁ prāptaṁ svadharmaḥ sthāpitaś ca naḥ 7006035a devasāgaram akṣobhyaṁ śastraughaiḥ pravigāhya ca 7006035c jitā devā raṇe nityaṁ na no mr̥tyukr̥taṁ bhayam 7006036a nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā 7006036c asmākaṁ pramukhe sthātuṁ sarva eva hi bibhyati 7006037a viṣṇor doṣaś ca nāsty atra kāraṇaṁ rākṣaseśvara 7006037c devānām eva doṣeṇa viṣṇoḥ pracalitaṁ manaḥ 7006038a tasmād adya samudyuktāḥ sarvasainyasamāvr̥tāḥ 7006038c devān eva jighāṁsāmo yebhyo doṣaḥ samutthitaḥ 7006039a iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ 7006039c udyogaṁ ghoṣayitvātha rākṣasāḥ sarva eva te 7006039e yuddhāya niryayuḥ kruddhā jambhavr̥trabalā iva 7006040a syandanair vāraṇendraiś ca hayaiś ca girisaṁnibhaiḥ 7006040c kharair gobhir athoṣṭraiś ca śiṁśumārair bhujaṁgamaiḥ 7006041a makaraiḥ kacchapair mīnair vihaṁgair garuḍopamaiḥ 7006041c siṁhair vyāghrair varāhaiś ca sr̥maraiś camarair api 7006042a tyaktvā laṅkāṁ tataḥ sarve rākṣasā balagarvitāḥ 7006042c prayātā devalokāya yoddhuṁ daivataśatravaḥ 7006043a laṅkāviparyayaṁ dr̥ṣṭvā yāni laṅkālayāny atha 7006043c bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ 7006044a bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ 7006044c utpātā rākṣasendrāṇām abhāvāyotthitā drutam 7006045a asthīni meghā varṣanti uṣṇaṁ śoṇitam eva ca 7006045c velāṁ samudro ’py utkrāntaś calante cācalottamāḥ 7006046a aṭṭahāsān vimuñcanto ghananādasamasvanān 7006046c bhūtāḥ paripatanti sma nr̥tyamānāḥ sahasraśaḥ 7006047a gr̥dhracakraṁ mahac cāpi jvalanodgāribhir mukhaiḥ 7006047c rākṣasānām upari vai bhramate kālacakravat 7006048a tān acintya mahotpātān rākṣasā balagarvitāḥ 7006048c yanty eva na nivartante mr̥tyupāśāvapāśitāḥ 7006049a mālyavāṁś ca sumālī ca mālī ca rajanīcarāḥ 7006049c āsan puraḥsarās teṣāṁ kratūnām iva pāvakāḥ 7006050a mālyavantaṁ tu te sarve mālyavantam ivācalam 7006050c niśācarā āśrayante dhātāram iva dehinaḥ 7006051a tad balaṁ rākṣasendrāṇāṁ mahābhraghananāditam 7006051c jayepsayā devalokaṁ yayau mālī vaśe sthitam 7006052a rākṣasānāṁ samudyogaṁ taṁ tu nārāyaṇaḥ prabhuḥ 7006052c devadūtād upaśrutya dadhre yuddhe tato manaḥ 7006053a sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ 7006053c samāsasādāmaraśatrusainyaṁ; cakrāsisīrapravarādidhārī 7006054a suparṇapakṣānilanunnapakṣaṁ; bhramatpatākaṁ pravikīrṇaśastram 7006054c cacāla tad rākṣasarājasainyaṁ; calopalo nīla ivācalendraḥ 7006055a tataḥ śitaiḥ śoṇitamāṁsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ 7006055c niśācarāḥ saṁparivārya mādhavaṁ; varāyudhair nirbibhiduḥ sahasraśaḥ 7007001a nārāyaṇagiriṁ te tu garjanto rākṣasāmbudāḥ 7007001c avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ 7007002a śyāmāvadātas tair viṣṇur nīlair naktaṁcarottamaiḥ 7007002c vr̥to ’ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ 7007003a śalabhā iva kedāraṁ maśakā iva parvatam 7007003c yathāmr̥taghaṭaṁ jīvā makarā iva cārṇavam 7007004a tathā rakṣodhanur muktā vajrānilamanojavāḥ 7007004c hariṁ viśanti sma śarā lokāstam iva paryaye 7007005a syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ 7007005c aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ 7007006a rākṣasendrā girinibhāḥ śaraśaktyr̥ṣṭitomaraiḥ 7007006c nirucchvāsaṁ hariṁ cakruḥ prāṇāyāma iva dvijam 7007007a niśācarais tudyamāno mīnair iva mahātimiḥ 7007007c śārṅgam āyamya gātrāṇi rākṣasānāṁ mahāhave 7007008a śaraiḥ pūrṇāyatotsr̥ṣṭair vajravaktrair manojavaiḥ 7007008c ciccheda tilaśo viṣṇuḥ śataśo ’tha sahasraśaḥ 7007009a vidrāvya śaravarṣaṁ taṁ varṣaṁ vāyur ivotthitam 7007009c pāñcajanyaṁ mahāśaṅkhaṁ pradadhmau puruṣottamaḥ 7007010a so ’mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ 7007010c rarāsa bhīmanihrādo yugānte jalado yathā 7007011a śaṅkharājaravaḥ so ’tha trāsayām āsa rākṣasān 7007011c mr̥garāja ivāraṇye samadān iva kuñjarān 7007012a na śekur aśvāḥ saṁsthātuṁ vimadāḥ kuñjarābhavan 7007012c syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ 7007013a śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ 7007013c vidārya tāni rakṣāṁsi supuṅkhā viviśuḥ kṣitim 7007014a bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ 7007014c nipetū rākṣasā bhīmāḥ śailā vajrahatā iva 7007015a vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ 7007015c asr̥k kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ 7007016a śaṅkharājaravaś cāpi śārṅgacāparavas tathā 7007016c rākṣasānāṁ ravāṁś cāpi grasate vaiṣṇavo ravaḥ 7007017a sūryād iva karā ghorā ūrmayaḥ sāgarād iva 7007017c parvatād iva nāgendrā vāryoghā iva cāmbudāt 7007018a tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ 7007018c nirdhāvantīṣavas tūrṇaṁ śataśo ’tha sahasraśaḥ 7007019a śarabheṇa yathā siṁhāḥ siṁhena dviradā yathā 7007019c dviradena yathā vyāghrā vyāghreṇa dvīpino yathā 7007020a dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā 7007020c mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ 7007021a tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā 7007021c dravanti drāvitāś caiva śāyitāś ca mahītale 7007022a rākṣasānāṁ sahasrāṇi nihatya madhusūdanaḥ 7007022c vārijaṁ nādayām āsa toyadaṁ surarāḍ iva 7007023a nārāyaṇaśaragrastaṁ śaṅkhanādasuvihvalam 7007023c yayau laṅkām abhimukhaṁ prabhagnaṁ rākṣasaṁ balam 7007024a prabhagne rākṣasabale nārāyaṇaśarāhate 7007024c sumālī śaravarṣeṇa āvavāra raṇe harim 7007025a utkṣipya hemābharaṇaṁ karaṁ karam iva dvipaḥ 7007025c rarāsa rākṣaso harṣāt sataḍit toyado yathā 7007026a sumāler nardatas tasya śiro jvalitakuṇḍalam 7007026c ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ 7007027a tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ 7007027c indriyāśvair yathā bhrāntair dhr̥tihīno yathā naraḥ 7007028a mālī cābhyadravad yuddhe pragr̥hya saśaraṁ dhanuḥ 7007028c māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ 7007028e viviśur harim āsādya krauñcaṁ patrarathā iva 7007029a ardyamānaḥ śaraiḥ so ’tha mālimuktaiḥ sahasraśaḥ 7007029c cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ 7007030a atha maurvī svanaṁ kr̥tvā bhagavān bhūtabhāvanaḥ 7007030c mālinaṁ prati bāṇaughān sasarjāsigadādharaḥ 7007031a te mālideham āsādya vajravidyutprabhāḥ śarāḥ 7007031c pibanti rudhiraṁ tasya nāgā iva purāmr̥tam 7007032a mālinaṁ vimukhaṁ kr̥tvā mālimauliṁ harir balāt 7007032c rathaṁ ca sadhvajaṁ cāpaṁ vājinaś ca nyapātayat 7007033a virathas tu gadāṁ gr̥hya mālī naktaṁcarottamaḥ 7007033c āpupluve gadāpāṇir giryagrād iva keṣarī 7007034a sa tayā garuḍaṁ saṁkhye īśānam iva cāntakaḥ 7007034c lalāṭadeśe ’bhyahanad vajreṇendro yathācalam 7007035a gadayābhihatas tena mālinā garuḍo bhr̥śam 7007035c raṇāt parāṅmukhaṁ devaṁ kr̥tavān vedanāturaḥ 7007036a parāṅmukhe kr̥te deve mālinā garuḍena vai 7007036c udatiṣṭhan mahānādo rakṣasām abhinardatām 7007037a rakṣasāṁ nadatāṁ nādaṁ śrutvā harihayānujaḥ 7007037c parāṅmukho ’py utsasarja cakraṁ mālijighāṁsayā 7007038a tat sūryamaṇḍalābhāsaṁ svabhāsā bhāsayan nabhaḥ 7007038c kālacakranibhaṁ cakraṁ māleḥ śīrṣam apātayat 7007039a tacchiro rākṣasendrasya cakrotkr̥ttaṁ vibhīṣaṇam 7007039c papāta rudhirodgāri purā rāhuśiro yathā 7007040a tataḥ suraiḥ susaṁhr̥ṣṭaiḥ sarvaprāṇasamīritaḥ 7007040c siṁhanādaravo muktaḥ sādhu deveti vādibhiḥ 7007041a mālinaṁ nihataṁ dr̥ṣṭvā sumālī malyavān api 7007041c sabalau śokasaṁtaptau laṅkāṁ prati vidhāvitau 7007042a garuḍas tu samāśvastaḥ saṁnivr̥tya mahāmanāḥ 7007042c rākṣasān drāvayām āsa pakṣavātena kopitaḥ 7007043a nārāyaṇo ’pīṣuvarāśanībhir; vidārayām āsa dhanuḥpramuktaiḥ 7007043c naktaṁcarān muktavidhūtakeśān; yathāśanībhiḥ sataḍinmahendraḥ 7007044a bhinnātapatraṁ patamānaśastraṁ; śarair apadhvastaviśīrṇadeham 7007044c viniḥsr̥tāntraṁ bhayalolanetraṁ; balaṁ tad unmattanibhaṁ babhūva 7007045a siṁhārditānām iva kuñjarāṇāṁ; niśācarāṇāṁ saha kuñjarāṇām 7007045c ravāś ca vegāś ca samaṁ babhūvuḥ; purāṇasiṁhena vimarditānām 7007046a saṁchādyamānā haribāṇajālaiḥ; svabāṇajālāni samutsr̥jantaḥ 7007046c dhāvanti naktaṁcarakālameghā; vāyupraṇunnā iva kālameghāḥ 7007047a cakraprahārair vinikr̥ttaśīrṣāḥ; saṁcūrṇitāṅgāś ca gadāprahāraiḥ 7007047c asiprahārair bahudhā vibhaktāḥ; patanti śailā iva rākṣasendrāḥ 7007048a cakrakr̥ttāsyakamalā gadāsaṁcūrṇitorasaḥ 7007048c lāṅgalaglapitagrīvā musalair bhinnamastakāḥ 7007049a ke cic caivāsinā chinnās tathānye śaratāḍitāḥ 7007049c nipetur ambarāt tūrṇaṁ rākṣasāḥ sāgarāmbhasi 7007050a tadāmbaraṁ vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamaiḥ 7007050c nipātyamānair dadr̥śe nirantaraṁ; nipātyamānair iva nīlaparvataiḥ 7008001a hanyamāne bale tasmin padmanābhena pr̥ṣṭhataḥ 7008001c mālyavān saṁnivr̥tto ’tha velātiga ivārṇavaḥ 7008002a saṁraktanayanaḥ kopāc calan maulir niśācaraḥ 7008002c padmanābham idaṁ prāha vacanaṁ paruṣaṁ tadā 7008003a nārāyaṇa na jānīṣe kṣatradharmaṁ sanātanam 7008003c ayuddhamanaso bhagnān yo ’smān haṁsi yathetaraḥ 7008004a parāṅmukhavadhaṁ pāpaṁ yaḥ karoti sureśvara 7008004c sa hantā na gataḥ svargaṁ labhate puṇyakarmaṇām 7008005a yuddhaśraddhātha vā te ’sti śaṅkhacakragadādhara 7008005c ahaṁ sthito ’smi paśyāmi balaṁ darśaya yat tava 7008006a uvāca rākṣasendraṁ taṁ devarājānujo balī 7008006c yuṣmatto bhayabhītānāṁ devānāṁ vai mayābhayam 7008006e rākṣasotsādanaṁ dattaṁ tad etad anupālyate 7008007a prāṇair api priyaṁ kāryaṁ devānāṁ hi sadā mayā 7008007c so ’haṁ vo nihaniṣyāmi rasātalagatān api 7008008a devam evaṁ bruvāṇaṁ tu raktāmburuhalocanam 7008008c śaktyā bibheda saṁkruddho rākṣasendro rarāsa ca 7008009a mālyavad bhujanirmuktā śaktir ghaṇṭākr̥tasvanā 7008009c harer urasi babhrāja meghastheva śatahradā 7008010a tatas tām eva cotkr̥ṣya śaktiṁ śaktidharapriyaḥ 7008010c mālyavantaṁ samuddiśya cikṣepāmburuhekṣaṇaḥ 7008011a skandotsr̥ṣṭeva sā śaktir govindakaraniḥsr̥tā 7008011c kāṅkṣantī rākṣasaṁ prāyān maholkevāñjanācalam 7008012a sā tasyorasi vistīrṇe hārabhāsāvabhāsite 7008012c apatad rākṣasendrasya girikūṭa ivāśaniḥ 7008013a tayā bhinnatanutrāṇāḥ prāviśad vipulaṁ tamaḥ 7008013c mālyavān punar āśvastas tasthau girir ivācalaḥ 7008014a tataḥ kārṣṇāyasaṁ śūlaṁ kaṇṭakair bahubhiś citam 7008014c pragr̥hyābhyahanad devaṁ stanayor antare dr̥ḍham 7008015a tathaiva raṇaraktas tu muṣṭinā vāsavānujam 7008015c tāḍayitvā dhanurmātram apakrānto niśācaraḥ 7008016a tato ’mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ 7008016c āhatya rākṣaso viṣṇuṁ garuḍaṁ cāpy atāḍayat 7008017a vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṁ 7008017c vyapohad balavān vāyuḥ śuṣkaparṇacayaṁ yathā 7008018a dvijendrapakṣavātena drāvitaṁ dr̥śya pūrvajam 7008018c sumālī svabalaiḥ sārdhaṁ laṅkām abhimukho yayau 7008019a pakṣavātabaloddhūto mālyavān api rākṣasaḥ 7008019c svabalena samāgamya yayau laṅkāṁ hriyā vr̥taḥ 7008020a evaṁ te rākṣasā rāma hariṇā kamalekṣaṇa 7008020c bahuśaḥ saṁyuge bhagnā hatapravaranāyakāḥ 7008021a aśaknuvantas te viṣṇuṁ pratiyoddhuṁ bhayārditāḥ 7008021c tyaktvā laṅkāṁ gatā vastuṁ pātālaṁ sahapatnayaḥ 7008022a sumālinaṁ samāsādya rākṣasaṁ raghunandana 7008022c sthitāḥ prakhyātavīryās te vaṁśe sālakaṭaṅkaṭe 7008023a ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ 7008023c sumālī mālyavān mālī ye ca teṣāṁ puraḥsarāḥ 7008023e sarva ete mahābhāga rāvaṇād balavattarāḥ 7008024a na cānyo rakṣasāṁ hantā sureṣv api puraṁjaya 7008024c r̥te nārāyaṇaṁ devaṁ śaṅkhacakragadādharam 7008025a bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ 7008025c rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ 7009001a kasya cit tv atha kālasya sumālī nāma rākṣasaḥ 7009001c rasātalān martyalokaṁ sarvaṁ vai vicacāra ha 7009002a nīlajīmūtasaṁkāśas taptakāñcanakuṇḍalaḥ 7009002c kanyāṁ duhitaraṁ gr̥hya vinā padmam iva śriyam 7009002e athāpaśyat sa gacchantaṁ puṣpakeṇa dhaneśvaram 7009003a taṁ dr̥ṣṭvāmarasaṁkāśaṁ gacchantaṁ pāvakopamam 7009003c athābravīt sutāṁ rakṣaḥ kaikasīṁ nāma nāmataḥ 7009004a putri pradānakālo ’yaṁ yauvanaṁ te ’tivartate 7009004c tvatkr̥te ca vayaṁ sarve yantritā dharmabuddhayaḥ 7009005a tvaṁ hi sarvaguṇopetā śrīḥ sapadmeva putrike 7009005c pratyākhyānāc ca bhītais tvaṁ na varaiḥ pratigr̥hyase 7009006a kanyāpitr̥tvaṁ duḥkhaṁ hi sarveṣāṁ mānakāṅkṣiṇām 7009006c na jñāyate ca kaḥ kanyāṁ varayed iti putrike 7009007a mātuḥ kulaṁ pitr̥kulaṁ yatra caiva pradīyate 7009007c kulatrayaṁ sadā kanyā saṁśaye sthāpya tiṣṭhati 7009008a sā tvaṁ munivaraśreṣṭhaṁ prajāpatikulodbhavam 7009008c gaccha viśravasaṁ putri paulastyaṁ varaya svayam 7009009a īdr̥śās te bhaviṣyanti putrāḥ putri na saṁśayaḥ 7009009c tejasā bhāskarasamā yādr̥śo ’yaṁ dhaneśvaraḥ 7009010a etasminn antare rāma pulastyatanayo dvijaḥ 7009010c agnihotram upātiṣṭhac caturtha iva pāvakaḥ 7009011a sā tu tāṁ dāruṇāṁ velām acintya pitr̥gauravāt 7009011c upasr̥tyāgratas tasya caraṇādhomukhī sthitā 7009012a sa tu tāṁ vīkṣya suśroṇīṁ pūrṇacandranibhānanām 7009012c abravīt paramodāro dīpyamāna ivaujasā 7009013a bhadre kasyāsi duhitā kuto vā tvam ihāgatā 7009013c kiṁ kāryaṁ kasya vā hetos tattvato brūhi śobhane 7009014a evam uktā tu sā kanyā kr̥tāñjalir athābravīt 7009014c ātmaprabhāvena mune jñātum arhasi me matam 7009015a kiṁ tu viddhi hi māṁ brahmañ śāsanāt pitur āgatām 7009015c kaikasī nāma nāmnāhaṁ śeṣaṁ tvaṁ jñātum arhasi 7009016a sa tu gatvā munir dhyānaṁ vākyam etad uvāca ha 7009016c vijñātaṁ te mayā bhadre kāraṇaṁ yan manogatam 7009017a dāruṇāyāṁ tu velāyāṁ yasmāt tvaṁ mām upasthitā 7009017c śr̥ṇu tasmāt sutān bhadre yādr̥śāñ janayiṣyasi 7009018a dāruṇān dāruṇākārān dāruṇābhijanapriyān 7009018c prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ 7009019a sā tu tad vacanaṁ śrutvā praṇipatyābravīd vacaḥ 7009019c bhagavan nedr̥śāḥ putrās tvatto ’rhā brahmayonitaḥ 7009020a athābravīn munis tatra paścimo yas tavātmajaḥ 7009020c mama vaṁśānurūpaś ca dharmātmā ca bhaviṣyati 7009021a evam uktā tu sā kanyā rāma kālena kena cit 7009021c janayām āsa bībhatsaṁ rakṣorūpaṁ sudāruṇam 7009022a daśaśīrṣaṁ mahādaṁṣṭraṁ nīlāñjanacayopamam 7009022c tāmrauṣṭhaṁ viṁśatibhujaṁ mahāsyaṁ dīptamūrdhajam 7009023a jātamātre tatas tasmin sajvālakavalāḥ śivāḥ 7009023c kravyādāś cāpasavyāni maṇḍalāni pracakrire 7009024a vavarṣa rudhiraṁ devo meghāś ca kharanisvanāḥ 7009024c prababhau na ca khe sūryo maholkāś cāpatan bhuvi 7009025a atha nāmākarot tasya pitāmahasamaḥ pitā 7009025c daśaśīrṣaḥ prasūto ’yaṁ daśagrīvo bhaviṣyati 7009026a tasya tv anantaraṁ jātaḥ kumbhakarṇo mahābalaḥ 7009026c pramāṇād yasya vipulaṁ pramāṇaṁ neha vidyate 7009027a tataḥ śūrpaṇakhā nāma saṁjajñe vikr̥tānanā 7009027c vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ 7009028a te tu tatra mahāraṇye vavr̥dhuḥ sumahaujasaḥ 7009028c teṣāṁ krūro daśagrīvo lokodvegakaro ’bhavat 7009029a kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṁśritān 7009029c trailokyaṁ trāsayan duṣṭo bhakṣayan vicacāra ha 7009030a vibhīṣaṇas tu dharmātmā nityaṁ dharmapathe sthitaḥ 7009030c svādhyāyaniyatāhāra uvāsa niyatendriyaḥ 7009031a atha vitteśvaro devas tatra kālena kena cit 7009031c āgacchat pitaraṁ draṣṭuṁ puṣpakeṇa mahaujasaṁ 7009032a taṁ dr̥ṣṭvā kaikasī tatra jvalantam iva tejasā 7009032c āsthāya rākṣasīṁ buddhiṁ daśagrīvam uvāca ha 7009033a putra vaiśravaṇaṁ paśya bhrātaraṁ tejasā vr̥tam 7009033c bhrātr̥bhāve same cāpi paśyātmānaṁ tvam īdr̥śam 7009034a daśagrīva tathā yatnaṁ kuruṣvāmitavikrama 7009034c yathā bhavasi me putra śīghraṁ vaiśvaraṇopamaḥ 7009035a mātus tad vacanaṁ śrutvā daśagrīvaḥ pratāpavān 7009035c amarṣam atulaṁ lebhe pratijñāṁ cākarot tadā 7009036a satyaṁ te pratijānāmi tulyo bhrātrādhiko ’pi vā 7009036c bhaviṣyāmy acirān mātaḥ saṁtāpaṁ tyaja hr̥dgatam 7009037a tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ 7009037c prāpsyāmi tapasā kāmam iti kr̥tvādhyavasya ca 7009037e āgacchad ātmasiddhyarthaṁ gokarṇasyāśramaṁ śubham 7010001a athābravīd dvijaṁ rāmaḥ kathaṁ te bhrātaro vane 7010001c kīdr̥śaṁ tu tadā brahmaṁs tapaś cerur mahāvratāḥ 7010002a agastyas tv abravīt tatra rāmaṁ prayata mānasaṁ 7010002c tāṁs tān dharmavidhīṁs tatra bhrātaras te samāviśan 7010003a kumbhakarṇas tadā yatto nityaṁ dharmaparāyaṇaḥ 7010003c tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ 7010004a varṣe meghodakaklinno vīrāsanam asevata 7010004c nityaṁ ca śaiśire kāle jalamadhyapratiśrayaḥ 7010005a evaṁ varṣasahasrāṇi daśa tasyāticakramuḥ 7010005c dharme prayatamānasya satpathe niṣṭhitasya ca 7010006a vibhīṣaṇas tu dharmātmā nityaṁ dharmaparaḥ śuciḥ 7010006c pañcavarṣasahasrāṇi pādenaikena tasthivān 7010007a samāpte niyame tasya nanr̥tuś cāpsarogaṇāḥ 7010007c papāta puṣpavarṣaṁ ca kṣubhitāś cāpi devatāḥ 7010008a pañcavarṣasahasrāṇi sūryaṁ caivānvavartata 7010008c tasthau cordhvaśirobāhuḥ svādhyāyadhr̥tamānasaḥ 7010009a evaṁ vibhīṣaṇasyāpi gatāni niyatātmanaḥ 7010009c daśavarṣasahasrāṇi svargasthasyeva nandane 7010010a daśavarṣasahasraṁ tu nirāhāro daśānanaḥ 7010010c pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ 7010011a evaṁ varṣasahasrāṇi nava tasyāticakramuḥ 7010011c śirāṁsi nava cāpy asya praviṣṭāni hutāśanam 7010012a atha varṣasahasre tu daśame daśamaṁ śiraḥ 7010012c chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ 7010013a pitāmahas tu suprītaḥ sārdhaṁ devair upasthitaḥ 7010013c vatsa vatsa daśagrīva prīto ’smīty abhyabhāṣata 7010014a śīghraṁ varaya dharmajña varo yas te ’bhikāṅkṣitaḥ 7010014c kiṁ te kāmaṁ karomy adya na vr̥thā te pariśramaḥ 7010015a tato ’bravīd daśagrīvaḥ prahr̥ṣṭenāntarātmanā 7010015c praṇamya śirasā devaṁ harṣagadgadayā girā 7010016a bhagavan prāṇināṁ nityaṁ nānyatra maraṇād bhayam 7010016c nāsti mr̥tyusamaḥ śatrur amaratvam ato vr̥ṇe 7010017a suparṇanāgayakṣāṇāṁ daityadānavarakṣasām 7010017c avadhyaḥ syāṁ prajādhyakṣa devatānāṁ ca śāśvatam 7010018a na hi cintā mamānyeṣu prāṇiṣv amarapūjita 7010018c tr̥ṇabhūtā hi me sarve prāṇino mānuṣādayaḥ 7010019a evam uktas tu dharmātmā daśagrīveṇa rakṣasā 7010019c uvāca vacanaṁ rāma saha devaiḥ pitāmahaḥ 7010020a bhaviṣyaty evam evaitat tava rākṣasapuṁgava 7010020c śr̥ṇu cāpi vaco bhūyaḥ prītasyeha śubhaṁ mama 7010021a hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha 7010021c punas tāni bhaviṣyanti tathaiva tava rākṣasa 7010022a evaṁ pitāmahoktasya daśagrīvasya rakṣasaḥ 7010022c agnau hutāni śīrṣāṇi yāni tāny utthitāni vai 7010023a evam uktvā tu taṁ rāma daśagrīvaṁ prajāpatiḥ 7010023c vibhīṣaṇam athovāca vākyaṁ lokapitāmahaḥ 7010024a vibhīṣaṇa tvayā vatsa dharmasaṁhitabuddhinā 7010024c parituṣṭo ’smi dharmajña varaṁ varaya suvrata 7010025a vibhīṣaṇas tu dharmātmā vacanaṁ prāha sāñjaliḥ 7010025c vr̥taḥ sarvaguṇair nityaṁ candramā iva raśmibhiḥ 7010026a bhagavan kr̥takr̥tyo ’haṁ yan me lokaguruḥ svayam 7010026c prīto yadi tvaṁ dātavyaṁ varaṁ me śr̥ṇu suvrata 7010027a yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha 7010027c sā sā bhavatu dharmiṣṭhā taṁ taṁ dharmaṁ ca pālaye 7010028a eṣa me paramodāra varaḥ paramako mataḥ 7010028c na hi dharmābhiraktānāṁ loke kiṁ cana durlabham 7010029a atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha 7010029c dharmiṣṭhas tvaṁ yathā vatsa tathā caitad bhaviṣyati 7010030a yasmād rākṣasayonau te jātasyāmitrakarṣaṇa 7010030c nādharme jāyate buddhir amaratvaṁ dadāmi te 7010031a kumbhakarṇāya tu varaṁ prayacchantam ariṁdama 7010031c prajāpatiṁ surāḥ sarve vākyaṁ prāñjalayo ’bruvan 7010032a na tāvat kumbhakarṇāya pradātavyo varas tvayā 7010032c jānīṣe hi yathā lokāṁs trāsayaty eṣa durmatiḥ 7010033a nandane ’psarasaḥ sapta mahendrānucarā daśa 7010033c anena bhakṣitā brahmann r̥ṣayo mānuṣās tathā 7010034a varavyājena moho ’smai dīyatām amitaprabha 7010034c lokānāṁ svasti caiva syād bhaved asya ca saṁnatiḥ 7010035a evam uktaḥ surair brahmācintayat padmasaṁbhavaḥ 7010035c cintitā copatasthe ’sya pārśvaṁ devī sarasvatī 7010036a prāñjaliḥ sā tu parśvasthā prāha vākyaṁ sarasvatī 7010036c iyam asmy āgatā deva kiṁ kāryaṁ karavāṇy aham 7010037a prajāpatis tu tāṁ prāptāṁ prāha vākyaṁ sarasvatīm 7010037c vāṇi tvaṁ rākṣasendrasya bhava yā devatepsitā 7010038a tathety uktvā praviṣṭā sā prajāpatir athābravīt 7010038c kumbhakarṇa mahābāho varaṁ varaya yo mataḥ 7010039a kumbhakarṇas tu tad vākyaṁ śrutvā vacanam abravīt 7010039c svaptuṁ varṣāṇy anekāni devadeva mamepsitam 7010040a evam astv iti taṁ coktvā saha devaiḥ pitāmahaḥ 7010040c devī sarasvatī caiva muktvā taṁ prayayau divam 7010041a kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ 7010041c kīdr̥śaṁ kiṁ nv idaṁ vākyaṁ mamādya vadanāc cyutam 7010042a evaṁ labdhavarāḥ sarve bhrātaro dīptatejasaḥ 7010042c śleṣmātakavanaṁ gatvā tatra te nyavasan sukham 7011001a sumālī varalabdhāṁs tu jñātvā tān vai niśācarān 7011001c udatiṣṭhad bhayaṁ tyaktvā sānugaḥ sa rasātalāt 7011002a mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ 7011002c udatiṣṭhan susaṁrabdhāḥ sacivās tasya rakṣasaḥ 7011003a sumālī caiva taiḥ sarvair vr̥to rākṣasapuṁgavaiḥ 7011003c abhigamya daśagrīvaṁ pariṣvajyedam abravīt 7011004a diṣṭyā te putra saṁprāptaś cintito ’yaṁ manorathaḥ 7011004c yas tvaṁ tribhuvaṇaśreṣṭhāl labdhavān varam īdr̥śam 7011005a yatkr̥te ca vayaṁ laṅkāṁ tyaktvā yātā rasātalam 7011005c tad gataṁ no mahābāho mahad viṣṇukr̥taṁ bhayam 7011006a asakr̥t tena bhagnā hi parityajya svam ālayam 7011006c vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam 7011007a asmadīyā ca laṅkeyaṁ nagarī rākṣasoṣitā 7011007c niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā 7011008a yadi nāmātra śakyaṁ syāt sāmnā dānena vānagha 7011008c tarasā vā mahābāho pratyānetuṁ kr̥taṁ bhavet 7011009a tvaṁ ca laṅkeśvaras tāta bhaviṣyasi na saṁśayaḥ 7011009c sarveṣāṁ naḥ prabhuś caiva bhaviṣyasi mahābala 7011010a athābravīd daśagrīvo mātāmaham upasthitam 7011010c vitteśo gurur asmākaṁ nārhasy evaṁ prabhāṣitum 7011011a uktavantaṁ tathā vākyaṁ daśagrīvaṁ niśācaraḥ 7011011c prahastaḥ praśritaṁ vākyam idam āha sakāraṇam 7011012a daśagrīva mahābāho nārhas tvaṁ vaktum īdr̥śam 7011012c saubhrātraṁ nāsti śūrāṇāṁ śr̥ṇu cedaṁ vaco mama 7011013a aditiś ca ditiś caiva bhaginyau sahite kila 7011013c bhārye paramarūpiṇyau kaśyapasya prajāpateḥ 7011014a aditir janayām āsa devāṁs tribhuvaṇeśvarān 7011014c ditis tv ajanayad daityān kaśyapasyātmasaṁbhavān 7011015a daityānāṁ kila dharmajña pureyaṁ savanārṇavā 7011015c saparvatā mahī vīra te ’bhavan prabhaviṣṇavaḥ 7011016a nihatya tāṁs tu samare viṣṇunā prabhaviṣṇunā 7011016c devānāṁ vaśam ānītaṁ trailokyam idam avyayam 7011017a naitad eko bhavān eva kariṣyati viparyayam 7011017c surair ācaritaṁ pūrvaṁ kuruṣvaitad vaco mama 7011018a evam ukto daśagrīvaḥ prahastena durātmanā 7011018c cintayitvā muhūrtaṁ vai bāḍham ity eva so ’bravīt 7011019a sa tu tenaiva harṣeṇa tasminn ahani vīryavān 7011019c vanaṁ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ 7011020a trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ 7011020c preṣayām āsa dautyena prahastaṁ vākyakovidam 7011021a prahasta śīghraṁ gatvā tvaṁ brūhi nairr̥tapuṁgavam 7011021c vacanān mama vitteśaṁ sāmapūrvam idaṁ vacaḥ 7011022a iyaṁ laṅkā purī rājan rākṣasānāṁ mahātmanām 7011022c tvayā niveśitā saumya naitad yuktaṁ tavānagha 7011023a tad bhavān yadi sāmnaitāṁ dadyād atulavikrama 7011023c kr̥tā bhaven mama prītir dharmaś caivānupālitaḥ 7011024a ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ 7011024c daśagrīvavacaḥ sarvaṁ vitteśāya nyavedayat 7011025a prahastād api saṁśrutya devo vaiśravaṇo vacaḥ 7011025c pratyuvāca prahastaṁ taṁ vākyaṁ vākyaviśāradaḥ 7011026a brūhi gaccha daśagrīvaṁ purī rājyaṁ ca yan mama 7011026c tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam 7011027a sarvaṁ kartāsmi bhadraṁ te rākṣaseśa vaco ’cirāt 7011027c kiṁ tu tāvat pratīkṣasva pitur yāvan nivedaye 7011028a evam uktvā dhanādhyakṣo jagāma pitur antikam 7011028c abhivādya guruṁ prāha rāvaṇasya yadīpsitam 7011029a eṣa tāta daśagrīvo dūtaṁ preṣitavān mama 7011029c dīyatāṁ nagarī laṅkā pūrvaṁ rakṣogaṇoṣitā 7011029e mayātra yad anuṣṭheyaṁ tan mamācakṣva suvrata 7011030a brahmarṣis tv evam ukto ’sau viśravā munipuṁgavaḥ 7011030c uvāca dhanadaṁ vākyaṁ śr̥ṇu putra vaco mama 7011031a daśagrīvo mahābāhur uktavān mama saṁnidhau 7011031c mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ 7011032a sa krodhena mayā cokto dhvaṁsasveti punaḥ punaḥ 7011032c śreyo’bhiyuktaṁ dharmyaṁ ca śr̥ṇu putra vaco mama 7011033a varapradānasaṁmūḍho mānyāmānyaṁ sudurmatiḥ 7011033c na vetti mama śāpāc ca prakr̥tiṁ dāruṇāṁ gataḥ 7011034a tasmād gaccha mahābāho kailāsaṁ dharaṇīdharam 7011034c niveśaya nivāsārthaṁ tyaja laṅkāṁ sahānugaḥ 7011035a tatra mandākinī ramyā nadīnāṁ pravarā nadī 7011035c kāñcanaiḥ sūryasaṁkāśaiḥ paṅkajaiḥ saṁvr̥todakā 7011036a na hi kṣamaṁ tvayā tena vairaṁ dhanada rakṣasā 7011036c jānīṣe hi yathānena labdhaḥ paramako varaḥ 7011037a evam ukto gr̥hītvā tu tad vacaḥ pitr̥gauravāt 7011037c sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ 7011038a prahastas tu daśagrīvaṁ gatvā sarvaṁ nyavedayat 7011038c śūnyā sā nagarī laṅkā triṁśadyojanam āyatā 7011038e praviśya tāṁ sahāsmābhiḥ svadharmaṁ tatra pālaya 7011039a evam uktaḥ prahastena rāvaṇo rākṣasas tadā 7011039c viveśa nagarīṁ laṅkāṁ sabhrātā sabalānugaḥ 7011040a sa cābhiṣiktaḥ kṣaṇadācarais tadā; niveśayām āsa purīṁ daśānanaḥ 7011040c nikāmapūrṇā ca babhūva sā purī; niśācarair nīlabalāhakopamaiḥ 7011041a dhaneśvaras tv atha pitr̥vākyagauravān; nyaveśayac chaśivimale girau purīm 7011041c svalaṁkr̥tair bhavanavarair vibhūṣitāṁ; puraṁdarasyeva tadāmarāvatīm 7012001a rākṣasendro ’bhiṣiktas tu bhrātr̥bhyāṁ sahitas tadā 7012001c tataḥ pradānaṁ rākṣasyā bhaginyāḥ samacintayat 7012002a dadau tāṁ kālakeyāya dānavendrāya rākṣasīm 7012002c svasāṁ śūrpaṇakhāṁ nāma vidyujjihvāya nāmataḥ 7012003a atha dattvā svasāraṁ sa mr̥gayāṁ paryaṭan nr̥paḥ 7012003c tatrāpaśyat tato rāma mayaṁ nāma diteḥ sutam 7012004a kanyāsahāyaṁ taṁ dr̥ṣṭvā daśagrīvo niśācaraḥ 7012004c apr̥cchat ko bhavān eko nirmanuṣya mr̥ge vane 7012005a mayas tv athābravīd rāma pr̥cchantaṁ taṁ niśācaram 7012005c śrūyatāṁ sarvam ākhyāsye yathāvr̥ttam idaṁ mama 7012006a hemā nāmāpsarās tāta śrutapūrvā yadi tvayā 7012006c daivatair mama sā dattā paulomīva śatakratoḥ 7012007a tasyāṁ saktamanās tāta pañcavarṣaśatāny aham 7012007c sā ca daivatakāryeṇa gatā varṣaṁ caturdaśam 7012008a tasyāḥ kr̥te ca hemāyāḥ sarvaṁ hemapuraṁ mayā 7012008c vajravaidūryacitraṁ ca māyayā nirmitaṁ tadā 7012009a tatrāham aratiṁ vindaṁs tayā hīnaḥ suduḥkhitaḥ 7012009c tasmāt purād duhitaraṁ gr̥hītvā vanam āgataḥ 7012010a iyaṁ mamātmajā rājaṁs tasyāḥ kukṣau vivardhitā 7012010c bhartāram anayā sārdham asyāḥ prāpto ’smi mārgitum 7012011a kanyāpitr̥tvaṁ duḥkhaṁ hi narāṇāṁ mānakāṅkṣiṇām 7012011c kanyā hi dve kule nityaṁ saṁśaye sthāpya tiṣṭhati 7012012a dvau sutau tu mama tv asyāṁ bhāryāyāṁ saṁbabhūvatuḥ 7012012c māyāvī prathamas tāta dundubhis tadanantaram 7012013a etat te sarvam ākhyātaṁ yāthātathyena pr̥cchataḥ 7012013c tvām idānīṁ kathaṁ tāta jānīyāṁ ko bhavān iti 7012014a evam ukto rākṣasendro vinītam idam abravīt 7012014c ahaṁ paulastyatanayo daśagrīvaś ca nāmataḥ 7012015a brahmarṣes taṁ sutaṁ jñātvā mayo harṣam upāgataḥ 7012015c dātuṁ duhitaraṁ tasya rocayām āsa tatra vai 7012016a prahasan prāha daityendro rākṣasendram idaṁ vacaḥ 7012016c iyaṁ mamātmajā rājan hemayāpsarasā dhr̥tā 7012016e kanyā mandodarī nāma patnyarthaṁ pratigr̥hyatām 7012017a bāḍham ity eva taṁ rāma daśagrīvo ’bhyabhāṣata 7012017c prajvālya tatra caivāgnim akarot pāṇisaṁgraham 7012018a na hi tasya mayo rāma śāpābhijñas tapodhanāt 7012018c viditvā tena sā dattā tasya paitāmahaṁ kulam 7012019a amoghāṁ tasya śaktiṁ ca pradadau paramādbhutām 7012019c pareṇa tapasā labdhāṁ jaghnivām̐l lakṣmaṇaṁ yayā 7012020a evaṁ sa kr̥tadāro vai laṅkāyām īśvaraḥ prabhuḥ 7012020c gatvā tu nagaraṁ bhārye bhrātr̥bhyāṁ samudāvahat 7012021a vairocanasya dauhitrīṁ vajrajvāleti nāmataḥ 7012021c tāṁ bhāryāṁ kumbhakarṇasya rāvaṇaḥ samudāvahat 7012022a gandharvarājasya sutāṁ śailūṣasya mahātmanaḥ 7012022c saramāṁ nāma dharmajño lebhe bhāryāṁ vibhīṣaṇaḥ 7012023a tīre tu sarasaḥ sā vai saṁjajñe mānasasya ca 7012023c mānasaṁ ca saras tāta vavr̥dhe jaladāgame 7012024a mātrā tu tasyāḥ kanyāyāḥ snehenākranditaṁ vacaḥ 7012024c saro mā vardhatety uktaṁ tataḥ sā saramābhavat 7012025a evaṁ te kr̥tadārā vai remire tatra rākṣasāḥ 7012025c svāṁ svāṁ bhāryām upādāya gandharvā iva nandane 7012026a tato mandodarī putraṁ meghanādam asūyata 7012026c sa eṣa indrajin nāma yuṣmābhir abhidhīyate 7012027a jātamātreṇa hi purā tena rākṣasasūnunā 7012027c rudatā sumahān mukto nādo jaladharopamaḥ 7012028a jaḍīkr̥tāyāṁ laṅkāyāṁ tena nādena tasya vai 7012028c pitā tasyākaron nāma meghanāda iti svayam 7012029a so ’vardhata tadā rāma rāvaṇāntaḥpure śubhe 7012029c rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ 7013001a atha lokeśvarotsr̥ṣṭā tatra kālena kena cit 7013001c nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī 7013002a tato bhrātaram āsīnaṁ kumbhakarṇo ’bravīd vacaḥ 7013002c nidrā māṁ bādhate rājan kārayasva mamālayam 7013003a viniyuktās tato rājñā śilpino viśvakarmavat 7013003c akurvan kumbhakarṇasya kailāsasamam ālayam 7013004a vistīrṇaṁ yojanaṁ śubhraṁ tato dviguṇam āyatam 7013004c darśanīyaṁ nirābādhaṁ kumbhakarṇasya cakrire 7013005a sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam 7013005c vaidūryakr̥taśobhaṁ ca kiṅkiṇījālakaṁ tathā 7013006a dantatoraṇavinyastaṁ vajrasphaṭikavedikam 7013006c sarvartusukhadaṁ nityaṁ meroḥ puṇyāṁ guhām iva 7013007a tatra nidrāṁ samāviṣṭaḥ kumbhakarṇo niśācaraḥ 7013007c bahūny abdasahasrāṇi śayāno nāvabudhyate 7013008a nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ 7013008c devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ 7013009a udyānāni vicitrāṇi nandanādīni yāni ca 7013009c tāni gatvā susaṁkruddho bhinatti sma daśānanaḥ 7013010a nadīṁ gaja iva krīḍan vr̥kṣān vāyur iva kṣipan 7013010c nagān vajra iva sr̥ṣṭo vidhvaṁsayati nityaśaḥ 7013011a tathā vr̥ttaṁ tu vijñāya daśagrīvaṁ dhaneśvaraḥ 7013011c kulānurūpaṁ dharmajña vr̥ttaṁ saṁsmr̥tya cātmanaḥ 7013012a saubhrātradarśanārthaṁ tu dūtaṁ vaiśvaraṇas tadā 7013012c laṅkāṁ saṁpreṣayām āsa daśagrīvasya vai hitam 7013013a sa gatvā nagarīṁ laṅkām āsasāda vibhīṣaṇam 7013013c mānitas tena dharmeṇa pr̥ṣṭaś cāgamanaṁ prati 7013014a pr̥ṣṭvā ca kuśalaṁ rājño jñātīn api ca bāndhavān 7013014c sabhāyāṁ darśayām āsa tam āsīnaṁ daśānanam 7013015a sa dr̥ṣṭvā tatra rājānaṁ dīpyamānaṁ svatejasā 7013015c jayena cābhisaṁpūjya tūṣṇīm āsīn muhūrtakam 7013016a tasyopanīte paryaṅke varāstaraṇasaṁvr̥te 7013016c upaviśya daśagrīvaṁ dūto vākyam athābravīt 7013017a rājan vadāmi te sarvaṁ bhrātā tava yad abravīt 7013017c ubhayoḥ sadr̥śaṁ saumya vr̥ttasya ca kulasya ca 7013018a sādhu paryāptam etāvat kr̥taś cāritrasaṁgrahaḥ 7013018c sādhu dharme vyavasthānaṁ kriyatāṁ yadi śakyate 7013019a dr̥ṣṭaṁ me nandanaṁ bhagnam r̥ṣayo nihatāḥ śrutāḥ 7013019c devānāṁ tu samudyogas tvatto rājañ śrutaś ca me 7013020a nirākr̥taś ca bahuśas tvayāhaṁ rākṣasādhipa 7013020c aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ 7013021a ahaṁ tu himavatpr̥ṣṭhaṁ gato dharmam upāsitum 7013021c raudraṁ vrataṁ samāsthāya niyato niyatendriyaḥ 7013022a tatra devo mayā dr̥ṣṭaḥ saha devyomayā prabhuḥ 7013022c savyaṁ cakṣur mayā caiva tatra devyāṁ nipātitam 7013023a kā nv iyaṁ syād iti śubhā na khalv anyena hetunā 7013023c rūpaṁ hy anupamaṁ kr̥tvā tatra krīḍati pārvatī 7013024a tato devyāḥ prabhāvena dagdhaṁ savyaṁ mamekṣaṇam 7013024c reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam 7013025a tato ’ham anyad vistīrṇaṁ gatvā tasya gires taṭam 7013025c pūrṇaṁ varṣaśatāny aṣṭau samavāpa mahāvratam 7013026a samāpte niyame tasmiṁs tatra devo maheśvaraḥ 7013026c prītaḥ prītena manasā prāha vākyam idaṁ prabhuḥ 7013027a prīto ’smi tava dharmajña tapasānena suvrata 7013027c mayā caitad vrataṁ cīrṇaṁ tvayā caiva dhanādhipa 7013028a tr̥tīyaḥ puruṣo nāsti yaś cared vratam īdr̥śam 7013028c vrataṁ suduścaraṁ hy etan mayaivotpāditaṁ purā 7013029a tat sakhitvaṁ mayā sārdhaṁ rocayasva dhaneśvara 7013029c tapasā nirjitatvād dhi sakhā bhava mamānagha 7013030a devyā dagdhaṁ prabhāvena yac ca sāvyaṁ tavekṣaṇam 7013030c ekākṣi piṅgalety eva nāma sthāsyati śāśvatam 7013031a evaṁ tena sakhitvaṁ ca prāpyānujñāṁ ca śaṁkarāt 7013031c āgamya ca śruto ’yaṁ me tava pāpaviniścayaḥ 7013032a tadadharmiṣṭhasaṁyogān nivarta kuladūṣaṇa 7013032c cintyate hi vadhopāyaḥ sarṣisaṁghaiḥ surais tava 7013033a evam ukto daśagrīvaḥ kruddhaḥ saṁraktalocanaḥ 7013033c hastān dantāṁś a saṁpīḍya vākyam etad uvāca ha 7013034a vijñātaṁ te mayā dūta vākyaṁ yat tvaṁ prabhāṣase 7013034c naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ 7013035a hitaṁ na sa mamaitad dhi bravīti dhanarakṣakaḥ 7013035c maheśvarasakhitvaṁ tu mūḍha śrāvayase kila 7013036a na hantavyo gurur jyeṣṭho mamāyam iti manyate 7013036c tasya tv idānīṁ śrutvā me vākyam eṣā kr̥tā matiḥ 7013037a trīm̐l lokān api jeṣyāmi bāhuvīryam upāśritaḥ 7013037c etan muhūrtam eṣo ’haṁ tasyaikasya kr̥te ca vai 7013037e caturo lokapālāṁs tān nayiṣyāmi yamakṣayam 7013038a evam uktvā tu laṅkeśo dūtaṁ khaḍgena jaghnivān 7013038c dadau bhakṣayituṁ hy enaṁ rākṣasānāṁ durātmanām 7013039a tataḥ kr̥tasvastyayano ratham āruhya rāvaṇaḥ 7013039c trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ 7014001a tataḥ sa sacivaiḥ sārdhaṁ ṣaḍbhir nityaṁ balotkaṭaiḥ 7014001c mahodaraprahastābhyāṁ mārīcaśukasāraṇaiḥ 7014002a dhūmrākṣeṇa ca vīreṇa nityaṁ samaragr̥dhnunā 7014002c vr̥taḥ saṁprayayau śrīmān krodhāl lokān dahann iva 7014003a purāṇi sa nadīḥ śailān vanāny upavanāni ca 7014003c atikramya muhūrtena kailāsaṁ girim āviśat 7014004a taṁ niviṣṭaṁ girau tasmin rākṣasendraṁ niśamya tu 7014004c rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ 7014005a gatvā tu sarvam ācakhyur bhrātus tasya viniścayam 7014005c anujñātā yayuś caiva yuddhāya dhanadena te 7014006a tato balasya saṁkṣobhaḥ sāgarasyeva vardhataḥ 7014006c abhūn nairr̥tarājasya giriṁ saṁcālayann iva 7014007a tato yuddhaṁ samabhavad yakṣarākṣasasaṁkulam 7014007c vyathitāś cābhavaṁs tatra sacivās tasya rakṣasaḥ 7014008a taṁ dr̥ṣṭvā tādr̥śaṁ sainyaṁ daśagrīvo niśācaraḥ 7014008c harṣān nādaṁ tataḥ kr̥tvā roṣāt samabhivartata 7014009a ye tu te rākṣasendrasya sacivā ghoravikramaḥ 7014009c te sahasraṁ sahasrāṇām ekaikaṁ samayodhayan 7014010a tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ 7014010c vadhyamāno daśagrīvas tat sainyaṁ samagāhata 7014011a tair nirucchvāsavat tatra vadhyamāno daśānanaḥ 7014011c varṣamāṇair iva ghanair yakṣendraiḥ saṁnirudhyata 7014012a sa durātmā samudyamya kāladaṇḍopamāṁ gadām 7014012c praviveśa tataḥ sainyaṁ nayan yakṣān yamakṣayam 7014013a sa kakṣam iva vistīrṇaṁ śuṣkendhanasamākulam 7014013c vātenāgnir ivāyatto ’dahat sainyaṁ sudāruṇam 7014014a tais tu tasya mr̥dhe ’mātyair mahodaraśukādibhiḥ 7014014c alpāvaśiṣṭās te yakṣāḥ kr̥tā vātair ivāmbudāḥ 7014015a ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau 7014015c oṣṭhān svadaśanais tīkṣṇair daṁśanto bhuvi pātitāḥ 7014016a bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire 7014016c niṣedus te tadā yakṣāḥ kūlā jalahatā iva 7014017a hatānāṁ svargasaṁsthānāṁ yudhyatāṁ pr̥thivītale 7014017c prekṣatām r̥ṣisaṁghānāṁ na babhūvāntaraṁ divi 7014018a etasminn antare rāma vistīrṇabalavāhanaḥ 7014018c agamat sumahān yakṣo nāmnā saṁyodhakaṇṭakaḥ 7014019a tena yakṣeṇa mārīco viṣṇuneva samāhataḥ 7014019c patitaḥ pr̥thivīṁ bheje kṣīṇapuṇya ivāmbarāt 7014020a prāptasaṁjño muhūrtena viśramya ca niśācaraḥ 7014020c taṁ yakṣaṁ yodhayām āsa sa ca bhagnaḥ pradudruve 7014021a tataḥ kāñcanacitrāṅgaṁ vaidūryarajatokṣitam 7014021c maryādāṁ dvārapālānāṁ toraṇaṁ tat samāviśat 7014022a tato rāma daśagrīvaṁ praviśantaṁ niśācaram 7014022c sūryabhānur iti khyāto dvārapālo nyavārayat 7014023a tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ 7014023c rākṣaso yakṣasr̥ṣṭena toraṇena samāhataḥ 7014023e na kṣitiṁ prayayau rāma varāt salilayoninaḥ 7014024a sa tu tenaiva taṁ yakṣaṁ toraṇena samāhanat 7014024c nādr̥śyata tadā yakṣo bhasma tena kr̥tas tu saḥ 7014025a tataḥ pradudruvuḥ sarve yakṣā dr̥ṣṭvā parākramam 7014025c tato nadīr guhāś caiva viviśur bhayapīḍitāḥ 7015001a tatas tān vidrutān dr̥ṣṭvā yakṣāñ śatasahasraśaḥ 7015001c svayam eva dhanādhyakṣo nirjagāma raṇaṁ prati 7015002a tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ 7015002c vr̥to yakṣasahasraiḥ sa caturbhiḥ samayodhayat 7015003a te gadāmusalaprāsaśaktitomaramudgaraiḥ 7015003c abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ 7015004a tataḥ prahastena tadā sahasraṁ nihataṁ raṇe 7015004c mahodareṇa gadayā sahasram aparaṁ hatam 7015005a kruddhena ca tadā rāma mārīcena durātmanā 7015005c nimeṣāntaramātreṇa dve sahasre nipātite 7015006a dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe 7015006c musalenorasi krodhāt tāḍito na ca kampitaḥ 7015007a tato gadāṁ samāvidhya māṇibhadreṇa rākṣasaḥ 7015007c dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha 7015008a dhūmrākṣaṁ tāḍitaṁ dr̥ṣṭvā patitaṁ śoṇitokṣitam 7015008c abhyadhāvat susaṁkruddho māṇibhadraṁ daśānanaḥ 7015009a taṁ kruddham abhidhāvantaṁ yugāntāgnim ivotthitam 7015009c śaktibhis tāḍayām āsa tisr̥bhir yakṣapuṁgavaḥ 7015010a tato rākṣasarājena tāḍito gadayā raṇe 7015010c tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ 7015010e tadā prabhr̥ti yakṣo ’sau pārśvamaulir iti smr̥taḥ 7015011a tasmiṁs tu vimukhe yakṣe māṇibhadre mahātmani 7015011c saṁnādaḥ sumahān rāma tasmiñ śaile vyavardhata 7015012a tato dūrāt pradadr̥śe dhanādhyakṣo gadādharaḥ 7015012c śukraproṣṭaḥpadābhyāṁ ca śaṅkhapadmasamāvr̥taḥ 7015013a sa dr̥ṣṭvā bhrātaraṁ saṁkhye śāpād vibhraṣṭagauravam 7015013c uvāca vacanaṁ dhīmān yuktaṁ paitāmahe kule 7015014a mayā tvaṁ vāryamāṇo ’pi nāvagacchasi durmate 7015014c paścād asya phalaṁ prāpya jñāsyase nirayaṁ gataḥ 7015015a yo hi mohād viṣaṁ pītvā nāvagacchati mānavaḥ 7015015c pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam 7015016a daivatāni hi nandanti dharmayuktena kena cit 7015016c yena tvam īdr̥śaṁ bhāvaṁ nītas tac ca na budhyase 7015017a yo hi mātr̥̄ḥ pitr̥̄n bhrātr̥̄n ācaryāṁś cāvamanyate 7015017c sa paśyati phalaṁ tasya pretarājavaśaṁ gataḥ 7015018a adhruve hi śarīre yo na karoti tapo ’rjanam 7015018c sa paścāt tapyate mūḍho mr̥to dr̥ṣṭvātmano gatim 7015019a kasya cin na hi durbudheś chandato jāyate matiḥ 7015019c yādr̥śaṁ kurute karma tādr̥śaṁ phalam aśnute 7015020a buddhiṁ rūpaṁ balaṁ vittaṁ putrān māhātmyam eva ca 7015020c prapnuvanti narāḥ sarvaṁ svakr̥taiḥ pūrvakarmabhiḥ 7015021a evaṁ nirayagāmī tvaṁ yasya te matir īdr̥śī 7015021c na tvāṁ samabhibhāṣiṣye durvr̥ttasyaiṣa nirṇayaḥ 7015022a evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ 7015022c mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ 7015023a tatas tena daśagrīvo yakṣendreṇa mahātmanā 7015023c gadayābhihato mūrdhni na ca sthānād vyakampata 7015024a tatas tau rāma nighnantāv anyonyaṁ paramāhave 7015024c na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ 7015025a āgneyam astraṁ sa tato mumoca dhanado raṇe 7015025c vāruṇena daśagrīvas tad astraṁ pratyavārayat 7015026a tato māyāṁ praviṣṭaḥ sa rākṣasīṁ rākṣaseśvaraḥ 7015026c jaghāna mūrdhni dhanadaṁ vyāvidhya mahatīṁ gadām 7015027a evaṁ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ 7015027c kr̥ttamūla ivāśoko nipapāta dhanādhipaḥ 7015028a tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ 7015028c nandanaṁ vanam ānīya dhanado śvāsitas tadā 7015029a tato nirjitya taṁ rāma dhanadaṁ rākṣasādhipaḥ 7015029c puṣpakaṁ tasya jagrāha vimānaṁ jayalakṣaṇam 7015030a kāñcanastambhasaṁvītaṁ vaidūryamaṇitoraṇam 7015030c muktājālapraticchannaṁ sarvakāmaphaladrumam 7015031a tat tu rājā samāruhya kāmagaṁ vīryanirjitam 7015031c jitvā vaiśravaṇaṁ devaṁ kailāsād avarohata 7016001a sa jitvā bhrātaraṁ rāma dhanadaṁ rākṣasādhipaḥ 7016001c mahāsenaprasūtiṁ tu yayau śaravaṇaṁ tataḥ 7016002a athāpaśyad daśagrīvo raukmaṁ śaravaṇaṁ tadā 7016002c gabhastijālasaṁvītaṁ dvitīyam iva bhāskaram 7016003a parvataṁ sa samāsādya kiṁ cid ramyavanāntaram 7016003c apaśyat puṣpakaṁ tatra rāma viṣṭambhitaṁ divi 7016004a viṣṭabdhaṁ puṣpakaṁ dr̥ṣṭvā kāmagaṁ hy agamaṁ kr̥tam 7016004c rākṣasaś cintayām āsa sacivais taiḥ samāvr̥taḥ 7016005a kim idaṁ yannimittaṁ me na ca gacchati puṣpakam 7016005c parvatasyoparisthasya kasya karma tv idaṁ bhavet 7016006a tato ’bravīd daśagrīvaṁ mārīco buddhikovidaḥ 7016006c naitan niṣkāraṇaṁ rājan puṣpako ’yaṁ na gacchati 7016007a tataḥ pārśvam upāgamya bhavasyānucaro balī 7016007c nandīśvara uvācedaṁ rākṣasendram aśaṅkitaḥ 7016008a nivartasva daśagrīva śaile krīḍati śaṁkaraḥ 7016009a suparṇanāgayakṣāṇāṁ daityadānavarakṣasām 7016009c prāṇinām eva sarveṣām agamyaḥ parvataḥ kr̥taḥ 7016010a sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca 7016010c ko ’yaṁ śaṁkara ity uktvā śailamūlam upāgamat 7016011a nandīśvaram athāpaśyad avidūrasthitaṁ prabhum 7016011c dīptaṁ śūlam avaṣṭabhya dvitīyam iva śaṁkaram 7016012a sa vānaramukhaṁ dr̥ṣṭvā tam avajñāya rākṣasaḥ 7016012c prahāsaṁ mumuce maurkhyāt satoya iva toyadaḥ 7016013a saṁkruddho bhagavān nandī śaṁkarasyāparā tanuḥ 7016013c abravīd rākṣasaṁ tatra daśagrīvam upasthitam 7016014a yasmād vānaramūrtiṁ māṁ dr̥ṣṭvā rākṣasadurmate 7016014c maurkhyāt tvam avajānīṣe parihāsaṁ ca muñcasi 7016015a tasmān madrūpasaṁyuktā madvīryasamatejasaḥ 7016015c utpatsyante vadhārthaṁ hi kulasya tava vānarāḥ 7016016a kiṁ tv idānīṁ mayā śakyaṁ kartuṁ yat tvāṁ niśācara 7016016c na hantavyo hatas tvaṁ hi pūrvam eva svakarmabhiḥ 7016017a acintayitvā sa tadā nandivākyaṁ niśācaraḥ 7016017c parvataṁ taṁ samāsādya vākyam etad uvāca ha 7016018a puṣpakasya gatiś chinnā yatkr̥te mama gacchataḥ 7016018c tad etac chailam unmūlaṁ karomi tava gopate 7016019a kena prabhāvena bhavas tatra krīḍati rājavat 7016019c vijñātavyaṁ na jānīṣe bhayasthānam upasthitam 7016020a evam uktvā tato rājan bhujān prakṣipya parvate 7016020c tolayām āsa taṁ śailaṁ samr̥gavyālapādapam 7016021a tato rāma mahādevaḥ prahasan vīkṣya tatkr̥tam 7016021c pādāṅguṣṭhena taṁ śailaṁ pīḍayām āsa līlayā 7016022a tatas te pīḍitās tasya śailasyādho gatā bhujāḥ 7016022c vismitāś cābhavaṁs tatra sacivās tasya rakṣasaḥ 7016023a rakṣasā tena roṣāc ca bhujānāṁ pīḍanāt tathā 7016023c mukto virāvaḥ sumahāṁs trailokyaṁ yena pūritam 7016024a mānuṣāḥ śabdavitrastā menire lokasaṁkṣayam 7016024c devatāś cāpi saṁkṣubdhāś calitāḥ sveṣu karmasu 7016025a tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā 7016025c muktvā tasya bhujān rājan prāha vākyaṁ daśānanam 7016026a prīto ’smi tava vīryāc ca śauṇḍīryāc ca niśācara 7016026c ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ 7016027a yasmāl lokatrayaṁ tv etad rāvitaṁ bhayam āgatam 7016027c tasmāt tvaṁ rāvaṇo nāma nāmnā tena bhaviṣyasi 7016028a devatā mānuṣā yakṣā ye cānye jagatītale 7016028c evaṁ tvām abhidhāsyanti rāvaṇaṁ lokarāvaṇam 7016029a gaccha paulastya visrabdhaḥ pathā yena tvam icchasi 7016029c mayā tvam abhyanujñāto rākṣasādhipa gamyatām 7016030a sākṣān maheśvareṇaivaṁ kr̥tanāmā sa rāvaṇaḥ 7016030c abhivādya mahādevaṁ vimānaṁ tat samāruhat 7016031a tato mahītale rāma paricakrāma rāvaṇaḥ 7016031c kṣatriyān sumahāvīryān bādhamānas tatas tataḥ 7017001a atha rājan mahābāhur vicaran sa mahītalam 7017001c himavadvanam āsādya paricakrāma rāvaṇaḥ 7017002a tatrāpaśyata vai kanyāṁ kr̥ṣṭājinajaṭādharām 7017002c ārṣeṇa vidhinā yuktāṁ tapantīṁ devatām iva 7017003a sa dr̥ṣṭvā rūpasaṁpannāṁ kanyāṁ tāṁ sumahāvratām 7017003c kāmamohaparītātmā papraccha prahasann iva 7017004a kim idaṁ vartase bhadre viruddhaṁ yauvanasya te 7017004c na hi yuktā tavaitasya rūpasyeyaṁ pratikriyā 7017005a kasyāsi duhitā bhadre ko vā bhartā tavānaghe 7017005c pr̥cchataḥ śaṁsa me śīghraṁ ko vā hetus tapo’rjane 7017006a evam uktā tu sā kanyā tenānāryeṇa rakṣasā 7017006c abravīd vidhivat kr̥tvā tasyātithyaṁ tapodhanā 7017007a kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ 7017007c br̥haspatisutaḥ śrīmān buddhyā tulyo br̥haspateḥ 7017008a tasyāhaṁ kurvato nityaṁ vedābhyāsaṁ mahātmanaḥ 7017008c saṁbhūtā vānmayī kanyā nāmnā vedavatī smr̥tā 7017009a tato devāḥ sagandharvā yakṣarākṣasapannagāḥ 7017009c te cāpi gatvā pitaraṁ varaṇaṁ rocayanti me 7017010a na ca māṁ sa pitā tebhyo dattavān rākṣaseśvara 7017010c kāraṇaṁ tad vadiṣyāmi niśāmaya mahābhuja 7017011a pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ 7017011c abhipretas trilokeśas tasmān nānyasya me pitā 7017012a dātum icchati dharmātmā tac chrutvā baladarpitaḥ 7017012c śambhur nāma tato rājā daityānāṁ kupito ’bhavat 7017012e tena rātrau prasupto me pitā pāpena hiṁsitaḥ 7017013a tato me jananī dīnā tac charīraṁ pitur mama 7017013c pariṣvajya mahābhāgā praviṣṭā dahanaṁ saha 7017014a tato manorathaṁ satyaṁ pitur nārāyaṇaṁ prati 7017014c karomīti mamecchā ca hr̥daye sādhu viṣṭhitā 7017015a ahaṁ pretagatasyāpi kariṣye kāṅkṣitaṁ pituḥ 7017015c iti pratijñām āruhya carāmi vipulaṁ tapaḥ 7017016a etat te sarvam ākhyātaṁ mayā rākṣasapuṁgava 7017016c āśritāṁ viddhi māṁ dharmaṁ nārāyaṇapatīcchayā 7017017a vijñātas tvaṁ hi me rājan gaccha paulastyanandana 7017017c jānāmi tapasā sarvaṁ trailokye yad dhi vartate 7017018a so ’bravīd rāvaṇas tatra tāṁ kanyāṁ sumahāvratām 7017018c avaruhya vimānāgrāt kandarpaśarapīḍitaḥ 7017019a avaliptāsi suśroṇi yasyās te matir īdr̥śī 7017019c vr̥ddhānāṁ mr̥gaśāvākṣi bhrājate dharmasaṁcayaḥ 7017020a tvaṁ sarvaguṇasaṁpannā nārhase kartum īdr̥śam 7017020c trailokyasundarī bhīru yauvane vārdhakaṁ vidhim 7017021a kaś ca tāvad asau yaṁ tvaṁ viṣṇur ity abhibhāṣase 7017021c vīryeṇa tapasā caiva bhogena ca balena ca 7017021e na mayāsau samo bhadre yaṁ tvaṁ kāmayase ’ṅgane 7017022a mā maivam iti sā kanyā tam uvāca niśācaram 7017022c mūrdhajeṣu ca tāṁ rakṣaḥ karāgreṇa parāmr̥śat 7017023a tato vedavatī kruddhā keśān hastena sācchinat 7017023c uvācāgniṁ samādhāya maraṇāya kr̥tatvarā 7017024a dharṣitāyās tvayānārya nedānīṁ mama jīvitam 7017024c rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam 7017025a yasmāt tu dharṣitā cāham apāpā cāpy anāthavat 7017025c tasmāt tava vadhārthaṁ vai samutpatsyāmy ahaṁ punaḥ 7017026a na hi śakyaḥ striyā pāpa hantuṁ tvaṁ tu viśeṣataḥ 7017026c śāpe tvayi mayotsr̥ṣṭe tapasaś ca vyayo bhavet 7017027a yadi tv asti mayā kiṁ cit kr̥taṁ dattaṁ hutaṁ tathā 7017027c tena hy ayonijā sādhvī bhaveyaṁ dharmiṇaḥ sutā 7017028a evam uktvā praviṣṭā sā jvalantaṁ vai hutāśanam 7017028c papāta ca divo divyā puṣpavr̥ṣṭiḥ samantataḥ 7017029a pūrvaṁ krodhahataḥ śatrur yayāsau nihatas tvayā 7017029c samupāśritya śailābhaṁ tava vīryam amānuṣam 7017030a evam eṣā mahābhāgā martyeṣūtpadyate punaḥ 7017030c kṣetre halamukhagraste vedyām agniśikhopamā 7017031a eṣā vedavatī nāma pūrvam āsīt kr̥te yuge 7017031c tretāyugam anuprāpya vadhārthaṁ tasya rakṣasaḥ 7017031e sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate 7018001a praviṣṭāyāṁ hutāśaṁ tu vedavatyāṁ sa rāvaṇaḥ 7018001c puṣpakaṁ tat samāruhya paricakrāma medinīm 7018002a tato maruttaṁ nr̥patiṁ yajantaṁ saha daivataiḥ 7018002c uśīrabījam āsādya dadarśa sa tu rākṣasaḥ 7018003a saṁvarto nāma brahmarṣir bhrātā sākṣād br̥haspateḥ 7018003c yājayām āsa dharmajñaḥ sarvair brahmagaṇair vr̥taḥ 7018004a dr̥ṣṭvā devās tu tad rakṣo varadānena durjayam 7018004c tāṁ tāṁ yoniṁ samāpannās tasya dharṣaṇabhīravaḥ 7018005a indro mayūraḥ saṁvr̥tto dharmarājas tu vāyasaḥ 7018005c kr̥kalāso dhanādhyakṣo haṁso vai varuṇo ’bhavat 7018006a taṁ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ 7018006c prāha yuddhaṁ prayacceti nirjito ’smīti vā vada 7018007a tato marutto nr̥patiḥ ko bhavān ity uvāca tam 7018007c avahāsaṁ tato muktvā rākṣaso vākyam abravīt 7018008a akutūhalabhāvena prīto ’smi tava pārthiva 7018008c dhanadasyānujaṁ yo māṁ nāvagacchasi rāvaṇam 7018009a triṣu lokeṣu kaḥ so ’sti yo na jānāti me balam 7018009c bhrātaraṁ yena nirjitya vimānam idam āhr̥tam 7018010a tato marutto nr̥patis taṁ rākṣasam athābravīt 7018010c dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ 7018011a nādharmasahitaṁ ślāghyaṁ na lokapratisaṁhitam 7018011c karma daurātmyakaṁ kr̥tvā ślāghase bhrātr̥nirjayāt 7018012a kiṁ tvaṁ prāk kevalaṁ dharmaṁ caritvā labdhavān varam 7018012c śrutapūrvaṁ hi na mayā yādr̥śaṁ bhāṣase svayam 7018013a tataḥ śarāsanaṁ gr̥hya sāyakāṁś ca sa pārthivaḥ 7018013c raṇāya niryayau kruddhaḥ saṁvarto mārgam āvr̥ṇot 7018014a so ’bravīt snehasaṁyuktaṁ maruttaṁ taṁ mahān r̥ṣiḥ 7018014c śrotavyaṁ yadi madvākyaṁ saṁprahāro na te kṣamaḥ 7018015a māheśvaram idaṁ satram asamāptaṁ kulaṁ dahet 7018015c dīkṣitasya kuto yuddhaṁ krūratvaṁ dīkṣite kutaḥ 7018016a saṁśayaś ca raṇe nityaṁ rākṣasaś caiṣa durjayaḥ 7018016c sa nivr̥tto guror vākyān maruttaḥ pr̥thivīpatiḥ 7018016e visr̥jya saśaraṁ cāpaṁ svastho makhamukho ’bhavat 7018017a tatas taṁ nirjitaṁ matvā ghoṣayām āsa vai śukaḥ 7018017c rāvaṇo jitavāṁś ceti harṣān nādaṁ ca muktavān 7018018a tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān 7018018c vitr̥pto rudhirais teṣāṁ punaḥ saṁprayayau mahīm 7018019a rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ 7018019c tataḥ svāṁ yonim āsādya tāni sattvāny athābruvan 7018020a harṣāt tadābravīd indro mayūraṁ nīlabarhiṇam 7018020c prīto ’smi tava dharmajña upakārād vihaṁgama 7018021a mama netrasahasraṁ yat tat te barhe bhaviṣyati 7018021c varṣamāṇe mayi mudaṁ prāpsyase prītilakṣaṇam 7018022a nīlāḥ kila purā barhā mayūrāṇāṁ narādhipa 7018022c surādhipād varaṁ prāpya gatāḥ sarve vicitratām 7018023a dharmarājo ’bravīd rāma prāgvaṁśe vāyasaṁ sthitam 7018023c pakṣiṁs tavāsmi suprītaḥ prītasya ca vacaḥ śr̥ṇu 7018024a yathānye vividhai rogaiḥ pīḍyante prāṇino mayā 7018024c te na te prabhaviṣyanti mayi prīte na saṁśayaḥ 7018025a mr̥tyutas te bhayaṁ nāsti varān mama vihaṁgama 7018025c yāvat tvāṁ na vadhiṣyanti narās tāvad bhaviṣyasi 7018026a ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ 7018026c tvayi bhukte tu tr̥ptās te bhaviṣyanti sabāndhavāḥ 7018027a varuṇas tv abravīd dhaṁsaṁ gaṅgātoyavicāriṇam 7018027c śrūyatāṁ prītisaṁyuktaṁ vacaḥ patraratheśvara 7018028a varṇo manoharaḥ saumyaś candramaṇḍalasaṁnibhaḥ 7018028c bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ 7018029a maccharīraṁ samāsādya kānto nityaṁ bhaviṣyasi 7018029c prāpsyase cātulāṁ prītim etan me prītilakṣaṇam 7018030a haṁsānāṁ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ 7018030c pakṣā nīlāgrasaṁvītāḥ kroḍāḥ śaṣpāgranirmalāḥ 7018031a athābravīd vaiśravaṇaḥ kr̥kalāsaṁ girau sthitam 7018031c hairaṇyaṁ saṁprayacchāmi varṇaṁ prītis tavāpy aham 7018032a sadravyaṁ ca śiro nityaṁ bhaviṣyati tavākṣayam 7018032c eṣa kāñcanako varṇo matprītyā te bhaviṣyati 7018033a evaṁ dattvā varāṁs tebhyas tasmin yajñotsave surāḥ 7018033c nivr̥tte saha rājñā vai punaḥ svabhavanaṁ gatāḥ 7019001a atha jitvā maruttaṁ sa prayayau rākṣasādhipaḥ 7019001c nagarāṇi narendrāṇāṁ yuddhakāṅkṣī daśānanaḥ 7019002a sa samāsādya rājendrān mahendravaruṇopamān 7019002c abravīd rākṣasendras tu yuddhaṁ me dīyatām iti 7019003a nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ 7019003c anyathā kurvatām evaṁ mokṣo vo nopapadyate 7019004a tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ 7019004c nirjitāḥ smety abhāṣanta jñātvā varabalaṁ ripoḥ 7019005a duṣyantaḥ suratho gādhir gayo rājā purūravāḥ 7019005c ete sarve ’bruvaṁs tāta nirjitāḥ smeti pārthivāḥ 7019006a athāyodhyāṁ samāsādya rāvaṇo rākṣasādhipaḥ 7019006c suguptām anaraṇyena śakreṇevāmarāvatīm 7019007a prāha rājānam āsādya yuddhaṁ me saṁpradīyatām 7019007c nirjito ’smīti vā brūhi mamaitad iha śāsanam 7019008a anaraṇyaḥ susaṁkruddho rākṣasendram athābravīt 7019008c dīyate dvandvayuddhaṁ te rākṣasādhipate mayā 7019009a atha pūrvaṁ śrutārthena sajjitaṁ sumahad dhi yat 7019009c niṣkrāmat tan narendrasya balaṁ rakṣovadhodyatam 7019010a nāgānāṁ bahusāhasraṁ vājinām ayutaṁ tathā 7019010c mahīṁ saṁchādya niṣkrāntaṁ sapadātirathaṁ kṣaṇāt 7019011a tad rāvaṇabalaṁ prāpya balaṁ tasya mahīpateḥ 7019011c prāṇaśyata tadā rājan havyaṁ hutam ivānale 7019012a so ’paśyata narendras tu naśyamānaṁ mahad balam 7019012c mahārṇavaṁ samāsādya yathā pañcāpagā jalam 7019013a tataḥ śakradhanuḥprakhyaṁ dhanur visphārayan svayam 7019013c āsadāda narendrās taṁ rāvaṇaṁ krodhamūrchitaḥ 7019014a tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani 7019014c tasya rākṣasarājasya ikṣvākukulanandanaḥ 7019015a tasya bāṇāḥ patantas te cakrire na kṣataṁ kva cit 7019015c vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani 7019016a tato rākṣasarājena kruddhena nr̥patis tadā 7019016c talena bhihato mūrdhni sa rathān nipapāta ha 7019017a sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ 7019017c vajradagdha ivāraṇye sālo nipatito mahān 7019018a taṁ prahasyābravīd rakṣa ikṣvākuṁ pr̥thivīpatim 7019018c kim idānīṁ tvayā prāptaṁ phalaṁ māṁ prati yudhyatā 7019019a trailokye nāsti yo dvandvaṁ mama dadyān narādhipa 7019019c śaṅke pramatto bhogeṣu na śr̥ṇoṣi balaṁ mama 7019020a tasyaivaṁ bruvato rājā mandāsur vākyam abravīt 7019020c kiṁ śakyam iha kartuṁ vai yat kālo duratikramaḥ 7019021a na hy ahaṁ nirjito rakṣas tvayā cātmapraśaṁsinā 7019021c kāleneha vipanno ’haṁ hetubhūtas tu me bhavān 7019022a kiṁ tv idānīṁ mayā śakyaṁ kartuṁ prāṇaparikṣaye 7019022c ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa 7019023a yadi dattaṁ yadi hutaṁ yadi me sukr̥taṁ tapaḥ 7019023c yadi guptāḥ prajāḥ samyak tathā satyaṁ vaco ’stu me 7019024a utpatsyate kule hy asminn ikṣvākūṇāṁ mahātmanām 7019024c rājā paramatejasvī yas te prāṇān hariṣyati 7019025a tato jaladharodagras tāḍito devadundubhiḥ 7019025c tasminn udāhr̥te śāpe puṣpavr̥ṣṭiś ca khāc cyutā 7019026a tataḥ sa rājā rājendra gataḥ sthānaṁ triviṣṭapam 7019026c svargate ca nr̥pe rāma rākṣasaḥ sa nyavartata 7020001a tato vitrāsayan martyān pr̥thivyāṁ rākṣasādhipaḥ 7020001c āsasāda ghane tasmin nāradaṁ munisattamam 7020002a nāradas tu mahātejā devarṣir amitaprabhaḥ 7020002c abravīn meghapr̥ṣṭhastho rāvaṇaṁ puṣpake sthitam 7020003a rākṣasādhipate saumya tiṣṭha viśravasaḥ suta 7020003c prīto ’smy abhijanopeta vikramair ūrjitais tava 7020004a viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ 7020004c tvayā samaramardaiś ca bhr̥śaṁ hi paritoṣitaḥ 7020005a kiṁ cid vakṣyāmi tāvat te śrotavyaṁ śroṣyase yadi 7020005c śrutvā cānantaraṁ kāryaṁ tvayā rākṣasapuṁgava 7020006a kim ayaṁ vadhyate lokas tvayāvadhyena daivataiḥ 7020006c hata eva hy ayaṁ loko yadā mr̥tyuvaśaṁ gataḥ 7020007a paśya tāvan mahābāho rākṣaseśvaramānuṣam 7020007c lokam enaṁ vicitrārthaṁ yasya na jñāyate gatiḥ 7020008a kva cid vāditranr̥ttāni sevyante muditair janaiḥ 7020008c rudyate cāparair ārtair dhārāśrunayanānanaiḥ 7020009a mātā pitr̥sutasnehair bhāryā bandhumanoramaiḥ 7020009c mohenāyaṁ jano dhvastaḥ kleśaṁ svaṁ nāvabudhyate 7020010a tat kim evaṁ parikliśya lokaṁ mohanirākr̥tam 7020010c jita eva tvayā saumya martyaloko na saṁśayaḥ 7020011a evam uktas tu laṅkeśo dīpyamāna ivaujasā 7020011c abravīn nāradaṁ tatra saṁprahasyābhivādya ca 7020012a maharṣe devagandharvavihāra samarapriya 7020012c ahaṁ khalūdyato gantuṁ vijayārthī rasātalam 7020013a tato lokatrayaṁ jitvā sthāpya nāgān surān vaśe 7020013c samudram amr̥tārthaṁ vai mathiṣyāmi rasālayam 7020014a athābravīd daśagrīvaṁ nārado bhagavān r̥ṣiḥ 7020014c kva khalv idānīṁ mārgeṇa tvayānena gamiṣyate 7020015a ayaṁ khalu sudurgamyaḥ pitr̥rājñaḥ puraṁ prati 7020015c mārgo gacchati durdharṣo yamasyāmitrakarśana 7020016a sa tu śāradameghābhaṁ muktvā hāsaṁ daśānanaḥ 7020016c uvāca kr̥tam ity eva vacanaṁ cedam abravīt 7020017a tasmād eṣa mahābrahman vaivasvatavadhodyataḥ 7020017c gacchāmi dakṣiṇām āśāṁ yatra sūryātmajo nr̥paḥ 7020018a mayā hi bhagavan krodhāt pratijñātaṁ raṇārthinā 7020018c avajeṣyāmi caturo lokapālān iti prabho 7020019a tenaiṣa prasthito ’haṁ vai pitr̥rājapuraṁ prati 7020019c prāṇisaṁkleśakartāraṁ yojayiṣyāmi mr̥tyunā 7020020a evam uktvā daśagrīvo muniṁ tam abhivādya ca 7020020c prayayau dakṣiṇām āśāṁ prahr̥ṣṭaiḥ saha mantribhiḥ 7020021a nāradas tu mahātejā muhūrtaṁ dhyānam āsthitaḥ 7020021c cintayām āsa viprendro vidhūma iva pāvakaḥ 7020022a yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ 7020022c kṣīṇe cāyuṣi dharme ca sa kālo hiṁsyate katham 7020023a yasya nityaṁ trayo lokā vidravanti bhayārditāḥ 7020023c taṁ kathaṁ rākṣasendro ’sau svayam evābhigacchati 7020024a yo vidhātā ca dhātā ca sukr̥te duṣkr̥te yathā 7020024c trailokyaṁ vijitaṁ yena taṁ kathaṁ nu vijeṣyati 7020025a aparaṁ kiṁ nu kr̥tvaivaṁ vidhānaṁ saṁvidhāsyati 7020025c kautūhalasamutpanno yāsyāmi yamasādanam 7021001a evaṁ saṁcintya viprendro jagāma laghuvikramaḥ 7021001c ākhyātuṁ tad yathāvr̥ttaṁ yamasya sadanaṁ prati 7021002a apaśyat sa yamaṁ tatra devam agnipuraskr̥tam 7021002c vidhānam upatiṣṭhantaṁ prāṇino yasya yādr̥śam 7021003a sa tu dr̥ṣṭvā yamaḥ prāptaṁ maharṣiṁ tatra nāradam 7021003c abravīt sukham āsīnam arghyam āvedya dharmataḥ 7021004a kaccit kṣemaṁ nu devarṣe kaccid dharmo na naśyati 7021004c kim āgamanakr̥tyaṁ te devagandharvasevita 7021005a abravīt tu tadā vākyaṁ nārado bhagavān r̥ṣiḥ 7021005c śrūyatām abhidhāsyāmi vidhānaṁ ca vidhīyatām 7021006a eṣa nāmnā daśagrīvaḥ pitr̥rāja niśācaraḥ 7021006c upayāti vaśaṁ netuṁ vikramais tvāṁ sudurjayam 7021007a etena kāraṇenāhaṁ tvarito ’smy āgataḥ prabho 7021007c daṇḍapraharaṇasyādya tava kiṁ nu kariṣyati 7021008a etasminn antare dūrād aṁśumantam ivoditam 7021008c dadr̥śe divyam āyāntaṁ vimānaṁ tasya rakṣasaḥ 7021009a taṁ deśaṁ prabhayā tasya puṣpakasya mahābalaḥ 7021009c kr̥tvā vitimiraṁ sarvaṁ samīpaṁ samavartata 7021010a sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ 7021010c prāṇinaḥ sukr̥taṁ karma bhuñjānāṁś caiva duṣkr̥tam 7021011a tatas tān vadhyamānāṁs tu karmabhir duṣkr̥taiḥ svakaiḥ 7021011c rāvaṇo mocayām āsa vikrameṇa balād balī 7021012a preteṣu mucyamāneṣu rākṣasena balīyasā 7021012c pretagopāḥ susaṁrabdhā rākṣasendram abhidravan 7021013a te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ 7021013c puṣpakaṁ samavarṣanta śūrāḥ śatasahasraśaḥ 7021014a tasyāsanāni prāsādān vedikāstaraṇāni ca 7021014c puṣpakasya babhañjus te śīghraṁ madhukarā iva 7021015a devaniṣṭhānabhūtaṁ tad vimānaṁ puṣpakaṁ mr̥dhe 7021015c bhajyamānaṁ tathaivāsīd akṣayaṁ brahmatejasā 7021016a tatas te rāvaṇāmātyā yathākāmaṁ yathābalam 7021016c ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ 7021017a te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ 7021017c amātyā rākṣasendrasya cakrur āyodhanaṁ mahat 7021018a anyonyaṁ ca mahābhāgā jaghnuḥ praharaṇair yudhi 7021018c yamasya ca mahat sainyaṁ rākṣasasya ca mantriṇaḥ 7021019a amātyāṁs tāṁs tu saṁtyajya rākṣasasya mahaujasaḥ 7021019c tam eva samadhāvanta śūlavarṣair daśānanam 7021020a tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkr̥taḥ 7021020c vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau 7021021a sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān 7021021c musalāni śilāvr̥kṣān mumocāstrabalād balī 7021022a tāṁs tu sarvān samākṣipya tad astram apahatya ca 7021022c jaghnus te rākṣasaṁ ghoram ekaṁ śatasahasrakaḥ 7021023a parivārya ca taṁ sarve śailaṁ meghotkarā iva 7021023c bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan 7021024a vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ 7021024c sa puṣpakaṁ parityajya pr̥thivyām avatiṣṭhata 7021025a tataḥ sa kārmukī bāṇī pr̥thivyāṁ rākṣasādhipaḥ 7021025c labdhasaṁjño muhūrtena kruddhas tasthau yathāntakaḥ 7021026a tataḥ pāśupataṁ divyam astraṁ saṁdhāya kārmuke 7021026c tiṣṭha tiṣṭheti tān uktvā tac cāpaṁ vyapakarṣata 7021027a jvālāmālī sa tu śaraḥ kravyādānugato raṇe 7021027c mukto gulmān drumāṁś caiva bhasmakr̥tvā pradhāvati 7021028a te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu 7021028c raṇe tasmin nipatitā dāvadagdhā nagā iva 7021029a tataḥ sa sacivaiḥ sārdhaṁ rākṣaso bhīmavikramaḥ 7021029c nanāda sumahānādaṁ kampayann iva medinīm 7022001a sa tu tasya mahānādaṁ śrutvā vaivasvato yamaḥ 7022001c śatruṁ vijayinaṁ mene svabalasya ca saṁkṣayam 7022002a sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ 7022002c abravīt tvaritaṁ sūtaṁ rathaḥ samupanīyatām 7022003a tasya sūto rathaṁ divyam upasthāpya mahāsvanam 7022003c sthitaḥ sa ca mahātejā āruroha mahāratham 7022004a pāśamudgarahastaś ca mr̥tyus tasyāgrato sthitaḥ 7022004c yena saṁkṣipyate sarvaṁ trailokyaṁ sacarācaram 7022005a kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ 7022005c yamapraharaṇaṁ divyaṁ prajvalann iva tejasā 7022006a tato lokās trayas trastāḥ kampante ca divaukasaḥ 7022006c kālaṁ kruddhaṁ tadā dr̥ṣṭvā lokatrayabhayāvaham 7022007a dr̥ṣṭvā tu te taṁ vikr̥taṁ rathaṁ mr̥tyusamanvitam 7022007c sacivā rākṣasendrasya sarvalokabhayāvaham 7022008a laghusattvatayā sarve naṣṭasaṁjñā bhayārditāḥ 7022008c nātra yoddhuṁ samarthāḥ sma ity uktvā vipradudruvuḥ 7022009a sa tu taṁ tādr̥śaṁ dr̥ṣṭvā rathaṁ lokabhayāvaham 7022009c nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat 7022010a sa tu rāvaṇam āsādya visr̥jañ śaktitomarān 7022010c yamo marmāṇi saṁkruddho rākṣasasya nyakr̥ntata 7022011a rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṁ mumoca ha 7022011c tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ 7022012a tato mahāśaktiśataiḥ pātyamānair mahorasi 7022012c pratikartuṁ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ 7022013a nānāpraharaṇair evaṁ yamenāmitrakarśinā 7022013c saptarātraṁ kr̥te saṁkhye na bhagno vijito ’pi vā 7022014a tato ’bhavat punar yuddhaṁ yamarākṣasayos tadā 7022014c vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ 7022015a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 7022015c prajāpatiṁ puraskr̥tya dadr̥śus tad raṇājiram 7022016a saṁvarta iva lokānām abhavad yudhyatos tayoḥ 7022016c rākṣasānāṁ ca mukhyasya pretānām īśvarasya ca 7022017a rākṣasendras tataḥ kruddhaś cāpam āyamya saṁyuge 7022017c nirantaram ivākāśaṁ kurvan bāṇān mumoca ha 7022018a mr̥tyuṁ caturbhir viśikhaiḥ sūtaṁ saptabhir ardayat 7022018c yamaṁ śarasahasreṇa śīghraṁ marmasv atāḍayat 7022019a tataḥ kruddhasya sahasā yamasyābhiviniḥsr̥taḥ 7022019c jvālāmālo viniśvāso vadanāt krodhapāvakaḥ 7022020a tato ’paśyaṁs tadāścaryaṁ devadānavarākṣasāḥ 7022020c krodhajaṁ pāvakaṁ dīptaṁ didhakṣantaṁ ripor balam 7022021a mr̥tyus tu paramakruddho vaivasvatam athābravīt 7022021c muñca māṁ deva śīghraṁ tvaṁ nihanmi samare ripum 7022022a narakaḥ śambaro vr̥traḥ śambhuḥ kārtasvaro balī 7022022c namucir virocanaś caiva tāv ubhau madhukaiṭabhau 7022023a ete cānye ca bahavo balavanto durāsadāḥ 7022023c vinipannā mayā dr̥ṣṭāḥ kā cintāsmin niśācare 7022024a muñca māṁ sādhu dharmajña yāvad enaṁ nihanmy aham 7022024c na hi kaś cin mayā dr̥ṣṭo muhūrtam api jīvati 7022025a balaṁ mama na khalv etan maryādaiṣā nisargataḥ 7022025c saṁspr̥ṣṭo hi mayā kaś cin na jīved iti niścayaḥ 7022026a etat tu vacanaṁ śrutvā dharmarājaḥ pratāpavān 7022026c abravīt tatra taṁ mr̥tyumayam enaṁ nihanmy aham 7022027a tataḥ saṁraktanayanaḥ kruddho vaivasvataḥ prabhuḥ 7022027c kāladaṇḍam amoghaṁ taṁ tolayām āsa pāṇinā 7022028a yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ 7022028c pāvakasparśasaṁkāśo mudgaro mūrtimān sthitaḥ 7022029a darśanād eva yaḥ prāṇān prāṇinām uparudhyati 7022029c kiṁ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ 7022030a sa jvālāparivāras tu pibann iva niśācaram 7022030c karaspr̥ṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ 7022031a tato vidudruvuḥ sarve sattvās tasmād raṇājirāt 7022031c surāś ca kṣubhitā dr̥ṣṭvā kāladaṇḍodyataṁ yamam 7022032a tasmin prahartukāme tu daṇḍam udyamya rāvaṇam 7022032c yamaṁ pitāmahaḥ sākṣād darśayitvedam abravīt 7022033a vaivasvata mahābāho na khalv atulavikrama 7022033c prahartavyaṁ tvayaitena daṇḍenāsmin niśācare 7022034a varaḥ khalu mayā dattas tasya tridaśapuṁgava 7022034c tat tvayā nānr̥taṁ kāryaṁ yan mayā vyāhr̥taṁ vacaḥ 7022035a amogho hy eṣa sarvāsāṁ prajānāṁ vinipātane 7022035c kāladaṇḍo mayā sr̥ṣṭaḥ pūrvaṁ mr̥tyupuraskr̥taḥ 7022036a tan na khalv eṣa te saumya pātyo rākṣasamūrdhani 7022036c na hy asmin patite kaś cin muhūrtam api jīvati 7022037a yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ 7022037c mriyeta vā daśagrīvas tathāpy ubhayato ’nr̥tam 7022038a rākṣasendrān niyacchādya daṇḍam enaṁ vadhodyatam 7022038c satyaṁ mama kuruṣvedaṁ lokāṁs tvaṁ samavekṣya ca 7022039a evam uktas tu dharmātmā pratyuvāca yamas tadā 7022039c eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ 7022040a kiṁ tv idānīṁ mayā śakyaṁ kartuṁ raṇagatena hi 7022040c yan mayā yan na hantavyo rākṣaso varadarpitaḥ 7022041a eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ 7022041c ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata 7022042a daśagrīvas tu taṁ jitvā nāma viśrāvya cātmanaḥ 7022042c puṣpakeṇa tu saṁhr̥ṣṭo niṣkrānto yamasādanāt 7022043a tato vaivasvato devaiḥ saha brahmapurogamaiḥ 7022043c jagāma tridivaṁ hr̥ṣṭo nāradaś ca mahāmuniḥ 7023001a sa tu jitvā daśagrīvo yamaṁ tridaśapuṁgavam 7023001c rāvaṇas tu jayaślāghī svasahāyān dadarśa ha 7023002a jayena vardhayitvā ca mārīcapramukhās tataḥ 7023002c puṣpakaṁ bhejire sarve sāntvitā ravaṇena ha 7023003a tato rasātalaṁ hr̥ṣṭaḥ praviṣṭaḥ payaso nidhim 7023003c daityoraga gaṇādhyuṣṭaṁ varuṇena surakṣitam 7023004a sa tu bhogavatīṁ gatvā purīṁ vāsukipālitām 7023004c sthāpya nāgān vaśe kr̥tvā yayau maṇimatīṁ purīm 7023005a nivātakavacās tatra daityā labdhavarā vasan 7023005c rākṣasas tān samāsādya yuddhena samupāhvayat 7023006a te tu sarve suvikrāntā daiteyā balaśālinaḥ 7023006c nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ 7023007a teṣāṁ tu yudhyamānānāṁ sāgraḥ saṁvatsaro gataḥ 7023007c na cānyatarayos tatra vijayo vā kṣayo ’pi vā 7023008a tataḥ pitāmahas tatra trailokyagatir avyayaḥ 7023008c ājagāma drutaṁ devo vimānavaram āsthitaḥ 7023009a nivātakavacānāṁ tu nivārya raṇakarma tat 7023009c vr̥ddhaḥ pitāmaho vākyam uvāca viditārthavat 7023010a na hy ayaṁ rāvaṇo yuddhe śakyo jetuṁ surāsuraiḥ 7023010c na bhavantaḥ kṣayaṁ netuṁ śakyāḥ sendraiḥ surāsuraiḥ 7023011a rākṣasasya sakhitvaṁ vai bhavadbhiḥ saha rocate 7023011c avibhaktā hi sarvārthāḥ suhr̥dāṁ nātra saṁśayaḥ 7023012a tato ’gnisākṣikaṁ sakhyaṁ kr̥tavāṁs tatra rāvaṇaḥ 7023012c nivātakavacaiḥ sārdhaṁ prītimān abhavat tadā 7023013a arcitas tair yathānyāyaṁ saṁvatsarasukhoṣitaḥ 7023013c svapurān nirviśeṣaṁ ca pūjāṁ prāpto daśānanaḥ 7023014a sa tūpadhārya māyānāṁ śatam ekonam ātmavān 7023014c salilendrapurānveṣī sa babhrāma rasātalam 7023015a tato ’śmanagaraṁ nāma kālakeyābhirakṣitam 7023015c taṁ vijitya muhūrtena jaghne daityāṁś catuḥśatam 7023016a tataḥ pāṇḍurameghābhaṁ kailāsam iva saṁsthitam 7023016c varuṇasyālayaṁ divyam apaśyad rākṣasādhipaḥ 7023017a kṣarantīṁ ca payo nityaṁ surabhiṁ gām avasthitām 7023017c yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ 7023018a yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ 7023018c yaṁ samāsādya jīvanti phenapāḥ paramarṣayaḥ 7023018e amr̥taṁ yatra cotpannaṁ surā cāpi surāśinām 7023019a yāṁ bruvanti narā loke surabhiṁ nāma nāmataḥ 7023019c pradakṣiṇaṁ tu tāṁ kr̥tvā rāvaṇaḥ paramādbhutām 7023019e praviveśa mahāghoraṁ guptaṁ bahuvidhair balaiḥ 7023020a tato dhārāśatākīrṇaṁ śāradābhranibhaṁ tadā 7023020c nityaprahr̥ṣṭaṁ dadr̥śe varuṇasya gr̥hottamam 7023021a tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ 7023021c abravīt kva gato yo vo rājā śīghraṁ nivedyatām 7023022a yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṁ pradīyatām 7023022c vada vā na bhayaṁ te ’sti nirjito ’smīti sāñjaliḥ 7023023a etasminn antare kruddhā varuṇasya mahātmanaḥ 7023023c putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca 7023024a te tu vīryaguṇopetā balaiḥ parivr̥tāḥ svakaiḥ 7023024c yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ 7023025a tato yuddhaṁ samabhavad dāruṇaṁ lomaharṣaṇam 7023025c salilendrasya putrāṇāṁ rāvaṇasya ca rakṣasaḥ 7023026a amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ 7023026c vāruṇaṁ tad balaṁ kr̥tsnaṁ kṣaṇena vinipātitam 7023027a samīkṣya svabalaṁ saṁkhye varuṇasyā sutās tadā 7023027c arditāḥ śarajālena nivr̥ttā raṇakarmaṇaḥ 7023028a mahītalagatās te tu rāvaṇaṁ dr̥śya puṣpake 7023028c ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ 7023029a mahad āsīt tatas teṣāṁ tulyaṁ sthānam avāpya tat 7023029c ākāśayuddhaṁ tumulaṁ devadānavayor iva 7023030a tatas te rāvaṇaṁ yuddhe śaraiḥ pāvakasaṁnibhaiḥ 7023030c vimukhīkr̥tya saṁhr̥ṣṭā vinedur vividhān ravān 7023031a tato mahodaraḥ kruddho rājānaṁ dr̥śya dharṣitam 7023031c tyaktvā mr̥tyubhayaṁ vīro yuddhakāṅkṣī vyalokayat 7023032a tena teṣāṁ hayā ye ca kāmagāḥ pavanopamāḥ 7023032c mahodareṇa gadayā hatās te prayayuḥ kṣitim 7023033a teṣāṁ varuṇasūnūnāṁ hatvā yodhān hayāṁś ca tān 7023033c mumocāśu mahānādaṁ virathān prekṣya tān sthitān 7023034a te tu teṣāṁ rathāḥ sāśvāḥ saha sārathibhir varaiḥ 7023034c mahodareṇa nihatāḥ patitāḥ pr̥thivītale 7023035a te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ 7023035c ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ 7023036a dhanūṁṣi kr̥tvā sajyāni vinirbhidya mahodaram 7023036c rāvaṇaṁ samare kruddhāḥ sahitāḥ samabhidravan 7023037a tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ 7023037c śaravarṣaṁ mahāvegaṁ teṣāṁ marmasv apātayat 7023038a musalāni vicitrāṇi tato bhallaśatāni ca 7023038c paṭṭasāṁś caiva śaktīś ca śataghnīs tomarāṁs tathā 7023038e pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ 7023039a atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ 7023040a tato rakṣo mahānādaṁ muktvā hanti sma vāruṇān 7023040c nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ 7023041a tatas te vimukhāḥ sarve patitā dharaṇītale 7023041c raṇāt svapuruṣaiḥ śīghraṁ gr̥hāṇy eva praveśitāḥ 7023042a tān abravīt tato rakṣo varuṇāya nivedyatām 7023042c rāvaṇaṁ cābravīn mantrī prabhāso nāma vāruṇaḥ 7023043a gataḥ khalu mahātejā brahmalokaṁ jaleśvaraḥ 7023043c gāndharvaṁ varuṇaḥ śrotuṁ yaṁ tvam āhvayase yudhi 7023044a tat kiṁ tava vr̥thā vīra pariśrāmya gate nr̥pe 7023044c ye tu saṁnihitā vīrāḥ kumārās te parājitāḥ 7023045a rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ 7023045c harṣān nādaṁ vimuñcan vai niṣkrānto varuṇālayāt 7023046a āgatas tu pathā yena tenaiva vinivr̥tya saḥ 7023046c laṅkām abhimukho rakṣo nabhastalagato yayau 7024001a nivartamānaḥ saṁhr̥ṣṭo rāvaṇaḥ sa durātmavān 7024001c jahre pathi narendrarṣidevagandharvakanyakāḥ 7024002a darśanīyāṁ hi yāṁ rakṣaḥ kanyāṁ strīṁ vātha paśyati 7024002c hatvā bandhujanaṁ tasyā vimāne saṁnyaveśayat 7024003a tatra pannagayakṣāṇāṁ mānuṣāṇāṁ ca rakṣasām 7024003c daityānāṁ dānavānāṁ ca kanyā jagrāha rāvaṇaḥ 7024004a dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ 7024004c śokāyattās taruṇyaś ca samastā stananamritāḥ 7024005a tulyam agnyarciṣāṁ tatra śokāgnibhayasaṁbhavam 7024005c pravepamānā duḥkhārtā mumucur bāṣpajaṁ jalam 7024006a tāsāṁ niśvasamānānāṁ niśvasaiḥ saṁpradīpitam 7024006c agnihotram ivābhāti saṁniruddhāgnipuṣpakam 7024007a kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam 7024007c smr̥tvā mātr̥̄ḥ pitr̥̄n bhrātr̥̄n putrān vai śvaśurān api 7024007e duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ 7024008a kathaṁ nu khalu me putraḥ kariṣyati mayā vinā 7024008c kathaṁ mātā kathaṁ bhrātā nimagnāḥ śokasāgare 7024009a hā kathaṁ nu kariṣyāmi bhartāraṁ daivataṁ vinā 7024009c mr̥tyo prasīda yāce tvāṁ naya māṁ yamasādanam 7024010a kiṁ nu me duṣkr̥taṁ karma kr̥taṁ dehāntare purā 7024010c tato ’smi dharṣitānena patitā śokasāgare 7024011a na khalv idānīṁ paśyāmi duḥkhasyāntam ihātmanaḥ 7024011c aho dhin mānuṣām̐l lokān nāsti khalv adhamaḥ paraḥ 7024012a yad durbalā balavatā bāndhavā rāvaṇena me 7024012c uditenaiva sūryeṇa tārakā iva nāśitāḥ 7024013a aho subalavad rakṣo vadhopāyeṣu rajyate 7024013c aho durvr̥ttam ātmānaṁ svayam eva na budhyate 7024014a sarvathā sadr̥śas tāvad vikramo ’sya durātmanaḥ 7024014c idaṁ tv asadr̥śaṁ karma paradārābhimarśanam 7024015a yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ 7024015c tasmād dhi strīkr̥tenaiva vadhaṁ prāpsyati rāvaṇaḥ 7024016a śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha 7024016c pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhuvartmani 7024017a evaṁ vilapamānāsu rāvaṇo rākṣasādhipaḥ 7024017c praviveśa purīṁ laṅkāṁ pūjyamāno niśācaraiḥ 7024018a tato rākṣasarājasya svasā paramaduḥkhitā 7024018c pādayoḥ patitā tasya vaktum evopacakrame 7024019a tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan 7024019c abravīt kim idaṁ bhadre vaktum arhasi me drutam 7024020a sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt 7024020c hatāsmi vidhavā rājaṁs tvayā balavatā kr̥tā 7024021a ete vīryāt tvayā rājan daityā vinihatā raṇe 7024021c kālakeyā iti khyātā mahābalaparākramāḥ 7024022a tatra me nihato bhartā garīyāñ jīvitād api 7024022c sa tvayā dayitas tatra bhrātrā śatrusamena vai 7024023a yā tvayāsmi hatā rājan svayam eveha bandhunā 7024023c duḥkhaṁ vaidhavyaśabdaṁ ca dattaṁ bhokṣyāmy ahaṁ tvayā 7024024a nanu nāma tvayā rakṣyo jāmātā samareṣv api 7024024c taṁ nihatya raṇe rājan svayam eva na lajjase 7024025a evam uktas tayā rakṣo bhaginyā krośamānayā 7024025c abravīt sāntvayitvā tāṁ sāmapūrvam idaṁ vacaḥ 7024026a alaṁ vatse viṣādena na bhetavyaṁ ca sarvaśaḥ 7024026c mānadānaviśeṣais tvāṁ toṣayiṣyāmi nityaśaḥ 7024027a yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān 7024027c nāvagacchāmi yuddheṣu svān parān vāpy ahaṁ śubhe 7024027e tenāsau nihataḥ saṁkhye mayā bhartā tava svasaḥ 7024028a asmin kāle tu yat prāptaṁ tat kariṣyāmi te hitam 7024028c bhrātur aiśvaryasaṁsthasya kharasya bhava pārśvataḥ 7024029a caturdaśānāṁ bhrātā te sahasrāṇāṁ bhaviṣyati 7024029c prabhuḥ prayāṇe dāne ca rākṣasānāṁ mahaujasām 7024030a tatra mātr̥ṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ 7024030c bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam 7024031a śīghraṁ gacchatv ayaṁ śūro daṇḍakān parirakṣitum 7024031c dūṣaṇo ’sya balādhyakṣo bhaviṣyati mahābalaḥ 7024032a sa hi śapto vanoddeśaḥ kruddhenośanasā purā 7024032c rākṣasānām ayaṁ vāso bhaviṣyati na saṁśayaḥ 7024033a evam uktvā daśagrīvaḥ sainyaṁ tasyādideśa ha 7024033c caturdaśa sahasrāṇi rakṣasāṁ kāmarūpiṇām 7024034a sa taiḥ sarvaiḥ parivr̥to rākṣasair ghoradarśanaiḥ 7024034c kharaḥ saṁprayayau śīghraṁ daṇḍakān akutobhayaḥ 7024035a sa tatra kārayām āsa rājyaṁ nihatakaṇṭakam 7024035c sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane 7025001a sa tu dattvā daśagrīvo vanaṁ ghoraṁ kharasya tat 7025001c bhaginīṁ ca samāśvāsya hr̥ṣṭaḥ svasthataro ’bhavat 7025002a tato nikumbhilā nāma laṅkāyāḥ kānanaṁ mahat 7025002c mahātmā rākṣasendras tat praviveśa sahānugaḥ 7025003a tatra yūpaśatākīrṇaṁ saumyacaityopaśobhitam 7025003c dadarśa viṣṭhitaṁ yajñaṁ saṁpradīptam iva śriyā 7025004a tataḥ kr̥ṣṇājinadharaṁ kamaṇḍaluśikhādhvajam 7025004c dadarśa svasutaṁ tatra meghanādam ariṁdamam 7025005a rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ 7025005c abravīt kim idaṁ vatsa vartate tad bravīhi me 7025006a uśanā tv abravīt tatra gurur yajñasamr̥ddhaye 7025006c rāvaṇaṁ rākṣasaśreṣṭhaṁ dvijaśreṣṭho mahātapāḥ 7025007a aham ākhyāmi te rājañ śrūyatāṁ sarvam eva ca 7025007c yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ 7025008a agniṣṭomo ’śvamedhaś ca yajño bahusuvarṇakaḥ 7025008c rājasūyas tathā yajño gomedho vaiṣṇavas tathā 7025009a māheśvare pravr̥tte tu yajñe pumbhiḥ sudurlabhe 7025009c varāṁs te labdhavān putraḥ sākṣāt paśupater iha 7025010a kāmagaṁ syandanaṁ divyam antarikṣacaraṁ dhruvam 7025010c māyāṁ ca tāmasīṁ nāma yayā saṁpadyate tamaḥ 7025011a etayā kila saṁgrāme māyayā rākṣaseśvara 7025011c prayuddhasya gatiḥ śakyā na hi jñātuṁ surāsuraiḥ 7025012a akṣayāv iṣudhī bāṇaiś cāpaṁ cāpi sudurjayam 7025012c astraṁ ca balavat saumya śatruvidhvaṁsanaṁ raṇe 7025013a etān sarvān varām̐l labdhvā putras te ’yaṁ daśānana 7025013c adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham 7025014a tato ’bravīd daśagrīvo na śobhanam idaṁ kr̥tam 7025014c pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ 7025015a ehīdānīṁ kr̥taṁ yad dhi tad akartuṁ na śakyate 7025015c āgaccha saumya gacchāmaḥ svam eva bhavanaṁ prati 7025016a tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ 7025016c striyo ’vatārayām āsa sarvās tā bāṣpaviklavāḥ 7025017a lakṣiṇyo ratnabūtāś ca devadānavarakṣasām 7025017c nānābhūṣaṇasaṁpannā jvalantyaḥ svena tejasā 7025018a vibhīṣaṇas tu tā nārīr dr̥ṣṭvā śokasamākulāḥ 7025018c tasya tāṁ ca matiṁ jñātvā dharmātmā vākyam abravīt 7025019a īdr̥śais taiḥ samācārair yaśo’rthakulanāśanaiḥ 7025019c dharṣaṇaṁ prāṇināṁ dattvā svamatena viceṣṭase 7025020a jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ 7025020c tvām atikramya madhunā rājan kumbhīnasī hr̥tā 7025021a rāvaṇas tv abravīd vākyaṁ nāvagacchāmi kiṁ tv idam 7025021c ko vāyaṁ yas tvayākhyāto madhur ity eva nāmataḥ 7025022a vibhīṣaṇas tu saṁkruddho bhrātaraṁ vākyam abravīt 7025022c śrūyatām asya pāpasya karmaṇaḥ phalam āgatam 7025023a mātāmahasya yo ’smākaṁ jyeṣṭho bhrātā sumālinaḥ 7025023c mālyavān iti vikhyāto vr̥ddhaprājño niśācaraḥ 7025024a pitur jyeṣṭho jananyāś ca asmākaṁ tv āryako ’bhavat 7025024c tasya kumbhīnasī nāma duhitur duhitābhavat 7025025a mātr̥ṣvasur athāsmākaṁ sā kanyā cānalodbhavā 7025025c bhavaty asmākam eṣā vai bhrātr̥̄ṇāṁ dharmataḥ svasā 7025026a sā hr̥tā madhunā rājan rākṣasena balīyasā 7025026c yajñapravr̥tte putre te mayi cāntarjaloṣite 7025027a nihatya rākṣasaśreṣṭhān amātyāṁs tava saṁmatān 7025027c dharṣayitvā hr̥tā rājan guptā hy antaḥpure tava 7025028a śrutvā tv etan mahārāja kṣāntam eva hato na saḥ 7025028c yasmād avaśyaṁ dātavyā kanyā bhartre hi dātr̥bhiḥ 7025028e asminn evābhisaṁprāptaṁ loke viditam astu te 7025029a tato ’bravīd daśagrīvaḥ kruddhaḥ saṁraktalocanaḥ 7025029c kalpyatāṁ me rathaḥ śīghraṁ śūrāḥ sajjībhavantu ca 7025030a bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ 7025030c vāhanāny adhirohantu nānāpraharaṇāyudhāḥ 7025031a adya taṁ samare hatvā madhuṁ rāvaṇanirbhayam 7025031c indralokaṁ gamiṣyāmi yuddhakāṅkṣī suhr̥dvr̥taḥ 7025032a tato vijitya tridivaṁ vaśe sthāpya puraṁdaram 7025032c nirvr̥to vihariṣyāmi trailokyaiśvaryaśobhitaḥ 7025033a akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām 7025033c nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām 7025034a indrajit tv agrataḥ sainyaṁ sainikān parigr̥hya ca 7025034c rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pr̥ṣṭhataḥ 7025035a vibhīṣaṇas tu dharmātmā laṅkāyāṁ dharmam ācarat 7025035c te tu sarve mahābhāgā yayur madhupuraṁ prati 7025036a rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ 7025036c rākṣasāḥ prayayuḥ sarve kr̥tvākāśaṁ nirantaram 7025037a daityāś ca śataśas tatra kr̥tavairāḥ suraiḥ saha 7025037c rāvaṇaṁ prekṣya gacchantam anvagacchanta pr̥ṣṭhataḥ 7025038a sa tu gatvā madhupuraṁ praviśya ca daśānanaḥ 7025038c na dadarśa madhuṁ tatra bhaginīṁ tatra dr̥ṣṭavān 7025039a sā prahvā prāñjalir bhūtvā śirasā pādayor gatā 7025039c tasya rākṣasarājasya trastā kumbhīnasī svasā 7025040a tāṁ samutthāpayām āsa na bhetavyam iti bruvan 7025040c rāvaṇo rākṣasaśreṣṭhaḥ kiṁ cāpi karavāṇi te 7025041a sābravīd yadi me rājan prasannas tvaṁ mahābala 7025041c bhartāraṁ na mamehādya hantum arhasi mānada 7025042a satyavāg bhava rājendra mām avekṣasva yācatīm 7025042c tvayā hy uktaṁ mahābāho na bhetavyam iti svayam 7025043a rāvaṇas tv abravīd dhr̥ṣṭaḥ svasāraṁ tatra saṁsthitām 7025043c kva cāsau tava bhartā vai mama śīghraṁ nivedyatām 7025044a saha tena gamiṣyāmi suralokaṁ jayāya vai 7025044c tava kāruṇyasauhārdān nivr̥tto ’smi madhor vadhāt 7025045a ity uktā sā prasuptaṁ taṁ samutthāpya niśācaram 7025045c abravīt saṁprahr̥ṣṭeva rākṣasī suvipaścitam 7025046a eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ 7025046c suralokajayākāṅkṣī sāhāyye tvāṁ vr̥ṇoti ca 7025047a tad asya tvaṁ sahāyārthaṁ sabandhur gaccha rākṣasa 7025047c snigdhasya bhajamānasya yuktam arthāya kalpitum 7025048a tasyās tad vacanaṁ śrutvā tathety āha madhur vacaḥ 7025048c dadarśa rākṣasaśreṣṭhaṁ yathānyāyam upetya saḥ 7025049a pūjayām āsa dharmeṇa rāvaṇaṁ rākṣasādhipam 7025049c prāptapūjo daśagrīvo madhuveśmani vīryavān 7025049e tatra caikāṁ niśām uṣya gamanāyopacakrame 7025050a tataḥ kailāsam āsādya śailaṁ vaiśravaṇālayam 7025050c rākṣasendro mahendrābhaḥ senām upaniveśayat 7026001a sa tu tatra daśagrīvaḥ saha sainyena vīryavān 7026001c astaṁ prāpte dinakare nivāsaṁ samarocayat 7026002a udite vimale candre tulyaparvatavarcasi 7026002c sa dadarśa guṇāṁs tatra candrapādopaśobhitān 7026003a karṇikāravanair divyaiḥ kadambagahanais tathā 7026003c padminībhiś ca phullābhir mandākinyā jalair api 7026004a ghaṇṭānām iva saṁnādaḥ śuśruve madhurasvanaḥ 7026004c apsarogaṇasaṁghanāṁ gāyatāṁ dhanadālaye 7026005a puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ 7026005c śailaṁ taṁ vāsayantīva madhumādhavagandhinaḥ 7026006a madhupuṣparajaḥpr̥ktaṁ gandham ādāya puṣkalam 7026006c pravavau vardhayan kāmaṁ rāvaṇasya sukho ’nilaḥ 7026007a geyāt puṣpasamr̥ddhyā ca śaityād vāyor guṇair gireḥ 7026007c pravr̥ttāyāṁ rajanyāṁ ca candrasyodayanena ca 7026008a rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṁ gataḥ 7026008c viniśvasya viniśvasya śaśinaṁ samavaikṣata 7026009a etasminn antare tatra divyapuṣpavibhūṣitā 7026009c sarvāpsarovarā rambhā pūrṇacandranibhānanā 7026010a kr̥tair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ 7026010c nīlaṁ satoyameghābhaṁ vastraṁ samavaguṇṭhitā 7026011a yasya vaktraṁ śaśinibhaṁ bhruvau cāpanibhe śubhe 7026011c ūrū karikarākārau karau pallavakomalau 7026011e sainyamadhyena gacchantī rāvaṇenopalakṣitā 7026012a tāṁ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ 7026012c kare gr̥hītvā gacchantīṁ smayamāno ’bhyabhāṣata 7026013a kva gacchasi varārohe kāṁ siddhiṁ bhajase svayam 7026013c kasyābhyudayakālo ’yaṁ yas tvāṁ samupabhokṣyate 7026014a tavānanarasasyādya padmotpalasugandhinaḥ 7026014c sudhāmr̥tarasasyeva ko ’dya tr̥ptiṁ gamiṣyati 7026015a svarṇakumbhanibhau pīnau śubhau bhīru nirantarau 7026015c kasyorasthalasaṁsparśaṁ dāsyatas te kucāv imau 7026016a suvarṇacakrapratimaṁ svarṇadāmacitaṁ pr̥thu 7026016c adhyārokṣyati kas te ’dya svargaṁ jaghanarūpiṇam 7026017a madviśiṣṭaḥ pumān ko ’nyaḥ śakro viṣṇur athāśvinau 7026017c mām atītya hi yasya tvaṁ yāsi bhīru na śobhanam 7026018a viśrama tvaṁ pr̥thuśroṇi śilātalam idaṁ śubham 7026018c trailokye yaḥ prabhuś caiva tulyo mama na vidyate 7026019a tad eṣa prāñjaliḥ prahvo yācate tvāṁ daśānanaḥ 7026019c yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām 7026020a evam uktābravīd rambhā vepamānā kr̥tāñjaliḥ 7026020c prasīda nārhase vaktum īdr̥śaṁ tvaṁ hi me guruḥ 7026021a anyebhyo ’pi tvayā rakṣyā prāpnuyāṁ dharṣaṇaṁ yadi 7026021c dharmataś ca snuṣā te ’haṁ tattvam etad bravīmi te 7026022a abravīt tāṁ daśagrīvaś caraṇādhomukhīṁ sthitām 7026022c sutasya yadi me bhāryā tatas tvaṁ me snuṣā bhaveḥ 7026023a bāḍham ity eva sā rambhā prāha rāvaṇam uttaram 7026023c dharmatas te sutasyāhaṁ bhāryā rākṣasapuṁgava 7026024a putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te 7026024c khyāto yas triṣu lokeṣu nalakūbara ity asau 7026025a dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet 7026025c krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ 7026026a tasyāsmi kr̥tasaṁketā lokapālasutasya vai 7026026c tam uddiśya ca me sarvaṁ vibhūṣaṇam idaṁ kr̥tam 7026027a yasya tasya hi nānyasya bhāvo māṁ prati tiṣṭhati 7026027c tena satyena māṁ rājan moktum arhasy ariṁdama 7026028a sa hi tiṣṭhati dharmātmā sāmprataṁ matsamutsukaḥ 7026028c tan na vighnaṁ sutasyeha kartum arhasi muñca mām 7026029a sadbhir ācaritaṁ mārgaṁ gaccha rākṣasapuṁgava 7026029c mānanīyo mayā hi tvaṁ lālanīyā tathāsmi te 7026030a evaṁ bruvāṇāṁ rambhāṁ tāṁ dharmārthasahitaṁ vacaḥ 7026030c nirbhartsya rākṣaso mohāt pratigr̥hya balād balī 7026030e kāmamohābhisaṁrabdho maithunāyopacakrame 7026031a sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā 7026031c gajendrākrīḍamathitā nadīvākulatāṁ gatā 7026032a sā vepamānā lajjantī bhītā karakr̥tāñjaliḥ 7026032c nalakūbaram āsādya pādayor nipapāta ha 7026033a tadavasthāṁ ca tāṁ dr̥ṣṭvā mahātmā nalakūbaraḥ 7026033c abravīt kim idaṁ bhadre pādayoḥ patitāsi me 7026034a sā tu niśvasamānā ca vepamānātha sāñjaliḥ 7026034c tasmai sarvaṁ yathātathyam ākhyātum upacakrame 7026035a eṣa deva daśagrīvaḥ prāpto gantuṁ triviṣṭapam 7026035c tena sainyasahāyena niśeha pariṇāmyate 7026036a āyāntī tena dr̥ṣṭāsmi tvatsakāśam ariṁdama 7026036c gr̥hītvā tena pr̥ṣṭāsmi kasya tvam iti rakṣasā 7026037a mayā tu sarvaṁ yat satyaṁ tad dhi tasmai niveditam 7026037c kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama 7026038a yācyamāno mayā deva snuṣā te ’ham iti prabho 7026038c tat sarvaṁ pr̥ṣṭhataḥ kr̥tvā balāt tenāsmi dharṣitā 7026039a evaṁ tvam aparādhaṁ me kṣantum arhasi mānada 7026039c na hi tulyaṁ balaṁ saumya striyāś ca puruṣasya ca 7026040a evaṁ śrutvā tu saṁkruddhas tadā vaiśvaraṇātmajaḥ 7026040c dharṣaṇāṁ tāṁ parāṁ śrutvā dhyānaṁ saṁpraviveśa ha 7026041a tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ 7026041c muhūrtād roṣatāmrākṣas toyaṁ jagrāha pāṇinā 7026042a gr̥hītvā salilaṁ divyam upaspr̥śya yathāvidhi 7026042c utsasarja tadā śāpaṁ rākṣasendrāya dāruṇam 7026043a akāmā tena yasmāt tvaṁ balād bhadre pradharṣitā 7026043c tasmāt sa yuvatīm anyāṁ nākāmām upayāsyati 7026044a yadā tv akāmāṁ kāmārto dharṣayiṣyati yoṣitam 7026044c mūrdhā tu saptadhā tasya śakalībhavitā tadā 7026045a tasminn udāhr̥te śāpe jvalitāgnisamaprabhe 7026045c devadundubhayo neduḥ puṣpavr̥ṣṭiś ca khāc cyutā 7026046a prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ 7026046c jñātvā lokagatiṁ sarvāṁ tasya mr̥tyuṁ ca rakṣasaḥ 7026047a śrutvā tu sa daśagrīvas taṁ śāpaṁ romaharṣaṇam 7026047c nārīṣu maithunaṁ bhāvaṁ nākāmāsv abhyarocayat 7027001a kailāsaṁ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ 7027001c āsasāda mahātejā indralokaṁ niśācaraḥ 7027002a tasya rākṣasasainyasya samantād upayāsyataḥ 7027002c devalokaṁ yayau śabdo bhidyamānārṇavopamaḥ 7027003a śrutvā tu rāvaṇaṁ prāptam indraḥ saṁcalitāsanaḥ 7027003c abravīt tatra tān devān sarvān eva samāgatān 7027004a ādityān savasūn rudrān viśvān sādhyān marudgaṇān 7027004c sajjībhavata yuddhārthaṁ rāvaṇasya durātmanaḥ 7027005a evam uktās tu śakreṇa devāḥ śakrasamā yudhi 7027005c saṁnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ 7027006a sa tu dīnaḥ paritrasto mahendro rāvaṇaṁ prati 7027006c viṣṇoḥ samīpam āgatya vākyam etad uvāca ha 7027007a viṣṇo kathaṁ kariṣyāmo mahāvīryaparākrama 7027007c asau hi balavān rakṣo yuddhārtham abhivartate 7027008a varapradānād balavān na khalv anyena hetunā 7027008c tac ca satyaṁ hi kartavyaṁ vākyaṁ deva prajāpateḥ 7027009a tad yathā namucir vr̥tro balir narakaśambarau 7027009c tvan mataṁ samavaṣṭabhya yathā dagdhās tathā kuru 7027010a na hy anyo deva devānām āpatsu sumahābala 7027010c gatiḥ parāyaṇaṁ vāsti tvām r̥te puruṣottama 7027011a tvaṁ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ 7027011c tvayāhaṁ sthāpitaś caiva devarājye sanātane 7027012a tad ākhyāhi yathātattvaṁ devadeva mama svayam 7027012c asicakrasahāyas tvaṁ yudhyase saṁyuge ripum 7027013a evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ 7027013c abravīn na paritrāsaḥ kāryas te śrūyatāṁ ca me 7027014a na tāvad eṣa durvr̥ttaḥ śakyo daivatadānavaiḥ 7027014c hantuṁ yudhi samāsādya varadānena durjayaḥ 7027015a sarvathā tu mahat karma kariṣyati balotkaṭaḥ 7027015c rakṣaḥ putrasahāyo ’sau dr̥ṣṭam etan nisargataḥ 7027016a bravīṣi yat tu māṁ śakra saṁyuge yotsyasīti ha 7027016c naivāhaṁ pratiyotsye taṁ rāvaṇaṁ rākṣasādhipam 7027017a anihatya ripuṁ viṣṇur na hi pratinivartate 7027017c durlabhaś caiṣa kāmo ’dya varam āsādya rākṣase 7027018a pratijānāmi devendra tvatsamīpaṁ śatakrato 7027018c rākṣasasyāham evāsya bhavitā mr̥tyukāraṇam 7027019a aham enaṁ vadhiṣyāmi rāvaṇaṁ sasutaṁ yudhi 7027019c devatās toṣayiṣyāmi jñātvā kālam upasthitam 7027020a etasminn antare nādaḥ śuśruve rajanīkṣaye 7027020c tasya rāvaṇasainyasya prayuddhasya samantataḥ 7027021a atha yuddhaṁ samabhavad devarākṣasayos tadā 7027021c ghoraṁ tumulanirhrādaṁ nānāpraharaṇāyudham 7027022a etasminn antare śūrā rākṣasā ghoradarśanāḥ 7027022c yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā 7027023a mārīcaś ca prahastaś ca mahāpārśvamahodarau 7027023c akampano nikumbhaś ca śukaḥ sāraṇa eva ca 7027024a saṁhrādir dhūmaketuś ca mahādaṁṣṭro mahāmukhaḥ 7027024c jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ 7027025a etaiḥ sarvair mahāvīryair vr̥to rākṣasapuṁgavaḥ 7027025c rāvaṇasyāryakaḥ sainyaṁ sumālī praviveśa ha 7027026a sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ 7027026c vidhvaṁsayati saṁkruddhaḥ saha taiḥ kṣaṇadācaraiḥ 7027027a etasminn antare śūro vasūnām aṣṭamo vasuḥ 7027027c sāvitra iti vikhyātaḥ praviveśa mahāraṇam 7027028a tato yuddhaṁ samabhavat surāṇāṁ rākṣasaiḥ saha 7027028c kruddhānāṁ rakṣasāṁ kīrtiṁ samareṣv anivartinām 7027029a tatas te rākṣasāḥ śūrā devāṁs tān samare sthitān 7027029c nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ 7027030a surās tu rākṣasān ghorān mahāvīryān svatejasā 7027030c samare vividhaiḥ śastrair anayan yamasādanam 7027031a etasminn antare śūraḥ sumālī nāma rākṣasaḥ 7027031c nānāpraharaṇaiḥ kruddho raṇam evābhyavartata 7027032a devānāṁ tad balaṁ sarvaṁ nānāpraharaṇaiḥ śitaiḥ 7027032c vidhvaṁsayati saṁkruddho vāyur jaladharān iva 7027033a te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ 7027033c pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ 7027034a tato vidrāvyamāṇeṣu tridaśeṣu sumālinā 7027034c vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata 7027035a saṁvr̥taḥ svair anīkais tu praharantaṁ niśācaram 7027035c vikrameṇa mahātejā vārayām āsa saṁyuge 7027036a sumattayos tayor āsīd yuddhaṁ loke sudāruṇam 7027036c sumālino vasoś caiva samareṣv anivartinoḥ 7027037a tatas tasya mahābāṇair vasunā sumahātmanā 7027037c mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ 7027038a hatvā tu saṁyuge tasya rathaṁ bāṇaśataiḥ śitaiḥ 7027038c gadāṁ tasya vadhārthāya vasur jagrāha pāṇinā 7027039a tāṁ pradīptāṁ pragr̥hyāśu kāladaṇḍanibhāṁ śubhām 7027039c tasya mūrdhani sāvitraḥ sumāler vinipātayat 7027040a tasya mūrdhani solkābhā patantī ca tadā babhau 7027040c sahasrākṣasamutsr̥ṣṭā girāv iva mahāśaniḥ 7027041a tasya naivāsthi kāyo vā na māṁsaṁ dadr̥śe tadā 7027041c gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ 7027042a taṁ dr̥ṣṭvā nihataṁ saṁkhye rākṣasās te samantataḥ 7027042c dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam 7028001a sumālinaṁ hataṁ dr̥ṣṭvā vasunā bhasmasātkr̥tam 7028001c vidrutaṁ cāpi svaṁ sainyaṁ lakṣayitvārditaṁ śaraiḥ 7028002a tataḥ sa balavān kruddho rāvaṇasya suto yudhi 7028002c nivartya rākṣasān sarvān meghanādo vyatiṣṭhata 7028003a sa rathenāgnivarṇena kāmagena mahārathaḥ 7028003c abhidudrāva senāṁ tāṁ vanāny agnir iva jvalan 7028004a tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ 7028004c vidudruvur diśaḥ sarvā devās tasya ca darśanāt 7028005a na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ 7028005c sarvān āvidhya vitrastān dr̥ṣṭvā śakro ’bhyabhāṣata 7028006a na bhetavyaṁ na gantavyaṁ nivartadhvaṁ raṇaṁ prati 7028006c eṣa gacchati me putro yuddhārtham aparājitaḥ 7028007a tataḥ śakrasuto devo jayanta iti viśrutaḥ 7028007c rathenādbhutakalpena saṁgrāmam abhivartata 7028008a tatas te tridaśāḥ sarve parivārya śacīsutam 7028008c rāvaṇasya sutaṁ yuddhe samāsādya vyavasthitāḥ 7028009a teṣāṁ yuddhaṁ mahad abhūt sadr̥śaṁ devarakṣasām 7028009c kr̥te mahendraputrasya rākṣasendrasutasya ca 7028010a tato mātaliputre tu gomukhe rākṣasātmajaḥ 7028010c sārathau pātayām āsa śarān kāñcanabhūṣaṇān 7028011a śacīsutas tv api tathā jayantas tasya sārathim 7028011c taṁ caiva rāvaṇiṁ kruddhaḥ pratyavidhyad raṇājire 7028012a tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ 7028012c rāvaṇiḥ śakraputraṁ taṁ śaravarṣair avākirat 7028013a tataḥ pragr̥hya śastrāṇi sāravanti mahānti ca 7028013c śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān 7028013e sumahānty adriśr̥ṅgāṇi pātayām āsa rāvaṇiḥ 7028014a tataḥ pravyathitā lokāḥ saṁjajñe ca tamo mahat 7028014c tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ 7028015a tatas tad daivatabalaṁ samantāt taṁ śacīsutam 7028015c bahuprakāram asvasthaṁ tatra tatra sma dhāvati 7028016a nābhyajānaṁs tadānyonyaṁ śatrūn vā daivatāni vā 7028016c tatra tatra viparyastaṁ samantāt paridhāvitam 7028017a etasminn antare śūraḥ pulomā nāma vīryavān 7028017c daiteyas tena saṁgr̥hya śacīputro ’pavāhitaḥ 7028018a gr̥hītvā taṁ tu naptāraṁ praviṣṭaḥ sa mahodadhim 7028018c mātāmaho ’ryakas tasya paulomī yena sā śacī 7028019a praṇāśaṁ dr̥śya tu surā jayantasyātidāruṇam 7028019c vyathitāś cāprahr̥ṣṭāś ca samantād vipradudruvuḥ 7028020a rāvaṇis tv atha saṁhr̥ṣṭo balaiḥ parivr̥taḥ svakaiḥ 7028020c abhyadhāvata devāṁs tān mumoca ca mahāsvanam 7028021a dr̥ṣṭvā praṇāśaṁ putrasya rāvaṇeś cāpi vikramam 7028021c mātaliṁ prāha devendro rathaḥ samupanīyatām 7028022a sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ 7028022c upasthito mātalinā vāhyamāno manojavaḥ 7028023a tato meghā rathe tasmiṁs taḍidvanto mahāsvanāḥ 7028023c agrato vāyucapalā gacchanto vyanadaṁs tadā 7028024a nānāvādyāni vādyanta stutayaś ca samāhitāḥ 7028024c nanr̥tuś cāpsaraḥsaṁghāḥ prayāte vāsave raṇam 7028025a rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ 7028025c vr̥to nānāpraharaṇair niryayau tridaśādhipaḥ 7028026a nirgacchatas tu śakrasya paruṣaṁ pavano vavau 7028026c bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire 7028027a etasminn antare śūro daśagrīvaḥ pratāpavān 7028027c āruroha rathaṁ divyaṁ nirmitaṁ viśvakarmaṇā 7028028a pannagaiḥ sumahākāyair veṣṭitaṁ lomaharṣaṇaiḥ 7028028c yeṣāṁ niśvāsavātena pradīptam iva saṁyugam 7028029a daityair niśācaraiḥ śūrai rathaḥ saṁparivāritaḥ 7028029c samarābhimukho divyo mahendram abhivartata 7028030a putraṁ taṁ vārayitvāsau svayam eva vyavasthitaḥ 7028030c so ’pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat 7028031a tato yuddhaṁ pravr̥ttaṁ tu surāṇāṁ rākṣasaiḥ saha 7028031c śastrābhivarṣaṇaṁ ghoraṁ meghānām iva saṁyuge 7028032a kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ 7028032c nājñāyata tadā yuddhe saha kenāpy ayudhyata 7028033a dantair bhujābhyāṁ padbhyāṁ ca śaktitomarasāyakaiḥ 7028033c yena kenaiva saṁrabdhas tāḍayām āsa vai surān 7028034a tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ 7028034c prayuddhas taiś ca saṁgrāme kr̥ttaḥ śastrair nirantaram 7028035a tatas tad rākṣasaṁ sainyaṁ tridaśaiḥ samarudgaṇaiḥ 7028035c raṇe vidrāvitaṁ sarvaṁ nānāpraharaṇaiḥ śitaiḥ 7028036a ke cid vinihatāḥ śastrair veṣṭanti sma mahītale 7028036c vāhaneṣv avasaktāś ca sthitā evāpare raṇe 7028037a rathān nāgān kharān uṣṭrān pannagāṁs turagāṁs tathā 7028037c śiṁśumārān varāhāṁś ca piśācavadanāṁs tathā 7028038a tān samāliṅgya bāhubhyāṁ viṣṭabdhāḥ ke cid ucchritāḥ 7028038c devais tu śastrasaṁviddhā mamrire ca niśācarāḥ 7028039a citrakarma ivābhāti sa teṣāṁ raṇasaṁplavaḥ 7028039c nihatānāṁ pramattānāṁ rākṣasānāṁ mahītale 7028040a śoṇitodaka niṣyandākaṅkagr̥dhrasamākulā 7028040c pravr̥ttā saṁyugamukhe śastragrāhavatī nadī 7028041a etasminn antare kruddho daśagrīvaḥ pratāpavān 7028041c nirīkṣya tad balaṁ sarvaṁ daivatair vinipātitam 7028042a sa taṁ prativigāhyāśu pravr̥ddhaṁ sainyasāgaram 7028042c tridaśān samare nighnañ śakram evābhyavartata 7028043a tataḥ śakro mahac cāpaṁ visphārya sumahāsvanam 7028043c yasya visphāraghoṣeṇa svananti sma diśo daśa 7028044a tad vikr̥ṣya mahac cāpam indro rāvaṇamūrdhani 7028044c nipātayām āsa śarān pāvakādityavarcasaḥ 7028045a tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ 7028045c śakraṁ kārmukavibhraṣṭaiḥ śaravarṣair avākirat 7028046a prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ 7028046c nājñāyata tadā kiṁ cit sarvaṁ hi tamasā vr̥tam 7029001a tatas tamasi saṁjāte rākṣasā daivataiḥ saha 7029001c ayudhyanta balonmattāḥ sūdayantaḥ parasparam 7029002a tatas tu devasainyena rākṣasānāṁ mahad balam 7029002c daśāṁśaṁ sthāpitaṁ yuddhe śeṣaṁ nītaṁ yamakṣayam 7029003a tasmiṁs tu tamasā naddhe sarve te devarākṣasāḥ 7029003c anyonyaṁ nābhyajānanta yudhyamānāḥ parasparam 7029004a indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ 7029004c tasmiṁs tamojālavr̥te moham īyur na te trayaḥ 7029005a sa tu dr̥ṣṭvā balaṁ sarvaṁ nihataṁ rāvaṇo raṇe 7029005c krodham abhyāgamat tīvraṁ mahānādaṁ ca muktavān 7029006a krodhāt sūtaṁ ca durdharṣaḥ syandanastham uvāca ha 7029006c parasainyasya madhyena yāvadantaṁ nayasva mām 7029007a adyaitāṁs tridaśān sarvān vikramaiḥ samare svayam 7029007c nānāśastrair mahāsārair nāśayāmi nabhastalāt 7029008a aham indraṁ vadhiṣyāmi varuṇaṁ dhanadaṁ yamam 7029008c tridaśān vinihatyāśu svayaṁ sthāsyāmy athopari 7029009a viṣādo na ca kartavyaḥ śīghraṁ vāhaya me ratham 7029009c dviḥ khalu tvāṁ bravīmy adya yāvadantaṁ nayasva mām 7029010a ayaṁ sa nandanoddeśo yatra vartāmahe vayam 7029010c naya mām adya tatra tvam udayo yatra parvataḥ 7029011a tasya tad vacanaṁ śrutvā turagān sa manojavān 7029011c ādideśātha śatrūṇāṁ madhyenaiva ca sārathiḥ 7029012a tasya taṁ niścayaṁ jñātvā śakro deveśvaras tadā 7029012c rathasthaḥ samarasthāṁs tān devān vākyam athābravīt 7029013a surāḥ śr̥ṇuta madvākyaṁ yat tāvan mama rocate 7029013c jīvann eva daśagrīvaḥ sādhu rakṣo nigr̥hyatām 7029014a eṣa hy atibalaḥ sainye rathena pavanaujasā 7029014c gamiṣyati pravr̥ddhormiḥ samudra iva parvaṇi 7029015a na hy eṣa hantuṁ śakyo ’dya varadānāt sunirbhayaḥ 7029015c tad grahīṣyāmahe rakṣo yattā bhavata saṁyuge 7029016a yathā baliṁ nigr̥hyaitat trailokyaṁ bhujyate mayā 7029016c evam etasya pāpasya nigraho mama rocate 7029017a tato ’nyaṁ deśam āsthāya śakraḥ saṁtyajya rāvaṇam 7029017c ayudhyata mahātejā rākṣasān nāśayan raṇe 7029018a uttareṇa daśagrīvaḥ praviveśānivartitaḥ 7029018c dakṣiṇena tu pārśvena praviveśa śatakratuḥ 7029019a tataḥ sa yojanaśataṁ praviṣṭo rākṣasādhipaḥ 7029019c devatānāṁ balaṁ kr̥tsnaṁ śaravarṣair avākirat 7029020a tataḥ śakro nirīkṣyātha praviṣṭaṁ taṁ balaṁ svakam 7029020c nyavartayad asaṁbhrāntaḥ samāvr̥tya daśānanam 7029021a etasminn antare nādo mukto dānavarākṣasaiḥ 7029021c hā hatāḥ smeti taṁ dr̥ṣṭvā grastaṁ śakreṇa rāvaṇam 7029022a tato rathaṁ samāruhya rāvaṇiḥ krodhamūrchitaḥ 7029022c tat sainyam atisaṁkruddhaḥ praviveśa sudāruṇam 7029023a sa tāṁ praviśya māyāṁ tu dattāṁ gopatinā purā 7029023c adr̥śyaḥ sarvabhūtānāṁ tat sainyaṁ samavākirat 7029024a tataḥ sa devān saṁtyajya śakram evābhyayād drutam 7029024c mahendraś ca mahātejā na dadarśa sutaṁ ripoḥ 7029025a sa mātaliṁ hayāṁś caiva tāḍayitvā śarottamaiḥ 7029025c mahendraṁ bāṇavarṣeṇa śīghrahasto hy avākirat 7029026a tataḥ śakro rathaṁ tyaktva visr̥jya ca sa mātalim 7029026c airāvataṁ samāruhya mr̥gayām āsa rāvaṇim 7029027a sa tu māyā balād rakṣaḥ saṁgrāme nābhyadr̥śyata 7029027c kiramāṇaḥ śaraughena mahendram amitaujasaṁ 7029028a sa taṁ yadā pariśrāntam indraṁ mene ’tha rāvaṇiḥ 7029028c tadainaṁ māyayā baddhvā svasainyam abhito ’nayat 7029029a taṁ dr̥ṣṭvātha balāt tasmin māyayāpahr̥taṁ raṇe 7029029c mahendram amarāḥ sarve kiṁ nv etad iti cukruśuḥ 7029029e na hi dr̥śyati vidyāvān māyayā yena nīyate 7029030a etasminn antare cāpi sarve suragaṇās tadā 7029030c abhyadravan susaṁkruddhā rāvaṇaṁ śastravr̥ṣṭibhiḥ 7029031a rāvaṇas tu samāsādya vasvādityamarudgaṇān 7029031c na śaśāka raṇe sthātuṁ na yoddhuṁ śastrapīḍitaḥ 7029032a taṁ tu dr̥ṣṭvā pariśrāntaṁ prahārair jarjaracchavim 7029032c rāvaṇiḥ pitaraṁ yuddhe ’darśanastho ’bravīd idam 7029033a āgaccha tāta gacchāvo nivr̥ttaṁ raṇakarma tat 7029033c jitaṁ te viditaṁ bho ’stu svastho bhava gatajvaraḥ 7029034a ayaṁ hi surasainyasya trailokyasya ca yaḥ prabhuḥ 7029034c sa gr̥hīto mayā śakro bhagnamānāḥ surāḥ kr̥tāḥ 7029035a yatheṣṭaṁ bhuṅkṣva trailokyaṁ nigr̥hya ripum ojasā 7029035c vr̥thā te kiṁ śramaṁ kr̥tvā yuddhaṁ hi tava niṣphalam 7029036a sa daivatabalāt tasmān nivr̥tto raṇakarmaṇaḥ 7029036c tac chrutvā rāvaṇer vākyaṁ svasthacetā daśānanaḥ 7029037a atha raṇavigatajvaraḥ prabhur; vijayam avāpya niśācarādhipaḥ 7029037c bhavanam abhi tato jagāma hr̥ṣṭaḥ; svasutam avāpya ca vākyam abravīt 7029038a atibalasadr̥śaiḥ parākramais tair; mama kulamānavivardhanaṁ kr̥tam 7029038c yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitāḥ 7029039a tvaritam upanayasva vāsavaṁ; nagaram ito vraja sainyasaṁvr̥taḥ 7029039c aham api tava gacchato drutaṁ; saha sacivair anuyāmi pr̥ṣṭhataḥ 7029040a atha sa balavr̥taḥ savāhanas; tridaśapatiṁ parigr̥hya rāvaṇiḥ 7029040c svabhavanam upagamya rākṣaso; muditamanā visasarja rākṣasān 7030001a jite mahendre ’tibale rāvaṇasya sutena vai 7030001c prajāpatiṁ puraskr̥tya gatā laṅkāṁ surās tadā 7030002a taṁ rāvaṇaṁ samāsādya putrabhrātr̥bhir āvr̥tam 7030002c abravīd gagane tiṣṭhan sāntvapūrvaṁ prajāpatiḥ 7030003a vatsa rāvaṇa tuṣṭo ’smi tava putrasya saṁyuge 7030003c aho ’sya vikramaudāryaṁ tava tulyo ’dhiko ’pi vā 7030004a jitaṁ hi bhavatā sarvaṁ trailokyaṁ svena tejasā 7030004c kr̥tā pratijñā saphalā prīto ’smi svasutena vai 7030005a ayaṁ ca putro ’tibalas tava rāvaṇa rāvaṇiḥ 7030005c indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati 7030006a balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ 7030006c yam āśritya tvayā rājan sthāpitās tridaśā vaśe 7030007a tan mucyatāṁ mahābāho mahendraḥ pākaśāsanaḥ 7030007c kiṁ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ 7030008a athābravīn mahātejā indrajit samitiṁjayaḥ 7030008c amaratvam ahaṁ deva vr̥ṇomīhāsya mokṣaṇe 7030009a abravīt tu tadā devo rāvaṇiṁ kamalodbhavaḥ 7030009c nāsti sarvāmaratvaṁ hi keṣāṁ cit prāṇināṁ bhuvi 7030010a athābravīt sa tatrastham indrajit padmasaṁbhavam 7030010c śrūyatāṁ yā bhavet siddhiḥ śatakratuvimokṣaṇe 7030011a mameṣṭaṁ nityaśo deva havyaiḥ saṁpūjya pāvakam 7030011c saṁgrāmam avatartuṁ vai śatrunirjayakāṅkṣiṇaḥ 7030012a tasmiṁś ced asamāpte tu japyahome vibhāvasoḥ 7030012c yudhyeyaṁ deva saṁgrāme tadā me syād vināśanam 7030013a sarvo hi tapasā caiva vr̥ṇoty amaratāṁ pumān 7030013c vikrameṇa mayā tv etad amaratvaṁ pravartitam 7030014a evam astv iti taṁ prāha vākyaṁ devaḥ prajāpatiḥ 7030014c muktaś cendrajitā śakro gatāś ca tridivaṁ surāḥ 7030015a etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ 7030015c rāma cintāparītātmā dhyānatatparatāṁ gataḥ 7030016a taṁ tu dr̥ṣṭvā tathābhūtaṁ prāha devaḥ prajāpatiḥ 7030016c śatakrato kim utkaṇṭhāṁ karoṣi smara duṣkr̥tam 7030017a amarendra mayā bahvyaḥ prajāḥ sr̥ṣṭāḥ purā prabho 7030017c ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ 7030018a tāsāṁ nāsti viśeṣo hi darśane lakṣaṇe ’pi vā 7030018c tato ’ham ekāgramanās tāḥ prajāḥ paryacintayam 7030019a so ’haṁ tāsāṁ viśeṣārthaṁ striyam ekāṁ vinirmame 7030019c yad yat prajānāṁ pratyaṅgaṁ viśiṣṭaṁ tat tad uddhr̥tam 7030020a tato mayā rūpaguṇair ahalyā strī vinirmitā 7030020c ahalyety eva ca mayā tasyā nāma pravartitam 7030021a nirmitāyāṁ tu devendra tasyāṁ nāryāṁ surarṣabha 7030021c bhaviṣyatīti kasyaiṣā mama cintā tato ’bhavat 7030022a tvaṁ tu śakra tadā nārīṁ jānīṣe manasā prabho 7030022c sthānādhikatayā patnī mamaiṣeti puraṁdara 7030023a sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ 7030023c nyastā bahūni varṣāṇi tena niryātitā ca sā 7030024a tatas tasya parijñāya mayā sthairyaṁ mahāmuneḥ 7030024c jñātvā tapasi siddhiṁ ca patnyarthaṁ sparśitā tadā 7030025a sa tayā saha dharmātmā ramate sma mahāmuniḥ 7030025c āsan nirāśā devās tu gautame dattayā tayā 7030026a tvaṁ kruddhas tv iha kāmātmā gatvā tasyāśramaṁ muneḥ 7030026c dr̥ṣṭavāṁś ca tadā tāṁ strīṁ dīptām agniśikhām iva 7030027a sā tvayā dharṣitā śakra kāmārtena samanyunā 7030027c dr̥ṣṭas tvaṁ ca tadā tena āśrame paramarṣiṇā 7030028a tataḥ kruddhena tenāsi śaptaḥ paramatejasā 7030028c gato ’si yena devendra daśābhāgaviparyayam 7030029a yasmān me dharṣitā patnī tvayā vāsava nirbhayam 7030029c tasmāt tvaṁ samare rājañ śatruhastaṁ gamiṣyasi 7030030a ayaṁ tu bhāvo durbuddhe yas tvayeha pravartitaḥ 7030030c mānuṣeṣv api sarveṣu bhaviṣyati na saṁśayaḥ 7030031a tatrādharmaḥ subalavān samutthāsyati yo mahān 7030031c tatrārdhaṁ tasya yaḥ kartā tvayy ardhaṁ nipatiṣyati 7030032a na ca te sthāvaraṁ sthānaṁ bhaviṣyati puraṁdara 7030032c etenādharmayogena yas tvayeha pravartitaḥ 7030033a yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati 7030033c eṣa śāpo mayā mukta ity asau tvāṁ tadābravīt 7030034a tāṁ tu bhāryāṁ vinirbhartsya so ’bravīt sumahātapāḥ 7030034c durvinīte vinidhvaṁsa mamāśramasamīpataḥ 7030035a rūpayauvanasaṁpannā yasmāt tvam anavasthitā 7030035c tasmād rūpavatī loke na tvam ekā bhaviṣyasi 7030036a rūpaṁ ca tat prajāḥ sarvā gamiṣyanti sudurlabham 7030036c yat tavedaṁ samāśritya vibhrame ’yam upasthitaḥ 7030037a tadā prabhr̥ti bhūyiṣṭhaṁ prajā rūpasamanvitāḥ 7030037c śāpotsargād dhi tasyedaṁ muneḥ sarvam upāgatam 7030038a tat smara tvaṁ mahābāho duṣkr̥taṁ yat tvayā kr̥tam 7030038c yena tvaṁ grahaṇaṁ śatror gato nānyena vāsava 7030039a śīghraṁ yajasva yajñaṁ tvaṁ vaiṣṇavaṁ susamāhitaḥ 7030039c pāvitas tena yajñena yāsyasi tridivaṁ tataḥ 7030040a putraś ca tava devendra na vinaṣṭo mahāraṇe 7030040c nītaḥ saṁnihitaś caiva aryakeṇa mahodadhau 7030041a etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam 7030041c punas tridivam ākrāmad anvaśāsac ca devatāḥ 7030042a etad indrajito rāma balaṁ yat kīrtitaṁ mayā 7030042c nirjitas tena devendraḥ prāṇino ’nye ca kiṁ punaḥ 7031001a tato rāmo mahātejā vismayāt punar eva hi 7031001c uvāca praṇato vākyam agastyam r̥ṣisattamam 7031002a bhagavan kiṁ tadā lokāḥ śūnyā āsan dvijottama 7031002c dharṣaṇāṁ yatra na prāpto rāvaṇo rākṣaseśvaraḥ 7031003a utāho hīnavīryās te babhuvuḥ pr̥thivīkṣitaḥ 7031003c bahiṣkr̥tā varāstraiś ca bahavo nirjitā nr̥pāḥ 7031004a rāghavasya vacaḥ śrutvā agastyo bhagavān r̥ṣiḥ 7031004c uvāca rāmaṁ prahasan pitāmaha iveśvaram 7031005a sa evaṁ bādhamānas tu pārthivān pārthivarṣabha 7031005c cacāra rāvaṇo rāma pr̥thivyāṁ pr̥thivīpate 7031006a tato māhiṣmatīṁ nāma purīṁ svargapurīprabhām 7031006c saṁprāpto yatra sāmnidhyaṁ paramaṁ vasuretasaḥ 7031007a tulya āsīn nr̥pas tasya pratāpād vasuretasaḥ 7031007c arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā 7031008a tam eva divasaṁ so ’tha haihayādhipatir balī 7031008c arjuno narmadāṁ rantuṁ gataḥ strībhiḥ saheśvaraḥ 7031009a rāvaṇo rākṣasendras tu tasyāmātyān apr̥cchata 7031009c kvārjuno vo nr̥paḥ so ’dya śīghram ākhyātum arhatha 7031010a rāvaṇo ’ham anuprāpto yuddhepsur nr̥vareṇa tu 7031010c mamāgamanam avyagrair yuṣmābhiḥ saṁnivedyatām 7031011a ity evaṁ rāvaṇenoktās te ’mātyāḥ suvipaścitaḥ 7031011c abruvan rākṣasapatim asāmnidhyaṁ mahīpateḥ 7031012a śrutvā viśravasaḥ putraḥ paurāṇām arjunaṁ gatam 7031012c apasr̥tyāgato vindhyaṁ himavatsaṁnibhaṁ girim 7031013a sa tam abhram ivāviṣṭam udbhrāntam iva medinīm 7031013c apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram 7031014a sahasraśikharopetaṁ siṁhādhyuṣitakandaram 7031014c prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ 7031015a devadānavagandharvaiḥ sāpsarogaṇakiṁnaraiḥ 7031015c sāha strībhiḥ krīḍamānaiḥ svargabhūtaṁ mahocchrayam 7031016a nadībhiḥ syandamānābhir agatipratimaṁ jalam 7031016c sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam 7031017a ulkāvantaṁ darīvantaṁ himavatsaṁnibhaṁ girim 7031017c paśyamānas tato vindhyaṁ rāvaṇo narmadāṁ yayau 7031018a calopalajalāṁ puṇyāṁ paścimodadhigāminīm 7031018c mahiṣaiḥ sr̥maraiḥ siṁhaiḥ śārdūlarkṣagajottamaiḥ 7031018e uṣṇābhitaptais tr̥ṣitaiḥ saṁkṣobhitajalāśayām 7031019a cakravākaiḥ sakāraṇḍaiḥ sahaṁsajalakukkuṭaiḥ 7031019c sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvr̥tām 7031020a phulladrumakr̥tottaṁsāṁ cakravākayugastanīm 7031020c vistīrṇapulinaśroṇīṁ haṁsāvalisumekhalām 7031021a puṣpareṇvanuliptāṅgīṁ jalaphenāmalāṁśukām 7031021c jalāvagāhasaṁsparśāṁ phullotpalaśubhekṣaṇām 7031022a puṣpakād avaruhyāśu narmadāṁ saritāṁ varām 7031022c iṣṭām iva varāṁ nārīm avagāhya daśānanaḥ 7031023a sa tasyāḥ puline ramye nānākusumaśobhite 7031023c upopaviṣṭaḥ sacivaiḥ sārdhaṁ rākṣasapuṁgavaḥ 7031023e narmadā darśajaṁ harṣam āptavān rākṣaseśvaraḥ 7031024a tataḥ salīlaṁ prahasān rāvaṇo rākṣasādhipaḥ 7031024c uvāca sacivāṁs tatra mārīcaśukasāraṇān 7031025a eṣa raśmisahasreṇa jagat kr̥tveva kāñcanam 7031025c tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ 7031025e mām āsīnaṁ viditveha candrāyāti divākaraḥ 7031026a narmadā jalaśītaś ca sugandhiḥ śramanāśanaḥ 7031026c madbhayād anilo hy eṣa vāty asau susamāhitaḥ 7031027a iyaṁ cāpi saricchreṣṭhā narmadā narma vardhinī 7031027c līnamīnavihaṁgormiḥ sabhayevāṅganā sthitā 7031028a tad bhavantaḥ kṣatāḥ śastrair nr̥pair indrasamair yudhi 7031028c candanasya raseneva rudhireṇa samukṣitāḥ 7031029a te yūyam avagāhadhvaṁ narmadāṁ śarmadāṁ nr̥ṇām 7031029c mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ 7031030a asyāṁ snātvā mahānadyāṁ pāpmānaṁ vipramokṣyatha 7031031a aham apy atra puline śaradindusamaprabhe 7031031c puṣpopaharaṁ śanakaiḥ kariṣyāmi umāpateḥ 7031032a rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ 7031032c samahodaradhūmrākṣā narmadām avagāhire 7031033a rākṣasendragajais tais tu kṣobhyate narmadā nadī 7031033c vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ 7031034a tatas te rākṣasāḥ snātvā narmadāyā varāmbhasi 7031034c uttīrya puṣpāṇy ājahrur balyarthaṁ rāvaṇasya tu 7031035a narmadā puline ramye śubhrābhrasadr̥śaprabhe 7031035c rākṣasendrair muhūrtena kr̥taḥ puṣpamayo giriḥ 7031036a puṣpeṣūpahr̥teṣv eva rāvaṇo rākṣaseśvaraḥ 7031036c avatīrṇo nadīṁ snātuṁ gaṅgām iva mahāgajaḥ 7031037a tatra snātvā ca vidhivaj japtvā japyam anuttamam 7031037c narmadā salilāt tasmād uttatāra sa rāvaṇaḥ 7031038a rāvaṇaṁ prāñjaliṁ yāntam anvayuḥ saptarākṣasāḥ 7031038c yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ 7031038e jāmbūnadamayaṁ liṅgaṁ tatra tatra sma nīyate 7031039a vālukavedimadhye tu tal liṅgaṁ sthāpya rāvaṇaḥ 7031039c arcayām āsa gandhaiś ca puṣpaiś cāmr̥tagandhibhiḥ 7031040a tataḥ satām ārtiharaṁ haraṁ paraṁ; varapradaṁ candramayūkhabhūṣaṇam 7031040c samarcayitvā sa niśācaro jagau; prasārya hastān praṇanarta cāyatān 7032001a narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ 7032001c puṣpopahāraṁ kurute tasmād deśād adūrataḥ 7032002a arjuno jayatāṁ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ 7032002c krīḍite saha nārībhir narmadātoyam āśritaḥ 7032003a tāsāṁ madhyagato rāja rarāja sa tato ’rjunaḥ 7032003c kareṇūnāṁ sahasrasya madhyastha iva kuñjaraḥ 7032004a jijñāsuḥ sa tu bāhūnāṁ sahasrasyottamaṁ balam 7032004c rurodha narmadā vegaṁ bāhubhiḥ sa tadārjunaḥ 7032005a kārtavīryabhujāsetuṁ taj jalaṁ prāpya nirmalam 7032005c kūlāpahāraṁ kurvāṇaṁ pratisrotaḥ pradhāvati 7032006a samīnanakramakaraḥ sapuṣpakuśasaṁstaraḥ 7032006c sa narmadāmbhaso vegaḥ prāvr̥ṭkāla ivābabhau 7032007a sa vegaḥ kārtavīryeṇa saṁpreṣiṭa ivāmbhasaḥ 7032007c puṣpopahāraṁ tat sarvaṁ rāvaṇasya jahāra ha 7032008a rāvaṇo ’rdhasamāptaṁ tu utsr̥jya niyamaṁ tadā 7032008c narmadāṁ paśyate kāntāṁ pratikūlāṁ yathā priyām 7032009a paścimena tu taṁ dr̥ṣṭvā sāgarodgārasaṁnibham 7032009c vardhantam ambhaso vegaṁ pūrvām āśāṁ praviśya tu 7032010a tato ’nudbhrāntaśakunāṁ svābhāvye parame sthitām 7032010c nirvikārāṅganābhāsāṁ paśyate rāvaṇo nadīm 7032011a savyetarakarāṅgulyā saśabdaṁ ca daśānanaḥ 7032011c vegaprabhavam anveṣṭuṁ so ’diśac chukasāraṇau 7032012a tau tu rāvaṇasaṁdiṣṭau bhrātarau śukasāraṇau 7032012c vyomāntaracarau vīrau prasthitau paścimonmukhau 7032013a ardhayojanamātraṁ tu gatvā tau tu niśācarau 7032013c paśyetāṁ puruṣaṁ toye krīḍantaṁ sahayoṣitam 7032014a br̥hatsālapratīkaśaṁ toyavyākulamūrdhajam 7032014c madaraktāntanayanaṁ madanākāravarcasaṁ 7032015a nadīṁ bāhusahasreṇa rundhantam arimardanam 7032015c giriṁ pādasahasreṇa rundhantam iva medinīm 7032016a bālānāṁ varanārīṇāṁ sahasreṇābhisaṁvr̥tam 7032016c samadānāṁ kareṇūnāṁ sahasreṇeva kuñjaram 7032017a tam adbhutatamaṁ dr̥ṣṭvā rākṣasau śukasāraṇau 7032017c saṁnivr̥ttāv upāgamya rāvaṇaṁ tam athocatuḥ 7032018a br̥hatsālapratīkāśaḥ ko ’py asau rākṣaseśvara 7032018c narmadāṁ rodhavad ruddhvā krīḍāpayati yoṣitaḥ 7032019a tena bāhusahasreṇa saṁniruddhajalā nadī 7032019c sāgarodgārasaṁkāśān udgārān sr̥jate muhuḥ 7032020a ity evaṁ bhāṣamāṇau tau niśamya śukasāraṇau 7032020c rāvaṇo ’rjuna ity uktvā uttasthau yuddhalālasaḥ 7032021a arjunābhimukhe tasmin prasthite rākṣaseśvare 7032021c sakr̥d eva kr̥to rāvaḥ saraktaḥ preṣito ghanaiḥ 7032022a mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ 7032022c saṁvr̥to rākṣasendras tu tatrāgād yatra so ’rjunaḥ 7032023a nātidīrgheṇa kālena sa tato rākṣaso balī 7032023c taṁ narmadā hradaṁ bhīmam ājagāmāñjanaprabhaḥ 7032024a sa tatra strīparivr̥taṁ vāśitābhir iva dvipam 7032024c narendraṁ paśyate rājā rākṣasānāṁ tadārjunam 7032025a sa roṣād raktanayano rākṣasendro baloddhataḥ 7032025c ity evam arjunāmātyān āha gambhīrayā girā 7032026a amātyāḥ kṣipram ākhyāta haihayasya nr̥pasya vai 7032026c yuddhārthaṁ samanuprāpto rāvaṇo nāma nāmataḥ 7032027a rāvaṇasya vacaḥ śrutvā mantriṇo ’thārjunasya te 7032027c uttasthuḥ sāyudhās taṁ ca rāvaṇaṁ vākyam abruvan 7032028a yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa 7032028c yaḥ kṣībaṁ strīvr̥taṁ caiva yoddhum icchasi no nr̥pam 7032028e vāśitāmadhyagaṁ mattaṁ śārdūla iva kuñjaram 7032029a kṣamasvādya daśagrīva uṣyatāṁ rajanī tvayā 7032029c yuddhaśraddhā tu yady asti śvas tāta samare ’rjunam 7032030a yadi vāpi tvarā tubhyaṁ yuddhatr̥ṣṇāsamāvr̥tā 7032030c nihatyāsmāṁs tato yuddham arjunenopayāsyasi 7032031a tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu 7032031c sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ 7032032a tato halahalāśabdo narmadā tira ābabhau 7032032c arjunasyānuyātrāṇāṁ rāvaṇasya ca mantriṇām 7032033a iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ 7032033c sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ 7032034a haihayādhipayodhānāṁ vega āsīt sudāruṇaḥ 7032034c sanakramīnamakarasamudrasyeva nisvanaḥ 7032035a rāvaṇasya tu te ’mātyāḥ prahastaśukasāraṇāḥ 7032035c kārtavīryabalaṁ kruddhā nirdahanty agnitejasaḥ 7032036a arjunāya tu tat karma rāvaṇasya samantriṇaḥ 7032036c krīḍamānāya kathitaṁ puruṣair dvārarakṣibhiḥ 7032037a uktvā na bhetavyam iti strījanaṁ sa tato ’rjunaḥ 7032037c uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ 7032038a krodhadūṣitanetras tu sa tato ’rjuna pāvakaḥ 7032038c prajajvāla mahāghoro yugānta iva pāvakaḥ 7032039a sa tūrṇataram ādāya varahemāṅgado gadām 7032039c abhidravati rakṣāṁsi tamāṁsīva divākaraḥ 7032040a bāhuvikṣepakaraṇāṁ samudyamya mahāgadām 7032040c gāruḍaṁ vegam āsthāya āpapātaiva so ’rjunaḥ 7032041a tasya margaṁ samāvr̥tya vindhyo ’rkasyeva parvataḥ 7032041c sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ 7032042a tato ’sya musalaṁ ghoraṁ lohabaddhaṁ madoddhataḥ 7032042c prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ 7032043a tasyāgre musalasyāgnir aśokāpīḍasaṁnibhaḥ 7032043c prahastakaramuktasya babhūva pradahann iva 7032044a ādhāvamānaṁ musalaṁ kārtavīryas tadārjunaḥ 7032044c nipuṇaṁ vañcayām āsa sagado gajavikramaḥ 7032045a tatas tam abhidudrāva prahastaṁ haihayādhipaḥ 7032045c bhrāmayāṇo gadāṁ gurvīṁ pañcabāhuśatocchrayām 7032046a tenāhato ’tivegena prahasto gadayā tadā 7032046c nipapāta sthitaḥ śailo vajrivajrahato yathā 7032047a prahastaṁ patitaṁ dr̥ṣṭvā mārīcaśukasāraṇāḥ 7032047c samahodaradhūmrākṣā apasr̥ptā raṇājirāt 7032048a apakrānteṣv amātyeṣu prahaste ca nipātite 7032048c rāvaṇo ’bhyadravat tūrṇam arjunaṁ nr̥pasattamam 7032049a sahasrabāhos tad yuddhaṁ viṁśadbāhoś ca dāruṇam 7032049c nr̥parākṣasayos tatra ārabdhaṁ lomaharṣaṇam 7032050a sāgarāv iva saṁkṣubdhau calamūlāv ivācalau 7032050c tejoyuktāv ivādityau pradahantāv ivānalau 7032051a baloddhatau yathā nāgau vāśitārthe yathā vr̥ṣau 7032051c meghāv iva vinardantau siṁhāv iva balotkaṭau 7032052a rudrakālāv iva kruddhau tau tathā rākṣasārjunau 7032052c parasparaṁ gadābhyāṁ tau tāḍayām āsatur bhr̥śam 7032053a vajraprahārān acalā yathā ghorān viṣehire 7032053c gadāprahārāṁs tadvat tau sahete nararākṣasau 7032054a yathāśaniravebhyas tu jāyate vai pratiśrutiḥ 7032054c tathā tābhyāṁ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ 7032055a arjunasya gadā sā tu pātyamānāhitorasi 7032055c kāñcanābhaṁ nabhaś cakre vidyutsaudāmanī yathā 7032056a tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ 7032056c arjunorasi nirbhāti gadolkeva mahāgirau 7032057a nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ 7032057c samam āsīt tayor yuddhaṁ yathā pūrvaṁ balīndrayoḥ 7032058a śr̥ṅgair maharṣabhau yadvad dantāgrair iva kuñjarau 7032058c parasparaṁ vinighnantau nararākṣasasattamau 7032059a tato ’rjunena kruddhena sarvaprāṇena sā gadā 7032059c stanayor antare muktā rāvaṇasya mahāhave 7032060a varadānakr̥tatrāṇe sā gadā rāvaṇorasi 7032060c durbaleva yathā senā dvidhābhūtāpatat kṣitau 7032061a sa tv arjunapramuktena gadāpātena rāvaṇaḥ 7032061c apāsarpad dhanurmātraṁ niṣasāda ca niṣṭanan 7032062a sa vihvalaṁ tad ālakṣya daśagrīvaṁ tato ’rjunaḥ 7032062c sahasā pratijagrāha garutmān iva pannagam 7032063a sa taṁ bāhusahasreṇa balād gr̥hya daśānanam 7032063c babandha balavān rājā baliṁ nārāyaṇo yathā 7032064a badhyamāne daśagrīve siddhacāraṇadevatāḥ 7032064c sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani 7032065a vyāghro mr̥gam ivādāya siṁharāḍ iva dantinam 7032065c rarāsa haihayo rājā harṣād ambudavan muhuḥ 7032066a prahastas tu samāśvasto dr̥ṣṭvā baddhaṁ daśānanam 7032066c saha tai rākasaiḥ kruddha abhidudrāva pārthivam 7032067a naktaṁcarāṇāṁ vegas tu teṣām āpatatāṁ babhau 7032067c uddhr̥ta ātapāpāye samudrāṇām ivādbhutaḥ 7032068a muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakr̥t 7032068c musalāni ca śūlāni utsasarjus tadārjune 7032069a aprāptāny eva tāny āśu asaṁbhrāntas tadārjunaḥ 7032069c āyudhāny amarārīṇāṁ jagrāha ripusūdanaḥ 7032070a tatas tair eva rakṣāṁsi durdharaiḥ pravarāyudhaiḥ 7032070c bhittvā vidrāvayām āsa vāyur ambudharān iva 7032071a rākṣasāṁs trāsayitvā tu kārtavīryārjunas tadā 7032071c rāvaṇaṁ gr̥hya nagaraṁ praviveśa suhr̥dvr̥taḥ 7032072a sa kīryamāṇaḥ kusumākṣatotkarair; dvijaiḥ sapauraiḥ puruhūtasaṁnibhaḥ 7032072c tadārjunaḥ saṁpraviveśa tāṁ purīṁ; baliṁ nigr̥hyaiva sahasralocanaḥ 7033001a rāvaṇagrahaṇaṁ tat tu vāyugrahaṇasaṁnibham 7033001c r̥ṣiḥ pulastyaḥ śuśrāva kathitaṁ divi daivataiḥ 7033002a tataḥ putrasutasnehāt kampyamāno mahādhr̥tiḥ 7033002c māhiṣmatīpatiṁ draṣṭum ājagāma mahān r̥ṣiḥ 7033003a sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ 7033003c purīṁ māhiṣmatīṁ prāpto manaḥsaṁtāpavikramaḥ 7033004a so ’marāvatisaṁkāśāṁ hr̥ṣṭapuṣṭajanāvr̥tām 7033004c praviveśa purīṁ brahmā indrasyevāmarāvatīm 7033005a pādacāram ivādityaṁ niṣpatantaṁ sudurdr̥śam 7033005c tatas te pratyabhijñāya arjunāya nyavedayan 7033006a pulastya iti taṁ śrutvā vacanaṁ haihayādhipaḥ 7033006c śirasy añjalim uddhr̥tya pratyudgacchad dvijottamam 7033007a purohito ’sya gr̥hyārghyaṁ madhuparkaṁ tathaiva ca 7033007c purastāt prayayau rājña indrasyeva br̥haspatiḥ 7033008a tatas tam r̥ṣim āyāntam udyantam iva bhāskaram 7033008c arjuno dr̥śya saṁprāptaṁ vavandendra iveśvaram 7033009a sa tasya madhuparkaṁ ca pādyam arghyaṁ ca dāpayan 7033009c pulastyam āha rājendro harṣagadgadayā girā 7033010a adyeyam amarāvatyā tulyā māhiṣmatī kr̥tā 7033010c adyāhaṁ tu dvijendrendra yasmāt paśyāmi durdr̥śam 7033011a adya me kuśalaṁ deva adya me kulam uddhr̥tam 7033011c yat te devagaṇair vandyau vande ’haṁ caraṇāv imau 7033012a idaṁ rājyam ime putrā ime dārā ime vayam 7033012c brahman kiṁ kurma kiṁ kāryam ājñāpayatu no bhavān 7033013a taṁ dharme ’gniṣu bhr̥tyeṣu śivaṁ pr̥ṣṭvātha pārthivam 7033013c pulastyovāca rājānaṁ haihayānāṁ tadārjunam 7033014a rājendrāmalapadmākṣapūrṇacandranibhānana 7033014c atulaṁ te balaṁ yena daśagrīvas tvayā jitaḥ 7033015a bhayād yasyāvatiṣṭhetāṁ niṣpandau sāgarānilau 7033015c so ’yam adya tvayā baddhaḥ pautro me ’tīvadurjayaḥ 7033016a tat putraka yaśaḥ sphītaṁ nāma viśrāvitaṁ tvayā 7033016c madvākyād yācyamāno ’dya muñca vatsa daśānanam 7033017a pulastyājñāṁ sa gr̥hyātha akiṁcanavaco ’rjunaḥ 7033017c mumoca pārthivendrendro rākṣasendraṁ prahr̥ṣṭavat 7033018a sa taṁ pramuktvā tridaśārim arjunaḥ; prapūjya divyābharaṇasragambaraiḥ 7033018c ahiṁsākaṁ sakhyam upetya sāgnikaṁ; praṇamya sa brahmasutaṁ gr̥haṁ yayau 7033019a pulastyenāpi saṁgamya rākṣasendraḥ pratāpavān 7033019c pariṣvaṅgakr̥tātithyo lajjamāno visarjitaḥ 7033020a pitāmahasutaś cāpi pulastyo munisattamaḥ 7033020c mocayitvā daśagrīvaṁ brahmalokaṁ jagāma saḥ 7033021a evaṁ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt 7033021c pulastyavacanāc cāpi punar mokṣam avāptavān 7033022a evaṁ balibhyo balinaḥ santi rāghavanandana 7033022c nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ 7033023a tataḥ sa rājā piśitāśanānāṁ; sahasrabāhor upalabhya maitrīm 7033023c punar narāṇāṁ kadanaṁ cakāra; cacāra sarvāṁ pr̥thivīṁ ca darpāt 7034001a arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ 7034001c cacāra pr̥thivīṁ sarvām anirviṇṇas tathā kr̥taḥ 7034002a rākṣasaṁ vā manuṣyaṁ vā śr̥ṇute yaṁ balādhikam 7034002c rāvaṇas taṁ samāsādya yuddhe hvayati darpitaḥ 7034003a tataḥ kadā cit kiṣkindhāṁ nagarīṁ vālipālitām 7034003c gatvāhvayati yuddhāya vālinaṁ hemamālinam 7034004a tatas taṁ vānarāmātyas tāras tārāpitā prabhuḥ 7034004c uvāca rāvaṇaṁ vākyaṁ yuddhaprepsum upāgatam 7034005a rākṣasendra gato vālī yas te pratibalo bhavet 7034005c nānyaḥ pramukhataḥ sthātuṁ tava śaktaḥ plavaṁgamaḥ 7034006a caturbhyo ’pi samudrebhyaḥ saṁdhyām anvāsya rāvaṇa 7034006c imaṁ muhūrtam āyāti vālī tiṣṭha muhūrtakam 7034007a etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ 7034007c yuddhārthinām ime rājan vānarādhipatejasā 7034008a yad vāmr̥tarasaḥ pītas tvayā rāvaṇarākṣasa 7034008c tathā vālinam āsādya tadantaṁ tava jīvitam 7034009a atha vā tvarase martuṁ gaccha dakṣiṇasāgaram 7034009c vālinaṁ drakṣyase tatra bhūmiṣṭham iva bhāskaram 7034010a sa tu tāraṁ vinirbhartsya rāvaṇo rākṣaseśvaraḥ 7034010c puṣpakaṁ tat samāruhya prayayau dakṣiṇārṇavam 7034011a tatra hemagiriprakhyaṁ taruṇārkanibhānanam 7034011c rāvaṇo vālinaṁ dr̥ṣṭvā saṁdhyopāsanatatparam 7034012a puṣpakād avaruhyātha rāvaṇo ’ñjanasaṁnibhaḥ 7034012c grahītuṁ vālinaṁ tūrṇaṁ niḥśabdapadam ādravat 7034013a yadr̥cchayonmīlayatā vālināpi sa rāvaṇaḥ 7034013c pāpābhiprāyavān dr̥ṣṭaś cakāra na ca saṁbhramam 7034014a śaśam ālakṣya siṁho vā pannagaṁ garuḍo yathā 7034014c na cintayati taṁ vālī rāvaṇaṁ pāpaniścayam 7034015a jighr̥kṣamāṇam adyainaṁ rāvaṇaṁ pāpabuddhinam 7034015c kakṣāvalambinaṁ kr̥tvā gamiṣyāmi mahārṇavān 7034016a drakṣyanty ariṁ mamāṅkasthaṁ sraṁsitorukarāmbaram 7034016c lambamānaṁ daśagrīvaṁ garuḍasyeva pannagam 7034017a ity evaṁ matim āsthāya vālī karṇam upāśritaḥ 7034017c japan vai naigamān mantrāṁs tasthau parvatarāḍ iva 7034018a tāv anyonyaṁ jighr̥kṣantau harirākṣasapārthivau 7034018c prayatnavantau tat karma īhatur baladarpitau 7034019a hastagrāhyaṁ tu taṁ matvā pādaśabdena rāvaṇam 7034019c parāṅmukho ’pi jagrāha vālī sarpam ivāṇḍajaḥ 7034020a grahītukāmaṁ taṁ gr̥hya rakṣasām īśvaraṁ hariḥ 7034020c kham utpapāta vegena kr̥tvā kakṣāvalambinam 7034021a sa taṁ pīḍdayamānas tu vitudantaṁ nakhair muhuḥ 7034021c jahāra rāvaṇaṁ vālī pavanas toyadaṁ yathā 7034022a atha te rākṣasāmātyā hriyamāṇe daśānane 7034022c mumokṣayiṣavo ghorā ravamāṇā hy abhidravan 7034023a anvīyamānas tair vālī bhrājate ’mbaramadhyagaḥ 7034023c anvīyamāno meghaughair ambarastha ivāṁśumān 7034024a te ’śaknuvantaḥ saṁprāptaṁ vālinaṁ rākṣasottamāḥ 7034024c tasya bāhūruvegena pariśrāntaḥ patanti ca 7034025a vālimārgād apākrāman parvatendrā hi gacchataḥ 7034026a apakṣigaṇasaṁpāto vānarendro mahājavaḥ 7034026c kramaśaḥ sāgarān sarvān saṁdhyākālam avandata 7034027a sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ 7034027c paścimaṁ sāgaraṁ vālī ājagāma sarāvaṇaḥ 7034028a tatra saṁdhyām upāsitvā snātvā japtvā ca vānaraḥ 7034028c uttaraṁ sāgaraṁ prāyād vahamāno daśānanam 7034029a uttare sāgare saṁdhyām upāsitvā daśānanam 7034029c vahamāno ’gamad vālī pūrvam ambumahānidhim 7034030a tatrāpi saṁdhyām anvāsya vāsaviḥ sa harīśvaraḥ 7034030c kiṣkindhābhimukho gr̥hya rāvaṇaṁ punar āgamat 7034031a caturṣv api samudreṣu saṁdhyām anvāsya vānaraḥ 7034031c rāvaṇodvahanaśrāntaḥ kiṣkindhopavane ’patat 7034032a rāvaṇaṁ tu mumocātha svakakṣāt kapisattamaḥ 7034032c kutas tvam iti covāca prahasan rāvaṇaṁ prati 7034033a vismayaṁ tu mahad gatvā śramalokanirīkṣaṇaḥ 7034033c rākṣaseśo harīśaṁ tam idaṁ vacanam abravīt 7034034a vānarendra mahendrābha rākṣasendro ’smi rāvaṇaḥ 7034034c yuddhepsur ahaṁ saṁprāptaḥ sa cādyāsāditas tvayā 7034035a aho balam aho vīryam aho gambhīratā ca te 7034035c yenāhaṁ paśuvad gr̥hya bhrāmitaś caturo ’rṇavān 7034036a evam aśrāntavad vīra śīghram eva ca vānara 7034036c māṁ caivodvahamānas tu ko ’nyo vīraḥ kramiṣyati 7034037a trayāṇām eva bhūtānāṁ gatir eṣā plavaṁgama 7034037c mano’nilasuparṇānāṁ tava vā nātra saṁśayaḥ 7034038a so ’haṁ dr̥ṣṭabalas tubhyam icchāmi haripuṁgava 7034038c tvayā saha ciraṁ sakhyaṁ susnigdhaṁ pāvakāgrataḥ 7034039a dārāḥ putrāḥ puraṁ rāṣṭraṁ bhogācchādanabhojanam 7034039c sarvam evāvibhaktaṁ nau bhaviṣyati harīśvara 7034040a tataḥ prajvālayitvāgniṁ tāv ubhau harirākṣasau 7034040c bhrātr̥tvam upasaṁpannau pariṣvajya parasparam 7034041a anyonyaṁ lambitakarau tatas tau harirākṣasau 7034041c kiṣkindhāṁ viśatur hr̥ṣṭau siṁhau giriguhām iva 7034042a sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ 7034042c amātyair āgatair nīcas trailokyotsādanārthibhiḥ 7034043a evam etat purāvr̥ttaṁ vālinā rāvaṇaḥ prabho 7034043c dharṣitaś ca kr̥taś cāpi bhrātā pāvakasaṁnidhau 7034044a balam apratimaṁ rāma vālino ’bhavad uttamam 7034044c so ’pi tayā vinirdagdhaḥ śalabho vahninā yathā 7035001a apr̥cchata tato rāmo dakṣiṇāśālayaṁ munim 7035001c prāñjalir vinayopeta idam āha vaco ’rthavat 7035002a atulaṁ balam etābhyāṁ vālino rāvaṇasya ca 7035002c na tv etau hanumadvīryaiḥ samāv iti matir mama 7035003a śauryaṁ dākṣyaṁ balaṁ dhairyaṁ prājñatā nayasādhanam 7035003c vikramaś ca prabhāvaś ca hanūmati kr̥tālayāḥ 7035004a dr̥ṣṭvodadhiṁ viṣīdantīṁ tadaiṣa kapivāhinīm 7035004c samāśvāsya kapīn bhūyo yojanānāṁ śataṁ plutaḥ 7035005a dharṣayitvā purīṁ laṅkāṁ rāvaṇāntaḥpuraṁ tathā 7035005c dr̥ṣṭvā saṁbhāṣitā cāpi sītā viśvāsitā tathā 7035006a senāgragā mantrisutāḥ kiṁkarā rāvaṇātmajaḥ 7035006c ete hanumatā tatra ekena vinipātitāḥ 7035007a bhūyo bandhād vimuktena saṁbhāṣitvā daśānanam 7035007c laṅkā bhasmīkr̥tā tena pāvakeneva medinī 7035008a na kālasya na śakrasya na viṣṇor vittapasya ca 7035008c karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ 7035009a etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ 7035009c prāpto mayā jayaś caiva rājyaṁ mitrāṇi bāndhavāḥ 7035010a hanūmān yadi me na syād vānarādhipateḥ sakhā 7035010c pravr̥ttam api ko vettuṁ jānakyāḥ śaktimān bhavet 7035011a kimarthaṁ vālī caitena sugrīvapriyakāmyayā 7035011c tadā vaire samutpanne na dagdho vīrudho yathā 7035012a na hi veditavān manye hanūmān ātmano balam 7035012c yad dr̥ṣṭavāñ jīviteṣṭaṁ kliśyantaṁ vānarādhipam 7035013a etan me bhagavan sarvaṁ hanūmati mahāmune 7035013c vistareṇa yathātattvaṁ kathayāmarapūjita 7035014a rāghavasya vacaḥ śrutvā hetuyuktam r̥ṣis tataḥ 7035014c hanūmataḥ samakṣaṁ tam idaṁ vacanam abravīt 7035015a satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ 7035015c na bale vidyate tulyo na gatau na matau paraḥ 7035016a amoghaśāpaiḥ śāpas tu datto ’sya r̥ṣibhiḥ purā 7035016c na veditā balaṁ yena balī sann arimardanaḥ 7035017a bālye ’py etena yat karma kr̥taṁ rāma mahābala 7035017c tan na varṇayituṁ śakyam atibālatayāsya te 7035018a yadi vāsti tv abhiprāyas tac chrotuṁ tava rāghava 7035018c samādhāya matiṁ rāma niśāmaya vadāmy aham 7035019a sūryadattavarasvarṇaḥ sumerur nāma parvataḥ 7035019c yatra rājyaṁ praśāsty asya kesarī nāma vai pitā 7035020a tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā 7035020c janayām āsa tasyāṁ vai vāyur ātmajam uttamam 7035021a śāliśūkasamābhāsaṁ prāsūtemaṁ tadāñjanā 7035021c phalāny āhartukāmā vai niṣkrāntā gahane carā 7035022a eṣa mātur viyogāc ca kṣudhayā ca bhr̥śārditaḥ 7035022c ruroda śiśur atyarthaṁ śiśuḥ śarabharāḍ iva 7035023a tatodyantaṁ vivasvantaṁ japāpuṣpotkaropamam 7035023c dadr̥śe phalalobhāc ca utpapāta raviṁ prati 7035024a bālārkābhimukho bālo bālārka iva mūrtimān 7035024c grahītukāmo bālārkaṁ plavate ’mbaramadhyagaḥ 7035025a etasmin plavamāne tu śiśubhāve hanūmati 7035025c devadānavasiddhānāṁ vismayaḥ sumahān abhūt 7035026a nāpy evaṁ vegavān vāyur garuḍo na manas tathā 7035026c yathāyaṁ vāyuputras tu kramate ’mbaram uttamam 7035027a yadi tāvac chiśor asya īdr̥śau gativikramau 7035027c yauvanaṁ balam āsādya kathaṁ vego bhaviṣyati 7035028a tam anuplavate vāyuḥ plavantaṁ putram ātmanaḥ 7035028c sūryadāhabhayād rakṣaṁs tuṣāracayaśītalaḥ 7035029a bahuyojanasāhasraṁ kramaty eṣa tato ’mbaram 7035029c pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ 7035030a śiśur eṣa tv adoṣajña iti matvā divākaraḥ 7035030c kāryaṁ cātra samāyattam ity evaṁ na dadāha saḥ 7035031a yam eva divasaṁ hy eṣa grahītuṁ bhāskaraṁ plutaḥ 7035031c tam eva divasaṁ rāhur jighr̥kṣati divākaram 7035032a anena ca parāmr̥ṣṭo rāma sūryarathopari 7035032c apakrāntas tatas trasto rāhuś candrārkamardanaḥ 7035033a sa indrabhavanaṁ gatvā saroṣaḥ siṁhikāsutaḥ 7035033c abravīd bhrukuṭīṁ kr̥tvā devaṁ devagaṇair vr̥tam 7035034a bubhukṣāpanayaṁ dattvā candrārkau mama vāsava 7035034c kim idaṁ tat tvayā dattam anyasya balavr̥trahan 7035035a adyāhaṁ parvakāle tu jighr̥kṣuḥ sūryam āgataḥ 7035035c athānyo rāhur āsādya jagrāha sahasā ravim 7035036a sa rāhor vacanaṁ śrutvā vāsavaḥ saṁbhramānvitaḥ 7035036c utpapātāsanaṁ hitvā udvahan kāñcanasrajam 7035037a tataḥ kailāsakūṭābhaṁ caturdantaṁ madasravam 7035037c śr̥ṅgārakāriṇaṁ prāṁśuṁ svarṇaghaṇṭāṭṭahāsinam 7035038a indraḥ karīndram āruhya rāhuṁ kr̥tvā puraḥsaram 7035038c prāyād yatrābhavat sūryaḥ sahānena hanūmatā 7035039a athātirabhasenāgād rāhur utsr̥jya vāsavam 7035039c anena ca sa vai dr̥ṣṭa ādhāvañ śailakūṭavat 7035040a tataḥ sūryaṁ samutsr̥jya rāhum evam avekṣya ca 7035040c utpapāta punar vyoma grahītuṁ siṁhikāsutam 7035041a utsr̥jyārkam imaṁ rāma ādhāvantaṁ plavaṁgamam 7035041c dr̥ṣṭvā rāhuḥ parāvr̥tya mukhaśeṣaḥ parāṅmukhaḥ 7035042a indram āśaṁsamānas tu trātāraṁ siṁhikāsutaḥ 7035042c indra indreti saṁtrāsān muhur muhur abhāṣata 7035043a rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ 7035043c śrutvendrovāca mā bhaiṣīr ayam enaṁ nihanmy aham 7035044a airāvataṁ tato dr̥ṣṭvā mahat tad idam ity api 7035044c phalaṁ taṁ hastirājānam abhidudrāva mārutiḥ 7035045a tadāsya dhāvato rūpam airāvatajighr̥kṣayā 7035045c muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram 7035046a evam ādhāvamānaṁ tu nātikruddhaḥ śacīpatiḥ 7035046c hastāntenātimuktena kuliśenābhyatāḍayat 7035047a tato girau papātaiṣa indravajrābhitāḍitaḥ 7035047c patamānasya caitasya vāmo hanur abhajyata 7035048a tasmiṁs tu patite bāle vajratāḍanavihvale 7035048c cukrodhendrāya pavanaḥ prajānām aśivāya ca 7035049a viṇmūtrāśayam āvr̥tya prajāsv antargataḥ prabhuḥ 7035049c rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ 7035050a vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ 7035050c saṁdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire 7035051a niḥsvadhaṁ nirvaṣaṭkāraṁ niṣkriyaṁ dharmavarjitam 7035051c vāyuprakopāt trailokyaṁ nirayastham ivābabhau 7035052a tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ 7035052c prajāpatiṁ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ 7035053a ūcuḥ prāñjalayo devā darodaranibhodarāḥ 7035053c tvayā sma bhagavan sr̥ṣṭāḥ prajānātha caturvidhāḥ 7035054a tvayā datto ’yam asmākam āyuṣaḥ pavanaḥ patiḥ 7035054c so ’smān prāṇeśvaro bhūtvā kasmād eṣo ’dya sattama 7035055a rurodha duḥkhaṁ janayann antaḥpura iva striyaḥ 7035055c tasmāt tvāṁ śaraṇaṁ prāptā vāyunopahatā vibho 7035056a vāyusaṁrodhajaṁ duḥkham idaṁ no nuda śatruhan 7035057a etat prajānāṁ śrutvā tu prajānāthaḥ prajāpatiḥ 7035057c kāraṇād iti tān uktvā prajāḥ punar abhāṣata 7035058a yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca 7035058c prajāḥ śr̥ṇudhvaṁ tat sarvaṁ śrotavyaṁ cātmanaḥ kṣamam 7035059a putras tasyāmareśena indreṇādya nipātitaḥ 7035059c rāhor vacanam ājñāya rājñā vaḥ kopito ’nilaḥ 7035060a aśarīraḥ śarīreṣu vāyuś carati pālayan 7035060c śarīraṁ hi vinā vāyuṁ samatāṁ yāti reṇubhiḥ 7035061a vāyuḥ prāṇāḥ sukhaṁ vāyur vāyuḥ sarvam idaṁ jagat 7035061c vāyunā saṁparityaktaṁ na sukhaṁ vindate jagat 7035062a adyaiva ca parityaktaṁ vāyunā jagad āyuṣā 7035062c adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ 7035063a tad yāmas tatra yatrāste māruto rukprado hi vaḥ 7035063c mā vināśaṁ gamiṣyāma aprasādyāditeḥ sutam 7035064a tataḥ prajābhiḥ sahitaḥ prajāpatiḥ; sadevagandharvabhujaṁgaguhyakaḥ 7035064c jagāma tatrāsyati yatra mārutaḥ; sutaṁ surendrābhihataṁ pragr̥hya saḥ 7035065a tato ’rkavaiśvānarakāñcanaprabhaṁ; sutaṁ tadotsaṅgagataṁ sadāgateḥ 7035065c caturmukho vīkṣya kr̥pām athākarot; sadevasiddharṣibhujaṁgarākṣasaḥ 7036001a tataḥ pitāmahaṁ dr̥ṣṭvā vāyuḥ putravadhārditaḥ 7036001c śiśukaṁ taṁ samādāya uttasthau dhātur agrataḥ 7036002a calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ 7036002c pādayor nyapatad vāyus tisro ’vasthāya vedhase 7036003a taṁ tu vedavidādyas tu lambābharaṇaśobhinā 7036003c vāyum utthāpya hastena śiśuṁ taṁ parimr̥ṣṭavān 7036004a spr̥ṣṭamātras tataḥ so ’tha salīlaṁ padmajanmanā 7036004c jalasiktaṁ yathā sasyaṁ punar jīvitam āptavān 7036005a prāṇavantam imaṁ dr̥ṣṭvā prāṇo gandhavaho mudā 7036005c cacāra sarvabhūteṣu saṁniruddhaṁ yathāpurā 7036006a marudrogavinirmuktāḥ prajā vai muditābhavan 7036006c śītavātavinirmuktāḥ padminya iva sāmbujāḥ 7036007a tatas triyugmas trikakut tridhāmā tridaśārcitaḥ 7036007c uvāca devatā brahmā mārutapriyakāmyayā 7036008a bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ 7036008c jānatām api tat sarvaṁ hitaṁ vakṣyāmi śrūyatām 7036009a anena śiśunā kāryaṁ kartavyaṁ vo bhaviṣyati 7036009c dadatāsya varān sarve mārutasyāsya tuṣṭidān 7036010a tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ 7036010c kuśe śayamayīṁ mālāṁ samutkṣipyedam abravīt 7036011a matkarotsr̥ṣṭavajreṇa hanur asya yathā kṣataḥ 7036011c nāmnaiṣa kapiśārdūlo bhavitā hanumān iti 7036012a aham evāsya dāsyāmi paramaṁ varam uttamam 7036012c ataḥ prabhr̥ti vajrasya mamāvadhyo bhaviṣyati 7036013a mārtāṇḍas tv abravīt tatra bhagavāṁs timirāpahaḥ 7036013c tejaso ’sya madīyasya dadāmi śatikāṁ kalām 7036014a yadā tu śāstrāṇy adhyetuṁ śaktir asya bhaviṣyati 7036014c tadāsya śāstraṁ dāsyāmi yena vāgmī bhaviṣyati 7036015a varuṇaś ca varaṁ prādān nāsya mr̥tyur bhaviṣyati 7036015c varṣāyutaśatenāpi matpāśād udakād api 7036016a yamo ’pi daṇḍāvadhyatvam arogatvaṁ ca nityaśaḥ 7036016c diśate ’sya varaṁ tuṣṭa aviṣādaṁ ca saṁyuge 7036017a gadeyaṁ māmikā nainaṁ saṁyugeṣu vadhiṣyati 7036017c ity evaṁ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ 7036018a matto madāyudhānāṁ ca na vadhyo ’yaṁ bhaviṣyati 7036018c ity evaṁ śaṁkareṇāpi datto ’sya paramo varaḥ 7036019a sarveṣāṁ brahmadaṇḍānām avadhyo ’yaṁ bhaviṣyati 7036019c dīrghāyuś ca mahātmā ca iti brahmābravīd vacaḥ 7036020a viśvakarmā tu dr̥ṣṭvainaṁ bālasūryopamaṁ śiśum 7036020c śilpināṁ pravaraḥ prāha varam asya mahāmatiḥ 7036021a vinirmitāni devānām āyudhānīha yāni tu 7036021c teṣāṁ saṁgrāmakāle tu avadhyo ’yaṁ bhaviṣyati 7036022a tataḥ surāṇāṁ tu varair dr̥ṣṭvā hy enam alaṁkr̥tam 7036022c caturmukhas tuṣṭamukho vāyum āha jagadguruḥ 7036023a amitrāṇāṁ bhayakaro mitrāṇām abhayaṁkaraḥ 7036023c ajeyo bhavitā te ’tra putro mārutamārutiḥ 7036024a rāvaṇotsādanārthāni rāmaprītikarāṇi ca 7036024c romaharṣakarāṇy eṣa kartā karmāṇi saṁyuge 7036025a evam uktvā tam āmantrya mārutaṁ te ’maraiḥ saha 7036025c yathāgataṁ yayuḥ sarve pitāmahapurogamāḥ 7036026a so ’pi gandhavahaḥ putraṁ pragr̥hya gr̥ham ānayat 7036026c añjanāyāstam ākhyāya varaṁ dattaṁ viniḥsr̥taḥ 7036027a prāpya rāma varān eṣa varadānabalānvitaḥ 7036027c balenātmani saṁsthena so ’pūryata yathārṇavaḥ 7036028a balenāpūryamāṇo hi eṣa vānarapuṁgavaḥ 7036028c āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ 7036029a srugbhāṇḍān agnihotraṁ ca valkalānāṁ ca saṁcayān 7036029c bhagnavicchinnavidhvastān suśāntānāṁ karoty ayam 7036030a sarveṣāṁ brahmadaṇḍānām avadhyaṁ brahmaṇā kr̥tam 7036030c jānanta r̥ṣayas taṁ vai kṣamante tasya nityaśaḥ 7036031a yadā keṣariṇā tv eṣa vāyunā sāñjanena ca 7036031c pratiṣiddho ’pi maryādāṁ laṅghayaty eva vānaraḥ 7036032a tato maharṣayaḥ kruddhā bhr̥gvaṅgirasavaṁśajāḥ 7036032c śepur enaṁ raghuśreṣṭha nātikruddhātimanyavaḥ 7036033a bādhase yat samāśritya balam asmān plavaṁgama 7036033c tad dīrghakālaṁ vettāsi nāsmākaṁ śāpamohitaḥ 7036034a tatas tu hr̥tatejaujā maharṣivacanaujasā 7036034c eṣo śramāṇi nātyeti mr̥dubhāvagataś caran 7036035a atha r̥kṣarajā nāma vālisugrīvayoḥ pitā 7036035c sarvavānararājāsīt tejasā iva bhāskaraḥ 7036036a sa tu rājyaṁ ciraṁ kr̥tvā vānarāṇāṁ harīśvaraḥ 7036036c tatas tvarkṣarajā nāma kāladharmeṇa saṁgataḥ 7036037a tasminn astamite vālī mantribhir mantrakovidaiḥ 7036037c pitrye pade kr̥to rājā sugrīvo vālinaḥ pade 7036038a sugrīveṇa samaṁ tv asya advaidhaṁ chidravarjitam 7036038c ahāryaṁ sakhyam abhavad anilasya yathāgninā 7036039a eṣa śāpavaśād eva na vedabalam ātmanaḥ 7036039c vālisugrīvayor vairaṁ yadā rāma samutthitam 7036040a na hy eṣa rāma sugrīvo bhrāmyamāṇo ’pi vālinā 7036040c vedayāno na ca hy eṣa balam ātmani mārutiḥ 7036041a parākramotsāhamatipratāpaiḥ; sauśīlyamādhuryanayānayaiś ca 7036041c gāmbhīryacāturyasuvīryadhairyair; hanūmataḥ ko ’py adhiko ’sti loke 7036042a asau purā vyākaraṇaṁ grahīṣyan; sūryonmukhaḥ pr̥ṣṭhagamaḥ kapīndraḥ 7036042c udyadgirer astagiriṁ jagāma; granthaṁ mahad dhārayad aprameyaḥ 7036043a pravīvivikṣor iva sāgarasya; lokān didhakṣor iva pāvakasya 7036043c lokakṣayeṣv eva yathāntakasya; hanūmataḥ sthāsyati kaḥ purastāt 7036044a eṣo ’pi cānye ca mahākapīndrāḥ; sugrīvamaindadvividāḥ sanīlāḥ 7036044c satāratāreyanalāḥ sarambhās; tvatkāraṇād rāma surair hi sr̥ṣṭāḥ 7036045a tad etat kathitaṁ sarvaṁ yan māṁ tvaṁ paripr̥cchasi 7036045c hanūmato bālabhāve karmaitat kathitaṁ mayā 7036046a dr̥ṣṭaḥ saṁbhāṣitaś cāsi rāma gacchamahe vayam 7036046c evam uktvā gatāḥ sarve r̥ṣayas te yathāgatam 7037001a vimr̥śya ca tato rāmo vayasyam akutobhayam 7037001c pratardanaṁ kāśipatiṁ pariṣvajyedam abravīt 7037002a darśitā bhavatā prītir darśitaṁ sauhr̥daṁ param 7037002c udyogaś ca kr̥to rājan bharatena tvayā saha 7037003a tad bhavān adya kāśeyīṁ purīṁ vārāṇasīṁ vraja 7037003c ramaṇīyāṁ tvayā guptāṁ suprākārāṁ sutoraṇām 7037004a etāvad uktvā utthāya kākutsthaḥ paramāsanāt 7037004c paryaṣvajata dharmātmā nirantaram urogatam 7037005a visr̥jya taṁ vayasyaṁ sa svāgatān pr̥thivīpatīn 7037005c prahasan rāghavo vākyam uvāca madhurākṣaram 7037006a bhavatāṁ prītir avyagrā tejasā parirakṣitā 7037006c dharmaś ca niyato nityaṁ satyaṁ ca bhavatāṁ sadā 7037007a yuṣmākaṁ ca prabhāvena tejasā ca mahātmanām 7037007c hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ 7037008a hetumātram ahaṁ tatra bhavatāṁ tejasā hataḥ 7037008c rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ 7037009a bhavantaś ca samānītā bharatena mahātmanā 7037009c śrutvā janakarājasya kānane tanayāṁ hr̥tām 7037010a udyuktānāṁ ca sarveṣāṁ pārthivānāṁ mahātmanām 7037010c kālo hy atītaḥ sumahān gamane rocatāṁ matiḥ 7037011a pratyūcus taṁ ca rājāno harṣeṇa mahatānvitāḥ 7037011c diṣṭyā tvaṁ vijayī rāma rājyaṁ cāpi pratiṣṭhitam 7037012a diṣṭyā pratyāhr̥tā sītā diṣṭyā śatruḥ parājitaḥ 7037012c eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā 7037013a yat tvāṁ vijayinaṁ rāma paśyāmo hataśātravam 7037013c upapannaṁ ca kākutstha yat tvam asmān praśaṁsasi 7037014a praśaṁsārhā hi jānanti praśaṁsāṁ vaktum īdr̥śīm 7037014c āpr̥cchāmo gamiṣyāmo hr̥distho naḥ sadā bhavān 7037015a bhavec ca te mahārāja prītir asmāsu nityadā 7038001a te prayātā mahātmānaḥ pārthivāḥ sarvato diśam 7038001c kampayanto mahīṁ vīrāḥ svapurāṇi prahr̥ṣṭavat 7038002a akṣauhiṇīsahasrais te samavetās tv anekaśaḥ 7038002c hr̥ṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ 7038003a ūcuś caiva mahīpālā baladarpasamanvitāḥ 7038003c na nāma rāvaṇaṁ yuddhe paśyāmaḥ purataḥ sthitam 7038004a bharatena vayaṁ paścāt samānītā nirarthakam 7038004c hatā hi rākṣasās tatra pārthivaiḥ syur na saṁśayaḥ 7038005a rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca 7038005c sukhaṁ pāre samudrasya yudhyema vigatajvarāḥ 7038006a etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ 7038006c kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ 7038007a yathāpurāṇi te gatvā ratnāni vividhāni ca 7038007c rāmāya priyakāmārtham upahārān nr̥pā daduḥ 7038008a aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān 7038008c candanāni ca divyāni divyāny ābharaṇāni ca 7038009a bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ 7038009c ādāya tāni ratnāni ayodhyām agaman punaḥ 7038010a āgatāś ca purīṁ ramyām ayodhyāṁ puruṣarṣabhāḥ 7038010c daduḥ sarvāṇi ratnāni rāghavāya mahātmane 7038011a pratigr̥hya ca tat sarvaṁ prītiyuktaḥ sa rāghavaḥ 7038011c sarvāṇi tāni pradadau sugrīvāya mahātmane 7038012a vibhīṣaṇāya ca dadau ye cānye r̥kṣavānarāḥ 7038012c hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ 7038013a te sarve hr̥ṣṭamanaso rāmadattāni tāny atha 7038013c śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ 7038014a papuś caiva sugandhīni madhūni vividhāni ca 7038014c māṁsāni ca sumr̥ṣṭāni phalāny āsvādayanti ca 7038015a evaṁ teṣāṁ nivasatāṁ māsaḥ sāgro gatas tadā 7038015c muhūrtam iva tat sarvaṁ rāmabhaktyā samarthayan 7038016a reme rāmaḥ sa taiḥ sārdhaṁ vānaraiḥ kāmarūpibhiḥ 7038016c rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ 7038017a evaṁ teṣāṁ yayau māso dvitīyaḥ śaiśiraḥ sukham 7038017c vānarāṇāṁ prahr̥ṣṭānāṁ rākṣasānāṁ ca sarvaśaḥ 7039001a tathā sma teṣāṁ vasatām r̥kṣavānararakṣasām 7039001c rāghavas tu mahātejāḥ sugrīvam idam abravīt 7039002a gamyatāṁ saumya kiṣkindhāṁ durādharṣāṁ surāsuraiḥ 7039002c pālayasva sahāmātyai rājyaṁ nihatakaṇṭakam 7039003a aṅgadaṁ ca mahābāho prītyā paramayānvitaḥ 7039003c paśya tvaṁ hanumantaṁ ca nalaṁ ca sumahābalam 7039004a suṣeṇaṁ śvaśuraṁ śūraṁ tāraṁ ca balināṁ varam 7039004c kumudaṁ caiva durdharṣaṁ nīlaṁ ca sumahābalam 7039005a vīraṁ śatabaliṁ caiva maindaṁ dvividam eva ca 7039005c gajaṁ gavākṣaṁ gavayaṁ śarabhaṁ ca mahābalam 7039006a r̥kṣarājaṁ ca durdharṣaṁ jāmbavantaṁ mahābalam 7039006c paśya prītisamāyukto gandhamādanam eva ca 7039007a ye cānye sumahātmāno madarthe tyaktajīvitāḥ 7039007c paśya tvaṁ prītisaṁyukto mā caiṣāṁ vipriyaṁ kr̥thāḥ 7039008a evam uktvā ca sugrīvaṁ praśasya ca punaḥ punaḥ 7039008c vibhīṣaṇam athovāca rāmo madhurayā girā 7039009a laṅkāṁ praśādhi dharmeṇa saṁmato hy asi pārthiva 7039009c purasya rākṣasānāṁ ca bhrātur vaiśvaraṇasya ca 7039010a mā ca buddhim adharme tvaṁ kuryā rājan kathaṁ cana 7039010c buddhimanto hi rājāno dhruvam aśnanti medinīm 7039011a ahaṁ ca nityaśo rājan sugrīvasahitas tvayā 7039011c smartavyaḥ parayā prītyā gaccha tvaṁ vigatajvaraḥ 7039012a rāmasya bhāṣitaṁ śrutvā r̥kṣavānararākṣasāḥ 7039012c sādhu sādhv iti kākutsthaṁ praśaśaṁsuḥ punaḥ punaḥ 7039013a tava buddhir mahābāho vīryam adbhutam eva ca 7039013c mādhuryaṁ paramaṁ rāma svayambhor iva nityadā 7039014a teṣām evaṁ bruvāṇānāṁ vānarāṇāṁ ca rakṣasām 7039014c hanūmān praṇato bhūtvā rāghavaṁ vākyam abravīt 7039015a sneho me paramo rājaṁs tvayi nityaṁ pratiṣṭhitaḥ 7039015c bhaktiś ca niyatā vīra bhāvo nānyatra gacchati 7039016a yāvad rāmakathāṁ vīra śroṣye ’haṁ pr̥thivītale 7039016c tāvac charīre vatsyantu mama prāṇā na saṁśayaḥ 7039017a evaṁ bruvāṇaṁ rājendro hanūmantam athāsanāt 7039017c utthāya ca pariṣvajya vākyam etad uvāca ha 7039018a evam etat kapiśreṣṭha bhavitā nātra saṁśayaḥ 7039018c lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā 7039019a cariṣyati kathā yāval lokān eṣā hi māmikā 7039019c tāvac charīre vatsyanti prāṇās tava na saṁśayaḥ 7039020a tato ’sya hāraṁ candrābhaṁ mucya kaṇṭhāt sa rāghavaḥ 7039020c vaidūryataralaṁ snehād ābabandhe hanūmati 7039021a tenorasi nibaddhena hāreṇa sa mahākapiḥ 7039021c rarāja hemaśailendraś candreṇākrāntamastakaḥ 7039022a śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ 7039022c praṇamya śirasā pādau prajagmus te mahābalāḥ 7039023a sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ 7039023c vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ 7039024a sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ 7039024c saṁmūḍhā iva duḥkhena tyajante rāghavaṁ tadā 7040001a visr̥jya ca mahābāhur r̥kṣavānararākṣasān 7040001c bhrātr̥bhiḥ sahito rāmaḥ pramumoda sukhī sukham 7040002a athāparāhṇasamaye bhrātr̥bhiḥ saha rāghavaḥ 7040002c śuśrāva madhurāṁ vāṇīm antarikṣāt prabhāṣitām 7040003a saumya rāma nirīkṣasva saumyena vadanena mām 7040003c kailāsaśikharāt prāptaṁ viddhi māṁ puṣkaraṁ prabho 7040004a tava śāsanam ājñāya gato ’smi dhanadaṁ prati 7040004c upasthātuṁ naraśreṣṭha sa ca māṁ pratyabhāṣata 7040005a nirjitas tvaṁ narendreṇa rāghaveṇa mahātmanā 7040005c nihatya yudhi durdharṣaṁ rāvaṇaṁ rākṣasādhipam 7040006a mamāpi paramā prītir hate tasmin durātmani 7040006c rāvaṇe sagaṇe saumya saputrāmātyabāndhave 7040007a sa tvaṁ rāmeṇa laṅkāyāṁ nirjitaḥ paramātmanā 7040007c vaha saumya tam eva tvam aham ājñāpayāmi te 7040008a eṣa me paramaḥ kāmo yat tvaṁ rāghavanandanam 7040008c vaher lokasya saṁyānaṁ gacchasva vigatajvaraḥ 7040009a tacchāsanam ahaṁ jñātvā dhanadasya mahātmanaḥ 7040009c tvatsakāśaṁ punaḥ prāptaḥ sa evaṁ pratigr̥hṇa mām 7040010a bāḍham ity eva kākutsthaḥ puṣpakaṁ samapūjayat 7040010c lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ 7040011a gamyatāṁ ca yathākāmam āgacches tvaṁ yadā smare 7040011c evam astv iti rāmeṇa visr̥ṣṭaḥ puṣpakaḥ punaḥ 7040011e abhipretāṁ diśaṁ prāyāt puṣpakaḥ puṣpabhūṣitaḥ 7040012a evam antarhite tasmin puṣpake vividhātmani 7040012c bharataḥ prāñjalir vākyam uvāca raghunandanam 7040013a atyadbhutāni dr̥śyante tvayi rājyaṁ praśāsati 7040013c amānuṣāṇāṁ sattvānāṁ vyāhr̥tāni muhur muhuḥ 7040014a anāmayāc ca martyānāṁ sāgro māso gato hy ayam 7040014c jīrṇānām api sattvānāṁ mr̥tyur nāyāti rāghava 7040015a putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ 7040015c harṣaś cābhyadhiko rājañ janasya puravāsinaḥ 7040016a kāle ca vāsavo varṣaṁ pātayaty amr̥topamam 7040016c vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ 7040017a īdr̥śo naś ciraṁ rājā bhavatv iti nareśvara 7040017c kathayanti pure paurā janā janapadeṣu ca 7040018a etā vācaḥ sumadhurā bharatena samīritāḥ 7040018c śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham 7041001a sa visr̥jya tato rāmaḥ puṣpakaṁ hemabhūṣitam 7041001c praviveśa mahābāhur aśokavanikāṁ tadā 7041002a candanāgarucūtaiś ca tuṅgakāleyakair api 7041002c devadāruvanaiś cāpi samantād upaśobhitām 7041003a priyaṅgubhiḥ kadambaiś ca tathā kurabakair api 7041003c jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṁvr̥tām 7041004a sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ 7041004c cārupallavapuṣpāḍhyair mattabhramarasaṁkulaiḥ 7041005a kokilair bhr̥ṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ 7041005c śobhitāṁ śataśaś citraiś cūtavr̥kṣāvataṁsakaiḥ 7041006a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ 7041006c nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ 7041007a dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā 7041007c mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ 7041008a phullapadmotpalavanāś cakravākopaśobhitāḥ 7041008c prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ 7041009a tatra tatra vanoddeśe vaidūryamaṇisaṁnibhaiḥ 7041009c śādvalaiḥ paramopetāḥ puṣpitadrumasaṁyutāḥ 7041010a nandanaṁ hi yathendrasya brāhmaṁ caitrarathaṁ yathā 7041010c tathārūpaṁ hi rāmasya kānanaṁ tan niveśitam 7041011a bahvāsanagr̥hopetāṁ latāgr̥hasamāvr̥tām 7041011c aśokavanikāṁ sphītāṁ praviśya raghunandanaḥ 7041012a āsane tu śubhākāre puṣpastabakabhūṣite 7041012c kuthāstaraṇasaṁvīte rāmaḥ saṁniṣasāda ha 7041013a sītāṁ saṁgr̥hya bāhubhyāṁ madhumaireyam uttamam 7041013c pāyayām āsa kākutsthaḥ śacīm indro yathāmr̥tam 7041014a māṁsāni ca vicitrāṇi phalāni vividhāni ca 7041014c rāmasyābhyavahārārthaṁ kiṁkarās tūrṇam āharan 7041015a upanr̥tyanti rājānaṁ nr̥tyagītaviśāradāḥ 7041015c bālāś ca rūpavatyaś ca striyaḥ pānavaśaṁ gatāḥ 7041016a evaṁ rāmo mudā yuktaḥ sītāṁ surucirānanām 7041016c ramayām āsa vaidehīm ahany ahani devavat 7041017a tathā tu ramamāṇasya tasyaivaṁ śiśiraḥ śubhaḥ 7041017c atyakrāman narendrasya rāghavasya mahātmanaḥ 7041018a pūrvāhṇe paurakr̥tyāni kr̥tvā dharmeṇa dharmavit 7041018c śeṣaṁ divasabhāgārdham antaḥpuragato ’bhavat 7041019a sītā ca devakāryāṇi kr̥tvā paurvāhṇikāni tu 7041019c śvaśrūṇām aviśeṣeṇa sarvāsāṁ prāñjaliḥ sthitā 7041020a tato rāmam upāgacchad vicitrabahubhūṣaṇā 7041020c triviṣṭape sahasrākṣam upaviṣṭaṁ yathā śacī 7041021a dr̥ṣṭvā tu rāghavaḥ patnīṁ kalyāṇena samanvitām 7041021c praharṣam atulaṁ lebhe sādhu sādhv iti cābravīt 7041022a apatyalābho vaidehi mamāyaṁ samupasthitaḥ 7041022c kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṁ tava 7041023a prahasantī tu vaidehī rāmaṁ vākyam athābravīt 7041023c tapovanāni puṇyāni draṣṭum icchāmi rāghava 7041024a gaṅgātīre niviṣṭāni r̥ṣīṇāṁ puṇyakarmaṇām 7041024c phalamūlāśināṁ vīra pādamūleṣu vartitum 7041025a eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu 7041025c apy ekarātraṁ kākutstha vaseyaṁ puṇyaśāliṣu 7041026a tatheti ca pratijñātaṁ rāmeṇākliṣṭakarmaṇā 7041026c visrabdhā bhava vaidehi śvo gamiṣyasy asaṁśayam 7041027a evam uktvā tu kākutstho maithilīṁ janakātmajām 7041027c madhyakakṣāntaraṁ rāmo nirjagāma suhr̥dvr̥taḥ 7042001a tatropaviṣṭaṁ rājānam upāsante vicakṣaṇāḥ 7042001c kathānāṁ bahurūpāṇāṁ hāsyakārāḥ samantataḥ 7042002a vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ 7042002c surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ 7042003a ete kathā bahuvidhā parihāsasamanvitāḥ 7042003c kathayanti sma saṁhr̥ṣṭā rāghavasya mahātmanaḥ 7042004a tataḥ kathāyāṁ kasyāṁ cid rāghavaḥ samabhāṣata 7042004c kāḥ kathā nagare bhadra vartante viṣayeṣu ca 7042005a mām āśritāni kāny āhuḥ paurajānapadā janāḥ 7042005c kiṁ ca sītāṁ samāśritya bharataṁ kiṁ nu lakṣmaṇam 7042006a kiṁ nu śatrughnam āśritya kaikeyīṁ mātaraṁ ca me 7042006c vaktavyatāṁ ca rājāno nave rājye vrajanti hi 7042007a evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt 7042007c sthitāḥ kathāḥ śubhā rājan vartante puravāsinām 7042008a ayaṁ tu vijayaḥ saumya daśagrīvavadhāśritaḥ 7042008c bhūyiṣṭhaṁ svapure pauraiḥ kathyate puruṣarṣabha 7042009a evam uktas tu bhadreṇa rāghavo vākyam abravīt 7042009c kathayasva yathātathyaṁ sarvaṁ niravaśeṣataḥ 7042010a śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ 7042010c śrutvedānīṁ śubhaṁ kuryāṁ na kuryām aśubhāni ca 7042011a kathayasva ca visrabdho nirbhayo vigatajvaraḥ 7042011c kathayante yathā paurā janā janapadeṣu ca 7042012a rāghaveṇaivam uktas tu bhadraḥ suruciraṁ vacaḥ 7042012c pratyuvāca mahābāhuṁ prāñjaliḥ susamāhitaḥ 7042013a śr̥ṇu rājan yathā paurāḥ kathayanti śubhāśubham 7042013c catvarāpaṇarathyāsu vaneṣūpavaneṣu ca 7042014a duṣkaraṁ kr̥tavān rāmaḥ samudre setubandhanam 7042014c akr̥taṁ pūrvakaiḥ kaiś cid devair api sadānavaiḥ 7042015a rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ 7042015c vānarāś ca vaśaṁ nītā r̥kṣāś ca saha rākṣasaiḥ 7042016a hatvā ca rāvaṇaṁ yuddhe sītām āhr̥tya rāghavaḥ 7042016c amarṣaṁ pr̥ṣṭhataḥ kr̥tvā svaveśma punar ānayat 7042017a kīdr̥śaṁ hr̥daye tasya sītāsaṁbhogajaṁ sukham 7042017c aṅkam āropya hi purā rāvaṇena balād dhr̥tām 7042018a laṅkām api punar nītām aśokavanikāṁ gatām 7042018c rakṣasāṁ vaśam āpannāṁ kathaṁ rāmo na kutsate 7042019a asmākam api dāreṣu sahanīyaṁ bhaviṣyati 7042019c yathā hi kurute rājā prajā tam anuvartate 7042020a evaṁ bahuvidhā vāco vadanti puravāsinaḥ 7042020c nagareṣu ca sarveṣu rājañ janapadeṣu ca 7042021a tasyaitad bhāṣitaṁ śrutvā rāghavaḥ paramārtavat 7042021c uvāca sarvān suhr̥daḥ katham etan nivedyatām 7042022a sarve tu śirasā bhūmāv abhivādya praṇamya ca 7042022c pratyūcū rāghavaṁ dīnam evam etan na saṁśayaḥ 7042023a śrutvā tu vākyaṁ kākutsthaḥ sarveṣāṁ samudīritam 7042023c visarjayām āsa tadā sarvāṁs tāñ śatrutāpanaḥ 7043001a visr̥jya tu suhr̥dvargaṁ buddhyā niścitya rāghavaḥ 7043001c samīpe dvāḥstham āsīnam idaṁ vacanam abravīt 7043002a śīghram ānaya saumitriṁ lakṣmaṇaṁ śubhalakṣaṇam 7043002c bharataṁ ca mahābāhuṁ śatrughnaṁ cāparājitam 7043003a rāmasya bhāṣitaṁ śrutvā dvāḥstho mūrdhni kr̥tāñjaliḥ 7043003c lakṣmaṇasya gr̥haṁ gatvā praviveśānivāritaḥ 7043004a uvāca ca tadā vākyaṁ vardhayitvā kr̥tāñjaliḥ 7043004c draṣṭum icchati rājā tvāṁ gamyatāṁ tatra mā ciram 7043005a bāḍham ity eva saumitriḥ śrutvā rāghavaśāsanam 7043005c prādravad ratham āruhya rāghavasya niveśanam 7043006a prayāntaṁ lakṣmaṇaṁ dr̥ṣṭvā dvāḥstho bharatam antikāt 7043006c uvāca prāñjalir vākyaṁ rājā tvāṁ draṣṭum icchati 7043007a bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam 7043007c utpapātāsanāt tūrṇaṁ padbhyām eva tato ’gamat 7043008a dr̥ṣṭvā prayāntaṁ bharataṁ tvaramāṇaḥ kr̥tāñjaliḥ 7043008c śatrughnabhavanaṁ gatvā tato vākyaṁ jagāda ha 7043009a ehy āgaccha raghuśreṣṭha rājā tvāṁ draṣṭum icchati 7043009c gato hi lakṣmaṇaḥ pūrvaṁ bharataś ca mahāyaśāḥ 7043010a śrutvā tu vacanaṁ tasya śatrughno rāmaśāsanam 7043010c śirasā vandya dharaṇīṁ prayayau yatra rāghavaḥ 7043011a kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ 7043011c avākśirā dīnamanā dvāḥsthaṁ vacanam abravīt 7043012a praveśaya kumārāṁs tvaṁ matsamīpaṁ tvarānvitaḥ 7043012c eteṣu jīvitaṁ mahyam ete prāṇā bahiścarāḥ 7043013a ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ 7043013c prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ 7043014a te tu dr̥ṣṭvā mukhaṁ tasya sagrahaṁ śaśinaṁ yathā 7043014c saṁdhyāgatam ivādityaṁ prabhayā parivarjitam 7043015a bāṣpapūrṇe ca nayane dr̥ṣṭvā rāmasya dhīmataḥ 7043015c hataśobhaṁ yathā padmaṁ mukhaṁ vīkṣya ca tasya te 7043016a tato ’bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ 7043016c tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat 7043017a tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ 7043017c āsaneṣv ādhvam ity uktvā tato vākyaṁ jagāda ha 7043018a bhavanto mama sarvasvaṁ bhavanto mama jīvitam 7043018c bhavadbhiś ca kr̥taṁ rājyaṁ pālayāmi nareśvarāḥ 7043019a bhavantaḥ kr̥taśāstrārthā buddhau ca pariniṣṭhitāḥ 7043019c saṁbhūya ca madartho ’yam anveṣṭavyo nareśvarāḥ 7044001a teṣāṁ samupaviṣṭānāṁ sarveṣāṁ dīnacetasām 7044001c uvāca vākyaṁ kākutstho mukhena pariśuṣyatā 7044002a sarve śr̥ṇuta bhadraṁ vo mā kurudhvaṁ mano ’nyathā 7044002c paurāṇāṁ mama sītāyāṁ yādr̥śī vartate kathā 7044003a paurāpavādaḥ sumahāṁs tathā janapadasya ca 7044003c vartate mayi bībhatsaḥ sa me marmāṇi kr̥ntati 7044004a ahaṁ kila kule jāta ikṣvākūṇāṁ mahātmanām 7044004c sītāṁ pāpasamācārām ānayeyaṁ kathaṁ pure 7044005a jānāsi hi yathā saumya daṇḍake vijane vane 7044005c rāvaṇena hr̥tā sītā sa ca vidhvaṁsito mayā 7044006a pratyakṣaṁ tava saumitre devānāṁ havyavāhanaḥ 7044006c apāpāṁ maithilīm āha vāyuś cākāśagocaraḥ 7044007a candrādityau ca śaṁsete surāṇāṁ saṁnidhau purā 7044007c r̥ṣīṇāṁ caiva sarveṣām apāpāṁ janakātmajām 7044008a evaṁ śuddhasamācārā devagandharvasaṁnidhau 7044008c laṅkādvīpe mahendreṇa mama haste niveśitā 7044009a antarātmā ca me vetti sītāṁ śuddhāṁ yaśasvinīm 7044009c tato gr̥hītvā vaidehīm ayodhyām aham āgataḥ 7044010a ayaṁ tu me mahān vādaḥ śokaś ca hr̥di vartate 7044010c paurāpavādaḥ sumahāṁs tathā janapadasya ca 7044011a akīrtir yasya gīyeta loke bhūtasya kasya cit 7044011c pataty evādhamām̐l lokān yāvac chabdaḥ sa kīrtyate 7044012a akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate 7044012c kīrtyarthaṁ ca samārambhaḥ sarva eva mahātmanām 7044013a apy ahaṁ jīvitaṁ jahyāṁ yuṣmān vā puruṣarṣabhāḥ 7044013c apavādabhayād bhītaḥ kiṁ punar janakātmajām 7044014a tasmād bhavantaḥ paśyantu patitaṁ śokasāgare 7044014c na hi paśyāmy ahaṁ bhūyaḥ kiṁ cid duḥkham ato ’dhikam 7044015a śvas tvaṁ prabhāte saumitre sumantrādhiṣṭhitaṁ ratham 7044015c āruhya sītām āropya viṣayānte samutsr̥ja 7044016a gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ 7044016c āśramo divyasaṁkāśas tamasātīram āśritaḥ 7044017a tatraināṁ vijane kakṣe visr̥jya raghunandana 7044017c śīghram āgaccha saumitre kuruṣva vacanaṁ mama 7044018a na cāsmi prativaktavyaḥ sītāṁ prati kathaṁ cana 7044018c aprītiḥ paramā mahyaṁ bhavet tu prativārite 7044019a śāpitāś ca mayā yūyaṁ bhujābhyāṁ jīvitena ca 7044019c ye māṁ vākyāntare brūyur anunetuṁ kathaṁ cana 7044020a mānayantu bhavanto māṁ yadi macchāsane sthitāḥ 7044020c ito ’dya nīyatāṁ sītā kuruṣva vacanaṁ mama 7044021a pūrvam ukto ’ham anayā gaṅgātīre mahāśramān 7044021c paśyeyam iti tasyāś ca kāmaḥ saṁvartyatām ayam 7044022a evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ 7044022c praviveśa sa dharmātmā bhrātr̥bhiḥ parivāritaḥ 7045001a tato rajanyāṁ vyuṣṭāyāṁ lakṣmaṇo dīnacetanaḥ 7045001c sumantram abravīd vākyaṁ mukhena pariśuṣyatā 7045002a sārathe turagāñ śīghraṁ yojayasva rathottame 7045002c svāstīrṇaṁ rājabhavanāt sītāyāś cāsanaṁ śubham 7045003a sītā hi rājabhavanād āśramaṁ puṇyakarmaṇām 7045003c mayā neyā maharṣīṇāṁ śīghram ānīyatāṁ rathaḥ 7045004a sumantras tu tathety uktvā yuktaṁ paramavājibhiḥ 7045004c rathaṁ suruciraprakhyaṁ svāstīrṇaṁ sukhaśayyayā 7045005a ādāyovāca saumitriṁ mitrāṇāṁ harṣavardhanam 7045005c ratho ’yaṁ samanuprāpto yat kāryaṁ kriyatāṁ prabho 7045006a evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ 7045006c praviśya sītām āsādya vyājahāra nararṣabhaḥ 7045007a gaṅgātīre mayā devi munīnām āśrame śubhe 7045007c śīghraṁ gatvopaneyāsi śāsanāt pārthivasya naḥ 7045008a evam uktā tu vaidehī lakṣmaṇena mahātmanā 7045008c praharṣam atulaṁ lebhe gamanaṁ cābhyarocayat 7045009a vāsāṁsi ca mahārhāṇi ratnāni vividhāni ca 7045009c gr̥hītvā tāni vaidehī gamanāyopacakrame 7045010a imāni munipatnīnāṁ dāsyāmy ābharaṇāny aham 7045010c saumitris tu tathety uktvā ratham āropya maithilīm 7045010e prayayau śīghraturago rāmasyājñām anusmaran 7045011a abravīc ca tadā sītā lakṣmaṇaṁ lakṣmivardhanam 7045011c aśubhāni bahūny adya paśyāmi raghunandana 7045012a nayanaṁ me sphuraty adya gātrotkampaś ca jāyate 7045012c hr̥dayaṁ caiva saumitre asvastham iva lakṣaye 7045013a autsukyaṁ paramaṁ cāpi adhr̥tiś ca parā mama 7045013c śūnyām iva ca paśyāmi pr̥thivīṁ pr̥thulocana 7045014a api svasti bhavet tasya bhrātus te bhrātr̥bhiḥ saha 7045014c śvaśrūṇāṁ caiva me vīra sarvāsām aviśeṣataḥ 7045015a pure janapade caiva kuśalaṁ prāṇinām api 7045015c ity añjalikr̥tā sītā devatā abhyayācata 7045016a lakṣmaṇo ’rthaṁ tu taṁ śrutvā śirasā vandya maithilīm 7045016c śivam ity abravīd dhr̥ṣṭo hr̥dayena viśuṣyatā 7045017a tato vāsam upāgamya gomatītīra āśrame 7045017c prabhāte punar utthāya saumitriḥ sūtam abravīt 7045018a yojayasva rathaṁ śīghram adya bhāgīrathījalam 7045018c śirasā dhārayiṣyāmi tryambakaḥ parvate yathā 7045019a so ’śvān vicārayitvāśu rathe yuktvā manojavān 7045019c ārohasveti vaidehīṁ sūtaḥ prāñjalir abravīt 7045020a sā tu sūtasya vacanād āruroha rathottamam 7045020c sītā saumitriṇā sārdhaṁ sumantreṇa ca dhīmatā 7045021a athārdhadivasaṁ gatvā bhāgīrathyā jalāśayam 7045021c nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam 7045022a sītā tu paramāyattā dr̥ṣṭvā lakṣmaṇam āturam 7045022c uvāca vākyaṁ dharmajña kim idaṁ rudyate tvayā 7045023a jāhnavītīram āsādya cirābhilaṣitaṁ mama 7045023c harṣakāle kim arthaṁ māṁ viṣādayasi lakṣmaṇa 7045024a nityaṁ tvaṁ rāmapādeṣu vartase puruṣarṣabha 7045024c kaccid vinākr̥tas tena dvirātre śokam āgataḥ 7045025a mamāpi dayito rāmo jīvitenāpi lakṣmaṇa 7045025c na cāham evaṁ śocāmi maivaṁ tvaṁ bāliśo bhava 7045026a tārayasva ca māṁ gaṅgāṁ darśayasva ca tāpasān 7045026c tato dhanāni vāsāṁsi dāsyāmy ābharaṇāni ca 7045027a tataḥ kr̥tvā maharṣīṇāṁ yathārham abhivādanam 7045027c tatra caikāṁ niśām uṣya yāsyāmas tāṁ purīṁ punaḥ 7045028a tasyās tad vacanaṁ śrutvā pramr̥jya nayane śubhe 7045028c titīrṣur lakṣmaṇo gaṅgāṁ śubhāṁ nāvam upāharat 7046001a atha nāvaṁ suvistīrṇāṁ naiṣādīṁ rāghavānujaḥ 7046001c āruroha samāyuktāṁ pūrvam āropya maithilīm 7046002a sumantraṁ caiva sarathaṁ sthīyatām iti lakṣmaṇaḥ 7046002c uvāca śokasaṁtaptaḥ prayāhīti ca nāvikam 7046003a tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ 7046003c uvāca maithilīṁ vākyaṁ prāñjalir bāṣpagadgadaḥ 7046004a hr̥dgataṁ me mahac chalyaṁ yad asmy āryeṇa dhīmatā 7046004c asmin nimitte vaidehi lokasya vacanīkr̥taḥ 7046005a śreyo hi maraṇaṁ me ’dya mr̥tyor vā yat paraṁ bhavet 7046005c na cāsminn īdr̥śe kārye niyojyo lokanindite 7046006a prasīda na ca me roṣaṁ kartum arhasi suvrate 7046006c ity añjalikr̥to bhūmau nipapāta sa lakṣmaṇaḥ 7046007a rudantaṁ prāñjaliṁ dr̥ṣṭvā kāṅkṣantaṁ mr̥tyum ātmanaḥ 7046007c maithilī bhr̥śasaṁvignā lakṣmaṇaṁ vākyam abravīt 7046008a kim idaṁ nāvagacchāmi brūhi tattvena lakṣmaṇa 7046008c paśyāmi tvāṁ ca na svastham api kṣemaṁ mahīpateḥ 7046009a śāpito ’si narendreṇa yat tvaṁ saṁtāpam ātmanaḥ 7046009c tad brūyāḥ saṁnidhau mahyam aham ājñāpayāmi te 7046010a vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ 7046010c avāṅmukho bāṣpagalo vākyam etad uvāca ha 7046011a śrutvā pariṣado madhye apavādaṁ sudāruṇam 7046011c pure janapade caiva tvatkr̥te janakātmaje 7046012a na tāni vacanīyāni mayā devi tavāgrataḥ 7046012c yāni rājñā hr̥di nyastāny amarṣaḥ pr̥ṣṭhataḥ kr̥taḥ 7046013a sā tvaṁ tyaktā nr̥patinā nirdoṣā mama saṁnidhau 7046013c paurāpavādabhītena grāhyaṁ devi na te ’nyathā 7046014a āśramānteṣu ca mayā tyaktavyā tvaṁ bhaviṣyasi 7046014c rājñaḥ śāsanam ājñāya tavaivaṁ kila daurhr̥dam 7046015a tad etaj jāhnavītīre brahmarṣīṇāṁ tapovanam 7046015c puṇyaṁ ca ramaṇīyaṁ ca mā viṣādaṁ kr̥thāḥ śubhe 7046016a rājño daśarathasyaiṣa pitur me munipuṁgavaḥ 7046016c sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ 7046017a pādacchāyām upāgamya sukham asya mahātmanaḥ 7046017c upavāsaparaikāgrā vasa tvaṁ janakātmaje 7046018a pativratātvam āsthāya rāmaṁ kr̥tvā sadā hr̥di 7046018c śreyas te paramaṁ devi tathā kr̥tvā bhaviṣyati 7047001a lakṣmaṇasya vacaḥ śrutvā dāruṇaṁ janakātmajā 7047001c paraṁ viṣādam āgamya vaidehī nipapāta ha 7047002a sā muhūrtam ivāsaṁjñā bāṣpavyākulitekṣaṇā 7047002c lakṣmaṇaṁ dīnayā vācā uvāca janakātmajā 7047003a māmikeyaṁ tanur nūnaṁ sr̥ṣṭā duḥkhāya lakṣmaṇa 7047003c dhātrā yasyās tathā me ’dya duḥkhamūrtiḥ pradr̥śyate 7047004a kiṁ nu pāpaṁ kr̥taṁ pūrvaṁ ko vā dārair viyojitaḥ 7047004c yāhaṁ śuddhasamācārā tyaktā nr̥patinā satī 7047005a purāham āśrame vāsaṁ rāmapādānuvartinī 7047005c anurudhyāpi saumitre duḥkhe viparivartinī 7047006a sā kathaṁ hy āśrame saumya vatsyāmi vijanīkr̥tā 7047006c ākhyāsyāmi ca kasyāhaṁ duḥkhaṁ duḥkhaparāyaṇā 7047007a kiṁ ca vakṣyāmi muniṣu kiṁ mayāpakr̥taṁ nr̥pe 7047007c kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā 7047008a na khalv adyaiva saumitre jīvitaṁ jāhnavījale 7047008c tyajeyaṁ rājavaṁśas tu bhartur me parihāsyate 7047009a yathājñāṁ kuru saumitre tyaja māṁ duḥkhabhāginīm 7047009c nideśe sthīyatāṁ rājñaḥ śr̥ṇu cedaṁ vaco mama 7047010a śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca 7047010c śirasā vandya caraṇau kuśalaṁ brūhi pārthivam 7047011a yathā bhrātr̥ṣu vartethās tathā paureṣu nityadā 7047011c paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā 7047012a yat tvaṁ paurajanaṁ rājan dharmeṇa samavāpnuyāḥ 7047012c ahaṁ tu nānuśocāmi svaśarīraṁ nararṣabha 7047012e yathāpavādaṁ paurāṇāṁ tathaiva raghunandana 7047013a evaṁ bruvantyāṁ sītāyāṁ lakṣmaṇo dīnacetanaḥ 7047013c śirasā dharaṇīṁ gatvā vyāhartuṁ na śaśāka ha 7047014a pradakṣiṇaṁ ca kr̥tvā sa rudann eva mahāsvanam 7047014c āruroha punar nāvaṁ nāvikaṁ cābhyacodayat 7047015a sa gatvā cottaraṁ kūlaṁ śokabhārasamanvitaḥ 7047015c saṁmūḍha iva duḥkhena ratham adhyāruhad drutam 7047016a muhur muhur apāvr̥tya dr̥ṣṭvā sītām anāthavat 7047016c veṣṭantīṁ paratīrasthāṁ lakṣmaṇaḥ prayayāv atha 7047017a dūrasthaṁ ratham ālokya lakṣmaṇaṁ ca muhur muhuḥ 7047017c nirīkṣamāṇām udvignāṁ sītāṁ śokaḥ samāviśat 7047018a sā duḥkhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī 7047018c ruroda sā barhiṇanādite vane; mahāsvanaṁ duḥkhaparāyaṇā satī 7048001a sītāṁ tu rudatīṁ dr̥ṣṭvā ye tatra munidārakāḥ 7048001c prādravan yatra bhagavān āste vālmīkir agryadhīḥ 7048002a abhivādya muneḥ pādau muniputrā maharṣaye 7048002c sarve nivedayām āsus tasyās tu ruditasvanam 7048003a adr̥ṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ 7048003c patnī śrīr iva saṁmohād virauti vikr̥tasvarā 7048004a bhagavan sādhu paśyemāṁ devatām iva khāc cyutām 7048004c na hy enāṁ mānuṣīṁ vidmaḥ satkriyāsyāḥ prayujyatām 7048005a teṣāṁ tad vacanaṁ śrutvā buddhyā niścitya dharmavit 7048005c tapasā labdhacakṣuṣmān prādravad yatra maithilī 7048006a taṁ tu deśam abhipretya kiṁ cit padbhyāṁ mahāmuniḥ 7048006c arghyam ādāya ruciraṁ jāhnavītīram āśritaḥ 7048006e dadarśa rāghavasyeṣṭāṁ patnīṁ sītām anāthavat 7048007a tāṁ sītāṁ śokabhārārtāṁ vālmīkir munipuṁgavaḥ 7048007c uvāca madhurāṁ vāṇīṁ hlādayann iva tejasā 7048008a snuṣā daśarathasya tvaṁ rāmasya mahiṣī satī 7048008c janakasya sutā rājñaḥ svāgataṁ te pativrate 7048009a āyānty evāsi vijñātā mayā dharmasamādhinā 7048009c kāraṇaṁ caiva sarvaṁ me hr̥dayenopalakṣitam 7048010a apāpāṁ vedmi sīte tvāṁ tapolabdhena cakṣuṣā 7048010c viśuddhabhāvā vaidehi sāmprataṁ mayi vartase 7048011a āśramasyāvidūre me tāpasyas tapasi sthitāḥ 7048011c tās tvāṁ vatse yathā vatsaṁ pālayiṣyanti nityaśaḥ 7048012a idam arghyaṁ pratīccha tvaṁ visrabdhā vigatajvarā 7048012c yathā svagr̥ham abhyetya viṣādaṁ caiva mā kr̥thāḥ 7048013a śrutvā tu bhāṣitaṁ sītā muneḥ paramam adbhutam 7048013c śirasā vandya caraṇau tathety āha kr̥tāñjaliḥ 7048014a taṁ prayāntaṁ muniṁ sītā prāñjaliḥ pr̥ṣṭhato ’nvagāt 7048014c anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ 7048015a taṁ dr̥ṣṭvā munim āyāntaṁ vaidehyānugataṁ tadā 7048015c upājagmur mudā yuktā vacanaṁ cedam abruvan 7048016a svāgataṁ te muniśreṣṭha cirasyāgamanaṁ prabho 7048016c abhivādayāmaḥ sarvās tvām ucyatāṁ kiṁ ca kurmahe 7048017a tāsāṁ tad vacanaṁ śrutvā vālmīkir idam abravīt 7048017c sīteyaṁ samanuprāptā patnī rāmasya dhīmataḥ 7048018a snuṣā daśarathasyaiṣā janakasya sutā satī 7048018c apāpā patinā tyaktā paripālyā mayā sadā 7048019a imāṁ bhavatyaḥ paśyantu snehena parameṇa ha 7048019c gauravān mama vākyasya pūjyā vo ’stu viśeṣataḥ 7048020a muhur muhuś ca vaidehīṁ parisāntvya mahāyaśāḥ 7048020c svam āśramaṁ śiṣyavr̥taḥ punar āyān mahātapāḥ 7049001a dr̥ṣṭvā tu maithilīṁ sītām āśramaṁ saṁpraveśitām 7049001c saṁtāpam akarod ghoraṁ lakṣmaṇo dīnacetanaḥ 7049002a abravīc ca mahātejāḥ sumantraṁ mantrasārathim 7049002c sītāsaṁtāpajaṁ duḥkhaṁ paśya rāmasya dhīmataḥ 7049003a ato duḥkhataraṁ kiṁ nu rāghavasya bhaviṣyati 7049003c patnīṁ śuddhasamācārāṁ visr̥jya janakātmajām 7049004a vyaktaṁ daivād ahaṁ manye rāghavasya vinābhavam 7049004c vaidehyā sārathe sārdhaṁ daivaṁ hi duratikramam 7049005a yo hi devān sagandharvān asurān saha rākṣasaiḥ 7049005c nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate 7049006a purā mama pitur vākyair daṇḍake vijane vane 7049006c uṣito nava varṣāṇi pañca caiva sudāruṇe 7049007a tato duḥkhataraṁ bhūyaḥ sītāyā vipravāsanam 7049007c paurāṇāṁ vacanaṁ śrutvā nr̥śaṁsaṁ pratibhāti me 7049008a ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare 7049008c maithilīṁ prati saṁprāptaḥ paurair hīnārthavādibhiḥ 7049009a etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ 7049009c sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha 7049010a na saṁtāpas tvayā kāryaḥ saumitre maithilīṁ prati 7049010c dr̥ṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ 7049011a bhaviṣyati dr̥ḍhaṁ rāmo duḥkhaprāyo ’lpasaukhyavān 7049011c tvāṁ caiva maithilīṁ caiva śatrughnabharatau tathā 7049011e saṁtyajiṣyati dharmātmā kālena mahatā mahān 7049012a na tv idaṁ tvayi vaktavyaṁ saumitre bharate ’pi vā 7049012c rājñā vo ’vyāhr̥taṁ vākyaṁ durvāsā yad uvāca ha 7049013a mahārājasamīpe ca mama caiva nararṣabha 7049013c r̥ṣiṇā vyāhr̥taṁ vākyaṁ vasiṣṭhasya ca saṁnidhau 7049014a r̥ṣes tu vacanaṁ śrutvā mām āha puruṣarṣabhaḥ 7049014c sūta na kva cid evaṁ te vaktavyaṁ janasaṁnidhau 7049015a tasyāhaṁ lokapālasya vākyaṁ tat susamāhitaḥ 7049015c naiva jātv anr̥taṁ kuryām iti me saumya darśanam 7049016a sarvathā nāsty avaktavyaṁ mayā saumya tavāgrataḥ 7049016c yadi te śravaṇe śraddhā śrūyatāṁ raghunandana 7049017a yady apy ahaṁ narendreṇa rahasyaṁ śrāvitaḥ purā 7049017c tac cāpy udāhariṣyāmi daivaṁ hi duratikramam 7049018a tac chrutvā bhāṣitaṁ tasya gambhīrārthapadaṁ mahat 7049018c tathyaṁ brūhīti saumitriḥ sūtaṁ vākyam athābravīt 7050001a tathā saṁcoditaḥ sūto lakṣmaṇena mahātmanā 7050001c tad vākyam r̥ṣiṇā proktaṁ vyāhartum upacakrame 7050002a purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ 7050002c vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha 7050003a tam āśramaṁ mahātejāḥ pitā te sumahāyaśāḥ 7050003c purodhasaṁ mahātmānaṁ didr̥kṣur agamat svayam 7050004a sa dr̥ṣṭvā sūryasaṁkāśaṁ jvalantam iva tejasā 7050004c upaviṣṭaṁ vasiṣṭhasya savye pārśve mahāmunim 7050004e tau munī tāpasaśreṣṭhau vinītas tv abhyavādayat 7050005a sa tābhyāṁ pūjito rājā svāgatenāsanena ca 7050005c pādyena phalamūlaiś ca so ’py āste munibhiḥ saha 7050006a teṣāṁ tatropaviṣṭānāṁ tās tāḥ sumadhurāḥ kathāḥ 7050006c babhūvuḥ paramarṣīṇāṁ madhyādityagate ’hani 7050007a tataḥ kathāyāṁ kasyāṁ cit prāñjaliḥ pragraho nr̥paḥ 7050007c uvāca taṁ mahātmānam atreḥ putraṁ tapodhanam 7050008a bhagavan kiṁpramāṇena mama vaṁśo bhaviṣyati 7050008c kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ 7050009a rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet 7050009c kāmyayā bhagavan brūhi vaṁśasyāsya gatiṁ mama 7050010a tac chrutvā vyāhr̥taṁ vākyaṁ rājño daśarathasya tu 7050010c durvāsāḥ sumahātejā vyāhartum upacakrame 7050011a ayodhyāyāḥ patī rāmo dīrghakālaṁ bhaviṣyati 7050011c sukhinaś ca samr̥ddhāś ca bhaviṣyanty asya cānujāḥ 7050012a kasmiṁś cit karaṇe tvāṁ ca maithilīṁ ca yaśasvinīm 7050012c saṁtyajiṣyati dharmātmā kālena mahatā kila 7050013a daśavarṣasahasraṇi daśavarṣaśatāni ca 7050013c rāmo rājyam upāsitvā brahmalokaṁ gamiṣyati 7050014a samr̥ddhair hayamedhaiś ca iṣṭvā parapuraṁjayaḥ 7050014c rājavaṁśāṁś ca kākutstho bahūn saṁsthāpayiṣyati 7050015a sa sarvam akhilaṁ rājño vaṁśasyāsya gatāgatam 7050015c ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ 7050016a tūṣṇīṁbhūte munau tasmin rājā daśarathas tadā 7050016c abhivādya mahātmānau punar āyāt purottamam 7050017a etad vaco mayā tatra muninā vyāhr̥taṁ purā 7050017c śrutaṁ hr̥di ca nikṣiptaṁ nānyathā tad bhaviṣyati 7050018a evaṁ gate na saṁtāpaṁ gantum arhasi rāghava 7050018c sītārthe rāghavārthe vā dr̥ḍho bhava narottama 7050019a tac chrutvā vyāhr̥taṁ vākyaṁ sūtasya paramādbhutam 7050019c praharṣam atulaṁ lebhe sādhu sādhv iti cābravīt 7050020a tayoḥ saṁvadator evaṁ sūtalakṣmaṇayoḥ pathi 7050020c astam arko gato vāsaṁ gomatyāṁ tāv athoṣatuḥ 7051001a tatra tāṁ rajanīm uṣya gomatyāṁ raghunandanaḥ 7051001c prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā 7051002a tato ’rdhadivase prāpte praviveśa mahārathaḥ 7051002c ayodhyāṁ ratnasaṁpūrṇāṁ hr̥ṣṭapuṣṭajanāvr̥tām 7051003a saumitris tu paraṁ dainyaṁ jagāma sumahāmatiḥ 7051003c rāmapādau samāsādya vakṣyāmi kim ahaṁ gataḥ 7051004a tasyaivaṁ cintayānasya bhavanaṁ śaśisaṁnibham 7051004c rāmasya paramodāraṁ purastāt samadr̥śyata 7051005a rājñas tu bhavanadvāri so ’vatīrya narottamaḥ 7051005c avāṅmukho dīnamanāḥ praviveśānivāritaḥ 7051006a sa dr̥ṣṭvā rāghavaṁ dīnam āsīnaṁ paramāsane 7051006c netrābhyām aśrupūrṇābhyāṁ dadarśāgrajam agrataḥ 7051007a jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ 7051007c uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ 7051008a āryasyājñāṁ puraskr̥tya visr̥jya janakātmajām 7051008c gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe 7051008e punar asmy āgato vīra pādamūlam upāsitum 7051009a mā śucaḥ puruṣavyāghra kālasya gatir īdr̥śī 7051009c tvadvidhā na hi śocanti sattvavanto manasvinaḥ 7051010a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 7051010c saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam 7051011a śaktas tvam ātmanātmānaṁ vijetuṁ manasaiva hi 7051011c lokān sarvāṁś ca kākutstha kiṁ punar duḥkham īdr̥śam 7051012a nedr̥śeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ 7051012c yadarthaṁ maithilī tyaktā apavādabhayān nr̥pa 7051013a sa tvaṁ puruṣaśārdūla dhairyeṇa susamāhitaḥ 7051013c tyajemāṁ durbalāṁ buddhiṁ saṁtāpaṁ mā kuruṣva ha 7051014a evam uktas tu kākutstho lakṣmaṇena mahātmanā 7051014c uvāca parayā prītyā saumitriṁ mitravatsalam 7051015a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa 7051015c paritoṣaś ca me vīra mama kāryānuśāsane 7051016a nirvr̥tiś ca kr̥tā saumya saṁtāpaś ca nirākr̥taḥ 7051016c bhavadvākyaiḥ sumadhurair anunīto ’smi lakṣmaṇa 7052001a tataḥ sumantras tv āgamya rāghavaṁ vākyam abravīt 7052001c ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ 7052002a bhārgavaṁ cyavanaṁ nāma puraskr̥tya maharṣayaḥ 7052002c darśanaṁ te mahārāja codayanti kr̥tatvarāḥ 7052002e prīyamāṇā naravyāghra yamunātīravāsinaḥ 7052003a tasya tad vacanaṁ śrutvā rāmaḥ provāca dharmavit 7052003c praveśyantāṁ mahātmāno bhārgavapramukhā dvijāḥ 7052004a rājñas tv ājñāṁ puraskr̥tya dvāḥstho mūrdhni kr̥tāñjaliḥ 7052004c praveśayām āsa tatas tāpasān saṁmatān bahūn 7052005a śataṁ samadhikaṁ tatra dīpyamānaṁ svatejasā 7052005c praviṣṭaṁ rājabhavanaṁ tāpasānāṁ mahātmanām 7052006a te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkr̥tam 7052006c gr̥hītvā phalamūlaṁ ca rāmasyābhyāharan bahu 7052007a pratigr̥hya tu tat sarvaṁ rāmaḥ prītipuraskr̥taḥ 7052007c tīrthodakāni sarvāṇi phalāni vividhāni ca 7052008a uvāca ca mahābāhuḥ sarvān eva mahāmunīn 7052008c imāny āsanamukhyāni yathārham upaviśyatām 7052009a rāmasya bhāṣitaṁ śrutvā sarva eva maharṣayaḥ 7052009c br̥sīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te 7052010a upaviṣṭān r̥ṣīṁs tatra dr̥ṣṭvā parapuraṁjayaḥ 7052010c prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt 7052011a kim āgamanakāryaṁ vaḥ kiṁ karomi tapodhanāḥ 7052011c ājñāpyo ’haṁ maharṣīṇāṁ sarvakāmakaraḥ sukham 7052012a idaṁ rājyaṁ ca sakalaṁ jīvitaṁ ca hr̥di sthitam 7052012c sarvam etad dvijārthaṁ me satyam etad bravīmi vaḥ 7052013a tasya tad vacanaṁ śrutvā sādhuvādo mahān abhūt 7052013c r̥ṣīṇām ugratapasāṁ yamunātīravāsinām 7052014a ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ 7052014c upapannaṁ naraśreṣṭha tavaiva bhuvi nānyataḥ 7052015a bahavaḥ pārthivā rājann atikrāntā mahābalāḥ 7052015c kāryagauravam aśrutvā pratijñāṁ nābhyarocayan 7052016a tvayā punar brāhmaṇagauravād iyaṁ; kr̥tā pratijñā hy anavekṣya kāraṇam 7052016c kuruṣva kartā hy asi nātra saṁśayo; mahābhayāt trātum r̥ṣīṁs tvam arhasi 7053001a bruvadbhir evam r̥ṣibhiḥ kākutstho vākyam abravīt 7053001c kiṁ kāryaṁ brūta bhavatāṁ bhayaṁ nāśayitāsmi vaḥ 7053002a tathā vadati kākutsthe bhārgavo vākyam abravīt 7053002c bhayaṁ naḥ śr̥ṇu yan mūlaṁ deśasya ca nareśvara 7053003a pūrvaṁ kr̥tayuge rāma daiteyaḥ sumahābalaḥ 7053003c lolāputro ’bhavaj jyeṣṭho madhur nāma mahāsuraḥ 7053004a brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ 7053004c suraiś ca paramodāraiḥ prītis tasyātulābhavat 7053005a sa madhur vīryasaṁpanno dharme ca susamāhitaḥ 7053005c bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ 7053006a śūlaṁ śūlād viniṣkr̥ṣya mahāvīryaṁ mahāprabham 7053006c dadau mahātmā suprīto vākyaṁ caitad uvāca ha 7053007a tvayāyam atulo dharmo matprasādāt kr̥taḥ śubhaḥ 7053007c prītyā paramayā yukto dadāmy āyudham uttamam 7053008a yāvat suraiś ca vipraiś ca na virudhyer mahāsura 7053008c tāvac chūlaṁ tavedaṁ syād anyathā nāśam āpnuyāt 7053009a yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ 7053009c taṁ śūlaṁ bhasmasāt kr̥tvā punar eṣyati te karam 7053010a evaṁ rudrād varaṁ labdhvā bhūya eva mahāsuraḥ 7053010c praṇipatya mahādevaṁ vākyam etad uvāca ha 7053011a bhagavan mama vaṁśasya śūlam etad anuttamam 7053011c bhavet tu satataṁ deva surāṇām īśvaro hy asi 7053012a taṁ bruvāṇaṁ madhuṁ devaḥ sarvabhūtapatiḥ śivaḥ 7053012c pratyuvāca mahādevo naitad evaṁ bhaviṣyati 7053013a mā bhūt te viphalā vāṇī matprasādakr̥tā śubhā 7053013c bhavataḥ putram ekaṁ tu śūlam etad gamiṣyati 7053014a yāvat karasthaḥ śūlo ’yaṁ bhaviṣyati sutasya te 7053014c avadhyaḥ sarvabhūtānāṁ śūlahasto bhaviṣyati 7053015a evaṁ madhur varaṁ labdhvā devāt sumahad adbhutam 7053015c bhavanaṁ cāsuraśreṣṭhaḥ kārayām āsa suprabham 7053016a tasya patnī mahābhāgā priyā kumbhīnasī hi yā 7053016c viśvāvasor apatyaṁ sā hy analāyāṁ mahāprabhā 7053017a tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ 7053017c bālyāt prabhr̥ti duṣṭātmā pāpāny eva samācarat 7053018a taṁ putraṁ durvinītaṁ tu dr̥ṣṭvā duḥkhasamanvitaḥ 7053018c madhuḥ sa śokam āpede na cainaṁ kiṁ cid abravīt 7053019a sa vihāya imaṁ lokaṁ praviṣṭo varuṇālayam 7053019c śūlaṁ niveśya lavaṇe varaṁ tasmai nyavedayat 7053020a sa prabhāvena śūlasya daurātmyenātmanas tathā 7053020c saṁtāpayati lokāṁs trīn viśeṣeṇa tu tāpasān 7053021a evaṁprabhāvo lavaṇaḥ śūlaṁ caiva tathāvidham 7053021c śrutvā pramāṇaṁ kākutstha tvaṁ hi naḥ paramā gatiḥ 7053022a bahavaḥ pārthivā rāma bhayārtair r̥ṣibhiḥ purā 7053022c abhayaṁ yācitā vīra trātāraṁ na ca vidmahe 7053023a te vayaṁ rāvaṇaṁ śrutvā hataṁ sabalavāhanam 7053023c trātāraṁ vidmahe rāma nānyaṁ bhuvi narādhipam 7053023e tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ 7054001a tathokte tān r̥ṣīn rāmaḥ pratyuvāca kr̥tāñjaliḥ 7054001c kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate 7054002a rāghavasya vacaḥ śrutvā r̥ṣayaḥ sarva eva te 7054002c tato nivedayām āsur lavaṇo vavr̥dhe yathā 7054003a āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ 7054003c ācāro raudratā nityaṁ vāso madhuvane sadā 7054004a hatvā daśasahasrāṇi siṁhavyāghramr̥gadvipān 7054004c mānuṣāṁś caiva kurute nityam āhāram āhnikam 7054005a tato ’parāṇi sattvāni khādate sa mahābalaḥ 7054005c saṁhāre samanuprāpte vyāditāsya ivāntakaḥ 7054006a tac chrutvā rāghavo vākyam uvāca sa mahāmunīn 7054006c ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam 7054007a tathā teṣāṁ pratijñāya munīnām ugratejasām 7054007c sa bhrātr̥̄n sahitān sarvān uvāca raghunandanaḥ 7054008a ko hantā lavaṇaṁ vīrāḥ kasyāṁśaḥ sa vidhīyatām 7054008c bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ 7054009a rāghaveṇaivam uktas tu bharato vākyam abravīt 7054009c aham enaṁ vadhiṣyāmi mamāṁśaḥ sa vidhīyatām 7054010a bharatasya vacaḥ śrutvā śauryavīryasamanvitam 7054010c lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam 7054011a śatrughnas tv abravīd vākyaṁ praṇipatya narādhipam 7054011c kr̥takarmā mahābāhur madhyamo raghunandanaḥ 7054012a āryeṇa hi purā śūnyā ayodhyā rakṣitā purī 7054012c saṁtāpaṁ hr̥daye kr̥tvā āryasyāgamanaṁ prati 7054013a duḥkhāni ca bahūnīha anubhūtāni pārthiva 7054013c śayāno duḥkhaśayyāsu nandigrāme mahātmanā 7054014a phalamūlāśano bhūtvā jaṭācīradharas tathā 7054014c anubhūyedr̥śaṁ duḥkham eṣa rāghavanandanaḥ 7054014e preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt 7054015a tathā bruvati śatrughne rāghavaḥ punar abravīt 7054015c evaṁ bhavatu kākutstha kriyatāṁ mama śāsanam 7054016a rājye tvām abhiṣekṣyāmi madhos tu nagare śubhe 7054016c niveśaya mahābāho bharataṁ yady avekṣase 7054017a śūras tvaṁ kr̥tavidyaś ca samarthaḥ saṁniveśane 7054017c nagaraṁ madhunā juṣṭaṁ tathā janapadāñ śubhān 7054018a yo hi vaṁśaṁ samutpāṭya pārthivasya punaḥ kṣaye 7054018c na vidhatte nr̥paṁ tatra narakaṁ sa nigacchati 7054019a sa tvaṁ hatvā madhusutaṁ lavaṇaṁ pāpaniścayam 7054019c rājyaṁ praśādhi dharmeṇa vākyaṁ me yady avekṣase 7054020a uttaraṁ ca na vaktavyaṁ śūra vākyāntare mama 7054020c bālena pūrvajasyājñā kartavyā nātra saṁśayaḥ 7054021a abhiṣekaṁ ca kākutstha pratīcchasva mayodyatam 7054021c vasiṣṭhapramukhair viprair vidhimantrapuraskr̥tam 7055001a evam uktas tu rāmeṇa parāṁ vrīḍām upāgataḥ 7055001c śatrughno vīryasaṁpanno mandaṁ mandam uvāca ha 7055002a avaśyaṁ karaṇīyaṁ ca śāsanaṁ puruṣarṣabha 7055002c tava caiva mahābhāga śāsanaṁ duratikramam 7055002e ayaṁ kāmakaro rājaṁs tavāsmi puruṣarṣabha 7055003a evam ukte tu śūreṇa śatrughnena mahātmanā 7055003c uvāca rāmaḥ saṁhr̥ṣṭo lakṣmaṇaṁ bharataṁ tathā 7055004a saṁbhārān abhiṣekasya ānayadhvaṁ samāhitāḥ 7055004c adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam 7055005a purodhasaṁ ca kākutsthau naigamān r̥tvijas tathā 7055005c mantriṇaś caiva me sarvān ānayadhvaṁ mamājñayā 7055006a rājñaḥ śāsanam ājñāya tathākurvan mahārathāḥ 7055006c abhiṣekasamārambhaṁ puraskr̥tya purodhasaṁ 7055006e praviṣṭā rājabhavanaṁ puraṁdaragr̥hopamam 7055007a tato ’bhiṣeko vavr̥dhe śatrughnasya mahātmanaḥ 7055007c saṁpraharṣakaraḥ śrīmān rāghavasya purasya ca 7055008a tato ’bhiṣiktaṁ śatrughnam aṅkam āropya rāghavaḥ 7055008c uvāca madhurāṁ vāṇīṁ tejas tasyābhipūrayan 7055009a ayaṁ śaras tv amoghas te divyaḥ parapuraṁjayaḥ 7055009c anena lavaṇaṁ saumya hantāsi raghunandana 7055010a sr̥ṣṭaḥ śaro ’yaṁ kākutstha yadā śete mahārṇave 7055010c svayambhūr ajito devo yaṁ nāpaśyan surāsurāḥ 7055011a adr̥śyaḥ sarvabhūtānāṁ tenāyaṁ hi śarottamaḥ 7055011c sr̥ṣṭaḥ krodhābhibhūtena vināśārthaṁ durātmanoḥ 7055011e madhukaiṭabhayor vīra vighāte vartamānayoḥ 7055012a sraṣṭukāmena lokāṁs trīṁs tau cānena hatau yudhi 7055012c anena śaramukhyena tato lokāṁś cakāra saḥ 7055013a nāyaṁ mayā śaraḥ pūrvaṁ rāvaṇasya vadhārthinā 7055013c muktaḥ śatrughna bhūtānāṁ mahāṁs trāso bhaved iti 7055014a yac ca tasya mahac chūlaṁ tryambakeṇa mahātmanā 7055014c dattaṁ śatruvināśāya madhor āyudham uttamam 7055015a tat saṁnikṣipya bhavane pūjyamānaṁ punaḥ punaḥ 7055015c diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ 7055016a yadā tu yuddham ākāṅkṣan kaś cid enaṁ samāhvayet 7055016c tadā śūlaṁ gr̥hītvā tad bhasma rakṣaḥ karoti tam 7055017a sa tvaṁ puruṣaśārdūla tam āyudhavivarjitam 7055017c apraviṣṭapuraṁ pūrvaṁ dvāri tiṣṭha dhr̥tāyudhaḥ 7055018a apraviṣṭaṁ ca bhavanaṁ yuddhāya puruṣarṣabha 7055018c āhvayethā mahābāho tato hantāsi rākṣasam 7055019a anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati 7055019c yadi tv evaṁ kr̥te vīra vināśam upayāsyati 7055020a etat te sarvam ākhyātaṁ śūlasya ca viparyayam 7055020c śrīmataḥ śitikaṇṭhasya kr̥tyaṁ hi duratikramam 7056001a evam uktvā tu kākutsthaṁ praśasya ca punaḥ punaḥ 7056001c punar evāparaṁ vākyam uvāca raghunandanaḥ 7056002a imāny aśvasahasrāṇi catvāri puruṣarṣabha 7056002c rathānāṁ ca sahasre dve gajānāṁ śatam eva ca 7056003a antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ 7056003c anugacchantu śatrughna tathaiva naṭanartakāḥ 7056004a hiraṇyasya suvarṇasya ayutaṁ puruṣarṣabha 7056004c gr̥hītvā gaccha śatrughna paryāptadhanavāhanaḥ 7056005a balaṁ ca subhr̥taṁ vīra hr̥ṣṭapuṣṭam anuttamam 7056005c saṁbhāṣya saṁpradānena rañjayasva narottama 7056006a na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ 7056006c suprīto bhr̥tyavargas tu yatra tiṣṭhati rāghava 7056007a ato hr̥ṣṭajanākīrṇāṁ prasthāpya mahatīṁ camūm 7056007c eka eva dhanuṣpānis tad gaccha tvaṁ madhor vanam 7056008a yathā tvāṁ na prajānāti gacchantaṁ yuddhakāṅkṣiṇam 7056008c lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ 7056009a na tasya mr̥tyur anyo ’sti kaś cid dhi puruṣarṣabha 7056009c darśanaṁ yo ’bhigaccheta sa vadhyo lavaṇena hi 7056010a sa grīṣme vyapayāte tu varṣarātra upasthite 7056010c hanyās tvaṁ lavaṇaṁ saumya sa hi kālo ’sya durmateḥ 7056011a maharṣīṁs tu puraskr̥tya prayāntu tava sainikāḥ 7056011c yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam 7056012a tataḥ sthāpya balaṁ sarvaṁ nadītīre samāhitaḥ 7056012c agrato dhanuṣā sārdhaṁ gaccha tvaṁ laghuvikrama 7056013a evam uktas tu rāmeṇa śatrughnas tān mahābalān 7056013c senāmukhyān samānīya tato vākyam uvāca ha 7056014a ete vo gaṇitā vāsā yatra yatra nivatsyatha 7056014c sthātavyaṁ cāvirodhena yathā bādhā na kasya cit 7056015a tathā tāṁs tu samājñāpya niryāpya ca mahad balam 7056015c kausalyāṁ ca sumitrāṁ ca kaikeyīṁ cābhyavādayat 7056016a rāmaṁ pradakṣiṇaṁ kr̥tvā śirasābhipraṇamya ca 7056016c rāmeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ 7056017a lakṣmaṇaṁ bharataṁ caiva praṇipatya kr̥tāñjaliḥ 7056017c purodhasaṁ vasiṣṭhaṁ ca śatrughnaḥ prayatātmavān 7056017e pradakṣiṇam atho kr̥tvā nirjagāma mahābalaḥ 7057001a prasthāpya tad balaṁ sarvaṁ māsamātroṣitaḥ pathi 7057001c eka evāśu śatrughno jagāma tvaritas tadā 7057002a dvirātram antare śūra uṣya rāghavanandanaḥ 7057002c vālmīker āśramaṁ puṇyam agacchad vāsam uttamam 7057003a so ’bhivādya mahātmānaṁ vālmīkiṁ munisattamam 7057003c kr̥tāñjalir atho bhūtvā vākyam etad uvāca ha 7057004a bhagavan vastum icchāmi guroḥ kr̥tyād ihāgataḥ 7057004c śvaḥ prabhāte gamiṣyāmi pratīcīṁ vāruṇīṁ diśam 7057005a śatrughnasya vacaḥ śrutvā prahasya munipuṁgavaḥ 7057005c pratyuvāca mahātmānaṁ svāgataṁ te mahāyaśaḥ 7057006a svam āśramam idaṁ saumya rāghavāṇāṁ kulasya ha 7057006c āsanaṁ pādyam arghyaṁ ca nirviśaṅkaḥ pratīccha me 7057007a pratigr̥hya tataḥ pūjāṁ phalamūlaṁ ca bhojanam 7057007c bhakṣayām āsa kākutsthas tr̥ptiṁ ca paramāṁ gataḥ 7057008a sa tu bhuktvā mahābāhur maharṣiṁ tam uvāca ha 7057008c pūrvaṁ yajñavibhūtīyaṁ kasyāśramasamīpataḥ 7057009a tasya tadbhāṣitaṁ śrutvā vālmīkir vākyam abravīt 7057009c śatrughna śr̥ṇu yasyedaṁ babhūvāyatanaṁ purā 7057010a yuṣmākaṁ pūrvako rājā sudāsasya mahātmanaḥ 7057010c putro mitrasaho nāma vīryavān atidhārmikaḥ 7057011a sa bāla eva saudāso mr̥gayām upacakrame 7057011c cañcūryamāṇaṁ dadr̥śe sa śūro rākṣasadvayam 7057012a śārdūlarūpiṇau ghorau mr̥gān bahusahasraśaḥ 7057012c bhakṣayāṇāv asaṁtuṣṭau paryāptiṁ ca na jagmatuḥ 7057013a sa tu tau rākṣasau dr̥ṣṭvā nirmr̥gaṁ ca vanaṁ kr̥tam 7057013c krodhena mahatāviṣṭo jaghānaikaṁ maheṣuṇā 7057014a vinipātya tam ekaṁ tu saudāsaḥ puruṣarṣabhaḥ 7057014c vijvaro vigatāmarṣo hataṁ rakṣo ’bhyavaikṣata 7057015a nirīkṣamāṇaṁ taṁ dr̥ṣṭvā sahāyas tasya rakṣasaḥ 7057015c saṁtāpam akarod ghoraṁ saudāsaṁ cedam abravīt 7057016a yasmād anaparāddhaṁ tvaṁ sahāyaṁ mama jaghnivān 7057016c tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām 7057017a evam uktvā tu taṁ rakṣas tatraivāntaradhīyata 7057017c kālaparyāyayogena rājā mitrasaho ’bhavat 7057018a rājāpi yajate yajñaṁ tasyāśramasamīpataḥ 7057018c aśvamedhaṁ mahāyajñaṁ taṁ vasiṣṭho ’bhyapālayat 7057019a tatra yajño mahān āsīd bahuvarṣagaṇāyutān 7057019c samr̥ddhaḥ parayā lakṣmyā devayajñasamo ’bhavat 7057020a athāvasāne yajñasya pūrvavairam anusmaran 7057020c vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ 7057021a adya yajñāvasānānte sāmiṣaṁ bhojanaṁ mama 7057021c dīyatām iti śīghraṁ vai nātra kāryā vicāraṇā 7057022a tac chrutvā vyāhr̥taṁ vākyaṁ rakṣasā kāmarūpiṇā 7057022c bhakṣasaṁskārakuśalam uvāca pr̥thivīpatiḥ 7057023a haviṣyaṁ sāmiṣaṁ svādu yathā bhavati bhojanam 7057023c tathā kuruṣva śīghraṁ vai parituṣyed yathā guruḥ 7057024a śāsanāt pārthivendrasya sūdaḥ saṁbhrāntamānasaḥ 7057024c sa ca rakṣaḥ punas tatra sūdaveṣam athākarot 7057025a sa mānuṣam atho māṁsaṁ pārthivāya nyavedayat 7057025c idaṁ svādu haviṣyaṁ ca sāmiṣaṁ cānnam āhr̥tam 7057026a sa bhojanaṁ vasiṣṭhāya patnyā sārdham upāharat 7057026c madayantyā naravyāghra sāmiṣaṁ rakṣasā hr̥tam 7057027a jñātvā tadāmiṣaṁ vipro mānuṣaṁ bhojanāhr̥tam 7057027c krodhena mahatāviṣṭo vyāhartum upacakrame 7057028a yasmāt tvaṁ bhojanaṁ rājan mamaitad dātum icchasi 7057028c tasmād bhojanam etat te bhaviṣyati na saṁśayaḥ 7057029a sa rājā saha patnyā vai praṇipatya muhur muhuḥ 7057029c punar vasiṣṭhaṁ provāca yad uktaṁ brahmarūpiṇā 7057030a tac chrutā pārthivendrasya rakṣasā vikr̥taṁ ca tat 7057030c punaḥ provāca rājānaṁ vasiṣṭhaḥ puruṣarṣabham 7057031a mayā roṣaparītena yad idaṁ vyāhr̥taṁ vacaḥ 7057031c naitac chakyaṁ vr̥thā kartuṁ pradāsyāmi ca te varam 7057032a kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati 7057032c matprasādāc ca rājendra atītaṁ na smariṣyasi 7057033a evaṁ sa rājā taṁ śāpam upabhujyārimardanaḥ 7057033c pratilebhe punā rājyaṁ prajāś caivānvapālayat 7057034a tasya kalmāṣapādasya yajñasyāyatanaṁ śubham 7057034c āśramasya samīpe ’smin yasmin pr̥cchasi rāghava 7057035a tasya tāṁ pārthivendrasya kathāṁ śrutvā sudāruṇām 7057035c viveśa parṇaśālāyāṁ maharṣim abhivādya ca 7058001a yām eva rātriṁ śatrughnaḥ parṇaśālāṁ samāviśat 7058001c tām eva rātriṁ sītāpi prasūtā dārakadvayam 7058002a tato ’rdharātrasamaye bālakā munidārakāḥ 7058002c vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṁ śubham 7058002e tasya rakṣāṁ mahātejaḥ kuru bhūtavināśinīm 7058003a teṣāṁ tad vacanaṁ śrutvā munir harṣam upāgamat 7058003c bhūtaghnīṁ cākarot tābhyāṁ rakṣāṁ rakṣovināśinīm 7058004a kuśamuṣṭim upādāya lavaṁ caiva tu sa dvijaḥ 7058004c vālmīkiḥ pradadau tābhyāṁ rakṣāṁ bhūtavināśinīm 7058005a yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṁskr̥taiḥ 7058005c nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ 7058006a yaś cāparo bhavet tābhyāṁ lavena susamāhitaḥ 7058006c nirmārjanīyo vr̥ddhābhir lavaś ceti sa nāmataḥ 7058007a evaṁ kuśalavau nāmnā tāv ubhau yamajātakau 7058007c matkr̥tābhyāṁ ca nāmabhyāṁ khyātiyuktau bhaviṣyataḥ 7058008a te rakṣāṁ jagr̥hus tāṁ ca munihastāt samāhitāḥ 7058008c akurvaṁś ca tato rakṣāṁ tayor vigatakalmaṣāḥ 7058009a tathā tāṁ kriyamāṇāṁ tu rakṣāṁ gotraṁ ca nāma ca 7058009c saṁkīrtanaṁ ca rāmasya sītāyāḥ prasavau śubhau 7058010a ardhārātre tu śatrughnaḥ śuśrāva sumahat priyam 7058010c parṇaśālāṁ gato rātrau diṣṭyā diṣṭyeti cābravīt 7058011a tathā tasya prahr̥ṣṭasya śatrughnasya mahātmanaḥ 7058011c vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā 7058012a prabhāte tu mahāvīryaḥ kr̥tvā paurvāhṇikaṁ kramam 7058012c muniṁ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ 7058013a sa gatvā yamunātīraṁ saptarātroṣitaḥ pathi 7058013c r̥ṣīṇāṁ puṇyakīrtīnām āśrame vāsam abhyayāt 7058014a sa tatra munibhiḥ sārdhaṁ bhārgavapramukhair nr̥paḥ 7058014c kathābhir bahurūpābhir vāsaṁ cakre mahāyaśāḥ 7059001a atha rātryāṁ pravr̥ttāyāṁ śatrughno bhr̥gunandanam 7059001c papraccha cyavanaṁ vipraṁ lavaṇasya balābalam 7059002a śūlasya ca balaṁ brahman ke ca pūrvaṁ nipātitāḥ 7059002c anena śūlamukhena dvandvayuddham upāgatāḥ 7059003a tasya tadbhāṣitaṁ śrutvā śatrughnasya mahātmanaḥ 7059003c pratyuvāca mahātejāś cyavano raghunandanam 7059004a asaṁkhyeyāni karmāṇi yāny asya puruṣarṣabha 7059004c ikṣvākuvaṁśaprabhave yad vr̥ttaṁ tac chr̥ṇuṣva me 7059005a ayodhyāyāṁ purā rājā yuvanāśvasuto balī 7059005c māndhātā iti vikhyātas triṣu lokeṣu vīryavān 7059006a sa kr̥tvā pr̥thivīṁ kr̥tsnāṁ śāsane pr̥thivīpatiḥ 7059006c suralokam atho jetum udyogam akaron nr̥paḥ 7059007a indrasya tu bhayaṁ tīvraṁ surāṇāṁ ca mahātmanām 7059007c māndhātari kr̥todyoge devalokajigīṣayā 7059008a ardhāsanena śakrasya rājyārdhena ca pārthivaḥ 7059008c vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata 7059009a tasya pāpam abhiprāyaṁ viditvā pākaśāsanaḥ 7059009c sāntvapūrvam idaṁ vākyam uvāca yuvanāśvajam 7059010a rājā tvaṁ mānuṣe loke na tāvat puruṣarṣabha 7059010c akr̥tvā pr̥thivīṁ vaśyāṁ devarājyam ihecchasi 7059011a yadi vīra samagrā te medinī nikhilā vaśe 7059011c devarājyaṁ kuruṣveha sabhr̥tyabalavāhanaḥ 7059012a indram evaṁ bruvāṇaṁ tu māndhātā vākyam abravīt 7059012c kva me śakra pratihataṁ śāsanaṁ pr̥thivītale 7059013a tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ 7059013c madhuputro madhuvane nājñāṁ te kurute ’nagha 7059014a tac chrutvā vipriyaṁ ghoraṁ sahasrākṣeṇa bhāṣitam 7059014c vrīḍito ’vāṅmukho rājā vyāhartuṁ na śaśāka ha 7059015a āmantrya tu sahasrākṣaṁ hriyā kiṁ cid avāṅmukhaḥ 7059015c punar evāgamac chrīmān imaṁ lokaṁ nareśvaraḥ 7059016a sa kr̥tvā hr̥daye ’marṣaṁ sabhr̥tyabalavāhanaḥ 7059016c ājagāma madhoḥ putraṁ vaśe kartum aninditaḥ 7059017a sa kāṅkṣamāṇo lavaṇaṁ yuddhāya puruṣarṣabhaḥ 7059017c dūtaṁ saṁpreṣayām āsa sakāśaṁ lavaṇasya saḥ 7059018a sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam 7059018c vadantam evaṁ taṁ dūtaṁ bhakṣayām āsa rākṣasaḥ 7059019a cirāyamāṇe dūte tu rājā krodhasamanvitaḥ 7059019c ardayām āsa tad rakṣaḥ śaravr̥ṣṭyā samantataḥ 7059020a tataḥ prahasya lavaṇaḥ śūlaṁ jagrāha pāṇinā 7059020c vadhāya sānubandhasya mumocāyudham uttamam 7059021a tac chūlaṁ dīpyamānaṁ tu sabhr̥tyabalavāhanam 7059021c bhasmīkr̥tya nr̥paṁ bhūyo lavaṇasyāgamat karam 7059022a evaṁ sa rājā sumahān hataḥ sabalavāhanaḥ 7059022c śūlasya ca balaṁ vīra aprameyam anuttamam 7059023a śvaḥ prabhāte tu lavaṇaṁ vadhiṣyasi na saṁśayaḥ 7059023c agr̥hītāyudhaṁ kṣipraṁ dhruvo hi vijayas tava 7060001a kathāṁ kathayatāṁ teṣāṁ jayaṁ cākāṅkṣatāṁ śubham 7060001c vyatītā rajanī śīghraṁ śatrughnasya mahātmanaḥ 7060002a tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ 7060002c nirgatas tu purād vīro bhakṣāhārapracoditaḥ 7060003a etasminn antare śūraḥ śatrughno yamunāṁ nadīm 7060003c tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata 7060004a tato ’rdhadivase prāpte krūrakarmā sa rākṣasaḥ 7060004c āgacchad bahusāhasraṁ prāṇinām udvahan bharam 7060005a tato dadarśa śatrughnaṁ sthitaṁ dvāri dhr̥tāyudham 7060005c tam uvāca tato rakṣaḥ kim anena kariṣyasi 7060006a īdr̥śānāṁ sahasrāṇi sāyudhānāṁ narādhama 7060006c bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim 7060007a āhāraś cāpy asaṁpūrṇo mamāyaṁ puruṣādhama 7060007c svayaṁ praviṣṭo nu mukhaṁ katham āsādya durmate 7060008a tasyaivaṁ bhāṣamāṇasya hasataś ca muhur muhuḥ 7060008c śatrughno vīryasaṁpanno roṣād aśrūṇy avartayat 7060009a tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ 7060009c tejomayā marīcyas tu sarvagātrair viniṣpatan 7060010a uvāca ca susaṁkruddhaḥ śatrughnas taṁ niśācaram 7060010c yoddhum icchāmi durbuddhe dvandvayuddhaṁ tvayā saha 7060011a putro daśarathasyāhaṁ bhrātā rāmasya dhīmataḥ 7060011c śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ 7060012a tasya me yuddhakāmasya dvandvayuddhaṁ pradīyatām 7060012c śatrus tvaṁ sarvajīvānāṁ na me jīvan gamiṣyasi 7060013a tasmiṁs tathā bruvāṇe tu rākṣasaḥ prahasann iva 7060013c pratyuvāca naraśreṣṭhaṁ diṣṭyā prāpto ’si durmate 7060014a mama mātr̥ṣvasur bhrātā rāvaṇo nāma rākṣasaḥ 7060014c hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama 7060015a tac ca sarvaṁ mayā kṣāntaṁ rāvaṇasya kulakṣayam 7060015c avajñāṁ purataḥ kr̥tvā mayā yūyaṁ viśeṣataḥ 7060016a na hatāś ca hi me sarve paribhūtās tr̥ṇaṁ yathā 7060016c bhūtāś caiva bhaviṣyāś ca yūyaṁ ca puruṣādhamāḥ 7060017a tasya te yuddhakāmasya yuddhaṁ dāsyāmi durmate 7060017c īpsitaṁ yādr̥śaṁ tubhyaṁ sajjaye yāvad āyudham 7060018a tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi 7060018c durbalo ’py āgataḥ śatrur na moktavyaḥ kr̥tātmanā 7060019a yo hi viklavayā buddhyā prasaraṁ śatrave dadau 7060019c sa hato mandabuddhitvād yathā kāpuruṣas tathā 7061001a tac chrutvā bhāṣitaṁ tasya śatrughnasya mahātmanaḥ 7061001c krodham āhārayat tīvraṁ tiṣṭha tiṣṭheti cābravīt 7061002a pāṇau pāṇiṁ viniṣpiṣya dantān kaṭakaṭāyya ca 7061002c lavaṇo raghuśārdūlam āhvayām āsa cāsakr̥t 7061003a taṁ bruvāṇaṁ tathā vākyaṁ lavaṇaṁ ghoravikramam 7061003c śatrughno deva śatrughna idaṁ vacanam abravīt 7061004a śatrughno na tadā jāto yadānye nirjitās tvayā 7061004c tad adya bāṇābhihato vraja taṁ yamasādanam 7061005a r̥ṣayo ’py adya pāpātman mayā tvāṁ nihataṁ raṇe 7061005c paśyantu viprā vidvāṁsas tridaśā iva rāvaṇam 7061006a tvayi madbāṇanirdagdhe patite ’dya niśācara 7061006c puraṁ janapadaṁ cāpi kṣemam etad bhaviṣyati 7061007a adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ 7061007c pravekṣyate te hr̥dayaṁ padmam aṁśur ivārkajaḥ 7061008a evam ukto mahāvr̥kṣaṁ lavaṇaḥ krodhamūrchitaḥ 7061008c śatrughnorasi cikṣepa taṁ śūraḥ śatadhācchinat 7061009a tad dr̥ṣṭvā viphalaṁ karma rākṣasaḥ punar eva tu 7061009c pādapān subahūn gr̥hya śatrughne vyasr̥jad balī 7061010a śatrughnaś cāpi tejasvī vr̥kṣān āpatato bahūn 7061010c tribhiś caturbhir ekaikaṁ ciccheda nataparvabhiḥ 7061011a tato bāṇamayaṁ varṣaṁ vyasr̥jad rākṣasor asi 7061011c śatrughno vīryasaṁpanno vivyathe na ca rākṣasaḥ 7061012a tataḥ prahasya lavaṇo vr̥kṣam utpāṭya līlayā 7061012c śirasy abhyahanac chūraṁ srastāṅgaḥ sa mumoha vai 7061013a tasmin nipatite vīre hāhākāro mahān abhūt 7061013c r̥ṣīṇāṁ deva saṁghānāṁ gandharvāpsarasām api 7061014a tam avajñāya tu hataṁ śatrughnaṁ bhuvi pātitam 7061014c rakṣo labdhāntaram api na viveśa svam ālayam 7061015a nāpi śūlaṁ prajagrāha taṁ dr̥ṣṭvā bhuvi pātitam 7061015c tato hata iti jñātvā tān bhakṣān samudāvahat 7061016a muhūrtāl labdhasaṁjñas tu punas tasthau dhr̥tāyudhaḥ 7061016c śatrughno rākṣasadvāri r̥ṣibhiḥ saṁprapūjitaḥ 7061017a tato divyam amoghaṁ taṁ jagrāha śaram uttamam 7061017c jvalantaṁ tejasā ghoraṁ pūrayantaṁ diśo daśa 7061018a vajrānanaṁ vajravegaṁ merumandara gauravam 7061018c nataṁ parvasu sarveṣu saṁyugeṣv aparājitam 7061019a asr̥kcandanadigdhāṅgaṁ cārupatraṁ patatriṇam 7061019c dānavendrācalendrāṇām asurāṇāṁ ca dāruṇam 7061020a taṁ dīptam iva kālāgniṁ yugānte samupasthite 7061020c dr̥ṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman 7061021a sadevāsuragandharvaṁ samuniṁ sāpsarogaṇam 7061021c jagad dhi sarvam asvasthaṁ pitāmaham upasthitam 7061022a ūcuś ca devadeveśaṁ varadaṁ prapitāmaham 7061022c kaccil lokakṣayo deva prāpto vā yugasaṁkayaḥ 7061023a nedr̥śaṁ dr̥ṣṭapūrvaṁ na śrutaṁ vā prapitāmaha 7061023c devānāṁ bhayasaṁmoho lokānāṁ saṁkṣayaḥ prabho 7061024a teṣāṁ tad vacanaṁ śrutvā brahmā lokapitāmanaḥ 7061024c bhayakāraṇam ācaṣṭe devānām abhayaṁkaraḥ 7061025a vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ 7061025c tejasā yasya sarve sma saṁmūḍhāḥ surasattamāḥ 7061026a eṣo hi pūrvaṁ devasya lokakartuḥ sanātanaḥ 7061026c śaras tejomayo vatsā yena vai bhayam āgatam 7061027a eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ 7061027c sr̥ṣṭo mahātmanā tena vadhārthaṁ daityayos tayoḥ 7061028a evam etaṁ prajānīdhvaṁ viṣṇos tejomayaṁ śaram 7061028c eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ 7061029a ito gacchatā paśyadhvaṁ vadhyamānaṁ mahātmanā 7061029c rāmānujena vīreṇa lavaṇaṁ rākṣasottamam 7061030a tasya te devadevasya niśamya madhurāṁ giram 7061030c ājagmur yatra yudhyete śatrughnalavaṇāv ubhau 7061031a taṁ śaraṁ divyasaṁkāśaṁ śatrughnakaradhāritam 7061031c dadr̥śuḥ sarvabhūtāni yugāntāgnim ivotthitam 7061032a ākāśam āvr̥taṁ dr̥ṣṭvā devair hi raghunandanaḥ 7061032c siṁhanādaṁ muhuḥ kr̥tvā dadarśa lavaṇaṁ punaḥ 7061033a āhūtaś ca tatas tena śatrughnena mahātmanā 7061033c lavaṇaḥ krodhasaṁyukto yuddhāya samupasthitaḥ 7061034a ākarṇāt sa vikr̥ṣyātha tad dhanur dhanvināṁ varaḥ 7061034c sa mumoca mahābāṇaṁ lavaṇasya mahorasi 7061034e uras tasya vidāryāśu praviveśa rasātalam 7061035a gatvā rasātalaṁ divyaṁ śaro vibudhapūjitaḥ 7061035c punar evāgamat tūrṇam ikṣvākukulanandanam 7061036a śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ 7061036c papāta sahasā bhūmau vajrāhata ivācalaḥ 7061037a tac ca divyaṁ mahac chūlaṁ hate lavaṇarākṣase 7061037c paśyatāṁ sarvabhūtānāṁ rudrasya vaśam anvagāt 7061038a ekeṣupātena bhayaṁ nihatya; lokatrayasyāsya raghupravīraḥ 7061038c vinirbabhāv udyatacāpabāṇas; tamaḥ praṇudyeva sahasraraśmiḥ 7062001a hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ 7062001c ūcuḥ sumadhurāṁ vāṇīṁ śatrughnaṁ śatrutāpanam 7062002a diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ 7062002c hataḥ puruṣaśārdūla varaṁ varaya rāghava 7062003a varadāḥ sma mahābāho sarva eva samāgatāḥ 7062003c vijayākāṅkṣiṇas tubhyam amoghaṁ darśanaṁ hi naḥ 7062004a devānāṁ bhāṣitaṁ śrutvā śūro mūrdhni kr̥tāñjaliḥ 7062004c pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān 7062005a imāṁ madhupurīṁ ramyāṁ madhurāṁ deva nirmitām 7062005c niveśaṁ prāpnuyāṁ śīghram eṣa me ’stu varo mataḥ 7062006a taṁ devāḥ prītamanaso bāḍham ity eva rāghavam 7062006c bhaviṣyati purī ramyā śūrasenā na saṁśayaḥ 7062007a te tathoktvā mahātmāno divam āruruhus tadā 7062007c śatrughno ’pi mahātejās tāṁ senāṁ samupānayat 7062008a sā senā śīghram āgacchac chrutvā śatrughnaśāsanam 7062008c niveśanaṁ ca śatrughnaḥ śāsanena samārabhat 7062009a sā purī divyasaṁkāśā varṣe dvādaśame śubhā 7062009c niviṣṭā śūrasenānāṁ viṣayaś cākutobhayaḥ 7062010a kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ 7062010c arogā vīrapuruṣā śatrughnabhujapālitā 7062011a ardhacandrapratīkāśā yamunātīraśobhitā 7062011c śobhitā gr̥hamukhyaiś ca śobhitā catvarāpaṇaiḥ 7062012a yac ca tena mahac chūnyaṁ lavaṇena kr̥taṁ purā 7062012c śobhayām āsa tad vīro nānāpaṇyasamr̥ddhibhiḥ 7062013a tāṁ samr̥ddhāṁ samr̥ddhārthaḥ śatrughno bharatānujaḥ 7062013c nirīkṣya paramaprītaḥ paraṁ harṣam upāgamat 7062014a tasya buddhiḥ samutpannā niveśya madhurāṁ purīm 7062014c rāmapādau nirīkṣeyaṁ varṣe dvādaśame śubhe 7063001a tato dvādaśame varṣe śatrughno rāmapālitām 7063001c ayodhyāṁ cakame gantum alpabhr̥tyabalānugaḥ 7063002a mantriṇo balamukhyāṁś ca nivartya ca purodhasaṁ 7063002c jagāma rathamukhyena hayayuktena bhāsvatā 7063003a sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ 7063003c ayodhyām agamat tūrṇaṁ rāghavotsukadarśanaḥ 7063004a sa praviśya purīṁ ramyāṁ śrīmān ikṣvākunandanaḥ 7063004c praviveśa mahābāhur yatra rāmo mahādyutiḥ 7063005a so ’bhivādya mahātmānaṁ jvalantam iva tejasā 7063005c uvāca prāñjalir bhūtvā rāmaṁ satyaparākramam 7063006a yad ājñaptaṁ mahārāja sarvaṁ tat kr̥tavān aham 7063006c hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā 7063007a dvādaśaṁ ca gataṁ varṣaṁ tvāṁ vinā raghunandana 7063007c notsaheyam ahaṁ vastuṁ tvayā virahito nr̥pa 7063008a sa me prasādaṁ kākutstha kuruṣvāmitavikrama 7063008c mātr̥hīno yathā vatsas tvāṁ vinā pravasāmy aham 7063009a evaṁ bruvāṇaṁ śatrughnaṁ pariṣvajyedam abravīt 7063009c mā viṣādaṁ kr̥thā vīra naitat kṣatriyaceṣṭitam 7063010a nāvasīdanti rājāno vipravāseṣu rāghava 7063010c prajāś ca paripālyā hi kṣatradharmeṇa rāghava 7063011a kāle kāle ca māṁ vīra ayodhyām avalokitum 7063011c āgaccha tvaṁ naraśreṣṭha gantāsi ca puraṁ tava 7063012a mamāpi tvaṁ sudayitaḥ prāṇair api na saṁśayaḥ 7063012c avaśyaṁ karaṇīyaṁ ca rājyasya paripālanam 7063013a tasmāt tvaṁ vasa kākutstha pañcarātraṁ mayā saha 7063013c ūrdhvaṁ gantāsi madhurāṁ sabhr̥tyabalavāhanaḥ 7063014a rāmasyaitad vacaḥ śrutvā dharmayuktaṁ mano’nugam 7063014c śatrughno dīnayā vācā bāḍham ity eva cābravīt 7063015a sa pañcarātraṁ kākutstho rāghavasya yathājñayā 7063015c uṣya tatra maheṣvāso gamanāyopacakrame 7063016a āmantrya tu mahātmānaṁ rāmaṁ satyaparākramam 7063016c bharataṁ lakṣmaṇaṁ caiva mahāratham upāruhat 7063017a dūraṁ tābhyām anugato lakṣmaṇena mahātmanā 7063017c bharatena ca śatrughno jagāmāśu purīṁ tadā 7064001a prasthāpya tu sa śatrughnaṁ bhrātr̥bhyāṁ saha rāghavaḥ 7064001c pramumoda sukhī rājyaṁ dharmeṇa paripālayan 7064002a tataḥ katipayāhaḥsu vr̥ddho jānapado dvijaḥ 7064002c śavaṁ bālam upādāya rājadvāram upāgamat 7064003a rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ 7064003c asakr̥tputra putreti vākyam etad uvāca ha 7064004a kiṁ nu me duṣkr̥taṁ karma pūrvaṁ dehāntare kr̥tam 7064004c yad ahaṁ putram ekaṁ tvāṁ paśyāmi nidhanaṁ gatam 7064005a aprāptayauvanaṁ bālaṁ pañcavarṣasamanvitam 7064005c akāle kālam āpannaṁ duḥkhāya mama putraka 7064006a alpair ahobhir nidhanaṁ gamiṣyāmi na saṁśayaḥ 7064006c ahaṁ ca jananī caiva tava śokena putraka 7064007a na smarāmy anr̥taṁ hy uktaṁ na ca hiṁsāṁ smarāmy aham 7064007c kena me duṣkr̥tenādya bāla eva mamātmajaḥ 7064007e akr̥tvā pitr̥kāryāṇi nīto vaivasvatakṣayam 7064008a nedr̥śaṁ dr̥ṣṭapūrvaṁ me śrutaṁ vā ghoradarśanam 7064008c mr̥tyur aprāptakālānāṁ rāmasya viṣaye yathā 7064009a rāmasya duṣkr̥taṁ kiṁ cin mahad asti na saṁśayaḥ 7064009c tvaṁ rājañ jīvayasvainaṁ bālaṁ mr̥tyuvaśaṁ gatam 7064010a bhrātr̥bhiḥ sahito rājan dīrgham āyur avāpnuhi 7064010c uṣitāḥ sma sukhaṁ rājye tavāsmin sumahābala 7064011a saṁpraty anātho viṣaya ikṣvākūṇāṁ mahātmanām 7064011c rāmaṁ nātham ihāsādya bālāntakaraṇaṁ nr̥pam 7064012a rājadoṣair vipadyante prajā hy avidhipālitāḥ 7064012c asadvr̥tte tu nr̥patāv akāle mriyate janaḥ 7064013a yadā pureṣv ayuktāni janā janapadeṣu ca 7064013c kurvate na ca rakṣāsti tadākālakr̥taṁ bhayam 7064014a suvyaktaṁ rājadoṣo ’yaṁ bhaviṣyati na saṁśayaḥ 7064014c pure janapade vāpi tadā bālavadho hy ayam 7064015a evaṁ bahuvidhair vākyair nindayāno muhur muhuḥ 7064015c rājānaṁ duḥkhasaṁtaptaḥ sutaṁ tam upagūhati 7065001a tathā tu karuṇaṁ tasya dvijasya paridevitam 7065001c śuśrāva rāghavaḥ sarvaṁ duḥkhaśokasamanvitam 7065002a sa duḥkhena susaṁtapto mantriṇaḥ samupāhvayat 7065002c vasiṣṭhaṁ vāmadevaṁ ca bhrātr̥̄ṁś ca sahanaigamān 7065003a tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ 7065003c rājānaṁ devasaṁkāśaṁ vardhasveti tato ’bruvan 7065004a mārkaṇḍeyo ’tha maudgalyo vāmadevaś ca kāśyapaḥ 7065004c kātyāyano ’tha jābālir gautamo nāradas tathā 7065005a ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ 7065005c mantriṇo naigamāś caiva yathārham anukūlataḥ 7065006a tāṣāṁ samupaviṣṭānāṁ sarveṣāṁ dīptatejasām 7065006c rāghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi 7065007a tasya tad vacanaṁ śrutvā rājño dīnasya nāradaḥ 7065007c pratyuvāca śubhaṁ vākyam r̥ṣīṇāṁ saṁnidhau nr̥pam 7065008a śr̥ṇu rājan yathākāle prāpto ’yaṁ bālasaṁkṣayaḥ 7065008c śrutvā kartavyatāṁ vīra kuruṣva raghunandana 7065009a purā kr̥tayuge rāma brāhmaṇā vai tapasvinaḥ 7065009c abrāhmaṇas tadā rājan na tapasvī kathaṁ cana 7065010a tasmin yuge prajvalite brahmabhūte anāvr̥te 7065010c amr̥tyavas tadā sarve jajñire dīrghadarśinaḥ 7065011a tatas tretāyugaṁ nāma mānavānāṁ vapuṣmatām 7065011c kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ 7065012a vīryeṇa tapasā caiva te ’dhikāḥ pūrvajanmani 7065012c mānavā ye mahātmānas tasmiṁs tretāyuge yuge 7065013a brahmakṣatraṁ tu tat sarvaṁ yat pūrvam aparaṁ ca yat 7065013c yugayor ubhayor āsīt samavīryasamanvitam 7065014a apaśyantas tu te sarve viśeṣam adhikaṁ tataḥ 7065014c sthāpanaṁ cakrire tatra cāturvarṇyasya sarvataḥ 7065015a adharmaḥ pādam ekaṁ tu pātayat pr̥thivītale 7065015c adharmeṇa hi saṁyuktās tena mandābhavan dvijāḥ 7065016a tataḥ prāduṣkr̥taṁ pūrvam āyuṣaḥ pariniṣṭhitam 7065016c śubhāny evācaram̐l lokāḥ satyadharmaparāyaṇāḥ 7065017a tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye 7065017c tapo ’tapyanta te sarve śuśrūṣām apare janāḥ 7065018a sa dharmaḥ paramas teṣāṁ vaiśyaśūdram athāgamat 7065018c pūjāṁ ca sarvavarṇānāṁ śūdrāś cakrur viśeṣataḥ 7065019a tataḥ pādam adharmasya dvitīyam avatārayat 7065019c tato dvāparasaṁkhyā sā yugasya samajāyata 7065020a tasmin dvāparasaṁkhye tu vartamāne yugakṣaye 7065020c adharmaś cānr̥taṁ caiva vavr̥dhe puruṣarṣabha 7065021a tasmin dvāparasaṁkhyāte tapo vaiśyān samāviśat 7065021c na śūdro labhate dharmam ugraṁ taptaṁ nararṣabha 7065022a hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ 7065022c bhaviṣyā śūdrayonyāṁ hi tapaścaryā kalau yuge 7065023a adharmaḥ paramo rāma dvāpare śūdradhāritaḥ 7065023c sa vai viṣayaparyante tava rājan mahātapāḥ 7065023e śūdras tapyati durbuddhis tena bālavadho hy ayam 7065024a yo hy adharmam akāryaṁ vā viṣaye pārthivasya hi 7065024c karoti rājaśārdūla pure vā durmatir naraḥ 7065024e kṣipraṁ hi narakaṁ yāti sa ca rājā na saṁśayaḥ 7065025a sa tvaṁ puruṣaśārdūla mārgasva viṣayaṁ svakam 7065025c duṣkr̥taṁ yatra paśyethās tatra yatnaṁ samācara 7065026a evaṁ te dharmavr̥ddhiś ca nr̥ṇāṁ cāyurvivardhanam 7065026c bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam 7066001a nāradasya tu tad vākyaṁ śrutvāmr̥tamayaṁ yathā 7066001c praharṣam atulaṁ lebhe lakṣmaṇaṁ cedam abravīt 7066002a gaccha saumya dvijaśreṣṭhaṁ samāśvāsaya lakṣmaṇa 7066002c bālasya ca śarīraṁ tat tailadroṇyāṁ nidhāpaya 7066003a gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ 7066003c yathā na kṣīyate bālas tathā saumya vidhīyatām 7066004a yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ 7066004c vipattiḥ paribhedo vā bhaven na ca tathā kuru 7066005a tathā saṁdiśya kākutstho lakṣmaṇaṁ śubhalakṣaṇam 7066005c manasā puṣpakaṁ dadhyāv āgaccheti mahāyaśāḥ 7066006a iṅgitaṁ sa tu vijñāya puṣpako hemabhūṣitaḥ 7066006c ājagāma muhūrtena samīpaṁ rāghavasya vai 7066007a so ’bravīt praṇato bhūtvā ayam asmi narādhipa 7066007c vaśyas tava mahābāho kiṁkaraḥ samupasthitaḥ 7066008a bhāṣitaṁ ruciraṁ śrutvā puṣpakasya narādhipaḥ 7066008c abhivādya maharṣīs tān vimānaṁ so ’dhyarohata 7066009a dhanur gr̥hītvā tūṇīṁ ca khaḍgaṁ ca ruciraprabham 7066009c nikṣipya nagare vīrau saumitribharatāv ubhau 7066010a prāyāt pratīcīṁ sa marūn vicinvaṁś ca samantataḥ 7066010c uttarām agamac chrīmān diśaṁ himavadāvr̥tam 7066011a apaśyamānas tatrāpi svalpam apy atha duṣkr̥tam 7066011c pūrvām api diśaṁ sarvām athāpaśyan narādhipaḥ 7066012a dakṣiṇāṁ diśam ākrāmat tato rājarṣinandanaḥ 7066012c śaivalasyottare pārśve dadarśa sumahat saraḥ 7066013a tasmin sarasi tapyantaṁ tāpasaṁ sumahat tapaḥ 7066013c dadarśa rāghavaḥ śrīmām̐l lambamānam adhomukham 7066014a athainaṁ samupāgamya tapyantaṁ tapa uttamam 7066014c uvāca rāghavo vākyaṁ dhanyas tvam asi suvrata 7066015a kasyāṁ yonyāṁ tapovr̥ddha vartase dr̥ḍhavikrama 7066015c kautūhalāt tvāṁ pr̥cchāmi rāmo dāśarathir hy aham 7066016a manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ 7066016c yam aśritya tapas taptaṁ śrotum icchāmi tāpasa 7066017a brāhmaṇo vāsi bhadraṁ te kṣatriyo vāsi durjayaḥ 7066017c vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me 7067001a tasya tad vacanaṁ śrutvā rāmasyākliṣṭakarmaṇaḥ 7067001c avākśirās tathābhūto vākyam etad uvāca ha 7067002a śūdrayonyāṁ prasūto ’smi tapa ugraṁ samāsthitaḥ 7067002c devatvaṁ prārthaye rāma saśarīro mahāyaśaḥ 7067003a na mithyāhaṁ vade rājan devalokajigīṣayā 7067003c śūdraṁ māṁ viddhi kākutstha śambūkaṁ nāma nāmataḥ 7067004a bhāṣatas tasya śūdrasya khaḍgaṁ suruciraprabham 7067004c niṣkr̥ṣya kośād vimalaṁ śiraś ciccheda rāghavaḥ 7067005a tasmin muhūrte bālo ’sau jīvena samayujyata 7067006a tato ’gastyāśramapadaṁ rāmaḥ kamalalocanaḥ 7067006c sa gatvā vinayenaiva taṁ natvā mumude sukhī 7067007a so ’bhivādya mahātmānaṁ jvalantam iva tejasā 7067007c ātithyaṁ paramaṁ prāpya niṣasāda narādhipaḥ 7067008a tam uvāca mahātejāḥ kumbhayonir mahātapāḥ 7067008c svāgataṁ te naraśreṣṭha diṣṭyā prāpto ’si rāghava 7067009a tvaṁ me bahumato rāma guṇair bahubhir uttamaiḥ 7067009c atithiḥ pūjanīyaś ca mama rājan hr̥di sthitaḥ 7067010a surā hi kathayanti tvām āgataṁ śūdraghātinam 7067010c brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ 7067011a uṣyatāṁ ceha rajanīṁ sakāśe mama rāghava 7067011c prabhāte puṣpakeṇa tvaṁ gantā svapuram eva hi 7067012a idaṁ cābharaṇaṁ saumya nirmitaṁ viśvakarmaṇā 7067012c divyaṁ divyena vapuṣā dīpyamānaṁ svatejasā 7067012e pratigr̥hṇīṣva kākutstha matpriyaṁ kuru rāghava 7067013a dattasya hi punar dānaṁ sumahat phalam ucyate 7067013c tasmāt pradāsye vidhivat tat pratīccha nararṣabha 7067014a tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ 7067014c divyam ābharaṇaṁ citraṁ pradīptam iva bhāskaram 7067015a pratigr̥hya tato rāmas tad ābharaṇam uttamam 7067015c āgamaṁ tasya divyasya praṣṭum evopacakrame 7067016a atyadbhutam idaṁ brahman vapuṣā yuktam uttamam 7067016c kathaṁ bhagavatā prāptaṁ kuto vā kena vāhr̥tam 7067017a kutūhalatayā brahman pr̥cchāmi tvāṁ mahāyaśaḥ 7067017c āścaryāṇāṁ bahūnāṁ hi nidhiḥ paramako bhavān 7067018a evaṁ bruvati kākutsthe munir vākyam athābravīt 7067018c śr̥ṇu rāma yathāvr̥ttaṁ purā tretāyuge gate 7068001a purā tretāyuge hy āsīd araṇyaṁ bahuvistaram 7068001c samantād yojanaśataṁ nirmr̥gaṁ pakṣivarjitam 7068002a tasmin nirmānuṣe ’raṇye kurvāṇas tapa uttamam 7068002c aham ākramituṁ saumya tad araṇyam upāgamam 7068003a tasya rūpam araṇyasya nirdeṣṭuṁ na śaśāka ha 7068003c phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ 7068004a tasyāraṇyasya madhye tu saro yojanam āyatam 7068004c padmotpalasamākīrṇaṁ samatikrāntaśaivalam 7068005a tad āścaryam ivātyarthaṁ sukhāsvādam anuttamam 7068005c arajaskaṁ tathākṣobhyaṁ śrīmatpakṣigaṇāyutam 7068006a tasmin saraḥsamīpe tu mahad adbhutam āśramam 7068006c purāṇaṁ puṇyam atyarthaṁ tapasvijanavarjitam 7068007a tatrāham avasaṁ rātriṁ naidāghīṁ puruṣarṣabha 7068007c prabhāte kālyam utthāya saras tad upacakrame 7068008a athāpaśyaṁ śavaṁ tatra supuṣṭam ajaraṁ kva cit 7068008c tiṣṭhantaṁ parayā lakṣmyā tasmiṁs toyāśaye nr̥pa 7068009a tam arthaṁ cintayāno ’haṁ muhūrtaṁ tatra rāghava 7068009c viṣṭhito ’smi sarastīre kiṁ nv idaṁ syād iti prabho 7068010a athāpaśyaṁ muhūrtāt tu divyam adbhutadarśanam 7068010c vimānaṁ paramodāraṁ haṁsayuktaṁ manojavam 7068011a atyarthaṁ svargiṇaṁ tatra vimāne raghunandana 7068011c upāste ’psarasāṁ vīra sahasraṁ divyabhūṣaṇam 7068011e gānti geyāni ramyāṇi vādayanti tathāparāḥ 7068012a paśyato me tadā rāma vimānād avaruhya ca 7068012c taṁ śavaṁ bhakṣayām āsa sa svargī raghunandana 7068013a tato bhuktvā yathākāmaṁ māṁsaṁ bahu ca suṣṭhu ca 7068013c avatīrya saraḥ svargī saṁspraṣṭum upacakrame 7068014a upaspr̥śya yathānyāyaṁ sa svargī puruṣarṣabha 7068014c āroḍhum upacakrāma vimānavaram uttamam 7068015a tam ahaṁ devasaṁkāśam ārohantam udīkṣya vai 7068015c athāham abruvaṁ vākyaṁ tam eva puruṣarṣabha 7068016a ko bhavān devasaṁkāśa āhāraś ca vigarhitaḥ 7068016c tvayāyaṁ bhujyate saumya kiṁ karthaṁ vaktum arhasi 7068017a āścaryam īdr̥śo bhāvo bhāsvaro devasaṁmataḥ 7068017c āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ 7069001a bhuktvā tu bhāṣitaṁ vākyaṁ mama rāma śubhākṣaram 7069001c prāñjaliḥ pratyuvācedaṁ sa svargī raghunandana 7069002a śr̥ṇu brahman yathāvr̥ttaṁ mamaitat sukhaduḥkhayoḥ 7069002c duratikramaṇīyaṁ hi yathā pr̥cchasi māṁ dvija 7069003a purā vaidarbhako rājā pitā mama mahāyaśāḥ 7069003c sudeva iti vikhyātas triṣu lokeṣu vīryavān 7069004a tasya putradvayaṁ brahman dvābhyāṁ strībhyām ajāyata 7069004c ahaṁ śveta iti khyāto yavīyān suratho ’bhavat 7069005a tataḥ pitari svaryāte paurā mām abhyaṣecayan 7069005c tatrāhaṁ kr̥tavān rājyaṁ dharmeṇa susamāhitaḥ 7069006a evaṁ varṣasahasrāṇi samatītāni suvrata 7069006c rājyaṁ kārayato brahman prajā dharmeṇa rakṣataḥ 7069007a so ’haṁ nimitte kasmiṁś cid vijñātāyur dvijottama 7069007c kāladharmaṁ hr̥di nyasya tato vanam upāgamam 7069008a so ’haṁ vanam idaṁ durgaṁ mr̥gapakṣivivarjitam 7069008c tapaś cartuṁ praviṣṭo ’smi samīpe sarasaḥ śubhe 7069009a bhrātaraṁ surathaṁ rājye abhiṣicya narādhipam 7069009c idaṁ saraḥ samāsādya tapas taptaṁ mayā ciram 7069010a so ’haṁ varṣasahasrāṇi tapas trīṇi mahāmune 7069010c taptvā suduṣkaraṁ prāpto brahmalokam anuttamam 7069011a tato māṁ svargasaṁsthaṁ vai kṣutpipāse dvijottama 7069011c bādhete paramodāra tato ’haṁ vyathitendriyaḥ 7069012a gatvā tribhuvaṇaśreṣṭhaṁ pitāmaham uvāca ha 7069012c bhagavan brahmaloko ’yaṁ kṣutpipāsāvivarjitaḥ 7069013a kasyeyaṁ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo ’smi yat 7069013c āhāraḥ kaś ca me deva tan me brūhi pitāmaha 7069014a pitāmahas tu mām āha tavāhāraḥ sudevaja 7069014c svādūni svāni māṁsāni tāni bhakṣaya nityaśaḥ 7069015a svaśarīraṁ tvayā puṣṭaṁ kurvatā tapa uttamam 7069015c anuptaṁ rohate śveta na kadā cin mahāmate 7069016a dattaṁ na te ’sti sūkṣmo ’pi vane sattvaniṣevite 7069016c tena svargagato vatsa bādhyase kṣutpipāsayā 7069017a sa tvaṁ supuṣṭam āhāraiḥ svaśarīram anuttamam 7069017c bhakṣayasvāmr̥tarasaṁ sā te tr̥ptir bhaviṣyati 7069018a yadā tu tad vanaṁ śveta agastyaḥ sumahān r̥ṣiḥ 7069018c ākramiṣyati durdharṣas tadā kr̥cchād vimokṣyase 7069019a sa hi tārayituṁ saumya śaktaḥ suragaṇān api 7069019c kiṁ punas tvāṁ mahābāho kṣutpipāsāvaśaṁ gatam 7069020a so ’haṁ bhagavataḥ śrutvā devadevasya niścayam 7069020c āhāraṁ garhitaṁ kurmi svaśarīraṁ dvijottama 7069021a bahūn varṣagaṇān brahman bhujyamānam idaṁ mayā 7069021c kṣayaṁ nābhyeti brahmarṣe tr̥ptiś cāpi mamottamā 7069022a tasya me kr̥cchrabhūtasya kr̥cchrād asmād vimokṣaya 7069022c anyeṣām agatir hy atra kumbhayonim r̥te dvijam 7069023a idam ābharaṇaṁ saumya tāraṇārthaṁ dvijottama 7069023c pratigr̥hṇīṣva brahmarṣe prasādaṁ kartum arhasi 7069024a tasyāhaṁ svargiṇo vākyaṁ śrutvā duḥkhasamanvitam 7069024c tāraṇāyopajagrāha tad ābharaṇam uttamam 7069025a mayā pratigr̥hīte tu tasminn ābharaṇe śubhe 7069025c mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha 7069026a pranaṣṭe tu śarīre ’sau rājarṣiḥ parayā mudā 7069026c tr̥ptaḥ pramudito rājā jagāma tridivaṁ punaḥ 7069027a tenedaṁ śakratulyena divyam ābharaṇaṁ mama 7069027c tasmin nimitte kākutstha dattam adbhutadarśanam 7070001a tad adbhutatamaṁ vākyaṁ śrutvāgastyasya rāghavaḥ 7070001c gauravād vismayāc caiva bhūyaḥ praṣṭuṁ pracakrame 7070002a bhagavaṁs tad vanaṁ ghoraṁ tapas tapyati yatra saḥ 7070002c śveto vaidarbhako rājā kathaṁ tad amr̥gadvijam 7070003a niḥsattvaṁ ca vanaṁ jātaṁ śūnyaṁ manujavarjitam 7070003c tapaś cartuṁ praviṣṭaḥ sa śrotum icchāmi tattvataḥ 7070004a rāmasya bhāṣitaṁ śrutvā kautūhalasamanvitam 7070004c vākyaṁ paramatejasvī vaktum evopacakrame 7070005a purā kr̥tayuge rāma manur daṇḍadharaḥ prabhuḥ 7070005c tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ 7070006a taṁ putraṁ pūrvake rājye nikṣipya bhuvi durjayam 7070006c pr̥thivyāṁ rājavaṁśānāṁ bhava kartety uvāca ha 7070007a tatheti ca pratijñātaṁ pituḥ putreṇa rāghava 7070007c tataḥ paramasaṁhr̥ṣṭo manuḥ punar uvāca ha 7070008a prīto ’smi paramodārakartā cāsi na saṁśayaḥ 7070008c daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe 7070009a aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai 7070009c sa daṇḍo vidhivan muktaḥ svargaṁ nayati pārthivam 7070010a tasmād daṇḍe mahābāho yatnavān bhava putraka 7070010c dharmo hi paramo loke kurvatas te bhaviṣyati 7070011a iti taṁ bahu saṁdiśya manuḥ putraṁ samādhinā 7070011c jagāma tridivaṁ hr̥ṣṭo brahmalokam anuttamam 7070012a prayāte tridive tasminn ikṣvākur amitaprabhaḥ 7070012c janayiṣye kathaṁ putrān iti cintāparo ’bhavat 7070013a karmabhir bahurūpaiś ca tais tair manusutaḥ sutān 7070013c janayām āsa dharmātmā śataṁ devasutopamān 7070014a teṣām avarajas tāta sarveṣāṁ raghunandana 7070014c mūḍhaś cākr̥tividyaś ca na śuśrūṣati pūrvajān 7070015a nāma tasya ca daṇḍeti pitā cakre ’lpatejasaḥ 7070015c avaśyaṁ daṇḍapatanaṁ śarīre ’sya bhaviṣyati 7070016a sa paśyamānas taṁ doṣaṁ ghoraṁ putrasya rāghava 7070016c vindhyaśaivalayor madhye rājyaṁ prādād ariṁdama 7070017a sa daṇḍas tatra rājābhūd ramye parvatarodhasi 7070017c puraṁ cāpratimaṁ rāma nyaveśayad anuttamam 7070018a purasya cākaron nāma madhumantam iti prabho 7070018c purohitaṁ cośanasaṁ varayām āsa suvratam 7070019a evaṁ sa rājā tad rājyaṁ kārayat sapurohitaḥ 7070019c prahr̥ṣṭamanujākīrṇaṁ devarājyaṁ yathā divi 7071001a etad ākhyāya rāmāya maharṣiḥ kumbhasaṁbhavaḥ 7071001c asyām evāparaṁ vākyaṁ kathāyām upacakrame 7071002a tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam 7071002c akarot tatra mandātmā rājyaṁ nihatakaṇṭakam 7071003a atha kāle tu kasmiṁś cid rājā bhārgavam āśramam 7071003c ramaṇīyam upākrāmac caitre māsi manorame 7071004a tatra bhārgavakanyāṁ sa rūpeṇāpratimāṁ bhuvi 7071004c vicarantīṁ vanoddeśe daṇḍo ’paśyad anuttamām 7071005a sa dr̥ṣṭvā tāṁ sudurmedhā anaṅgaśarapīḍitaḥ 7071005c abhigamya susaṁvignaḥ kanyāṁ vacanam abravīt 7071006a kutas tvam asi suśroṇi kasya vāsi sutā śubhe 7071006c pīḍito ’ham anaṅgena pr̥cchāmi tvāṁ sumadhyame 7071007a tasya tv evaṁ bruvāṇasya mohonmattasya kāminaḥ 7071007c bhārgavī pratyuvācedaṁ vacaḥ sānunayaṁ nr̥pam 7071008a bhārgavasya sutāṁ viddhi devasyākliṣṭakarmaṇaḥ 7071008c arajāṁ nāma rājendra jyeṣṭhām āśramavāsinīm 7071009a guruḥ pitā me rājendra tvaṁ ca śiṣyo mahātmanaḥ 7071009c vyasanaṁ sumahat kruddhaḥ sa te dadyān mahātapāḥ 7071010a yadi vātra mayā kāryaṁ dharmadr̥ṣṭena satpathā 7071010c varayasva nr̥pa śreṣṭha pitaraṁ me mahādyutim 7071011a anyathā tu phalaṁ tubhyaṁ bhaved ghorābhisaṁhitam 7071011c krodhena hi pitā me ’sau trailokyam api nirdahet 7071012a evaṁ bruvāṇām arajāṁ daṇḍaḥ kāmaśarārditaḥ 7071012c pratyuvāca madonmattaḥ śirasy ādhāya so ’ñjalim 7071013a prasādaṁ kuru suśroṇi na kālaṁ kṣeptum arhasi 7071013c tvatkr̥te hi mama prāṇā vidīryante śubhānane 7071014a tvāṁ prāpya hi vadho vāpi pāpaṁ vāpi sudāruṇam 7071014c bhaktaṁ bhajasva māṁ bhīru bhajamānaṁ suvihvalam 7071015a evam uktvā tu tāṁ kanyāṁ dorbhyāṁ gr̥hya balād balī 7071015c visphurantīṁ yathākāmaṁ maithunāyopacakrame 7071016a tam anarthaṁ mahāghoraṁ daṇḍaḥ kr̥tvā sudāruṇam 7071016c nagaraṁ prayayau cāśu madhumantam anuttamam 7071017a arajāpi rudantī sā āśramasyāvidūrataḥ 7071017c pratīkṣate susaṁtrastā pitaraṁ devasaṁnibham 7072001a sa muhūrtād upaśrutya devarṣir amitaprabhaḥ 7072001c svam āśramaṁ śiṣya vr̥taḥ kṣudhārtaḥ saṁnyavartata 7072002a so ’paśyad arajāṁ dīnāṁ rajasā samabhiplutām 7072002c jyotsnām ivāruṇagrastāṁ pratyūṣe na virājatīm 7072003a tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ 7072003c nirdahann iva lokāṁs trīñ śiṣyāṁś cedam uvāca ha 7072004a paśyadhvaṁ viparītasya daṇḍasyāviditātmanaḥ 7072004c vipattiṁ ghorasaṁkāśāṁ kruddhām agniśikhām iva 7072005a kṣayo ’sya durmateḥ prāptaḥ sānugasya durātmanaḥ 7072005c yaḥ pradīptāṁ hutāśasya śikhāṁ vai spraṣṭum icchati 7072006a yasmāt sa kr̥tavān pāpam īdr̥śaṁ ghoradarśanam 7072006c tasmāt prāpsyati durmedhāḥ phalaṁ pāpasya karmaṇaḥ 7072007a saptarātreṇa rājāsau sabhr̥tyabalavāhanaḥ 7072007c pāpakarmasamācāro vadhaṁ prāpsyati durmatiḥ 7072008a samantād yojanaśataṁ viṣayaṁ cāsya durmateḥ 7072008c dhakṣyate pāṁsuvarṣeṇa mahatā pākaśāsanaḥ 7072009a sarvasattvāni yānīha sthāvarāṇi carāṇi ca 7072009c mahatā pāṁsuvarṣeṇa nāśaṁ yāsyanti sarvaśaḥ 7072010a daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ 7072010c pāṁsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati 7072011a ity uktvā krodhasaṁtapas tam āśramanivāsinam 7072011c janaṁ janapadānteṣu sthīyatām iti cābravīt 7072012a śrutvā tūśasano vākyaṁ sa āśramāvasatho janaḥ 7072012c niṣkrānto viṣayāt tasya sthānaṁ cakre ’tha bāhyataḥ 7072013a sa tathoktvā munijanam arajām idam abravīt 7072013c ihaiva vasa durmedhe āśrame susamāhitā 7072014a idaṁ yojanaparyantaṁ saraḥ suruciraprabham 7072014c araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām 7072015a tvatsamīpe tu ye sattvā vāsam eṣyanti tāṁ niśām 7072015c avadhyāḥ pāṁsuvarṣeṇa te bhaviṣyanti nityadā 7072016a ity uktvā bhārgavo vāsam anyatra samupākramat 7072016c saptāhād bhasmasādbhūtaṁ yathoktaṁ brahmavādinā 7072017a tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu 7072017c śapto brahmarṣiṇā tena purā vaidharmake kr̥te 7072018a tataḥ prabhr̥ti kākutstha daṇḍakāraṇyam ucyate 7072018c tapasvinaḥ sthitā yatra janasthānam atho ’bhavat 7072019a etat te sarvam ākhyātaṁ yan māṁ pr̥cchasi rāghava 7072019c saṁdhyām upāsituṁ vīra samayo hy ativartate 7072020a ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ 7072020c kr̥todako naravyāghra ādityaṁ paryupāsate 7072021a sa tair r̥ṣibhir abhyastaḥ sahitair brahmasattamaiḥ 7072021c ravir astaṁ gato rāma gacchodakam upaspr̥śa 7073001a r̥ṣer vacanam ājñāya rāmaḥ saṁdhyām upāsitum 7073001c upākrāmat saraḥ puṇyam apsarobhir niṣevitam 7073002a tatrodakam upaspr̥śya saṁdhyām anvāsya paścimām 7073002c āśramaṁ prāviśad rāmaḥ kumbhayoner mahātmanaḥ 7073003a asyāgastyo bahuguṇaṁ phalamūlaṁ tathauṣadhīḥ 7073003c śākāni ca pavitrāṇi bhojanārtham akalpayat 7073004a sa bhuktavān naraśreṣṭhas tad annam amr̥topamam 7073004c prītaś ca parituṣṭaś ca tāṁ rātriṁ samupāvasat 7073005a prabhāte kālyam utthāya kr̥tvāhnikam ariṁdamaḥ 7073005c r̥ṣiṁ samabhicakrāma gamanāya raghūttamaḥ 7073006a abhivādyābravīd rāmo maharṣiṁ kumbhasaṁbhavam 7073006c āpr̥cche tvāṁ gamiṣyāmi mām anujñātum arhasi 7073007a dhanyo ’smy anugr̥hīto ’smi darśanena mahātmanaḥ 7073007c draṣṭuṁ caivāgamiṣyāmi pāvanārtham ihātmanaḥ 7073008a tathā vadati kākutsthe vākyam adbhutadarśanam 7073008c uvāca paramaprīto dharmanetras tapodhanaḥ 7073009a atyadbhutam idaṁ vākyaṁ tava rāma śubhākṣaram 7073009c pāvanaḥ sarvalokānāṁ tvam eva raghunandana 7073010a muhūrtam api rāma tvāṁ ye nu paśyanti ke cana 7073010c pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ 7073011a ye ca tvāṁ ghoracakṣurbhir īkṣante prāṇino bhuvi 7073011c hatās te yamadaṇḍena sadyo nirayagāminaḥ 7073012a gaccha cāriṣṭam avyagraḥ panthānam akutobhayam 7073012c praśādhi rājyaṁ dharmeṇa gatir hi jagato bhavān 7073013a evam uktas tu muninā prāñjaliḥ pragraho nr̥paḥ 7073013c abhyavādayata prājñas tam r̥ṣiṁ puṇyaśīlinam 7073014a abhivādya muniśreṣṭhaṁ tāṁś ca sarvāṁs tapodhanān 7073014c adhyārohat tad avyagraḥ puṣpakaṁ hemabhūṣitam 7073015a taṁ prayāntaṁ munigaṇā āśīrvādaiḥ samantataḥ 7073015c apūjayan mahendrābhaṁ sahasrākṣam ivāmarāḥ 7073016a svasthaḥ sa dadr̥śe rāmaḥ puṣpake hemabhūṣite 7073016c śaśī meghasamīpastho yathā jaladharāgame 7073017a tato ’rdhadivase prāpte pūjyamānas tatas tataḥ 7073017c ayodhyāṁ prāpya kākutstho vimānād avarohata 7073018a tato visr̥jya ruciraṁ puṣpakaṁ kāmagāminam 7073018c kakṣyāntaravinikṣiptaṁ dvāḥsthaṁ rāmo ’bravīd vacaḥ 7073019a lakṣmaṇaṁ bharataṁ caiva gatvā tau laghuvikramau 7073019c mamāgamanam ākhyāya śabdāpaya ca mā ciram 7074001a tac chrutvā bhāṣitaṁ tasya rāmasyākliṣṭakarmaṇaḥ 7074001c dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat 7074002a dr̥ṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau 7074002c pariṣvajya tato rāmo vākyam etad uvāca ha 7074003a kr̥taṁ mayā yathātathyaṁ dvijakāryam anuttamam 7074003c dharmasetumato bhūyaḥ kartum icchāmi rāghavau 7074004a yuvābhyām ātmabhūtābhyāṁ rājasūyam anuttamam 7074004c sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ 7074005a iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ 7074005c suhutena suyajñena varuṇatvam upāgamat 7074006a somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit 7074006c prāptaś ca sarvalokānāṁ kīrtiṁ sthānaṁ ca śāśvatam 7074007a asminn ahani yac chreyaś cintyatāṁ tan mayā saha 7074007c hitaṁ cāyati yuktaṁ ca prayatau vaktum arhatha 7074008a śrutvā tu rāghavasyaitad vākyaṁ vākyaviśāradaḥ 7074008c bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha 7074009a tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṁdharā 7074009c pratiṣṭhitā mahābāho yaśaś cāmitavikrama 7074010a mahīpālāś ca sarve tvāṁ prajāpatim ivāmarāḥ 7074010c nirīkṣante mahātmāno lokanāthaṁ yathā vayam 7074011a prajāś ca pitr̥vad rājan paśyanti tvāṁ mahābala 7074011c pr̥thivyāṁ gatibhūto ’si prāṇinām api rāghava 7074012a sa tvam evaṁvidhaṁ yajñam āhartāsi kathaṁ nr̥pa 7074012c pr̥thivyāṁ rājavaṁśānāṁ vināśo yatra dr̥śyate 7074013a pr̥thivyāṁ ye ca puruṣā rājan pauruṣam āgatāḥ 7074013c sarveṣāṁ bhavitā tatra kṣayaḥ sarvāntakopamaḥ 7074014a sa tvaṁ puruṣaśārdūla guṇair atulavikrama 7074014c pr̥thivīṁ nārhase hantuṁ vaśe hi tava vartate 7074015a bharatasya tu tad vākyaṁ śrutvāmr̥tamayaṁ yathā 7074015c praharṣam atulaṁ lebhe rāmaḥ satyaparākramaḥ 7074016a uvāca ca śubhāṁ vāṇīṁ kaikeyyā nandivardhanam 7074016c prīto ’smi parituṣṭo ’smi tavādya vacanena hi 7074017a idaṁ vacanam aklībaṁ tvayā dharmasamāhitam 7074017c vyāhr̥taṁ puruṣavyāghra pr̥thivyāḥ paripālanam 7074018a eṣa tasmād abhiprāyād rājasūyāt kratūttamāt 7074018c nivartayāmi dharmajña tava suvyāhr̥tena vai 7074019a prajānāṁ pālanaṁ dharmo rājñāṁ yajñena saṁmitaḥ 7074019c tasmāc chr̥ṇomi te vākyaṁ sādhūktaṁ susamāhitam 7075001a tathoktavati rāme tu bharate ca mahātmani 7075001c lakṣmaṇo ’pi śubhaṁ vākyam uvāca raghunandanam 7075002a aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām 7075002c pāvanas tava durdharṣo rocatāṁ kratupuṁgavaḥ 7075003a śrūyate hi purāvr̥ttaṁ vāsave sumahātmani 7075003c brahmahatyāvr̥taḥ śakro hayamedhena pāvitaḥ 7075004a purā kila mahābāho devāsurasamāgame 7075004c vr̥tro nāma mahān āsīd daiteyo lokasaṁmataḥ 7075005a vistīrṇā yojanaśatam ucchritas triguṇaṁ tataḥ 7075005c anurāgeṇa lokāṁs trīn snehāt paśyati sarvataḥ 7075006a dharmajñaś ca kr̥tajñaś ca buddhyā ca pariniṣṭhitaḥ 7075006c śaśāsa pr̥thivīṁ sarvāṁ dharmeṇa susamāhitaḥ 7075007a tasmin praśāsati tadā sarvakāmadughā mahī 7075007c rasavanti prasūtāni mūlāni ca phalāni ca 7075008a akr̥ṣṭapacyā pr̥thivī susaṁpannā mahātmanaḥ 7075008c sa rājyaṁ tādr̥śaṁ bhuṅkte sphītam adbhutadarśanam 7075009a tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam 7075009c tapo hi paramaṁ śreyas tapo hi paramaṁ sukham 7075010a sa nikṣipya sutaṁ jyeṣṭhaṁ paureṣu parameśvaram 7075010c tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ 7075011a tapas tapyati vr̥tre tu vāsavaḥ paramārtavat 7075011c viṣṇuṁ samupasaṁkramya vākyam etad uvāca ha 7075012a tapasyatā mahābāho lokā vr̥treṇa nirjitāḥ 7075012c balavān sa hi dharmātmā nainaṁ śakṣyāmi bādhitum 7075013a yady asau tapa ātiṣṭhed bhūya eva sureśvara 7075013c yāval lokā dhariṣyanti tāvad asya vaśānugāḥ 7075014a tvaṁ cainaṁ paramodāram upekṣasi mahābala 7075014c kṣaṇaṁ hi na bhaved vr̥traḥ kruddhe tvayi sureśvara 7075015a yadā hi prītisaṁyogaṁ tvayā viṣṇo samāgataḥ 7075015c tadā prabhr̥ti lokānāṁ nāthatvam upalabdhavān 7075016a sa tvaṁ prasādaṁ lokānāṁ kuruṣva sumahāyaśaḥ 7075016c tvatkr̥tena hi sarvaṁ syāt praśāntam ajaraṁ jagat 7075017a ime hi sarve viṣṇo tvāṁ nirīkṣante divaukasaḥ 7075017c vr̥traghatena mahatā eṣāṁ sāhyaṁ kuruṣva ha 7075018a tvayā hi nityaśaḥ sāhyaṁ kr̥tam eṣāṁ mahātmanām 7075018c asahyam idam anyeṣām agatīnāṁ gatir bhavān 7076001a lakṣmaṇasya tu tad vākyaṁ śrutvā śatrunibarhaṇaḥ 7076001c vr̥traghātam aśeṣeṇa kathayety āha lakṣmaṇam 7076002a rāghaveṇaivam uktas tu sumitrānandavardhanaḥ 7076002c bhūya eva kathāṁ divyāṁ kathayām āsa lakṣmaṇaḥ 7076003a sahasrākṣavacaḥ śrutvā sarveṣāṁ ca divaukasām 7076003c viṣṇur devān uvācedaṁ sarvān indrapurogamān 7076004a pūrvaṁ sauhr̥dabaddho ’smi vr̥trasya sumahātmanaḥ 7076004c tena yuṣmat priyārthaṁ vai nāhaṁ hanmi mahāsuram 7076005a avaśyaṁ karaṇīyaṁ ca bhavatāṁ sukham uttamam 7076005c tasmād upāyam ākhyāsye yena vr̥traṁ haniṣyatha 7076006a tridhā bhūtaṁ kariṣye ’ham ātmānaṁ surasattamāḥ 7076006c tena vr̥traṁ sahasrākṣo haniṣyati na saṁśayaḥ 7076007a eko ’ṁśo vāsavaṁ yātu dvitīyo vajram eva tu 7076007c tr̥tīyo bhūtalaṁ śakras tato vr̥traṁ haniṣyati 7076008a tathā bruvati deveśe devā vākyam athābruvan 7076008c evam etan na saṁdeho yathā vadasi daityahan 7076009a bhadraṁ te ’stu gamiṣyāmo vr̥trāsuravadhaiṣiṇaḥ 7076009c bhajasva paramodāravāsavaṁ svena tejasā 7076010a tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ 7076010c tad araṇyam upākrāman yatra vr̥tro mahāsuraḥ 7076011a te ’paśyaṁs tejasā bhūtaṁ tapantam asurottamam 7076011c pibantam iva lokāṁs trīn nirdahantam ivāmbaram 7076012a dr̥ṣṭvaiva cāsuraśreṣṭhaṁ devās trāsam upāgaman 7076012c katham enaṁ vadhiṣyāmaḥ kathaṁ na syāt parājayaḥ 7076013a teṣāṁ cintayatāṁ tatra sahasrākṣaḥ puraṁdaraḥ 7076013c vajraṁ pragr̥hya bāhubhyāṁ prahiṇod vr̥tramūrdhani 7076014a kālāgnineva ghoreṇa dīpteneva mahārciṣā 7076014c prataptaṁ vr̥traśirasi jagat trāsam upāgamat 7076015a asaṁbhāvyaṁ vadhaṁ tasya vr̥trasya vibudhādhipaḥ 7076015c cintayāno jagāmāśu lokasyāntaṁ mahāyaśāḥ 7076016a tam indraṁ brahmahatyāśu gacchantam anugacchati 7076016c apatac cāsya gātreṣu tam indraṁ duḥkham āviśat 7076017a hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ 7076017c viṣṇuṁ tribhuvaṇaśreṣṭhaṁ muhur muhur apūjayan 7076018a tvaṁ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ 7076018c rathārthaṁ sarvabhūtānāṁ viṣṇutvam upajagmivān 7076019a hataś cāyaṁ tvayā vr̥tro brahmahatyā ca vāsavam 7076019c bādhate suraśārdūla mokṣaṁ tasya vinirdiśa 7076020a teṣāṁ tad vacanaṁ śrutvā devānāṁ viṣṇur abravīt 7076020c mām eva yajatāṁ śakraḥ pāvayiṣyāmi vajriṇam 7076021a puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ 7076021c punar eṣyati devānām indratvam akutobhayaḥ 7076022a evaṁ saṁdiśya devānāṁ tāṁ vāṇīm amr̥topamā 7076022c jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam 7077001a tathā vr̥travadhaṁ sarvam akhilena sa lakṣmaṇaḥ 7077001c kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat 7077002a tato hate mahāvīrye vr̥tre devabhayaṁkare 7077002c brahmahatyāvr̥taḥ śakraḥ saṁjñāṁ lebhe na vr̥trahā 7077003a so ’ntam āśritya lokānāṁ naṣṭasaṁjño vicetanaḥ 7077003c kālaṁ tatrāvasat kaṁ cid veṣṭamāno yathoragaḥ 7077004a atha naṣṭe sahasrākṣe udvignam abhavaj jagat 7077004c bhūmiś ca dhvastasaṁkāśā niḥsnehā śuṣkakānanā 7077005a niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā 7077005c saṁkṣobhaś caiva sattvānām anāvr̥ṣṭikr̥to ’bhavat 7077006a kṣīyamāṇe tu loke ’smin saṁbhrāntamanasaḥ surāḥ 7077006c yad uktaṁ viṣṇunā pūrvaṁ taṁ yajñaṁ samupānayan 7077007a tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ 7077007c taṁ deśaṁ sahitā jagmur yatrendro bhayamohitaḥ 7077008a te tu dr̥ṣṭvā sahasrākṣaṁ mohitaṁ brahmahatyayā 7077008c taṁ puraskr̥tya deveśam aśvamedhaṁ pracakrire 7077009a tato ’śvamedhaḥ sumahān mahendrasya mahātmanaḥ 7077009c vavr̥dhe brahmahatyāyāḥ pāvanārthaṁ nareśvara 7077010a tato yajñasamāptau tu brahmahatyā mahātmanaḥ 7077010c abhigamyābravīd vākyaṁ kva me sthānaṁ vidhāsyatha 7077011a te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ 7077011c caturdhā vibhajātmānam ātmanaiva durāsade 7077012a devānāṁ bhāṣitaṁ śrutvā brahmahatyā mahātmanām 7077012c saṁnidhau sthānam anyatra varayām āsa durvasā 7077013a ekenāṁśena vatsyāmi pūrṇodāsu nadīṣu vai 7077013c dvitīyena tu vr̥kṣeṣu satyam etad bravīmi vaḥ 7077014a yo ’yam aṁśas tr̥tīyo me strīṣu yauvanaśāliṣu 7077014c trirātraṁ darpaparṇāsu vasiṣye darpaghātinī 7077015a hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān 7077015c tāṁś caturthena bhāgena saṁśrayiṣye surarṣabhāḥ 7077016a pratyūcus tāṁ tato devā yathā vadasi durvase 7077016c tathā bhavatu tat sarvaṁ sādhayasva yathepsitam 7077017a tataḥ prītyānvitā devāḥ sahasrākṣaṁ vavandire 7077017c vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata 7077018a praśāntaṁ ca jagat sarvaṁ sahasrākṣe pratiṣṭhate 7077018c yajñaṁ cādbhutasaṁkāśaṁ tadā śakro ’bhyapūjayat 7077019a īdr̥śo hy aśvamedhasya prabhāvo raghunandana 7077019c yajasva sumahābhāga hayamedhena pārthiva 7078001a tac chrutvā lakṣmaṇenoktaṁ vākyaṁ vākyaviśāradaḥ 7078001c pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ 7078002a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa 7078002c vr̥traghātam aśeṣeṇa vājimedhaphalaṁ ca yat 7078003a śrūyate hi purā saumya kardamasya prajāpateḥ 7078003c putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ 7078004a sa rājā pr̥thivīṁ sarvāṁ vaśe kr̥tvā mahāyaśāḥ 7078004c rājyaṁ caiva naravyāghra putravat paryapālayat 7078005a suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ 7078005c nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ 7078006a pūjyate nityaśaḥ saumya bhayārtai raghunandana 7078006c abibhyaṁś ca trayo lokāḥ saroṣasya mahātmanaḥ 7078007a sa rājā tādr̥śo hy āsīd dharme vīrye ca niṣṭhitaḥ 7078007c buddhyā ca paramodāro bāhlīkānāṁ mahāyaśāḥ 7078008a sa pracakre mahābāhur mr̥gayāṁ rucire vane 7078008c caitre manorame māsi sabhr̥tyabalavāhanaḥ 7078009a prajaghne sa nr̥po ’raṇye mr̥gāñ śatasahasraśaḥ 7078009c hatvaiva tr̥ptir nābhūc ca rājñas tasya mahātmanaḥ 7078010a nānāmr̥gāṇām ayutaṁ vadhyamānaṁ mahātmanā 7078010c yatra jāto mahāsenas taṁ deśam upacakrame 7078011a tasmiṁs tu devadeveśaḥ śailarājasutāṁ haraḥ 7078011c ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha 7078012a kr̥tvā strībhūtam ātmānam umeśo gopatidhvajaḥ 7078012c devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare 7078013a ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ 7078013c yac ca kiṁ cana tat sarvaṁ nārīsaṁjñaṁ babhūva ha 7078014a etasminn antare rājā sa ilaḥ kardamātmajaḥ 7078014c nighnan mr̥gasahasrāṇi taṁ deśam upacakrame 7078015a sa dr̥ṣṭvā strīkr̥taṁ sarvaṁ savyālamr̥gapakṣiṇam 7078015c ātmānaṁ sānugaṁ caiva strībhūtaṁ raghunandana 7078016a tasya duḥkhaṁ mahat tv āsīd dr̥ṣṭvātmānaṁ tathā gatam 7078016c umāpateś ca tat karma jñātvā trāsam upāgamat 7078017a tato devaṁ mahātmānaṁ śitikaṇṭhaṁ kapardinam 7078017c jagāma śaraṇaṁ rājā sabhr̥tyabalavāhanaḥ 7078018a tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ 7078018c prajāpatisutaṁ vākyam uvāca varadaḥ svayam 7078019a uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala 7078019c puruṣatvam r̥te saumya varaṁ varaya suvrata 7078020a tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā 7078020c na sa jagrāha strībhūto varam anyaṁ surottamāt 7078021a tataḥ śokena mahatā śailarājasutāṁ nr̥paḥ 7078021c praṇipatya mahādevīṁ sarveṇaivāntarātmanā 7078022a īśe varāṇāṁ varade lokānām asi bhāmini 7078022c amoghadarśane devi bhaje saumye namo ’stu te 7078023a hr̥dgataṁ tasya rājarṣer vijñāya harasaṁnidhau 7078023c pratyuvāca śubhaṁ vākyaṁ devī rudrasya saṁmatā 7078024a ardhasya devo varado varārdhasya tathā hy aham 7078024c tasmād ardhaṁ gr̥hāṇa tvaṁ strīpuṁsor yāvad icchasi 7078025a tad adbhutatamaṁ śrutvā devyā varam anuttamam 7078025c saṁprahr̥ṣṭamanā bhūtvā rājā vākyam athābravīt 7078026a yadi devi prasannā me rūpeṇāpratimā bhuvi 7078026c māsaṁ strītvam upāsitvā māsaṁ syāṁ puruṣaḥ punaḥ 7078027a īpsitaṁ tasya vijñāya devī surucirānanā 7078027c pratyuvāca śubhaṁ vākyam evam etad bhaviṣyati 7078028a rājan puruṣabhūtas tvaṁ strībhāvaṁ na smariṣyasi 7078028c strībhūtaś cāparaṁ māsaṁ na smariṣyasi pauruṣam 7078029a evaṁ sa rājā puruṣo māsaṁ bhūtvātha kārdamiḥ 7078029c trailokyasundarī nārī māsam ekam ilābhavat 7079001a tāṁ kathām ilasaṁbaddhāṁ rāmeṇa samudīritām 7079001c lakṣmaṇo bharataś caiva śrutvā paramavismitau 7079002a tau rāmaṁ prāñjalībhūtvā tasya rājño mahātmanaḥ 7079002c vistaraṁ tasya bhāvasya tadā papracchatuḥ punaḥ 7079003a kathaṁ sa rājā strībhūto vartayām āsa durgatim 7079003c puruṣo vā yadā bhūtaḥ kāṁ vr̥ttiṁ vartayaty asau 7079004a tayos tad bhāṣitaṁ śrutvā kautūhalasamanvitam 7079004c kathayām āsa kākutṣṭhas tasya rājño yathā gatam 7079005a tam eva prathamaṁ māsaṁ strībhūtvā lokasundarī 7079005c tābhiḥ parivr̥tā strībhir ye ’sya pūrvaṁ padānugāḥ 7079006a tat kānanaṁ vigāhyāśu vijahre lokasundarī 7079006c drumagulmalatākīrṇaṁ padbhyāṁ padmadalekṣaṇā 7079007a vāhanāni ca sarvāṇi saṁtyaktvā vai samantataḥ 7079007c parvatābhogavivare tasmin reme ilā tadā 7079008a atha tasmin vanoddeśe parvatasyāvidūrataḥ 7079008c saraḥ suruciraprakhyaṁ nānāpakṣigaṇāyutam 7079009a dadarśa sā ilā tasmin budhaṁ somasutaṁ tadā 7079009c jvalantaṁ svena vapuṣā pūrṇaṁ somam ivoditam 7079010a tapantaṁ ca tapas tīvram ambhomadhye durāsadam 7079010c yaśak saraṁ kāmagamaṁ tāruṇye paryavasthitam 7079011a sā taṁ jalāśayaṁ sarvaṁ kṣobhayām āsa vismitā 7079011c saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana 7079012a budhas tu tāṁ nirīkṣyaiva kāmabāṇābhipīḍitaḥ 7079012c nopalebhe tadātmānaṁ cacāla ca tadāmbhasi 7079013a ilāṁ nirīkṣamāṇaḥ sa trailokyābhyadhikāṁ śubhām 7079013c cintāṁ samabhyatikrāmat kā nv iyaṁ devatādhikā 7079014a na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca 7079014c dr̥ṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā 7079015a sadr̥śīyaṁ mama bhaved yadi nānyaparigrahā 7079015c iti buddhiṁ samāsthāya jalāt sthalam upāgamat 7079016a sa āśramaṁ samupāgamya catasraḥ pramadās tataḥ 7079016c śabdāpayata dharmātmā tāś cainaṁ ca vavandire 7079017a sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī 7079017c kimartham āgatā ceha satyam ākhyāta māciram 7079018a śubhaṁ tu tasya tadvākyaṁ madhuraṁ madhurākṣaram 7079018c śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā 7079019a asmākam eṣā suśroṇī prabhutve vartate sadā 7079019c apatiḥ kānanānteṣu sahāsmābhir aṭaty asau 7079020a tad vākyam avyaktapadaṁ tāsāṁ strīṇāṁ niśamya tu 7079020c vidyām āvartanīṁ puṇyām āvartayata sa dvijaḥ 7079021a so ’rthaṁ viditvā nikhilaṁ tasya rājño yathāgatam 7079021c sarvā eva striyas tāś ca babhāṣe munipuṁgavaḥ 7079022a atra kiṁ puruṣā bhadrā avasañ śailarodhasi 7079022c vatsyathāsmin girau yūyam avakāśo vidhīyatām 7079023a mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā 7079023c striyaḥ kimpuruṣān nāma bhartr̥̄n samupalapsyatha 7079024a tāḥ śrutvā somaputrasya vācaṁ kiṁpuruṣīkr̥tāḥ 7079024c upāsāṁ cakrire śailaṁ bahvyas tā bahudhā tadā 7080001a śrutvā kiṁpuruṣotpattiṁ lakṣmaṇo bharatas tadā 7080001c āścaryam iti cābrūtām ubhau rāmaṁ janeśvaram 7080002a atha rāmaḥ kathām etāṁ bhūya eva mahāyaśāḥ 7080002c kathayām āsa dharmātmā prajāpatisutasya vai 7080003a sarvās tā vidrutā dr̥ṣṭvā kiṁnarīr r̥ṣisattamaḥ 7080003c uvāca rūpasaṁpannāṁ tāṁ striyaṁ prahasann iva 7080004a somasyāhaṁ sudayitaḥ sutaḥ surucirānane 7080004c bhajasva māṁ varārohe bhaktyā snigdhena cakṣuṣā 7080005a tasya tad vacanaṁ śrutvā śūnye svajanavarjitā 7080005c ilā suruciraprakhyaṁ pratyuvāca mahāgraham 7080006a ahaṁ kāmakarī saumya tavāsmi vaśavartinī 7080006c praśādhi māṁ somasuta yathecchasi tathā kuru 7080007a tasyās tad adbhutaprakhyaṁ śrutvā harṣasamanvitaḥ 7080007c sa vai kāmī saha tayā reme candramasaḥ sutaḥ 7080008a budhasya mādhavo māsas tām ilāṁ rucirānanām 7080008c gato ramayato ’tyarthaṁ kṣaṇavat tasya kāminaḥ 7080009a atha māse tu saṁpūrṇe pūrṇendusadr̥śānanaḥ 7080009c prajāpatisutaḥ śrīmāñ śayane pratyabudhyata 7080010a so ’paśyat somajaṁ tatra tapyantaṁ salilāśaye 7080010c ūrdhvabāhuṁ nirālambaṁ taṁ rājā pratyabhāṣata 7080011a bhagavan parvataṁ durgaṁ praviṣṭo ’smi sahānugaḥ 7080011c na ca paśyāmi tat sainyaṁ kva nu te māmakā gatāḥ 7080012a tac chrutvā tasya rājarṣer naṣṭasaṁjñasya bhāṣitam 7080012c pratyuvāca śubhaṁ vākyaṁ sāntvayan parayā girā 7080013a aśmavarṣeṇa mahatā bhr̥tyās te vinipātitāḥ 7080013c tvaṁ cāśramapade supto vātavarṣabhayārditaḥ 7080014a samāśvasihi bhadraṁ te nirbhayo vigatajvaraḥ 7080014c phalamūlāśano vīra vasa ceha yathāsukham 7080015a sa rājā tena vākyena pratyāśvasto mahāyaśāḥ 7080015c pratyuvāca śubhaṁ vākyaṁ dīno bhr̥tyajanakṣayāt 7080016a tyakṣyāmy ahaṁ svakaṁ rājyaṁ nāhaṁ bhr̥tyair vinā kr̥taḥ 7080016c vartayeyaṁ kṣaṇaṁ brahman samanujñātum arhasi 7080017a suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ 7080017c śaśabindur iti khyātaḥ sa me rājyaṁ prapatsyate 7080018a na hi śakṣyāmy ahaṁ gatvā bhr̥tyadārān sukhānvitān 7080018c prativaktuṁ mahātejaḥ kiṁ cid apy aśubhaṁ vacaḥ 7080019a tathā bruvati rājendre budhaḥ paramam adbhutam 7080019c sāntvapūrvam athovāca vāsas ta iha rocatām 7080020a na saṁtāpas tvayā kāryaḥ kārdameya mahābala 7080020c saṁvatsaroṣitasyeha kārayiṣyāmi te hitam 7080021a tasya tad vacanaṁ śrutvā budhasyākliṣṭakarmaṇaḥ 7080021c vāsāya vidadhe buddhiṁ yad uktaṁ brahmavādinā 7080022a māsaṁ sa strī tadā bhūtvā ramayaty aniśaṁ śubhā 7080022c māsaṁ puruṣabhāvena dharmabuddhiṁ cakāra saḥ 7080023a tataḥ sa navame māsi ilā somasutātmajam 7080023c janayām āsa suśroṇī purūravasam ātmajam 7080024a jātamātraṁ tu suśroṇī pitur haste nyaveśayat 7080024c budhasya samavarṇābham ilāputraṁ mahābalam 7080025a budho ’pi puruṣībhūtaṁ samāśvāsya narādhipam 7080025c kathābhī ramayām āsa dharmayuktābhir ātmavān 7081001a tathoktavati rāme tu tasya janma tad adbhutam 7081001c uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ 7081002a sā priyā somaputrasya saṁvatsaram athoṣitā 7081002c akarot kiṁ naraśreṣṭha tat tvaṁ śaṁsitum arhasi 7081003a tayos tad vākyamādhuryaṁ niśamya paripr̥cchatoḥ 7081003c rāmaḥ punar uvācemāṁ prajāpatisute kathām 7081004a puruṣatvaṁ gate śūre budhaḥ paramabuddhimān 7081004c saṁvartaṁ paramodāram ājuhāva mahāyaśāḥ 7081005a cyavanaṁ bhr̥guputraṁ ca muniṁ cāriṣṭaneminam 7081005c pramodanaṁ modakaraṁ tato durvāsasaṁ munim 7081006a etān sarvān samānīya vākyajñas tattvadarśinaḥ 7081006c uvāca sarvān suhr̥do dhairyeṇa susamāhitaḥ 7081007a ayaṁ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ 7081007c jānītainaṁ yathā bhūtaṁ śreyo hy asya vidhīyatām 7081008a teṣāṁ saṁvadatām eva tam āśramam upāgamat 7081008c kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ 7081009a pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca 7081009c oṁkāraś ca mahātejās tam āśramam upāgaman 7081010a te sarve hr̥ṣṭamanasaḥ parasparasamāgame 7081010c hitaiṣiṇo bāhli pateḥ pr̥thag vākyam athābruvan 7081011a kardamas tv abravīd vākyaṁ sutārthaṁ paramaṁ hitam 7081011c dvijāḥ śr̥ṇuta madvākyaṁ yac chreyaḥ pārthivasya hi 7081012a nānyaṁ paśyāmi bhaiṣajyam antareṇa vr̥ṣadhvajam 7081012c nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ 7081013a tasmād yajāmahe sarve pārthivārthe durāsadam 7081013c kardamenaivam uktās tu sarva eva dvijarṣabhāḥ 7081013e rocayanti sma taṁ yajñaṁ rudrasyārādhanaṁ prati 7081014a saṁvartasya tu rājarṣiḥ śiṣyaḥ parapuraṁjayaḥ 7081014c marutta iti vikhyātas taṁ yajñaṁ samupāharat 7081015a tato yajño mahān āsīd budhāśramasamīpataḥ 7081015c rudraś ca paramaṁ toṣam ājagāma mahāyaśāḥ 7081016a atha yajñasamāptau tu prītaḥ paramayā mudā 7081016c umāpatir dvijān sarvān uvācedam ilāṁ prati 7081017a prīto ’smi hayamedhena bhaktyā ca dvijasattamāḥ 7081017c asya bāhlipateś caiva kiṁ karomi priyaṁ śubham 7081018a tathā vadati deveśe dvijās te susamāhitāḥ 7081018c prasādayanti deveśaṁ yathā syāt puruṣas tv ilā 7081019a tataḥ prītamanā rudraḥ puruṣatvaṁ dadau punaḥ 7081019c ilāyai sumahātejā dattvā cāntaradhīyata 7081020a nivr̥tte hayamedhe tu gate cādarśanaṁ hare 7081020c yathāgataṁ dvijāḥ sarve agacchan dīrghadarśinaḥ 7081021a rājā tu bāhlim utsr̥jya madhyadeśe hy anuttamam 7081021c niveśayām āsa puraṁ pratiṣṭhānaṁ yaśaskaram 7081022a śaśabindus tu rājāsīd bāhlyāṁ parapuraṁjayaḥ 7081022c pratiṣṭhāna ilo rājā prajāpatisuto balī 7081023a sa kāle prāptavām̐l lokam ilo brāhmam anuttamam 7081023c ailaḥ purūravā rājā pratiṣṭhānam avāptavān 7081024a īdr̥śo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau 7081024c strībhūtaḥ pauruṣaṁ lebhe yac cānyad api durlabham 7082001a etad ākhyāya kākutstho bhrātr̥bhyām amitaprabhaḥ 7082001c lakṣmaṇaṁ punar evāha dharmayuktam idaṁ vacaḥ 7082002a vasiṣṭhaṁ vāmadevaṁ ca jābālim atha kaśyapam 7082002c dvijāṁś ca sarvapravarān aśvamedhapuraskr̥tān 7082003a etān sarvān samāhūya mantrayitvā ca lakṣmaṇa 7082003c hayaṁ lakṣmaṇasaṁpannaṁ vimokṣyāmi samādhinā 7082004a tad vākyaṁ rāghaveṇoktaṁ śrutvā tvaritavikramaḥ 7082004c dvijān sarvān samāhūya darśayām āsa rāghavam 7082005a te dr̥ṣṭvā devasaṁkāśaṁ kr̥tapādābhivandanam 7082005c rāghavaṁ sudurādharṣam āśīrbhiḥ samapūjayan 7082006a prāñjalis tu tato bhūtvā rāghavo dvijasattamān 7082006c uvāca dharmasaṁyuktam aśvamedhāśritaṁ vacaḥ 7082007a sa teṣāṁ dvijamukhyānāṁ vākyam adbhutadarśanam 7082007c aśvamedhāśritaṁ śrutvā bhr̥śaṁ prīto ’bhavat tadā 7082008a vijñāya tu mataṁ teṣāṁ rāmo lakṣmaṇam abravīt 7082008c preṣayasva mahābāho sugrīvāya mahātmane 7082009a śīghraṁ mahadbhir haribhir bahubhiś ca tadāśrayaiḥ 7082009c sārdham āgaccha bhadraṁ te anubhoktuṁ makhottamam 7082010a vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vr̥taḥ 7082010c aśvamedhaṁ mahābāhuḥ prāpnotu laghuvikramaḥ 7082011a rājānaś ca naravyāghra ye me priyacikīrṣavaḥ 7082011c sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām 7082012a deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ 7082012c nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa 7082013a r̥ṣayaś ca mahābāho āhūyantāṁ tapodhanāḥ 7082013c deśāntaragatā ye ca sadārāś ca maharṣayaḥ 7082014a yajñavāṭaś ca sumahān gomatyā naimiṣe vane 7082014c ājñāpyatāṁ mahābāho tad dhi puṇyam anuttamam 7082015a śataṁ vāhasahasrāṇāṁ taṇḍulānāṁ vapuṣmatām 7082015c ayutaṁ tilamudgasya prayātv agre mahābala 7082016a suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ 7082016c agrato bharataḥ kr̥tvā gacchatv agre mahāmatiḥ 7082017a antarāpaṇavīthyaś ca sarvāṁś ca naṭanartakān 7082017c naigamān bālavr̥ddhāṁś ca dvijāṁś ca susamāhitān 7082018a karmāntikāṁś ca kuśalāñ śilpinaś ca supaṇḍitān 7082018c mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca 7082019a kāñcanīṁ mama patnīṁ ca dīkṣārhāṁ yajñakarmaṇi 7082019c agrato bharataḥ kr̥tvā gacchatv agre mahāmatiḥ 7083001a tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ 7083001c hayaṁ lakṣmaṇasaṁpannaṁ kr̥ṣṇasāraṁ mumoca ha 7083002a r̥tvigbhir lakṣmaṇaṁ sārdham aśve ca viniyujya saḥ 7083002c tato ’bhyagacchat kākutsthaḥ saha sainyena naimiṣam 7083003a yajñavāṭaṁ mahābāhur dr̥ṣṭvā paramam adbhutam 7083003c praharṣam atulaṁ lebhe śrīmān iti ca so ’bravīt 7083004a naimiṣe vasatas tasya sarva eva narādhipāḥ 7083004c ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat 7083005a upakāryān mahārhāṁś ca pārthivānāṁ mahātmanām 7083005c sānugānāṁ naraśreṣṭho vyādideśa mahādyutiḥ 7083006a annapānāni vastrāṇi sānugānāṁ mahātmanām 7083006c bharataḥ saṁdadāv āśu śatrughnasahitas tadā 7083007a vānarāś ca mahātmānaḥ sugrīvasahitās tadā 7083007c viprāṇāṁ praṇatāḥ sarve cakrire pariveṣaṇam 7083008a vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vr̥taḥ 7083008c r̥ṣīṇām ugratapasāṁ kiṁkaraḥ paryupasthitaḥ 7083009a evaṁ suvihito yajño hayamedho ’bhyavartata 7083009c lakṣmaṇenābhiguptā ca hayacaryā pravartitā 7083010a nānyaḥ śabdo ’bhavat tatra hayamedhe mahātmanaḥ 7083010c chandato dehi visrabdho yāvat tuṣyanti yācakāḥ 7083010e tāvad vānararakṣobhir dattam evābhyadr̥śyata 7083011a na kaś cin malinas tatra dīno vāpy atha vā kr̥śaḥ 7083011c tasmin yajñavare rājño hr̥ṣṭapuṣṭajanāvr̥te 7083012a ye ca tatra mahātmāno munayaś cirajīvinaḥ 7083012c nāsmaraṁs tādr̥śaṁ yajñaṁ dānaughasamalaṁkr̥tam 7083013a rajatānāṁ suvarṇānāṁ ratnānām atha vāsasām 7083013c aniśaṁ dīyamānānāṁ nāntaḥ samupadr̥śyate 7083014a na śakrasya na somasya yamasya varuṇasya vā 7083014c īdr̥śo dr̥ṣṭapūrvo na evam ūcus tapodhanāḥ 7083015a sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ 7083015c vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhr̥śam 7083016a īdr̥śo rājasiṁhasya yajñaḥ sarvaguṇānvitaḥ 7083016c saṁvatsaram atho sāgraṁ vartate na ca hīyate 7084001a vartamāne tathābhūte yajñe paramake ’dbhute 7084001c saśiṣya ājagāmāśu vālmīkir munipuṁgavaḥ 7084002a sa dr̥ṣṭvā divyasaṁkāśaṁ yajñam adbhutadarśanam 7084002c ekānte r̥ṣivāṭānāṁ cakāra uṭajāñ śubhān 7084003a sa śiṣyāv abravīd dhr̥ṣṭo yuvāṁ gatvā samāhitau 7084003c kr̥tsnaṁ rāmāyaṇaṁ kāvyaṁ gāyatāṁ parayā mudā 7084004a r̥ṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca 7084004c rathyāsu rājamārgeṣu pārthivānāṁ gr̥heṣu ca 7084005a rāmasya bhavanadvāri yatra karma ca vartate 7084005c r̥tvijām agrataś caiva tatra geyaṁ viśeṣataḥ 7084006a imāni ca phalāny atra svādūni vividhāni ca 7084006c jātāni parvatāgreṣu āsvādyāsvādya gīyatām 7084007a na yāsyathaḥ śramaṁ vatsau bhakṣayitvā phalāni vai 7084007c mūlāni ca sumr̥ṣṭāni nagarāt parihāsyatha 7084008a yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ 7084008c r̥ṣīṇām upaviṣṭānāṁ tato geyaṁ pravartatām 7084009a divase viṁśatiḥ sargā geyā vai parayā mudā 7084009c pramāṇair bahubhis tatra yathoddiṣṭaṁ mayā purā 7084010a lobhaś cāpi na kartavyaḥ svalpo ’pi dhanakāṅkṣayā 7084010c kiṁ dhanenāśramasthānāṁ phalamūlopabhoginām 7084011a yadi pr̥cchet sa kākutstho yuvāṁ kasyeti dārakau 7084011c vālmīker atha śiṣyau hi brūtām evaṁ narādhipam 7084012a imās tantrīḥ sumadhurāḥ sthānaṁ vā pūrvadarśitam 7084012c mūrchayitvā sumadhuraṁ gāyetāṁ vigatajvarau 7084013a ādiprabhr̥ti geyaṁ syān na cāvajñāya pārthivam 7084013c pitā hi sarvabhūtānāṁ rājā bhavati dharmataḥ 7084014a tad yuvāṁ hr̥ṣṭamanasau śvaḥ prabhāte samādhinā 7084014c gāyetāṁ madhuraṁ geyaṁ tantrīlayasamanvitam 7084015a iti saṁdiśya bahuśo muniḥ prācetasas tadā 7084015c vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ 7084016a tām adbhutāṁ tau hr̥daye kumārau; niveśya vāṇīm r̥ṣibhāṣitāṁ śubhām 7084016c samutsukau tau sukham ūṣatur niśāṁ; yathāśvinau bhārgavanītisaṁskr̥tau 7085001a tau rajanyāṁ prabhātāyāṁ snātau hutahutāśanau 7085001c yathoktam r̥ṣiṇā pūrvaṁ tatra tatrābhyagāyatām 7085002a tāṁ sa śuśrāva kākutsthaḥ pūrvacaryāṁ tatas tataḥ 7085002c apūrvāṁ pāṭhya jātiṁ ca geyena samalaṁkr̥tām 7085003a pramāṇair bahubhir baddhāṁ tantrīlayasamanvitām 7085003c bālābhyāṁ rāghavaḥ śrutvā kautūhalaparo ’bhavat 7085004a atha karmāntare rājā samānīya mahāmunīn 7085004c pārthivāṁś ca naravyāghraḥ paṇḍitān naigamāṁs tathā 7085005a paurāṇikāñ śabdavito ye ca vr̥ddhā dvijātayaḥ 7085005c etān sarvān samānīya gātārau samaveśayat 7085006a hr̥ṣṭā r̥ṣigaṇās tatra pārthivāś ca mahaujasaḥ 7085006c pibanta iva cakṣurbhyāṁ rājānaṁ gāyakau ca tau 7085007a parasparam athocus te sarva eva samaṁ tataḥ 7085007c ubhau rāmasya sadr̥śau bimbād bimbam ivoddhr̥tau 7085008a jaṭilau yadi na syātāṁ na valkaladharau yadi 7085008c viśeṣaṁ nādhigacchāmo gāyato rāghavasya ca 7085009a teṣāṁ saṁvadatām evaṁ śrotr̥̄ṇāṁ harṣavardhanam 7085009c geyaṁ pracakratus tatra tāv ubhau munidārakau 7085010a tataḥ pravr̥ttaṁ madhuraṁ gāndharvam atimānuṣam 7085010c na ca tr̥ptiṁ yayuḥ sarve śrotāro geyasampadā 7085011a pravr̥ttam āditaḥ pūrvaṁ sargān nāradadarśanāt 7085011c tataḥ prabhr̥ti sargāṁś ca yāvadviṁśaty agāyatām 7085012a tato ’parāhṇasamaye rāghavaḥ samabhāṣata 7085012c śrutvā viṁśatisargāṁs tān bharataṁ bhrātr̥vatsalaḥ 7085013a aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ 7085013c dadasva śīghraṁ kākutstha bālayor mā vr̥thā śramaḥ 7085014a dīyamānaṁ suvarṇaṁ tan nāgr̥hṇītāṁ kuśīlavau 7085014c ūcatuś ca mahātmānau kim aneneti vismitau 7085015a vanyena phalamūlena niratu svo vanaukasau 7085015c suvarṇena hiraṇyena kiṁ kariṣyāvahe vane 7085016a tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ 7085016c śrotāraś caiva rāmaś ca sarva eva suvismitāḥ 7085017a tasya caivāgamaṁ rāmaḥ kāvyasya śrotum utsukaḥ 7085017c papraccha tau mahātejās tāv ubhau munidārakau 7085018a kiṁpramāṇam idaṁ kāvyaṁ kā pratiṣṭhā mahātmanaḥ 7085018c kartā kāvyasya mahataḥ ko vāsau munipuṁgavaḥ 7085019a pr̥cchantaṁ rāghavaṁ vākyam ūcatur munidārakau 7085019c vālmīkir bhagavān kartā saṁprāpto yajñasaṁnidhim 7085019e yenedaṁ caritaṁ tubhyam aśeṣaṁ saṁpradarśitam 7085020a ādiprabhr̥ti rājendra pañcasarga śatāni ca 7085020c pratiṣṭhā jīvitaṁ yāvat tāvad rājañ śubhāśubham 7085021a yadi buddhiḥ kr̥tā rājañ śravaṇāya mahāratha 7085021c karmāntare kṣaṇī hūtas tac chr̥ṇuṣva sahānujaḥ 7085022a bāḍham ity abravīd rāmas tau cānujñāpya rāghavam 7085022c prahr̥ṣṭau jagmatur vāsaṁ yatrāsau munipuṁgavaḥ 7085023a rāmo ’pi munibhiḥ sārdhaṁ pārthivaiś ca mahātmabhiḥ 7085023c śrutvā tad gītamādhuryaṁ karmaśālām upāgamat 7086001a rāmo bahūny ahāny eva tad gītaṁ paramādbhutam 7086001c śuśrāva munibhiḥ sārdhaṁ rājabhiḥ saha vānaraiḥ 7086002a tasmin gīte tu vijñāya sītāputrau kuśīlavau 7086002c tasyāḥ pariṣado madhye rāmo vacanam abravīt 7086003a madvaco brūta gacchadhvam iti bhagavato ’ntikam 7086004a yadi śuddhasamācārā yadi vā vītakalmaṣā 7086004c karotv ihātmanaḥ śuddhim anumānya mahāmunim 7086005a chandaṁ munes tu vijñāya sītāyāś ca manogatam 7086005c pratyayaṁ dātukāmāyās tataḥ śaṁsata me laghu 7086006a śvaḥ prabhāte tu śapathaṁ maithilī janakātmajā 7086006c karotu pariṣanmadhye śodhanārthaṁ mameha ca 7086007a śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam 7086007c dūtāḥ saṁprayayur vāṭaṁ yatrāste munipuṁgavaḥ 7086008a te praṇamya mahātmānaṁ jvalantam amitaprabham 7086008c ūcus te rāmavākyāni mr̥dūni madhurāṇi ca 7086009a teṣāṁ tad bhāṣitaṁ śrutvā rāmasya ca manogatam 7086009c vijñāya sumahātejā munir vākyam athābravīt 7086010a evaṁ bhavatu bhadraṁ vo yathā tuṣyati rāghavaḥ 7086010c tathā kariṣyate sītā daivataṁ hi patiḥ striyāḥ 7086011a tathoktā muninā sarve rāmadūtā mahaujasaḥ 7086011c pratyetya rāghavaṁ sarve munivākyaṁ babhāṣire 7086012a tataḥ prahr̥ṣṭaḥ kākutsthaḥ śrutvā vākyaṁ mahātmanaḥ 7086012c r̥ṣīṁs tatra sametāṁś ca rājñaś caivābhyabhāṣata 7086013a bhagavantaḥ saśiṣyā vai sānugāś ca narādhipāḥ 7086013c paśyantu sītāśapathaṁ yaś caivānyo ’bhikāṅkṣate 7086014a tasya tad vacanaṁ śrutvā rāghavasya mahātmanaḥ 7086014c sarveṣām r̥ṣimukhyānāṁ sādhuvādo mahān abhūt 7086015a rājānaś ca mahātmānaḥ praśaṁsanti sma rāghavam 7086015c upapannaṁ naraśreṣṭha tvayy eva bhuvi nānyataḥ 7086016a evaṁ viniścayaṁ kr̥tvā śvobhūta iti rāghavaḥ 7086016c visarjayām āsa tadā sarvāṁs tāñ śatrusūdanaḥ 7087001a tasyāṁ rajanyāṁ vyuṣṭāyāṁ yajñavāṭagato nr̥paḥ 7087001c r̥ṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ 7087002a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ 7087002c viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ 7087003a agastyo ’tha tathāśaktir bhārgavaś caiva vāmanaḥ 7087003c mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ 7087004a bhārgavaś cyavanaś caiva śatānandaś ca dharmavit 7087004c bharadvājaś ca tejasvī agniputraś ca suprabhaḥ 7087005a ete cānye ca munayo bahavaḥ saṁśitavratāḥ 7087005c rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ 7087006a rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ 7087006c samājagmur mahātmānaḥ sarva eva kutūhalāt 7087007a kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ 7087007c sītāśapathavīkṣārthaṁ sarva eva samāgatāḥ 7087008a tathā samāgataṁ sarvam aśvabhūtam ivācalam 7087008c śrutvā munivaras tūrṇaṁ sasītaḥ samupāgamat 7087009a tam r̥ṣiṁ pr̥ṣṭhataḥ sītā sānvagacchad avāṅmukhī 7087009c kr̥tāñjalir bāṣpagalā kr̥tvā rāmaṁ manogatam 7087010a tāṁ dr̥ṣṭvā śrīm ivāyāntīṁ brahmāṇam anugāminīm 7087010c vālmīkeḥ pr̥ṣṭhataḥ sītāṁ sādhukāro mahān abhūt 7087011a tato halahalāśabdaḥ sarveṣām evam ābabhau 7087011c duḥkhajena viśālena śokenākulitātmanām 7087012a sādhu sīteti ke cit tu sādhu rāmeti cāpare 7087012c ubhāv eva tu tatrānye sādhu sādhv iti cābruvan 7087013a tato madhyaṁ janaughānāṁ praviśya munipuṁgavaḥ 7087013c sītāsahāyo vālmīkir iti hovāca rāghavam 7087014a iyaṁ dāśarathe sītā suvratā dharmacāriṇī 7087014c apāpā te parityaktā mamāśramasamīpataḥ 7087015a lokāpavādabhītasya tava rāma mahāvrata 7087015c pratyayaṁ dāsyate sītā tām anujñātum arhasi 7087016a imau ca jānakīputrāv ubhau ca yamajātakau 7087016c sutau tavaiva durdharṣau satyam etad bravīmi te 7087017a pracetaso ’haṁ daśamaḥ putro rāghavanandana 7087017c na smarāmy anr̥taṁ vākyaṁ tathemau tava putrakau 7087018a bahuvarṣasahasrāṇi tapaścaryā mayā kr̥tā 7087018c tasyāḥ phalam upāśnīyām apāpā maithilī yathā 7087019a ahaṁ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava 7087019c vicintya sītāṁ śuddheti nyagr̥hṇāṁ vananirjhare 7087020a iyaṁ śuddhasamācārā apāpā patidevatā 7087020c lokāpavādabhītasya dāsyati pratyayaṁ tava 7088001a vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata 7088001c prāñjalir jagato madhye dr̥ṣṭvā tāṁ devavarṇinīm 7088002a evam etan mahābhāga yathā vadasi dharmavit 7088002c pratyayo hi mama brahmaṁs tava vākyair akalmaṣaiḥ 7088003a pratyayo hi purā datto vaidehyā surasaṁnidhau 7088003c seyaṁ lokabhayād brahmann apāpety abhijānatā 7088003e parityaktā mayā sītā tad bhavān kṣantum arhati 7088004a jānāmi cemau putrau me yamajātau kuśīlavau 7088004c śuddhāyāṁ jagato madhye maithilyāṁ prītir astu me 7088005a abhiprāyaṁ tu vijñāya rāmasya surasattamāḥ 7088005c pitāmahaṁ puraskr̥tya sarva eva samāgatāḥ 7088006a ādityā vasavo rudrā viśvedevā marudgaṇāḥ 7088006c aśvināv r̥ṣigandharvā apsarāṇāṁ gaṇās tathā 7088006e sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ 7088007a tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ 7088007c taṁ janaughaṁ suraśreṣṭho hlādayām āsa sarvataḥ 7088008a tad adbhutam ivācintyaṁ nirīkṣante samāhitāḥ 7088008c mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṁ kr̥tayuge yathā 7088009a sarvān samāgatān dr̥ṣṭvā sītā kāṣāyavāsinī 7088009c abravīt prāñjalir vākyam adhodr̥ṣṭir avāṅmukhī 7088010a yathāhaṁ rāghavād anyaṁ manasāpi na cintaye 7088010c tathā me mādhavī devī vivaraṁ dātum arhati 7088011a tathā śapantyāṁ vaidehyāṁ prādurāsīt tad adbhutam 7088011c bhūtalād utthitaṁ divyaṁ siṁhāsanam anuttamam 7088012a dhriyamāṇaṁ śirobhis tan nāgair amitavikramaiḥ 7088012c divyaṁ divyena vapuṣā sarvaratnavibhūṣitam 7088013a tasmiṁs tu dharaṇī devī bāhubhyāṁ gr̥hya maithilīm 7088013c svāgatenābhinandyainām āsane copaveṣayat 7088014a tām āsanagatāṁ dr̥ṣṭvā praviśantīṁ rasātalam 7088014c puṣpavr̥ṣṭir avicchinnā divyā sītām avākirat 7088015a sādhukāraś ca sumahān devānāṁ sahasotthitaḥ 7088015c sādhu sādhv iti vai sīte yasyās te śīlam īdr̥śam 7088016a evaṁ bahuvidhā vāco hy antarikṣagatāḥ surāḥ 7088016c vyājahrur hr̥ṣṭamanaso dr̥ṣṭvā sītāpraveśanam 7088017a yajñavāṭagatāś cāpi munayaḥ sarva eva te 7088017c rājānaś ca naravyāghrā vismayān noparemire 7088018a antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ 7088018c dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ 7088019a ke cid vineduḥ saṁhr̥ṣṭāḥ ke cid dhyānaparāyaṇāḥ 7088019c ke cid rāmaṁ nirīkṣante ke cit sītām acetanāḥ 7088020a sītāpraveśanaṁ dr̥ṣṭvā teṣām āsīt samāgamaḥ 7088020c taṁ muhūrtam ivātyarthaṁ sarvaṁ saṁmohitaṁ jagat 7089001a tadāvasāne yajñasya rāmaḥ paramadurmanāḥ 7089001c apaśyamāno vaidehīṁ mene śūnyam idaṁ jagat 7089001e śokena paramāyatto na śāntiṁ manasāgamat 7089002a visr̥jya pārthivān sarvān r̥kṣavānararākṣasān 7089002c janaughaṁ brahmamukhyānāṁ vittapūrṇaṁ vyasarjayat 7089003a tato visr̥jya tān sarvān rāmo rājīvalocanaḥ 7089003c hr̥di kr̥tvā tadā sītām ayodhyāṁ praviveśa saḥ 7089004a na sītāyāḥ parāṁ bhāryāṁ vavre sa raghunandanaḥ 7089004c yajñe yajñe ca patnyarthaṁ jānakī kāñcanī bhavat 7089005a daśavarṣasahasrāṇi vājimedham upākarot 7089005c vājapeyān daśaguṇāṁs tathā bahusuvarṇakān 7089006a agniṣṭomātirātrābhyāṁ gosavaiś ca mahādhanaiḥ 7089006c īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ 7089007a evaṁ sa kālaḥ sumahān rājyasthasya mahātmanaḥ 7089007c dharme prayatamānasya vyatīyād rāghavasya tu 7089008a r̥kṣavānararakṣāṁsi sthitā rāmasya śāsane 7089008c anurajyanti rājāno ahany ahani rāghavam 7089009a kāle varṣati parjanyaḥ subhikṣaṁ vimalā diśaḥ 7089009c hr̥ṣṭapuṣṭajanākīrṇaṁ puraṁ janapadas tathā 7089010a nākāle mriyate kaś cin na vyādhiḥ prāṇināṁ tadā 7089010c nādharmaś cābhavat kaś cid rāme rājyaṁ praśāsati 7089011a atha dīrghasya kālasya rāmamātā yaśasvinī 7089011c putrapautraiḥ parivr̥tā kāladharmam upāgamat 7089012a anviyāya sumitrāpi kaikeyī ca yaśasvinī 7089012c dharmaṁ kr̥tvā bahuvidhaṁ tridive paryavasthitā 7089013a sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca 7089013c samāgatā mahābhāgāḥ sahadharmaṁ ca lebhire 7089014a tāsāṁ rāmo mahādānaṁ kāle kāle prayacchati 7089014c mātr̥̄ṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu 7089015a pitryāṇi bahuratnāni yajñān paramadustarān 7089015c cakāra rāmo dharmātmā pitr̥̄n devān vivardhayan 7090001a kasya cit tv atha kālasya yudhājit kekayo nr̥paḥ 7090001c svaguruṁ preṣayām āsa rāghavāya mahātmane 7090002a gārgyam aṅgirasaḥ putraṁ brahmarṣim amitaprabham 7090002c daśa cāśvasahasrāṇi prītidānam anuttamam 7090003a kambalāni ca ratnāni citravastram athottamam 7090003c rāmāya pradadau rājā bahūny ābharaṇāni ca 7090004a śrutvā tu rāghavo gārgyaṁ maharṣiṁ samupāgatam 7090004c mātulasyāśvapatinaḥ priyaṁ dūtam upāgatam 7090005a pratyudgamya ca kākutsthaḥ krośamātraṁ sahānugaḥ 7090005c gārgyaṁ saṁpūjayām āsa dhanaṁ tat pratigr̥hya ca 7090006a pr̥ṣṭvā ca prītidaṁ sarvaṁ kuśalaṁ mātulasya ca 7090006c upaviṣṭaṁ mahābhāgaṁ rāmaḥ praṣṭuṁ pracakrame 7090007a kim āha mātulo vākyaṁ yadarthaṁ bhagavān iha 7090007c prāpto vākyavidāṁ śreṣṭha sākṣād iva br̥haspatiḥ 7090008a rāmasya bhāṣitaṁ śrutvā brahmarṣiḥ kāryavistaram 7090008c vaktum adbhutasaṁkāśaṁ rāghavāyopacakrame 7090009a mātulas te mahābāho vākyam āha nararṣabha 7090009c yudhājit prītisaṁyuktaṁ śrūyatāṁ yadi rocate 7090010a ayaṁ gandharvaviṣayaḥ phalamūlopaśobhitaḥ 7090010c sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ 7090011a taṁ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ 7090011c śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ 7090012a tān vinirjitya kākutstha gandharvaviṣayaṁ śubham 7090012c niveśaya mahābāho dve pure susamāhitaḥ 7090013a anyasya na gatis tatra deśaś cāyaṁ suśobhanaḥ 7090013c rocatāṁ te mahābāho nāhaṁ tvām anr̥taṁ vade 7090014a tac chrutvā rāghavaḥ prīto maharṣer mātulasya ca 7090014c uvāca bāḍham ity evaṁ bharataṁ cānvavaikṣata 7090015a so ’bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam 7090015c imau kumārau taṁ deśaṁ brahmarṣe vijayiṣyataḥ 7090016a bharatasyātmajau vīrau takṣaḥ puṣkala eva ca 7090016c mātulena suguptau tau dharmeṇa ca samāhitau 7090017a bharataṁ cāgrataḥ kr̥tvā kumārau sabalānugau 7090017c nihatya gandharvasutān dve pure vibhajiṣyataḥ 7090018a niveśya te puravare ātmājau saṁniveśya ca 7090018c āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ 7090019a brahmarṣim evam uktvā tu bharataṁ sabalānugam 7090019c ājñāpayām āsa tadā kumārau cābhyaṣecayat 7090020a nakṣatreṇa ca saumyena puraskr̥tyāṅgiraḥ sutam 7090020c bharataḥ saha sainyena kumārābhyāṁ ca niryayau 7090021a sā senā śakrayukteva naragān niryayāv atha 7090021c rāghavānugatā dūraṁ durādharṣā surāsuraiḥ 7090022a māṁsāśīni ca sattvāni rakṣāṁsi sumahānti ca 7090022c anujagmuś ca bharataṁ rudhirasya pipāsayā 7090023a bhūtagrāmāś ca bahavo māṁsabhakṣāḥ sudāruṇāḥ 7090023c gandharvaputramāṁsāni bhoktukāmāḥ sahasraśaḥ 7090024a siṁhavyāghrasr̥gālānāṁ khecarāṇāṁ ca pakṣiṇām 7090024c bahūni vai sahasrāṇi senāyā yayur agrataḥ 7090025a adhyardhamāsam uṣitā pathi senā nirāmayā 7090025c hr̥ṣṭapuṣṭajanākīrṇā kekayaṁ samupāgamat 7091001a śrutvā senāpatiṁ prāptaṁ bharataṁ kekayādhipaḥ 7091001c yudhājid gārgyasahitaṁ parāṁ prītim upāgamat 7091002a sa niryayau janaughena mahatā kekayādhipaḥ 7091002c tvaramāṇo ’bhicakrāma gandharvān devarūpiṇaḥ 7091003a bharataś ca yudhājic ca sametau laghuvikramau 7091003c gandharvanagaraṁ prāptau sabalau sapadānugau 7091004a śrutvā tu bharataṁ prāptaṁ gandharvās te samāgatāḥ 7091004c yoddhukāmā mahāvīryā vinadantaḥ samantataḥ 7091005a tataḥ samabhavad yuddhaṁ tumulaṁ lomaharṣaṇam 7091005c saptarātraṁ mahābhīmaṁ na cānyatarayor jayaḥ 7091006a tato rāmānujaḥ kruddhaḥ kālasyāstraṁ sudāruṇam 7091006c saṁvartaṁ nāma bharato gandharveṣv abhyayojayat 7091007a te baddhāḥ kālapāśena saṁvartena vidāritāḥ 7091007c kṣaṇenābhihatās tisras tatra koṭyo mahātmanā 7091008a taṁ ghātaṁ ghorasaṁkāśaṁ na smaranti divaukasaḥ 7091008c nimeṣāntaramātreṇa tādr̥śānāṁ mahātmanām 7091009a hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ 7091009c niveśayām āsa tadā samr̥ddhe dve purottame 7091009e takṣaṁ takṣaśilāyāṁ tu puṣkaraṁ puṣkarāvatau 7091010a gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ 7091010c varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā 7091011a dhanaratnaughasaṁpūrṇo kānanair upaśobhite 7091011c anyonyasaṁgharṣakr̥te spardhayā guṇavistare 7091012a ubhe suruciraprakhye vyavahārair akalmaṣaiḥ 7091012c udyānayānaughavr̥te suvibhaktāntarāpaṇe 7091013a ubhe puravare ramye vistarair upaśobhite 7091013c gr̥hamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ 7091014a śobhite śobhanīyaiś ca devāyatanavistaraiḥ 7091014c niveśya pañcabhir varṣair bharato rāghavānujaḥ 7091014e punar āyān mahābāhur ayodhyāṁ kaikayīsutaḥ 7091015a so ’bhivādya mahātmānaṁ sākṣād dharmam ivāparam 7091015c rāghavaṁ bharataḥ śrīmān brahmāṇam iva vāsavaḥ 7091016a śaśaṁsa ca yathāvr̥ttaṁ gandharvavadham uttamam 7091016c niveśanaṁ ca deśasya śrutvā prīto ’sya rāghavaḥ 7092001a tac chrutvā harṣam āpede rāghavo bhrātr̥bhiḥ saha 7092001c vākyaṁ cādbhutasaṁkāśaṁ bhrātr̥̄n provāca rāghavaḥ 7092002a imau kumārau saumitre tava dharmaviśāradau 7092002c aṅgadaś candraketuś ca rājyārhau dr̥ḍhadhanvinau 7092003a imau rājye ’bhiṣekṣyāmi deśaḥ sādhu vidhīyatām 7092003c ramaṇīyo hy asaṁbādho rametāṁ yatra dhanvinau 7092004a na rājñāṁ yatra pīdā syān nāśramāṇāṁ vināśanam 7092004c sa deśo dr̥śyatāṁ saumya nāparādhyāmahe yathā 7092005a tathoktavati rāme tu bharataḥ pratyuvāca ha 7092005c ayaṁ kārāpatho deśaḥ suramaṇyo nirāmayaḥ 7092006a niveśyatāṁ tatra puram aṅgadasya mahātmanaḥ 7092006c candraketoś ca ruciraṁ candrakāntaṁ nirāmayam 7092007a tad vākyaṁ bharatenoktaṁ pratijagrāha rāghavaḥ 7092007c taṁ ca kr̥tvā vaśe deśam aṅgadasya nyaveśayat 7092008a aṅgadīyā purī ramyā aṅgadasya niveśitā 7092008c ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā 7092009a candraketos tu mallasya mallabhūmyāṁ niveśitā 7092009c candrakānteti vikhyātā divyā svargapurī yathā 7092010a tato rāmaḥ parāṁ prītiṁ bharato lakṣmaṇas tathā 7092010c yayur yudhi durādharṣā abhiṣekaṁ ca cakrire 7092011a abhiṣicya kumārau dvau prasthāpya sabalānugau 7092011c aṅgadaṁ paścimāṁ bhūmiṁ candraketum udaṅmukham 7092012a aṅgadaṁ cāpi saumitrir lakṣmaṇo ’nujagāma ha 7092012c candraketos tu bharataḥ pārṣṇigrāho babhūva ha 7092013a lakṣmaṇas tv aṅgadīyāyāṁ saṁvatsaram athoṣitaḥ 7092013c putre sthite durādharṣe ayodhyāṁ punar āgamat 7092014a bharato ’pi tathaivoṣya saṁvatsaram athādhikam 7092014c ayodhyāṁ punar āgamya rāmapādāv upāgamat 7092015a ubhau saumitribharatau rāmapādāv anuvratau 7092015c kālaṁ gatam api snehān na jajñāte ’tidhārmikau 7092016a evaṁ varṣasahasrāṇi daśa teṣāṁ yayus tadā 7092016c dharme prayatamānānāṁ paurakāryeṣu nityadā 7092017a vihr̥tya kālaṁ paripūrṇamānasāḥ; śriyā vr̥tā dharmapathe pare sthitāḥ 7092017c trayaḥ samiddhā iva dīptatejasā; hutāgnayaḥ sādhu mahādhvare trayaḥ 7093001a kasya cit tv atha kālasya rāme dharmapathe sthite 7093001c kālas tāpasarūpeṇa rājadvāram upāgamat 7093002a so ’bravīl lakṣmaṇaṁ vākyaṁ dhr̥timantaṁ yaśasvinam 7093002c māṁ nivedaya rāmāya saṁprāptaṁ kāryagauravāt 7093003a dūto hy atibalasyāhaṁ maharṣer amitaujasaḥ 7093003c rāmaṁ didr̥kṣur āyātaḥ kāryeṇa hi mahābala 7093004a tasya tad vacanaṁ śrutvā saumitris tvarayānvitaḥ 7093004c nyavedayata rāmāya tāpasasya vivakṣitam 7093005a jayasva rājan dharmeṇa ubhau lokau mahādyute 7093005c dūtas tvāṁ draṣṭum āyātas tapasvī bhāskaraprabhaḥ 7093006a tad vākyaṁ lakṣmaṇenoktaṁ śrutvā rāma uvāca ha 7093006c praveśyatāṁ munis tāta mahaujās tasya vākyadhr̥k 7093007a saumitris tu tathety uktvā prāveśayata taṁ munim 7093007c jvalantam iva tejobhiḥ pradahantam ivāṁśubhiḥ 7093008a so ’bhigamya raghuśreṣṭhaṁ dīpyamānaṁ svatejasā 7093008c r̥ṣir madhurayā vācā vardhasvety āha rāghavam 7093009a tasmai rāmo mahātejāḥ pūjām arghyapurogamām 7093009c dadau kuśalam avyagraṁ praṣṭuṁ caivopacakrame 7093010a pr̥ṣṭaś ca kuśalaṁ tena rāmeṇa vadatāṁ varaḥ 7093010c āsane kāñcane divye niṣasāda mahāyaśāḥ 7093011a tam uvāca tato rāmaḥ svāgataṁ te mahāmune 7093011c prāpayasva ca vākyāni yato dūtas tvam āgataḥ 7093012a codito rājasiṁhena munir vākyam udīrayat 7093012c dvandvam etat pravaktavyaṁ na ca cakṣur hataṁ vacaḥ 7093013a yaḥ śr̥ṇoti nirīkṣed vā sa vadhyas tava rāghava 7093013c bhaved vai munimukhyasya vacanaṁ yady avekṣase 7093014a tatheti ca pratijñāya rāmo lakṣmaṇam abravīt 7093014c dvāri tiṣṭha mahābāho pratihāraṁ visarjaya 7093015a sa me vadhyaḥ khalu bhavet kathāṁ dvandvasamīritām 7093015c r̥ṣer mama ca saumitre paśyed vā śr̥ṇuyāc ca yaḥ 7093016a tato nikṣipya kākutstho lakṣmaṇaṁ dvārasaṁgrahe 7093016c tam uvāca muniṁ vākyaṁ kathayasveti rāghavaḥ 7093017a yat te manīṣitaṁ vākyaṁ yena vāsi samāhitaḥ 7093017c kathayasva viśaṅkas tvaṁ mamāpi hr̥di vartate 7094001a śr̥ṇu rāma mahābāho yadartham aham āhataḥ 7094001c pitāmahena devena preṣito ’smi mahābala 7094002a tavāhaṁ pūrvake bhāve putraḥ parapuraṁjaya 7094002c māyāsaṁbhāvito vīra kālaḥ sarvasamāharaḥ 7094003a pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ 7094003c samayas te mahābāho svarlokān parirakṣitum 7094004a saṁkṣipya ca purā lokān māyayā svayam eva hi 7094004c mahārṇave śayāno ’psu māṁ tvaṁ pūrvam ajījanaḥ 7094005a bhogavantaṁ tato nāgam anantam udake śayam 7094005c māyayā janayitvā tvaṁ dvau ca sattvau mahābalau 7094006a madhuṁ ca kaiṭabhaṁ caiva yayor asthicayair vr̥tā 7094006c iyaṁ parvatasaṁbādhā medinī cābhavan mahī 7094007a padme divyārkasaṁkāśe nābhyām utpādya mām api 7094007c prājāpatyaṁ tvayā karma sarvaṁ mayi niveśitam 7094008a so ’haṁ saṁnyastabhāro hi tvām upāse jagatpatim 7094008c rakṣāṁ vidhatsva bhūteṣu mama tejas karo bhavān 7094009a tatas tvam api durdharṣas tasmād bhāvāt sanātanāt 7094009c rakṣārthaṁ sarvabhūtānāṁ viṣṇutvam upajagmivān 7094010a adityāṁ vīryavān putro bhrātr̥̄ṇāṁ harṣavardhanaḥ 7094010c samutpanneṣu kr̥tyeṣu lokasāhyāya kalpase 7094011a sa tvaṁ vitrāsyamānāsu prajāsu jagatāṁ vara 7094011c rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano ’dadhāḥ 7094012a daśavarṣasahasrāṇi daśavarṣaśatāni ca 7094012c kr̥tvā vāsasya niyatiṁ svayam evātmanaḥ purā 7094013a sa tvaṁ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha 7094013c kālo naravaraśreṣṭha samīpam upavartitum 7094014a yadi bhūyo mahārāja prajā icchasy upāsitum 7094014c vasa vā vīra bhadraṁ te evam āha pitāmahaḥ 7094015a atha vā vijigīṣā te suralokāya rāghava 7094015c sanāthā viṣṇunā devā bhavantu vigatajvarāḥ 7094016a śrutvā pitāmahenoktaṁ vākyaṁ kālasamīritam 7094016c rāghavaḥ prahasan vākyaṁ sarvasaṁhāram abravīt 7094017a śrutaṁ me devadevasya vākyaṁ paramam adbhutam 7094017c prītir hi mahatī jātā tavāgamanasaṁbhavā 7094018a bhadraṁ te ’stu gamiṣyāmi yata evāham āgataḥ 7094018c hr̥d gato hy asi saṁprāpto na me ’sty atra vicāraṇā 7094019a mayā hi sarvakr̥tyeṣu devānāṁ vaśavartinām 7094019c sthātavyaṁ sarvasaṁhāre yathā hy āha pitāmahaḥ 7095001a tathā tayoḥ kathayator durvāsā bhagavān r̥ṣiḥ 7095001c rāmasya darśanākāṅkṣī rājadvāram upāgamat 7095002a so ’bhigamya ca saumitrim uvāca r̥ṣisattamaḥ 7095002c rāmaṁ darśaya me śīghraṁ purā me ’rtho ’tivartate 7095003a munes tu bhāṣitaṁ śrutvā lakṣmaṇaḥ paravīrahā 7095003c abhivādya mahātmānaṁ vākyam etad uvāca ha 7095004a kiṁ kāryaṁ brūhi bhagavan ko vārthaḥ kiṁ karomy aham 7095004c vyagro hi rāghavo brahman muhūrtaṁ vā pratīkṣatām 7095005a tac chrutvā r̥ṣiśārdūlaḥ krodhena kaluṣīkr̥taḥ 7095005c uvāca lakṣmaṇaṁ vākyaṁ nirdahann iva cakṣuṣā 7095006a asmin kṣaṇe māṁ saumitre rāmāya prativedaya 7095006c viṣayaṁ tvāṁ puraṁ caiva śapiṣye rāghavaṁ tathā 7095007a bharataṁ caiva saumitre yuṣmākaṁ yā ca saṁtatiḥ 7095007c na hi śakṣyāmy ahaṁ bhūyo manyuṁ dhārayituṁ hr̥di 7095008a tac chrutvā ghorasaṁkāśaṁ vākyaṁ tasya mahātmanaḥ 7095008c cintayām āsa manasā tasya vākyasya niścayam 7095009a ekasya maraṇaṁ me ’stu mā bhūt sarvavināśanam 7095009c iti buddhyā viniścitya rāghavāya nyavedayat 7095010a lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṁ visr̥jya ca 7095010c niṣpatya tvaritaṁ rājā atreḥ putraṁ dadarśa ha 7095011a so ’bhivādya mahātmānaṁ jvalantam iva tejasā 7095011c kiṁ kāryam iti kākutsthaḥ kr̥tāñjalir abhāṣata 7095012a tad vākyaṁ rāghaveṇoktaṁ śrutvā munivaraḥ prabhuḥ 7095012c pratyāha rāmaṁ durvāsāḥ śrūyatāṁ dharmavatsala 7095013a adya varṣasahasrasya samāptir mama rāghava 7095013c so ’haṁ bhojanam icchāmi yathāsiddhaṁ tavānagha 7095014a tac chrutvā vacanaṁ rāmo harṣeṇa mahatānvitaḥ 7095014c bhojanaṁ munimukhyāya yathāsiddham upāharat 7095015a sa tu bhuktvā muniśreṣṭhas tad annam amr̥topamam 7095015c sādhu rāmeti saṁbhāṣya svam āśramam upāgamat 7095016a tasmin gate mahātejā rāghavaḥ prītamānasaḥ 7095016c saṁsmr̥tya kālavākyāni tato duḥkham upeyivān 7095017a duḥkhena ca susaṁtaptaḥ smr̥tvā tad ghoradarśanam 7095017c avānmukho dīnamanā vyāhartuṁ na śaśāka ha 7095018a tato buddhyā viniścitya kālavākyāni rāghavaḥ 7095018c naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ 7096001a avāṅmukham atho dīnaṁ dr̥ṣṭvā somam ivāplutam 7096001c rāghavaṁ lakṣmaṇo vākyaṁ hr̥ṣṭo madhuram abravīt 7096002a na saṁtāpaṁ mahābāho madarthaṁ kartum arhasi 7096002c pūrvanirmāṇabaddhā hi kālasya gatir īdr̥śī 7096003a jahi māṁ saumya visrabdhaḥ pratijñāṁ paripālaya 7096003c hīnapratijñāḥ kākutstha prayānti narakaṁ narāḥ 7096004a yadi prītir mahārāja yady anugrāhyatā mayi 7096004c jahi māṁ nirviśaṅkas tvaṁ dharmaṁ vardhaya rāghava 7096005a lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ 7096005c mantriṇaḥ samupānīya tathaiva ca purodhasaṁ 7096006a abravīc ca yathāvr̥ttaṁ teṣāṁ madhye narādhipaḥ 7096006c durvāso’bhigamaṁ caiva pratijñāṁ tāpasasya ca 7096007a tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata 7096007c vasiṣṭhas tu mahātejā vākyam etad uvāca ha 7096008a dr̥ṣṭam etan mahābāho kṣayaṁ te lomaharṣaṇam 7096008c lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ 7096009a tyajainaṁ balavān kālo mā pratijñāṁ vr̥thā kr̥thāḥ 7096009c vinaṣṭāyāṁ pratijñāyāṁ dharmo hi vilayaṁ vrajet 7096010a tato dharme vinaṣṭe tu trailokye sacarācaram 7096010c sadevarṣigaṇaṁ sarvaṁ vinaśyeta na saṁśayaḥ 7096011a sa tvaṁ puruṣaśārdūla trailokyasyābhipālanam 7096011c lakṣmaṇasya vadhenādya jagat svasthaṁ kuruṣva ha 7096012a teṣāṁ tat samavetānāṁ vākyaṁ dharmārthasaṁhitam 7096012c śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt 7096013a visarjaye tvāṁ saumitre mā bhūd dharmaviparyayaḥ 7096013c tyāgo vadho vā vihitaḥ sādhūnām ubhayaṁ samam 7096014a rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ 7096014c lakṣmaṇas tvaritaḥ prāyāt svagr̥haṁ na viveśa ha 7096015a sa gatvā sarayūtīram upaspr̥śya kr̥tāñjaliḥ 7096015c nigr̥hya sarvasrotāṁsi niḥśvāsaṁ na mumoca ha 7096016a anucchvasantaṁ yuktaṁ taṁ saśakrāḥ sāpsarogaṇāḥ 7096016c devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṁs tadā 7096017a adr̥śyaṁ sarvam anujaiḥ saśarīraṁ mahābalam 7096017c pragr̥hya lakṣmaṇaṁ śakro divaṁ saṁpraviveśa ha 7096018a tato viṣṇoś caturbhāgam āgataṁ surasattamāḥ 7096018c hr̥ṣṭāḥ pramuditāḥ sarve ’pūjayan r̥ṣibhiḥ saha 7097001a visr̥jya lakṣmaṇaṁ rāmo duḥkhaśokasamanvitaḥ 7097001c purodhasaṁ mantriṇaś ca naigamāṁś cedam abravīt 7097002a adya rājye ’bhiṣekṣyāmi bharataṁ dharmavatsalam 7097002c ayodhyāyāṁ patiṁ vīraṁ tato yāsyāmy ahaṁ vanam 7097003a praveśayata saṁbhārān mā bhūt kālātyayo yathā 7097003c adyaivāhaṁ gamiṣyāmi lakṣmaṇena gatāṁ gatim 7097004a tac chrutvā rāghaveṇoktaṁ sarvāḥ prakr̥tayo bhr̥śam 7097004c mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan 7097005a bharataś ca visaṁjño ’bhūc chrutvā rāmasya bhāṣitam 7097005c rājyaṁ vigarhayām āsa rāghavaṁ cedam abravīt 7097006a satyena hi śape rājan svargaloke na caiva hi 7097006c na kāmaye yathā rājyaṁ tvāṁ vinā raghunandana 7097007a imau kuśīlavau rājann abhiṣiñca narādhipa 7097007c kosaleṣu kuśaṁ vīram uttareṣu tathā lavam 7097008a śatrughnasya tu gacchantu dūtās tvaritavikramāḥ 7097008c idaṁ gamanam asmākaṁ svargāyākhyāntu māciram 7097009a tac chrutvā bharatenoktaṁ dr̥ṣṭvā cāpi hy adhomukhān 7097009c paurān duḥkhena saṁtaptān vasiṣṭho vākyam abravīt 7097010a vatsa rāma imāḥ paśya dharaṇīṁ prakr̥tīr gatāḥ 7097010c jñātvaiṣām īpsitaṁ kāryaṁ mā caiṣāṁ vipriyaṁ kr̥thāḥ 7097011a vasiṣṭhasya tu vākyena utthāpya prakr̥tījanam 7097011c kiṁ karomīti kākutsthaḥ sarvān vacanam abravīt 7097012a tataḥ sarvāḥ prakr̥tayo rāmaṁ vacanam abruvan 7097012c gacchantam anugacchāmo yato rāma gamiṣyasi 7097013a eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ 7097013c hr̥dgatā naḥ sadā tuṣṭis tavānugamane dr̥ḍhā 7097014a paureṣu yadi te prītir yadi sneho hy anuttamaḥ 7097014c saputradārāḥ kākutstha samaṁ gacchāma satpatham 7097015a tapovanaṁ vā durgaṁ vā nadīm ambhonidhiṁ tathā 7097015c vayaṁ te yadi na tyājyāḥ sarvān no naya īśvara 7097016a sa teṣāṁ niścayaṁ jñātvā kr̥tāntaṁ ca nirīkṣya ca 7097016c paurāṇāṁ dr̥ḍhabhaktiṁ ca bāḍham ity eva so ’bravīt 7097017a evaṁ viniścayaṁ kr̥tvā tasminn ahani rāghavaḥ 7097017c kosaleṣu kuśaṁ vīram uttareṣu tathā lavam 7097018a abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau 7097018c rathānāṁ tu sahasrāṇi trīṇi nāgāyutāni ca 7097019a daśa cāśvasahasrāṇi ekaikasya dhanaṁ dadau 7097019c bahuratnau bahudhanau hr̥ṣṭapuṣṭajanāvr̥tau 7097020a abhiṣicya tu tau vīrau prasthāpya svapure tathā 7097020c dūtān saṁpreṣayām āsa śatrughnāya mahātmane 7098001a te dūtā rāmavākyena coditā laghuvikramāḥ 7098001c prajagmur madhurāṁ śīghraṁ cakrur vāsaṁ na cādhvani 7098002a tatas tribhir ahorātraiḥ saṁprāpya madhurām atha 7098002c śatrughnāya yathāvr̥ttam ācakhyuḥ sarvam eva tat 7098003a lakṣmaṇasya parityāgaṁ pratijñāṁ rāghavasya ca 7098003c putrayor abhiṣekaṁ ca paurānugamanaṁ tathā 7098004a kuśasya nagarī ramyā vindhyaparvatarodhasi 7098004c kuśāvatīti nāmnā sā kr̥tā rāmeṇa dhīmatā 7098005a śrāvitā ca purī ramyā śrāvatīti lavasya ca 7098005c ayodhyāṁ vijanāṁ caiva bharataṁ rāghavānugam 7098006a evaṁ sarvaṁ nivedyāśu śatrughnāya mahātmane 7098006c viremus te tato dūtās tvara rājann iti bruvan 7098007a śrutvā taṁ ghorasaṁkāśaṁ kulakṣayam upasthitam 7098007c prakr̥tīs tu samānīya kāñcanaṁ ca purohitam 7098008a teṣāṁ sarvaṁ yathāvr̥ttam ākhyāya raghunandanaḥ 7098008c ātmanaś ca viparyāsaṁ bhaviṣyaṁ bhrātr̥bhiḥ saha 7098009a tataḥ putradvayaṁ vīraḥ so ’bhyaṣiñcan narādhipaḥ 7098009c subāhur madhurāṁ lebhe śatrughātī ca vaidiśam 7098010a dvidhākr̥tvā tu tāṁ senāṁ mādhurīṁ putrayor dvayoḥ 7098010c dhanadhānyasamāyuktau sthāpayām āsa pārthivau 7098011a tato visr̥jya rājānaṁ vaidiśe śatrughātinam 7098011c jagāma tvarito ’yodhyāṁ rathenaikena rāghavaḥ 7098012a sa dadarśa mahātmānaṁ jvalantam iva pāvakam 7098012c kṣaumasūkṣmāmbaradharaṁ munibhiḥ sārdham akṣayaiḥ 7098013a so ’bhivādya tato rāmaṁ prāñjaliḥ prayatendriyaḥ 7098013c uvāca vākyaṁ dharmajño dharmam evānucintayan 7098014a kr̥tvābhiṣekaṁ sutayor yuktaṁ rāghavayor dhanaiḥ 7098014c tavānugamane rājan viddhi māṁ kr̥taniścayam 7098015a na cānyad atra vaktavyaṁ dustaraṁ tava śāsanam 7098015c tyaktuṁ nārhasi māṁ vīra bhaktimantaṁ viśeṣataḥ 7098016a tasya tāṁ buddhim aklībāṁ vijñāya raghunandanaḥ 7098016c bāḍham ity eva śatrughnaṁ rāmo vacanam abravīt 7098017a tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ 7098017c r̥kṣarākṣasasaṁghāś ca samāpetur anekaśaḥ 7098018a devaputrā r̥ṣisutā gandharvāṇāṁ sutās tathā 7098018c rāmakṣayaṁ viditvā te sarva eva samāgatāḥ 7098019a te rāmam abhivādyāhuḥ sarva eva samāgatāḥ 7098019c tavānugamane rājan saṁprāptāḥ sma mahāyaśaḥ 7098020a yadi rāma vināsmābhir gacches tvaṁ puruṣarṣabha 7098020c yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ 7098021a evaṁ teṣāṁ vacaḥ śrutvā r̥kṣavānararakṣasām 7098021c vibhīṣaṇam athovāca madhuraṁ ślakṣṇayā girā 7098022a yāvat prajā dhariṣyanti tāvat tvaṁ vai vibhīṣaṇa 7098022c rākṣasendra mahāvīrya laṅkāsthaḥ svaṁ dhariṣyasi 7098023a prajāḥ saṁrakṣa dharmeṇa nottaraṁ vaktum arhasi 7098024a tam evam uktvā kākutstho hanūmantam athābravīt 7098024c jīvite kr̥tabuddhis tvaṁ mā pratijñāṁ vilopaya 7098025a matkathāḥ pracariṣyanti yāval loke harīśvara 7098025c tāvat tvaṁ dhārayan prāṇān pratijñām anupālaya 7098026a tathaivam uktvā kākutsthaḥ sarvāṁs tān r̥kṣavānarān 7098026c mayā sārdhaṁ prayāteti tadā tān rāghavo ’bravīt 7099001a prabhātāyāṁ tu śarvaryāṁ pr̥thuvakṣā mahāyaśāḥ 7099001c rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt 7099002a agnihotraṁ vrajatv agre sarpir jvalitapāvakam 7099002c vājapeyātapatraṁ ca śobhayānaṁ mahāpatham 7099003a tato vasiṣṭhas tejasvī sarvaṁ niravaśeṣataḥ 7099003c cakāra vidhivad dharmyaṁ mahāprāsthānikaṁ vidhim 7099004a tataḥ kṣaumāmbaradharo brahma cāvartayan param 7099004c kuśān gr̥hītvā pāṇibhyāṁ prasajya prayayāv atha 7099005a avyāharan kva cit kiṁ cin niśceṣṭo niḥsukhaḥ pathi 7099005c nirjagāma gr̥hāt tasmād dīpyamāno yathāṁśumān 7099006a rāmasya pārśve savye tu padmā śrīḥ susamāhitā 7099006c dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ 7099007a śarā nānāvidhāś cāpi dhanur āyatavigraham 7099007c anuvrajanti kākutsthaṁ sarve puruṣavigrahāḥ 7099008a vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī 7099008c oṁkāro ’tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ 7099009a r̥ṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ 7099009c anvagacchanta kākutsthaṁ svargadvāram upāgatam 7099010a taṁ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ 7099010c savr̥ddhabāladāsīkāḥ savarṣavarakiṁkarāḥ 7099011a sāntaḥpuraś ca bharataḥ śatrughnasahito yayau 7099012a rāmavratam upāgamya rāghavaṁ samanuvratāḥ 7099012c tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ 7099012e saputradārāḥ kākutstham anvagacchan mahāmatim 7099013a mantriṇo bhr̥tyavargāś ca saputrāḥ sahabāndhavāḥ 7099013c sānugā rāghavaṁ sarve anvagacchan prahr̥ṣṭavat 7099014a tataḥ sarvāḥ prakr̥tayo hr̥ṣṭapuṣṭajanāvr̥tāḥ 7099014c anujagmuḥ pragacchantaṁ rāghavaṁ guṇarañjitāḥ 7099015a snātaṁ pramuditaṁ sarvaṁ hr̥ṣṭapuṣṭam anuttamam 7099015c dr̥ptaṁ kilikilāśabdaiḥ sarvaṁ rāmam anuvratam 7099016a na tatra kaś cid dīno ’bhūd vrīḍito vāpi duḥkhitaḥ 7099016c hr̥ṣṭaṁ pramuditaṁ sarvaṁ babhūva paramādbhutam 7099017a draṣṭukāmo ’tha niryāṇaṁ rājño jānapado janaḥ 7099017c saṁprāptaḥ so ’pi dr̥ṣṭvaiva saha sarvair anuvrataḥ 7099018a r̥kṣavānararakṣāṁsi janāś ca puravāsinaḥ 7099018c agachan parayā bhaktyā pr̥ṣṭhataḥ susamāhitāḥ 7100001a adhyardhayojanaṁ gatvā nadīṁ paścān mukhāśritām 7100001c sarayūṁ puṇyasalilāṁ dadarśa raghunandanaḥ 7100002a atha tasmin muhūrte tu brahmā lokapitāmahaḥ 7100002c sarvaiḥ parivr̥to devair r̥ṣibhiś ca mahātmabhiḥ 7100003a āyayau yatra kākutsthaḥ svargāya samupasthitaḥ 7100003c vimānaśatakoṭībhir divyābhir abhisaṁvr̥taḥ 7100004a papāta puṣpavr̥ṣṭiś ca vāyumuktā mahaughavat 7100005a tasmiṁs tūryaśatākīrṇe gandharvāpsarasaṁkule 7100005c sarayūsalilaṁ rāmaḥ padbhyāṁ samupacakrame 7100006a tataḥ pitāmaho vāṇīm antarikṣād abhāṣata 7100006c āgaccha viṣṇo bhadraṁ te diṣṭyā prāpto ’si rāghava 7100007a bhrātr̥bhiḥ saha devābhaiḥ praviśasva svakāṁ tanum 7100007c vaiṣṇavīṁ tāṁ mahātejas tad ākāśaṁ sanātanam 7100008a tvaṁ hi lokagatir deva na tvāṁ ke cit prajānate 7100008c r̥te māyāṁ viśālākṣa tava pūrvaparigrahām 7100009a tvam acintyaṁ mahad bhūtam akṣayaṁ sarvasaṁgraham 7100009c yām icchasi mahātejas tāṁ tanuṁ praviśa svayam 7100010a pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ 7100010c viveśa vaiṣṇavaṁ tejaḥ saśarīraḥ sahānujaḥ 7100011a tato viṣṇugataṁ devaṁ pūjayanti sma devatāḥ 7100011c sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ 7100012a ye ca divyā r̥ṣigaṇā gandharvāpsarasaś ca yāḥ 7100012c suparṇanāgayakṣāś ca daityadānavarākṣasāḥ 7100013a sarvaṁ hr̥ṣṭaṁ pramuditaṁ sarvaṁ pūrṇamanoratham 7100013c sādhu sādhv iti tat sarvaṁ tridivaṁ gatakalmaṣam 7100014a atha viṣṇur mahātejāḥ pitāmaham uvāca ha 7100014c eṣāṁ lokāñ janaughānāṁ dātum arhasi suvrata 7100015a ime hi sarve snehān mām anuyātā manasvinaḥ 7100015c bhaktā bhājayitavyāś ca tyaktātmānaś ca matkr̥te 7100016a tac chrutvā viṣṇuvacanaṁ brahmā lokaguruḥ prabhuḥ 7100016c lokān sāntānikān nāma yāsyantīme samāgatāḥ 7100017a yac ca tiryaggataṁ kiṁ cid rāmam evānucintayat 7100017c prāṇāṁs tyakṣyati bhaktyā vai saṁtāne tu nivatsyati 7100017e sarvair eva guṇair yukte brahmalokād anantare 7100018a vānarāś ca svakāṁ yonim r̥kṣāś caiva tathā yayuḥ 7100019a yebhyo viniḥsr̥tā ye ye surādibhyaḥ susaṁbhavāḥ 7100019c r̥ṣibhyo nāgayakṣebhyas tāṁs tān eva prapedire 7100020a tathoktavati deveśe gopratāram upāgatāḥ 7100020c bhejire sarayūṁ sarve harṣapūrṇāśruviklavāḥ 7100021a avagāhya jalaṁ yo yaḥ prāṇī hy āsīt prahr̥ṣṭavat 7100021c mānuṣaṁ deham utsr̥jya vimānaṁ so ’dhyarohata 7100022a tiryagyonigatāś cāpi saṁprāptāḥ sarayūjalam 7100022c divyā divyena vapuṣā devā dīptā ivābhavan 7100023a gatvā tu sarayūtoyaṁ sthāvarāṇi carāṇi ca 7100023c prāpya tat toyavikledaṁ devalokam upāgaman 7100024a devānāṁ yasya yā yonir vānarā r̥ṣkarākṣasāḥ 7100024c tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi 7100025a tathā svargagataṁ sarvaṁ kr̥tvā lokagurur divam 7100025c jagāma tridaśaiḥ sārdhaṁ hr̥ṣṭair hr̥ṣṭo mahāmatiḥ 7100026a etāvad eva ākhyānaṁ sottaraṁ brahmapūjitam 7100026c rāmāyaṇam iti khyātaṁ mukhyaṁ vālmīkinā kr̥tam