% Rāmāyaṇa: Yuddhakāṇḍa % Last updated: Wed Mar 11 2020 % Encoding: Unicode Roman % 6001001a śrutvā hanumato vākyaṁ yathāvad abhibhāṣitam 6001001c rāmaḥ prītisamāyukto vākyam uttaram abravīt 6001002a kr̥taṁ hanumatā kāryaṁ sumahad bhuvi duṣkaram 6001002c manasāpi yad anyena na śakyaṁ dharaṇītale 6001003a na hi taṁ paripaśyāmi yas tareta mahārṇavam 6001003c anyatra garuṇād vāyor anyatra ca hanūmataḥ 6001004a devadānavayakṣāṇāṁ gandharvoragarakṣasām 6001004c apradhr̥ṣyāṁ purīṁ laṅkāṁ rāvaṇena surakṣitām 6001005a praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet 6001005c ko viśet sudurādharṣāṁ rākṣasaiś ca surakṣitām 6001005e yo vīryabalasaṁpanno na samaḥ syād dhanūmataḥ 6001006a bhr̥tyakāryaṁ hanumatā sugrīvasya kr̥taṁ mahat 6001006c evaṁ vidhāya svabalaṁ sadr̥śaṁ vikramasya ca 6001007a yo hi bhr̥tyo niyuktaḥ san bhartrā karmaṇi duṣkare 6001007c kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam 6001008a niyukto nr̥pateḥ kāryaṁ na kuryād yaḥ samāhitaḥ 6001008c bhr̥tyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam 6001009a tanniyoge niyuktena kr̥taṁ kr̥tyaṁ hanūmatā 6001009c na cātmā laghutāṁ nītaḥ sugrīvaś cāpi toṣitaḥ 6001010a ahaṁ ca raghuvaṁśaś ca lakṣmaṇaś ca mahābalaḥ 6001010c vaidehyā darśanenādya dharmataḥ parirakṣitāḥ 6001011a idaṁ tu mama dīnasyā mano bhūyaḥ prakarṣati 6001011c yad ihāsya priyākhyātur na kurmi sadr̥śaṁ priyam 6001012a eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ 6001012c mayā kālam imaṁ prāpya dattas tasya mahātmanaḥ 6001013a sarvathā sukr̥taṁ tāvat sītāyāḥ parimārgaṇam 6001013c sāgaraṁ tu samāsādya punar naṣṭaṁ mano mama 6001014a kathaṁ nāma samudrasya duṣpārasya mahāmbhasaḥ 6001014c harayo dakṣiṇaṁ pāraṁ gamiṣyanti samāhitāḥ 6001015a yady apy eṣa tu vr̥ttānto vaidehyā gadito mama 6001015c samudrapāragamane harīṇāṁ kim ivottaram 6001016a ity uktvā śokasaṁbhrānto rāmaḥ śatrunibarhaṇaḥ 6001016c hanūmantaṁ mahābāhus tato dhyānam upāgamat 6002001a taṁ tu śokaparidyūnaṁ rāmaṁ daśarathātmajam 6002001c uvāca vacanaṁ śrīmān sugrīvaḥ śokanāśanam 6002002a kiṁ tvaṁ saṁtapyase vīra yathānyaḥ prākr̥tas tathā 6002002c maivaṁ bhūs tyaja saṁtāpaṁ kr̥taghna iva sauhr̥dam 6002003a saṁtāpasya ca te sthānaṁ na hi paśyāmi rāghava 6002003c pravr̥ttāv upalabdhāyāṁ jñāte ca nilaye ripoḥ 6002004a dhr̥timāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava 6002004c tyajemāṁ pāpikāṁ buddhiṁ kr̥tvātmevārthadūṣaṇīm 6002005a samudraṁ laṅghayitvā tu mahānakrasamākulam 6002005c laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum 6002006a nirutsāhasya dīnasya śokaparyākulātmanaḥ 6002006c sarvārthā vyavasīdanti vyasanaṁ cādhigacchati 6002007a ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ 6002007c tvatpriyārthaṁ kr̥totsāhāḥ praveṣṭum api pāvakam 6002008a eṣāṁ harṣeṇa jānāmi tarkaś cāsmin dr̥ḍho mama 6002008c vikrameṇa samāneṣye sītāṁ hatvā yathā ripum 6002009a setur atra yathā vadhyed yathā paśyema tāṁ purīm 6002009c tasya rākṣasarājasya tathā tvaṁ kuru rāghava 6002010a dr̥ṣṭvā tāṁ hi purīṁ laṅkāṁ trikūṭaśikhare sthitām 6002010c hataṁ ca rāvaṇaṁ yuddhe darśanād upadhāraya 6002011a setubaddhaḥ samudre ca yāval laṅkā samīpataḥ 6002011c sarvaṁ tīrṇaṁ ca vai sainyaṁ jitam ity upadhāryatām 6002012a ime hi samare śūrā harayaḥ kāmarūpiṇaḥ 6002012c tad alaṁ viklavā buddhī rājan sarvārthanāśanī 6002013a puruṣasya hi loke ’smiñ śokaḥ śauryāpakarṣaṇaḥ 6002013c yat tu kāryaṁ manuṣyeṇa śauṇḍīryam avalambatā 6002013e śūrāṇāṁ hi manuṣyāṇāṁ tvadvidhānāṁ mahātmanām 6002014a vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ 6002014c tvaṁ tu buddhimatāṁ śreṣṭhaḥ sarvaśāstrārthakovidaḥ 6002015a madvidhaiḥ sacivaiḥ sārtham ariṁ jetum ihārhasi 6002015c na hi paśyāmy ahaṁ kaṁ cit triṣu lokeṣu rāghava 6002016a gr̥hītadhanuṣo yas te tiṣṭhed abhimukho raṇe 6002016c vānareṣu samāsaktaṁ na te kāryaṁ vipatsyate 6002017a acirād drakṣyase sītāṁ tīrtvā sāgaram akṣayam 6002017c tad alaṁ śokam ālambya krodham ālamba bhūpate 6002018a niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati 6002018c laṅganārthaṁ ca ghorasya samudrasya nadīpateḥ 6002019a sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya 6002019c ime hi samare śūrā harayaḥ kāmarūpiṇaḥ 6002020a tān arīn vidhamiṣyanti śilāpādapavr̥ṣṭibhiḥ 6002020c kathaṁ cit paripaśyāmas te vayaṁ varuṇālayam 6002021a kim uktvā bahudhā cāpi sarvathā vijayī bhavān 6003001a sugrīvasya vacaḥ śrutvā hetumat paramārthavit 6003001c pratijagrāha kākutstho hanūmantam athābravīt 6003002a tarasā setubandhena sāgarocchoṣaṇena vā 6003002c sarvathā susamartho ’smi sāgarasyāsya laṅghane 6003003a kati durgāṇi durgāyā laṅkāyās tad bravīhi me 6003003c jñātum icchāmi tat sarvaṁ darśanād iva vānara 6003004a balasya parimāṇaṁ ca dvāradurgakriyām api 6003004c gupti karma ca laṅkāyā rakṣasāṁ sadanāni ca 6003005a yathāsukhaṁ yathāvac ca laṅkāyām asi dr̥ṣṭavān 6003005c saram ācakṣva tattvena sarvathā kuśalo hy asi 6003006a śrutvā rāmasya vacanaṁ hanūmān mārutātmajaḥ 6003006c vākyaṁ vākyavidāṁ śreṣṭho rāmaṁ punar athābravīt 6003007a śrūyatāṁ sarvam ākhyāsye durgakarmavidhānataḥ 6003007c guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ 6003008a parāṁ samr̥ddhiṁ laṅkāyāḥ sāgarasya ca bhīmatām 6003008c vibhāgaṁ ca balaughasya nirdeśaṁ vāhanasya ca 6003009a prahr̥ṣṭā muditā laṅkā mattadvipasamākulā 6003009c mahatī rathasaṁpūrṇā rakṣogaṇasamākulā 6003010a dr̥ḍhabaddhakavāṭāni mahāparighavanti ca 6003010c dvārāṇi vipulāny asyāś catvāri sumahānti ca 6003011a vapreṣūpalayantrāṇi balavanti mahānti ca 6003011c āgataṁ parasainyaṁ tais tatra pratinivāryate 6003012a dvāreṣu saṁskr̥tā bhīmāḥ kālāyasamayāḥ śitāḥ 6003012c śataśo rocitā vīraiḥ śataghnyo rakṣasāṁ gaṇaiḥ 6003013a sauvarṇaś ca mahāṁs tasyāḥ prākāro duṣpradharṣaṇaḥ 6003013c maṇividrumavaidūryamuktāvicaritāntaraḥ 6003014a sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ 6003014c agādhā grāhavatyaś ca parikhā mīnasevitāḥ 6003015a dvāreṣu tāsāṁ catvāraḥ saṁkramāḥ paramāyatāḥ 6003015c yantrair upetā bahubhir mahadbhir dr̥ḍhasaṁdhibhiḥ 6003016a trāyante saṁkramās tatra parasainyāgame sati 6003016c yantrais tair avakīryante parikhāsu samantataḥ 6003017a ekas tv akampyo balavān saṁkramaḥ sumahādr̥ḍhaḥ 6003017c kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ 6003018a svayaṁ prakr̥tisaṁpanno yuyutsū rāma rāvaṇaḥ 6003018c utthitaś cāpramattaś ca balānām anudarśane 6003019a laṅkā purī nirālambā devadurgā bhayāvahā 6003019c nādeyaṁ pārvataṁ vanyaṁ kr̥trimaṁ ca caturvidham 6003020a sthitā pāre samudrasya dūrapārasya rāghava 6003020c naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ 6003021a śailāgre racitā durgā sā pūr devapuropamā 6003021c vājivāraṇasaṁpūrṇā laṅkā paramadurjayā 6003022a parighāś ca śataghnyaś ca yantrāṇi vividhāni ca 6003022c śobhayanti purīṁ laṅkāṁ rāvaṇasya durātmanaḥ 6003023a ayutaṁ rakṣasām atra paścimadvāram āśritam 6003023c śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ 6003024a niyutaṁ rakṣasām atra dakṣiṇadvāram āśritam 6003024c caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ 6003025a prayutaṁ rakṣasām atra pūrvadvāraṁ samāśritam 6003025c carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ 6003026a arbudaṁ rakṣasām atra uttaradvāram āśritam 6003026c rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ 6003027a śataṁ śatasahasrāṇāṁ madhyamaṁ gulmam āśritam 6003027c yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām 6003028a te mayā saṁkramā bhagnāḥ parikhāś cāvapūritāḥ 6003028c dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ 6003029a yena kena tu mārgeṇa tarāma varuṇālayam 6003029c hateti nagarī laṅkāṁ vānarair avadhāryatām 6003030a aṅgado dvivido maindo jāmbavān panaso nalaḥ 6003030c nīlaḥ senāpatiś caiva balaśeṣeṇa kiṁ tava 6003031a plavamānā hi gatvā tāṁ rāvaṇasya mahāpurīm 6003031c saprakārāṁ sabhavanām ānayiṣyanti maithilīm 6003032a evam ājñāpaya kṣipraṁ balānāṁ sarvasaṁgraham 6003032c muhūrtena tu yuktena prasthānam abhirocaya 6004001a śrutvā hanūmato vākyaṁ yathāvad anupūrvaśaḥ 6004001c tato ’bravīn mahātejā rāmaḥ satyaparākramaḥ 6004002a yāṁ nivedayase laṅkāṁ purīṁ bhīmasya rakṣasaḥ 6004002c kṣipram enāṁ vadhiṣyāmi satyam etad bravīmi te 6004003a asmin muhūrte sugrīva prayāṇam abhirocaye 6004003c yukto muhūrto vijayaḥ prāpto madhyaṁ divākaraḥ 6004004a uttarā phalgunī hy adya śvas tu hastena yokṣyate 6004004c abhiprayāma sugrīva sarvānīkasamāvr̥tāḥ 6004005a nimittāni ca dhanyāni yāni prādurbhavanti me 6004005c nihatya rāvaṇaṁ sītām ānayiṣyāmi jānakīm 6004006a upariṣṭād dhi nayanaṁ sphuramāṇam idaṁ mama 6004006c vijayaṁ samanuprāptaṁ śaṁsatīva manoratham 6004007a agre yātu balasyāsya nīlo mārgam avekṣitum 6004007c vr̥taḥ śatasahasreṇa vānarāṇāṁ tarasvinām 6004008a phalamūlavatā nīla śītakānanavāriṇā 6004008c pathā madhumatā cāśu senāṁ senāpate naya 6004009a dūṣayeyur durātmānaḥ pathi mūlaphalodakam 6004009c rākṣasāḥ parirakṣethās tebhyas tvaṁ nityam udyataḥ 6004010a nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ 6004010c abhiplutyābhipaśyeyuḥ pareṣāṁ nihataṁ balam 6004011a sāgaraughanibhaṁ bhīmam agrānīkaṁ mahābalāḥ 6004011c kapisiṁhā prakarṣantu śataśo ’tha sahasraśaḥ 6004012a gajaś ca girisaṁkāśo gavayaś ca mahābalaḥ 6004012c gavākṣaś cāgrato yāntu gavāṁ dr̥ptā ivarṣabhāḥ 6004013a yātu vānaravāhinyā vānaraḥ plavatāṁ patiḥ 6004013c pālayan dakṣiṇaṁ pārśvam r̥ṣabho vānararṣabhaḥ 6004014a gandhahastīva durdharṣas tarasvī gandhamādanaḥ 6004014c yātu vānaravāhinyāḥ savyaṁ pārśvam adhiṣṭhitaḥ 6004015a yāsyāmi balamadhye ’haṁ balaugham abhiharṣayan 6004015c adhiruhya hanūmantam airāvatam iveśvaraḥ 6004016a aṅgadenaiṣa saṁyātu lakṣmaṇaś cāntakopamaḥ 6004016c sārvabhaumeṇa bhūteśo draviṇādhipatir yathā 6004017a jāmbavāṁś ca suṣeṇaś ca vegadarśī ca vānaraḥ 6004017c r̥kṣarājo mahāsattvaḥ kukṣiṁ rakṣantu te trayaḥ 6004018a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ 6004018c vyādideśa mahāvīryān vānarān vānararṣabhaḥ 6004019a te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ 6004019c guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā 6004020a tato vānararājena lakṣmaṇena ca pūjitaḥ 6004020c jagāma rāmo dharmātmā sasainyo dakṣiṇāṁ diśam 6004021a śataiḥ śatasahasraiś ca koṭībhir ayutair api 6004021c vāraṇābhiś ca haribhir yayau parivr̥tas tadā 6004022a taṁ yāntam anuyāti sma mahatī harivāhinī 6004023a hr̥ṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ 6004023c āplavantaḥ plavantaś ca garjantaś ca plavaṁgamāḥ 6004023e kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṁ diśam 6004024a bhakṣayantaḥ sugandhīni madhūni ca phalāni ca 6004024c udvahanto mahāvr̥kṣān mañjarīpuñjadhāriṇaḥ 6004025a anyonyaṁ sahasā dr̥ṣṭā nirvahanti kṣipanti ca 6004025c patantaś cotpatanty anye pātayanty apare parān 6004026a rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ 6004026c iti garjanti harayo rāghavasya samīpataḥ 6004027a purastād r̥ṣabho vīro nīlaḥ kumuda eva ca 6004027c pathānaṁ śodhayanti sma vānarair bahubhiḥ saha 6004028a madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca 6004028c bahubhir balibhir bhīmair vr̥tāḥ śatrunibarhaṇaḥ 6004029a hariḥ śatabalir vīraḥ koṭībhir daśabhir vr̥taḥ 6004029c sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm 6004030a koṭīśataparīvāraḥ kesarī panaso gajaḥ 6004030c arkaś cātibalaḥ pārśvam ekaṁ tasyābhirakṣati 6004031a suṣeṇo jāmbavāṁś caiva r̥kṣair bahubhir āvr̥taḥ 6004031c sugrīvaṁ purataḥ kr̥tvā jaghanaṁ saṁrarakṣatuḥ 6004032a teṣāṁ senāpatir vīro nīlo vānarapuṁgavaḥ 6004032c saṁpatan patatāṁ śreṣṭhas tad balaṁ paryapālayat 6004033a darīmikhaḥ prajaṅghaś ca jambho ’tha rabhasaḥ kapiḥ 6004033c sarvataś ca yayur vīrās tvarayantaḥ plavaṁgamān 6004034a evaṁ te hariśārdūlā gacchanto baladarpitāḥ 6004034c apaśyaṁs te giriśreṣṭhaṁ sahyaṁ drumalatāyutam 6004035a sāgaraughanibhaṁ bhīmaṁ tad vānarabalaṁ mahat 6004035c niḥsasarpa mahāghoṣaṁ bhīmavega ivārṇavaḥ 6004036a tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ 6004036c tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ 6004037a kapibhyām uhyamānau tau śuśubhate nararṣabhau 6004037c mahadbhyām iva saṁspr̥ṣṭau grāhābhyāṁ candrabhāskarau 6004038a tam aṅgadagato rāmaṁ lakṣmaṇaḥ śubhayā girā 6004038c uvāca pratipūrṇārthaḥ smr̥timān pratibhānavān 6004039a hr̥tām avāpya vaidehīṁ kṣipraṁ hatvā ca rāvaṇam 6004039c samr̥ddhārthaḥ samr̥ddhārthām ayodhyāṁ pratiyāsyasi 6004040a mahānti ca nimittāni divi bhūmau ca rāghava 6004040c śubhānti tava paśyāmi sarvāṇy evārthasiddhaye 6004041a anu vāti śubho vāyuḥ senāṁ mr̥duhitaḥ sukhaḥ 6004041c pūrṇavalgusvarāś ceme pravadanti mr̥gadvijāḥ 6004042a prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ 6004042c uśanā ca prasannārcir anu tvāṁ bhārgavo gataḥ 6004043a brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ 6004043c arciṣmantaḥ prakāśante dhruvaṁ sarve pradakṣiṇam 6004044a triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ 6004044c pitāmahavaro ’smākam iṣkvākūṇāṁ mahātmanām 6004045a vimale ca prakāśete viśākhe nirupadrave 6004045c nakṣatraṁ param asmākam ikṣvākūṇāṁ mahātmanām 6004046a nairr̥taṁ nairr̥tānāṁ ca nakṣatram abhipīḍyate 6004046c mūlaṁ mūlavatā spr̥ṣṭaṁ dhūpyate dhūmaketunā 6004047a saraṁ caitad vināśāya rākṣasānām upasthitam 6004047c kāle kālagr̥hītānāṁ nakatraṁ grahapīḍitam 6004048a prasannāḥ surasāś cāpo vanāni phalavanti ca 6004048c pravānty abhyadhikaṁ gandhā yathartukusumā drumāḥ 6004049a vyūḍhāni kapisainyāni prakāśante ’dhikaṁ prabho 6004049c devānām iva sainyāni saṁgrāme tārakāmaye 6004050a evam ārya samīkṣyaitān prīto bhavitum arhasi 6004050c iti bhrātaram āśvāsya hr̥ṣṭaḥ saumitrir abravīt 6004051a athāvr̥tya mahīṁ kr̥tsnāṁ jagāma mahatī camūḥ 6004051c r̥kṣavānaraśārdūlair nakhadaṁṣṭrāyudhair vr̥tā 6004052a karāgraiś caraṇāgraiś ca vānarair uddhataṁ rajaḥ 6004052c bhaumam antardadhe lokaṁ nivārya savituḥ prabhām 6004053a sā sma yāti divārātraṁ mahatī harivāhinī 6004053c hr̥ṣṭapramuditā senā sugrīveṇābhirakṣitā 6004054a vanarās tvaritaṁ yānti sarve yuddhābhinandanaḥ 6004054c mumokṣayiṣavaḥ sītāṁ muhūrtaṁ kvāpi nāsata 6004055a tataḥ pādapasaṁbādhaṁ nānāmr̥gasamākulam 6004055c sahyaparvatam āsedur malayaṁ ca mahī dharam 6004056a kānanāni vicitrāṇi nadīprasravaṇāni ca 6004056c paśyann api yayau rāmaḥ sahyasya malayasya ca 6004057a campakāṁs tilakāṁś cūtān aśokān sinduvārakān 6004057c karavīrāṁś ca timiśān bhañjanti sma plavaṁgamāḥ 6004058a phalāny amr̥tagandhīni mūlāni kusumāni ca 6004058c bubhujur vānarās tatra pādapānāṁ balotkaṭāḥ 6004059a droṇamātrapramāṇāni lambamānāni vānarāḥ 6004059c yayuḥ pibanto hr̥ṣṭās te madhūni madhupiṅgalāḥ 6004060a pādapān avabhañjanto vikarṣantas tathā latāḥ 6004060c vidhamanto girivarān prayayuḥ plavagarṣabhāḥ 6004061a vr̥kṣebhyo ’nye tu kapayo nardanto madhudarpitāḥ 6004061c anye vr̥kṣān prapadyante prapatanty api cāpare 6004062a babhūva vasudhā tais tu saṁpūrṇā haripuṁgavaiḥ 6004062c yathā kamalakedāraiḥ pakvair iva vasuṁdharā 6004063a mahendram atha saṁprāpya rāmo rājīvalocanaḥ 6004063c adhyārohan mahābāhuḥ śikharaṁ drumabhūṣitam 6004064a tataḥ śikharam āruhya rāmo daśarathātmajaḥ 6004064c kūrmamīnasamākīrṇam apaśyat salilāśayam 6004065a te sahyaṁ samatikramya malayaṁ ca mahāgirim 6004065c āsedur ānupūrvyeṇa samudraṁ bhīmaniḥsvanam 6004066a avaruhya jagāmāśu velāvanam anuttamam 6004066c rāmo ramayatāṁ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ 6004067a atha dhautopalatalāṁ toyaughaiḥ sahasotthitaiḥ 6004067c velām āsādya vipulāṁ rāmo vacanam abravīt 6004068a ete vayam anuprāptāḥ sugrīva varuṇālayam 6004068c ihedānīṁ vicintā sā yā na pūrvaṁ samutthitā 6004069a ataḥ paramatīro ’yaṁ sāgaraḥ saritāṁ pati 6004069c na cāyam anupāyena śakyas taritum arṇavaḥ 6004070a tad ihaiva niveśo ’stu mantraḥ prastūyatām iha 6004070c yathedaṁ vānarabalaṁ paraṁ pāram avāpnuyāt 6004071a itīva sa mahābāhuḥ sītāharaṇakarśitaḥ 6004071c rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā 6004072a saṁprāpto mantrakālo naḥ sāgarasyeha laṅghane 6004072c svāṁ svāṁ senāṁ samutsr̥jya mā ca kaś cit kuto vrajet 6004072e gacchantu vānarāḥ śūrā jñeyaṁ channaṁ bhayaṁ ca naḥ 6004073a rāmasya vacanaṁ śrutvā sugrīvaḥ sahalakṣmaṇaḥ 6004073c senāṁ nyaveśayat tīre sāgarasya drumāyute 6004074a virarāja samīpasthaṁ sāgarasya tu tad balam 6004074c madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ 6004075a velāvanam upāgamya tatas te haripuṁgavāḥ 6004075c viniviṣṭāḥ paraṁ pāraṁ kāṅkṣamāṇā mahodadheḥ 6004076a sā mahārṇavam āsādya hr̥ṣṭā vānaravāhinī 6004076c vāyuvegasamādhūtaṁ paśyamānā mahārṇavam 6004077a dūrapāram asaṁbādhaṁ rakṣogaṇaniṣevitam 6004077c paśyanto varuṇāvāsaṁ niṣedur hariyūthapāḥ 6004078a caṇḍanakragrahaṁ ghoraṁ kṣapādau divasakṣaye 6004078c candrodaye samādhūtaṁ praticandrasamākulam 6004079a caṇḍānilamahāgrāhaiḥ kīrṇaṁ timitimiṁgilaiḥ 6004079c dīptabhogair ivākrīrṇaṁ bhujaṁgair varuṇālayam 6004080a avagāḍhaṁ mahāsattair nānāśailasamākulam 6004080c durgaṁ drugam amārgaṁ tam agādham asurālayam 6004081a makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ 6004081c utpetuś ca nipetuś ca pravr̥ddhā jalarāśayaḥ 6004082a agnicūrṇam ivāviddhaṁ bhāskarāmbumanoragam 6004082c surāriviṣayaṁ ghoraṁ pātālaviṣamaṁ sadā 6004083a sāgaraṁ cāmbaraprakhyam ambaraṁ sāgaropamam 6004083c sāgaraṁ cāmbaraṁ ceti nirviśeṣam adr̥śyata 6004084a saṁpr̥ktaṁ nabhasā hy ambhaḥ saṁpr̥ktaṁ ca nabho ’mbhasā 6004084c tādr̥grūpe sma dr̥śyete tārā ratnasamākule 6004085a samutpatitameghasya vīcci mālākulasya ca 6004085c viśeṣo na dvayor āsīt sāgarasyāmbarasya ca 6004086a anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ 6004086c ūrmayaḥ sindhurājasya mahābherya ivāhave 6004087a ratnaughajalasaṁnādaṁ viṣaktam iva vāyunā 6004087c utpatantam iva kruddhaṁ yādogaṇasamākulam 6004088a dadr̥śus te mahātmāno vātāhatajalāśayam 6004088c aniloddhūtam ākāśe pravalgatam ivormibhiḥ 6004088e bhrāntormijalasaṁnādaṁ pralolam iva sāgaram 6005001a sā tu nīlena vidhivat svārakṣā susamāhitā 6005001c sāgarasyottare tīre sādhu senā niveśitā 6005002a maindaś ca dvividhaś cobhau tatra vānarapuṁgavau 6005002c viceratuś ca tāṁ senāṁ rakṣārthaṁ sarvato diśam 6005003a niviṣṭāyāṁ tu senāyāṁ tīre nadanadīpateḥ 6005003c pārśvasthaṁ lakṣmaṇaṁ dr̥ṣṭvā rāmo vacanam abravīt 6005004a śokaś ca kila kālena gacchatā hy apagacchati 6005004c mama cāpaśyataḥ kāntām ahany ahani vardhate 6005005a na me duḥkhaṁ priyā dūre na me duḥkhaṁ hr̥teti ca 6005005c etad evānuśocāmi vayo ’syā hy ativartate 6005006a vāhi vāta yataḥ kanyā tāṁ spr̥ṣṭvā mām api spr̥śa 6005006c tvayi me gātrasaṁsparśaś candre dr̥ṣṭisamāgamaḥ 6005007a tan me dahati gātrāṇi viṣaṁ pītam ivāśaye 6005007c hā nātheti priyā sā māṁ hriyamāṇā yad abravīt 6005008a tadviyogendhanavatā taccintāvipulārciṣā 6005008c rātriṁ divaṁ śarīraṁ me dahyate madanāgninā 6005009a avagāhyārṇavaṁ svapsye saumitre bhavatā vinā 6005009c kathaṁ cit prajvalan kāmaḥ samāsuptaṁ jale dahet 6005010a bahv etat kāmayānasya śakyam etena jīvitum 6005010c yad ahaṁ sā ca vāmorur ekāṁ dharaṇim āśritau 6005011a kedārasyeva kedāraḥ sodakasya nirūdakaḥ 6005011c upasnehena jīvāmi jīvantīṁ yac chr̥ṇomi tām 6005012a kadā tu khalu susśoṇīṁ śatapatrāyatekṣaṇām 6005012c vijitya śatrūn drakṣyāmi sītāṁ sphītām iva śriyam 6005013a kadā nu cārubimbauṣṭhaṁ tasyāḥ padmam ivānanam 6005013c īṣadunnamya pāsyāmi rasāyanam ivāturaḥ 6005014a tau tasyāḥ saṁhatau pīnau stanau tālaphalopamau 6005014c kadā nu khalu sotkampau hasantyā māṁ bhajiṣyataḥ 6005015a sā nūnam asitāpāṅgī rakṣomadhyagatā satī 6005015c mannāthā nāthahīneva trātāraṁ nādhigacchati 6005016a kadā vikṣobhya rakṣāṁsi sā vidhūyotpatiṣyati 6005016c vidhūya jaladān nīlāñ śaśilekhā śaratsv iva 6005017a svabhāvatanukā nūnaṁ śokenānaśanena ca 6005017c bhūyas tanutarā sītā deśakālaviparyayāt 6005018a kadā nu rākṣasendrasya nidhāyorasi sāyakān 6005018c sītāṁ pratyāhariṣyāmi śokam utsr̥jya mānasaṁ 6005019a kadā nu khalu māṁ sādhvī sītāmarasutopamā 6005019c sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṁ jalam 6005020a kadā śokam imaṁ ghoraṁ maithilī viprayogajam 6005020c sahasā vipramokṣyāmi vāsaḥ śukletaraṁ yathā 6005021a evaṁ vilapatas tasya tatra rāmasya dhīmataḥ 6005021c dinakṣayān mandavapur bhāskaro ’stam upāgamat 6005022a āśvāsito lakṣmaṇena rāmaḥ saṁdhyām upāsata 6005022c smaran kamalapatrākṣīṁ sītāṁ śokākulīkr̥taḥ 6006001a laṅkāyāṁ tu kr̥taṁ karma ghoraṁ dr̥ṣṭvā bhavāvaham 6006001c rākṣasendro hanumatā śakreṇeva mahātmanā 6006001e abravīd rākṣasān sarvān hriyā kiṁ cid avāṅmukhaḥ 6006002a dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī 6006002c tena vānaramātreṇa dr̥ṣṭā sītā ca jānakī 6006003a prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ 6006003c āvilā ca purī laṅkā sarvā hanumatā kr̥tā 6006004a kiṁ kariṣyāmi bhadraṁ vaḥ kiṁ vā yuktam anantaram 6006004c ucyatāṁ naḥ samarthaṁ yat kr̥taṁ ca sukr̥taṁ bhavet 6006005a mantramūlaṁ hi vijayaṁ prāhur āryā manasvinaḥ 6006005c tasmād vai rocaye mantraṁ rāmaṁ prati mahābalāḥ 6006006a trividhāḥ puruṣā loke uttamādhamamadhyamāḥ 6006006c teṣāṁ tu samavetānāṁ guṇadoṣaṁ vadāmy aham 6006007a mantribhir hitasaṁyuktaiḥ samarthair mantranirṇaye 6006007c mitrair vāpi samānārthair bāndhavair api vā hitaiḥ 6006008a sahito mantrayitvā yaḥ karmārambhān pravartayet 6006008c daive ca kurute yatnaṁ tam āhuḥ puruṣottamam 6006009a eko ’rthaṁ vimr̥śed eko dharme prakurute manaḥ 6006009c ekaḥ kāryāṇi kurute tam āhur madhyamaṁ naram 6006010a guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam 6006010c kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ 6006011a yatheme puruṣā nityam uttamādhamamadhyamāḥ 6006011c evaṁ mantro ’pi vijñeya uttamādhamamadhyamaḥ 6006012a aikamatyam upāgamya śāstradr̥ṣṭena cakṣuṣā 6006012c mantriṇo yatra nirastās tam āhur mantram uttamam 6006013a bahvyo ’pi matayo gatvā mantriṇo hy arthanirṇaye 6006013c punar yatraikatāṁ prāptaḥ sa mantro madhyamaḥ smr̥taḥ 6006014a anyonyamatim āsthāya yatra saṁpratibhāṣyate 6006014c na caikamatye śreyo ’sti mantraḥ so ’dhama ucyate 6006015a tasmāt sumantritaṁ sādhu bhavanto mantrisattamāḥ 6006015c kāryaṁ saṁpratipadyantām etat kr̥tyatamaṁ mama 6006016a vānarāṇāṁ hi vīrāṇāṁ sahasraiḥ parivāritaḥ 6006016c rāmo ’bhyeti purīṁ laṅkām asmākam uparodhakaḥ 6006017a tariṣyati ca suvyaktaṁ rāghavaḥ sāgaraṁ sukham 6006017c tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ 6006018a asminn evaṁgate kārye viruddhe vānaraiḥ saha 6006018c hitaṁ pure ca sainye ca sarvaṁ saṁmantryatāṁ mama 6007001a ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ 6007001c ūcuḥ prāñjalayaḥ sarve rāvaṇaṁ rākṣaseśvaram 6007002a rājan parighaśaktyr̥ṣṭiśūlapaṭṭasasaṁkulam 6007002c sumahan no balaṁ kasmād viṣādaṁ bhajate bhavān 6007003a kailāsaśikharāvāsī yakṣair bahubhir āvr̥taḥ 6007003c sumahat kadanaṁ kr̥tvā vaśyas te dhanadaḥ kr̥taḥ 6007004a sa maheśvarasakhyena ślāghamānas tvayā vibho 6007004c nirjitaḥ samare roṣāl lokapālo mahābalaḥ 6007005a vinihatya ca yakṣaughān vikṣobhya ca vigr̥hya ca 6007005c tvayā kailāsaśikharād vimānam idam āhr̥tam 6007006a mayena dānavendreṇa tvadbhayāt sakhyam icchatā 6007006c duhitā tava bhāryārthe dattā rākṣasapuṁgava 6007007a dānavendro madhur nāma vīryotsikto durāsadaḥ 6007007c vigr̥hya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ 6007008a nirjitās te mahābāho nāgā gatvā rasātalam 6007008c vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhr̥tāḥ 6007009a akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ 6007009c tvayā saṁvatsaraṁ yuddhvā samare dānavā vibho 6007010a svabalaṁ samupāśritya nītā vaśam ariṁdama 6007010c māyāś cādhigatās tatra bahavo rākṣasādhipa 6007011a śūrāś ca balavantaś ca varuṇasya sutā raṇe 6007011c nirjitās te mahābāho caturvidhabalānugāḥ 6007012a mr̥tyudaṇḍamahāgrāhaṁ śālmalidvīpamaṇḍitam 6007012c avagāhya tvayā rājan yamasya balasāgaram 6007013a jayaś ca viplulaḥ prāpto mr̥tyuś ca pratiṣedhitaḥ 6007013c suyuddhena ca te sarve lokās tatra sutoṣitāḥ 6007014a kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ 6007014c āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ 6007015a teṣāṁ vīryaguṇotsāhair na samo rāghavo raṇe 6007015c prasahya te tvayā rājan hatāḥ paramadurjayāḥ 6007016a rājan nāpad ayukteyam āgatā prākr̥tāj janāt 6007016c hr̥di naiva tvayā kāryā tvaṁ vadhiṣyasi rāghavam 6008001a tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ 6008001c abravīt prāñjalir vākyaṁ śūraḥ senāpatis tadā 6008002a devadānavagandharvāḥ piśācapatagoragāḥ 6008002c na tvāṁ dharṣayituṁ śaktāḥ kiṁ punar vānarā raṇe 6008003a sarve pramattā viśvastā vañcitāḥ sma hanūmatā 6008003c na hi me jīvato gacchej jīvan sa vanagocaraḥ 6008004a sarvāṁ sāgaraparyantāṁ saśailavanakānanām 6008004c karomy avānarāṁ bhūmim ājñāpayatu māṁ bhavān 6008005a rakṣāṁ caiva vidhāsyāmi vānarād rajanīcara 6008005c nāgamiṣyati te duḥkhaṁ kiṁ cid ātmāparādhajam 6008006a abravīc ca susaṁkruddho durmukho nāma rākṣasaḥ 6008006c idaṁ na kṣamaṇīyaṁ hi sarveṣāṁ naḥ pradharṣaṇam 6008007a ayaṁ paribhavo bhūyaḥ purasyāntaḥpurasya ca 6008007c śrīmato rākṣasendrasya vānarendrapradharṣaṇam 6008008a asmin muhūrte hatvaiko nivartiṣyāmi vānarān 6008008c praviṣṭān sāgaraṁ bhīmam ambaraṁ vā rasātalam 6008009a tato ’bravīt susaṁkruddho vajradaṁṣṭro mahābalaḥ 6008009c pragr̥hya parighaṁ ghoraṁ māṁsaśoṇitarūpitam 6008010a kiṁ vo hanumatā kāryaṁ kr̥paṇena tapasvinā 6008010c rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe 6008011a adya rāmaṁ sasugrīvaṁ parigheṇa salakṣmaṇam 6008011c āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm 6008012a kaumbhakarṇis tato vīro nikumbho nāma vīryavān 6008012c abravīt paramakurddho rāvaṇaṁ lokarāvaṇam 6008013a sarve bhavantas tiṣṭhantu mahārājena saṁgatāḥ 6008013c aham eko haniṣyāmi rāghavaṁ sahalakṣmaṇam 6008014a tato vajrahanur nāma rākṣasaḥ parvatopamaḥ 6008014c kruddhaḥ parilihan vaktraṁ jihvayā vākyam abravīt 6008015a svairaṁ kurvantu kāryāṇi bhavanto vigatajvarāḥ 6008015c eko ’haṁ bhakṣayiṣyāmi tān sarvān hariyūthapān 6008016a svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm 6008016c aham eko haniṣyāmi sugrīvaṁ sahalakṣmaṇam 6008016e sāṅgadaṁ ca hanūmantaṁ rāmaṁ ca raṇakuñjaram 6009001a tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ 6009001c suptaghno yajñakopaś ca mahāpārśvo mahodaraḥ 6009002a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ 6009002c indrajic ca mahātejā balavān rāvaṇātmajaḥ 6009003a prahasto ’tha virūpākṣo vajradaṁṣṭro mahābalaḥ 6009003c dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ 6009004a parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān 6009004c cāpāni ca sabāṇāni khaḍgāṁś ca vipulāñ śitān 6009005a pragr̥hya paramakruddhāḥ samutpatya ca rākṣasāḥ 6009005c abruvan rāvaṇaṁ sarve pradīptā iva tejasā 6009006a adya rāmaṁ vadhiṣyāmaḥ sugrīvaṁ ca salakṣmaṇam 6009006c kr̥paṇaṁ ca hanūmantaṁ laṅkā yena pradharṣitā 6009007a tān gr̥hītāyudhān sarvān vārayitvā vibhīṣaṇaḥ 6009007c abravīt prāñjalir vākyaṁ punaḥ pratyupaveśya tān 6009008a apy upāyais tribhis tāta yo ’rthaḥ prāptuṁ na śakyate 6009008c tasya vikramakālāṁs tān yuktān āhur manīṣiṇaḥ 6009009a pramatteṣv abhiyukteṣu daivena prahateṣu ca 6009009c vikramās tāta sidhyanti parīkṣya vidhinā kr̥tāḥ 6009010a apramattaṁ kathaṁ taṁ tu vijigīṣuṁ bale sthitam 6009010c jitaroṣaṁ durādharṣaṁ pradharṣayitum icchatha 6009011a samudraṁ laṅghayitvā tu ghoraṁ nadanadīpatim 6009011c kr̥taṁ hanumatā karma duṣkaraṁ tarkayeta kaḥ 6009012a balāny aparimeyāni vīryāṇi ca niśācarāḥ 6009012c pareṣāṁ sahasāvajñā na kartavyā kathaṁ cana 6009013a kiṁ ca rākṣasarājasya rāmeṇāpakr̥taṁ purā 6009013c ājahāra janasthānād yasya bhāryāṁ yaśasvinaḥ 6009014a kharo yady ativr̥ttas tu rāmeṇa nihato raṇe 6009014c avaśyaṁ prāṇināṁ prāṇā rakṣitavyā yathā balam 6009015a etannimittaṁ vaidehī bhayaṁ naḥ sumahad bhavet 6009015c āhr̥tā sā parityājyā kalahārthe kr̥te na kim 6009016a na naḥ kṣamaṁ vīryavatā tena dharmānuvartinā 6009016c vairaṁ nirarthakaṁ kartuṁ dīyatām asya maithilī 6009017a yāvan na sagajāṁ sāśvāṁ bahuratnasamākulām 6009017c purīṁ dārayate bāṇair dīyatām asya maithilī 6009018a yāvat sughorā mahatī durdharṣā harivāhinī 6009018c nāvaskandati no laṅkāṁ tāvat sītā pradīyatām 6009019a vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ 6009019c rāmasya dayitā patnī na svayaṁ yadi dīyate 6009020a prasādaye tvāṁ bandhutvāt kuruṣva vacanaṁ mama 6009020c hitaṁ pathyaṁ tv ahaṁ brūmi dīyatām asya maithilī 6009021a purā śaratsūryamarīcisaṁnibhān; navāgrapuṅkhān sudr̥ḍhān nr̥pātmajaḥ 6009021c sr̥jaty amoghān viśikhān vadhāya te; pradīyatāṁ dāśarathāya maithilī 6009022a tyajasva kopaṁ sukhadharmanāśanaṁ; bhajasva dharmaṁ ratikīrtivardhanam 6009022c prasīda jīvema saputrabāndhavāḥ; pradīyatāṁ dāśarathāya maithilī 6010001a suniviṣṭaṁ hitaṁ vākyam uktavantaṁ vibhīṣaṇam 6010001c abravīt paruṣaṁ vākyaṁ rāvaṇaḥ kālacoditaḥ 6010002a vaset saha sapatnena kruddhenāśīviṣeṇa vā 6010002c na tu mitrapravādena saṁvasec chatrusevinā 6010003a jānāmi śīlaṁ jñātīnāṁ sarvalokeṣu rākṣasa 6010003c hr̥ṣyanti vyasaneṣv ete jñātīnāṁ jñātayaḥ sadā 6010004a pradhānaṁ sādhakaṁ vaidyaṁ dharmaśīlaṁ ca rākṣasa 6010004c jñātayo hy avamanyante śūraṁ paribhavanti ca 6010005a nityam anyonyasaṁhr̥ṣṭā vyasaneṣv ātatāyinaḥ 6010005c pracchannahr̥dayā ghorā jñātayas tu bhayāvahāḥ 6010006a śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit 6010006c pāśahastān narān dr̥ṣṭvā śr̥ṇu tān gadato mama 6010007a nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ 6010007c ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ 6010008a upāyam ete vakṣyanti grahaṇe nātra saṁśayaḥ 6010008c kr̥tsnād bhayāj jñātibhayaṁ sukaṣṭaṁ viditaṁ ca naḥ 6010009a vidyate goṣu saṁpannaṁ vidyate brāhmaṇe damaḥ 6010009c vidyate strīṣu cāpalyaṁ vidyate jñātito bhayam 6010010a tato neṣṭam idaṁ saumya yad ahaṁ lokasatkr̥taḥ 6010010c aiśvaryam abhijātaś ca ripūṇāṁ mūrdhni ca sthitaḥ 6010011a anyas tv evaṁvidhaṁ brūyād vākyam etan niśācara 6010011c asmin muhūrte na bhavet tvāṁ tu dhik kulapāṁsanam 6010012a ity uktaḥ paruṣaṁ vākyaṁ nyāyavādī vibhīṣaṇaḥ 6010012c utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ 6010013a abravīc ca tadā vākyaṁ jātakrodho vibhīṣaṇaḥ 6010013c antarikṣagataḥ śrīmān bhrātaraṁ rākṣasādhipam 6010014a sa tvaṁ bhrātāsi me rājan brūhi māṁ yad yad icchasi 6010014c idaṁ tu paruṣaṁ vākyaṁ na kṣamāmy anr̥taṁ tava 6010015a sunītaṁ hitakāmena vākyam uktaṁ daśānana 6010015c na gr̥hṇanty akr̥tātmānaḥ kālasya vaśam āgatāḥ 6010016a sulabhāḥ puruṣā rājan satataṁ priyavādinaḥ 6010016c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ 6010017a baddhaṁ kālasya pāśena sarvabhūtāpahāriṇā 6010017c na naśyantam upekṣeyaṁ pradīptaṁ śaraṇaṁ yathā 6010018a dīptapāvakasaṁkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ 6010018c na tvām icchāmy ahaṁ draṣṭuṁ rāmeṇa nihataṁ śaraiḥ 6010019a śūrāś ca balavantaś ca kr̥tāstrāś ca raṇājire 6010019c kālābhipannā sīdanti yathā vālukasetavaḥ 6010020a ātmānaṁ sarvathā rakṣa purīṁ cemāṁ sarākṣasām 6010020c svasti te ’stu gamiṣyāmi sukhī bhava mayā vinā 6010021a nivāryamāṇasya mayā hitaiṣiṇā; na rocate te vacanaṁ niśācara 6010021c parītakālā hi gatāyuṣo narā; hitaṁ na gr̥hṇanti suhr̥dbhir īritam 6011001a ity uktvā paruṣaṁ vākyaṁ rāvaṇaṁ rāvaṇānujaḥ 6011001c ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ 6011002a taṁ meruśikharākāraṁ dīptām iva śatahradām 6011002c gaganasthaṁ mahīsthās te dadr̥śur vānarādhipāḥ 6011003a tam ātmapañcamaṁ dr̥ṣṭvā sugrīvo vānarādhipaḥ 6011003c vānaraiḥ saha durdharṣaś cintayām āsa buddhimān 6011004a cintayitvā muhūrtaṁ tu vānarāṁs tān uvāca ha 6011004c hanūmatpramukhān sarvān idaṁ vacanam uttamam 6011005a eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ 6011005c rākṣaso ’bhyeti paśyadhvam asmān hantuṁ na saṁśayaḥ 6011006a sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ 6011006c sālān udyamya śailāṁś ca idaṁ vacanam abruvan 6011007a śīghraṁ vyādiśa no rājan vadhāyaiṣāṁ durātmanām 6011007c nipatantu hatāś caite dharaṇyām alpajīvitāḥ 6011008a teṣāṁ saṁbhāṣamāṇānām anyonyaṁ sa vibhīṣaṇaḥ 6011008c uttaraṁ tīram āsādya khastha eva vyatiṣṭhata 6011009a uvāca ca mahāprājñaḥ svareṇa mahatā mahān 6011009c sugrīvaṁ tāṁś ca saṁprekṣya khastha eva vibhīṣaṇaḥ 6011010a rāvaṇo nāma durvr̥tto rākṣaso rākṣaseśvaraḥ 6011010c tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ 6011011a tena sītā janasthānād dhr̥tā hatvā jaṭāyuṣam 6011011c ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā 6011012a tam ahaṁ hetubhir vākyair vividhaiś ca nyadarśayam 6011012c sādhu niryātyatāṁ sītā rāmāyeti punaḥ punaḥ 6011013a sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ 6011013c ucyamāno hitaṁ vākyaṁ viparīta ivauṣadham 6011014a so ’haṁ paruṣitas tena dāsavac cāvamānitaḥ 6011014c tyaktvā putrāṁś ca dārāṁś ca rāghavaṁ śaraṇaṁ gataḥ 6011015a sarvalokaśaraṇyāya rāghavāya mahātmane 6011015c nivedayata māṁ kṣipraṁ vibhīṣaṇam upasthitam 6011016a etat tu vacanaṁ śrutvā sugrīvo laghuvikramaḥ 6011016c lakṣmaṇasyāgrato rāmaṁ saṁrabdham idam abravīt 6011017a rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ 6011017c caturbhiḥ saha rakṣobhir bhavantaṁ śaraṇaṁ gataḥ 6011018a rāvaṇena praṇihitaṁ tam avehi vibhīṣaṇam 6011018c tasyāhaṁ nigrahaṁ manye kṣamaṁ kṣamavatāṁ vara 6011019a rākṣaso jihmayā buddhyā saṁdiṣṭo ’yam upasthitaḥ 6011019c prahartuṁ māyayā channo viśvaste tvayi rāghava 6011020a badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha 6011020c rāvaṇasya nr̥śaṁsasya bhrātā hy eṣa vibhīṣaṇaḥ 6011021a evam uktvā tu taṁ rāmaṁ saṁrabdho vāhinīpatiḥ 6011021c vākyajño vākyakuśalaṁ tato maunam upāgamat 6011022a sugrīvasya tu tad vākyaṁ śrutvā rāmo mahābalaḥ 6011022c samīpasthān uvācedaṁ hanūmatpramukhān harīn 6011023a yad uktaṁ kapirājena rāvaṇāvarajaṁ prati 6011023c vākyaṁ hetumad atyarthaṁ bhavadbhir api tac chrutam 6011024a suhr̥dā hy arthakr̥ccheṣu yuktaṁ buddhimatā satā 6011024c samarthenāpi saṁdeṣṭuṁ śāśvatīṁ bhūtim icchatā 6011025a ity evaṁ paripr̥ṣṭās te svaṁ svaṁ matam atandritāḥ 6011025c sopacāraṁ tadā rāmam ūcur hitacikīrṣavaḥ 6011026a ajñātaṁ nāsti te kiṁ cit triṣu lokeṣu rāghava 6011026c ātmānaṁ pūjayan rāma pr̥cchasy asmān suhr̥ttayā 6011027a tvaṁ hi satyavrataḥ śūro dhārmiko dr̥ḍhavikramaḥ 6011027c parīkṣya kārā smr̥timān nisr̥ṣṭātmā suhr̥tsu ca 6011028a tasmād ekaikaśas tāvad bruvantu sacivās tava 6011028c hetuto matisaṁpannāḥ samarthāś ca punaḥ punaḥ 6011029a ity ukte rāghavāyātha matimān aṅgado ’grataḥ 6011029c vibhīṣaṇaparīkṣārtham uvāca vacanaṁ hariḥ 6011030a śatroḥ sakāśāt saṁprāptaḥ sarvathā śaṅkya eva hi 6011030c viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ 6011031a chādayitvātmabhāvaṁ hi caranti śaṭhabuddhayaḥ 6011031c praharanti ca randhreṣu so ’narthaḥ sumahān bhavet 6011032a arthānarthau viniścitya vyavasāyaṁ bhajeta ha 6011032c guṇataḥ saṁgrahaṁ kuryād doṣatas tu visarjayet 6011033a yadi doṣo mahāṁs tasmiṁs tyajyatām aviśaṅkitam 6011033c guṇān vāpi bahūñ jñātvā saṁgrahaḥ kriyatāṁ nr̥pa 6011034a śarabhas tv atha niścitya sārthaṁ vacanam abravīt 6011034c kṣipram asmin naravyāghra cāraḥ pratividhīyatām 6011035a praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā 6011035c parīkṣya ca tataḥ kāryo yathānyāyaṁ parigrahaḥ 6011036a jāmbavāṁs tv atha saṁprekṣya śāstrabuddhyā vicakṣaṇaḥ 6011036c vākyaṁ vijñāpayām āsa guṇavad doṣavarjitam 6011037a baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ 6011037c adeśa kāle saṁprāptaḥ sarvathā śaṅkyatām ayam 6011038a tato maindas tu saṁprekṣya nayāpanayakovidaḥ 6011038c vākyaṁ vacanasaṁpanno babhāṣe hetumattaram 6011039a vacanaṁ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ 6011039c pr̥cchyatāṁ madhureṇāyaṁ śanair naravareśvara 6011040a bhāvam asya tu vijñāya tatas tattvaṁ kariṣyasi 6011040c yadi dr̥ṣṭo na duṣṭo vā buddhipūrvaṁ nararṣabha 6011041a atha saṁskārasaṁpanno hanūmān sacivottamaḥ 6011041c uvāca vacanaṁ ślakṣṇam arthavan madhuraṁ laghu 6011042a na bhavantaṁ matiśreṣṭhaṁ samarthaṁ vadatāṁ varam 6011042c atiśāyayituṁ śakto br̥haspatir api bruvan 6011043a na vādān nāpi saṁgharṣān nādhikyān na ca kāmataḥ 6011043c vakṣyāmi vacanaṁ rājan yathārthaṁ rāmagauravāt 6011044a arthānarthanimittaṁ hi yad uktaṁ sacivais tava 6011044c tatra doṣaṁ prapaśyāmi kriyā na hy upapadyate 6011045a r̥te niyogāt sāmarthyam avaboddhuṁ na śakyate 6011045c sahasā viniyogo hi doṣavān pratibhāti me 6011046a cārapraṇihitaṁ yuktaṁ yad uktaṁ sacivais tava 6011046c arthasyāsaṁbhavāt tatra kāraṇaṁ nopapadyate 6011047a adeśa kāle saṁprāpta ity ayaṁ yad vibhīṣaṇaḥ 6011047c vivakṣā cātra me ’stīyaṁ tāṁ nibodha yathā mati 6011048a sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā 6011048c puruṣāt puruṣaṁ prāpya tathā doṣaguṇāv api 6011049a daurātmyaṁ rāvaṇe dr̥ṣṭvā vikramaṁ ca tathā tvayi 6011049c yuktam āgamanaṁ tasya sadr̥śaṁ tasya buddhitaḥ 6011050a ajñātarūpaiḥ puruṣaiḥ sa rājan pr̥cchyatām iti 6011050c yad uktam atra me prekṣā kā cid asti samīkṣitā 6011051a pr̥cchyamāno viśaṅketa sahasā buddhimān vacaḥ 6011051c tatra mitraṁ praduṣyeta mithyapr̥ṣṭaṁ sukhāgatam 6011052a aśakyaḥ sahasā rājan bhāvo vettuṁ parasya vai 6011052c antaḥ svabhāvair gītais tair naipuṇyaṁ paśyatā bhr̥śam 6011053a na tv asya bruvato jātu lakṣyate duṣṭabhāvatā 6011053c prasannaṁ vadanaṁ cāpi tasmān me nāsti saṁśayaḥ 6011054a aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati 6011054c na cāsya duṣṭā vāk cāpi tasmān nāstīha saṁśayaḥ 6011055a ākāraś chādyamāno ’pi na śakyo vinigūhitum 6011055c balād dhi vivr̥ṇoty eva bhāvam antargataṁ nr̥ṇām 6011056a deśakālopapannaṁ ca kāryaṁ kāryavidāṁ vara 6011056c saphalaṁ kurute kṣipraṁ prayogeṇābhisaṁhitam 6011057a udyogaṁ tava saṁprekṣya mithyāvr̥ttaṁ ca rāvaṇam 6011057c vālinaś ca vadhaṁ śrutvā sugrīvaṁ cābhiṣecitam 6011058a rājyaṁ prārthayamānaś ca buddhipūrvam ihāgataḥ 6011058c etāvat tu puraskr̥tya yujyate tv asya saṁgrahaḥ 6011059a yathāśakti mayoktaṁ tu rākṣasasyārjavaṁ prati 6011059c tvaṁ pramāṇaṁ tu śeṣasya śrutvā buddhimatāṁ vara 6012001a atha rāmaḥ prasannātmā śrutvā vāyusutasya ha 6012001c pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam 6012002a mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam 6012002c śrutam icchāmi tat sarvaṁ bhavadbhiḥ śreyasi sthitaiḥ 6012003a mitrabhāvena saṁprāptaṁ na tyajeyaṁ kathaṁ cana 6012003c doṣo yady api tasya syāt satām etad agarhitam 6012004a rāmasya vacanaṁ śrutvā sugrīvaḥ plavageśvaraḥ 6012004c pratyabhāṣata kākutsthaṁ sauhārdenābhicoditaḥ 6012005a kim atra citraṁ dharmajña lokanāthaśikhāmaṇe 6012005c yat tvam āryaṁ prabhāṣethāḥ sattvavān sapathe sthitaḥ 6012006a mama cāpy antarātmāyaṁ śuddhiṁ vetti vibhīṣaṇam 6012006c anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ 6012007a tasmāt kṣipraṁ sahāsmābhis tulyo bhavatu rāghava 6012007c vibhīṣaṇo mahāprājñaḥ sakhitvaṁ cābhyupaitu naḥ 6012008a sa sugrīvasya tad vākyaṁ rāmaḥ śrutvā vimr̥śya ca 6012008c tataḥ śubhataraṁ vākyam uvāca haripuṁgavam 6012009a suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ 6012009c sūkṣmam apy ahitaṁ kartuṁ mamāśaktaḥ kathaṁ cana 6012010a piśācān dānavān yakṣān pr̥thivyāṁ caiva rākṣasān 6012010c aṅgulyagreṇa tān hanyām icchan harigaṇeśvara 6012011a śrūyate hi kapotena śatruḥ śaraṇam āgataḥ 6012011c arcitaś ca yathānyāyaṁ svaiś ca māṁsair nimantritaḥ 6012012a sa hi taṁ pratijagrāha bhāryā hartāram āgatam 6012012c kapoto vānaraśreṣṭha kiṁ punar madvidho janaḥ 6012013a r̥ṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā 6012013c śr̥ṇu gāthāṁ purā gītāṁ dharmiṣṭhāṁ satyavādinā 6012014a baddhāñjalipuṭaṁ dīnaṁ yācantaṁ śaraṇāgatam 6012014c na hanyād ānr̥śaṁsyārtham api śatruṁ paraṁ pata 6012015a ārto vā yadi vā dr̥ptaḥ pareṣāṁ śaraṇaṁ gataḥ 6012015c ariḥ prāṇān parityajya rakṣitavyaḥ kr̥tātmanā 6012016a sa ced bhayād vā mohād vā kāmād vāpi na rakṣati 6012016c svayā śaktyā yathātattvaṁ tat pāpaṁ lokagarhitam 6012017a vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ 6012017c ādāya sukr̥taṁ tasya sarvaṁ gacched arakṣitaḥ 6012018a evaṁ doṣo mahān atra prapannānām arakṣaṇe 6012018c asvargyaṁ cāyaśasyaṁ ca balavīryavināśanam 6012019a kariṣyāmi yathārthaṁ tu kaṇḍor vacanam uttamam 6012019c dharmiṣṭhaṁ ca yaśasyaṁ ca svargyaṁ syāt tu phalodaye 6012020a sakr̥d eva prapannāya tavāsmīti ca yācate 6012020c abhayaṁ sarvabhūtebhyo dadāmy etad vrataṁ mama 6012021a ānayainaṁ hariśreṣṭha dattam asyābhayaṁ mayā 6012021c vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam 6012022a tatas tu sugrīvavaco niśamya tad; dharīśvareṇābhihitaṁ nareśvaraḥ 6012022c vibhīṣaṇenāśu jagāma saṁgamaṁ; patatrirājena yathā puraṁdaraḥ 6013001a rāghaveṇābhaye datte saṁnato rāvaṇānujaḥ 6013001c khāt papātāvaniṁ hr̥ṣṭo bhaktair anucaraiḥ saha 6013002a sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ 6013002c pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ 6013003a abravīc ca tadā rāmaṁ vākyaṁ tatra vibhīṣaṇaḥ 6013003c dharmayuktaṁ ca yuktaṁ ca sāmprataṁ saṁpraharṣaṇam 6013004a anujo rāvaṇasyāhaṁ tena cāsmy avamānitaḥ 6013004c bhavantaṁ sarvabhūtānāṁ śaraṇyaṁ śaraṇaṁ gataḥ 6013005a parityaktā mayā laṅkā mitrāṇi ca dhanāni ca 6013005c bhavadgataṁ me rājyaṁ ca jīvitaṁ ca sukhāni ca 6013006a rākṣasānāṁ vadhe sāhyaṁ laṅkāyāś ca pradharṣaṇe 6013006c kariṣyāmi yathāprāṇaṁ pravekṣyāmi ca vāhinīm 6013007a iti bruvāṇaṁ rāmas tu pariṣvajya vibhīṣaṇam 6013007c abravīl lakṣmaṇaṁ prītaḥ samudrāj jalam ānaya 6013008a tena cemaṁ mahāprājñam abhiṣiñca vibhīṣaṇam 6013008c rājānaṁ rakṣasāṁ kṣipraṁ prasanne mayi mānada 6013009a evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam 6013009c madhye vānaramukhyānāṁ rājānaṁ rāmaśāsanāt 6013010a taṁ prasādaṁ tu rāmasya dr̥ṣṭvā sadyaḥ plavaṁgamāḥ 6013010c pracukruśur mahānādān sādhu sādhv iti cābruvan 6013011a abravīc ca hanūmāṁś ca sugrīvaś ca vibhīṣaṇam 6013011c kathaṁ sāgaram akṣobhyaṁ tarāma varuṇālayam 6013012a upāyair abhigacchāmo yathā nadanadīpatim 6013012c tarāma tarasā sarve sasainyā varuṇālayam 6013013a evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ 6013013c samudraṁ rāghavo rājā śaraṇaṁ gantum arhati 6013014a khānitaḥ sagareṇāyam aprameyo mahodadhiḥ 6013014c kartum arhati rāmasya jñāteḥ kāryaṁ mahodadhiḥ 6013015a evaṁ vibhīṣaṇenokte rākṣasena vipaścitā 6013015c prakr̥tyā dharmaśīlasya rāghavasyāpy arocata 6013016a sa lakṣmaṇaṁ mahātejāḥ sugrīvaṁ ca harīśvaram 6013016c satkriyārthaṁ kriyādakṣaḥ smitapūrvam uvāca ha 6013017a vibhīṣaṇasya mantro ’yaṁ mama lakṣmaṇa rocate 6013017c brūhi tvaṁ sahasugrīvas tavāpi yadi rocate 6013018a sugrīvaḥ paṇḍito nityaṁ bhavān mantravicakṣaṇaḥ 6013018c ubhābhyāṁ saṁpradhāryāryaṁ rocate yat tad ucyatām 6013019a evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau 6013019c samudācāra saṁyuktam idaṁ vacanam ūcatuḥ 6013020a kimarthaṁ no naravyāghra na rociṣyati rāghava 6013020c vibhīṣaṇena yat tūktam asmin kāle sukhāvaham 6013021a abaddhvā sāgare setuṁ ghore ’smin varuṇālaye 6013021c laṅkā nāsādituṁ śakyā sendrair api surāsuraiḥ 6013022a vibhīṣaṇasya śūrasya yathārthaṁ kriyatāṁ vacaḥ 6013022c alaṁ kālātyayaṁ kr̥tvā samudro ’yaṁ niyujyatām 6013023a evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ 6013023c saṁviveśa tadā rāmo vedyām iva hutāśanaḥ 6014001a tasya rāmasya suptasya kuśāstīrṇe mahītale 6014001c niyamād apramattasya niśās tisro ’ticakramuḥ 6014002a na ca darśayate mandas tadā rāmasya sāgaraḥ 6014002c prayatenāpi rāmeṇa yathārham abhipūjitaḥ 6014003a samudrasya tataḥ kruddho rāmo raktāntalocanaḥ 6014003c samīpastham uvācedaṁ lakṣmaṇaṁ śubhalakṣmaṇam 6014004a paśya tāvad anāryasya pūjyamānasya lakṣmaṇa 6014004c avalepaṁ samudrasya na darśayati yat svayam 6014005a praśamaś ca kṣamā caiva ārjavaṁ priyavāditā 6014005c asāmarthyaṁ phalanty ete nirguṇeṣu satāṁ guṇāḥ 6014006a ātmapraśaṁsinaṁ duṣṭaṁ dhr̥ṣṭaṁ viparidhāvakam 6014006c sarvatrotsr̥ṣṭadaṇḍaṁ ca lokaḥ satkurute naram 6014007a na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ 6014007c prāptuṁ lakṣmaṇa loke ’smiñ jayo vā raṇamūdhani 6014008a adya madbāṇanirbhinnair makarair makarālayam 6014008c niruddhatoyaṁ saumitre plavadbhiḥ paśya sarvataḥ 6014009a mahābhogāni matsyānāṁ kariṇāṁ ca karān iha 6014009c bhogāṁś ca paśya nāgānāṁ mayā bhinnāni lakṣmaṇa 6014010a saśaṅkhaśuktikā jālaṁ samīnamakaraṁ śaraiḥ 6014010c adya yuddhena mahatā samudraṁ pariśoṣaye 6014011a kṣamayā hi samāyuktaṁ mām ayaṁ makarālayaḥ 6014011c asamarthaṁ vijānāti dhik kṣamām īdr̥śe jane 6014012a cāpam ānaya saumitre śarāṁś cāśīviṣopamān 6014012c adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram 6014013a velāsu kr̥tamaryādaṁ sahasormisamākulam 6014013c nirmaryādaṁ kariṣyāmi sāyakair varuṇālayam 6014014a evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ 6014014c babhūva rāmo durdharṣo yugāntāgnir iva jvalan 6014015a saṁpīḍya ca dhanur ghoraṁ kampayitvā śarair jagat 6014015c mumoca viśikhān ugrān vajrāṇīva śatakratuḥ 6014016a te jvalanto mahāvegās tejasā sāyakottamāḥ 6014016c praviśanti samudrasya salilaṁ trastapannagam 6014017a tato vegaḥ samudrasya sanakramakaro mahān 6014017c saṁbabhūva mahāghoraḥ samārutaravas tadā 6014018a mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ 6014018c sadhūmaparivr̥ttormiḥ sahasābhūn mahodadhiḥ 6014019a vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ 6014019c dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ 6014020a ūrmayaḥ sindhurājasya sanakramakarās tadā 6014020c vindhyamandarasaṁkāśāḥ samutpetuḥ sahasraśaḥ 6014021a āghūrṇitataraṅgaughaḥ saṁbhrāntoragarākṣasaḥ 6014021c udvartita mahāgrāhaḥ saṁvr̥ttaḥ salilāśayaḥ 6015001a tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ 6015001c udayan hi mahāśailān meror iva divākaraḥ 6015001e pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadr̥śyata 6015002a snigdhavaidūryasaṁkāśo jāmbūnadavibhūṣitaḥ 6015002c raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ 6015003a sāgaraḥ samatikramya pūrvam āmantrya vīryavān 6015003c abravīt prāñjalir vākyaṁ rāghavaṁ śarapāṇinam 6015004a pr̥thivī vāyur ākāśam āpo jyotiś ca rāghavaḥ 6015004c svabhāve saumya tiṣṭhanti śāśvataṁ mārgam āśritāḥ 6015005a tat svabhāvo mamāpy eṣa yad agādho ’ham aplavaḥ 6015005c vikāras tu bhaved rādha etat te pravadāmy aham 6015006a na kāmān na ca lobhād vā na bhayāt pārthivātmaja 6015006c grāhanakrākulajalaṁ stambhayeyaṁ kathaṁ cana 6015007a vidhāsye rāma yenāpi viṣahiṣye hy ahaṁ tathā 6015007c grāhā na prahariṣyanti yāvat senā tariṣyati 6015008a ayaṁ saumya nalo nāma tanujo viśvakarmaṇaḥ 6015008c pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ 6015009a eṣa setuṁ mahotsāhaḥ karotu mayi vānaraḥ 6015009c tam ahaṁ dhārayiṣyāmi tathā hy eṣa yathā pitā 6015010a evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ 6015010c abravīd vānaraśreṣṭho vākyaṁ rāmaṁ mahābalaḥ 6015011a ahaṁ setuṁ kariṣyāmi vistīrṇe varuṇālaye 6015011c pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ 6015012a mama mātur varo datto mandare viśvakarmaṇā 6015012c aurasas tasya putro ’haṁ sadr̥śo viśvakarmaṇā 6015013a na cāpy aham anukto vai prabrūyām ātmano guṇān 6015013c kāmam adyaiva badhnantu setuṁ vānarapuṁgavāḥ 6015014a tato nisr̥ṣṭarāmeṇa sarvato hariyūthapāḥ 6015014c abhipetur mahāraṇyaṁ hr̥ṣṭāḥ śatasahasraśaḥ 6015015a te nagān nagasaṁkāśāḥ śākhāmr̥gagaṇarṣabhāḥ 6015015c babhañjur vānarās tatra pracakarṣuś ca sāgaram 6015016a te sālaiś cāśvakarṇaiś ca dhavair vaṁśaiś ca vānarāḥ 6015016c kuṭajair arjunais tālais tikalais timiśair api 6015017a bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ 6015017c cūtaiś cāśokavr̥kṣaiś ca sāgaraṁ samapūrayan 6015018a samūlāṁś ca vimūlāṁś ca pādapān harisattamāḥ 6015018c indraketūn ivodyamya prajahrur harayas tarūn 6015019a prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam 6015019c samutpatitam ākāśam apāsarpat tatas tataḥ 6015020a daśayojanavistīrṇaṁ śatayojanam āyatam 6015020c nalaś cakre mahāsetuṁ madhye nadanadīpateḥ 6015021a śilānāṁ kṣipyamāṇānāṁ śailānāṁ tatra pātyatām 6015021c babhūva tumulaḥ śabdas tadā tasmin mahodadhau 6015022a sa nalena kr̥taḥ setuḥ sāgare makarālaye 6015022c śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare 6015023a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 6015024a āplavantaḥ plavantaś ca garjantaś ca plavaṁgamāḥ 6015024c tam acintyam asahyaṁ ca adbhutaṁ lomaharṣaṇam 6015024e dadr̥śuḥ sarvabhūtāni sāgare setubandhanam 6015025a tāni koṭisahasrāṇi vānarāṇāṁ mahaujasām 6015025c badhnantaḥ sāgare setuṁ jagmuḥ pāraṁ mahodadheḥ 6015026a viśālaḥ sukr̥taḥ śrīmān subhūmiḥ susamāhitaḥ 6015026c aśobhata mahāsetuḥ sīmanta iva sāgare 6015027a tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ 6015027c pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha 6015028a agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ 6015028c jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ 6015029a anye madhyena gacchanti pārśvato ’nye plavaṁgamāḥ 6015029c salile prapatanty anye mārgam anye na lebhire 6015029e ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ 6015030a ghoṣeṇa mahatā ghoṣaṁ sāgarasya samucchritam 6015030c bhīmam antardadhe bhīmā tarantī harivāhinī 6015031a vānarāṇāṁ hi sā tīrṇā vāhinī nala setunā 6015031c tīre niviviśe rājñā bahumūlaphalodake 6015032a tad adbhutaṁ rāghava karma duṣkaraṁ; samīkṣya devāḥ saha siddhacāraṇaiḥ 6015032c upetya rāmaṁ sahitā maharṣibhiḥ; samabhyaṣiñcan suśubhair jalaiḥ pr̥thak 6015033a jayasva śatrūn naradeva medinīṁ; sasāgarāṁ pālaya śāśvatīḥ samāḥ 6015033c itīva rāmaṁ naradevasatkr̥taṁ; śubhair vacobhir vividhair apūjayan 6016001a sabale sāgaraṁ tīrṇe rāme daśarathātmaje 6016001c amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau 6016002a samagraṁ sāgaraṁ tīrṇaṁ dustaraṁ vānaraṁ balam 6016002c abhūtapūrvaṁ rāmeṇa sāgare setubandhanam 6016003a sāgare setubandhaṁ tu na śraddadhyāṁ kathaṁ cana 6016003c avaśyaṁ cāpi saṁkhyeyaṁ tan mayā vānaraṁ balam 6016004a bhavantau vānaraṁ sainyaṁ praviśyānupalakṣitau 6016004c parimāṇaṁ ca vīryaṁ ca ye ca mukhyāḥ plavaṁgamāḥ 6016005a mantriṇo ye ca rāmasya sugrīvasya ca saṁmatāḥ 6016005c ye pūrvam abhivartante ye ca śūrāḥ plavaṁgamāḥ 6016006a sa ca setur yathā baddhaḥ sāgare salilārṇave 6016006c niveśaś ca yathā teṣāṁ vānarāṇāṁ mahātmanām 6016007a rāmasya vyavasāyaṁ ca vīryaṁ praharaṇāni ca 6016007c lakṣmaṇasya ca vīrasya tattvato jñātum arhatha 6016008a kaś ca senāpatis teṣāṁ vānarāṇāṁ mahaujasām 6016008c etaj jñātvā yathātattvaṁ śīghram agantum arhathaḥ 6016009a iti pratisamādiṣṭau rākṣasau śukasāraṇau 6016009c harirūpadharau vīrau praviṣṭau vānaraṁ balam 6016010a tatas tad vānaraṁ sainyam acintyaṁ lomaharṣaṇam 6016010c saṁkhyātuṁ nādhyagacchetāṁ tadā tau śukasāraṇau 6016011a tat sthitaṁ parvatāgreṣu nirdareṣu guhāsu ca 6016011c samudrasya ca tīreṣu vaneṣūpavaneṣu ca 6016012a taramāṇaṁ ca tīrṇaṁ ca tartukāmaṁ ca sarvaśaḥ 6016012c niviṣṭaṁ niviśac caiva bhīmanādaṁ mahābalam 6016013a tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ 6016013c ācacakṣe ’tha rāmāya gr̥hītvā śukasāraṇau 6016013e laṅkāyāḥ samanuprāptau cārau parapuraṁjayau 6016014a tau dr̥ṣṭvā vyathitau rāmaṁ nirāśau jīvite tadā 6016014c kr̥tāñjalipuṭau bhītau vacanaṁ cedam ūcatuḥ 6016015a āvām ihāgatau saumya rāvaṇaprahitāv ubhau 6016015c parijñātuṁ balaṁ kr̥tsnaṁ tavedaṁ raghunandana 6016016a tayos tad vacanaṁ śrutvā rāmo daśarathātmajaḥ 6016016c abravīt prahasan vākyaṁ sarvabhūtahite rataḥ 6016017a yadi dr̥ṣṭaṁ balaṁ kr̥tsnaṁ vayaṁ vā susamīkṣitāḥ 6016017c yathoktaṁ vā kr̥taṁ kāryaṁ chandataḥ pratigamyatām 6016018a praviśya nagarīṁ laṅkāṁ bhavadbhyāṁ dhanadānujaḥ 6016018c vaktavyo rakṣasāṁ rājā yathoktaṁ vacanaṁ mama 6016019a yad balaṁ ca samāśritya sītāṁ me hr̥tavān asi 6016019c tad darśaya yathākāmaṁ sasainyaḥ sahabāndhavaḥ 6016020a śvaḥkāle nagarīṁ laṅkāṁ saprākārāṁ satoraṇām 6016020c rākṣasaṁ ca balaṁ paśya śarair vidhvaṁsitaṁ mayā 6016021a ghoraṁ roṣam ahaṁ mokṣye balaṁ dhāraya rāvaṇa 6016021c śvaḥkāle vajravān vajraṁ dānaveṣv iva vāsavaḥ 6016022a iti pratisamādiṣṭau rākṣasau śukasāraṇau 6016022c āgamya nagarīṁ laṅkām abrūtāṁ rākṣasādhipam 6016023a vibhīṣaṇagr̥hītau tu vadhārhau rākṣaseśvara 6016023c dr̥ṣṭvā dharmātmanā muktau rāmeṇāmitatejasā 6016024a ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ 6016024c lokapālopamāḥ śūrāḥ kr̥tāstrā dr̥ḍhavikramāḥ 6016025a rāmo dāśarathiḥ śrīmām̐l lakṣmaṇaś ca vibhīṣaṇaḥ 6016025c sugrīvaś ca mahātejā mahendrasamavikramaḥ 6016026a ete śaktāḥ purīṁ laṅkāṁ saprākārāṁ satoraṇām 6016026c utpāṭya saṁkrāmayituṁ sarve tiṣṭhantu vānarāḥ 6016027a yādr̥śaṁ tasya rāmasya rūpaṁ praharaṇāni ca 6016027c vadhiṣyati purīṁ laṅkām ekas tiṣṭhantu te trayaḥ 6016028a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī 6016028c babhūva durdharṣatarā sarvair api surāsuraiḥ 6016029a prahr̥ṣṭarūpā dhvajinī vanaukasāṁ; mahātmanāṁ saṁprati yoddhum icchatām 6016029c alaṁ virodhena śamo vidhīyatāṁ; pradīyatāṁ dāśarathāya maithilī 6017001a tad vacaḥ pathyam aklībaṁ sāraṇenābhibhāṣitam 6017001c niśamya rāvaṇo rājā pratyabhāṣata sāraṇam 6017002a yadi mām abhiyuñjīran devagandharvadānavāḥ 6017002c naiva sītāṁ pradāsyāmi sarvalokabhayād api 6017003a tvaṁ tu saumya paritrasto haribhir nirjito bhr̥śam 6017003c pratipradānam adyaiva sītāyāḥ sādhu manyase 6017003e ko hi nāma sapatno māṁ samare jetum arhati 6017004a ity uktvā paruṣaṁ vākyaṁ rāvaṇo rākṣasādhipaḥ 6017004c āruroha tataḥ śrīmān prāsādaṁ himapāṇḍuram 6017004e bahutālasamutsedhaṁ rāvaṇo ’tha didr̥kṣayā 6017005a tābhyāṁ carābhyāṁ sahito rāvaṇaḥ krodhamūrchitaḥ 6017005c paśyamānaḥ samudraṁ ca parvatāṁś ca vanāni ca 6017005e dadarśa pr̥thivīdeśaṁ susaṁpūrṇaṁ plavaṁgamaiḥ 6017006a tad apāram asaṁkhyeyaṁ vānarāṇāṁ mahad balam 6017006c ālokya rāvaṇo rājā paripapraccha sāraṇam 6017007a eṣāṁ vānaramukhyānāṁ ke śūrāḥ ke mahābalāḥ 6017007c ke pūrvam abhivartante mahotsāhāḥ samantataḥ 6017008a keṣāṁ śr̥ṇoti sugrīvaḥ ke vā yūthapayūthapāḥ 6017008c sāraṇācakṣva me sarvaṁ ke pradhānāḥ plavaṁgamāḥ 6017009a sāraṇo rākṣasendrasya vacanaṁ paripr̥cchataḥ 6017009c ācacakṣe ’tha mukhyajño mukhyāṁs tāṁs tu vanaukasaḥ 6017010a eṣa yo ’bhimukho laṅkāṁ nardaṁs tiṣṭhati vānaraḥ 6017010c yūthapānāṁ sahasrāṇāṁ śatena parivāritaḥ 6017011a yasya ghoṣeṇa mahatā saprākārā satoraṇā 6017011c laṅkā pravepate sarvā saśailavanakānanā 6017012a sarvaśākhāmr̥gendrasya sugrīvasya mahātmanaḥ 6017012c balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ 6017013a bāhū pragr̥hya yaḥ padbhyāṁ mahīṁ gacchati vīryavān 6017013c laṅkām abhimukhaḥ kopād abhīkṣṇaṁ ca vijr̥mbhate 6017014a giriśr̥ṅgapratīkāśaḥ padmakiñjalkasaṁnibhaḥ 6017014c sphoṭayaty abhisaṁrabdho lāṅgūlaṁ ca punaḥ punaḥ 6017015a yasya lāṅgūlaśabdena svanantīva diśo daśa 6017015c eṣa vānararājena surgrīveṇābhiṣecitaḥ 6017015e yauvarājye ’ṅgado nāma tvām āhvayati saṁyuge 6017016a ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca 6017016c utthāya ca vijr̥mbhante krodhena haripuṁgavāḥ 6017017a ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ 6017017c aṣṭau śatasahasrāṇi daśakoṭiśatāni ca 6017018a ya enam anugacchanti vīrāś candanavāsinaḥ 6017018c eṣa āśaṁsate laṅkāṁ svenānīkena marditum 6017019a śveto rajatasaṁkāśaḥ sabalo bhīmavikramaḥ 6017019c buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ 6017020a tūrṇaṁ sugrīvam āgamya punar gacchati vānaraḥ 6017020c vibhajan vānarīṁ senām anīkāni praharṣayan 6017021a yaḥ purā gomatītīre ramyaṁ paryeti parvatam 6017021c nāmnā saṁkocano nāma nānānagayuto giriḥ 6017022a tatra rājyaṁ praśāsty eṣa kumudo nāma yūthapaḥ 6017022c yo ’sau śatasahasrāṇāṁ sahasraṁ parikarṣati 6017023a yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ 6017023c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ 6017024a adīno roṣaṇaś caṇḍaḥ saṁgrāmam abhikāṅkṣati 6017024c eṣaivāśaṁsate laṅkāṁ svenānīkena marditum 6017025a yas tv eṣa siṁhasaṁkāśaḥ kapilo dīrghakesaraḥ 6017025c nibhr̥taḥ prekṣate laṅkāṁ didhakṣann iva cakṣuṣā 6017026a vindhyaṁ kr̥ṣṇagiriṁ sahyaṁ parvataṁ ca sudarśanam 6017026c rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ 6017027a śataṁ śatasahasrāṇāṁ triṁśac ca hariyūthapāḥ 6017027c parivāryānugacchanti laṅkāṁ marditum ojasā 6017028a yas tu karṇau vivr̥ṇute jr̥mbhate ca punaḥ punaḥ 6017028c na ca saṁvijate mr̥tyor na ca yūthād vidhāvati 6017029a mahābalo vītabhayo ramyaṁ sālveya parvatam 6017029c rājan satatam adhyāste śarabho nāma yūthapaḥ 6017030a etasya balinaḥ sarve vihārā nāma yūthapāḥ 6017030c rājañ śatasahasrāṇi catvāriṁśat tathaiva ca 6017031a yas tu megha ivākāśaṁ mahān āvr̥tya tiṣṭhati 6017031c madhye vānaravīrāṇāṁ surāṇām iva vāsavaḥ 6017032a bherīṇām iva saṁnādo yasyaiṣa śrūyate mahān 6017032c ghoraḥ śākhāmr̥gendrāṇāṁ saṁgrāmam abhikāṅkṣatām 6017033a eṣa parvatam adhyāste pāriyātram anuttamam 6017033c yuddhe duṣprasaho nityaṁ panaso nāma yūthapaḥ 6017034a enaṁ śatasahasrāṇāṁ śatārdhaṁ paryupāsate 6017034c yūthapā yūthapaśreṣṭhaṁ yeṣāṁ yūthāni bhāgaśaḥ 6017035a yas tu bhīmāṁ pravalgantīṁ camūṁ tiṣṭhati śobhayan 6017035c sthitāṁ tīre samudrasya dvitīya iva sāgaraḥ 6017036a eṣa dardarasaṁkāśo vinato nāma yūthapaḥ 6017036c pibaṁś carati parṇāśāṁ nadīnām uttamāṁ nadīm 6017037a ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṁgamāḥ 6017037c tvām āhvayati yuddhāya krathano nāma yūthapaḥ 6017038a yas tu gairikavarṇābhaṁ vapuḥ puṣyati vānaraḥ 6017038c gavayo nāma tejasvī tvāṁ krodhād abhivartate 6017039a enaṁ śatasahasrāṇi saptatiḥ paryupāsate 6017039c eṣa āśaṁsate laṅkāṁ svenānīkena marditum 6017040a ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ 6017040c yūthapā yūthapaśreṣṭhā yeṣāṁ saṁkhyā na vidyate 6018001a tāṁs tu te ’haṁ pravakṣyāmi prekṣamāṇasya yūthapān 6018001c rāghavārthe parākrāntā ye na rakṣanti jīvitam 6018002a snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ 6018002c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ 6018003a pragr̥hītāḥ prakāśante sūryasyeva marīcayaḥ 6018003c pr̥thivyāṁ cānukr̥ṣyante haro nāmaiṣa yūthapaḥ 6018004a yaṁ pr̥ṣṭhato ’nugacchanti śataśo ’tha sahasraśaḥ 6018004c drumān udyamya sahitā laṅkārohaṇatatparāḥ 6018005a eṣa koṭīsahasreṇa vānarāṇāṁ mahaujasām 6018005c ākāṅkṣate tvāṁ saṁgrāme jetuṁ parapuraṁjaya 6018006a nīlān iva mahāmeghāṁs tiṣṭhato yāṁs tu paśyasi 6018006c asitāñ janasaṁkāśān yuddhe satyaparākramān 6018007a nakhadaṁṣṭrāyudhān vīrāṁs tīkṣṇakopān bhayāvahān 6018007c asaṁkhyeyān anirdeśyān paraṁ pāram ivodadheḥ 6018008a parvateṣu ca ye ke cid viṣameṣu nadīṣu ca 6018008c ete tvām abhivartante rājann r̥ṣkāḥ sudāruṇāḥ 6018009a eṣāṁ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ 6018009c parjanya iva jīmūtaiḥ samantāt parivāritaḥ 6018010a r̥kṣavantaṁ giriśreṣṭham adhyāste narmadāṁ piban 6018010c sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ 6018011a yavīyān asya tu bhrātā paśyainaṁ parvatopamam 6018011c bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame 6018012a sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ 6018012c praśānto guruvartī ca saṁprahāreṣv amarṣaṇaḥ 6018013a etena sāhyaṁ sumahat kr̥taṁ śakrasya dhīmatā 6018013c devāsure jāmbavatā labdhāś ca bahavo varāḥ 6018014a āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ 6018014c muñcanti vipulākārā na mr̥tyor udvijanti ca 6018015a rākṣasānāṁ ca sadr̥śāḥ piśācānāṁ ca romaśāḥ 6018015c etasya sainye bahavo vicaranty agnitejasaḥ 6018016a yaṁ tv enam abhisaṁrabdhaṁ plavamānam iva sthitam 6018016c prekṣante vānarāḥ sarve sthitaṁ yūthapayūthapam 6018017a eṣa rājan sahasrākṣaṁ paryupāste harīśvaraḥ 6018017c balena balasaṁpanno rambho nāmaiṣa yūthapaḥ 6018018a yaḥ sthitaṁ yojane śailaṁ gacchan pārśvena sevate 6018018c ūrdhvaṁ tathaiva kāyena gataḥ prāpnoti yojanam 6018019a yasmān na paramaṁ rūpaṁ catuṣpādeṣu vidyate 6018019c śrutaḥ saṁnādano nāma vānarāṇāṁ pitāmahaḥ 6018020a yena yuddhaṁ tadā dattaṁ raṇe śakrasya dhīmatā 6018020c parājayaś ca na prāptaḥ so ’yaṁ yūthapayūthapaḥ 6018020e yasya vikramamāṇasya śakrasyeva parākramaḥ 6018021a eṣa gandharvakanyāyām utpannaḥ kr̥ṣṇavartmanā 6018021c purā devāsure yuddhe sāhyārthaṁ tridivaukasām 6018022a yasya vaiśravaṇo rājā jambūm upaniṣevate 6018022c yo rājā parvatendrāṇāṁ bahukiṁnarasevinām 6018023a vihārasukhado nityaṁ bhrātus te rākṣasādhipa 6018023c tatraiṣa vasati śrīmān balavān vānararṣabhaḥ 6018023e yuddheṣv akatthano nityaṁ krathano nāma yūthapaḥ 6018024a vr̥taḥ koṭisahasreṇa harīṇāṁ samupasthitaḥ 6018024c eṣaivāśaṁsate laṅkāṁ svenānīkena marditum 6018025a yo gaṅgām anu paryeti trāsayan hastiyūthapān 6018025c hastināṁ vānarāṇāṁ ca pūrvavairam anusmaran 6018026a eṣa yūthapatir netā gacchan giriguhāśayaḥ 6018026c harīṇāṁ vāhinī mukhyo nadīṁ haimavatīm anu 6018027a uśīra bījam āśritya parvataṁ mandaropamam 6018027c ramate vānaraśreṣṭho divi śakra iva svayam 6018028a enaṁ śatasahasrāṇāṁ sahasram abhivartate 6018028c eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ 6018029a vātenevoddhataṁ meghaṁ yam enam anupaśyasi 6018029c vivartamānaṁ bahuśo yatraitad bahulaṁ rajaḥ 6018030a ete ’sitamukhā ghorā golāṅgūlā mahābalāḥ 6018030c śataṁ śatasahasrāṇi dr̥ṣṭvā vai setubandhanam 6018031a golāṅgūlaṁ mahāvegaṁ gavākṣaṁ nāma yūthapam 6018031c parivāryābhivartante laṅkāṁ marditum ojasā 6018032a bhramarācaritā yatra sarvakāmaphaladrumāḥ 6018032c yaṁ sūryatulyavarṇābham anuparyeti parvatam 6018033a yasya bhāsā sadā bhānti tadvarṇā mr̥gapakṣiṇaḥ 6018033c yasya prasthaṁ mahātmāno na tyajanti maharṣayaḥ 6018034a tatraiṣa ramate rājan ramye kāñcanaparvate 6018034c mukhyo vānaramukhyānāṁ kesarī nāma yūthapaḥ 6018035a ṣaṣṭir girisahasrāṇāṁ ramyāḥ kāñcanaparvatāḥ 6018035c teṣāṁ madhye girivaras tvam ivānagha rakṣasām 6018036a tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ 6018036c nivasanty uttamagirau tīkṣṇadaṁṣṭrānakhāyudhāḥ 6018037a siṁha iva caturdaṁṣṭrā vyāghrā iva durāsadāḥ 6018037c sarve vaiśvanarasamā jvalitāśīviṣopamāḥ 6018038a sudīrghāñcitalāṅgūlā mattamātaṁgasaṁnibhāḥ 6018038c mahāparvatasaṁkāśā mahājīmūtanisvanāḥ 6018039a eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān 6018039c nāmnā pr̥thivyāṁ vikhyāto rājañ śatabalīti yaḥ 6018039e eṣaivāśaṁsate laṅkāṁ svenānīkena marditum 6018040a gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ 6018040c ekaika eva yūthānāṁ koṭibhir daśabhir vr̥taḥ 6018041a tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ 6018041c na śakyante bahutvāt tu saṁkhyātuṁ laghuvikramāḥ 6018042a sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ 6018042c sarve samarthāḥ pr̥thivīṁ kṣaṇena; kartuṁ pravidhvastavikīrṇaśailām 6019001a sāraṇasya vacaḥ śrutvā rāvaṇaṁ rākṣasādhipam 6019001c balam ālokayan sarvaṁ śuko vākyam athābravīt 6019002a sthitān paśyasi yān etān mattān iva mahādvipān 6019002c nyagrodhān iva gāṅgeyān sālān haimavatīn iva 6019003a ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ 6019003c daityadānavasaṁkāśā yuddhe devaparākramāḥ 6019004a eṣāṁ koṭisahasrāṇi nava pañcaca sapta ca 6019004c tathā śaṅkhasahasrāṇi tathā vr̥ndaśatāni ca 6019005a ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā 6019005c harayo devagandharvair utpannāḥ kāmarūpiṇaḥ 6019006a yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau 6019006c maindaś ca dvividaś cobhau tābhyāṁ nāsti samo yudhi 6019007a brahmaṇā samanujñātāv amr̥taprāśināv ubhau 6019007c āśaṁsete yudhā laṅkām etau marditum ojasā 6019008a yāv etāv etayoḥ pārśve sthitau parvatasaṁnibhau 6019008c sumukho vimukhaś caiva mr̥tyuputrau pituḥ samau 6019009a yaṁ tu paśyasi tiṣṭhantaṁ prabhinnam iva kuñjaram 6019009c yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ 6019010a eṣo ’bhigantā laṅkāyā vaidehyās tava ca prabho 6019010c enaṁ paśya purā dr̥ṣṭaṁ vānaraṁ punar āgatam 6019011a jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ 6019011c hanūmān iti vikhyāto laṅghito yena sāgaraḥ 6019012a kāmarūpī hariśreṣṭho balarūpasamanvitaḥ 6019012c anivāryagatiś caiva yathā satatagaḥ prabhuḥ 6019013a udyantaṁ bhāskaraṁ dr̥ṣṭvā bālaḥ kila pipāsitaḥ 6019013c triyojanasahasraṁ tu adhvānam avatīrya hi 6019014a ādityam āhariṣyāmi na me kṣut pratiyāsyati 6019014c iti saṁcintya manasā puraiṣa baladarpitaḥ 6019015a anādhr̥ṣyatamaṁ devam api devarṣidānavaiḥ 6019015c anāsādyaiva patito bhāskarodayane girau 6019016a patitasya kaper asya hanur ekā śilātale 6019016c kiṁ cid bhinnā dr̥ḍhahanor hanūmān eṣa tena vai 6019017a satyam āgamayogena mamaiṣa vidito hariḥ 6019017c nāsya śakyaṁ balaṁ rūpaṁ prabhāvo vānubhāṣitum 6019018a eṣa āśaṁsate laṅkām eko marditum ojasā 6019018c yaś caiṣo ’nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ 6019019a ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ 6019019c yasmin na calate dharmo yo dharmaṁ nātivartate 6019020a yo brāhmam astraṁ vedāṁś ca veda vedavidāṁ varaḥ 6019020c yo bhindyād gaganaṁ bāṇaiḥ parvatāṁś cāpi dārayet 6019021a yasya mr̥tyor iva krodhaḥ śakrasyeva parākramaḥ 6019021c sa eṣa rāmas tvāṁ yoddhuṁ rājan samabhivartate 6019022a yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ 6019022c viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ 6019023a eṣo ’sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ 6019023c naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ 6019024a amarṣī durjayo jetā vikrānto buddhimān balī 6019024c rāmasya dakṣiṇo bāhur nityaṁ prāṇo bahiścaraḥ 6019025a na hy eṣa rāghavasyārthe jīvitaṁ parirakṣati 6019025c eṣaivāśaṁsate yuddhe nihantuṁ sarvarākṣasān 6019026a yas tu savyam asau pakṣaṁ rāmasyāśritya tiṣṭhati 6019026c rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ 6019027a śrīmatā rājarājena laṅkāyām abhiṣecitaḥ 6019027c tvām eva pratisaṁrabdho yuddhāyaiṣo ’bhivartate 6019028a yaṁ tu paśyasi tiṣṭhantaṁ madhye girim ivācalam 6019028c sarvaśākhāmr̥gendrāṇāṁ bhartāram aparājitam 6019029a tejasā yaśasā buddhyā jñānenābhijanena ca 6019029c yaḥ kapīn ati babhrāja himavān iva parvatān 6019030a kiṣkindhāṁ yaḥ samadhyāste guhāṁ sagahanadrumām 6019030c durgāṁ parvatadurgasthāṁ pradhānaiḥ saha yūthapaiḥ 6019031a yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā 6019031c kāntā devamanuṣyāṇāṁ yasyāṁ lakṣmīḥ pratiṣṭhitā 6019032a etāṁ ca mālāṁ tārāṁ ca kapirājyaṁ ca śāśvatam 6019032c sugrīvo vālinaṁ hatvā rāmeṇa pratipāditaḥ 6019033a evaṁ koṭisahasreṇa śaṅkūnāṁ ca śatena ca 6019033c sugrīvo vānarendras tvāṁ yuddhārtham abhivartate 6019034a imāṁ mahārājasamīkṣya vāhinīm; upasthitāṁ prajvalitagrahopamām 6019034c tataḥ prayatnaḥ paramo vidhīyatāṁ; yathā jayaḥ syān na paraiḥ parājayaḥ 6020001a śukena tu samākhyātāṁs tān dr̥ṣṭvā hariyūthapān 6020001c samīpasthaṁ ca rāmasya bhrātaraṁ svaṁ vibhīṣaṇam 6020002a lakṣmaṇaṁ ca mahāvīryaṁ bhujaṁ rāmasya dakṣiṇam 6020002c sarvavānararājaṁ ca sugrīvaṁ bhīmavikramam 6020003a kiṁ cid āvignahr̥dayo jātakrodhaś ca rāvaṇaḥ 6020003c bhartsayām āsa tau vīrau kathānte śukasāraṇau 6020004a adhomukhau tau praṇatāv abravīc chukasāraṇau 6020004c roṣagadgadayā vācā saṁrabdhaḥ paruṣaṁ vacaḥ 6020005a na tāvat sadr̥śaṁ nāma sacivair upajīvibhiḥ 6020005c vipriyaṁ nr̥pater vaktuṁ nigrahapragrahe vibhoḥ 6020006a ripūṇāṁ pratikūlānāṁ yuddhārtham abhivartatām 6020006c ubhābhyāṁ sadr̥śaṁ nāma vaktum aprastave stavam 6020007a ācāryā guravo vr̥ddhā vr̥thā vāṁ paryupāsitāḥ 6020007c sāraṁ yad rājaśāstrāṇām anujīvyaṁ na gr̥hyate 6020008a gr̥hīto vā na vijñāto bhāro jñānasya vochyate 6020008c īdr̥śaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham 6020009a kiṁ nu mr̥tyor bhayaṁ nāsti māṁ vaktuṁ paruṣaṁ vacaḥ 6020009c yasya me śāsato jihvā prayacchati śubhāśubham 6020010a apy eva dahanaṁ spr̥ṣṭvā vane tiṣṭhanti pādapāḥ 6020010c rājadoṣaparāmr̥ṣṭās tiṣṭhante nāparādhinaḥ 6020011a hanyām aham imau pāpau śatrupakṣapraśaṁsakau 6020011c yadi pūrvopakārair me na krodho mr̥dutāṁ vrajet 6020012a apadhvaṁsata gacchadhvaṁ saṁnikarṣād ito mama 6020012c na hi vāṁ hantum icchāmi smarann upakr̥tāni vām 6020012e hatāv eva kr̥taghnau tau mayi snehaparāṅmukhau 6020013a evam uktau tu savrīḍau tāv ubhau śukasāraṇau 6020013c rāvaṇaṁ jayaśabdena pratinandyābhiniḥsr̥tau 6020014a abravīt sa daśagrīvaḥ samīpasthaṁ mahodaram 6020014c upasthāpaya śīghraṁ me cārān nītiviśāradān 6020015a tataś carāḥ saṁtvaritāḥ prāptāḥ pārthivaśāsanāt 6020015c upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā 6020016a tān abravīt tato vākyaṁ rāvaṇo rākṣasādhipaḥ 6020016c cārān pratyayikāñ śūrān bhaktān vigatasādhvasān 6020017a ito gacchata rāmasya vyavasāyaṁ parīkṣatha 6020017c mantreṣv abhyantarā ye ’sya prītyā tena samāgatāḥ 6020018a kathaṁ svapiti jāgarti kim anyac ca kariṣyati 6020018c vijñāya nipuṇaṁ sarvam āgantavyam aśeṣataḥ 6020019a cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ 6020019c yuddhe svalpena yatnena samāsādya nirasyate 6020020a cārās tu te tathety uktvā prahr̥ṣṭā rākṣaseśvaram 6020020c kr̥tvā pradakṣiṇaṁ jagmur yatra rāmaḥ salakṣmaṇaḥ 6020021a te suvelasya śailasya samīpe rāmalakṣmaṇau 6020021c pracchannā dadr̥śur gatvā sasugrīvavibhīṣaṇau 6020022a te tu dharmātmanā dr̥ṣṭā rākṣasendreṇa rākṣasāḥ 6020022c vibhīṣaṇena tatrasthā nigr̥hītā yadr̥cchayā 6020023a vānarair arditās te tu vikrāntair laghuvikramaiḥ 6020023c punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ 6020024a tato daśagrīvam upasthitās te; cārā bahirnityacarā niśācarāḥ 6020024c gireḥ suvelasya samīpavāsinaṁ; nyavedayan bhīmabalaṁ mahābalāḥ 6021001a tatas tam akṣobhya balaṁ laṅkādhipataye carāḥ 6021001c suvele rāghavaṁ śaile niviṣṭaṁ pratyavedayan 6021002a cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam 6021002c jātodvego ’bhavat kiṁ cic chārdūlaṁ vākyam abravīt 6021003a ayathāvac ca te varṇo dīnaś cāsi niśācara 6021003c nāsi kaccid amitrāṇāṁ kruddhānāṁ vaśam āgataḥ 6021004a iti tenānuśiṣṭas tu vācaṁ mandam udīrayat 6021004c tadā rākṣasaśārdūlaṁ śārdūlo bhayavihvalaḥ 6021005a na te cārayituṁ śakyā rājan vānarapuṁgavāḥ 6021005c vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ 6021006a nāpi saṁbhāṣituṁ śakyāḥ saṁpraśno ’tra na labhyate 6021006c sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ 6021007a praviṣṭamātre jñāto ’haṁ bale tasminn acārite 6021007c balād gr̥hīto bahubhir bahudhāsmi vidāritaḥ 6021008a jānubhir muṣṭibhir dantais talaiś cābhihato bhr̥śam 6021008c pariṇīto ’smi haribhir balavadbhir amarṣaṇaiḥ 6021009a pariṇīya ca sarvatra nīto ’haṁ rāmasaṁsadam 6021009c rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ 6021010a haribhir vadhyamānaś ca yācamānaḥ kr̥tāñjaliḥ 6021010c rāghaveṇa paritrāto jīvāmi ha yadr̥cchayā 6021011a eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam 6021011c dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ 6021012a garuḍavyūham āsthāya sarvato haribhir vr̥taḥ 6021012c māṁ visr̥jya mahātejā laṅkām evābhivartate 6021013a purā prākāram āyāti kṣipram ekataraṁ kuru 6021013c sītāṁ cāsmai prayacchāśu suyuddhaṁ vā pradīyatām 6021014a manasā saṁtatāpātha tac chrutvā rākṣasādhipaḥ 6021014c śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ 6021015a yadi māṁ pratiyudhyeran devagandharvadānavāḥ 6021015c naiva sītāṁ pradāsyāmi sarvalokabhayād api 6021016a evam uktvā mahātejā rāvaṇaḥ punar abravīt 6021016c cāritā bhavatā senā ke ’tra śūrāḥ plavaṁgamāḥ 6021017a kīdr̥śāḥ kiṁprabhāvāś ca vānarā ye durāsadāḥ 6021017c kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa 6021018a tatr atra pratipatsyāmi jñātvā teṣāṁ balābalam 6021018c avaśyaṁ balasaṁkhyānaṁ kartavyaṁ yuddham icchatā 6021019a athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ 6021019c idaṁ vacanam ārebhe vaktuṁ rāvaṇasaṁnidhau 6021020a atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ 6021020c gadgadasyātha putro ’tra jāmbavān iti viśrutaḥ 6021021a gadgadasyaiva putro ’nyo guruputraḥ śatakratoḥ 6021021c kadanaṁ yasya putreṇa kr̥tam ekena rakṣasām 6021022a suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān 6021022c saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ 6021023a sumukho durmukhaś cātra vegadarśī ca vānaraḥ 6021023c mr̥tyur vānararūpeṇa nūnaṁ sr̥ṣṭaḥ svayambhuvā 6021024a putro hutavahasyātha nīlaḥ senāpatiḥ svayam 6021024c anilasya ca putro ’tra hanūmān iti viśrutaḥ 6021025a naptā śakrasya durdharṣo balavān aṅgado yuvā 6021025c maindaś ca dvividaś cobhau balināv aśvisaṁbhavau 6021026a putrā vaivasvatasyātra pañcakālāntakopamāḥ 6021026c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 6021027a śveto jyotirmukhaś cātra bhāskarasyātmasaṁbhavau 6021027c varuṇasya ca putro ’tha hemakūṭaḥ plavaṁgamaḥ 6021028a viśvakarmasuto vīro nalaḥ plavagasattamaḥ 6021028c vikrānto vegavān atra vasuputraḥ sudurdharaḥ 6021029a daśavānarakoṭyaś ca śūrāṇāṁ yuddhakāṅkṣiṇām 6021029c śrīmatāṁ devaputrāṇāṁ śeṣān nākhyātum utsahe 6021030a putro daśarathasyaiṣa siṁhasaṁhanano yuvā 6021030c dūṣaṇo nihato yena kharaś ca triśirās tathā 6021031a nāsti rāmasya sadr̥śo vikrame bhuvi kaś cana 6021031c virādho nihato yena kabandhaś cāntakopamaḥ 6021032a vaktuṁ na śakto rāmasya naraḥ kaś cid guṇān kṣitau 6021032c janasthānagatā yena tāvanto rākṣasā hatāḥ 6021033a lakṣmaṇaś cātra dharmātmā mātaṁgānām ivarṣabhaḥ 6021033c yasya bāṇapathaṁ prāpya na jīved api vāsavaḥ 6021034a rākṣasānāṁ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ 6021034c parigr̥hya purīṁ laṅkāṁ rāghavasya hite rataḥ 6021035a iti sarvaṁ samākhyātaṁ tavedaṁ vānaraṁ balam 6021035c suvele ’dhiṣṭhitaṁ śaile śeṣakārye bhavān gatiḥ 6022001a tatas tam akṣobhyabalaṁ laṅkāyāṁ nr̥pateś caraḥ 6022001c suvele rāghavaṁ śaile niviṣṭaṁ pratyavedayan 6022002a cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam 6022002c jātodvego ’bhavat kiṁ cit sacivāṁś cedam abravīt 6022003a mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ 6022003c ayaṁ no mantrakālo hi saṁprāpta iva rākṣasāḥ 6022004a tasya tac chāsanaṁ śrutvā mantriṇo ’bhyāgaman drutam 6022004c tataḥ saṁmantrayām āsa sacivai rākṣasaiḥ saha 6022005a mantrayitvā sa durdharṣaḥ kṣamaṁ yat samanantaram 6022005c visarjayitvā sacivān praviveśa svam ālayam 6022006a tato rākṣasam āhūya vidyujjihvaṁ mahābalam 6022006c māyāvidaṁ mahāmāyaḥ prāviśad yatra maithilī 6022007a vidyujjihvaṁ ca māyājñam abravīd rākṣasādhipaḥ 6022007c mohayiṣyāmahe sītāṁ māyayā janakātmajām 6022008a śiro māyāmayaṁ gr̥hya rāghavasya niśācara 6022008c māṁ tvaṁ samupatiṣṭhasva mahac ca saśaraṁ dhanuḥ 6022009a evam uktas tathety āha vidyujjihvo niśācaraḥ 6022009c tasya tuṣṭo ’bhavad rājā pradadau ca vibhūṣaṇam 6022010a aśokavanikāyāṁ tu praviveśa mahābalaḥ 6022010c tato dīnām adainyārhāṁ dadarśa dhanadānujaḥ 6022010e adhomukhīṁ śokaparām upaviṣṭāṁ mahītale 6022011a bhartāram eva dhyāyantīm aśokavanikāṁ gatām 6022011c upāsyamānāṁ ghorābhī rākṣasībhir adūrataḥ 6022012a upasr̥tya tataḥ sītāṁ praharṣan nāma kīrtayan 6022012c idaṁ ca vacanaṁ dhr̥ṣṭam uvāca janakātmajām 6022013a sāntvyamānā mayā bhadre yam upāśritya valgase 6022013c khara hantā sa te bhartā rāghavaḥ samare hataḥ 6022014a chinnaṁ te sarvato mūlaṁ darpas te nihato mayā 6022014c vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi 6022015a alpapuṇye nivr̥ttārthe mūḍhe paṇḍitamānini 6022015c śr̥ṇu bhartr̥badhaṁ sīte ghoraṁ vr̥travadhaṁ yathā 6022016a samāyātaḥ samudrāntaṁ māṁ hantuṁ kila rāghavaḥ 6022016c vānarendrapraṇītena balena mahatā vr̥taḥ 6022017a saṁniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam 6022017c balena mahatā rāmo vrajaty astaṁ divākare 6022018a athādhvani pariśrāntam ardharātre sthitaṁ balam 6022018c sukhasuptaṁ samāsādya cāritaṁ prathamaṁ caraiḥ 6022019a tat prahastapraṇītena balena mahatā mama 6022019c balam asya hataṁ rātrau yatra rāmaḥ sulakṣmaṇaḥ 6022020a paṭṭasān parighān khaḍgāṁś cakrān daṇḍān mahāyasān 6022020c bāṇajālāni śūlāni bhāsvarān kūṭamudgarān 6022021a yaṣṭīś ca tomarān prāsaṁś cakrāṇi musalāni ca 6022021c udyamyodyamya rakṣobhir vānareṣu nipātitāḥ 6022022a atha suptasya rāmasya prahastena pramāthinā 6022022c asaktaṁ kr̥tahastena śiraś chinnaṁ mahāsinā 6022023a vibhīṣaṇaḥ samutpatya nigr̥hīto yadr̥cchayā 6022023c diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha 6022024a sugrīvo grīvayā śete bhagnayā plavagādhipaḥ 6022024c nirastahanukaḥ śete hanūmān rākṣasair hataḥ 6022025a jāmbavān atha jānubhyām utpatan nihato yudhi 6022025c paṭṭasair bahubhiś chinno nikr̥ttaḥ pādapo yathā 6022026a maindaś ca dvividaś cobhau nihatau vānararṣabhau 6022026c niḥśvasantau rudantau ca rudhireṇa samukṣitau 6022027a asinābhyāhataś chinno madhye ripuniṣūdanaḥ 6022027c abhiṣṭanati medinyāṁ panasaḥ panaso yathā 6022028a nārācair bahubhiś chinnaḥ śete daryāṁ darīmukhaḥ 6022028c kumudas tu mahātejā niṣkūjan sāyakair hataḥ 6022029a aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ 6022029c pātito rudhirodgārī kṣitau nipatito ’ṅgadaḥ 6022030a harayo mathitā nāgai rathajālais tathāpare 6022030c śāyitā mr̥ditās tatra vāyuvegair ivāmbudāḥ 6022031a pradrutāś ca pare trastā hanyamānā jaghanyataḥ 6022031c abhidrutās tu rakṣobhiḥ siṁhair iva mahādvipāḥ 6022032a sāgare patitāḥ ke cit ke cid gaganam āśritāḥ 6022032c r̥kṣā vr̥kṣān upārūḍhā vānarais tu vimiśritāḥ 6022033a sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca 6022033c piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ 6022034a evaṁ tava hato bhartā sasainyo mama senayā 6022034c kṣatajārdraṁ rajodhvastam idaṁ cāsyāhr̥taṁ śiraḥ 6022035a tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ 6022035c sītāyām upaśr̥ṇvantyāṁ rākṣasīm idam abravīt 6022036a rākṣasaṁ krūrakarmāṇaṁ vidyujjihvaṁ tvam ānaya 6022036c yena tad rāghavaśiraḥ saṁgrāmāt svayam āhr̥tam 6022037a vidyujjihvas tato gr̥hya śiras tat saśarāsanam 6022037c praṇāmaṁ śirasā kr̥tvā rāvaṇasyāgrataḥ sthitaḥ 6022038a tam abravīt tato rājā rāvaṇo rākṣasaṁ sthitam 6022038c vidyujjihvaṁ mahājihvaṁ samīpaparivartinam 6022039a agrataḥ kuru sītāyāḥ śīghraṁ dāśaratheḥ śiraḥ 6022039c avasthāṁ paścimāṁ bhartuḥ kr̥paṇā sādhu paśyatu 6022040a evam uktaṁ tu tad rakṣaḥ śiras tat priyadarśanam 6022040c upanikṣipya sītāyāḥ kṣipram antaradhīyata 6022041a rāvaṇaś cāpi cikṣepa bhāsvaraṁ kārmukaṁ mahat 6022041c triṣu lokeṣu vikhyātaṁ sītām idam uvāca ha 6022042a idaṁ tat tava rāmasya kārmukaṁ jyāsamanvitam 6022042c iha prahastenānītaṁ hatvā taṁ niśi mānuṣam 6022043a sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ 6022043c videharājasya sutāṁ yaśasvinīṁ; tato ’bravīt tāṁ bhava me vaśānugā 6023001a sā sītā tac chiro dr̥ṣṭvā tac ca kārmukam uttamam 6023001c sugrīvapratisaṁsargam ākhyātaṁ ca hanūmatā 6023002a nayane mukhavarṇaṁ ca bhartus tat sadr̥śaṁ mukham 6023002c keśān keśāntadeśaṁ ca taṁ ca cūḍāmaṇiṁ śubham 6023003a etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā 6023003c vijagarhe ’tha kaikeyīṁ krośantī kurarī yathā 6023004a sakāmā bhava kaikeyi hato ’yaṁ kulanandanaḥ 6023004c kulam utsāditaṁ sarvaṁ tvayā kalahaśīlayā 6023005a āryeṇa kiṁ nu kaikeyyāḥ kr̥taṁ rāmeṇa vipriyam 6023005c yad gr̥hāc cīravasanas tayā prasthāpito vanam 6023006a evam uktvā tu vaidehī vepamānā tapasvinī 6023006c jagāma jagatīṁ bālā chinnā tu kadalī yathā 6023007a sā muhūrtāt samāśvasya pratilabhya ca cetanām 6023007c tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā 6023008a hā hatāsmi mahābāho vīravratam anuvratā 6023008c imāṁ te paścimāvasthāṁ gatāsmi vidhavā kr̥tā 6023009a prathamaṁ maraṇaṁ nāryā bhartur vaiguṇyam ucyate 6023009c suvr̥ttaḥ sādhuvr̥ttāyāḥ saṁvr̥ttas tvaṁ mamāgrataḥ 6023010a duḥkhād duḥkhaṁ prapannāyā magnāyāḥ śokasāgare 6023010c yo hi mām udyatas trātuṁ so ’pi tvaṁ vinipātitaḥ 6023011a sā śvaśrūr mama kausalyā tvayā putreṇa rāghava 6023011c vatseneva yathā dhenur vivatsā vatsalā kr̥tā 6023012a ādiṣṭaṁ dīrgham āyus te yair acintyaparākrama 6023012c anr̥taṁ vacanaṁ teṣām alpāyur asi rāghava 6023013a atha vā naśyati prajñā prājñasyāpi satas tava 6023013c pacaty enaṁ tathā kālo bhūtānāṁ prabhavo hy ayam 6023014a adr̥ṣṭaṁ mr̥tyum āpannaḥ kasmāt tvaṁ nayaśāstravit 6023014c vyasanānām upāyajñaḥ kuśalo hy asi varjane 6023015a tathā tvaṁ saṁpariṣvajya raudrayātinr̥śaṁsayā 6023015c kālarātryā mayācchidya hr̥taḥ kamalalocanaḥ 6023016a upaśeṣe mahābāho māṁ vihāya tapasvinīm 6023016c priyām iva śubhāṁ nārīṁ pr̥thivīṁ puruṣarṣabha 6023017a arcitaṁ satataṁ yatnād gandhamālyair mayā tava 6023017c idaṁ te matpriyaṁ vīra dhanuḥ kāñcanabhūṣitam 6023018a pitrā daśarathena tvaṁ śvaśureṇa mamānagha 6023018c pūrvaiś ca pitr̥bhiḥ sārdhaṁ nūnaṁ svarge samāgataḥ 6023019a divi nakṣatrabhūtas tvaṁ mahat karma kr̥taṁ priyam 6023019c puṇyaṁ rājarṣivaṁśaṁ tvam ātmanaḥ samupekṣase 6023020a kiṁ mān na prekṣase rājan kiṁ māṁ na pratibhāṣase 6023020c bālāṁ bālena saṁprāptāṁ bhāryāṁ māṁ sahacāriṇīm 6023021a saṁśrutaṁ gr̥hṇatā pāṇiṁ cariṣyāmīti yat tvayā 6023021c smara tan mama kākutstha naya mām api duḥkhitām 6023022a kasmān mām apahāya tvaṁ gato gatimatāṁ vara 6023022c asmāl lokād amuṁ lokaṁ tyaktvā mām iha duḥkhitām 6023023a kalyāṇair ucitaṁ yat tat pariṣvaktaṁ mayaiva tu 6023023c kravyādais tac charīraṁ te nūnaṁ viparikr̥ṣyate 6023024a agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ 6023024c agnihotreṇa saṁskāraṁ kena tvaṁ tu na lapsyase 6023025a pravrajyām upapannānāṁ trayāṇām ekam āgatam 6023025c pariprakṣyati kausalyā lakṣmaṇaṁ śokalālasā 6023026a sa tasyāḥ paripr̥cchantyā vadhaṁ mitrabalasya te 6023026c tava cākhyāsyate nūnaṁ niśāyāṁ rākṣasair vadham 6023027a sā tvāṁ suptaṁ hataṁ śrutvā māṁ ca rakṣogr̥haṁ gatām 6023027c hr̥dayena vidīrṇena na bhaviṣyati rāghava 6023028a sādhu pātaya māṁ kṣipraṁ rāmasyopari rāvaṇaḥ 6023028c samānaya patiṁ patnyā kuru kalyāṇam uttamam 6023029a śirasā me śiraś cāsya kāyaṁ kāyena yojaya 6023029c rāvaṇānugamiṣyāmi gatiṁ bhartur mahātmanaḥ 6023029e muhūrtam api necchāmi jīvituṁ pāpajīvinā 6023030a śrutaṁ mayā vedavidāṁ brāhmaṇānāṁ pitur gr̥he 6023030c yāsāṁ strīṇāṁ priyo bhartā tāsāṁ lokā mahodayāḥ 6023031a kṣamā yasmin damas tyāgaḥ satyaṁ dharmaḥ kr̥tajñatā 6023031c ahiṁsā caiva bhūtānāṁ tam r̥te kā gatir mama 6023032a iti sā duḥkhasaṁtaptā vilalāpāyatekṣaṇā 6023032c bhartuḥ śiro dhanus tatra samīkṣya janakātmajā 6023033a evaṁ lālapyamānāyāṁ sītāyāṁ tatra rākṣasaḥ 6023033c abhicakrāma bhartāram anīkasthaḥ kr̥tāñjaliḥ 6023034a vijayasvāryaputreti so ’bhivādya prasādya ca 6023034c nyavedayad anuprāptaṁ prahastaṁ vāhinīpatim 6023035a amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ 6023035c kiṁ cid ātyayikaṁ kāryaṁ teṣāṁ tvaṁ darśanaṁ kuru 6023036a etac chrutvā daśagrīvo rākṣasaprativeditam 6023036c aśokavanikāṁ tyaktvā mantriṇāṁ darśanaṁ yayau 6023037a sa tu sarvaṁ samarthyaiva mantribhiḥ kr̥tyam ātmanaḥ 6023037c sabhāṁ praviśya vidadhe viditvā rāmavikramam 6023038a antardhānaṁ tu tac chīrṣaṁ tac ca kārmukam uttamam 6023038c jagāma rāvaṇasyaiva niryāṇasamanantaram 6023039a rākṣasendras tu taiḥ sārdhaṁ mantribhir bhīmavikramaiḥ 6023039c samarthayām āsa tadā rāmakāryaviniścayam 6023040a avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ 6023040c abravīt kālasadr̥śo rāvaṇo rākṣasādhipaḥ 6023041a śīghraṁ bherīninādena sphuṭakoṇāhatena me 6023041c samānayadhvaṁ sainyāni vaktavyaṁ ca na kāraṇam 6023042a tatas tatheti pratigr̥hya tad vaco; balādhipās te mahad ātmano balam 6023042c samānayaṁś caiva samāgataṁ ca te; nyavedayan bhartari yuddhakāṅkṣiṇi 6024001a sītāṁ tu mohitāṁ dr̥ṣṭvā saramā nāma rākṣasī 6024001c āsasādāśu vaidehīṁ priyāṁ praṇayinī sakhī 6024002a sā hi tatra kr̥tā mitraṁ sītayā rakṣyamāṇayā 6024002c rakṣantī rāvaṇād iṣṭā sānukrośā dr̥ḍhavratā 6024003a sā dadarśa sakhīṁ sītāṁ saramā naṣṭacetanām 6024003c upāvr̥tyotthitāṁ dhvastāṁ vaḍavām iva pāṁsuṣu 6024004a tāṁ samāśvāsayām āsa sakhī snehena suvratā 6024004c uktā yad rāvaṇena tvaṁ pratyuktaṁ ca svayaṁ tvayā 6024005a sakhīsnehena tad bhīru mayā sarvaṁ pratiśrutam 6024005c līnayā ganahe śūhye bhayam utsr̥jya rāvaṇāt 6024005e tava hetor viśālākṣi na hi me jīvitaṁ priyam 6024006a sa saṁbhrāntaś ca niṣkrānto yat kr̥te rākṣasādhipaḥ 6024006c tac ca me viditaṁ sarvam abhiniṣkramya maithili 6024007a na śakyaṁ sauptikaṁ kartuṁ rāmasya viditātmanaḥ 6024007c vadhaś ca puruṣavyāghre tasminn evopapadyate 6024008a na caiva vānarā hantuṁ śakyāḥ pādapayodhinaḥ 6024008c surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ 6024009a dīrghavr̥ttabhujaḥ śrīmān mahoraskaḥ pratāpavān 6024009c dhanvī saṁhananopeto dharmātmā bhuvi viśrutaḥ 6024010a vikrānto rakṣitā nityam ātmanaś ca parasya ca 6024010c lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit 6024011a hantā parabalaughānām acintyabalapauruṣaḥ 6024011c na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ 6024012a ayuktabuddhikr̥tyena sarvabhūtavirodhinā 6024012c iyaṁ prayuktā raudreṇa māyā māyāvidā tvayi 6024013a śokas te vigataḥ sarvaḥ kalyāṇaṁ tvām upasthitam 6024013c dhruvaṁ tvāṁ bhajate lakṣmīḥ priyaṁ prītikaraṁ śr̥ṇu 6024014a uttīrya sāgaraṁ rāmaḥ saha vānarasenayā 6024014c saṁniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam 6024015a dr̥ṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ 6024015c sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ 6024016a anena preṣitā ye ca rākṣasā laghuvikramaḥ 6024016c rāghavas tīrṇa ity evaṁ pravr̥ttis tair ihāhr̥tā 6024017a sa tāṁ śrutvā viśālākṣi pravr̥ttiṁ rākṣasādhipaḥ 6024017c eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ 6024018a iti bruvāṇā saramā rākṣasī sītayā saha 6024018c sarvodyogena sainyānāṁ śabdaṁ śuśrāva bhairavam 6024019a daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam 6024019c uvāca saramā sītām idaṁ madhurabhāṣiṇī 6024020a saṁnāhajananī hy eṣā bhairavā bhīru bherikā 6024020c bherīnādaṁ ca gambhīraṁ śr̥ṇu toyadanisvanam 6024021a kalpyante mattamātaṁgā yujyante rathavājinaḥ 6024021c tatra tatra ca saṁnaddhāḥ saṁpatanti padātayaḥ 6024022a āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ 6024022c vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ 6024023a śāstrāṇāṁ ca prasannānāṁ carmaṇāṁ varmaṇāṁ tathā 6024023c rathavājigajānāṁ ca bhūṣitānāṁ ca rakṣasām 6024024a prabhāṁ visr̥jatāṁ paśya nānāvarṇāṁ samutthitām 6024024c vanaṁ nirdahato dharme yathārūpaṁ vibhāvasoḥ 6024025a ghaṇṭānāṁ śr̥ṇu nirghoṣaṁ rathānāṁ śr̥ṇu nisvanam 6024025c hayānāṁ heṣamāṇānāṁ śr̥ṇu tūryadhvaniṁ yathā 6024026a udyatāyudhahastānāṁ rākṣasendrānuyāyinām 6024026c saṁbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ 6024027a śrīs tvāṁ bhajati śokaghnī rakṣasāṁ bhayam āgatam 6024027c rāmāt kamalapatrākṣi daityānām iva vāsavāt 6024028a avajitya jitakrodhas tam acintyaparākramaḥ 6024028c rāvaṇaṁ samare hatvā bhartā tvādhigamiṣyati 6024029a vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ 6024029c yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ 6024030a āgatasya hi rāmasya kṣipram aṅkagatāṁ satīm 6024030c ahaṁ drakṣyāmi siddhārthāṁ tvāṁ śatrau vinipātite 6024031a aśrūṇy ānandajāni tvaṁ vartayiṣyasi śobhane 6024031c samāgamya pariṣvaktā tasyorasi mahorasaḥ 6024032a acirān mokṣyate sīte devi te jaghanaṁ gatām 6024032c dhr̥tām etāṁ bahūn māsān veṇīṁ rāmo mahābalaḥ 6024033a tasya dr̥ṣṭvā mukhaṁ devi pūrṇacandram ivoditam 6024033c mokṣyase śokajaṁ vāri nirmokam iva pannagī 6024034a rāvaṇaṁ samare hatvā nacirād eva maithili 6024034c tvayā samagraṁ priyayā sukhārho lapsyate sukham 6024035a samāgatā tvaṁ rāmeṇa modiṣyasi mahātmanā 6024035c suvarṣeṇa samāyuktā yathā sasyena medinī 6024036a girivaram abhito ’nuvartamāno; haya iva maṇḍalam āśu yaḥ karoti 6024036c tam iha śaraṇam abhyupehi devi; divasakaraṁ prabhavo hy ayaṁ prajānām 6025001a atha tāṁ jātasaṁtāpāṁ tena vākyena mohitām 6025001c saramā hlādayām āsa pr̥tivīṁ dyaur ivāmbhasā 6025002a tatas tasyā hitaṁ sakhyāś cikīrṣantī sakhī vacaḥ 6025002c uvāca kāle kālajñā smitapūrvābhibhāṣiṇī 6025003a utsaheyam ahaṁ gatvā tvadvākyam asitekṣaṇe 6025003c nivedya kuśalaṁ rāme praticchannā nivartitum 6025004a na hi me kramamāṇāyā nirālambe vihāyasi 6025004c samartho gatim anvetuṁ pavano garuḍo ’pi vā 6025005a evaṁ bruvāṇāṁ tāṁ sītā saramāṁ punar abravīt 6025005c madhuraṁ ślakṣṇayā vācā pūrvaśokābhipannayā 6025006a samarthā gaganaṁ gantum api vā tvaṁ rasātalam 6025006c avagacchāmy akartavyaṁ kartavyaṁ te madantare 6025007a matpriyaṁ yadi kartavyaṁ yadi buddhiḥ sthirā tava 6025007c jñātum icchāmi taṁ gatvā kiṁ karotīti rāvaṇaḥ 6025008a sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ 6025008c māṁ mohayati duṣṭātmā pītamātreva vāruṇī 6025009a tarjāpayati māṁ nityaṁ bhartsāpayati cāsakr̥t 6025009c rākṣasībhiḥ sughorābhir yā māṁ rakṣanti nityaśaḥ 6025010a udvignā śaṅkitā cāsmi na ca svasthaṁ mano mama 6025010c tad bhayāc cāham udvignā aśokavanikāṁ gatāḥ 6025011a yadi nāma kathā tasya niścitaṁ vāpi yad bhavet 6025011c nivedayethāḥ sarvaṁ tat paro me syād anugrahaḥ 6025012a sā tv evaṁ bruvatīṁ sītāṁ saramā valgubhāṣiṇī 6025012c uvāca vacanaṁ tasyāḥ spr̥śantī bāṣpaviklavam 6025013a eṣa te yady abhiprāyas tasmād gacchāmi jānaki 6025013c gr̥hya śatror abhiprāyam upāvr̥ttāṁ ca paśya mām 6025014a evam uktvā tato gatvā samīpaṁ tasya rakṣasaḥ 6025014c śuśrāva kathitaṁ tasya rāvaṇasya samantriṇaḥ 6025015a sā śrutvā niścayaṁ tasya niścayajñā durātmanaḥ 6025015c punar evāgamat kṣipram aśokavanikāṁ tadā 6025016a sā praviṣṭā punas tatra dadarśa janakātmajām 6025016c pratīkṣamāṇāṁ svām eva bhraṣṭapadmām iva śriyam 6025017a tāṁ tu sītā punaḥ prāptāṁ saramāṁ valgubhāṣiṇīm 6025017c pariṣvajya ca susnigdhaṁ dadau ca svayam āsanam 6025018a ihāsīnā sukhaṁ sarvam ākhyāhi mama tattvataḥ 6025018c krūrasya niścayaṁ tasya rāvaṇasya durātmanaḥ 6025019a evam uktā tu saramā sītayā vepamānayā 6025019c kathitaṁ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ 6025020a jananyā rākṣasendro vai tvanmokṣārthaṁ br̥hadvacaḥ 6025020c aviddhena ca vaidehi mantrivr̥ddhena bodhitaḥ 6025021a dīyatām abhisatkr̥tya manujendrāya maithilī 6025021c nidarśanaṁ te paryāptaṁ janasthāne yad adbhutam 6025022a laṅghanaṁ ca samudrasya darśanaṁ ca hanūmataḥ 6025022c vadhaṁ ca rakṣasāṁ yuddhe kaḥ kuryān mānuṣo bhuvi 6025023a evaṁ sa mantrivr̥ddhaiś ca mātrā ca bahu bhāṣitaḥ 6025023c na tvām utsahate moktum artahm arthaparo yathā 6025024a notsahaty amr̥to moktuṁ yuddhe tvām iti maithili 6025024c sāmātyasya nr̥śaṁsasya niścayo hy eṣa vartate 6025025a tad eṣā susthirā buddhir mr̥tyulobhād upasthitā 6025025c bhayān na śaktas tvāṁ moktum anirastas tu saṁyuge 6025025e rākṣasānāṁ ca sarveṣām ātmanaś ca vadhena hi 6025026a nihatya rāvaṇaṁ saṁkhye sarvathā niśitaiḥ śaraiḥ 6025026c pratineṣyati rāmas tvām ayodhyām asitekṣaṇe 6025027a etasminn antare śabdo bherīśaṅkhasamākulaḥ 6025027c śruto vai sarvasainyānāṁ kampayan dharaṇītalam 6025028a śrutvā tu taṁ vānarasainyaśabdaṁ; laṅkāgatā rākṣasarājabhr̥tyāḥ 6025028c naṣṭaujaso dainyaparītaceṣṭāḥ; śreyo na paśyanti nr̥pasya doṣaiḥ 6026001a tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ 6026001c upayato mahābāhū rāmaḥ parapuraṁjayaḥ 6026002a taṁ ninādaṁ niśamyātha rāvaṇo rākṣaseśvaraḥ 6026002c muhūrtaṁ dhyānam āsthāya sacivān abhyudaikṣata 6026003a atha tān sacivāṁs tatra sarvān ābhāṣya rāvaṇaḥ 6026003c sabhāṁ saṁnādayan sarvām ity uvāca mahābalaḥ 6026004a taraṇaṁ sāgarasyāpi vikramaṁ balasaṁcayam 6026004c yad uktavanto rāmasya bhavantas tan mayā śrutam 6026004e bhavataś cāpy ahaṁ vedmi yuddhe satyaparākramān 6026005a tatas tu sumahāprājño mālyavān nāma rākṣasaḥ 6026005c rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho ’bravīt 6026006a vidyāsv abhivinīto yo rājā rājan nayānugaḥ 6026006c sa śāsti ciram aiśvaryam arīṁś ca kurute vaśe 6026007a saṁdadhāno hi kālena vigr̥hṇaṁś cāribhiḥ saha 6026007c svapakṣavardhanaṁ kurvan mahad aiśvaryam aśnute 6026008a hīyamānena kartavyo rājñā saṁdhiḥ samena ca 6026008c na śatrum avamanyeta jyāyān kurvīta vigraham 6026009a tan mahyaṁ rocate saṁdhiḥ saha rāmeṇa rāvaṇa 6026009c yadartham abhiyuktāḥ sma sītā tasmai pradīyatām 6026010a tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ 6026010c virodhaṁ mā gamas tena saṁdhis te tena rocatām 6026011a asr̥jad bhagavān pakṣau dvāv eva hi pitāmahaḥ 6026011c surāṇām asurāṇāṁ ca dharmādharmau tadāśrayau 6026012a dharmo hi śrūyate pakṣaḥ surāṇāṁ ca mahātmanām 6026012c adharmo rakṣasaṁ pakṣo hy asurāṇāṁ ca rāvaṇa 6026013a dharmo vai grasate ’dharmaṁ tataḥ kr̥tam abhūd yugam 6026013c adharmo grasate dharmaṁ tatas tiṣyaḥ pravartate 6026014a tat tvayā caratā lokān dharmo vinihato mahān 6026014c adharmaḥ pragr̥hītaś ca tenāsmadbalinaḥ pare 6026015a sa pramādād vivr̥ddhas te ’dharmo ’hir grasate hi naḥ 6026015c vivardhayati pakṣaṁ ca surāṇāṁ surabhāvanaḥ 6026016a viṣayeṣu prasaktena yatkiṁcitkāriṇā tvayā 6026016c r̥ṣīṇām agnikalpānām udvego janito mahān 6026016e teṣāṁ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ 6026017a tapasā bhāvitātmāno dharmasyānugrahe ratāḥ 6026017c mukhyair yajñair yajanty ete nityaṁ tais tair dvijātayaḥ 6026018a juhvaty agnīṁś ca vidhivad vedāṁś coccair adhīyate 6026018c abhibhūya ca rakṣāṁsi brahmaghoṣān udairayan 6026018e diśo vipradrutāḥ sarve stanayitnur ivoṣṇage 6026019a r̥ṣīṇām agnikalpānām agnihotrasamutthitaḥ 6026019c ādatte rakṣasāṁ tejo dhūmo vyāpya diśo daśa 6026020a teṣu teṣu ca deśeṣu puṇyeṣu ca dr̥ḍhavrataiḥ 6026020c caryamāṇaṁ tapas tīvraṁ saṁtāpayati rākṣasān 6026021a utpātān vividhān dr̥ṣṭvā ghorān bahuvidhāṁs tathā 6026021c vināśam anupaśyāmi sarveṣāṁ rakṣasām aham 6026022a kharābhis tanitā ghorā meghāḥ pratibhayaṁkaraḥ 6026022c śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ 6026023a rudatāṁ vāhanānāṁ ca prapatanty asrabindavaḥ 6026023c dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram 6026024a vyālā gomāyavo gr̥dhrā vāśanti ca subhairavam 6026024c praviśya laṅkām aniśaṁ samavāyāṁś ca kurvate 6026025a kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ 6026025c striyaḥ svapneṣu muṣṇantyo gr̥hāṇi pratibhāṣya ca 6026026a gr̥hāṇāṁ balikarmāṇi śvānaḥ paryupabhuñjate 6026026c kharā goṣu prajāyante mūṣikā nakulaiḥ saha 6026027a mārjārā dvīpibhiḥ sārdhaṁ sūkarāḥ śunakaiḥ saha 6026027c kiṁnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha 6026028a pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ 6026028c rākṣasānāṁ vināśāya kapotā vicaranti ca 6026029a cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ 6026029c patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ 6026030a karālo vikaṭo muṇḍaḥ puruṣaḥ kr̥ṣṇapiṅgalaḥ 6026030c kālo gr̥hāṇi sarveṣāṁ kāle kāle ’nvavekṣate 6026030e etāny anyāni duṣṭāni nimittāny utpatanti ca 6026031a viṣṇuṁ manyāmahe rāmaṁ mānuṣaṁ deham āsthitam 6026031c na hi mānuṣamātro ’sau rāghavo dr̥ḍhavikramaḥ 6026032a yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ 6026032c kuruṣva nararājena saṁdhiṁ rāmeṇa rāvaṇa 6026033a idaṁ vacas tatra nigadya mālyavan; parīkṣya rakṣo’dhipater manaḥ punaḥ 6026033c anuttameṣūttamapauruṣo balī; babhūva tūṣṇīṁ samavekṣya rāvaṇam 6027001a tat tu mālyavato vākyaṁ hitam uktaṁ daśānanaḥ 6027001c na marṣayati duṣṭātmā kālasya vaśam āgataḥ 6027002a sa baddhvā bhrukuṭiṁ vaktre krodhasya vaśam āgataḥ 6027002c amarṣāt parivr̥ttākṣo mālyavantam athābravīt 6027003a hitabuddhyā yad ahitaṁ vacaḥ paruṣam ucyate 6027003c parapakṣaṁ praviśyaiva naitac chrotragataṁ mama 6027004a mānuṣaṁ kr̥paṇaṁ rāmam ekaṁ śākhāmr̥gāśrayam 6027004c samarthaṁ manyase kena tyaktaṁ pitrā vanālayam 6027005a rakṣasām īśvaraṁ māṁ ca devatānāṁ bhayaṁkaram 6027005c hīnaṁ māṁ manyase kena ahīnaṁ sarvavikramaiḥ 6027006a vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ 6027006c tvayāhaṁ paruṣāṇy uktaḥ paraprotsāhanena vā 6027007a prabhavantaṁ padasthaṁ hi paruṣaṁ ko ’bhidhāsyati 6027007c paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ 6027008a ānīya ca vanāt sītāṁ padmahīnām iva śriyam 6027008c kimarthaṁ pratidāsyāmi rāghavasya bhayād aham 6027009a vr̥taṁ vānarakoṭībhiḥ sasugrīvaṁ salakṣmaṇam 6027009c paśya kaiś cid ahobhis tvaṁ rāghavaṁ nihataṁ mayā 6027010a dvandve yasya na tiṣṭhanti daivatāny api saṁyuge 6027010c sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati 6027011a dvidhā bhajyeyam apy evaṁ na nameyaṁ tu kasya cit 6027011c eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ 6027012a yadi tāvat samudre tu setur baddho yadr̥cchayā 6027012c rāmeṇa vismayaḥ ko ’tra yena te bhayam āgatam 6027013a sa tu tīrtvārṇavaṁ rāmaḥ saha vānarasenayā 6027013c pratijānāmi te satyaṁ na jīvan pratiyāsyati 6027014a evaṁ bruvāṇaṁ saṁrabdhaṁ ruṣṭaṁ vijñāya rāvaṇam 6027014c vrīḍito mālyavān vākyaṁ nottaraṁ pratyapadyata 6027015a jayāśiṣā ca rājānaṁ vardhayitvā yathocitam 6027015c mālyavān abhyanujñāto jagāma svaṁ niveśanam 6027016a rāvaṇas tu sahāmātyo mantrayitvā vimr̥śya ca 6027016c laṅkāyām atulāṁ guptiṁ kārayām āsa rākṣasaḥ 6027017a vyādideśa ca pūrvasyāṁ prahastaṁ dvāri rākṣasaṁ 6027017c dakṣiṇasyāṁ mahāvīryau mahāpārśva mahodarau 6027018a paścimāyām atho dvāri putram indrajitaṁ tathā 6027018c vyādideśa mahāmāyaṁ rākṣasair bahubhir vr̥tam 6027019a uttarasyāṁ puradvāri vyādiśya śukasāraṇau 6027019c svayaṁ cātra bhaviṣyāmi mantriṇas tān uvāca ha 6027020a rākṣasaṁ tu virūpākṣaṁ mahāvīryaparākramam 6027020c madhyame ’sthāpayad gulme bahubhiḥ saha rākṣasaiḥ 6027021a evaṁvidhānaṁ laṅkāyāṁ kr̥tvā rākṣasapuṁgavaḥ 6027021c mene kr̥tārtham ātmānaṁ kr̥tāntavaśam āgataḥ 6027022a visarjayām āsa tataḥ sa mantriṇo; vidhānam ājñāpya purasya puṣkalam 6027022c jayāśiṣā mantragaṇena pūjito; viveśa so ’ntaḥpuram r̥ddhiman mahat 6028001a naravānararājau tau sa ca vāyusutaḥ kapiḥ 6028001c jāmbavān r̥kṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ 6028002a aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ 6028002c suṣeṇaḥ sahadāyādo maindo dvivida eva ca 6028003a gajo gavākṣo kumudo nalo ’tha panasas tathā 6028003c amitraviṣayaṁ prāptāḥ samavetāḥ samarthayan 6028004a iyaṁ sā lakṣyate laṅkā purī rāvaṇapālitā 6028004c sāsuroragagandharvair amarair api durjayā 6028005a kāryasiddhiṁ puraskr̥tya mantrayadhvaṁ vinirṇaye 6028005c nityaṁ saṁnihito hy atra rāvaṇo rākṣasādhipaḥ 6028006a tathā teṣu bruvāṇeṣu rāvaṇāvarajo ’bravīt 6028006c vākyam agrāmyapadavat puṣkalārthaṁ vibhīṣaṇaḥ 6028007a analaḥ śarabhaś caiva saṁpātiḥ praghasas tathā 6028007c gatvā laṅkāṁ mamāmātyāḥ purīṁ punar ihāgatāḥ 6028008a bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam 6028008c vidhānaṁ vihitaṁ yac ca tad dr̥ṣṭvā samupasthitāḥ 6028009a saṁvidhānaṁ yathāhus te rāvaṇasya durātmanaḥ 6028009c rāma tad bruvataḥ sarvaṁ yathātathyena me śr̥ṇu 6028010a pūrvaṁ prahastaḥ sabalo dvāram āsādya tiṣṭhati 6028010c dakṣiṇaṁ ca mahāvīryau mahāpārśvamahodarau 6028011a indrajit paścimadvāraṁ rākṣasair bahubhir vr̥taḥ 6028011c paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ 6028012a nānāpraharaṇaiḥ śūrair āvr̥to rāvaṇātmajaḥ 6028012c rākṣasānāṁ sahasrais tu bahubhiḥ śastrapāṇibhiḥ 6028013a yuktaḥ paramasaṁvigno rākṣasair bahubhir vr̥taḥ 6028013c uttaraṁ nagaradvāraṁ rāvaṇaḥ svayam āsthitaḥ 6028014a virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā 6028014c balena rākṣasaiḥ sārdhaṁ madhyamaṁ gulmam āsthitaḥ 6028015a etān evaṁvidhān gulmām̐l laṅkāyāṁ samudīkṣya te 6028015c māmakāḥ sacivāḥ sarve śīghraṁ punar ihāgatāḥ 6028016a gajānāṁ ca sahasraṁ ca rathānām ayutaṁ pure 6028016c hayānām ayute dve ca sāgrakoṭī ca rakṣasām 6028017a vikrāntā balavantaś ca saṁyugeṣv ātatāyinaḥ 6028017c iṣṭā rākṣasarājasya nityam ete niśācarāḥ 6028018a ekaikasyātra yuddhārthe rākṣasasya viśāṁ pate 6028018c parivāraḥ sahasrāṇāṁ sahasram upatiṣṭhate 6028019a etāṁ pravr̥ttiṁ laṅkāyāṁ mantriproktaṁ vibhīṣaṇaḥ 6028019c rāmaṁ kamalapatrākṣam idam uttaram abravīt 6028020a kuberaṁ tu yadā rāma rāvaṇaḥ pratyayudhyata 6028020c ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ 6028021a parākrameṇa vīryeṇa tejasā sattvagauravāt 6028021c sadr̥śā yo ’tra darpeṇa rāvaṇasya durātmanaḥ 6028022a atra manyur na kartavyo roṣaye tvāṁ na bhīṣaye 6028022c samartho hy asi vīryeṇa surāṇām api nigrahe 6028023a tad bhavāṁś caturaṅgeṇa balena mahatā vr̥taḥ 6028023c vyūhyedaṁ vānarānīkaṁ nirmathiṣyasi rāvaṇam 6028024a rāvaṇāvaraje vākyam evaṁ bruvati rāghavaḥ 6028024c śatrūṇāṁ pratighātārtham idaṁ vacanam abravīt 6028025a pūrvadvāre tu laṅkāyā nīlo vānarapuṁgavaḥ 6028025c prahastaṁ pratiyoddhā syād vānarair bahubhir vr̥taḥ 6028026a aṅgado vāliputras tu balena mahatā vr̥taḥ 6028026c dakṣiṇe bādhatāṁ dvāre mahāpārśvamahodarau 6028027a hanūmān paścimadvāraṁ nipīḍya pavanātmajaḥ 6028027c praviśatv aprameyātmā bahubhiḥ kapibhir vr̥taḥ 6028028a daityadānavasaṁghānām r̥ṣīṇāṁ ca mahātmanām 6028028c viprakārapriyaḥ kṣudro varadānabalānvitaḥ 6028029a parikrāmati yaḥ sarvām̐l lokān saṁtāpayan prajāḥ 6028029c tasyāhaṁ rākṣasendrasya svayam eva vadhe dhr̥taḥ 6028030a uttaraṁ nagaradvāram ahaṁ saumitriṇā saha 6028030c nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ 6028031a vānarendraś ca balavān r̥kṣarājaś ca jāmbavān 6028031c rākṣasendrānujaś caiva gulme bhavatu madhyame 6028032a na caiva mānuṣaṁ rūpaṁ kāryaṁ haribhir āhave 6028032c eṣā bhavatu naḥ saṁjñā yuddhe ’smin vānare bale 6028033a vānarā eva niścihnaṁ svajane ’smin bhaviṣyati 6028033c vayaṁ tu mānuṣeṇaiva sapta yotsyāmahe parān 6028034a aham eva saha bhrātrā lakṣmaṇena mahaujasā 6028034c ātmanā pañcamaś cāyaṁ sakhā mama vibhīṣaṇaḥ 6028035a sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam 6028035c suvelārohaṇe buddhiṁ cakāra matimān matim 6028036a tatas tu rāmo mahatā balena; pracchādya sarvāṁ pr̥thivīṁ mahātmā 6028036c prahr̥ṣṭarūpo ’bhijagāma laṅkāṁ; kr̥tvā matiṁ so ’rivadhe mahātmā 6029001a sa tu kr̥tvā suvelasya matim ārohaṇaṁ prati 6029001c lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt 6029002a vibhīṣaṇaṁ ca dharmajñam anuraktaṁ niśācaram 6029002c mantrajñaṁ ca vidhijñaṁ ca ślakṣṇayā parayā girā 6029003a suvelaṁ sādhu śailendram imaṁ dhātuśataiś citam 6029003c adhyārohāmahe sarve vatsyāmo ’tra niśām imām 6029004a laṅkāṁ cālokayiṣyāmo nilayaṁ tasya rakṣasaḥ 6029004c yena me maraṇāntāya hr̥tā bhāryā durātmanā 6029005a yena dharmo na vijñāto na vr̥ttaṁ na kulaṁ tathā 6029005c rākṣasyā nīcayā buddhyā yena tad garhitaṁ kr̥tam 6029006a yasmin me vardhate roṣaḥ kīrtite rākṣasādhame 6029006c yasyāparādhān nīcasya vadhaṁ drakṣyāmi rakṣasām 6029007a eko hi kurute pāpaṁ kālapāśavaśaṁ gataḥ 6029007c nīcenātmāpacāreṇa kulaṁ tena vinaśyati 6029008a evaṁ saṁmantrayann eva sakrodho rāvaṇaṁ prati 6029008c rāmaḥ suvelaṁ vāsāya citrasānum upāruhat 6029009a pr̥ṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ 6029009c saśaraṁ cāpam udyamya sumahad vikrame rataḥ 6029010a tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ 6029010c hanūmān aṅgado nīlo maindo dvivida eva ca 6029011a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 6029011c panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ 6029012a ete cānye ca bahavo vānarāḥ śīghragāminaḥ 6029012c te vāyuvegapravaṇās taṁ giriṁ giricāriṇaḥ 6029012e adhyārohanta śataśaḥ suvelaṁ yatra rāghavaḥ 6029013a te tv adīrgheṇa kālena girim āruhya sarvataḥ 6029013c dadr̥śuḥ śikhare tasya viṣaktām iva khe purīm 6029014a tāṁ śubhāṁ pravaradvārāṁ prākāravaraśobhitām 6029014c laṅkāṁ rākṣasasaṁpūrṇāṁ dadr̥śur hariyūthapāḥ 6029015a prākāracayasaṁsthaiś ca tathā nīlair niśācaraiḥ 6029015c dadr̥śus te hariśreṣṭhāḥ prākāram aparaṁ kr̥tam 6029016a te dr̥ṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ 6029016c mumucur vipulān nādāṁs tatra rāmasya paśyataḥ 6029017a tato ’stam agamat sūryaḥ saṁdhyayā pratirañjitaḥ 6029017c pūrṇacandrapradīpā ca kṣapā samabhivartate 6029018a tataḥ sa rāmo harivāhinīpatir; vibhīṣaṇena pratinandya satkr̥taḥ 6029018c salakṣmaṇo yūthapayūthasaṁvr̥taḥ; suvela pr̥ṣṭhe nyavasad yathāsukham 6030001a tāṁ rātrim uṣitās tatra suvele haripuṁgavāḥ 6030001c laṅkāyāṁ dadr̥śur vīrā vanāny upavanāni ca 6030002a samasaumyāni ramyāṇi viśālāny āyatāni ca 6030002c dr̥ṣṭiramyāṇi te dr̥ṣṭvā babhūvur jātavismayāḥ 6030003a campakāśokapuṁnāgasālatālasamākulā 6030003c tamālavanasaṁchannā nāgamālāsamāvr̥tā 6030004a hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ 6030004c tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ 6030005a śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ 6030005c laṅkā bahuvidhair divyair yathendrasyāmarāvatī 6030006a vicitrakusumopetai raktakomalapallavaiḥ 6030006c śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ 6030007a gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca 6030007c dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ 6030008a tac caitrarathasaṁkāśaṁ manojñaṁ nandanopamam 6030008c vanaṁ sarvartukaṁ ramyaṁ śuśubhe ṣaṭpadāyutam 6030009a natyūhakoyaṣṭibhakair nr̥tyamānaiś ca barhibhiḥ 6030009c rutaṁ parabhr̥tānāṁ ca śuśruve vananirjhare 6030010a nityamattavihaṁgāni bhramarācaritāni ca 6030010c kokilākulaṣaṇḍāni vihagābhirutāni ca 6030011a bhr̥ṅgarājābhigītāni bhramaraiḥ sevitāni ca 6030011c koṇālakavighuṣṭāni sārasābhirutāni ca 6030012a viviśus te tatas tāni vanāny upavanāni ca 6030012c hr̥ṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ 6030013a teṣāṁ praviśatāṁ tatra vānarāṇāṁ mahaujasām 6030013c puṣpasaṁsargasurabhir vavau ghrāṇasukho ’nilaḥ 6030014a anye tu harivīrāṇāṁ yūthān niṣkramya yūthapāḥ 6030014c sugrīveṇābhyanujñātā laṅkāṁ jagmuḥ patākinīm 6030015a vitrāsayanto vihagāṁs trāsayanto mr̥gadvipān 6030015c kampayantaś ca tāṁ laṅkāṁ nādaiḥ svair nadatāṁ varāḥ 6030016a kurvantas te mahāvegā mahīṁ cāraṇapīḍitām 6030016c rajaś ca sahasaivordhvaṁ jagāma caraṇoddhatam 6030017a r̥kṣāḥ siṁhā varāhāś ca mahiṣā vāraṇā mr̥gāḥ 6030017c tena śabdena vitrastā jagmur bhītā diśo daśa 6030018a śikharaṁ tu trikūṭasya prāṁśu caikaṁ divispr̥śam 6030018c samantāt puṣpasaṁchannaṁ mahārajatasaṁnibham 6030019a śatayojanavistīrṇaṁ vimalaṁ cārudarśanam 6030019c ślakṣṇaṁ śrīman mahac caiva duṣprāpaṁ śakunair api 6030020a manasāpi durārohaṁ kiṁ punaḥ karmaṇā janaiḥ 6030020c niviṣṭā tatra śikhare laṅkā rāvaṇapālitā 6030021a sā purī gopurair uccaiḥ pāṇḍurāmbudasaṁnibhaiḥ 6030021c kāñcanena ca sālena rājatena ca śobhitā 6030022a prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā 6030022c ghanair ivātapāpāye madhyamaṁ vaiṣṇavaṁ padam 6030023a yasyāṁ stambhasahasreṇa prāsādaḥ samalaṁkr̥taḥ 6030023c kailāsaśikharākāro dr̥śyate kham ivollikhan 6030024a caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam 6030024c śatena rakṣasāṁ nityaṁ yaḥ samagreṇa rakṣyate 6030025a tāṁ samr̥ddhāṁ samr̥ddhārtho lakṣmīvām̐l lakṣmaṇāgrajaḥ 6030025c rāvaṇasya purīṁ rāmo dadarśa saha vānaraiḥ 6030026a tāṁ ratnapūrṇāṁ bahusaṁvidhānāṁ; prāsādamālābhir alaṁkr̥tāṁ ca 6030026c purīṁ mahāyantrakavāṭamukhyāṁ; dadarśa rāmo mahatā balena 6031001a atha tasmin nimittāni dr̥ṣṭvā lakṣmaṇapūrvajaḥ 6031001c lakṣmaṇaṁ lakṣmisaṁpannam idaṁ vacanam abravīt 6031002a parigr̥hyodakaṁ śītaṁ vanāni phalavanti ca 6031002c balaughaṁ saṁvibhajyemaṁ vyūhya tiṣṭhema lakṣmaṇa 6031003a lokakṣayakaraṁ bhīmaṁ bhayaṁ paśyāmy upasthitam 6031003c nibarhaṇaṁ pravīrāṇām r̥kṣavānararakṣasām 6031004a vātāś ca paruṣaṁ vānti kampate ca vasuṁdharā 6031004c parvatāgrāṇi vepante patanti dharaṇīdharāḥ 6031005a meghāḥ kravyādasaṁkāśāḥ paruṣāḥ paruṣasvanāḥ 6031005c krūrāḥ krūraṁ pravarṣanti miśraṁ śoṇitabindubhiḥ 6031006a raktacandanasaṁkāśā saṁdhyāparamadāruṇā 6031006c jvalac ca nipataty etad ādityād agnimaṇḍalam 6031007a ādityam abhivāśyante janayanto mahad bhayam 6031007c dīnā dīnasvarā ghorā apraśastā mr̥gadvijāḥ 6031008a rajanyām aprakāśaś ca saṁtāpayati candramāḥ 6031008c kr̥ṣṇaraktāṁśuparyanto yathā lokasya saṁkṣaye 6031009a hrasvo rūkṣo ’praśastaś ca pariveṣaḥ sulohitaḥ 6031009c ādityamaṇḍale nīlaṁ lakṣma lakṣmaṇa dr̥śyate 6031010a dr̥śyante na yathāvac ca nakṣatrāṇy abhivartate 6031010c yugāntam iva lokasya paśya lakṣmaṇa śaṁsati 6031011a kākāḥ śyenās tathā gr̥dhrā nīcaiḥ paripatanti ca 6031011c śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ 6031012a kṣipram adya durādharṣāṁ purīṁ rāvaṇapālitām 6031012c abhiyāma javenaiva sarvato haribhir vr̥tāḥ 6031013a ity evaṁ tu vadan vīro lakṣmaṇaṁ lakṣmaṇāgrajaḥ 6031013c tasmād avātarac chīghraṁ parvatāgrān mahābalaḥ 6031014a avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ 6031014c paraiḥ paramadurdharṣaṁ dadarśa balam ātmanaḥ 6031015a saṁnahya tu sasugrīvaḥ kapirājabalaṁ mahat 6031015c kālajño rāghavaḥ kāle saṁyugāyābhyacodayat 6031016a tataḥ kāle mahābāhur balena mahatā vr̥taḥ 6031016c prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm 6031017a taṁ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ 6031017c r̥kṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā 6031018a tataḥ paścāt sumahatī pr̥tanarkṣavanaukasām 6031018c pracchādya mahatīṁ bhūmim anuyāti sma rāghavam 6031019a śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁś ca mahīruhām 6031019c jagr̥huḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ 6031020a tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau 6031020c rāvaṇasya purīṁ laṅkām āsedatur ariṁdamau 6031021a patākāmālinīṁ ramyām udyānavanaśobhitām 6031021c citravaprāṁ suduṣprāpām uccaprākāratoraṇām 6031022a tāṁ surair api durdharṣāṁ rāmavākyapracoditāḥ 6031022c yathānideśaṁ saṁpīḍya nyaviśanta vanaukasaḥ 6031023a laṅkāyās tūttaradvāraṁ śailaśr̥ṅgam ivonnatam 6031023c rāmaḥ sahānujo dhanvī jugopa ca rurodha ca 6031024a laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ 6031024c lakṣmaṇānucaro vīraḥ purīṁ rāvaṇapālitām 6031025a uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ 6031025c nānyo rāmād dhi tad dvāraṁ samarthaḥ parirakṣitum 6031026a rāvaṇādhiṣṭhitaṁ bhīmaṁ varuṇeneva sāgaram 6031026c sāyudhau rākṣasair bhīmair abhiguptaṁ samantataḥ 6031026e laghūnāṁ trāsajananaṁ pātālam iva dānavaiḥ 6031027a vinyastāni ca yodhānāṁ bahūni vividhāni ca 6031027c dadarśāyudhajālāni tathaiva kavacāni ca 6031028a pūrvaṁ tu dvāram āsādya nīlo haricamūpatiḥ 6031028c atiṣṭhat saha maindena dvividena ca vīryavān 6031029a aṅgado dakṣiṇadvāraṁ jagrāha sumahābalaḥ 6031029c r̥ṣabheṇa gavākṣeṇa gajena gavayena ca 6031030a hanūmān paścimadvāraṁ rarakṣa balavān kapiḥ 6031030c pramāthi praghasābhyāṁ ca vīrair anyaiś ca saṁgataḥ 6031031a madhyame ca svayaṁ gulme sugrīvaḥ samatiṣṭhata 6031031c saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ 6031032a vānarāṇāṁ tu ṣaṭtriṁśat koṭyaḥ prakhyātayūthapāḥ 6031032c nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ 6031033a śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ 6031033c dvāre dvāre harīṇāṁ tu koṭiṁ koṭiṁ nyaveśayat 6031034a paścimena tu rāmasya sugrīvaḥ saha jāmbavān 6031034c adūrān madhyame gulme tasthau bahubalānugaḥ 6031035a te tu vānaraśārdūlāḥ śārdūlā iva daṁṣṭriṇaḥ 6031035c gr̥hītvā drumaśailāgrān hr̥ṣṭā yuddhāya tasthire 6031036a sarve vikr̥talāṅgūlāḥ sarve daṁṣṭrānakhāyudhāḥ 6031036c sarve vikr̥tacitrāṅgāḥ sarve ca vikr̥tānanāḥ 6031037a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ 6031037c ke cin nāgasahasrasya babhūvus tulyavikramāḥ 6031038a santi caughā balāḥ ke cit ke cic chataguṇottarāḥ 6031038c aprameyabalāś cānye tatrāsan hariyūthapāḥ 6031039a adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ 6031039c tatra vānarasainyānāṁ śalabhānām ivodgamaḥ 6031040a paripūrṇam ivākāśaṁ saṁchanneva ca medinī 6031040c laṅkām upaniviṣṭaiś ca saṁpatadbhiś ca vānaraiḥ 6031041a śataṁ śatasahasrāṇāṁ pr̥thag r̥kṣavanaukasām 6031041c laṅkā dvārāṇy upājagmur anye yoddhuṁ samantataḥ 6031042a āvr̥taḥ sa giriḥ sarvais taiḥ samantāt plavaṁgamaiḥ 6031042c ayutānāṁ sahasraṁ ca purīṁ tām abhyavartata 6031043a vānarair balavadbhiś ca babhūva drumapāṇibhiḥ 6031043c sarvataḥ saṁvr̥tā laṅkā duṣpraveśāpi vāyunā 6031044a rākṣasā vismayaṁ jagmuḥ sahasābhinipīḍitāḥ 6031044c vānarair meghasaṁkāśaiḥ śakratulyaparākramaiḥ 6031045a mahāñ śabdo ’bhavat tatra balaughasyābhivartataḥ 6031045c sāgarasyeva bhinnasya yathā syāt salilasvanaḥ 6031046a tena śabdena mahatā saprākārā satoraṇā 6031046c laṅkā pracalitā sarvā saśailavanakānanā 6031047a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī 6031047c babhūva durdharṣatarā sarvair api surāsuraiḥ 6031048a rāghavaḥ saṁniveśyaivaṁ sainyaṁ svaṁ rakṣasāṁ vadhe 6031048c saṁmantrya mantribhiḥ sārdhaṁ niścitya ca punaḥ punaḥ 6031049a ānantaryam abhiprepsuḥ kramayogārthatattvavit 6031049c vibhīṣaṇasyānumate rājadharmam anusmaran 6031049e aṅgadaṁ vālitanayaṁ samāhūyedam abravīt 6031050a gatvā saumya daśagrīvaṁ brūhi madvacanāt kape 6031050c laṅghayitvā purīṁ laṅkāṁ bhayaṁ tyaktvā gatavyathaḥ 6031051a bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ 6031051c r̥ṣīṇāṁ devatānāṁ ca gandharvāpsarasāṁ tathā 6031052a nāgānām atha yakṣāṇāṁ rājñāṁ ca rajanīcara 6031052c yac ca pāpaṁ kr̥taṁ mohād avaliptena rākṣasa 6031053a nūnam adya gato darpaḥ svayambhū varadānajaḥ 6031053c yasya daṇḍadharas te ’haṁ dārāharaṇakarśitaḥ 6031053e daṇḍaṁ dhārayamāṇas tu laṅkādvare vyavasthitaḥ 6031054a padavīṁ devatānāṁ ca maharṣīṇāṁ ca rākṣasa 6031054c rājarṣīṇāṁ ca sarveṣāṁ gamiṣyasi mayā hataḥ 6031055a balena yena vai sītāṁ māyayā rākṣasādhama 6031055c mām atikrāmayitvā tvaṁ hr̥tavāṁs tad vidarśaya 6031056a arākṣasam imaṁ lokaṁ kartāsmi niśitaiḥ śaraiḥ 6031056c na cec charaṇam abhyeṣi mām upādāya maithilīm 6031057a dharmātmā rakṣasāṁ śreṣṭhaḥ saṁprāpto ’yaṁ vibhīṣaṇaḥ 6031057c laṅkaiśvaryaṁ dhruvaṁ śrīmān ayaṁ prāpnoty akaṇṭakam 6031058a na hi rājyam adharmeṇa bhoktuṁ kṣaṇam api tvayā 6031058c śakyaṁ mūrkhasahāyena pāpenāvijitātmanā 6031059a yudhyasva vā dhr̥tiṁ kr̥tvā śauryam ālambya rākṣasa 6031059c maccharais tvaṁ raṇe śāntas tataḥ pūto bhaviṣyasi 6031060a yady āviśasi lokāṁs trīn pakṣibhūto manojavaḥ 6031060c mama cakṣuṣpathaṁ prāpya na jīvan pratiyāsyasi 6031061a bravīmi tvāṁ hitaṁ vākyaṁ kriyatām aurdhvadekikam 6031061c sudr̥ṣṭā kriyatāṁ laṅkā jīvitaṁ te mayi sthitam 6031062a ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā 6031062c jagāmākāśam āviśya mūrtimān iva havyavāṭ 6031063a so ’tipatya muhūrtena śrīmān rāvaṇamandiram 6031063c dadarśāsīnam avyagraṁ rāvaṇaṁ sacivaiḥ saha 6031064a tatas tasyāvidūreṇa nipatya haripuṁgavaḥ 6031064c dīptāgnisadr̥śas tasthāv aṅgadaḥ kanakāṅgadaḥ 6031065a tad rāmavacanaṁ sarvam anyūnādhikam uttamam 6031065c sāmātyaṁ śrāvayām āsa nivedyātmānam ātmanā 6031066a dūto ’haṁ kosalendrasya rāmasyākliṣṭakarmaṇaḥ 6031066c vāliputro ’ṅgado nāma yadi te śrotram āgataḥ 6031067a āha tvāṁ rāghavo rāmaḥ kausalyānandavardhanaḥ 6031067c niṣpatya pratiyudhyasva nr̥śaṁsaṁ puruṣādhama 6031068a hantāsmi tvāṁ sahāmātyaṁ saputrajñātibāndhavam 6031068c nirudvignās trayo lokā bhaviṣyanti hate tvayi 6031069a devadānavayakṣāṇāṁ gandharvoragarakṣasām 6031069c śatrum adyoddhariṣyāmi tvām r̥ṣīṇāṁ ca kaṇṭakam 6031070a vibhīṣaṇasya caiśvaryaṁ bhaviṣyati hate tvayi 6031070c na cet satkr̥tya vaidehīṁ praṇipatya pradāsyasi 6031071a ity evaṁ paruṣaṁ vākyaṁ bruvāṇe haripuṁgave 6031071c amarṣavaśam āpanno niśācaragaṇeśvaraḥ 6031072a tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṁs tadā 6031072c gr̥hyatām eṣa durmedhā vadhyatām iti cāsakr̥t 6031073a rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ 6031073c jagr̥hus taṁ tato ghorāś catvāro rajanīcarāḥ 6031074a grāhayām āsa tāreyaḥ svayam ātmānam ātmanā 6031074c balaṁ darśayituṁ vīro yātudhānagaṇe tadā 6031075a sa tān bāhudvaye saktān ādāya patagān iva 6031075c prāsādaṁ śailasaṁkāśam utpāpātāṅgadas tadā 6031076a te ’ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ 6031076c bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ 6031077a tataḥ prāsādaśikharaṁ śailaśr̥ṅgam ivonnatam 6031077c tat paphāla tadākrāntaṁ daśagrīvasya paśyataḥ 6031078a bhaṅktvā prāsādaśikharaṁ nāma viśrāvya cātmanaḥ 6031078c vinadya sumahānādam utpapāta vihāyasā 6031079a rāvaṇas tu paraṁ cakre krodhaṁ prāsādadharṣaṇāt 6031079c vināśaṁ cātmanaḥ paśyan niḥśvāsaparamo ’bhavat 6031080a rāmas tu bahubhir hr̥ṣṭair ninadadbhiḥ plavaṁgamaiḥ 6031080c vr̥to ripuvadhākāṅkṣī yuddhāyaivābhyavartata 6031081a suṣeṇas tu mahāvīryo girikūṭopamo hariḥ 6031081c bahubhiḥ saṁvr̥tas tatra vānaraiḥ kāmarūpibhiḥ 6031082a caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ 6031082c paryākramata durdharṣo nakṣatrāṇīva candramāḥ 6031083a teṣām akṣauhiṇiśataṁ samavekṣya vanaukasām 6031083c laṅkām upaniviṣṭānāṁ sāgaraṁ cātivartatām 6031084a rākṣasā vismayaṁ jagmus trāsaṁ jagmus tathāpare 6031084c apare samaroddharṣād dharṣam evopapedire 6031085a kr̥tsnaṁ hi kapibhir vyāptaṁ prākāraparikhāntaram 6031085c dadr̥śū rākṣasā dīnāḥ prākāraṁ vānarīkr̥tam 6031086a tasmin mahābhīṣaṇake pravr̥tte; kolāhale rākṣasarājadhānyām 6031086c pragr̥hya rakṣāṁsi mahāyudhāni; yugāntavātā iva saṁviceruḥ 6032001a tatas te rākṣasās tatra gatvā rāvaṇamandiram 6032001c nyavedayan purīṁ ruddhāṁ rāmeṇa saha vānaraiḥ 6032002a ruddhāṁ tu nagarīṁ śrutvā jātakrodho niśācaraḥ 6032002c vidhānaṁ dviguṇaṁ śrutvā prāsādaṁ so ’dhyarohata 6032003a sa dadarśāvr̥tāṁ laṅkāṁ saśailavanakānanām 6032003c asaṁkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ 6032004a sa dr̥ṣṭvā vānaraiḥ sarvāṁ vasudhāṁ kavalīkr̥tām 6032004c kathaṁ kṣapayitavyāḥ syur iti cintāparo ’bhavat 6032005a sa cintayitvā suciraṁ dhairyam ālambya rāvaṇaḥ 6032005c rāghavaṁ hariyūthāṁś ca dadarśāyatalocanaḥ 6032006a prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ 6032006c rāghavapriyakāmārthaṁ laṅkām āruruhus tadā 6032007a te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ 6032007c laṅkām evāhyavartanta sālatālaśilāyudhāḥ 6032008a te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṁgamāḥ 6032008c prāsādāgrāṇi coccāni mamantus toraṇāni ca 6032009a pārikhāḥ pūrayanti sma prasannasalilāyutāḥ 6032009c pāṁsubhiḥ parvatāgraiś ca tr̥ṇaiḥ kāṣṭhaiś ca vānarāḥ 6032010a tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ 6032010c koṭīśatayutāś cānye laṅkām āruruhus tadā 6032011a kāñcanāni pramr̥dnantas toraṇāni plavaṁgamāḥ 6032011c kailāsaśikharābhāni gopurāṇi pramathya ca 6032012a āplavantaḥ plavantaś ca garjantaś ca plavaṁgamāḥ 6032012c laṅkāṁ tām abhyavartanta mahāvāraṇasaṁnibhāḥ 6032013a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ 6032013c rājā jayati sugrīvo rāghaveṇābhipālitaḥ 6032014a ity evaṁ ghoṣayantaś ca garjantaś ca plavaṁgamāḥ 6032014c abhyadhāvanta laṅkāyāḥ prākāraṁ kāmarūpiṇaḥ 6032015a vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ 6032015c nipīḍyopaniviṣṭās te prākāraṁ hariyūthapāḥ 6032016a etasminn antare cakruḥ skandhāvāraniveśanam 6032017a pūrvadvāraṁ tu kumudaḥ koṭibhir daśabhir vr̥taḥ 6032017c āvr̥tya balavāṁs tasthau haribhir jitakāśibhiḥ 6032018a dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ 6032018c āvr̥tya balavāṁs tasthau viṁśatyā koṭibhir vr̥taḥ 6032019a suṣeṇaḥ paścimadvāraṁ gatas tārā pitā hariḥ 6032019c āvr̥tya balavāṁs tasthau ṣaṣṭi koṭibhir āvr̥taḥ 6032020a uttaradvāram āsādya rāmaḥ saumitriṇā saha 6032020c āvr̥tya balavāṁs tasthau sugrīvaś ca harīśvaraḥ 6032021a golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ 6032021c vr̥taḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ 6032022a r̥ṣkāṇāṁ bhīmavegānāṁ dhūmraḥ śatrunibarhaṇaḥ 6032022c vr̥taḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ 6032023a saṁnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ 6032023c vr̥to yas tais tu sacivais tasthau tatra mahābalaḥ 6032024a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 6032024c samantāt parighāvanto rarakṣur harivāhinīm 6032025a tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ 6032025c niryāṇaṁ sarvasainyānāṁ drutam ājñāpayat tadā 6032026a niṣpatanti tataḥ sainyā hr̥ṣṭā rāvaṇacoditāḥ 6032026c samaye pūryamāṇasya vegā iva mahodadheḥ 6032027a etasminn antare ghoraḥ saṁgrāmaḥ samapadyata 6032027c rakṣasāṁ vānarāṇāṁ ca yathā devāsure purā 6032028a te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ 6032028c nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān 6032029a tathā vr̥kṣair mahākāyāḥ parvatāgraiś ca vānarāḥ 6032029c rākṣasās tāni rakṣāṁsi nakhair dantaiś ca vegitāḥ 6032030a rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān 6032030c bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan 6032031a vānarāś cāpi saṁkruddhāḥ prākārasthān mahīgatāḥ 6032031c rākṣasān pātayām āsuḥ samāplutya plavaṁgamāḥ 6032032a sa saṁprahāras tumulo māṁsaśoṇitakardamaḥ 6032032c rakṣasāṁ vānarāṇāṁ ca saṁbabhūvādbhutopamāḥ 6033001a yudhyatāṁ tu tatas teṣāṁ vānarāṇāṁ mahātmanām 6033001c rakṣasāṁ saṁbabhūvātha balakopaḥ sudāruṇaḥ 6033002a te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ 6033002c rathaiś cādityasaṁkāśaiḥ kavacaiś ca manoramaiḥ 6033003a niryayū rākṣasavyāghrā nādayanto diśo daśa 6033003c rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ 6033004a vānarāṇām api camūr mahatī jayam iccatām 6033004c abhyadhāvata tāṁ senāṁ rakṣasāṁ kāmarūpiṇām 6033005a etasminn antare teṣām anyonyam abhidhāvatām 6033005c rakṣasāṁ vānarāṇāṁ ca dvandvayuddham avartata 6033006a aṅgadenendrajit sārdhaṁ vāliputreṇa rākṣasaḥ 6033006c ayudhyata mahātejās tryambakeṇa yathāndhakaḥ 6033007a prajaṅghena ca saṁpātir nityaṁ durmarṣaṇo raṇe 6033007c jambūmālinam ārabdho hanūmān api vānaraḥ 6033008a saṁgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ 6033008c samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ 6033009a tapanena gajaḥ sārdhaṁ rākṣasena mahābalaḥ 6033009c nikumbhena mahātejā nīlo ’pi samayudhyata 6033010a vānarendras tu sugrīvaḥ praghasena samāgataḥ 6033010c saṁgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ 6033011a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ 6033011c suptaghno yajñakopaś ca rāmeṇa saha saṁgatāḥ 6033012a vajramuṣṭis tu maindena dvividenāśaniprabhaḥ 6033012c rākṣasābhyāṁ sughorābhyāṁ kapimukhyau samāgatau 6033013a vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ 6033013c samare tīkṣṇavegena nalena samayudhyata 6033014a dharmasya putro balavān suṣeṇa iti viśrutaḥ 6033014c sa vidyunmālinā sārdham ayudhyata mahākapiḥ 6033015a vānarāś cāpare bhīmā rākṣasair aparaiḥ saha 6033015c dvandvaṁ samīyur bahudhā yuddhāya bahubhiḥ saha 6033016a tatrāsīt sumahad yuddhaṁ tumulaṁ lomaharṣaṇam 6033016c rakṣasāṁ vānarāṇāṁ ca vīrāṇāṁ jayam icchatām 6033017a harirākṣasadehebhyaḥ prasr̥tāḥ keśaśāḍvalāḥ 6033017c śarīrasaṁghāṭavahāḥ prasusruḥ śoṇitāpagāḥ 6033018a ājaghānendrajit kruddho vajreṇeva śatakratuḥ 6033018c aṅgadaṁ gadayā vīraṁ śatrusainyavidāraṇam 6033019a tasya kāñcanacitrāṅgaṁ rathaṁ sāśvaṁ sasārathim 6033019c jaghāna samare śrīmān aṅgado vegavān kapiḥ 6033020a saṁpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ 6033020c nijaghānāśvakarṇena prajaṅghaṁ raṇamūrdhani 6033021a jambūmālī rathasthas tu rathaśaktyā mahābalaḥ 6033021c bibheda samare kruddho hanūmantaṁ stanāntare 6033022a tasya taṁ ratham āsthāya hanūmān mārutātmajaḥ 6033022c pramamātha talenāśu saha tenaiva rakṣasā 6033023a bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā 6033023c prajaghānādriśr̥ṅgeṇa tapanaṁ muṣṭinā gajaḥ 6033024a grasantam iva sainyāni praghasaṁ vānarādhipaḥ 6033024c sugrīvaḥ saptaparṇena nirbibheda jaghāna ca 6033025a prapīḍya śaravarṣeṇa rākṣasaṁ bhīmadarśanam 6033025c nijaghāna virūpākṣaṁ śareṇaikena lakṣmaṇaḥ 6033026a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ 6033026c suptighno yajñakopaś ca rāmaṁ nirbibhiduḥ śaraiḥ 6033027a teṣāṁ caturṇāṁ rāmas tu śirāṁsi samare śaraiḥ 6033027c kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ 6033028a vajramuṣṭis tu maindena muṣṭinā nihato raṇe 6033028c papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale 6033029a vajrāśanisamasparśo dvivido ’py aśaniprabham 6033029c jaghāna giriśr̥ṅgeṇa miṣatāṁ sarvarakṣasām 6033030a dvividaṁ vānarendraṁ tu drumayodhinam āhave 6033030c śarair aśanisaṁkāśaiḥ sa vivyādhāśaniprabhaḥ 6033031a sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ 6033031c sālena sarathaṁ sāśvaṁ nijaghānāśaniprabham 6033032a nikumbhas tu raṇe nīlaṁ nīlāñjanacayaprabham 6033032c nirbibheda śarais tīkṣṇaiḥ karair megham ivāṁśumān 6033033a punaḥ śaraśatenātha kṣiprahasto niśācaraḥ 6033033c bibheda samare nīlaṁ nikumbhaḥ prajahāsa ca 6033034a tasyaiva rathacakreṇa nīlo viṣṇur ivāhave 6033034c śiraś ciccheda samare nikumbhasya ca sāratheḥ 6033035a vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ 6033035c suṣeṇaṁ tāḍayām āsa nanāda ca muhur muhuḥ 6033036a taṁ rathastham atho dr̥ṣṭvā suṣeṇo vānarottamaḥ 6033036c giriśr̥ṅgeṇa mahatā ratham āśu nyapātayat 6033037a lāghavena tu saṁyukto vidyunmālī niśācaraḥ 6033037c apakramya rathāt tūrṇaṁ gadāpāṇiḥ kṣitau sthitaḥ 6033038a tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṁgavaḥ 6033038c śilāṁ sumahatīṁ gr̥hya niśācaram abhidravat 6033039a tam āpatantaṁ gadayā vidyunmālī niśācaraḥ 6033039c vakṣasy abhijagnānāśu suṣeṇaṁ harisattamam 6033040a gadāprahāraṁ taṁ ghoram acintyaplavagottamaḥ 6033040c tāṁ śilāṁ pātayām āsa tasyorasi mahāmr̥dhe 6033041a śilāprahārābhihato vidyunmālī niśācaraḥ 6033041c niṣpiṣṭahr̥dayo bhūmau gatāsur nipapāta ha 6033042a evaṁ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ 6033042c dvandve vimr̥ditās tatra daityā iva divaukasaiḥ 6033043a bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ 6033043c apaviddhaś ca bhinnaś ca rathaiḥ sāṁgrāmikair hayaiḥ 6033044a nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ 6033044c cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṁśritaiḥ 6033044e babhūvāyodhanaṁ ghoraṁ gomāyugaṇasevitam 6033045a kabandhāni samutpetur dikṣu vānararakṣasām 6033045c vimarde tumule tasmin devāsuraraṇopame 6033046a vidāryamāṇā haripuṁgavais tadā; niśācarāḥ śoṇitadigdhagātrāḥ 6033046c punaḥ suyuddhaṁ tarasā samāśritā; divākarasyāstamayābhikāṅkṣiṇaḥ 6034001a yudhyatām eva teṣāṁ tu tadā vānararakṣasām 6034001c ravir astaṁ gato rātriḥ pravr̥ttā prāṇahāriṇī 6034002a anyonyaṁ baddhavairāṇāṁ ghorāṇāṁ jayam icchatām 6034002c saṁpravr̥ttaṁ niśāyuddhaṁ tadā vāraṇarakṣasām 6034003a rākṣaso ’sīti harayo hariś cāsīti rākṣasāḥ 6034003c anyonyaṁ samare jaghnus tasmiṁs tamasi dāruṇe 6034004a jahi dāraya caitīti kathaṁ vidravasīti ca 6034004c evaṁ sutumulaḥ śabdas tasmiṁs tamasi śuśruve 6034005a kālāḥ kāñcanasaṁnāhās tasmiṁs tamasi rākṣasāḥ 6034005c saṁprādr̥śyanta śailendrā dīptauṣadhivanā iva 6034006a tasmiṁs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ 6034006c paripetur mahāvegā bhakṣayantaḥ plavaṁgamān 6034007a te hayān kāñcanāpīḍan dhvajāṁś cāgniśikhopamān 6034007c āplutya daśanais tīkṣṇair bhīmakopā vyadārayan 6034008a kuñjarān kuñjarārohān patākādhvajino rathān 6034008c cakarṣuś ca dadaṁśuś ca daśanaiḥ krodhamūrchitāḥ 6034009a lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ 6034009c dr̥śyādr̥śyāni rakṣāṁsi pravarāṇi nijaghnatuḥ 6034010a turaṁgakhuravidhvastaṁ rathanemisamuddhatam 6034010c rurodha karṇanetrāṇiṇyudhyatāṁ dharaṇīrajaḥ 6034011a vartamāne tathā ghore saṁgrāme lomaharṣaṇe 6034011c rudhirodā mahāvegā nadyas tatra prasusruvuḥ 6034012a tato bherīmr̥daṅgānāṁ paṇavānāṁ ca nisvanaḥ 6034012c śaṅkhaveṇusvanonmiśraḥ saṁbabhūvādbhutopamaḥ 6034013a hatānāṁ stanamānānāṁ rākṣasānāṁ ca nisvanaḥ 6034013c śastrāṇāṁ vānarāṇāṁ ca saṁbabhūvātidāruṇaḥ 6034014a śastrapuṣpopahārā ca tatrāsīd yuddhamedinī 6034014c durjñeyā durniveśā ca śoṇitāsravakardamā 6034015a sā babhūva niśā ghorā harirākṣasahāriṇī 6034015c kālarātrīva bhūtānāṁ sarveṣāṁ duratikramā 6034016a tatas te rākṣasās tatra tasmiṁs tamasi dāruṇe 6034016c rāmam evābhyadhāvanta saṁhr̥ṣṭā śaravr̥ṣṭibhiḥ 6034017a teṣām āpatatāṁ śabdaḥ kruddhānām abhigarjatām 6034017c udvarta iva saptānāṁ samudrāṇām abhūt svanaḥ 6034018a teṣāṁ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān 6034018c nimeṣāntaramātreṇa śitair agniśikhopamaiḥ 6034019a yajñaśatruś ca durdharṣo mahāpārśvamahodarau 6034019c vajradaṁṣṭro mahākāyas tau cobhau śukasāraṇau 6034020a te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ 6034020c yuddhād apasr̥tās tatra sāvaśeṣāyuṣo ’bhavan 6034021a tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ 6034021c diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ 6034022a ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ 6034022c te ’pi naṣṭāḥ samāsādya pataṁgā iva pāvakam 6034023a suvarṇapuṅkhair viśikhaiḥ saṁpatadbhiḥ sahasraśaḥ 6034023c babhūva rajanī citrā khadyotair iva śāradī 6034024a rākṣasānāṁ ca ninadair harīṇāṁ cāpi garjitaiḥ 6034024c sā babhūva niśā ghorā bhūyo ghoratarā tadā 6034025a tena śabdena mahatā pravr̥ddhena samantataḥ 6034025c trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ 6034026a golāṅgūlā mahākāyās tamasā tulyavarcasaḥ 6034026c saṁpariṣvajya bāhubhyāṁ bhakṣayan rajanīcarān 6034027a aṅgadas tu raṇe śatruṁ nihantuṁ samupasthitaḥ 6034027c rāvaṇer nijaghānāśu sārathiṁ ca hayān api 6034028a indrajit tu rathaṁ tyaktvā hatāśvo hatasārathiḥ 6034028c aṅgadena mahāmāyas tatraivāntaradhīyata 6034029a so ’ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ 6034029c brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ 6034029e adr̥śyo niśitān bāṇān mumocāśanivarcasaḥ 6034030a sa rāmaṁ lakṣmaṇaṁ caiva ghorair nāgamayaiḥ śaraiḥ 6034030c bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ 6035001a sa tasya gatim anvicchan rājaputraḥ pratāpavān 6035001c dideśātibalo rāmo daśavānarayūthapān 6035002a dvau suṣeṇasya dāyādau nīlaṁ ca plavagarṣabham 6035002c aṅgadaṁ vāliputraṁ ca śarabhaṁ ca tarasvinam 6035003a vinataṁ jāmbavantaṁ ca sānuprasthaṁ mahābalam 6035003c r̥ṣabhaṁ carṣabhaskandham ādideśa paraṁtapaḥ 6035004a te saṁprahr̥ṣṭā harayo bhīmān udyamya pādapān 6035004c ākāśaṁ viviśuḥ sarve mārgāmāṇā diśo daśa 6035005a teṣāṁ vegavatāṁ vegam iṣubhir vegavattaraiḥ 6035005c astravit paramāstreṇa vārayām āsa rāvaṇiḥ 6035006a taṁ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ 6035006c andhakāre na dadr̥śur meghaiḥ sūryam ivāvr̥tam 6035007a rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān 6035007c bhr̥śam āveśayām āsa rāvaṇiḥ samitiṁjayaḥ 6035008a nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau 6035008c kruddhenendrajitā vīrau pannagaiḥ śaratāṁ gataiḥ 6035009a tayoḥ kṣatajamārgeṇa susrāva rudhiraṁ bahu 6035009c tāv ubhau ca prakāśete puṣpitāv iva kiṁśukau 6035010a tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ 6035010c rāvaṇir bhrātarau vākyam antardhānagato ’bravīt 6035011a yudhyamānam anālakṣyaṁ śakro ’pi tridaśeśvaraḥ 6035011c draṣṭum āsādituṁ vāpi na śaktaḥ kiṁ punar yuvām 6035012a prāvr̥tāv iṣujālena rāghavau kaṅkapatriṇā 6035012c eṣa roṣaparītātmā nayāmi yamasādanam 6035013a evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau 6035013c nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca 6035014a bhinnāñjanacayaśyāmo visphārya vipulaṁ dhanuḥ 6035014c bhūyo bhūyaḥ śarān ghorān visasarja mahāmr̥dhe 6035015a tato marmasu marmajño majjayan niśitāñ śarān 6035015c rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ 6035016a baddhau tu śarabandhena tāv ubhau raṇamūrdhani 6035016c nimeṣāntaramātreṇa na śekatur udīkṣitum 6035017a tato vibhinnasarvāṅgau śaraśalyācitāv ubhau 6035017c dhvajāv iva mahendrasya rajjumuktau prakampitau 6035018a tau saṁpracalitau vīrau marmabhedena karśitau 6035018c nipetatur maheṣvāsau jagatyāṁ jagatīpatī 6035019a tau vīraśayane vīrau śayānau rudhirokṣitau 6035019c śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau 6035020a na hy aviddhaṁ tayor gātraṁ babhūvāṅgulam antaram 6035020c nānirbhinnaṁ na cāstabdham ā karāgrād ajihmagaiḥ 6035021a tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā 6035021c asr̥ksusruvatus tīvraṁ jalaṁ prasravaṇāv iva 6035022a papāta prathamaṁ rāmo viddho marmasu mārgaṇaiḥ 6035022c krodhād indrajitā yena purā śakro vinirjitaḥ 6035023a nāracair ardhanārācair bhallair añjalikair api 6035023c vivyādha vatsadantaiś ca siṁhadaṁṣṭraiḥ kṣurais tathā 6035024a sa vīraśayane śiśye vijyam ādāya kārmukam 6035024c bhinnamuṣṭiparīṇāhaṁ triṇataṁ rukmabhūṣitam 6035025a bāṇapātāntare rāmaṁ patitaṁ puruṣarṣabham 6035025c sa tatra lakṣmaṇo dr̥ṣṭvā nirāśo jīvite ’bhavat 6035026a baddhau tu vīrau patitau śayānau; tau vānarāḥ saṁparivārya tasthuḥ 6035026c samāgatā vāyusutapramukhyā; viṣadam ārtāḥ paramaṁ ca jagmuḥ 6036001a tato dyāṁ pr̥thivīṁ caiva vīkṣamāṇā vanaukasaḥ 6036001c dadr̥śuḥ saṁtatau bāṇair bhrātarau rāmalakṣmaṇau 6036002a vr̥ṣṭvevoparate deve kr̥takarmaṇi rākṣase 6036002c ājagāmātha taṁ deśaṁ sasugrīvo vibhīṣaṇaḥ 6036003a nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ 6036003c tūrṇaṁ hanumatā sārdham anvaśocanta rāghavau 6036004a niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau 6036004c śarajālācitau stabdhau śayānau śaratalpayoḥ 6036005a niḥśvasantau yathā sarpau niśceṣṭau mandavikramau 6036005c rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau 6036006a tau vīraśayane vīrau śayānau mandaceṣṭitau 6036006c yūthapais taiḥ parivr̥tau bāṣpavyākulalocanaiḥ 6036007a rāghavau patitau dr̥ṣṭvā śarajālasamāvr̥tau 6036007c babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ 6036008a antarikṣaṁ nirīkṣanto diśaḥ sarvāś ca vānarāḥ 6036008c na cainaṁ māyayā channaṁ dadr̥śū rāvaṇiṁ raṇe 6036009a taṁ tu māyāpraticchinnaṁ māyayaiva vibhīṣaṇaḥ 6036009c vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam 6036010a tam apratima karmāṇam apratidvandvam āhave 6036010c dadarśāntarhitaṁ vīraṁ varadānād vibhīṣaṇaḥ 6036011a indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca 6036011c uvāca paramaprīto harṣayan sarvanairr̥tān 6036012a dūṣaṇasya ca hantārau kharasya ca mahābalau 6036012c sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau 6036013a nemau mokṣayituṁ śakyāv etasmād iṣubandhanāt 6036013c sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ 6036014a yatkr̥te cintayānasya śokārtasya pitur mama 6036014c aspr̥ṣṭvā śayanaṁ gātrais triyāmā yāti śarvatī 6036015a kr̥tsneyaṁ yatkr̥te laṅkā nadī varṣāsv ivākulā 6036015c so ’yaṁ mūlaharo ’narthaḥ sarveṣāṁ nihato mayā 6036016a rāmasya lakṣmaṇasyaiva sarveṣāṁ ca vanaukasām 6036016c vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ 6036017a evam uktvā tu tān sarvān rākṣasān paripārśvagān 6036017c yūthapān api tān sarvāṁs tāḍayām āsa rāvaṇiḥ 6036018a tān ardayitvā bāṇaughais trāsayitvā ca vānarān 6036018c prajahāsa mahābāhur vacanaṁ cedam abravīt 6036019a śarabandhena ghoreṇa mayā baddhau camūmukhe 6036019c sahitau bhrātarāv etau niśāmayata rākṣasāḥ 6036020a evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ 6036020c paraṁ vismayam ājagmuḥ karmaṇā tena toṣitāḥ 6036021a vineduś ca mahānādān sarve te jaladopamāḥ 6036021c hato rāma iti jñātvā rāvaṇiṁ samapūjayan 6036022a niṣpandau tu tadā dr̥ṣṭvā tāv ubhau rāmalakṣmaṇau 6036022c vasudhāyāṁ nirucchvāsau hatāv ity anvamanyata 6036023a harṣeṇa tu samāviṣṭa indrajit samitiṁjayaḥ 6036023c praviveśa purīṁ laṅkāṁ harṣayan sarvanairr̥tān 6036024a rāmalakṣmaṇayor dr̥ṣṭvā śarīre sāyakaiś cite 6036024c sarvāṇi cāṅgopāṅgāni sugrīvaṁ bhayam āviśat 6036025a tam uvāca paritrastaṁ vānarendraṁ vibhīṣaṇaḥ 6036025c sabāṣpavadanaṁ dīnaṁ śokavyākulalocanam 6036026a alaṁ trāsena sugrīva bāṣpavego nigr̥hyatām 6036026c evaṁ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ 6036027a saśeṣabhāgyatāsmākaṁ yadi vīra bhaviṣyati 6036027c moham etau prahāsyete bhrātarau rāmalakṣmaṇau 6036028a paryavasthāpayātmānam anāthaṁ māṁ ca vānara 6036028c satyadharmānuraktānāṁ nāsti mr̥tyukr̥taṁ bhayam 6036029a evam uktvā tatas tasya jalaklinnena pāṇinā 6036029c sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ 6036030a pramr̥jya vadanaṁ tasya kapirājasya dhīmataḥ 6036030c abravīt kālasaṁprātam asaṁbhrāntam idaṁ vacaḥ 6036031a na kālaḥ kapirājendra vaiklavyam anuvartitum 6036031c atisneho ’py akāle ’smin maraṇāyopapadyate 6036032a tasmād utsr̥jya vaiklavyaṁ sarvakāryavināśanam 6036032c hitaṁ rāmapurogāṇāṁ sainyānām anucintyatām 6036033a atha vā rakṣyatāṁ rāmo yāvat saṁjñā viparyayaḥ 6036033c labdhasaṁjñau tu kākutsthau bhayaṁ no vyapaneṣyataḥ 6036034a naitat kiṁ cana rāmasya na ca rāmo mumūrṣati 6036034c na hy enaṁ hāsyate lakṣmīr durlabhā yā gatāyuṣām 6036035a tasmād āśvāsayātmānaṁ balaṁ cāśvāsaya svakam 6036035c yāvat sarvāṇi sainyāni punaḥ saṁsthāpayāmy aham 6036036a ete hy utphullanayanās trāsād āgatasādhvasāḥ 6036036c karṇe karṇe prakathitā harayo haripuṁgava 6036037a māṁ tu dr̥ṣṭvā pradhāvantam anīkaṁ saṁpraharṣitum 6036037c tyajantu harayas trāsaṁ bhuktapūrvām iva srajam 6036038a samāśvāsya tu sugrīvaṁ rākṣasendro vibhīṣaṇaḥ 6036038c vidrutaṁ vānarānīkaṁ tat samāśvāsayat punaḥ 6036039a indrajit tu mahāmāyaḥ sarvasainyasamāvr̥taḥ 6036039c viveśa nagarīṁ laṅkāṁ pitaraṁ cābhyupāgamat 6036040a tatra rāvaṇam āsīnam abhivādya kr̥tāñjaliḥ 6036040c ācacakṣe priyaṁ pitre nihatau rāmalakṣmaṇau 6036041a utpapāta tato hr̥ṣṭaḥ putraṁ ca pariṣasvaje 6036041c rāvaṇo rakṣasāṁ madhye śrutvā śatrū nipātitau 6036042a upāghrāya sa mūrdhny enaṁ papraccha prītamānasaḥ 6036042c pr̥cchate ca yathāvr̥ttaṁ pitre sarvaṁ nyavedayat 6036043a sa harṣavegānugatāntarātmā; śrutvā vacas tasya mahārathasya 6036043c jahau jvaraṁ dāśaratheḥ samutthitaṁ; prahr̥ṣya vācābhinananda putram 6037001a pratipraviṣṭe laṅkāṁ tu kr̥tārthe rāvaṇātmaje 6037001c rāghavaṁ parivāryārtā rarakṣur vānararṣabhāḥ 6037002a hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ 6037002c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ 6037003a jāmbavān r̥ṣabhaḥ sundo rambhaḥ śatabaliḥ pr̥thuḥ 6037003c vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ 6037004a vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṁ ca vānarāḥ 6037004c tr̥ṇeṣv api ca ceṣṭatsu rākṣasā iti menire 6037005a rāvaṇaś cāpi saṁhr̥ṣṭo visr̥jyendrajitaṁ sutam 6037005c ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā 6037006a rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ 6037006c tā uvāca tato hr̥ṣṭo rākṣasī rākṣaseśvaraḥ 6037007a hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau 6037007c puṣpakaṁ ca samāropya darśayadhvaṁ hatau raṇe 6037008a yad āśrayād avaṣṭabdho neyaṁ mām upatiṣṭhati 6037008c so ’syā bhartā saha bhrātrā nirasto raṇamūrdhani 6037009a nirviśaṅkā nirudvignā nirapekṣā ca maithilī 6037009c mām upasthāsyate sītā sarvābharaṇabhūṣitā 6037010a adya kālavaśaṁ prāptaṁ raṇe rāmaṁ salakṣmaṇam 6037010c avekṣya vinivr̥ttāśā nānyāṁ gatim apaśyatī 6037011a tasya tad vacanaṁ śrutvā rāvaṇasya durātmanaḥ 6037011c rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam 6037012a tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā 6037012c aśokavanikāsthāṁ tāṁ maithilīṁ samupānayan 6037013a tām ādāya tu rākṣasyo bhartr̥śokaparāyaṇām 6037013c sītām āropayām āsur vimānaṁ puṣpakaṁ tadā 6037014a tataḥ puṣpakam āropya sītāṁ trijaṭayā saha 6037014c rāvaṇo ’kārayal laṅkāṁ patākādhvajamālinīm 6037015a prāghoṣayata hr̥ṣṭaś ca laṅkāyāṁ rākṣaseśvaraḥ 6037015c rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe 6037016a vimānenāpi sītā tu gatvā trijaṭayā saha 6037016c dadarśa vānarāṇāṁ tu sarvaṁ sinyaṁ nipātitam 6037017a prahr̥ṣṭamanasaś cāpi dadarśa piśitāśanān 6037017c vānarāṁś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ 6037018a tataḥ sītā dadarśobhau śayānau śatatalpayoḥ 6037018c lakṣmaṇaṁ caiva rāmaṁ ca visaṁjñau śarapīḍitau 6037019a vidhvastakavacau vīrau vipraviddhaśarāsanau 6037019c sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau 6037020a tau dr̥ṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau 6037020c duḥkhārtā subhr̥śaṁ sītā karuṇaṁ vilalāpa ha 6037021a sā bāṣpaśokābhihatā samīkṣya; tau bhrātarau devasamaprabhāvau 6037021c vitarkayantī nidhanaṁ tayoḥ sā; duḥkhānvitā vākyam idaṁ jagāda 6038001a bhartāraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam 6038001c vilalāpa bhr̥śaṁ sītā karuṇaṁ śokakarśitā 6038002a ūcur lakṣaṇikā ye māṁ putriṇy avidhaveti ca 6038002c te ’sya sarve hate rāme ’jñānino ’nr̥tavādinaḥ 6038003a yajvano mahiṣīṁ ye mām ūcuḥ patnīṁ ca satriṇaḥ 6038003c te ’dya sarve hate rāme ’jñānino ’nr̥tavādinaḥ 6038004a vīrapārthivapatnī tvaṁ ye dhanyeti ca māṁ viduḥ 6038004c te ’dya sarve hate rāme ’jñānino ’nr̥tavādinaḥ 6038005a ūcuḥ saṁśravaṇe ye māṁ dvijāḥ kārtāntikāḥ śubhām 6038005c te ’dya sarve hate rāme ’jñānino ’nr̥tavādinaḥ 6038006a imāni khalu padmāni pādayor yaiḥ kila striyaḥ 6038006c adhirājye ’bhiṣicyante narendraiḥ patibhiḥ saha 6038007a vaidhavyaṁ yānti yair nāryo ’lakṣaṇair bhāgyadurlabhāḥ 6038007c nātmanas tāni paśyāmi paśyantī hatalakṣaṇā 6038008a satyānīmāni padmāni strīṇām uktvāni lakṣaṇe 6038008c tāny adya nihate rāme vitathāni bhavanti me 6038009a keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṁgate mama 6038009c vr̥tte cālomaśe jaṅghe dantāś cāviralā mama 6038010a śaṅkhe netre karau pādau gulphāv ūrū ca me citau 6038010c anuvr̥ttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama 6038011a stanau cāviralau pīnau mamemau magnacūcukau 6038011c magnā cotsaṅginī nābhiḥ pārśvoraskaṁ ca me citam 6038012a mama varṇo maṇinibho mr̥dūny aṅgaruhāṇi ca 6038012c pratiṣṭhitāṁ dvadaśabhir mām ūcuḥ śubhalakṣaṇām 6038013a samagrayavam acchidraṁ pāṇipādaṁ ca varṇavat 6038013c mandasmitety eva ca māṁ kanyālakṣaṇikā viduḥ 6038014a adhirājye ’bhiṣeko me brāhmaṇaiḥ patinā saha 6038014c kr̥tāntakuśalair uktaṁ tat sarvaṁ vitathīkr̥tam 6038015a śodhayitvā janasthānaṁ pravr̥ttim upalabhya ca 6038015c tīrtvā sāgaram akṣobhyaṁ bhrātarau goṣpade hatau 6038016a nanu vāruṇam āgneyam aindraṁ vāyavyam eva ca 6038016c astraṁ brahmaśiraś caiva rāghavau pratyapadyatām 6038017a adr̥śyamānena raṇe māyayā vāsavopamau 6038017c mama nāthāv anāthāyā nihatau rāmalakṣmaṇau 6038018a na hi dr̥ṣṭipathaṁ prāpya rāghavasya raṇe ripuḥ 6038018c jīvan pratinivarteta yady api syān manojavaḥ 6038019a na kālasyātibhāro ’sti kr̥tāntaś ca sudurjayaḥ 6038019c yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ 6038020a nāhaṁ śocāmi bhartāraṁ nihataṁ na ca lakṣmaṇam 6038020c nātmānaṁ jananī cāpi yathā śvaśrūṁ tapasvinīm 6038021a sā hi cintayate nityaṁ samāptavratam āgatam 6038021c kadā drakṣyāmi sītāṁ ca rāmaṁ ca sahalakṣmaṇam 6038022a paridevayamānāṁ tāṁ rākṣasī trijaṭābravīt 6038022c mā viṣādaṁ kr̥thā devi bhartāyaṁ tava jīvati 6038023a kāraṇāni ca vakṣyāmi mahānti sadr̥śāni ca 6038023c yathemau jīvato devi bhrātarau rāmalakṣmaṇau 6038024a na hi kopaparītāni harṣaparyutsukāni ca 6038024c bhavanti yudhi yodhānāṁ mukhāni nihate patau 6038025a idaṁ vimānaṁ vaidehi puṣpakaṁ nāma nāmataḥ 6038025c divyaṁ tvāṁ dhārayen nedaṁ yady etau gajajīvitau 6038026a hatavīrapradhānā hi hatotsāhā nirudyamā 6038026c senā bhramati saṁkhyeṣu hatakarṇeva naur jale 6038027a iyaṁ punar asaṁbhrāntā nirudvignā tarasvinī 6038027c senā rakṣati kākutsthau māyayā nirjitau raṇe 6038028a sā tvaṁ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ 6038028c ahatau paśya kākutsthau snehād etad bravīmi te 6038029a anr̥taṁ noktapūrvaṁ me na ca vakṣye kadā cana 6038029c cāritrasukhaśīlatvāt praviṣṭāsi mano mama 6038030a nemau śakyau raṇe jetuṁ sendrair api surāsuraiḥ 6038030c etayor ānanaṁ dr̥ṣṭvā mayā cāveditaṁ tava 6038031a idaṁ ca sumahac cihnaṁ śanaiḥ paśyasva maithili 6038031c niḥsaṁjñāv apy ubhāv etau naiva lakṣmīr viyujyate 6038032a prāyeṇa gatasattvānāṁ puruṣāṇāṁ gatāyuṣām 6038032c dr̥śyamāneṣu vaktreṣu paraṁ bhavati vaikr̥tam 6038033a tyaja śokaṁ ca duḥkhaṁ ca mohaṁ ca janakātmaje 6038033c rāmalakṣmaṇayor arthe nādya śakyam ajīvitum 6038034a śrutvā tu vacanaṁ tasyāḥ sītā surasutopamā 6038034c kr̥tāñjalir uvācedam evam astv iti maithilī 6038035a vimānaṁ puṣpakaṁ tat tu samivartya manojavam 6038035c dīnā trijaṭayā sītā laṅkām eva praveśitā 6038036a tatas trijaṭayā sārdhaṁ puṣpakād avaruhya sā 6038036c aśokavanikām eva rakṣasībhiḥ praveśitā 6038037a praviśya sītā bahuvr̥kṣaṣaṇḍāṁ; tāṁ rākṣasendrasya vihārabhūmim 6038037c saṁprekṣya saṁcintya ca rājaputrau; paraṁ viṣādaṁ samupājagāma 6039001a ghoreṇa śarabandhena baddhau daśarathātmajau 6039001c niśvasantau yathā nāgau śayānau rudhirokṣitau 6039002a sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ 6039002c parivārya mahātmānau tasthuḥ śokapariplutāḥ 6039003a etasminn antere rāmaḥ pratyabudhyata vīryavān 6039003c sthiratvāt sattvayogāc ca śaraiḥ saṁdānito ’pi san 6039004a tato dr̥ṣṭvā sarudhiraṁ viṣaṇṇaṁ gāḍham arpitam 6039004c bhrātaraṁ dīnavadanaṁ paryadevayad āturaḥ 6039005a kiṁ nu me sītayā kāryaṁ kiṁ kāryaṁ jīvitena vā 6039005c śayānaṁ yo ’dya paśyāmi bhrātaraṁ yudhi nirjitam 6039006a śakyā sītā samā nārī prāptuṁ loke vicinvatā 6039006c na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ 6039007a parityakṣyāmy ahaṁ prāṇān vānarāṇāṁ tu paśyatām 6039007c yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ 6039008a kiṁ nu vakṣyāmi kausalyāṁ mātaraṁ kiṁ nu kaikayīm 6039008c katham ambāṁ sumitrāṁca putradarśanalālasām 6039009a vivatsāṁ vepamānāṁ ca krośantīṁ kurarīm iva 6039009c katham āśvāsayiṣyāmi yadi yāsyāmi taṁ vinā 6039010a kathaṁ vakṣyāmi śatrughnaṁ bharataṁ ca yaśasvinam 6039010c mayā saha vanaṁ yāto vinā tenāgataḥ punaḥ 6039011a upālambhaṁ na śakṣyāmi soḍhuṁ bata sumitrayā 6039011c ihaiva dehaṁ tyakṣyāmi na hi jīvitum utsahe 6039012a dhiṅ māṁ duṣkr̥takarmāṇam anāryaṁ yatkr̥te hy asau 6039012c lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat 6039013a tvaṁ nityaṁ suviṣaṇṇaṁ mām āśvāsayasi lakṣmaṇa 6039013c gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum 6039014a yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau 6039014c tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ 6039015a śayānaḥ śaratalpe ’smin svaśoṇitapariplutaḥ 6039015c śarajālaiś cito bhāti bhāskaro ’stam iva vrajan 6039016a bāṇābhihatamarmatvān na śaknoty abhivīkṣitum 6039016c rujā cābruvato hy asya dr̥ṣṭirāgeṇa sūcyate 6039017a yathaiva māṁ vanaṁ yāntam anuyāto mahādyutiḥ 6039017c aham apy anuyāsyāmi tathaivainaṁ yamakṣayam 6039018a iṣṭabandhujano nityaṁ māṁ ca nityam anuvrataḥ 6039018c imām adya gato ’vasthāṁ mamānāryasya durnayaiḥ 6039019a suruṣṭenāpi vīreṇa lakṣmaṇenā na saṁsmare 6039019c paruṣaṁ vipriyaṁ vāpi śrāvitaṁ na kadā cana 6039020a visasarjaikavegena pañcabāṇaśatāni yaḥ 6039020c iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ 6039021a astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ 6039021c so ’yam urvyāṁhataḥ śete mahārhaśayanocitaḥ 6039022a tac ca mithyā pralaptaṁ māṁ pradhakṣyati na saṁśayaḥ 6039022c yan mayā na kr̥to rājā rākṣasānāṁ vibhīṣaṇaḥ 6039023a asmin muhūrte sugrīva pratiyātum ito ’rhasi 6039023c matvā hīnaṁ mayā rājan rāvaṇo ’bhidraved balī 6039024a aṅgadaṁ tu puraskr̥tya sasainyaḥ sasuhr̥jjanaḥ 6039024c sāgaraṁ tara sugrīva punas tenaiva setunā 6039025a kr̥taṁ hanumatā kāryaṁ yad anyair duṣkaraṁ raṇe 6039025c r̥kṣarājena tuṣyāmi golāṅgūlādhipena ca 6039026a aṅgadena kr̥taṁ karma maindena dvividena ca 6039026c yuddhaṁ kesariṇā saṁkhye ghoraṁ saṁpātinā kr̥tam 6039027a gavayena gavākṣeṇa śarabheṇa gajena ca 6039027c anyaiś ca haribhir yuddhaṁ madārthe tyaktajīvitaiḥ 6039028a na cātikramituṁ śakyaṁ daivaṁ sugrīva mānuṣaiḥ 6039028c yat tu śakyaṁ vayasyena suhr̥dā vā paraṁtapa 6039028e kr̥taṁ sugrīva tat sarvaṁ bhavatādharmabhīruṇā 6039029a mitrakāryaṁ kr̥tam idaṁ bhavadbhir vānararṣabhāḥ 6039029c anujñātā mayā sarve yatheṣṭaṁ gantum arhatha 6039030a śuśruvus tasya te sarve vānarāḥ paridevitam 6039030c vartayāṁ cakrur aśrūṇi netraiḥ kr̥ṣṇetarekṣaṇāḥ 6039031a tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ 6039031c ājagāma gadāpāṇis tvarito yatra rāghavaḥ 6039032a taṁ dr̥ṣṭvā tvaritaṁ yāntaṁ nīlāñjanacayopamam 6039032c vānarā dudruvuḥ sarve manyamānās tu rāvaṇim 6040001a athovāca mahātejā harirājo mahābalaḥ 6040001c kim iyaṁ vyathitā senā mūḍhavāteva naur jale 6040002a sugrīvasya vacaḥ śrutvā vāliputro ’ṅgado ’bravīt 6040002c na tvaṁ paśyasi rāmaṁ ca lakṣmaṇaṁ ca mahābalam 6040003a śarajālācitau vīrāv ubhau daśarathātmajau 6040003c śaratalpe mahātmānau śayānau rudhirokṣitau 6040004a athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam 6040004c nānimittam idaṁ manye bhavitavyaṁ bhayena tu 6040005a viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ 6040005c prapalāyanti harayas trāsād utphullalocanāḥ 6040006a anyonyasya na lajjante na nirīkṣanti pr̥ṣṭhataḥ 6040006c viprakarṣanti cānyonyaṁ patitaṁ laṅghayanti ca 6040007a etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ 6040007c sugrīvaṁ vardhayām āsa rāghavaṁ ca niraikṣata 6040008a vibhīṣaṇaṁ taṁ sugrīvo dr̥ṣṭvā vānarabhīṣaṇam 6040008c r̥kṣarājaṁ samīpasthaṁ jāmbavantam uvāca ha 6040009a vibhīṣaṇo ’yaṁ saṁprāpto yaṁ dr̥ṣṭvā vānararṣabhāḥ 6040009c vidravanti paritrastā rāvaṇātmajaśaṅkayā 6040010a śīghram etān suvitrastān bahudhā vipradhāvitān 6040010c paryavasthāpayākhyāhi vibhīṣaṇam upasthitam 6040011a sugrīveṇaivam uktas tu jāmbavān r̥kṣapārthivaḥ 6040011c vānarān sāntvayām āsa saṁnivartya prahāvataḥ 6040012a te nivr̥ttāḥ punaḥ sarve vānarās tyaktasaṁbhramāḥ 6040012c r̥kṣarājavacaḥ śrutvā taṁ ca dr̥ṣṭvā vibhīṣaṇam 6040013a vibhīṣaṇas tu rāmasya dr̥ṣṭvā gātraṁ śaraiś citam 6040013c lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ 6040014a jalaklinnena hastena tayor netre pramr̥jya ca 6040014c śokasaṁpīḍitamanā ruroda vilalāpa ca 6040015a imau tau sattvasaṁpannau vikrāntau priyasaṁyugau 6040015c imām avasthāṁ gamitau rākasaiḥ kūṭayodhibhiḥ 6040016a bhrātuḥ putreṇa me tena duṣputreṇa durātmanā 6040016c rākṣasyā jihmayā buddhyā chalitāv r̥juvikramau 6040017a śarair imāv alaṁ viddhau rudhireṇa samukṣitau 6040017c vasudhāyām ima suptau dr̥śyete śalyakāv iva 6040018a yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā 6040018c tāv ubhau dehanāśāya prasuptau puruṣarṣabhau 6040019a jīvann adya vipanno ’smi naṣṭarājyamanorathaḥ 6040019c prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kr̥taḥ 6040020a evaṁ vilapamānaṁ taṁ pariṣvajya vibhīṣaṇam 6040020c sugrīvaḥ sattvasaṁpanno harirājo ’bravīd idam 6040021a rājyaṁ prāpsyasi dharmajña laṅkāyāṁ nātra saṁśayaḥ 6040021c rāvaṇaḥ saha putreṇa sa rājyaṁ neha lapsyate 6040022a śarasaṁpīḍitāv etāv ubhau rāghavalakṣmaṇau 6040022c tyaktvā mohaṁ vadhiṣyete sagaṇaṁ rāvaṇaṁ raṇe 6040023a tam evaṁ sāntvayitvā tu samāśvāsya ca rākṣasaṁ 6040023c suṣeṇaṁ śvaśuraṁ pārśve sugrīvas tam uvāca ha 6040024a saha śūrair harigaṇair labdhasaṁjñāv ariṁdamau 6040024c gaccha tvaṁ bhrātarau gr̥hya kiṣkindhāṁ rāmalakṣmaṇau 6040025a ahaṁ tu rāvaṇaṁ hatvā saputraṁ sahabāndhavam 6040025c maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam 6040026a śrutvaitad vānarendrasya suṣeṇo vākyam abravīt 6040026c devāsuraṁ mahāyuddham anubhūtaṁ sudāruṇam 6040027a tadā sma dānavā devāñ śarasaṁsparśakovidāḥ 6040027c nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ 6040028a tān ārtān naṣṭasaṁjñāṁś ca parāsūṁś ca br̥haspatiḥ 6040028c vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati 6040029a tāny auṣadhāny ānayituṁ kṣīrodaṁ yāntu sāgaram 6040029c javena vānarāḥ śīghraṁ saṁpāti panasādayaḥ 6040030a harayas tu vijānanti pārvatī te mahauṣadhī 6040030c saṁjīvakaraṇīṁ divyāṁ viśalyāṁ devanirmitām 6040031a candraś ca nāma droṇaś ca parvatau sāgarottame 6040031c amr̥taṁ yatra mathitaṁ tatra te paramauṣadhī 6040032a te tatra nihite devaiḥ parvate paramauṣadhī 6040032c ayaṁ vāyusuto rājan hanūmāṁs tatra gacchatu 6040033a etasminn antare vāyur meghāṁś cāpi savidyutaḥ 6040033c paryasyan sāgare toyaṁ kampayann iva parvatān 6040034a mahatā pakṣavātena sarve dvīpamahādrumāḥ 6040034c nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi 6040035a abhavan pannagās trastā bhoginas tatravāsinaḥ 6040035c śīghraṁ sarvāṇi yādāṁsi jagmuś ca lavaṇārṇavam 6040036a tato muhūrtad garuḍaṁ vainateyaṁ mahābalam 6040036c vānarā dadr̥śuḥ sarve jvalantam iva pāvakam 6040037a tam āgatam abhiprekṣya nāgās te vipradudruvuḥ 6040037c yais tau satpuruṣau baddhau śarabhūtair mahābalau 6040038a tataḥ suparṇaḥ kākutsthau dr̥ṣṭvā pratyabhinandya ca 6040038c vimamarśa ca pāṇibhyāṁ mukhe candrasamaprabhe 6040039a vainateyena saṁspr̥ṣṭās tayoḥ saṁruruhur vraṇāḥ 6040039c suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ 6040040a tejo vīryaṁ balaṁ cauja utsāhaś ca mahāguṇāḥ 6040040c pradarśanaṁ ca buddhiś ca smr̥tiś ca dviguṇaṁ tayoḥ 6040041a tāv utthāpya mahāvīryau garuḍo vāsavopamau 6040041c ubhau tau sasvaje hr̥ṣṭau rāmaś cainam uvāca ha 6040042a bhavatprasādād vyasanaṁ rāvaṇiprabhavaṁ mahat 6040042c āvām iha vyatikrāntau śīghraṁ ca balinau kr̥tau 6040043a yathā tātaṁ daśarathaṁ yathājaṁ ca pitāmaham 6040043c tathā bhavantam āsādya hr̥ṣayaṁ me prasīdati 6040044a ko bhavān rūpasaṁpanno divyasraganulepanaḥ 6040044c vasāno viraje vastre divyābharaṇabhūṣitaḥ 6040045a tam uvāca mahātejā vainateyo mahābalaḥ 6040045c patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ 6040046a ahaṁ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ 6040046c garutmān iha saṁprāpto yuvayoḥ sāhyakāraṇāt 6040047a asurā vā mahāvīryā dānavā vā mahābalāḥ 6040047c surāś cāpi sagandharvāḥ puraskr̥tya śatakratum 6040048a nemaṁ mokṣayituṁ śaktāḥ śarabandhaṁ sudāruṇam 6040048c māyā balād indrajitā nirmitaṁ krūrakarmaṇā 6040049a ete nāgāḥ kādraveyās tīkṣṇadaṁṣṭrāviṣolbaṇāḥ 6040049c rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ 6040050a sabhāgyaś cāsi dharmajña rāma satyaparākrama 6040050c lakṣmaṇena saha bhrātrā samare ripughātinā 6040051a imaṁ śrutvā tu vr̥ttāntaṁ tvaramāṇo ’ham āgataḥ 6040051c sahasā yuvayoḥ snehāt sakhitvam anupālayan 6040052a mokṣitau ca mahāghorād asmāt sāyakabandhanāt 6040052c apramādaś ca kartavyo yuvābhyāṁ nityam eva hi 6040053a prakr̥tyā rākṣasāḥ sarve saṁgrāme kūṭayodhinaḥ 6040053c śūrāṇāṁ śuddhabhāvānāṁ bhavatām ārjavaṁ balam 6040054a tan na viśvasitavyaṁ vo rākṣasānāṁ raṇājire 6040054c etenaivopamānena nityajihmā hi rākṣasāḥ 6040055a evam uktvā tato rāmaṁ suparṇaḥ sumahābalaḥ 6040055c pariṣvajya suhr̥tsnigdham āpraṣṭum upacakrame 6040056a sakhe rāghava dharmajña ripūṇām api vatsala 6040056c abhyanujñātum icchāmi gamiṣyāmi yathāgatam 6040057a bālavr̥ddhāvaśeṣāṁ tu laṅkāṁ kr̥tvā śarormibhiḥ 6040057c rāvaṇaṁ ca ripuṁ hatvā sītāṁ samupalapsyase 6040058a ity evam uktvā vacanaṁ suparṇaḥ śīghravikramaḥ 6040058c rāmaṁ ca virujaṁ kr̥tvā madhye teṣāṁ vanaukasām 6040059a pradakṣiṇaṁ tataḥ kr̥tvā pariṣvajya ca vīryavān 6040059c jagāmākāśam āviśya suparṇaḥ pavano yathā 6040060a virujau rāghavau dr̥ṣṭvā tato vānarayūthapāḥ 6040060c siṁhanādāṁs tadā nedur lāṅgūlaṁ dudhuvuś ca te 6040061a tato bherīḥ samājaghnur mr̥daṅgāṁś ca vyanādayan 6040061c dadhmuḥ śaṅkhān saṁprahr̥ṣṭāḥ kṣvelanty api yathāpuram 6040062a āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ 6040062c drumān utpāṭya vividhāṁs tasthuḥ śatasahasraśaḥ 6040063a visr̥janto mahānādāṁs trāsayanto niśācarān 6040063c laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṁgamāḥ 6040064a tatas tu bhīmas tumulo ninādo; babhūva śākhāmr̥gayūthapānām 6040064c kṣaye nidāghasya yathā ghanānāṁ; nādaḥ subhīmo nadatāṁ niśīthe 6041001a teṣāṁ sutumulaṁ śabdaṁ vānarāṇāṁ tarasvinām 6041001c nardatāṁ rākṣasaiḥ sārdhaṁ tadā śuśrāva rāvaṇaḥ 6041002a snigdhagambhīranirghoṣaṁ śrutvā sa ninadaṁ bhr̥śam 6041002c sacivānāṁ tatas teṣāṁ madhye vacanam abravīt 6041003a yathāsau saṁprahr̥ṣṭānāṁ vānarāṇāṁ samutthitaḥ 6041003c bahūnāṁ sumahān nādo meghānām iva garjatām 6041004a vyaktaṁ sumahatī prītir eteṣāṁ nātra saṁśayaḥ 6041004c tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ 6041005a tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau 6041005c ayaṁ ca sumahān nādaḥ śaṅkāṁ janayatīva me 6041006a etat tu vacanaṁ coktvā mantriṇo rākṣaseśvaraḥ 6041006c uvāca nairr̥tāṁs tatra samīpaparivartinaḥ 6041007a jñāyatāṁ tūrṇam etaṣāṁ sarveṣāṁ vanacāriṇām 6041007c śokakāle samutpanne harṣakāraṇam utthitam 6041008a tathoktās tena saṁbhrāntāḥ prākāram adhiruhya te 6041008c dadr̥śuḥ pālitāṁ senāṁ sugrīveṇa mahātmanā 6041009a tau ca muktau sughoreṇa śarabandhena rāghavau 6041009c samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ 6041010a saṁtrastahr̥dayā sarve prākārād avaruhya te 6041010c viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ 6041011a tad apriyaṁ dīnamukhā rāvaṇasya niśācarāḥ 6041011c kr̥tsnaṁ nivedayām āsur yathāvad vākyakovidāḥ 6041012a yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau 6041012c nibaddhau śarabandhena niṣprakampabhujau kr̥tau 6041013a vimuktau śarabandhena tau dr̥śyete raṇājire 6041013c pāśān iva gajau chittvā gajendrasamavikramau 6041014a tac chrutvā vacanaṁ teṣāṁ rākṣasendro mahābalaḥ 6041014c cintāśokasamākrānto viṣaṇṇavadano ’bravīt 6041015a ghorair dattavarair baddhau śarair āśīviṣomapaiḥ 6041015c amoghaiḥ sūryasaṁkāśaiḥ pramathyendrajitā yudhi 6041016a tam astrabandham āsādya yadi muktau ripū mama 6041016c saṁśayastham idaṁ sarvam anupaśyāmy ahaṁ balam 6041017a niṣphalāḥ khalu saṁvr̥ttāḥ śarā vāsukitejasaḥ 6041017c ādattaṁ yais tu saṁgrāme ripūṇāṁ mama jīvitam 6041018a evam uktvā tu saṁkruddho niśvasann urago yathā 6041018c abravīd rakṣasāṁ madhye dhūmrākṣaṁ nāma rākasaṁ 6041019a balena mahatā yukto rakṣasāṁ bhīmakarmaṇām 6041019c tvaṁ vadhāyābhiniryāhi rāmasya saha vānaraiḥ 6041020a evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā 6041020c kr̥tvā praṇāmaṁ saṁhr̥ṣṭo nirjagāma nr̥pālayāt 6041021a abhiniṣkramya taddvāraṁ balādhyakṣam uvāca ha 6041021c tvarayasva balaṁ tūrṇaṁ kiṁ cireṇa yuyutsataḥ 6041022a dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ 6041022c balam udyojayām āsa rāvaṇasyājñayā drutam 6041023a te baddhaghaṇṭā balino ghorarūpā niśācarāḥ 6041023c vinardamānāḥ saṁhr̥ṣṭā dhūmrākṣaṁ paryavārayan 6041024a vividhāyudhahastāś ca śūlamudgarapāṇayaḥ 6041024c gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhr̥śam 6041025a parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ 6041025c niryayū rākṣasā ghorā nardanto jaladā yathā 6041026a rathaiḥ kavacinas tv anye dhvajaiś ca samalaṁkr̥taiḥ 6041026c suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ 6041027a hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ 6041027c niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ 6041028a vr̥kasiṁhamukhair yuktaṁ kharaiḥ kanakabhūṣaṇaiḥ 6041028c āruroha rathaṁ divyaṁ dhūmrākṣaḥ kharanisvanaḥ 6041029a sa niryāto mahāvīryo dhūmrākṣo rākṣasair vr̥taḥ 6041029c prahasan paścimadvāraṁ hanūmān yatra yūthapaḥ 6041030a prayāntaṁ tu mahāghoraṁ rākṣasaṁ bhīmadarśanam 6041030c antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan 6041031a rathaśīrṣe mahābhīmo gr̥dhraś ca nipapāta ha 6041031c dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ 6041032a rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi 6041032c visvaraṁ cotsr̥jan nādaṁ dhūmrākṣasya samīpataḥ 6041033a vavarṣa rudhiraṁ devaḥ saṁcacāla ca medinī 6041033c pratilomaṁ vavau vāyur nirghātasamanisvanaḥ 6041033e timiraughāvr̥tās tatra diśaś ca na cakāśire 6041034a sa tūtpātāṁs tato dr̥ṣṭvā rākṣasānāṁ bhayāvahān 6041034c prādurbhūtān sughorāṁś ca dhūmrākṣo vyathito ’bhavat 6041035a tataḥ subhīmo bahubhir niśācarair; vr̥to ’bhiniṣkramya raṇotsuko balī 6041035c dadarśa tāṁ rāghavabāhupālitāṁ; samudrakalpāṁ bahuvānarīṁ camūm 6042001a dhūmrākṣaṁ prekṣya niryāntaṁ rākṣasaṁ bhīmanisvanam 6042001c vinedur vānarāḥ sarve prahr̥ṣṭā yuddhakāṅkṣiṇaḥ 6042002a teṣāṁ tu tumulaṁ yuddhaṁ saṁjajñe harirakṣasām 6042002c anyonyaṁ pādapair ghorair nighnataṁ śūlamudgaraiḥ 6042003a rākṣasair vānarā ghorā vinikr̥ttāḥ samantataḥ 6042003c vānarai rākṣasāś cāpi drumair bhūmau samīkr̥tāḥ 6042004a rākṣasāś cāpi saṁkruddhā vānarān niśitaiḥ śaraiḥ 6042004c vivyadhur ghorasaṁkāśaiḥ kaṅkapatrair ajihmagaiḥ 6042005a te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ 6042005c ghoraiś ca parighaiś citrais triśūlaiś cāpi saṁśitaiḥ 6042006a vidāryamāṇā rakṣobhir vānarās te mahābalāḥ 6042006c amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat 6042007a śaranirbhinnagātrās te śūlanirbhinnadehinaḥ 6042007c jagr̥hus te drumāṁs tatra śilāś ca hariyūthapāḥ 6042008a te bhīmavegā harayo nardamānās tatas tataḥ 6042008c mamanthū rākṣasān bhīmān nāmāni ca babhāṣire 6042009a tad babhūvādbhutaṁ ghoraṁ yuddhaṁ vānararakṣasām 6042009c śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ 6042010a rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ 6042010c vavarṣū rudhiraṁ ke cin mukhai rudhirabhojanāḥ 6042011a pārśveṣu dāritāḥ ke cit ke cid rāśīkr̥tā drumaiḥ 6042011c śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ 6042012a dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ 6042012c rathair vidhvaṁsitaiś cāpi patitai rajanīcaraiḥ 6042013a vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ 6042013c rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ 6042014a vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ 6042014c mūḍhāḥ śoṇitagandhena nipetur dharaṇītale 6042015a naye tu paramakruddhā rākṣasā bhīmavikramāḥ 6042015c talair evābhidhāvanti vajrasparśasamair harīn 6042016a vanarair āpatantas te vegitā vegavattaraiḥ 6042016c muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ 6042017a sanyaṁ tu vidrutaṁ dr̥ṣṭvā dhūmrākṣo rākṣasarṣabhaḥ 6042017c krodhena kadanaṁ cakre vānarāṇāṁ yuyutsatām 6042018a prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ 6042018c mudgarair āhatāḥ ke cit patitā dharaṇītale 6042019a parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ 6042019c paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ 6042020a ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ 6042020c ke cid vidrāvitā naṣṭāḥ saṁkruddhai rākṣasair yudhi 6042021a vibhinnahr̥dayāḥ ke cid ekapārśvena śāyitāḥ 6042021c vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ 6042022a tat subhīmaṁ mahad yuddhaṁ harirākasa saṁkulam 6042022c prababhau śastrabahulaṁ śilāpādapasaṁkulam 6042023a dhanurjyātantrimadhuraṁ hikkātālasamanvitam 6042023c mandrastanitasaṁgītaṁ yuddhagāndharvam ābabhau 6042024a dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani 6042024c hasan vidrāvayām āsa diśas tāñ śaravr̥ṣṭibhiḥ 6042025a dhūmrākṣeṇārditaṁ sainyaṁ vyathitaṁ dr̥śya mārutiḥ 6042025c abhyavartata saṁkruddhaḥ pragr̥hya vipulāṁ śilām 6042026a krodhād dviguṇatāmrākṣaḥ pitr̥tulyaparākramaḥ 6042026c śilāṁ tāṁ pātayām āsa dhūmrākṣasya rathaṁ prati 6042027a āpatantīṁ śilāṁ dr̥ṣṭvā gadām udyamya saṁbhramāt 6042027c rathād āplutya vegena vasudhāyāṁ vyatiṣṭhata 6042028a sā pramathya rathaṁ tasya nipapāta śilābhuvi 6042028c sacakrakūbaraṁ sāśvaṁ sadhvajaṁ saśarāsanam 6042029a sa bhaṅktvā tu rathaṁ tasya hanūmān mārutātmajaḥ 6042029c rakṣasāṁ kadanaṁ cakre saskandhaviṭapair drumaiḥ 6042030a vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ 6042030c drumaiḥ pramathitāś cānye nipetur dharaṇītale 6042031a vidrāvya rākṣasaṁ sainyaṁ hanūmān mārutātmajaḥ 6042031c gireḥ śikharam ādāya dhūmrākṣam abhidudruve 6042032a tam āpatantaṁ dhūmrākṣo gadām udyamya vīryavān 6042032c vinardamānaḥ sahasā hanūmantam abhidravat 6042033a tataḥ kruddhas tu vegena gadāṁ tāṁ bahukaṇṭakām 6042033c pātayām āsa dhūmrākṣo mastake tu hanūmataḥ 6042034a tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā 6042034c sa kapir mārutabalas taṁ prahāram acintayan 6042034e dhūmrākṣasya śiro madhye giriśr̥ṅgam apātayat 6042035a sa vihvalitasarvāṅgo giriśr̥ṅgeṇa tāḍitaḥ 6042035c papāta sahasā bhūmau vikīrṇa iva parvataḥ 6042036a dhūmrākṣaṁ nihataṁ dr̥ṣṭvā hataśeṣā niśācarāḥ 6042036c trastāḥ praviviśur laṅkāṁ vadhyamānāḥ plavaṁgamaiḥ 6042037a sa tu pavanasuto nihatya śatruṁ; kṣatajavahāḥ saritaś ca saṁvikīrya 6042037c ripuvadhajanitaśramo mahātmā; mudam agamat kapibhiś ca pūjyamānaḥ 6043001a dhūmrākṣaṁ nihataṁ śrutvā rāvaṇo rākṣaseśvaraḥ 6043001c balādhyakṣam uvācedaṁ kr̥tāñjalim upasthitam 6043002a śīghraṁ niryāntu durdharṣā rākṣasā bhīmavikramāḥ 6043002c akampanaṁ puraskr̥tya sarvaśastraprakovidam 6043003a tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ 6043003c niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ 6043004a ratham āsthāya vipulaṁ taptakāñcanakuṇḍalaḥ 6043004c rākasaiḥ saṁvr̥to ghorais tadā niryāty akampanaḥ 6043005a na hi kampayituṁ śakyaḥ surair api mahāmr̥dhe 6043005c akampanas tatas teṣām āditya iva tejasā 6043006a tasya nidhāvamānasya saṁrabdhasya yuyutsayā 6043006c akasmād dainyam āgacchad dhayānāṁ rathavāhinām 6043007a vyasphuran nayanaṁ cāsya savyaṁ yuddhābhinandinaḥ 6043007c vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ 6043008a abhavat sudine cāpi durdine rūkṣamārutam 6043008c ūcuḥ khagā mr̥gāḥ sarve vācaḥ krūrā bhayāvahāḥ 6043009a sa siṁhopacitaskandhaḥ śārdūlasamavikramaḥ 6043009c tān utpātān acintyaiva nirjagāma raṇājiram 6043010a tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ 6043010c babhūva sumahān nādaḥ kṣobhayann iva sāgaram 6043011a tena śabdena vitrastā vānarāṇāṁ mahācamūḥ 6043011c drumaśailapraharaṇā yoddhuṁ samavatiṣṭhata 6043012a teṣāṁ yuddhaṁ mahāraudraṁ saṁjajñe kapirakṣasām 6043012c rāmarāvaṇayor arthe samabhityaktajīvinām 6043013a sarve hy atibalāḥ śūrāḥ sarve parvatasaṁnibhāḥ 6043013c harayo rākṣasāś caiva parasparajighaṁsavaḥ 6043014a teṣāṁ vinardātāṁ śabdaḥ saṁyuge ’titarasvinām 6043014c śuśruve sumahān krodhād anyonyam abhigarjatām 6043015a rajaś cāruṇavarṇābhaṁ subhīmam abhavad bhr̥śam 6043015c uddhūtaṁ harirakṣobhiḥ saṁrurodha diśo daśa 6043016a anyonyaṁ rajasā tena kauśeyoddhūtapāṇḍunā 6043016c saṁvr̥tāni ca bhūtāni dadr̥śur na raṇājire 6043017a na dhvajo na patākāvā varma vā turago ’pi vā 6043017c āyudhaṁ syandanaṁ vāpi dadr̥śe tena reṇunā 6043018a śabdaś ca sumahāṁs teṣāṁ nardatām abhidhāvatām 6043018c śrūyate tumule yuddhe na rūpāṇi cakāśire 6043019a harīn eva susaṁkruddhā harayo jaghnur āhave 6043019c rākṣasāś cāpi rakṣāṁsi nijaghnus timire tadā 6043020a parāṁś caiva vinighnantaḥ svāṁś ca vānararākṣasāḥ 6043020c rudhirārdraṁ tadā cakrur mahīṁ paṅkānulepanām 6043021a tatas tu rudhiraugheṇa siktaṁ vyapagataṁ rajaḥ 6043021c śarīraśavasaṁkīrṇā babhūva ca vasuṁdharā 6043022a drumaśaktiśilāprāsair gadāparighatomaraiḥ 6043022c harayo rākṣasās tūrṇaṁ jaghnur anyonyam ojasā 6043023a bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ 6043023c harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave 6043024a rākṣasāś cāpi saṁkruddhāḥ prāsatomarapāṇayaḥ 6043024c kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ 6043025a harayas tv api rakṣāṁsi mahādrumamahāśmabhiḥ 6043025c vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ 6043026a etasminn antare vīrā harayaḥ kumudo nalaḥ 6043026c maindaś ca paramakruddhaś cakrur vegam anuttamam 6043027a te tu vr̥kṣair mahāvegā rākṣasānāṁ camūmukhe 6043027c kadanaṁ sumaha cakrur līlayā hariyūthapāḥ 6044001a tad dr̥ṣṭvā sumahat karma kr̥taṁ vānarasattamaiḥ 6044001c krodham āhārayām āsa yudhi tīvram akampanaḥ 6044002a krodhamūrchitarūpas tu dhnuvan paramakārmukam 6044002c dr̥ṣṭvā tu karma śatrūṇāṁ sārathiṁ vākyam abravīt 6044003a tatraiva tāvat tvaritaṁ rathaṁ prāpaya sārathe 6044003c ete ’tra bahavo ghnanti subahūn rākṣasān raṇe 6044004a ete ’tra balavanto hi bhīmakāyāś ca vānarāḥ 6044004c drumaśailapraharaṇās tiṣṭhanti pramukhe mama 6044005a etān nihantum icchāmi samaraślāghino hy aham 6044005c etaiḥ pramathitaṁ sarvaṁ dr̥śyate rākṣasaṁ balam 6044006a tataḥ prajavitāśvena rathena rathināṁ varaḥ 6044006c harīn abhyahanat krodhāc charajālair akampanaḥ 6044007a na sthātuṁ vānarāḥ śekuḥ kiṁ punar yoddhum āhave 6044007c akampanaśarair bhagnāḥ sarva eva pradudruvuḥ 6044008a tān mr̥tyuvaśam āpannān akampanavaśaṁ gatān 6044008c samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ 6044009a taṁ mahāplavagaṁ dr̥ṣṭvā sarve plavagayūthapāḥ 6044009c sametya samare vīrāḥ sahitāḥ paryavārayan 6044010a vyavasthitaṁ hanūmantaṁ te dr̥ṣṭvā hariyūthapāḥ 6044010c babhūvur balavanto hi balavantam upāśritāḥ 6044011a akampanas tu śailābhaṁ hanūmantam avasthitam 6044011c mahendra iva dhārābhiḥ śarair abhivavarṣa ha 6044012a acintayitvā bāṇaughāñ śarīre patitāñ śitān 6044012c akampanavadhārthāya mano dadhre mahābalaḥ 6044013a sa prahasya mahātejā hanūmān mārutātmajaḥ 6044013c abhidudrāva tad rakṣaḥ kampayann iva medinīm 6044014a tasyābhinardamānasya dīpyamānasya tejasā 6044014c babhūva rūpaṁ durdharṣaṁ dīptasyeva vibhāvasoḥ 6044015a ātmānaṁ tv apraharaṇaṁ jñātvā krodhasamanvitaḥ 6044015c śailam utpāṭayām āsa vegena haripuṁgavaḥ 6044016a taṁ gr̥hītvā mahāśailaṁ pāṇinaikena mārutiḥ 6044016c vinadya sumahānādaṁ bhrāmayām āsa vīryavān 6044017a tatas tam abhidudrāva rākṣasendram akampanam 6044017c yathā hi namuciṁ saṁkhye vajreṇeva puraṁdaraḥ 6044018a akampanas tu tad dr̥ṣṭvā giriśr̥ṅgaṁ samudyatam 6044018c dūrād eva mahābāṇair ardhacandrair vyadārayat 6044019a tat parvatāgram ākāśe rakṣobāṇavidāritam 6044019c vikīrṇaṁ patitaṁ dr̥ṣṭvā hanūmān krodhamūrchitaḥ 6044020a so ’śvakarṇaṁ samāsādya roṣadarpānvito hariḥ 6044020c tūrṇam utpāṭayām āsa mahāgirim ivocchritam 6044021a taṁ gr̥hītvā mahāskandhaṁ so ’śvakarṇaṁ mahādyutiḥ 6044021c prahasya parayā prītyā bhrāmayām āsa saṁyuge 6044022a pradhāvann uruvegena prabhañjaṁs tarasā drumān 6044022c hanūmān paramakruddhaś caraṇair dārayat kṣitim 6044023a gajāṁś ca sagajārohān sarathān rathinas tathā 6044023c jaghāna hanumān dhīmān rākṣasāṁś ca padātikān 6044024a tam antakam iva kruddhaṁ samare prāṇahāriṇam 6044024c hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ 6044025a tam āpatantaṁ saṁkruddhaṁ rākṣasānāṁ bhayāvaham 6044025c dadarśākampano vīraś cukrodha ca nanāda ca 6044026a sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ 6044026c nirbibheda hanūmantaṁ mahāvīryam akampanaḥ 6044027a sa tathā pratividdhas tu bahvībhiḥ śaravr̥ṣṭibhiḥ 6044027c hanūmān dadr̥śe vīraḥ prarūḍha iva sānumān 6044028a tato ’nyaṁ vr̥kṣam utpāṭya kr̥tvā vegam anuttamam 6044028c śirasy abhijaghānāśu rākṣasendram akampanam 6044029a sa vr̥kṣeṇa hatas tena sakrodhena mahātmanā 6044029c rākṣaso vānarendreṇa papāta sa mamāra ca 6044030a taṁ dr̥ṣṭvā nihataṁ bhūmau rākṣasendram akampanam 6044030c vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ 6044031a tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ 6044031c laṅkām abhiyayus trastā vānarais tair abhidrutāḥ 6044032a te muktakeśāḥ saṁbhrāntā bhagnamānāḥ parājitāḥ 6044032c sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ 6044033a anyonyaṁ pramamantus te viviśur nagaraṁ bhayāt 6044033c pr̥ṣṭhatas te susaṁmūḍhāḥ prekṣamāṇā muhur muhuḥ 6044034a teṣu laṅkāṁ praviṣṭeṣu rākṣaseṣu mahābalāḥ 6044034c sametya harayaḥ sarve hanūmantam apūjayan 6044035a so ’pi prahr̥ṣṭas tān sarvān harīn saṁpratyapūjayat 6044035c hanūmān sattvasaṁpanno yathārham anukūlataḥ 6044036a vineduś ca yathā prāṇaṁ harayo jitakāśinaḥ 6044036c cakarṣuś ca punas tatra saprāṇān eva rākṣasān 6044037a sa vīraśobhām abhajan mahākapiḥ; sametya rakṣāṁsi nihatya mārutiḥ 6044037c mahāsuraṁ bhīmam amitranāśanaṁ; yathaiva viṣṇur balinaṁ camūmukhe 6044038a apūjayan devagaṇās tadā kapiṁ; svayaṁ ca rāmo ’tibalaś ca lakṣmaṇaḥ 6044038c tathaiva sugrīvamukhāḥ plavaṁgamā; vibhīṣaṇaś caiva mahābalas tadā 6045001a akampanavadhaṁ śrutvā kruddho vai rākṣaseśvaraḥ 6045001c kiṁ cid dīnamukhaś cāpi sacivāṁs tān udaikṣata 6045002a sa tu dhyātvā muhūrtaṁ tu mantribhiḥ saṁvicārya ca 6045002c purīṁ pariyayau laṅkāṁ sarvān gulmān avekṣitum 6045003a tāṁ rākṣasagaṇair guptāṁ gulmair bahubhir āvr̥tām 6045003c dadarśa nagarīṁ laṅkāṁ patākādhvajamālinīm 6045004a ruddhāṁ tu nagarīṁ dr̥ṣṭvā rāvaṇo rākṣaseśvaraḥ 6045004c uvācāmarṣitaḥ kāle prahastaṁ yuddhakovidam 6045005a purasyopaniviṣṭasya sahasā pīḍitasya ca 6045005c nānyaṁ yuddhāt prapaśyāmi mokṣaṁ yuddhaviśārada 6045006a ahaṁ vā kumbhakarṇo vā tvaṁ vā senāpatir mama 6045006c indrajid vā nikumbho vā vaheyur bhāram īdr̥śam 6045007a sa tvaṁ balam itaḥ śīghram ādāya parigr̥hya ca 6045007c vijayāyābhiniryāhi yatra sarve vanaukasaḥ 6045008a niryāṇād eva te nūnaṁ capalā harivāhinī 6045008c nardatāṁ rākṣasendrāṇāṁ śrutvā nādaṁ draviṣyati 6045009a capalā hy avinītāś ca calacittāś ca vānarāḥ 6045009c na sahiṣyanti te nādaṁ siṁhanādam iva dvipāḥ 6045010a vidrute ca bale tasmin rāmaḥ saumitriṇā saha 6045010c avaśaste nirālambaḥ prahastavaśam eṣyati 6045011a āpatsaṁśayitā śreyo nātra niḥsaṁśayīkr̥tā 6045011c pratilomānulomaṁ vā yad vā no manyase hitam 6045012a rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ 6045012c rākṣasendram uvācedam asurendram ivośanā 6045013a rājan mantritapūrvaṁ naḥ kuśalaiḥ saha mantribhiḥ 6045013c vivādaś cāpi no vr̥ttaḥ samavekṣya parasparam 6045014a pradānena tu sītāyāḥ śreyo vyavasitaṁ mayā 6045014c apradāne punar yuddhaṁ dr̥ṣṭam etat tathaiva naḥ 6045015a so ’haṁ dānaiś ca mānaiś ca satataṁ pūjitas tvayā 6045015c sāntvaiś ca vividhaiḥ kāle kiṁ na kuryāṁ priyaṁ tava 6045016a na hi me jīvitaṁ rakṣyaṁ putradāradhanāni vā 6045016c tvaṁ paśya māṁ juhūṣantaṁ tvadarthe jīvitaṁ yudhi 6045017a evam uktvā tu bhartāraṁ rāvaṇaṁ vāhinīpatiḥ 6045017c samānayata me śīghraṁ rākṣasānāṁ mahad balam 6045018a madbāṇāśanivegena hatānāṁ tu raṇājire 6045018c adya tr̥pyantu māṁsena pakṣiṇaḥ kānanaukasām 6045019a ity uktās te prahastena balādhyakṣāḥ kr̥tatvarāḥ 6045019c balam udyojayām āsus tasmin rākṣasamandire 6045020a sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ 6045020c laṅkā rākṣasavīrais tair gajair iva samākulā 6045021a hutāśanaṁ tarpayatāṁ brāhmaṇāṁś ca namasyatām 6045021c ājyagandhaprativahaḥ surabhir māruto vavau 6045022a srajaś ca vividhākārā jagr̥hus tv abhimantritāḥ 6045022c saṁgrāmasajjāḥ saṁhr̥ṣṭā dhārayan rākṣasās tadā 6045023a sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ 6045023c rāvaṇaṁ prekṣya rājānaṁ prahastaṁ paryavārayan 6045024a athāmantrya ca rājānaṁ bherīm āhatya bhairavām 6045024c āruroha rathaṁ divyaṁ prahastaḥ sajjakalpitam 6045025a hayair mahājavair yuktaṁ samyak sūtasusaṁyutam 6045025c mahājaladanirghoṣaṁ sākṣāc candrārkabhāsvaram 6045026a uragadhvajadurdharṣaṁ suvarūthaṁ svapaskaram 6045026c suvarṇajālasaṁyuktaṁ prahasantam iva śriyā 6045027a tatas taṁ ratham āsthāya rāvaṇārpitaśāsanaḥ 6045027c laṅkāyā niryayau tūrṇaṁ balena mahatā vr̥taḥ 6045028a tato duṁdubhinirghoṣaḥ parjanyaninadopamaḥ 6045028c śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau 6045029a ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ 6045029c bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ 6045030a vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau 6045030c gajayūthanikāśena balena mahatā vr̥taḥ 6045031a sāgarapratimaughena vr̥tas tena balena saḥ 6045031c prahasto niryayau tūrṇaṁ kruddhaḥ kālāntakopamaḥ 6045032a tasya niryāṇa ghoṣeṇa rākṣasānāṁ ca nardatām 6045032c laṅkāyāṁ sarvabhūtāni vinedur vikr̥taiḥ svaraiḥ 6045033a vyabhram ākāśam āviśya māṁsaśoṇitabhojanāḥ 6045033c maṇḍalāny apasavyāni khagāś cakrū rathaṁ prati 6045034a vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire 6045035a antarikṣāt papātolkā vāyuś ca paruṣo vavau 6045035c anyonyam abhisaṁrabdhā grahāś ca na cakāśire 6045036a vavarṣū rudhiraṁ cāsya siṣicuś ca puraḥsarān 6045036c ketumūrdhani gr̥dhro ’sya vilīno dakṣiṇāmukhaḥ 6045037a sārather bahuśaś cāsya saṁgrāmam avagāhataḥ 6045037c pratodo nyapatad dhastāt sūtasya hayasādinaḥ 6045038a niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā 6045038c sā nanāśa muhūrtena same ca skhalitā hayāḥ 6045039a prahastaṁ tv abhiniryāntaṁ prakhyāta balapauruṣam 6045039c yudhi nānāpraharaṇā kapisenābhyavartata 6045040a atha ghoṣaḥ sutumulo harīṇāṁ samajāyata 6045040c vr̥kṣān ārujatāṁ caiva gurvīś cāgr̥hṇatāṁ śilāḥ 6045041a ubhe pramudite sainye rakṣogaṇavanaukasām 6045041c vegitānāṁ samarthānām anyonyavadhakāṅkṣiṇām 6045041e parasparaṁ cāhvayatāṁ ninādaḥ śrūyate mahān 6045042a tataḥ prahastaḥ kapirājavāhinīm; abhipratasthe vijayāya durmatiḥ 6045042c vivr̥ddhavegāṁ ca viveśa tāṁ camūṁ; yathā mumūrṣuḥ śalabho vibhāvasum 6046001a tataḥ prahastaṁ niryāntaṁ bhīmaṁ bhīmaparākramam 6046001c garjantaṁ sumahākāyaṁ rākṣasair abhisaṁvr̥tam 6046002a dadarśa mahatī senā vānarāṇāṁ balīyasām 6046002c atisaṁjātaroṣāṇāṁ prahastam abhigarjatām 6046003a khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca 6046003c gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ 6046004a dhanūṁṣi ca vicitrāṇi rākṣasānāṁ jayaiṣiṇām 6046004c pragr̥hītāny aśobhanta vānarān abhidhāvatām 6046005a jagr̥huḥ pādapāṁś cāpi puṣpitān vānararṣabhāḥ 6046005c śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṁgamāḥ 6046006a teṣām anyonyam āsādya saṁgrāmaḥ sumahān abhūt 6046006c bahūnām aśmavr̥ṣṭiṁ ca śaravr̥ṣṭiṁ ca varṣatām 6046007a bahavo rākṣasā yuddhe bahūn vānarayūthapān 6046007c vānarā rākṣasāṁś cāpi nijaghnur bahavo bahūn 6046008a śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ 6046008c parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ 6046009a nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale 6046009c vibhinnahr̥dayāḥ ke cid iṣusaṁtānasaṁditāḥ 6046010a ke cid dvidhākr̥tāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi 6046010c vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ 6046011a vānaraiś cāpi saṁkruddhai rākṣasaughāḥ samantataḥ 6046011c pādapair giriśr̥ṅgaiś ca saṁpiṣṭā vasudhātale 6046012a vajrasparśatalair hastair muṣṭibhiś ca hatā bhr̥śam 6046012c vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ 6046013a ārtasvaraṁ ca svanatāṁ siṁhanādaṁ ca nardatām 6046013c babhūva tumulaḥ śabdo harīṇāṁ rakṣasāṁ yudhi 6046014a vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ 6046014c vivr̥ttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat 6046015a narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ 6046015c ete prahastasacivāḥ sarve jaghnur vanaukasaḥ 6046016a teṣām āpatatāṁ śīghraṁ nighnatāṁ cāpi vānarān 6046016c dvivido giriśr̥ṅgeṇa jaghānaikaṁ narāntakam 6046017a durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam 6046017c rākṣasaṁ kṣiprahastas tu samunnatam apothayat 6046018a jāmbavāṁs tu susaṁkruddhaḥ pragr̥hya mahatīṁ śilām 6046018c pātayām āsa tejasvī mahānādasya vakṣasi 6046019a atha kumbhahanus tatra tāreṇāsādya vīryavān 6046019c vr̥kṣeṇābhihato mūrdhni prāṇāṁs tatyāja rākṣasaḥ 6046020a amr̥ṣyamāṇas tat karma prahasto ratham āsthitaḥ 6046020c cakāra kadanaṁ ghoraṁ dhanuṣpāṇir vanaukasām 6046021a āvarta iva saṁjajñe ubhayoḥ senayos tadā 6046021c kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ 6046022a mahatā hi śaraugheṇa prahasto yuddhakovidaḥ 6046022c ardayām āsa saṁkruddho vānarān paramāhave 6046023a vānarāṇāṁ śarīrais tu rākṣasānāṁ ca medinī 6046023c babhūva nicitā ghorā patitair iva parvataiḥ 6046024a sā mahīrudhiraugheṇa pracchannā saṁprakāśate 6046024c saṁchannā mādhave māsi palāśair iva puṣpitaiḥ 6046025a hatavīraughavaprāṁ tu bhagnāyudhamahādrumām 6046025c śoṇitaughamahātoyāṁ yamasāgaragāminīm 6046026a yakr̥tplīhamahāpaṅkāṁ vinikīrṇāntraśaivalām 6046026c bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām 6046027a gr̥dhrahaṁsagaṇākīrṇāṁ kaṅkasārasasevitām 6046027c medhaḥphenasamākīrṇām ārtastanitanisvanām 6046028a tāṁ kāpuruṣadustārāṁ yuddhabhūmimayīṁ nadīm 6046028c nadīm iva ghanāpāye haṁsasārasasevitām 6046029a rākṣasāḥ kapimukhyāś ca terus tāṁ dustarāṁ nadīm 6046029c yathā padmarajodhvastāṁ nalinīṁ gajayūthapāḥ 6046030a tataḥ sr̥jantaṁ bāṇaughān prahastaṁ syandane sthitam 6046030c dadarśa tarasā nīlo vinighnantaṁ plavaṁgamān 6046031a sa taṁ paramadurdharṣam āpatantaṁ mahākapiḥ 6046031c prahastaṁ tāḍayām āsa vr̥kṣam utpāṭya vīryavān 6046032a sa tenābhihataḥ kruddho nadan rākṣasapuṁgavaḥ 6046032c vavarṣa śaravarṣāṇi plavagānāṁ camūpatau 6046033a apārayan vārayituṁ pratyagr̥hṇān nimīlitaḥ 6046033c yathaiva govr̥ṣo varṣaṁ śāradaṁ śīghram āgatam 6046034a evam eva prahastasya śaravarṣaṁ durāsadam 6046034c nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam 6046035a roṣitaḥ śaravarṣeṇa sālena mahatā mahān 6046035c prajaghāna hayān nīlaḥ prahastasya manojavān 6046036a vidhanus tu kr̥tas tena prahasto vāhinīpatiḥ 6046036c pragr̥hya musalaṁ ghoraṁ syandanād avapupluve 6046037a tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau 6046037c sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau 6046038a ullikhantau sutīkṣṇābhir daṁṣṭrābhir itaretaram 6046038c siṁhaśārdūlasadr̥śau siṁhaśārdūlaceṣṭitau 6046039a vikrāntavijayau vīrau samareṣv anivartinau 6046039c kāṅkṣamāṇau yaśaḥ prāptuṁ vr̥travāsavayoḥ samau 6046040a ājaghāna tadā nīlaṁ lalāṭe musalena saḥ 6046040c prahastaḥ paramāyastas tasya susrāva śoṇitam 6046041a tataḥ śoṇitadigdhāṅgaḥ pragr̥hya sumahātarum 6046041c prahastasyorasi kruddho visasarja mahākapiḥ 6046042a tam acintyaprahāraṁ sa pragr̥hya musalaṁ mahat 6046042c abhidudrāva balinaṁ balī nīlaṁ plavaṁgamam 6046043a tam ugravegaṁ saṁrabdham āpatantaṁ mahākapiḥ 6046043c tataḥ saṁprekṣya jagrāha mahāvego mahāśilām 6046044a tasya yuddhābhikāmasya mr̥dhe musalayodhinaḥ 6046044c prahastasya śilāṁ nīlo mūrdhni tūrṇam apātayat 6046045a sā tena kapimukhyena vimuktā mahatī śilā 6046045c bibheda bahudhā ghorā prahastasya śiras tadā 6046046a sa gatāsur gataśrīko gatasattvo gatendriyaḥ 6046046c papāta sahasā bhūmau chinnamūla iva drumaḥ 6046047a vibhinnaśirasas tasya bahu susrāvaśoṇitam 6046047c śarīrād api susrāva gireḥ prasravaṇaṁ yathā 6046048a hate prahaste nīlena tad akampyaṁ mahad balam 6046048c rakṣasām aprahr̥ṣṭānāṁ laṅkām abhijagāma ha 6046049a na śekuḥ samavasthātuṁ nihate vāhinīpatau 6046049c setubandhaṁ samāsādya viśīrṇaṁ salilaṁ yathā 6046050a hate tasmiṁś camūmukhye rākṣasas te nirudyamāḥ 6046050c rakṣaḥpatigr̥haṁ gatvā dhyānamūkatvam āgatāḥ 6046051a tatas tu nīlo vijayī mahābalaḥ; praśasyamānaḥ svakr̥tena karmaṇā 6046051c sametya rāmeṇa salakṣmaṇena; prahr̥ṣṭarūpas tu babhūva yūthapaḥ 6047001a tasmin hate rākṣasasainyapāle; plavaṁgamānām r̥ṣabheṇa yuddhe 6047001c bhīmāyudhaṁ sāgaratulyavegaṁ; pradudruve rākṣasarājasainyam 6047002a gatvā tu rakṣo’dhipateḥ śaśaṁsuḥ; senāpatiṁ pāvakasūnuśastam 6047002c tac cāpi teṣāṁ vacanaṁ niśamya; rakṣo’dhipaḥ krodhavaśaṁ jagāma 6047003a saṁkhye prahastaṁ nihataṁ niśamya; śokārditaḥ krodhaparītacetāḥ 6047003c uvāca tān nairr̥tayodhamukhyān; indro yathā cāmarayodhamukhyān 6047004a nāvajñā ripave kāryā yair indrabalasūdanaḥ 6047004c sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ 6047005a so ’haṁ ripuvināśāya vijayāyāvicārayan 6047005c svayam eva gamiṣyāmi raṇaśīrṣaṁ tad adbhutam 6047006a adya tad vānarānīkaṁ rāmaṁ ca sahalakṣmaṇam 6047006c nirdahiṣyāmi bāṇaughair vanaṁ dīptair ivāgnibhiḥ 6047007a sa evam uktvā jvalanaprakāśaṁ; rathaṁ turaṁgottamarājiyuktam 6047007c prakāśamānaṁ vapuṣā jvalantaṁ; samārurohāmararājaśatruḥ 6047008a sa śaṅkhabherīpaṭaha praṇādair; āsphoṭitakṣveḍitasiṁhanādaiḥ 6047008c puṇyaiḥ stavaiś cāpy abhipūjyamānas; tadā yayau rākṣasarājamukhyaḥ 6047009a sa śailajīmūtanikāśa rūpair; māṁsāśanaiḥ pāvakadīptanetraiḥ 6047009c babhau vr̥to rākṣasarājamukhyair; bhūtair vr̥to rudra ivāmareśaḥ 6047010a tato nagaryāḥ sahasā mahaujā; niṣkramya tad vānarasainyam ugram 6047010c mahārṇavābhrastanitaṁ dadarśa; samudyataṁ pādapaśailahastam 6047011a tad rākṣasānīkam atipracaṇḍam; ālokya rāmo bhujagendrabāhuḥ 6047011c vibhīṣaṇaṁ śastrabhr̥tāṁ variṣṭham; uvāca senānugataḥ pr̥thuśrīḥ 6047012a nānāpatākādhvajaśastrajuṣṭaṁ; prāsāsiśūlāyudhacakrajuṣṭam 6047012c sainyaṁ nagendropamanāgajuṣṭaṁ; kasyedam akṣobhyam abhīrujuṣṭam 6047013a tatas tu rāmasya niśamya vākyaṁ; vibhīṣaṇaḥ śakrasamānavīryaḥ 6047013c śaśaṁsa rāmasya balapravekaṁ; mahātmanāṁ rākṣasapuṁgavānām 6047014a yo ’sau gajaskandhagato mahātmā; navoditārkopamatāmravaktraḥ 6047014c prakampayan nāgaśiro ’bhyupaiti; hy akampanaṁ tv enam avehi rājan 6047015a yo ’sau rathastho mr̥garājaketur; dhūnvan dhanuḥ śakradhanuḥprakāśam 6047015c karīva bhāty ugravivr̥ttadaṁṣṭraḥ; sa indrajin nāma varapradhānaḥ 6047016a yaś caiṣa vindhyāstamahendrakalpo; dhanvī rathastho ’tiratho ’tivīryaḥ 6047016c visphārayaṁś cāpam atulyamānaṁ; nāmnātikāyo ’tivivr̥ddhakāyaḥ 6047017a yo ’sau navārkoditatāmracakṣur; āruhya ghaṇṭāninadapraṇādam 6047017c gajaṁ kharaṁ garjati vai mahātmā; mahodaro nāma sa eṣa vīraḥ 6047018a yo ’sau hayaṁ kāñcanacitrabhāṇḍam; āruhya saṁdhyābhragiriprakāśam 6047018c prāsaṁ samudyamya marīcinaddhaṁ; piśāca eṣāśanitulyavegaḥ 6047019a yaś caiṣa śūlaṁ niśitaṁ pragr̥hya; vidyutprabhaṁ kiṁkaravajravegam 6047019c vr̥ṣendram āsthāya giriprakāśam; āyāti so ’sau triśirā yaśasvī 6047020a asau ca jīmūtanikāśa rūpaḥ; kumbhaḥ pr̥thuvyūḍhasujātavakṣāḥ 6047020c samāhitaḥ pannagarājaketur; visphārayan bhāti dhanur vidhūnvan 6047021a yaś caiṣa jāmbūnadavajrajuṣṭaṁ; dīptaṁ sadhūmaṁ parighaṁ pragr̥hya 6047021c āyāti rakṣobalaketubhūtaḥ; so ’sau nikumbho ’dbhutaghorakarmā 6047022a yaś caiṣa cāpāsiśaraughajuṣṭaṁ; patākinaṁ pāvakadīptarūpam 6047022c rathaṁ samāsthāya vibhāty udagro; narāntako ’sau nagaśr̥ṅgayodhī 6047023a yaś caiṣa nānāvidhaghorarūpair; vyāghroṣṭranāgendramr̥gendravaktraiḥ 6047023c bhūtair vr̥to bhāti vivr̥ttanetraiḥ; so ’sau surāṇām api darpahantā 6047024a yatraitad indupratimaṁ vibhātic; chattraṁ sitaṁ sūkṣmaśalākam agryam 6047024c atraiṣa rakṣo’dhipatir mahātmā; bhūtair vr̥to rudra ivāvabhāti 6047025a asau kirīṭī calakuṇḍalāsyo; nāgendravindhyopamabhīmakāyaḥ 6047025c mahendravaivasvatadarpahantā; rakṣo’dhipaḥ sūrya ivāvabhāti 6047026a pratyuvāca tato rāmo vibhīṣaṇam ariṁdamam 6047026c aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ 6047027a āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ 6047027c suvyaktaṁ lakṣaye hy asya rūpaṁ tejaḥsamāvr̥tam 6047028a devadānavavīrāṇāṁ vapur naivaṁvidhaṁ bhavet 6047028c yādr̥śaṁ rākṣasendrasya vapur etat prakāśate 6047029a sarve parvatasaṁkāśāḥ sarve parvatayodhinaḥ 6047029c sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ 6047030a bhāti rākṣasarājo ’sau pradīptair bhīmavikramaiḥ 6047030c bhūtaiḥ parivr̥tas tīkṣṇair dehavadbhir ivāntakaḥ 6047031a evam uktvā tato rāmo dhanur ādāya vīryavān 6047031c lakṣmaṇānucaras tasthau samuddhr̥tya śarottamam 6047032a tataḥ sa rakṣo’dhipatir mahātmā; rakṣāṁsi tāny āha mahābalāni 6047032c dvāreṣu caryāgr̥hagopureṣu; sunirvr̥tās tiṣṭhata nirviśaṅkāḥ 6047033a visarjayitvā sahasā tatas tān; gateṣu rakṣaḥsu yathāniyogam 6047033c vyadārayad vānarasāgaraughaṁ; mahājhaṣaḥ pūrmam ivārṇavaugham 6047034a tam āpatantaṁ sahasā samīkṣya; dīpteṣucāpaṁ yudhi rākṣasendram 6047034c mahat samutpāṭya mahīdharāgraṁ; dudrāva rakṣo’dhipatiṁ harīśaḥ 6047035a tac chailaśr̥ṅgaṁ bahuvr̥kṣasānuṁ; pragr̥hya cikṣepa niśācarāya 6047035c tam āpatantaṁ sahasā samīkṣya; bibheda bāṇais tapanīyapuṅkhaiḥ 6047036a tasmin pravr̥ddhottamasānuvr̥kṣe; śr̥ṅge vikīrṇe patite pr̥thivyām 6047036c mahāhikalpaṁ śaram antakābhaṁ; samādade rākṣasalokanāthaḥ 6047037a sa taṁ gr̥hītvānilatulyavegaṁ; savisphuliṅgajvalanaprakāśam 6047037c bāṇaṁ mahendrāśanitulyavegaṁ; cikṣepa sugrīvavadhāya ruṣṭaḥ 6047038a sa sāyako rāvaṇabāhumuktaḥ; śakrāśaniprakhyavapuḥ śitāgraḥ 6047038c sugrīvam āsādya bibheda vegād; guheritā kraucam ivograśaktiḥ 6047039a sa sāyakārto viparītacetāḥ; kūjan pr̥thivyāṁ nipapāta vīraḥ 6047039c taṁ prekṣya bhūmau patitaṁ visaṁjmaṁ; neduḥ prahr̥ṣṭā yudhi yātudhānāḥ 6047040a tato gavākṣo gavayaḥ sudaṁṣṭras; tatharṣabho jyotimukho nalaś ca 6047040c śailān samudyamya vivr̥ddhakāyāḥ; pradudruvus taṁ prati rākṣasendram 6047041a teṣāṁ prahārān sa cakāra meghān; rakṣo’dhipo bāṇagaṇaiḥ śitāgraiḥ 6047041c tān vānarendrān api bāṇajālair; bibheda jāmbūnadacitrapuṅkhaiḥ 6047042a te vānarendrās tridaśāribāṇair; bhinnā nipetur bhuvi bhīmarūpāḥ 6047042c tatas tu tad vānarasainyam ugraṁ; pracchādayām āsa sa bāṇajālaiḥ 6047043a te vadhyamānāḥ patitāgryavīrā; nānadyamānā bhayaśalyaviddhāḥ 6047043c śākhāmr̥gā rāvaṇasāyakārtā; jagmuḥ śaraṇyaṁ śaraṇaṁ sma rāmam 6047044a tato mahātmā sa dhanur dhanuṣmān; ādāya rāmaḥ saharā jagāma 6047044c taṁ lakṣmaṇaḥ prāñjalir abhyupetya; uvāca vākyaṁ paramārthayuktam 6047045a kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ 6047045c vidhamiṣyāmy ahaṁ nīcam anujānīhi māṁ vibho 6047046a tam abravīn mahātejā rāmaḥ satyaparākramaḥ 6047046c gaccha yatnaparaś cāpi bhava lakṣmaṇa saṁyuge 6047047a rāvaṇo hi mahāvīryo raṇe ’dbhutaparākramaḥ 6047047c trailokyenāpi saṁkruddho duṣprasahyo na saṁśayaḥ 6047048a tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya 6047048c cakṣuṣā dhanuṣā yatnād rakṣātmānaṁ samāhitaḥ 6047049a rāghavasya vacaḥ śrutvā saṁpariṣvajya pūjya ca 6047049c abhivādya tato rāmaṁ yayau saumitrir āhavam 6047050a sa rāvaṇaṁ vāraṇahastabāhur; dadarśa dīptodyatabhīmacāpam 6047050c pracchādayantaṁ śaravr̥ṣṭijālais; tān vānarān bhinnavikīrṇadehān 6047051a tam ālokya mahātejā hanūmān mārutātmajā 6047051c nivārya śarajālāni pradudrāva sa rāvaṇam 6047052a rathaṁ tasya samāsādya bhujam udyamya dakṣiṇam 6047052c trāsayan rāvaṇaṁ dhīmān hanūmān vākyam abravīt 6047053a devadānavagandharvā yakṣāś ca saha rākṣasaiḥ 6047053c avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam 6047054a eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ 6047054c vidhamiṣyati te dehād bhūtātmānaṁ ciroṣitam 6047055a śrutvā hanūmato vākyaṁ rāvaṇo bhīmavikramaḥ 6047055c saṁraktanayanaḥ krodhād idaṁ vacanam abravīt 6047056a kṣipraṁ prahara niḥśaṅkaṁ sthirāṁ kīrtim avāpnuhi 6047056c tatas tvāṁ jñātivikrāntaṁ nāśayiṣyāmi vānara 6047057a rāvaṇasya vacaḥ śrutvā vāyusūnur vaco ’bravīt 6047057c prahr̥taṁ hi mayā pūrvam akṣaṁ smara sutaṁ tava 6047058a evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ 6047058c ājaghānānilasutaṁ talenorasi vīryavān 6047059a sa talābhihatas tena cacāla ca muhur muhuḥ 6047059c ājaghānābhisaṁkruddhas talenaivāmaradviṣam 6047060a tatas talenābhihato vānareṇa mahātmanā 6047060c daśagrīvaḥ samādhūto yathā bhūmicale ’calaḥ 6047061a saṁgrāme taṁ tathā dr̥ṣṭva rāvaṇaṁ talatāḍitam 6047061c r̥ṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ 6047062a athāśvasya mahātejā rāvaṇo vākyam abravīt 6047062c sādhu vānaravīryeṇa ślāghanīyo ’si me ripuḥ 6047063a rāvaṇenaivam uktas tu mārutir vākyam abravīt 6047063c dhig astu mama vīryaṁ tu yat tvaṁ jīvasi rāvaṇa 6047064a sakr̥t tu praharedānīṁ durbuddhe kiṁ vikatthase 6047064c tatas tvāṁ māmako muṣṭir nayiṣyāmi yathākṣayam 6047064e tato mārutivākyena krodhas tasya tadājvalat 6047065a saṁraktanayano yatnān muṣṭim udyamya dakṣiṇam 6047065c pātayām āsa vegena vānarorasi vīryavān 6047065e hanūmān vakṣasi vyūdhe saṁcacāla hataḥ punaḥ 6047066a vihvalaṁ taṁ tadā dr̥ṣṭvā hanūmantaṁ mahābalam 6047066c rathenātirathaḥ śīghraṁ nīlaṁ prati samabhyagāt 6047067a pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ 6047067c śarair ādīpayām āsa nīlaṁ haricamūpatim 6047068a sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ 6047068c kareṇaikena śailāgraṁ rakṣo’dhipataye ’sr̥jat 6047069a hanūmān api tejasvī samāśvasto mahāmanāḥ 6047069c viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt 6047070a nīlena saha saṁyuktaṁ rāvaṇaṁ rākṣaseśvaram 6047070c anyena yudhyamānasya na yuktam abhidhāvanam 6047071a rāvaṇo ’pi mahātejās tac chr̥ṅgaṁ saptabhiḥ śaraiḥ 6047071c ājaghāna sutīkṣṇāgrais tad vikīrṇaṁ papāta ha 6047072a tad vikīrṇaṁ gireḥ śr̥ṅgaṁ dr̥ṣṭvā haricamūpatiḥ 6047072c kālāgnir iva jajvāla krodhena paravīrahā 6047073a so ’śvakarṇān dhavān sālāṁś cūtāṁś cāpi supuṣpitān 6047073c anyāṁś ca vividhān vr̥kṣān nīlaś cikṣepa saṁyuge 6047074a sa tān vr̥kṣān samāsādya praticiccheda rāvaṇaḥ 6047074c abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim 6047075a abhivr̥ṣṭaḥ śaraugheṇa megheneva mahācalaḥ 6047075c hrasvaṁ kr̥tvā tadā rūpaṁ dhvajāgre nipapāta ha 6047076a pāvakātmajam ālokya dhvajāgre samavasthitam 6047076c jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha 6047077a dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṁ harim 6047077c lakṣmaṇo ’tha hanūmāṁś ca dr̥ṣṭvā rāmaś ca vismitāḥ 6047078a rāvaṇo ’pi mahātejāḥ kapilāghavavismitaḥ 6047078c astram āhārayām āsa dīptam āgneyam adbhutam 6047079a tatas te cukruśur hr̥ṣṭā labdhalakṣyāḥ plavaṁgamāḥ 6047079c nīlalāghavasaṁbhrāntaṁ dr̥ṣṭvā rāvaṇam āhave 6047080a vānarāṇāṁ ca nādena saṁrabdho rāvaṇas tadā 6047080c saṁbhramāviṣṭahr̥dayo na kiṁ cit pratyapadyata 6047081a āgneyenātha saṁyuktaṁ gr̥hītvā rāvaṇaḥ śaram 6047081c dhvajaśīrṣasthitaṁ nīlam udaikṣata niśācaraḥ 6047082a tato ’bravīn mahātejā rāvaṇo rākṣaseśvaraḥ 6047082c kape lāghavayukto ’si māyayā parayānayā 6047083a jīvitaṁ khalu rakṣasva yadi śaknoṣi vānara 6047083c tāni tāny ātmarūpāṇi sr̥jase tvam anekaśaḥ 6047084a tathāpi tvāṁ mayā muktaḥ sāyako ’straprayojitaḥ 6047084c jīvitaṁ parirakṣantaṁ jīvitād bhraṁśayiṣyati 6047085a evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ 6047085c saṁdhāya bāṇam astreṇa camūpatim atāḍayat 6047086a so ’strayuktena bāṇena nīlo vakṣasi tāḍitaḥ 6047086c nirdahyamānaḥ sahasā nipapāta mahītale 6047087a pitr̥māhātmya saṁyogād ātmanaś cāpi tejasā 6047087c jānubhyām apatad bhūmau na ca prāṇair vyayujyata 6047088a visaṁjñaṁ vānaraṁ dr̥ṣṭvā daśagrīvo raṇotsukaḥ 6047088c rathenāmbudanādena saumitrim abhidudruve 6047089a tam āha saumitrir adīnasattvo; visphārayantaṁ dhanur aprameyam 6047089c anvehi mām eva niśācarendra; na vānarāṁs tvaṁ prati yoddhum arhasi 6047090a sa tasya vākyaṁ paripūrṇaghoṣaṁ; jyāśabdam ugraṁ ca niśamya rājā 6047090c āsādya saumitrim avasthitaṁ taṁ; kopānvitaṁ vākyam uvāca rakṣaḥ 6047091a diṣṭyāsi me rāghava dr̥ṣṭimārgaṁ; prāpto ’ntagāmī viparītabuddhiḥ 6047091c asmin kṣaṇe yāsyasi mr̥tyudeśaṁ; saṁsādyamāno mama bāṇajālaiḥ 6047092a tam āha saumitrir avismayāno; garjantam udvr̥ttasitāgradaṁṣṭram 6047092c rājan na garjanti mahāprabhāvā; vikatthase pāpakr̥tāṁ variṣṭha 6047093a jānāmi vīryaṁ tava rākṣasendra; balaṁ pratāpaṁ ca parākramaṁ ca 6047093c avasthito ’haṁ śaracāpapāṇir; āgaccha kiṁ moghavikatthanena 6047094a sa evam uktaḥ kupitaḥ sasarja; rakṣo’dhipaḥ saptaśarān supuṅkhān 6047094c tām̐l lakṣmaṇaḥ kāñcanacitrapuṅkhaiś; ciccheda bāṇair niśitāgradhāraiḥ 6047095a tān prekṣamāṇaḥ sahasā nikr̥ttān; nikr̥ttabhogān iva pannagendrān 6047095c laṅkeśvaraḥ krodhavaśaṁ jagāma; sasarja cānyān niśitān pr̥ṣatkān 6047096a sa bāṇavarṣaṁ tu vavarṣa tīvraṁ; rāmānujaḥ kārmukasaṁprayuktam 6047096c kṣurārdhacandrottamakarṇibhallaiḥ; śarāṁś ca ciccheda na cukṣubhe ca 6047097a sa lakṣmaṇaś cāśu śarāñ śitāgrān; mahendravajrāśanitulyavegān 6047097c saṁdhāya cāpe jvalanaprakāśān; sasarja rakṣo’dhipater vadhāya 6047098a sa tān praciccheda hi rākṣasendraś; chittvā ca tām̐l lakṣmaṇam ājaghāna 6047098c śareṇa kālāgnisamaprabheṇa; svayambhudattena lalāṭadeśe 6047099a sa lakṣmaṇo rāvaṇasāyakārtaś; cacāla cāpaṁ śithilaṁ pragr̥hya 6047099c punaś ca saṁjñāṁ pratilabhya kr̥cchrāc; ciccheda cāpaṁ tridaśendraśatroḥ 6047100a nikr̥ttacāpaṁ tribhir ājaghāna; bāṇais tadā dāśarathiḥ śitāgraiḥ 6047100c sa sāyakārto vicacāla rājā; kr̥cchrāc ca saṁjñāṁ punar āsasāda 6047101a sa kr̥ttacāpaḥ śaratāḍitaś ca; svedārdragātro rudhirāvasiktaḥ 6047101c jagrāha śaktiṁ samudagraśaktiḥ; svayambhudattāṁ yudhi devaśatruḥ 6047102a sa tāṁ vidhūmānalasaṁnikāśāṁ; vitrāsanīṁ vānaravāhinīnām 6047102c cikṣepa śaktiṁ tarasā jvalantīṁ; saumitraye rākṣasarāṣṭranāthaḥ 6047103a tām āpatantīṁ bharatānujo ’strair; jaghāna bāṇaiś ca hutāgnikalpaiḥ 6047103c tathāpi sā tasya viveśa śaktir; bhujāntaraṁ dāśarather viśālam 6047104a śaktyā brāmyā tu saumitris tāḍitas tu stanāntare 6047104c viṣṇor acintyaṁ svaṁ bhāgam ātmānaṁ pratyanusmarat 6047105a tato dānavadarpaghnaṁ saumitriṁ devakaṇṭakaḥ 6047105c taṁ pīḍayitvā bāhubhyām aprabhur laṅghane ’bhavat 6047106a himavān mandaro merus trailokyaṁ vā sahāmaraiḥ 6047106c śakyaṁ bhujābhyām uddhartuṁ na saṁkhye bharatānujaḥ 6047107a athainaṁ vaiṣṇavaṁ bhāgaṁ mānuṣaṁ deham āsthitam 6047107c visaṁjñaṁ lakṣmaṇaṁ dr̥ṣṭvā rāvaṇo vismito ’bhavat 6047108a atha vāyusutaḥ kruddho rāvaṇaṁ samabhidravat 6047108c ājaghānorasi kruddho vajrakalpena muṣṭinā 6047109a tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ 6047109c jānubhyām apatad bhūmau cacāla ca papāta ca 6047110a visaṁjñaṁ rāvaṇaṁ dr̥ṣṭvā samare bhīmavikramam 6047110c r̥ṣayo vānarāś caiva nedur devāḥ savāsavāḥ 6047111a hanūmān api tejasvī lakṣmaṇaṁ rāvaṇārditam 6047111c anayad rāghavābhyāśaṁ bāhubhyāṁ parigr̥hya tam 6047112a vāyusūnoḥ suhr̥ttvena bhaktyā paramayā ca saḥ 6047112c śatrūṇām aprakampyo ’pi laghutvam agamat kapeḥ 6047113a taṁ samutsr̥jya sā śaktiḥ saumitriṁ yudhi durjayam 6047113c rāvaṇasya rathe tasmin sthānaṁ punar upāgamat 6047114a rāvaṇo ’pi mahātejāḥ prāpya saṁjñāṁ mahāhave 6047114c ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ 6047115a āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ 6047115c viṣṇor bhāgam amīmāṁsyam ātmānaṁ pratyanusmaran 6047116a nipātitamahāvīrāṁ vānarāṇāṁ mahācamūm 6047116c rāghavas tu raṇe dr̥ṣṭvā rāvaṇaṁ samabhidravat 6047117a athainam upasaṁgamya hanūmān vākyam abravīt 6047117c mama pr̥ṣṭhaṁ samāruhya rakṣasaṁ śāstum arhasi 6047118a tac chrutvā rāghavo vākyaṁ vāyuputreṇa bhāṣitam 6047118c ārohat sahasā śūro hanūmantaṁ mahākapim 6047118e rathasthaṁ rāvaṇaṁ saṁkhye dadarśa manujādhipaḥ 6047119a tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ 6047119c vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ 6047120a jyāśabdam akarot tīvraṁ vajraniṣpeṣanisvanam 6047120c girā gambhīrayā rāmo rākṣasendram uvāca ha 6047121a tiṣṭha tiṣṭha mama tvaṁ hi kr̥tvā vipriyam īdr̥śam 6047121c kva nu rākṣasaśārdūla gato mokṣam avāpsyasi 6047122a yadīndravaivasvata bhāskarān vā; svayambhuvaiśvānaraśaṁkarān vā 6047122c gamiṣyasi tvaṁ daśa vā diśo vā; tathāpi me nādya gato vimokṣyase 6047123a yaś caiṣa śaktyābhihatas tvayādya; icchan viṣādaṁ sahasābhyupetaḥ 6047123c sa eṣa rakṣogaṇarāja mr̥tyuḥ; saputradārasya tavādya yuddhe 6047124a rāghavasya vacaḥ śrutvā rākṣasendro mahākapim 6047124c ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ 6047125a rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ 6047125c svabhāvatejoyuktasya bhūyas tejo vyavardhata 6047126a tato rāmo mahātejā rāvaṇena kr̥tavraṇam 6047126c dr̥ṣṭvā plavagaśārdūlaṁ krodhasya vaśam eyivān 6047127a tasyābhisaṁkramya rathaṁ sacakraṁ; sāśvadhvajacchatramahāpatākam 6047127c sasārathiṁ sāśaniśūlakhaḍgaṁ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ 6047128a athendraśatruṁ tarasā jaghāna; bāṇena vajrāśanisaṁnibhena 6047128c bhujāntare vyūḍhasujātarūpe; vajreṇa meruṁ bhagavān ivendraḥ 6047129a yo vajrapātāśanisaṁnipātān; na cukṣubhe nāpi cacāla rājā 6047129c sa rāmabāṇābhihato bhr̥śārtaś; cacāla cāpaṁ ca mumoca vīraḥ 6047130a taṁ vihvalantaṁ prasamīkṣya rāmaḥ; samādade dīptam athārdhacandram 6047130c tenārkavarṇaṁ sahasā kirīṭaṁ; ciccheda rakṣo’dhipater mahātmāḥ 6047131a taṁ nirviṣāśīviṣasaṁnikāśaṁ; śāntārciṣaṁ sūryam ivāprakāśam 6047131c gataśriyaṁ kr̥ttakirīṭakūṭam; uvāca rāmo yudhi rākṣasendram 6047132a kr̥taṁ tvayā karma mahat subhīmaṁ; hatapravīraś ca kr̥tas tvayāham 6047132c tasmāt pariśrānta iti vyavasya; na tvaṁ śarair mr̥tyuvaśaṁ nayāmi 6047133a sa evam ukto hatadarpaharṣo; nikr̥ttacāpaḥ sa hatāśvasūtaḥ 6047133c śarārditaḥ kr̥ttamahākirīṭo; viveśa laṅkāṁ sahasā sma rājā 6047134a tasmin praviṣṭe rajanīcarendre; mahābale dānavadevaśatrau 6047134c harīn viśalyān sahalakṣmaṇena; cakāra rāmaḥ paramāhavāgre 6047135a tasmin prabhagne tridaśendraśatrau; surāsurā bhūtagaṇā diśaś ca 6047135c sasāgarāḥ sarṣimahoragāś ca; tathaiva bhūmyambucarāś ca hr̥ṣṭāḥ 6048001a sa praviśya purīṁ laṅkāṁ rāmabāṇabhayārditaḥ 6048001c bhagnadarpas tadā rājā babhūva vyathitendriyaḥ 6048002a mātaṁga iva siṁhena garuḍeneva pannagaḥ 6048002c abhibhūto ’bhavad rājā rāghaveṇa mahātmanā 6048003a brahmadaṇḍaprakāśānāṁ vidyutsadr̥śavarcasām 6048003c smaran rāghavabāṇānāṁ vivyathe rākṣaseśvaraḥ 6048004a sa kāñcanamayaṁ divyam āśritya paramāsanam 6048004c vikprekṣamāṇo rakṣāṁsi rāvaṇo vākyam abravīt 6048005a sarvaṁ tat khalu me moghaṁ yat taptaṁ paramaṁ tapaḥ 6048005c yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ 6048006a idaṁ tad brahmaṇo ghoraṁ vākyaṁ mām abhyupasthitam 6048006c mānuṣebhyo vijānīhi bhayaṁ tvam iti tat tathā 6048007a devadānavagandharvair yakṣarākṣasapannagaiḥ 6048007c avadhyatvaṁ mayā prāptaṁ mānuṣebhyo na yācitam 6048008a etad evābhyupāgamya yatnaṁ kartum ihārhatha 6048008c rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu 6048009a sa cāpratimagambhīro devadānavadarpahā 6048009c brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām 6048010a sa parājitam ātmānaṁ prahastaṁ ca niṣūditam 6048010c jñātvā rakṣobalaṁ bhīmam ādideśa mahābalaḥ 6048011a dvāreṣu yatnaḥ kriyatāṁ prākārāś cādhiruhyatām 6048011c nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām 6048012a nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ 6048012c taṁ tu bodhayata kṣipraṁ kumbhakarṇaṁ mahābalam 6048013a sa hi saṁkhye mahābāhuḥ kakudaṁ sarvarakṣasām 6048013c vānarān rājaputrau ca kṣipram eva vadhiṣyati 6048014a kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ 6048014c rāmeṇābhinirastasya saṁgrāmo ’smin sudāruṇe 6048015a bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite 6048015c kiṁ kariṣyāmy ahaṁ tena śakratulyabalena hi 6048016a īdr̥śe vyasane prāpte yo na sāhyāya kalpate 6048016c te tu tad vacanaṁ śrutvā rākṣasendrasya rākṣasāḥ 6048017a jagmuḥ paramasaṁbhrāntāḥ kumbhakarṇaniveśanam 6048017c te rāvaṇasamādiṣṭā māṁsaśoṇitabhojanāḥ 6048018a gandhamālyāṁs tathā bhakṣyān ādāya sahasā yayuḥ 6048018c tāṁ praviśya mahādvārāṁ sarvato yojanāyatām 6048019a kumbhakarṇaguhāṁ ramyāṁ sarvagandhapravāhinīm 6048019c pratiṣṭhamānāḥ kr̥cchreṇa yatnāt praviviśur guhām 6048020a tāṁ praviśya guhāṁ ramyāṁ śubhāṁ kāñcanakuṭṭimām 6048020c dadr̥śur nairr̥tavyāghraṁ śayānaṁ bhīmadarśanam 6048021a te tu taṁ vikr̥taṁ suptaṁ vikīrṇam iva parvatam 6048021c kumbhakarṇaṁ mahānidraṁ sahitāḥ pratyabodhayan 6048022a ūrdhvaromāñcitatanuṁ śvasantam iva pannagam 6048022c trāsayantaṁ mahāśvāsaiḥ śayānaṁ bhīmadarśanam 6048023a bhīmanāsāpuṭaṁ taṁ tu pātālavipulānanam 6048023c dadr̥śur nairr̥tavyāghraṁ kumbhakarṇaṁ mahābalam 6048024a tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā 6048024c māṁsānāṁ merusaṁkāśaṁ rāśiṁ paramatarpaṇam 6048025a mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca saṁcayān 6048025c cakrur nairr̥taśārdūlā rāśimann asya cādbhutam 6048026a tataḥ śoṇitakumbhāṁś ca madyāni vividhāni ca 6048026c purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ 6048027a lilipuś ca parārdhyena candanena paraṁtapam 6048027c divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ 6048028a dhūpaṁ sugandhaṁ sasr̥jus tuṣṭuvuś ca paraṁtapam 6048028c jaladā iva conedur yātudhānāḥ sahasraśaḥ 6048029a śaṅkhān āpūrayām āsuḥ śaśāṅkasadr̥śaprabhān 6048029c tumulaṁ yugapac cāpi vineduś cāpy amarṣitāḥ 6048030a nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ 6048030c kumbhakarṇavibodhārthaṁ cakrus te vipulaṁ svanam 6048031a saśaṅkhabherīpaṭahapraṇādam; āsphoṭitakṣveḍitasiṁhanādam 6048031c diśo dravantas tridivaṁ kirantaḥ; śrutvā vihaṁgāḥ sahasā nipetuḥ 6048032a yadā bhr̥śaṁ tair ninadair mahātmā; na kumbhakarṇo bubudhe prasuptaḥ 6048032c tato musuṇḍīmusalāni sarve; rakṣogaṇās te jagr̥hur gadāś ca 6048033a taṁ śailaśr̥ṅgair musalair gadābhir; vr̥kṣais talair mudgaramuṣṭibhiś ca 6048033c sukhaprasuptaṁ bhuvi kumbhakarṇaṁ; rakṣāṁsy udagrāṇi tadā nijaghnuḥ 6048034a tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ 6048034c rākṣasā balavanto ’pi sthātuṁ nāśaknuvan puraḥ 6048035a tato ’sya purato gāḍhaṁ rākṣasā bhīmavikramāḥ 6048035c mr̥daṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṁs tathā 6048035e daśarākṣasasāhasraṁ yugapat paryavādayan 6048036a nīlāñjanacayākāraṁ te tu taṁ pratyabodhayan 6048036c abhighnanto nadantaś ca naiva saṁvivide tu saḥ 6048037a yadā cainaṁ na śekus te pratibodhayituṁ tadā 6048037c tato gurutaraṁ yatnaṁ dāruṇaṁ samupākraman 6048038a aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ 6048038c bherīśaṅkhamr̥daṅgāṁś ca sarvaprāṇair avādayan 6048039a nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṁ karaiḥ 6048039c mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ 6048040a tena śabdena mahatā laṅkā samabhipūritā 6048040c saparvatavanā sarvā so ’pi naiva prabudhyate 6048041a tataḥ sahasraṁ bherīṇāṁ yugapat samahanyata 6048041c mr̥ṣṭakāñcanakoṇānām asaktānāṁ samantataḥ 6048042a evam apy atinidras tu yadā naiva prabudhyata 6048042c śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ 6048043a mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ 6048043c tad rakṣobodhayiṣyantaś cakrur anye parākramam 6048044a anye bherīḥ samājaghnur anye cakrur mahāsvanam 6048044c keśān anye pralulupuḥ karṇāv anye daśanti ca 6048044e na kumbhakarṇaḥ paspande mahānidrāvaśaṁ gataḥ 6048045a anye ca balinas tasya kūṭamudgarapāṇayaḥ 6048045c mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān 6048046a rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ 6048046c vadhyamāno mahākāyo na prābudhyata rākṣasaḥ 6048047a vāraṇānāṁ sahasraṁ tu śarīre ’sya pradhāvitam 6048047c kumbhakarṇas tato buddhaḥ sparśaṁ param abudhyata 6048048a sa pātyamānair giriśr̥ṅgavr̥kṣair; acintayaṁs tān vipulān prahārān 6048048c nidrākṣayāt kṣudbhayapīḍitaś ca; vijr̥mbhamāṇaḥ sahasotpapāta 6048049a sa nāgabhogācalaśr̥ṅgakalpau; vikṣipya bāhū giriśr̥ṅgasārau 6048049c vivr̥tya vaktraṁ vaḍavāmukhābhaṁ; niśācaro ’sau vikr̥taṁ jajr̥mbhe 6048050a tasya jājr̥mbhamāṇasya vaktraṁ pātālasaṁnibham 6048050c dadr̥śe meruśr̥ṅgāgre divākara ivoditaḥ 6048051a vijr̥mbhamāṇo ’tibalaḥ pratibuddho niśācaraḥ 6048051c niśvāsaś cāsya saṁjajñe parvatād iva mārutaḥ 6048052a rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau 6048052c tapānte sabalākasya meghasyeva vivarṣataḥ 6048053a tasya dīptāgnisadr̥śe vidyutsadr̥śavarcasī 6048053c dadr̥śāte mahānetre dīptāv iva mahāgrahau 6048054a ādad bubhukṣito māṁsaṁ śoṇitaṁ tr̥ṣito ’pibat 6048054c medaḥ kumbhaṁ ca madyaṁ ca papau śakraripus tadā 6048055a tatas tr̥pta iti jñātvā samutpetur niśācarāḥ 6048055c śirobhiś ca praṇamyainaṁ sarvataḥ paryavārayan 6048056a sa sarvān sāntvayām āsa nairr̥tān nairr̥tarṣabhaḥ 6048056c bodhanād vismitaś cāpi rākṣasān idam abravīt 6048057a kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ 6048057c kaccit sukuśalaṁ rājño bhayaṁ vā neha kiṁ cana 6048058a atha vā dhruvam anyebhyo bhayaṁ param upasthitam 6048058c yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ 6048059a adya rākṣasarājasya bhayam utpāṭayāmy aham 6048059c pātayiṣye mahendraṁ vā śātayiṣye tathānalam 6048060a na hy alpakāraṇe suptaṁ bodhayiṣyati māṁ bhr̥śam 6048060c tad ākhyātārthatattvena matprabodhanakāraṇam 6048061a evaṁ bruvāṇaṁ saṁrabdhaṁ kumbhakarṇam ariṁdamam 6048061c yūpākṣaḥ sacivo rājñaḥ kr̥tāñjalir uvāca ha 6048062a na no devakr̥taṁ kiṁ cid bhayam asti kadā cana 6048062c na daityadānavebhyo vā bhayam asti hi tādr̥śam 6048062e yādr̥śaṁ mānuṣaṁ rājan bhayam asmān upasthitam 6048063a vānaraiḥ parvatākārair laṅkeyaṁ parivāritā 6048063c sītāharaṇasaṁtaptād rāmān nas tumulaṁ bhayam 6048064a ekena vānareṇeyaṁ pūrvaṁ dagdhā mahāpurī 6048064c kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ 6048065a svayaṁ rakṣo’dhipaś cāpi paulastyo devakaṇṭakaḥ 6048065c mr̥teti saṁyuge muktārāmeṇādityatejasā 6048066a yan na devaiḥ kr̥to rājā nāpi daityair na dānavaiḥ 6048066c kr̥taḥ sa iha rāmeṇa vimuktaḥ prāṇasaṁśayāt 6048067a sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam 6048067c kumbhakarṇo vivr̥ttākṣo yūpākṣam idam abravīt 6048068a sarvam adyaiva yūpākṣa harisainyaṁ salakṣmaṇam 6048068c rāghavaṁ ca raṇe hatvā paścād drakṣyāmi rāvaṇam 6048069a rākṣasāṁs tarpayiṣyāmi harīṇāṁ māṁsaśoṇitaiḥ 6048069c rāmalakṣmaṇayoś cāpi svayaṁ pāsyāmi śoṇitam 6048070a tat tasya vākyaṁ bruvato niśamya; sagarvitaṁ roṣavivr̥ddhadoṣam 6048070c mahodaro nairr̥tayodhamukhyaḥ; kr̥tāñjalir vākyam idaṁ babhāṣe 6048071a rāvaṇasya vacaḥ śrutvā guṇadoṣu vimr̥śya ca 6048071c paścād api mahābāho śatrūn yudhi vijeṣyasi 6048072a mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ 6048072c kumbhakarṇo mahātejāḥ saṁpratasthe mahābalaḥ 6048073a taṁ samutthāpya bhīmākṣaṁ bhīmarūpaparākramam 6048073c rākṣasās tvaritā jagmur daśagrīvaniveśanam 6048074a tato gatvā daśagrīvam āsīnaṁ paramāsane 6048074c ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ 6048075a prabuddhaḥ kumbhakarṇo ’sau bhrātā te rākṣasarṣabha 6048075c kathaṁ tatraiva niryātu drakṣyase tam ihāgatam 6048076a rāvaṇas tv abravīd dhr̥ṣṭo yathānyāyaṁ ca pūjitam 6048076c draṣṭum enam ihecchāmi yathānyāyaṁ ca pūjitam 6048077a tathety uktvā tu te sarve punar āgamya rākṣasāḥ 6048077c kumbhakarṇam idaṁ vākyam ūcū rāvaṇacoditāḥ 6048078a draṣṭuṁ tvāṁ kāṅkṣate rājā sarvarākṣasapuṁgavaḥ 6048078c gamane kriyatāṁ buddhir bhrātaraṁ saṁpraharṣaya 6048079a kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam 6048079c tathety uktvā mahāvīryaḥ śayanād utpapāta ha 6048080a prakṣālya vadanaṁ hr̥ṣṭaḥ snātaḥ paramabhūṣitaḥ 6048080c pipāsus tvarayām āsa pānaṁ balasamīraṇam 6048081a tatas te tvaritās tasya rājṣasā rāvaṇājñayā 6048081c madyaṁ bhakṣyāṁś ca vividhān kṣipram evopahārayan 6048082a pītvā ghaṭasahasraṁ sa gamanāyopacakrame 6048083a īṣatsamutkaṭo mattas tejobalasamanvitaḥ 6048083c kumbhakarṇo babhau hr̥ṣṭaḥ kālāntakayamopamaḥ 6048084a bhrātuḥ sa bhavanaṁ gacchan rakṣobalasamanvitaḥ 6048084c kumbhakarṇaḥ padanyāsair akampayata medinīm 6048085a sa rājamārgaṁ vapuṣā prakāśayan; sahasraraśmir dharaṇīm ivāṁśubhiḥ 6048085c jagāma tatrāñjalimālayā vr̥taḥ; śatakratur geham iva svayambhuvaḥ 6048086a ke cic charaṇyaṁ śaraṇaṁ sma rāmaṁ; vrajanti ke cid vyathitāḥ patanti 6048086c ke cid diśaḥ sma vyathitāḥ prayānti; ke cid bhayārtā bhuvi śerate sma 6048087a tam adriśr̥ṅgapratimaṁ kirīṭinaṁ; spr̥śantam ādityam ivātmatejasā 6048087c vanaukasaḥ prekṣya vivr̥ddham adbhutaṁ; bhayārditā dudruvire tatas tataḥ 6049001a tato rāmo mahātejā dhanur ādāya vīryavān 6049001c kirīṭinaṁ mahākāyaṁ kumbhakarṇaṁ dadarśa ha 6049002a taṁ dr̥ṣṭvā rākṣasaśreṣṭhaṁ parvatākāradarśanam 6049002c kramamāṇam ivākāśaṁ purā nārāyaṇaṁ prabhum 6049003a satoyāmbudasaṁkāśaṁ kāñcanāṅgadabhūṣaṇam 6049003c dr̥ṣṭvā punaḥ pradudrāva vānarāṇāṁ mahācamūḥ 6049004a vidrutāṁ vāhinīṁ dr̥ṣṭvā vardhamānaṁ ca rākṣasaṁ 6049004c savismayam idaṁ rāmo vibhīṣaṇam uvāca ha 6049005a ko ’sau parvatasaṁkaśaḥ kirīṭī harilocanaḥ 6049005c laṅkāyāṁ dr̥śyate vīraḥ savidyud iva toyadaḥ 6049006a pr̥thivyāḥ ketubhūto ’sau mahān eko ’tra dr̥śyate 6049006c yaṁ dr̥ṣṭvā vānarāḥ sarve vidravanti tatas tataḥ 6049007a ācakṣva me mahān ko ’sau rakṣo vā yadi vāsuraḥ 6049007c na mayaivaṁvidhaṁ bhūtaṁ dr̥ṣṭapūrvaṁ kadā cana 6049008a sa pr̥ṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā 6049008c vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt 6049009a yena vaivasvato yuddhe vāsavaś ca parājitaḥ 6049009c saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān 6049010a etena devā yudhi dānavāś ca; yakṣā bhujaṁgāḥ piśitāśanāś ca 6049010c gandharvavidyādharakiṁnarāś ca; sahasraśo rāghava saṁprabhagnāḥ 6049011a śūlapāṇiṁ virūpākṣaṁ kumbhakarṇaṁ mahābalam 6049011c hantuṁ na śekus tridaśāḥ kālo ’yam iti mohitāḥ 6049012a prakr̥tyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ 6049012c anyeṣāṁ rākṣasendrāṇāṁ varadānakr̥taṁ balam 6049013a etena jātamātreṇa kṣudhārtena mahātmanā 6049013c bhakṣitāni sahasrāṇi sattvānāṁ subahūny api 6049014a teṣu saṁbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ 6049014c yānti sma śaraṇaṁ śakraṁ tam apy arthaṁ nyavedayan 6049015a sa kumbhakarṇaṁ kupito mahendro; jaghāna vajreṇa śitena vajrī 6049015c sa śakravajrābhihato mahātmā; cacāla kopāc ca bhr̥śaṁ nanāda 6049016a tasya nānadyamānasya kumbhakarṇasya dhīmataḥ 6049016c śrutvā ninādaṁ vitrastā bhūyo bhūmir vitatrase 6049017a tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ 6049017c vikr̥ṣyairāvatād dantaṁ jaghānorasi vāsavam 6049018a kumbhakarṇaprahārārto vicacāla sa vāsavaḥ 6049018c tato viṣeduḥ sahasā devabrahmarṣidānavāḥ 6049019a prajābhiḥ saha śakraś ca yayau sthānaṁ svayambhuvaḥ 6049019c kumbhakarṇasya daurātmyaṁ śaśaṁsus te prajāpateḥ 6049019e prajānāṁ bhakṣaṇaṁ cāpi devānāṁ cāpi dharṣaṇam 6049020a evaṁ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ 6049020c acireṇaiva kālena śūnyo loko bhaviṣyati 6049021a vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ 6049021c rakṣāṁsy āvāhayām āsa kumbhakarṇaṁ dadarśa ha 6049022a kumbhakarṇaṁ samīkṣyaiva vitatrāsa prajāpatiḥ 6049022c dr̥ṣṭvā niśvasya caivedaṁ svayambhūr idam abravīt 6049023a dhruvaṁ lokavināśāya paurastyenāsi nirmitaḥ 6049023c tasmāt tvam adya prabhr̥ti mr̥takalpaḥ śayiṣyasi 6049023e brahmaśāpābhibhūto ’tha nipapātāgrataḥ prabhoḥ 6049024a tataḥ paramasaṁbhrānto rāvaṇo vākyam abravīt 6049024c vivr̥ddhaḥ kāñcano vr̥kṣaḥ phalakāle nikr̥tyate 6049025a na naptāraṁ svakaṁ nyāyyaṁ śaptum evaṁ prajāpate 6049025c na mithyāvacanaś ca tvaṁ svapsyaty eṣa na saṁśayaḥ 6049025e kālas tu kriyatām asya śayane jāgare tathā 6049026a rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt 6049026c śayitā hy eṣa ṣaṇ māsān ekāhaṁ jāgariṣyati 6049027a ekenāhnā tv asau vīraś caran bhūmiṁ bubhukṣitaḥ 6049027c vyāttāsyo bhakṣayel lokān saṁkruddha iva pāvakaḥ 6049028a so ’sau vyasanam āpannaḥ kumbhakarṇam abodhayat 6049028c tvatparākramabhītaś ca rājā saṁprati rāvaṇaḥ 6049029a sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ 6049029c vānarān bhr̥śasaṁkruddho bhakṣayan paridhāvati 6049030a kumbhakarṇaṁ samīkṣyaiva harayo vipradudruvuḥ 6049030c katham enaṁ raṇe kruddhaṁ vārayiṣyanti vānarāḥ 6049031a ucyantāṁ vānarāḥ sarve yantram etat samucchritam 6049031c iti vijñāya harayo bhaviṣyantīha nirbhayāḥ 6049032a vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam 6049032c uvāca rāghavo vākyaṁ nīlaṁ senāpatiṁ tadā 6049033a gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake 6049033c dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṁkramān 6049034a śailaśr̥ṅgāṇi vr̥kṣāṁś ca śilāś cāpy upasaṁharan 6049034c tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ 6049035a rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ 6049035c śaśāsa vānarānīkaṁ yathāvat kapikuñjaraḥ 6049036a tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ 6049036c śailaśr̥ṅgāṇi śailābhā gr̥hītvā dvāram abhyayuḥ 6049037a tato harīṇāṁ tad anīkam ugraṁ; rarāja śailodyatavr̥kṣahastam 6049037c gireḥ samīpānugataṁ yathaiva; mahan mahāmbhodharajālam ugram 6050001a sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ 6050001c rājamārgaṁ śriyā juṣṭaṁ yayau vipulavikramaḥ 6050002a rākṣasānāṁ sahasraiś ca vr̥taḥ paramadurjayaḥ 6050002c gr̥hebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau 6050003a sa hemajālavitataṁ bhānubhāsvaradarśanam 6050003c dadarśa vipulaṁ ramyaṁ rākṣasendraniveśanam 6050004a sa tat tadā sūrya ivābhrajālaṁ; praviśya rakṣo’dhipater niveśanam 6050004c dadarśa dūre ’grajam āsanasthaṁ; svayambhuvaṁ śakra ivāsanastham 6050005a so ’bhigamya gr̥haṁ bhrātuḥ kakṣyām abhivigāhya ca 6050005c dadarśodvignam āsīnaṁ vimāne puṣpake gurum 6050006a atha dr̥ṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam 6050006c tūrṇam utthāya saṁhr̥ṣṭaḥ saṁnikarṣam upānayat 6050007a athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ 6050007c bhrātur vavande caraṇāṁ kiṁ kr̥tyam iti cābravīt 6050007e utpatya cainaṁ mudito rāvaṇaḥ pariṣasvaje 6050008a sa bhrātrā saṁpariṣvakto yathāvac cābhinanditaḥ 6050008c kumbhakarṇaḥ śubhaṁ divyaṁ pratipede varāsanam 6050009a sa tadāsanam āśritya kumbhakarṇo mahābalaḥ 6050009c saṁraktanayanaḥ kopād rāvaṇaṁ vākyam abravīt 6050010a kimartham aham ādr̥tya tvayā rājan prabodhitaḥ 6050010c śaṁsa kasmād bhayaṁ te ’sti ko ’dya preto bhaviṣyati 6050011a bhrātaraṁ rāvaṇaḥ kruddhaṁ kumbhakarṇam avasthitam 6050011c īṣat tu parivr̥ttābhyāṁ netrābhyāṁ vākyam abravīt 6050012a adya te sumahān kālaḥ śayānasya mahābala 6050012c sukhitas tvaṁ na jānīṣe mama rāmakr̥taṁ bhayam 6050013a eṣa dāśarathī rāmaḥ sugrīvasahito balī 6050013c samudraṁ sabalas tīrtvā mūlaṁ naḥ parikr̥ntati 6050014a hanta paśyasva laṅkāyā vanāny upavanāni ca 6050014c setunā sukham āgamya vānaraikārṇavaṁ kr̥tam 6050015a ye rākṣasā mukhyatamā hatās te vānarair yudhi 6050015c vānarāṇāṁ kṣayaṁ yuddhe na paśyāmi kadā cana 6050016a sarvakṣapitakośaṁ ca sa tvam abhyavapadya mām 6050016c trāyasvemāṁ purīṁ laṅkāṁ bālavr̥ddhāvaśeṣitām 6050017a bhrātur arthe mahābāho kuru karma suduṣkaram 6050017c mayaivaṁ noktapūrvo hi kaś cid bhrātaḥ paraṁtapa 6050017e tvayy asti mama ca snehaḥ parā saṁbhāvanā ca me 6050018a devāsuravimardeṣu bahuśo rākṣasarṣabha 6050018c tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi 6050018e na hi te sarvabhūteṣu dr̥śyate sadr̥śo balī 6050019a kuruṣva me priyahitam etad uttamaṁ; yathāpriyaṁ priyaraṇabāndhavapriya 6050019c svatejasā vidhama sapatnavāhinīṁ; śaradghanaṁ pavana ivodyato mahān 6051001a tasya rākṣasarājasya niśamya paridevitam 6051001c kumbhakarṇo babhāṣe ’tha vacanaṁ prajahāsa ca 6051002a dr̥ṣṭo doṣo hi yo ’smābhiḥ purā mantravinirṇaye 6051002c hiteṣv anabhiyuktena so ’yam āsāditas tvayā 6051003a śīghraṁ khalv abhyupetaṁ tvāṁ phalaṁ pāpasya karmaṇaḥ 6051003c nirayeṣv eva patanaṁ yathā duṣkr̥takarmaṇaḥ 6051004a prathamaṁ vai mahārāja kr̥tyam etad acintitam 6051004c kevalaṁ vīryadarpeṇa nānubandho vicāritaḥ 6051005a yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ 6051005c pūrvaṁ cottarakāryāṇi na sa veda nayānayau 6051006a deśakālavihīnāni karmāṇi viparītavat 6051006c kriyamāṇāni duṣyanti havīṁṣy aprayateṣv iva 6051007a trayāṇāṁ pañcadhā yogaṁ karmaṇāṁ yaḥ prapaśyati 6051007c sacivaiḥ samayaṁ kr̥tvā sa sabhye vartate pathi 6051008a yathāgamaṁ ca yo rājā samayaṁ vicikīrṣati 6051008c budhyate sacivān buddhyā suhr̥daś cānupaśyati 6051009a dharmam arthaṁ ca kāmaṁ ca sarvān vā rakṣasāṁ pate 6051009c bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ 6051010a triṣu caiteṣu yac chreṣṭhaṁ śrutvā tan nāvabudhyate 6051010c rājā vā rājamātro vā vyarthaṁ tasya bahuśrutam 6051011a upapradānaṁ sāntvaṁ vā bhedaṁ kāle ca vikramam 6051011c yogaṁ ca rakṣasāṁ śreṣṭha tāv ubhau ca nayānayau 6051012a kāle dharmārthakāmān yaḥ saṁmantrya sacivaiḥ saha 6051012c niṣevetātmavām̐l loke na sa vyasanam āpnuyāt 6051013a hitānubandham ālokya kāryākāryam ihātmanaḥ 6051013c rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati 6051014a anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ 6051014c prāgalbhyād vaktum icchanti mantreṣv abhyantarīkr̥tāḥ 6051015a aśāstraviduṣāṁ teṣāṁ na kāryam ahitaṁ vacaḥ 6051015c arthaśāstrānabhijñānāṁ vipulāṁ śriyam icchatām 6051016a ahitaṁ ca hitākāraṁ dhārṣṭyāj jalpanti ye narāḥ 6051016c avekṣya mantrabāhyās te kartavyāḥ kr̥tyadūṣaṇāḥ 6051017a vināśayanto bhartāraṁ sahitāḥ śatrubhir budhaiḥ 6051017c viparītāni kr̥tyāni kārayantīha mantriṇaḥ 6051018a tān bhartā mitrasaṁkāśān amitrān mantranirṇaye 6051018c vyavahāreṇa jānīyāt sacivān upasaṁhitān 6051019a capalasyeha kr̥tyāni sahasānupradhāvataḥ 6051019c chidram anye prapadyante krauñcasya kham iva dvijāḥ 6051020a yo hi śatrum avajñāya nātmānam abhirakṣati 6051020c avāpnoti hi so ’narthān sthānāc ca vyavaropyate 6051021a tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam 6051021c bhrukuṭiṁ caiva saṁcakre kruddhaś cainam uvāca ha 6051022a mānyo gurur ivācāryaḥ kiṁ māṁ tvam anuśāsati 6051022c kim evaṁ vākśramaṁ kr̥tvā kāle yuktaṁ vidhīyatām 6051023a vibhramāc cittamohād vā balavīryāśrayeṇa vā 6051023c nābhipannam idānīṁ yad vyarthās tasya punaḥ kr̥thāḥ 6051024a asmin kāle tu yad yuktaṁ tad idānīṁ vidhīyatām 6051024c mamāpanayajaṁ doṣaṁ vikrameṇa samīkuru 6051025a yadi khalv asti me sneho bhrātr̥tvaṁ vāvagacchasi 6051025c yadi vā kāryam etat te hr̥di kāryatamaṁ matam 6051026a sa suhr̥dyo vipannārthaṁ dīnam abhyavapadyate 6051026c sa bandhur yo ’panīteṣu sāhāyyāyopakalpate 6051027a tam athaivaṁ bruvāṇaṁ tu vacanaṁ dhīradāruṇam 6051027c ruṣṭo ’yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha 6051028a atīva hi samālakṣya bhrātaraṁ kṣubhitendriyam 6051028c kumbhakarṇaḥ śanair vākyaṁ babhāṣe parisāntvayan 6051029a alaṁ rākṣasarājendra saṁtāpam upapadya te 6051029c roṣaṁ ca saṁparityajya svastho bhavitum arhasi 6051030a naitan manasi kartavvyaṁ mayi jīvati pārthiva 6051030c tam ahaṁ nāśayiṣyāmi yatkr̥te paritapyase 6051031a avaśyaṁ tu hitaṁ vācyaṁ sarvāvasthaṁ mayā tava 6051031c bandhubhāvād abhihitaṁ bhrātr̥snehāc ca pārthiva 6051032a sadr̥śaṁ yat tu kāle ’smin kartuṁ snigdhena bandhunā 6051032c śatrūṇāṁ kadanaṁ paśya kriyamāṇaṁ mayā raṇe 6051033a adya paśya mahābāho mayā samaramūrdhani 6051033c hate rāme saha bhrātrā dravantīṁ harivāhinīm 6051034a adya rāmasya tad dr̥ṣṭvā mayānītaṁ raṇāc chiraḥ 6051034c sukhībhava mahābāho sītā bhavatu duḥkhitā 6051035a adya rāmasya paśyantu nidhanaṁ sumahat priyam 6051035c laṅkāyāṁ rākṣasāḥ sarve ye te nihatabāndhavāḥ 6051036a adya śokaparītānāṁ svabandhuvadhakāraṇāt 6051036c śatror yudhi vināśena karomy asrapramārjanam 6051037a adya parvatasaṁkāśaṁ sasūryam iva toyadam 6051037c vikīrṇaṁ paśya samare sugrīvaṁ plavageśvaram 6051038a na paraḥ preṣaṇīyas te yuddhāyātula vikrama 6051038c aham utsādayiṣyāmi śatrūṁs tava mahābala 6051039a yadi śakro yadi yamo yadi pāvakamārutau 6051039c tān ahaṁ yodhayiṣyāmi kubera varuṇāv api 6051040a girimātraśarīrasya śitaśūladharasya me 6051040c nardatas tīkṣṇadaṁṣṭrasya bibhīyāc ca puraṁdaraḥ 6051041a atha vā tyaktaśastrasya mr̥dgatas tarasā ripūn 6051041c na me pratimukhe kaś cic chaktaḥ sthātuṁ jijīviṣuḥ 6051042a naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ 6051042c hastābhyām eva saṁrabdho haniṣyāmy api vajriṇam 6051043a yadi me muṣṭivegaṁ sa rāghavo ’dya sahiṣyati 6051043c tataḥ pāsyanti bāṇaughā rudhiraṁ rāghavasya te 6051044a cintayā bādhyase rājan kimarthaṁ mayi tiṣṭhati 6051044c so ’haṁ śatruvināśāya tava niryātum udyataḥ 6051045a muñca rāmād bhayaṁ rājan haniṣyāmīha saṁyuge 6051045c rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ ca mahābalam 6051045e asādhāraṇam icchāmi tava dātuṁ mahad yaśaḥ 6051046a vadhena te dāśaratheḥ sukhāvahaṁ; sukhaṁ samāhartum ahaṁ vrajāmi 6051046c nihatya rāmaṁ sahalakṣmaṇena; khādāmi sarvān hariyūthamukhyān 6051047a ramasva kāmaṁ piba cāgryavāruṇīṁ; kuruṣva kr̥tyāni vinīyatāṁ jvaraḥ 6051047c mayādya rāme gamite yamakṣayaṁ; cirāya sītā vaśagā bhaviṣyati 6052001a tad uktam atikāyasya balino bāhuśālinaḥ 6052001c kumbhakarṇasya vacanaṁ śrutvovāca mahodaraḥ 6052002a kumbhakarṇakule jāto dhr̥ṣṭaḥ prākr̥tadarśanaḥ 6052002c avalipto na śaknoṣi kr̥tyaṁ sarvatra veditum 6052003a na hi rājā na jānīte kumbhakarṇa nayānayau 6052003c tvaṁ tu kaiśorakād dhr̥ṣṭaḥ kevalaṁ vaktum icchasi 6052004a sthānaṁ vr̥ddhiṁ ca hāniṁ ca deśakālavibhāgavit 6052004c ātmanaś ca pareṣāṁ ca budhyate rākṣasarṣabha 6052005a yat tu śakyaṁ balavatā kartuṁ prākr̥tabuddhinā 6052005c anupāsitavr̥ddhena kaḥ kuryāt tādr̥śaṁ budhaḥ 6052006a yāṁs tu dharmārthakāmāṁs tvaṁ bravīṣi pr̥thag āśrayān 6052006c anuboddhuṁ svabhāvena na hi lakṣaṇam asti te 6052007a karma caiva hi sarveṣāṁ kāraṇānāṁ prayojanam 6052007c śreyaḥ pāpīyasāṁ cātra phalaṁ bhavati karmaṇām 6052008a niḥśreyasa phalāv eva dharmārthāv itarāv api 6052008c adharmānarthayoḥ prāptiḥ phalaṁ ca pratyavāyikam 6052009a aihalaukikapāratryaṁ karma pumbhir niṣevyate 6052009c karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ 6052010a tatra kl̥ptam idaṁ rājñā hr̥di kāryaṁ mataṁ ca naḥ 6052010c śatrau hi sāhasaṁ yat syāt kim ivātrāpanīyate 6052011a ekasyaivābhiyāne tu hetur yaḥ prakr̥tas tvayā 6052011c tatrāpy anupapannaṁ te vakṣyāmi yad asādhu ca 6052012a yena pūrvaṁ janasthāne bahavo ’tibalā hatāḥ 6052012c rākṣasā rāghavaṁ taṁ tvaṁ katham eko jayiṣyasi 6052013a ye purā nirjitās tena janasthāne mahaujasaḥ 6052013c rākṣasāṁs tān pure sarvān bhītān adyāpi paśyasi 6052014a taṁ siṁham iva saṁkruddhaṁ rāmaṁ daśarathātmajam 6052014c sarpaṁ suptam ivābuddhyā prabodhayitum icchasi 6052015a jvalantaṁ tejasā nityaṁ krodhena ca durāsadam 6052015c kas taṁ mr̥tyum ivāsahyam āsādayitum arhati 6052016a saṁśayastham idaṁ sarvaṁ śatroḥ pratisamāsane 6052016c ekasya gamanaṁ tatra na hi me rocate tava 6052017a hīnārthas tu samr̥ddhārthaṁ ko ripuṁ prākr̥to yathā 6052017c niścitaṁ jīvitatyāge vaśam ānetum icchati 6052018a yasya nāsti manuṣyeṣu sadr̥śo rākṣasottama 6052018c katham āśaṁsase yoddhuṁ tulyenendravivasvatoḥ 6052019a evam uktvā tu saṁrabdhaṁ kumbhakarṇaṁ mahodaraḥ 6052019c uvāca rakṣasāṁ madhye rāvaṇo lokarāvaṇam 6052020a labdhvā punas tāṁ vaidehīṁ kimarthaṁ tvaṁ prajalpasi 6052020c yadecchasi tadā sītā vaśagā te bhaviṣyati 6052021a dr̥ṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ 6052021c rucitaś cet svayā buddhyā rākṣaseśvara taṁ śr̥ṇu 6052022a ahaṁ dvijihvaḥ saṁhrādī kumbhakarṇo vitardanaḥ 6052022c pañcarāmavadhāyaite niryāntīty avaghoṣaya 6052023a tato gatvā vayaṁ yuddhaṁ dāsyāmas tasya yatnataḥ 6052023c jeṣyāmo yadi te śatrūn nopāyaiḥ kr̥tyam asti naḥ 6052024a atha jīvati naḥ śatrur vayaṁ ca kr̥tasaṁyugāḥ 6052024c tataḥ samabhipatsyāmo manasā yat samīkṣitum 6052025a vayaṁ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ 6052025c vidārya svatanuṁ bāṇai rāmanāmāṅkitaiḥ śitaiḥ 6052026a bhakṣito rāghavo ’smābhir lakṣmaṇaś ceti vādinaḥ 6052026c tava pādau grahīṣyāmas tvaṁ naḥ kāma prapūraya 6052027a tato ’vaghoṣaya pure gajaskandhena pārthiva 6052027c hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ 6052028a prīto nāma tato bhūtvā bhr̥tyānāṁ tvam ariṁdama 6052028c bhogāṁś ca parivārāṁś ca kāmāṁś ca vasudāpaya 6052029a tato mālyāni vāsāṁsi vīrāṇām anulepanam 6052029c peyaṁ ca bahu yodhebhyaḥ svayaṁ ca muditaḥ piba 6052030a tato ’smin bahulībhūte kaulīne sarvato gate 6052030c praviśyāśvāsya cāpi tvaṁ sītāṁ rahasi sāntvaya 6052030e dhanadhānyaiś ca kāmaiś ca ratnaiś caināṁ pralobhaya 6052031a anayopadhayā rājan bhayaśokānubandhayā 6052031c akāmā tvadvaśaṁ sītā naṣṭanāthā gamiṣyati 6052032a rañjanīyaṁ hi bhartāraṁ vinaṣṭam avagamya sā 6052032c nairāśyāt strīlaghutvāc ca tvadvaśaṁ pratipatsyate 6052033a sā purā sukhasaṁvr̥ddhā sukhārhā duḥkhakarṣitā 6052033c tvayy adhīnaḥ sukhaṁ jñātvā sarvathopagamiṣyati 6052034a etat sunītaṁ mama darśanena; rāmaṁ hi dr̥ṣṭvaiva bhaved anarthaḥ 6052034c ihaiva te setsyati motsuko bhūr; mahān ayuddhena sukhasya lābhaḥ 6052035a anaṣṭasainyo hy anavāptasaṁśayo; ripūn ayuddhena jayañ janādhipa 6052035c yaśaś ca puṇyaṁ ca mahan mahīpate; śriyaṁ ca kīrtiṁ ca ciraṁ samaśnute 6053001a sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram 6053001c abravīd rākṣasaśreṣṭhaṁ bhrātaraṁ rāvaṇaṁ tataḥ 6053002a so ’haṁ tava bhayaṁ ghoraṁ vadhāt tasya durātmanaḥ 6053002c rāmasyādya pramārjāmi nirvairas tvaṁ sukhībhava 6053003a garjanti na vr̥thā śūra nirjalā iva toyadāḥ 6053003c paśya saṁpādyamānaṁ tu garjitaṁ yudhi karmaṇā 6053004a na marṣayati cātmānaṁ saṁbhāvayati nātmanā 6053004c adarśayitvā śūrās tu karma kurvanti duṣkaram 6053005a viklavānām abuddhīnāṁ rājñāṁ paṇḍitamāninām 6053005c śr̥ṇvatām ādita idaṁ tvadvidhānāṁ mahodara 6053006a yuddhe kāpuruṣair nityaṁ bhavadbhiḥ priyavādibhiḥ 6053006c rājānam anugacchadbhiḥ kr̥tyam etad vināśitam 6053007a rājaśeṣā kr̥tā laṅkā kṣīṇaḥ kośo balaṁ hatam 6053007c rājānam imam āsādya suhr̥ccihnam amitrakam 6053008a eṣa niryāmy ahaṁ yuddham udyataḥ śatrunirjaye 6053008c durnayaṁ bhavatām adya samīkartuṁ mahāhave 6053009a evam uktavato vākyaṁ kumbhakarṇasya dhīmataḥ 6053009c pratyuvāca tato vākyaṁ prahasan rākṣasādhipaḥ 6053010a mahodaro ’yaṁ rāmāt tu paritrasto na saṁśayaḥ 6053010c na hi rocayate tāta yuddhaṁ yuddhaviśārada 6053011a kaś cin me tvatsamo nāsti sauhr̥dena balena ca 6053011c gaccha śatruvadhāya tvaṁ kumbhakarṇajayāya ca 6053012a ādade niśitaṁ śūlaṁ vegāc chatrunibarhaṇaḥ 6053012c sarvakālāyasaṁ dīptaṁ taptakāñcanabhūṣaṇam 6053013a indrāśanisamaṁ bhīmaṁ vajrapratimagauravam 6053013c devadānavagandharvayakṣakiṁnarasūdanam 6053014a raktamālya mahādāma svataś codgatapāvakam 6053014c ādāya niśitaṁ śūlaṁ śatruśoṇitarañjitam 6053014e kumbhakarṇo mahātejā rāvaṇaṁ vākyam abravīt 6053015a gamiṣyāmy aham ekākī tiṣṭhatv iha balaṁ mahat 6053015c adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān 6053016a kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt 6053016c sainyaiḥ parivr̥to gaccha śūlamudgalapāṇibhiḥ 6053017a vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ 6053017c ekākinaṁ pramattaṁ vā nayeyur daśanaiḥ kṣayam 6053018a tasmāt paramadurdharṣaiḥ sainyaiḥ parivr̥to vraja 6053018c rakṣasām ahitaṁ sarvaṁ śatrupakṣaṁ nisūdaya 6053019a athāsanāt samutpatya srajaṁ maṇikr̥tāntarām 6053019c ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ 6053020a aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca 6053020c hāraṁ ca śaśisaṁkāśam ābabandha mahātmanaḥ 6053021a divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ 6053021c śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale 6053022a kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ 6053022c kumbhakarṇo br̥hatkarṇaḥ suhuto ’gnir ivābabhau 6053023a śroṇīsūtreṇa mahatā mecakena virājitaḥ 6053023c amr̥totpādane naddho bhujaṁgeneva mandaraḥ 6053024a sa kāñcanaṁ bhārasahaṁ nivātaṁ; vidyutprabhaṁ dīptam ivātmabhāsā 6053024c ābadhyamānaḥ kavacaṁ rarāja; saṁdhyābhrasaṁvīta ivādrirājaḥ 6053025a sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ 6053025c trivikramakr̥totsāho nārāyaṇa ivābabhau 6053026a bhrātaraṁ saṁpariṣvajya kr̥tvā cāpi pradakṣiṇam 6053026c praṇamya śirasā tasmai saṁpratasthe mahābaliḥ 6053026e tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ 6053027a śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ 6053027c taṁ gajaiś ca turaṁgaiś ca syandanaiś cāmbudasvanaiḥ 6053027e anujagmur mahātmānaṁ rathino rathināṁ varam 6053028a sarpair uṣṭraiḥ kharair aśvaiḥ siṁhadvipamr̥gadvijaiḥ 6053028c anujagmuś ca taṁ ghoraṁ kumbhakarṇaṁ mahābalam 6053029a sa puṣpavarṇair avakīryamāṇo; dhr̥tātapatraḥ śitaśūlapāṇiḥ 6053029c madotkaṭaḥ śoṇitagandhamatto; viniryayau dānavadevaśatruḥ 6053030a padātayaś a bahavo mahānādā mahābalāḥ 6053030c anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ 6053031a raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ 6053031c śūrān udyamya khaḍgāṁś ca niśitāṁś ca paraśvadhān 6053032a bahuvyāmāṁś ca vipulān kṣepaṇīyān durāsadān 6053032c tālaskandhāṁś ca vipulān kṣepaṇīyān durāsadān 6053033a athānyad vapur ādāya dāruṇaṁ lomaharṣaṇam 6053033c niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ 6053034a dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ 6053034c raudraḥ śakaṭacakrākṣo mahāparvatasaṁnibhaḥ 6053035a saṁnipatya ca rakṣāṁsi dagdhaśailopamo mahān 6053035c kumbhakarṇo mahāvaktraḥ prahasann idam abravīt 6053036a adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ 6053036c nirdahiṣyāmi saṁkruddhaḥ śalabhān iva pāvakaḥ 6053037a nāparādhyanti me kāmaṁ vānarā vanacāriṇaḥ 6053037c jātir asmadvidhānāṁ sā purodyānavibhūṣaṇam 6053038a purarodhasya mūlaṁ tu rāghavaḥ sahalakṣmaṇaḥ 6053038c hate tasmin hataṁ sarvaṁ taṁ vadhiṣyāmi saṁyuge 6053039a evaṁ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ 6053039c nādaṁ cakrur mahāghoraṁ kampayanta ivārṇavam 6053040a tasya niṣpatatas tūrṇaṁ kumbhakarṇasya dhīmataḥ 6053040c babhūvur ghorarūpāṇi nimittāni samantataḥ 6053041a ulkāśaniyutā meghā vineduś ca sudāruṇāḥ 6053041c sasāgaravanā caiva vasudhā samakampata 6053042a ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ 6053042c maṇḍalāny apasavyāni babandhuś ca vihaṁgamāḥ 6053043a niṣpapāta ca gr̥dhre ’sya śūle vai pathi gacchataḥ 6053043c prāsphuran nayanaṁ cāsya savyo bāhur akampata 6053044a niṣpapāta tadā coklā jvalantī bhīmanisvanā 6053044c ādityo niṣprabhaś cāsīn na pravāti sukho ’nilaḥ 6053045a acintayan mahotpātān utthitām̐l lomaharṣaṇān 6053045c niryayau kumbhakarṇas tu kr̥tāntabalacoditaḥ 6053046a sa laṅghayitvā prākāraṁ padbhyāṁ parvatasaṁnibhaḥ 6053046c dadarśābhraghanaprakhyaṁ vānarānīkam adbhutam 6053047a te dr̥ṣṭvā rākṣasaśreṣṭhaṁ vānarāḥ parvatopamam 6053047c vāyununnā iva ghanā yayuḥ sarvā diśas tadā 6053048a tad vānarānīkam atipracaṇḍaṁ; diśo dravad bhinnam ivābhrajālam 6053048c sa kumbhakarṇaḥ samavekṣya harṣān; nanāda bhūyo ghanavad ghanābhaḥ 6053049a te tasya ghoraṁ ninadaṁ niśamya; yathā ninādaṁ divi vāridasya 6053049c petur dharaṇyāṁ bahavaḥ plavaṁgā; nikr̥ttamūlā iva sālavr̥kṣāḥ 6053050a vipulaparighavān sa kumbhakarṇo; ripunidhanāya viniḥsr̥to mahātmā 6053050c kapi gaṇabhayam ādadat subhīmaṁ; prabhur iva kiṁkaradaṇḍavān yugānte 6054001a sa nanāda mahānādaṁ samudram abhinādayan 6054001c janayann iva nirghātān vidhamann iva parvatān 6054002a tam avadhyaṁ maghavatā yamena varuṇena ca 6054002c prekṣya bhīmākṣam āyāntaṁ vānarā vipradudruvuḥ 6054003a tāṁs tu vidravato dr̥ṣṭvā vāliputro ’ṅgado ’bravīt 6054003c nalaṁ nīlaṁ gavākṣaṁ ca kumudaṁ ca mahābalam 6054004a ātmānam atra vismr̥tya vīryāṇy abhijanāni ca 6054004c kva gacchata bhayatrastāḥ prākr̥tā harayo yathā 6054005a sādhu saumyā nivartadhvaṁ kiṁ prāṇān parirakṣatha 6054005c nālaṁ yuddhāya vai rakṣo mahatīyaṁ vibhīṣikāḥ 6054006a mahatīm utthitām enāṁ rākṣasānāṁ vibhīṣikām 6054006c vikramād vidhamiṣyāmo nivartadhvaṁ plavaṁgamāḥ 6054007a kr̥cchreṇa tu samāśvāsya saṁgamya ca tatas tataḥ 6054007c vr̥kṣādrihastā harayaḥ saṁpratasthū raṇājiram 6054008a te nivr̥tya tu saṁkruddhāḥ kumbhakarṇaṁ vanaukasaḥ 6054008c nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ 6054008e prāṁśubhir giriśr̥ṅgaiś ca śilābhiś ca mahābalāḥ 6054009a pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate 6054009c tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ 6054009e pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale 6054010a so ’pi sainyāni saṁkruddho vānarāṇāṁ mahaujasām 6054010c mamantha paramāyatto vanāny agnir ivotthitaḥ 6054011a lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ 6054011c nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ 6054012a laṅghayantaḥ pradhāvanto vānarā nāvalokayan 6054012c ke cit samudre patitāḥ ke cid gaganam āśritāḥ 6054013a vadhyamānās tu te vīrā rākṣasena balīyasā 6054013c sāgaraṁ yena te tīrṇāḥ pathā tenaiva dudruvuḥ 6054014a te sthalāni tathā nimnaṁ viṣaṇṇavadanā bhayāt 6054014c r̥kṣā vr̥kṣān samārūḍhāḥ ke cit parvatam āśritāḥ 6054015a mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ 6054015c niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire 6054016a tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt 6054016c avatiṣṭhata yudhyāmo nivartadhvaṁ plavaṁgamāḥ 6054017a bhagnānāṁ vo na paśyāmi parigamya mahīm imām 6054017c sthānaṁ sarve nivartadhvaṁ kiṁ prāṇān parirakṣatha 6054018a nirāyudhānāṁ dravatām asaṁgagatipauruṣāḥ 6054018c dārā hy apahasiṣyanti sa vai ghātas tu jīvitām 6054019a kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca 6054019c anāryāḥ khalu yad bhītās tyaktvā vīryaṁ pradhāvata 6054020a vikatthanāni vo yāni yadā vai janasaṁsadi 6054020c tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca 6054021a bhīrupravādāḥ śrūyante yas tu jīvati dhikkr̥taḥ 6054021c mārgaḥ satpuruṣair juṣṭaḥ sevyatāṁ tyajyatāṁ bhayam 6054022a śayāmahe vā nihatāḥ pr̥thivyām alpajīvitāḥ 6054022c duṣprāpaṁ brahmalokaṁ vā prāpnumo yudhi sūditāḥ 6054022e saṁprāpnuyāmaḥ kīrtiṁ vā nihatya śatrum āhave 6054023a na kumbhakarṇaḥ kākutsthaṁ dr̥ṣṭvā jīvan gamiṣyati 6054023c dīpyamānam ivāsādya pataṁgo jvalanaṁ yathā 6054024a palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam 6054024c ekena bahavo bhagnā yaśo nāśaṁ gamiṣyati 6054025a evaṁ bruvāṇaṁ taṁ śūram aṅgadaṁ kanakāṅgadam 6054025c dravamāṇās tato vākyam ūcuḥ śūravigarhitam 6054026a kr̥taṁ naḥ kadanaṁ ghoraṁ kumbhakarṇena rakṣasā 6054026c na sthānakālo gacchāmo dayitaṁ jīvitaṁ hi naḥ 6054027a etāvad uktvā vacanaṁ sarve te bhejire diśaḥ 6054027c bhīmaṁ bhīmākṣam āyāntaṁ dr̥ṣṭvā vānarayūthapāḥ 6054028a dravamāṇās tu te vīrā aṅgadena valīmukhāḥ 6054028c sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ 6054029a r̥ṣabhaśarabhamaindadhūmranīlāḥ; kumudasuṣeṇagavākṣarambhatārāḥ 6054029c dvividapanasavāyuputramukhyās; tvaritatarābhimukhaṁ raṇaṁ prayātāḥ 6055001a te nivr̥ttā mahākāyāḥ śrutvāṅgadavacas tadā 6055001c naiṣṭhikīṁ buddhim āsthāya sarve saṁgrāmakāṅkṣiṇaḥ 6055002a samudīritavīryās te samāropitavikramāḥ 6055002c paryavasthāpitā vākyair aṅgadena valīmukhāḥ 6055003a prayātāś ca gatā harṣaṁ maraṇe kr̥taniścayāḥ 6055003c cakruḥ sutumulaṁ yuddhaṁ vānarās tyaktajīvitāḥ 6055004a atha vr̥kṣān mahākāyāḥ sānūni sumahānti ca 6055004c vānarās tūrṇam udyamya kumbhakarṇam abhidravan 6055005a sa kumbhakarṇaḥ saṁkruddho gadām udyamya vīryavān 6055005c ardayan sumahākāyaḥ samantād vyākṣipad ripūn 6055006a śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ 6055006c prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ 6055007a ṣoḍaśāṣṭau ca daśa ca viṁśat triṁśat tathaiva ca 6055007c parikṣipya ca bāhubhyāṁ khādan viparidhāvati 6055007e bhakṣayan bhr̥śasaṁkruddho garuḍaḥ pannagān iva 6055008a hanūmāñ śailaśr̥ṅgāṇi vr̥kṣāṁś ca vividhān bahūn 6055008c vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ 6055009a tāni parvataśr̥ṅgāṇi śūlena tu bibheda ha 6055009c babhañja vr̥kṣavarṣaṁ ca kumbhakarṇo mahābalaḥ 6055010a tato harīṇāṁ tad anīkam ugraṁ; dudrāva śūlaṁ niśitaṁ pragr̥hya 6055010c tasthau tato ’syāpatataḥ purastān; mahīdharāgraṁ hanumān pragr̥hya 6055011a sa kumbhakarṇaṁ kupito jaghāna; vegena śailottamabhīmakāyam 6055011c sa cukṣubhe tena tadābhibūto; medārdragātro rudhirāvasiktaḥ 6055012a sa śūlam āvidhya taḍitprakāśaṁ; giriṁ yathā prajvalitāgraśr̥ṅgam 6055012c bāhvantare mārutim ājaghāna; guho ’calaṁ krauñcam ivograśaktyā 6055013a sa śūlanirbhinna mahābhujāntaraḥ; pravihvalaḥ śoṇitam udvaman mukhāt 6055013c nanāda bhīmaṁ hanumān mahāhave; yugāntameghastanitasvanopamam 6055014a tato vineduḥ sahasā prahr̥ṣṭā; rakṣogaṇās taṁ vyathitaṁ samīkṣya 6055014c plavaṁgamās tu vyathitā bhayārtāḥ; pradudruvuḥ saṁyati kumbhakarṇāt 6055015a nīlaś cikṣepa śailāgraṁ kumbhakarṇāya dhīmate 6055015c tam āpatantaṁ saṁprekṣya muṣṭinābhijaghāna ha 6055016a muṣṭiprahārābhihataṁ tac chailāgraṁ vyaśīryata 6055016c savisphuliṅgaṁ sajvālaṁ nipapāta mahītale 6055017a r̥ṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ 6055017c pañcavānaraśārdūlāḥ kumbhakarṇam upādravan 6055018a śailair vr̥kṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ 6055018c kumbhakarṇaṁ mahākāyaṁ sarvato ’bhinijaghnire 6055019a sparśān iva prahārāṁs tān vedayāno na vivyathe 6055019c r̥ṣabhaṁ tu mahāvegaṁ bāhubhyāṁ pariṣasvaje 6055020a kumbhakarṇabhujābhyāṁ tu pīḍito vānararṣabhaḥ 6055020c nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ 6055021a muṣṭinā śarabhaṁ hatvā jānunā nīlam āhave 6055021c ājaghāna gavākṣaṁ ca talenendraripus tadā 6055022a dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ 6055022c nipetus te tu medinyāṁ nikr̥ttā iva kiṁśukāḥ 6055023a teṣu vānaramukhyeṣu patiteṣu mahātmasu 6055023c vānarāṇāṁ sahasrāṇi kumbhakarṇaṁ pradudruvuḥ 6055024a taṁ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ 6055024c samāruhya samutpatya dadaṁśuś ca mahābalāḥ 6055025a taṁ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā 6055025c kumbhakarṇaṁ mahākāyaṁ te jaghnuḥ plavagarṣabhāḥ 6055026a sa vānarasahasrais tair ācitaḥ parvatopamaḥ 6055026c rarāja rākṣasavyāghro girir ātmaruhair iva 6055027a bāhubhyāṁ vānarān sarvān pragr̥hya sa mahābalaḥ 6055027c bhakṣayām āsa saṁkruddho garuḍaḥ pannagān iva 6055028a prakṣiptāḥ kumbhakarṇena vaktre pātālasaṁnibhe 6055028c nāsā puṭābhyāṁ nirjagmuḥ karṇābhyāṁ caiva vānarāḥ 6055029a bhakṣayan bhr̥śasaṁkruddho harīn parvatasaṁnibhaḥ 6055029c babhañja vānarān sarvān saṁkruddho rākṣasottamaḥ 6055030a māṁsaśoṇitasaṁkledāṁ bhūmiṁ kurvan sa rākṣasaḥ 6055030c cacāra harisainyeṣu kālāgnir iva mūrchitaḥ 6055031a vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ 6055031c śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ 6055032a yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ 6055032c tathā vānarasainyāni kumbhakarṇo vinirdahat 6055033a tatas te vadhyamānās tu hatayūthā vināyakāḥ 6055033c vānarā bhayasaṁvignā vinedur visvaraṁ bhr̥śam 6055034a anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ 6055034c rāghavaṁ śaraṇaṁ jagmur vyathitāḥ khinnacetasaḥ 6055035a tam āpatantaṁ saṁprekṣya kumbhakarṇaṁ mahābalam 6055035c utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ 6055036a sa parvatāgram utkṣipya samāvidhya mahākapiḥ 6055036c abhidudrāva vegena kumbhakarṇaṁ mahābalam 6055037a tam āpatantaṁ saṁprekṣya kumbhakarṇaḥ plavaṁgamam 6055037c tasthau vivr̥tasarvāṅgo vānarendrasya saṁmukhaḥ 6055038a kapiśoṇitadigdhāṅgaṁ bhakṣayantaṁ mahākapīn 6055038c kumbhakarṇaṁ sthitaṁ dr̥ṣṭvā sugrīvo vākyam abravīt 6055039a pātitāś ca tvayā vīrāḥ kr̥taṁ karma suduṣkaram 6055039c bhakṣitāni ca sainyāni prāptaṁ te paramaṁ yaśaḥ 6055040a tyaja tad vānarānīkaṁ prākr̥taiḥ kiṁ kariṣyasi 6055040c sahasvaikaṁ nipātaṁ me parvatasyāsya rākṣasa 6055041a tad vākyaṁ harirājasya sattvadhairyasamanvitam 6055041c śrutvā rākṣasaśārdūlaḥ kumbhakarṇo ’bravīd vacaḥ 6055042a prajāpates tu pautras tvaṁ tathaivarkṣarajaḥsutaḥ 6055042c śrutapauruṣasaṁpannas tasmād garjasi vānara 6055043a sa kumbhakarṇasya vaco niśamya; vyāvidhya śailaṁ sahasā mumoca 6055043c tenājaghānorasi kumbhakarṇaṁ; śailena vajrāśanisaṁnibhena 6055044a tac chailaśr̥ṅgaṁ sahasā vikīrṇaṁ; bhujāntare tasya tadā viśāle 6055044c tato viṣeduḥ sahasā plavaṁgamā; rakṣogaṇāś cāpi mudā vineduḥ 6055045a sa śailaśr̥ṅgābhihataś cukopa; nanāda kopāc ca vivr̥tya vaktram 6055045c vyāvidhya śūlaṁ ca taḍitprakāśaṁ; cikṣepa haryr̥kṣapater vadhāya 6055046a tat kumbhakarṇasya bhujapraviddhaṁ; śūlaṁ śitaṁ kāñcanadāmajuṣṭam 6055046c kṣipraṁ samutpatya nigr̥hya dorbhyāṁ; babhañja vegena suto ’nilasya 6055047a kr̥taṁ bhārasahasrasya śūlaṁ kālāyasaṁ mahat 6055047c babhañja janaum āropya prahr̥ṣṭaḥ plavagarṣabhaḥ 6055048a sa tat tadā bhagnam avekṣya śūlaṁ; cukopa rakṣo’dhipatir mahātmā 6055048c utpāṭya laṅkāmalayāt sa śr̥ṅgaṁ; jaghāna sugrīvam upetya tena 6055049a sa śailaśr̥ṅgābhihato visaṁjñaḥ; papāta bhūmau yudhi vānarendraḥ 6055049c taṁ prekṣya bhūmau patitaṁ visaṁjñaṁ; neduḥ prahr̥ṣṭā yudhi yātudhānāḥ 6055050a tam abhyupetyādbhutaghoravīryaṁ; sa kumbhakarṇo yudhi vānarendram 6055050c jahāra sugrīvam abhipragr̥hya; yathānilo megham atipracaṇḍaḥ 6055051a sa taṁ mahāmeghanikāśarūpam; utpāṭya gacchan yudhi kumbhakarṇaḥ 6055051c rarāja merupratimānarūpo; merur yathātyucchritaghoraśr̥ṅgaḥ 6055052a tataḥ samutpāṭya jagāma vīraḥ; saṁstūyamāno yudhi rākṣasendraiḥ 6055052c śr̥ṇvan ninādaṁ tridaśālayānāṁ; plavaṁgarājagrahavismitānām 6055053a tatas tam ādāya tadā sa mene; harīndram indropamam indravīryaḥ 6055053c asmin hr̥te sarvam idaṁ hr̥taṁ syāt; sarāghavaṁ sainyam itīndraśatruḥ 6055054a vidrutāṁ vāhinīṁ dr̥ṣṭvā vānarāṇāṁ tatas tataḥ 6055054c kumbhakarṇena sugrīvaṁ gr̥hītaṁ cāpi vānaram 6055055a hanūmāṁś cintayām āsa matimān mārutātmajaḥ 6055055c evaṁ gr̥hīte sugrīve kiṁ kartavyaṁ mayā bhavet 6055056a yad vai nyāyyaṁ mayā kartuṁ tat kariṣyāmi sarvathā 6055056c bhūtvā parvatasaṁkāśo nāśayiṣyāmi rākṣasaṁ 6055057a mayā hate saṁyati kumbhakarṇe; mahābale muṣṭiviśīrṇadehe 6055057c vimocite vānarapārthive ca; bhavantu hr̥ṣṭāḥ pravagāḥ samagrāḥ 6055058a atha vā svayam apy eṣa mokṣaṁ prāpsyati pārthivaḥ 6055058c gr̥hīto ’yaṁ yadi bhavet tridaśaiḥ sāsuroragaiḥ 6055059a manye na tāvad ātmānaṁ budhyate vānarādhipaḥ 6055059c śailaprahārābhihataḥ kumbhakarṇena saṁyuge 6055060a ayaṁ muhūrtāt sugrīvo labdhasaṁjño mahāhave 6055060c ātmano vānarāṇāṁ ca yat pathyaṁ tat kariṣyati 6055061a mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ 6055061c aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ 6055062a tasmān muhūrtaṁ kāṅkṣiṣye vikramaṁ pārthivasya naḥ 6055062c bhinnaṁ ca vānarānīkaṁ tāvad āśvāsayāmy aham 6055063a ity evaṁ cintayitvā tu hanūmān mārutātmajaḥ 6055063c bhūyaḥ saṁstambhayām āsa vānarāṇāṁ mahācamūm 6055064a sa kumbhakarṇo ’tha viveśa laṅkāṁ; sphurantam ādāya mahāhariṁ tam 6055064c vimānacaryāgr̥hagopurasthaiḥ; puṣpāgryavarṣair avakīryamāṇaḥ 6055065a tataḥ sa saṁjñām upalabhya kr̥cchrād; balīyasas tasya bhujāntarasthaḥ 6055065c avekṣamāṇaḥ purarājamārgaṁ; vicintayām āsa muhur mahātmā 6055066a evaṁ gr̥hītena kathaṁ nu nāma; śakyaṁ mayā saṁprati kartum adya 6055066c tathā kariṣyāmi yathā harīṇāṁ; bhaviṣyatīṣṭaṁ ca hitaṁ ca kāryam 6055067a tataḥ karāgraiḥ sahasā sametya; rājā harīṇām amarendraśatroḥ 6055067c nakhaiś ca karṇau daśanaiś ca nāsāṁ; dadaṁśa pārśveṣu ca kumbhakarṇam 6055068a sa kumbhakarṇau hr̥takarṇanāso; vidāritas tena vimarditaś ca 6055068c roṣābhibhūtaḥ kṣatajārdragātraḥ; sugrīvam āvidhya pipeṣa bhūmau 6055069a sa bhūtale bhīmabalābhipiṣṭaḥ; surāribhis tair abhihanyamānaḥ 6055069c jagāma khaṁ vegavad abhyupetya; punaś ca rāmeṇa samājagāma 6055070a karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ 6055070c rarāja śoṇitotsikto giriḥ prasravaṇair iva 6055071a tataḥ sa puryāḥ sahasā mahātmā; niṣkramya tad vānarasainyam ugram 6055071c babhakṣa rakṣo yudhi kumbhakarṇaḥ; prajā yugāntāgnir iva pradīptaḥ 6055072a bubhukṣitaḥ śoṇitamāṁsagr̥dhnuḥ; praviśya tad vānarasainyam ugram 6055072c cakhāda rakṣāṁsi harīn piśācān; r̥kṣāṁś ca mohād yudhi kumbhakarṇaḥ 6055073a ekaṁ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ 6055073c samādāyaikahastena pracikṣepa tvaran mukhe 6055074a saṁprasravaṁs tadā medaḥ śoṇitaṁ ca mahābalaḥ 6055074c vadhyamāno nagendrāgrair bhakṣayām āsa vānarān 6055074e te bhakṣyamāṇā harayo rāmaṁ jagmus tadā gatim 6055075a tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ 6055075c cakāra lakṣmaṇaḥ kruddho yuddhaṁ parapuraṁjayaḥ 6055076a sa kumbhakarṇasya śarāñ śarīre sapta vīryavān 6055076c nicakhānādade cānyān visasarja ca lakṣmaṇaḥ 6055077a atikramya ca saumitriṁ kumbhakarṇo mahābalaḥ 6055077c rāmam evābhidudrāva dārayann iva medinīm 6055078a atha dāśarathī rāmo raudram astraṁ prayojayan 6055078c kumbhakarṇasya hr̥daye sasarja niśitāñ śarān 6055079a tasya rāmeṇa viddhasya sahasābhipradhāvataḥ 6055079c aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ 6055080a tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ 6055080c hastāc cāsya paribhraṣṭā papātorvyāṁ mahāgadā 6055081a sa nirāyudham ātmānaṁ yadā mene mahābalaḥ 6055081c muṣṭibhyāṁ cāraṇābhyāṁ ca cakāra kadanaṁ mahat 6055082a sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ 6055082c rudhiraṁ parisusrāva giriḥ prasravaṇān iva 6055083a sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ 6055083c vānarān rākṣasān r̥kṣān khādan viparidhāvati 6055084a tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt 6055084c kumbhakarṇavadhe yukto yogān parimr̥śan bahūn 6055085a naivāyaṁ vānarān rājan na vijānāti rākṣasān 6055085c mattaḥ śoṇitagandhena svān parāṁś caiva khādati 6055086a sādhv enam adhirohantu sarvato vānararṣabhāḥ 6055086c yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ 6055087a apy ayaṁ durmatiḥ kāle gurubhāraprapīḍitaḥ 6055087c prapatan rākṣaso bhūmau nānyān hanyāt plavaṁgamān 6055088a tasya tad vacanaṁ śrutvā rājaputrasya dhīmataḥ 6055088c te samāruruhur hr̥ṣṭāḥ kumbhakarṇaṁ plavaṁgamāḥ 6055089a kumbhakarṇas tu saṁkruddhaḥ samārūḍhaḥ plavaṁgamaiḥ 6055089c vyadhūnayat tān vegena duṣṭahastīva hastipān 6055090a tān dr̥ṣṭvā nirdhūtān rāmo ruṣṭo ’yam iti rākṣasaḥ 6055090c samutpapāta vegena dhanur uttamam ādade 6055091a sa cāpam ādāya bhujaṁgakalpaṁ; dr̥ḍhajyam ugraṁ tapanīyacitram 6055091c harīn samāśvāsya samutpapāta; rāmo nibaddhottamatūṇabāṇaḥ 6055092a sa vānaragaṇais tais tu vr̥taḥ paramadurjayaḥ 6055092c lakṣmaṇānucaro rāmaḥ saṁpratasthe mahābalaḥ 6055093a sa dadarśa mahātmānaṁ kirīṭinam ariṁdamam 6055093c śoṇitāplutasarvāṅgaṁ kumbhakarṇaṁ mahābalam 6055094a sarvān samabhidhāvantaṁ yathāruṣṭaṁ diśā gajam 6055094c mārgamāṇaṁ harīn kruddhaṁ rākṣasaiḥ parivāritam 6055095a vindhyamandarasaṁkāśaṁ kāñcanāṅgadabhūṣaṇam 6055095c sravantaṁ rudhiraṁ vaktrād varṣamegham ivotthitam 6055096a jihvayā parilihyantaṁ śoṇitaṁ śoṇitokṣitam 6055096c mr̥dnantaṁ vānarānīkaṁ kālāntakayamopamam 6055097a taṁ dr̥ṣṭvā rākṣasaśreṣṭhaṁ pradīptānalavarcasaṁ 6055097c visphārayām āsa tadā kārmukaṁ puruṣarṣabhaḥ 6055098a sa tasya cāpanirghoṣāt kupito nairr̥tarṣabhaḥ 6055098c amr̥ṣyamāṇas taṁ ghoṣam abhidudrāva rāghavam 6055099a tatas tu vātoddhatameghakalpaṁ; bhujaṁgarājottamabhogabāhum 6055099c tam āpatantaṁ dharaṇīdharābham; uvāca rāmo yudhi kumbhakarṇam 6055100a āgaccha rakṣo’dhipamā viṣādam; avasthito ’haṁ pragr̥hītacāpaḥ 6055100c avehi māṁ śakrasapatna rāmam; ayaṁ muhūrtād bhavitā vicetāḥ 6055101a rāmo ’yam iti vijñāya jahāsa vikr̥tasvanam 6055101c pātayann iva sarveṣāṁ hr̥dayāni vanaukasām 6055102a prahasya vikr̥taṁ bhīmaṁ sa meghasvanitopamam 6055102c kumbhakarṇo mahātejā rāghavaṁ vākyam abravīt 6055103a nāhaṁ virādho vijñeyo na kabandhaḥ kharo na ca 6055103c na vālī na ca mārīcaḥ kumbhakarṇo ’ham āgataḥ 6055104a paśya me mudgaraṁ ghoraṁ sarvakālāyasaṁ mahat 6055104c anena nirjitā devā dānavāś ca mayā purā 6055105a vikarṇanāsa iti māṁ nāvajñātuṁ tvam arhasi 6055105c svalpāpi hi na me pīḍā karṇanāsāvināśanāt 6055106a darśayekṣvākuśārdūla vīryaṁ gātreṣu me laghu 6055106c tatas tvāṁ bhakṣayiṣyāmi dr̥ṣṭapauruṣavikramam 6055107a sa kumbhakarṇasya vaco niśamya; rāmaḥ supuṅkhān visasarja bāṇān 6055107c tair āhato vajrasamapravegair; na cukṣubhe na vyathate surāriḥ 6055108a yaiḥ sāyakaiḥ sālavarā nikr̥ttā; vālī hato vānarapuṁgavaś ca 6055108c te kumbhakarṇasya tadā śarīraṁ; vajropamā na vyathayāṁ pracakruḥ 6055109a sa vāridhārā iva sāyakāṁs tān; pibañ śarīreṇa mahendraśatruḥ 6055109c jaghāna rāmasya śarapravegaṁ; vyāvidhya taṁ mudgaram ugravegam 6055110a tatas tu rakṣaḥ kṣatajānuliptaṁ; vitrāsanaṁ devamahācamūnām 6055110c vyāvidhya taṁ mudgaram ugravegaṁ; vidrāvayām āsa camūṁ harīṇām 6055111a vāyavyam ādāya tato varāstraṁ; rāmaḥ pracikṣepa niśācarāya 6055111c samudgaraṁ tena jahāra bāhuṁ; sa kr̥ttabāhus tumulaṁ nanāda 6055112a sa tasya bāhur giriśr̥ṅgakalpaḥ; samudgaro rāghavabāṇakr̥ttaḥ 6055112c papāta tasmin harirājasainye; jaghāna tāṁ vānaravāhinīṁ ca 6055113a te vānarā bhagnahatāvaśeṣāḥ; paryantam āśritya tadā viṣaṇṇāḥ 6055113c pravepitāṅgā dadr̥śuḥ sughoraṁ; narendrarakṣo’dhipasaṁnipātam 6055114a sa kumbhakarṇo ’stranikr̥ttabāhur; mahān nikr̥ttāgra ivācalendraḥ 6055114c utpāṭayām āsa kareṇa vr̥kṣaṁ; tato ’bhidudrāva raṇe narendram 6055115a taṁ tasya bāhuṁ saha sālavr̥kṣaṁ; samudyataṁ pannagabhogakalpam 6055115c aindrāstrayuktena jahāra rāmo; bāṇena jāmbūnadacitritena 6055116a sa kumbhakarṇasya bhujo nikr̥ttaḥ; papāta bhūmau girisaṁnikāśaḥ 6055116c viveṣṭamāno nijaghāna vr̥kṣāñ; śailāñ śilāvānararākṣasāṁś ca 6055117a taṁ chinnabāhuṁ samavekṣya rāmaḥ; samāpatantaṁ sahasā nadantam 6055117c dvāv ardhacandrau niśitau pragr̥hya; ciccheda pādau yudhi rākṣasasya 6055118a nikr̥ttabāhur vinikr̥ttapādo; vidārya vaktraṁ vaḍavāmukhābham 6055118c dudrāva rāmaṁ sahasābhigarjan; rāhur yathā candram ivāntarikṣe 6055119a apūrayat tasya mukhaṁ śitāgrai; rāmaḥ śarair hemapinaddhapuṅkhaiḥ 6055119c sa pūrṇavaktro na śaśāka vaktuṁ; cukūja kr̥cchreṇa mumoha cāpi 6055120a athādade sūryamarīcikalpaṁ; sa brahmadaṇḍāntakakālakalpam 6055120c ariṣṭam aindraṁ niśitaṁ supuṅkhaṁ; rāmaḥ śaraṁ mārutatulyavegam 6055121a taṁ vajrajāmbūnadacārupuṅkhaṁ; pradīptasūryajvalanaprakāśam 6055121c mahendravajrāśanitulyavegaṁ; rāmaḥ pracikṣepa niśācarāya 6055122a sa sāyako rāghavabāhucodito; diśaḥ svabhāsā daśa saṁprakāśayan 6055122c vidhūmavaiśvānaradīptadarśano; jagāma śakrāśanitulyavikramaḥ 6055123a sa tan mahāparvatakūṭasaṁnibhaṁ; vivr̥ttadaṁṣṭraṁ calacārukuṇḍalam 6055123c cakarta rakṣo’dhipateḥ śiras tadā; yathaiva vr̥trasya purā puraṁdaraḥ 6055124a tad rāmabāṇābhihataṁ papāta; rakṣaḥśiraḥ parvatasaṁnikāśam 6055124c babhañja caryāgr̥hagopurāṇi; prākāram uccaṁ tam apātayac ca 6055125a tac cātikāyaṁ himavatprakāśaṁ; rakṣas tadā toyanidhau papāta 6055125c grāhān mahāmīnacayān bhujaṁgamān; mamarda bhūmiṁ ca tathā viveśa 6055126a tasmir hate brāhmaṇadevaśatrau; mahābale saṁyati kumbhakarṇe 6055126c cacāla bhūr bhūmidharāś ca sarve; harṣāc ca devās tumulaṁ praṇeduḥ 6055127a tatas tu devarṣimaharṣipannagāḥ; surāś ca bhūtāni suparṇaguhyakāḥ 6055127c sayakṣagandharvagaṇā nabhogatāḥ; praharṣitā rāma parākrameṇa 6055128a praharṣam īyur bahavas tu vānarāḥ; prabuddhapadmapratimair ivānanaiḥ 6055128c apūjayan rāghavam iṣṭabhāginaṁ; hate ripau bhīmabale durāsade 6055129a sa kumbhakarṇaṁ surasainyamardanaṁ; mahatsu yuddheṣv aparājitaśramam 6055129c nananda hatvā bharatāgrajo raṇe; mahāsuraṁ vr̥tram ivāmarādhipaḥ 6056001a kumbhakarṇaṁ hataṁ dr̥ṣṭvā rāghaveṇa mahātmanā 6056001c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan 6056002a śrutvā vinihataṁ saṁkhye kumbhakarṇaṁ mahābalam 6056002c rāvaṇaḥ śokasaṁtapto mumoha ca papāta ca 6056003a pitr̥vyaṁ nihataṁ śrutvā devāntakanarāntakau 6056003c triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ 6056004a bhrātaraṁ nihataṁ śrutvā rāmeṇākliṣṭakarmaṇā 6056004c mahodaramahāpārśvau śokākrāntau babhūvatuḥ 6056005a tataḥ kr̥cchrāt samāsādya saṁjñāṁ rākṣasapuṁgavaḥ 6056005c kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ 6056006a hā vīra ripudarpaghna kumbhakarṇa mahābala 6056006c śatrusainyaṁ pratāpyaikaḥ kva māṁ saṁtyajya gacchasi 6056007a idānīṁ khalv ahaṁ nāsmi yasya me patito bhujaḥ 6056007c dakṣiṇo yaṁ samāśritya na bibhemi surāsurān 6056008a katham evaṁvidho vīro devadānavadarpahā 6056008c kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ 6056009a yasya te vajraniṣpeṣo na kuryād vyasanaṁ sadā 6056009c sa kathaṁ rāmabāṇārtaḥ prasupto ’si mahītale 6056010a ete devagaṇāḥ sārdham r̥ṣibhir gagane sthitāḥ 6056010c nihataṁ tvāṁ raṇe dr̥ṣṭvā ninadanti praharṣitāḥ 6056011a dhruvam adyaiva saṁhr̥ṣṭā labdhalakṣyāḥ plavaṁgamāḥ 6056011c ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ 6056012a rājyena nāsti me kāryaṁ kiṁ kariṣyāmi sītayā 6056012c kumbhakarṇavihīnasya jīvite nāsti me ratiḥ 6056013a yady ahaṁ bhrātr̥hantāraṁ na hanmi yudhi rāghavam 6056013c nanu me maraṇaṁ śreyo na cedaṁ vyarthajīvitam 6056014a adyaiva taṁ gamiṣyāmi deśaṁ yatrānujo mama 6056014c na hi bhrātr̥̄n samutsr̥jya kṣaṇaṁ jīvitum utsahe 6056015a devā hi māṁ hasiṣyanti dr̥ṣṭvā pūrvāpakāriṇam 6056015c katham indraṁ jayiṣyāmi kumbhakarṇahate tvayi 6056016a tad idaṁ mām anuprāptaṁ vibhīṣaṇavacaḥ śubham 6056016c yad ajñānān mayā tasya na gr̥hītaṁ mahātmanaḥ 6056017a vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ 6056017c vināśo ’yaṁ samutpanno māṁ vrīḍayati dāruṇaḥ 6056018a tasyāyaṁ karmaṇaḥ prāto vipāko mama śokadaḥ 6056018c yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ 6056019a iti bahuvidham ākulāntarātmā; kr̥paṇam atīva vilapya kumbhakarṇam 6056019c nyapatad atha daśānano bhr̥śārtas; tam anujam indraripuṁ hataṁ viditvā 6057001a evaṁ vilapamānasya rāvaṇasya durātmanaḥ 6057001c śrutvā śokābhitaptasya triśirā vākyam abravīt 6057002a evam eva mahāvīryo hato nas tāta madhyamaḥ 6057002c na tu satpuruṣā rājan vilapanti yathā bhavān 6057003a nūnaṁ tribhuvaṇasyāpi paryāptas tvam asi prabho 6057003c sa kasmāt prākr̥ta iva śokasyātmānam īdr̥śam 6057004a brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ 6057004c sahasrakharasaṁyukto ratho meghasamasvanaḥ 6057005a tvayāsakr̥d viśastreṇa viśastā devadānavāḥ 6057005c sa sarvāyudhasaṁpanno rāghavaṁ śāstum arhasi 6057006a kāmaṁ tiṣṭha mahārājanirgamiṣyāmy ahaṁ raṇam 6057006c uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha 6057007a śambaro devarājena narako viṣṇunā yathā 6057007c tathādya śayitā rāmo mayā yudhi nipātitaḥ 6057008a śrutvā triśiraso vākyaṁ rāvaṇo rākṣasādhipaḥ 6057008c punar jātam ivātmānaṁ manyate kālacoditaḥ 6057009a śrutvā triśiraso vākyaṁ devāntakanarāntakau 6057009c atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ 6057010a tato ’ham aham ity evaṁ garjanto nairr̥tarṣabhāḥ 6057010c rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ 6057011a antarikṣacarāḥ sarve sarve māyā viśāradāḥ 6057011c sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ 6057012a sarve ’strabalasaṁpannāḥ sarve vistīrṇa kīrtayaḥ 6057012c sarve samaram āsādya na śrūyante sma nirjitāḥ 6057013a sarve ’straviduṣo vīrāḥ sarve yuddhaviśāradāḥ 6057013c sarve pravarajijñānāḥ sarve labdhavarās tathā 6057014a sa tais tathā bhāskaratulyavarcasaiḥ; sutair vr̥taḥ śatrubalapramardanaiḥ 6057014c rarāja rājā maghavān yathāmarair; vr̥to mahādānavadarpanāśanaiḥ 6057015a sa putrān saṁpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ 6057015c āśīrbhiś ca praśastābhiḥ preṣayām āsa saṁyuge 6057016a mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ 6057016c rakṣaṇārthaṁ kumārāṇāṁ preṣayām āsa saṁyuge 6057017a te ’bhivādya mahātmānaṁ rāvaṇaṁ ripurāvaṇam 6057017c kr̥tvā pradakṣiṇaṁ caiva mahākāyāḥ pratasthire 6057018a sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ 6057018c nirjagmur nairr̥taśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ 6057019a tataḥ sudarśanaṁ nāma nīlajīmūtasaṁnibham 6057019c airāvatakule jātam āruroha mahodaraḥ 6057020a sarvāyudhasamāyuktaṁ tūṇībhiś ca svalaṁkr̥tam 6057020c rarāja gajam āsthāya savitevāstamūrdhani 6057021a hayottamasamāyuktaṁ sarvāyudhasamākulam 6057021c āruroha rathaśreṣṭhaṁ triśirā rāvaṇātmajaḥ 6057022a triśirā ratham āsthāya virarāja dhanurdharaḥ 6057022c savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ 6057023a tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame 6057023c himavān iva śailendras tribhiḥ kāñcanaparvataiḥ 6057024a atikāyo ’pi tejasvī rākṣasendrasutas tadā 6057024c āruroha rathaśreṣṭhaṁ śreṣṭhaḥ sarvadhanuṣmatām 6057025a sucakrākṣaṁ susaṁyuktaṁ sānukarṣaṁ sakūbaram 6057025c tūṇībāṇāsanair dīptaṁ prāsāsi parighākulam 6057026a sa kāñcanavicitreṇa kirīṭena virājatā 6057026c bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ 6057027a sa rarāja rathe tasmin rājasūnur mahābalaḥ 6057027c vr̥to nairr̥taśārdūlair vajrapāṇir ivāmaraiḥ 6057028a hayam uccaiḥśravaḥ prakhyaṁ śvetaṁ kanakabhūṣaṇam 6057028c manojavaṁ mahākāyam āruroha narāntakaḥ 6057029a gr̥hītvā prāsam uklābhaṁ virarāja narāntakaḥ 6057029c śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave 6057030a devāntakaḥ samādāya parighaṁ vajrabhūṣaṇam 6057030c parigr̥hya giriṁ dorbhyāṁ vapur viṣṇor viḍambayan 6057031a mahāpārśvo mahātejā gadām ādāya vīryavān 6057031c virarāja gadāpāṇiḥ kubera iva saṁyuge 6057032a te pratasthur mahātmāno balair apratimair vr̥tāḥ 6057032c surā ivāmarāvatyāṁ balair apratimair vr̥tāḥ 6057033a tān gajaiś ca turaṁgaiś ca rathaiś cāmbudanisvanaiḥ 6057033c anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ 6057034a te virejur mahātmāno kumārāḥ sūryavarcasaḥ 6057034c kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare 6057035a pragr̥hītā babhau teṣāṁ chatrāṇām āvaliḥ sitā 6057035c śāradābhrapratīkāśāṁ haṁsāvalir ivāmbare 6057036a maraṇaṁ vāpi niścitya śatrūṇāṁ vā parājayam 6057036c iti kr̥tvā matiṁ vīrā nirjagmuḥ saṁyugārthinaḥ 6057037a jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān 6057037c jahr̥ṣuś ca mahātmāno niryānto yuddhadurmadāḥ 6057038a kṣveḍitāsphoṭaninadaiḥ saṁcacāleva medinī 6057038c rakṣasāṁ siṁhanādaiś ca pusphoṭeva tadāmbaram 6057039a te ’bhiniṣkramya muditā rākṣasendrā mahābalāḥ 6057039c dadr̥śur vānarānīkaṁ samudyataśilānagam 6057040a harayo ’pi mahātmāno dadr̥śur nairr̥taṁ balam 6057040c hastyaśvarathasaṁbādhaṁ kiṅkiṇīśatanāditam 6057041a nīlajīmūtasaṁkāśaṁ samudyatamahāyudham 6057041c dīptānalaraviprakhyair nairr̥taiḥ sarvato vr̥tam 6057042a tad dr̥ṣṭvā balam āyāntaṁ labdhalakṣyāḥ plavaṁgamāḥ 6057042c samudyatamahāśailāḥ saṁpraṇedur muhur muhuḥ 6057043a tataḥ samudghuṣṭaravaṁ niśamya; rakṣogaṇā vānarayūthapānām 6057043c amr̥ṣyamāṇāḥ paraharṣam ugraṁ; mahābalā bhīmataraṁ vineduḥ 6057044a te rākṣasabalaṁ ghoraṁ praviśya hariyūthapāḥ 6057044c vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā 6057045a ke cid ākāśam āviśya ke cid urvyāṁ plavaṁgamāḥ 6057045c rakṣaḥsainyeṣu saṁkruddhāś cerur drumaśilāyudhāḥ 6057046a te pādapaśilāśailaiś cakrur vr̥ṣṭim anuttamām 6057046c bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ 6057047a siṁhanādān vineduś ca raṇe rākṣasavānarāḥ 6057047c śilābhiś cūrṇayām āsur yātudhānān plavaṁgamāḥ 6057048a nijaghnuḥ saṁyuge kruddhāḥ kavacābharaṇāvr̥tān 6057048c ke cid rathagatān vīrān gajavājigatān api 6057049a nijaghnuḥ sahasāplutya yātudhānān plavaṁgamāḥ 6057049c śailaśr̥ṅganipātaiś ca muṣṭibhir vāntalocanāḥ 6057049e celuḥ petuś ca neduś ca tatra rākṣasapuṁgavāḥ 6057050a tataḥ śailaiś ca khaḍgaiś ca visr̥ṣṭair harirākṣasaiḥ 6057050c muhūrtenāvr̥tā bhūmir abhavac choṇitāplutā 6057051a vikīrṇaparvatākārai rakṣobhir arimardanaiḥ 6057051c ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ 6057052a vānarān vānarair eva jagnus te rajanīcarāḥ 6057052c rākṣasān rākṣasair eva jaghnus te vānarā api 6057053a ākṣipya ca śilās teṣāṁ nijaghnū rākṣasā harīn 6057053c teṣāṁ cācchidya śastrāṇi jaghnū rakṣāṁsi vānarāḥ 6057054a nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam 6057054c siṁhanādān vineduś ca raṇe vānararākṣasāḥ 6057055a chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ 6057055c rudhiraṁ prasrutās tatra rasasāram iva drumāḥ 6057056a rathena ca rathaṁ cāpi vāraṇena ca vāraṇam 6057056c hayena ca hayaṁ ke cin nijaghnur vānarā raṇe 6057057a kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ 6057057c rākṣasā vānarendrāṇāṁ cicchiduḥ pādapāñ śilāḥ 6057058a vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṁyuge 6057058c hataiś ca kapirakṣobhir durgamā vasudhābhavat 6057059a tasmin pravr̥tte tumule vimarde; prahr̥ṣyamāṇeṣu valī mukheṣu 6057059c nipātyamāneṣu ca rākṣaseṣu; maharṣayo devagaṇāś ca neduḥ 6057060a tato hayaṁ mārutatulyavegam; āruhya śaktiṁ niśitāṁ pragr̥hya 6057060c narāntako vānararājasainyaṁ; mahārṇavaṁ mīna ivāviveśa 6057061a sa vānarān saptaśatāni vīraḥ; prāsena dīptena vinirbibheda 6057061c ekaḥ kṣaṇenendraripur mahātmā; jaghāna sainyaṁ haripuṁgavānām 6057062a dadr̥śuś ca mahātmānaṁ hayapr̥ṣṭhe pratiṣṭhitam 6057062c carantaṁ harisainyeṣu vidyādharamaharṣayaḥ 6057063a sa tasya dadr̥śe mārgo māṁsaśoṇitakardamaḥ 6057063c patitaiḥ parvatākārair vānarair abhisaṁvr̥taḥ 6057064a yāvad vikramituṁ buddhiṁ cakruḥ plavagapuṁgavāḥ 6057064c tāvad etān atikramya nirbibheda narāntakaḥ 6057065a jvalantaṁ prāsam udyamya saṁgrāmānte narāntakaḥ 6057065c dadāha harisainyāni vanānīva vibhāvasuḥ 6057066a yāvad utpāṭayām āsur vr̥kṣāñ śailān vanaukasaḥ 6057066c tāvat prāsahatāḥ petur vajrakr̥ttā ivācalāḥ 6057067a dikṣu sarvāsu balavān vicacāra narāntakaḥ 6057067c pramr̥dnan sarvato yuddhe prāvr̥ṭkāle yathānilaḥ 6057068a na śekur dhāvituṁ vīrā na sthātuṁ spandituṁ kutaḥ 6057068c utpatantaṁ sthitaṁ yāntaṁ sarvān vivyādha vīryavān 6057069a ekenāntakakalpena prāsenādityatejasā 6057069c bhinnāni harisainyāni nipetur dharaṇītale 6057070a vajraniṣpeṣasadr̥śaṁ prāsasyābhinipātanam 6057070c na śekur vānarāḥ soḍhuṁ te vinedur mahāsvanam 6057071a patatāṁ harivīrāṇāṁ rūpāṇi pracakāśire 6057071c vajrabhinnāgrakūṭānāṁ śailānāṁ patatām iva 6057072a ye tu pūrvaṁ mahātmānaḥ kumbhakarṇena pātitāḥ 6057072c te ’svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire 6057073a viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm 6057073c narāntakabhayatrastāṁ vidravantīm itas tataḥ 6057074a vidrutāṁ vāhinīṁ dr̥ṣṭvā sa dadarśa narāntakam 6057074c gr̥hītaprāsam āyāntaṁ hayapr̥ṣṭhe pratiṣṭhitam 6057075a athovāca mahātejāḥ sugrīvo vānarādhipaḥ 6057075c kumāram aṅgadaṁ vīraṁ śakratulyaparākramam 6057076a gacchainaṁ rākṣasaṁ vīra yo ’sau turagam āsthitaḥ 6057076c kṣobhayantaṁ haribalaṁ kṣipraṁ prāṇair viyojaya 6057077a sa bhartur vacanaṁ śrutvā niṣpapātāṅgadas tadā 6057077c anīkān meghasaṁkāśān meghānīkād ivāṁśumān 6057078a śailasaṁghātasaṁkāśo harīṇām uttamo ’ṅgadaḥ 6057078c rarājāṅgadasaṁnaddhaḥ sadhātur iva parvataḥ 6057079a nirāyudho mahātejāḥ kevalaṁ nakhadaṁṣṭravān 6057079c narāntakam abhikramya vāliputro ’bravīd vacaḥ 6057080a tiṣṭha kiṁ prākr̥tair ebhir haribhis tvaṁ kariṣyasi 6057080c asmin vajrasamasparśe prāsaṁ kṣipa mamorasi 6057081a aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ 6057081c saṁdaśya daśanair oṣṭhaṁ niśvasya ca bhujaṁgavat 6057082a sa prāsam āvidhya tadāṅgadāya; samujjvalantaṁ sahasotsasarja 6057082c sa vāliputrorasi vajrakalpe; babhūva bhagno nyapatac ca bhūmau 6057083a taṁ prāsam ālokya tadā vibhagnaṁ; suparṇakr̥ttoragabhogakalpam 6057083c talaṁ samudyamya sa vāliputras; turaṁgamasyābhijaghāna mūrdhni 6057084a nimagnapādaḥ sphuṭitākṣi tāro; niṣkrāntajihvo ’calasaṁnikāśaḥ 6057084c sa tasya vājī nipapāta bhūmau; talaprahāreṇa vikīrṇamūrdhā 6057085a narāntakaḥ krodhavaśaṁ jagāma; hataṁ turagaṁ patitaṁ nirīkṣya 6057085c sa muṣṭim udyamya mahāprabhāvo; jaghāna śīrṣe yudhi vāliputram 6057086a athāṅgado muṣṭivibhinnamūrdhā; susrāva tīvraṁ rudhiraṁ bhr̥śoṣṇam 6057086c muhur vijajvāla mumoha cāpi; saṁjñāṁ samāsādya visiṣmiye ca 6057087a athāṅgado vajrasamānavegaṁ; saṁvartya muṣṭiṁ giriśr̥ṅgakalpam 6057087c nipātayām āsa tadā mahātmā; narāntakasyorasi vāliputraḥ 6057088a sa muṣṭiniṣpiṣṭavibhinnavakṣā; jvālāṁ vamañ śoṇitadigdhagātraḥ 6057088c narāntako bhūmitale papāta; yathācalo vajranipātabhagnaḥ 6057089a athāntarikṣe tridaśottamānāṁ; vanaukasāṁ caiva mahāpraṇādaḥ 6057089c babhūva tasmin nihate ’gryavīre; narāntake vālisutena saṁkhye 6057090a athāṅgado rāmamanaḥ praharṣaṇaṁ; suduṣkaraṁ taṁ kr̥tavān hi vikramam 6057090c visiṣmiye so ’py ativīrya vikramaḥ; punaś ca yuddhe sa babhūva harṣitaḥ 6058001a narāntakaṁ hataṁ dr̥ṣṭvā cukruśur nairr̥tarṣabhāḥ 6058001c devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ 6058002a ārūḍho meghasaṁkāśaṁ vāraṇendraṁ mahodaraḥ 6058002c vāliputraṁ mahāvīryam abhidudrāva vīryavān 6058003a bhrātr̥vyasanasaṁtaptas tadā devāntako balī 6058003c ādāya parighaṁ dīptam aṅgadaṁ samabhidravat 6058004a ratham ādityasaṁkāśaṁ yuktaṁ paramavājibhiḥ 6058004c āsthāya triśirā vīro vāliputram athābhyayāt 6058005a sa tribhir devadarpaghnair nairr̥tendrair abhidrutaḥ 6058005c vr̥kṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ 6058006a devāntakāya taṁ vīraś cikṣepa sahasāṅgadaḥ 6058006c mahāvr̥kṣaṁ mahāśākhaṁ śakro dīptam ivāśanim 6058007a triśirās taṁ praciccheda śarair āśīviṣopamaiḥ 6058007c sa vr̥kṣaṁ kr̥ttam ālokya utpapāta tato ’ṅgadaḥ 6058008a sa vavarṣa tato vr̥kṣāñ śilāś ca kapikuñjaraḥ 6058008c tān praciccheda saṁkruddhas triśirā niśitaiḥ śaraiḥ 6058009a parighāgreṇa tān vr̥kṣān babhañja ca surāntakaḥ 6058009c triśirāś cāṅgadaṁ vīram abhidudrāva sāyakaiḥ 6058010a gajena samabhidrutya vāliputraṁ mahodaraḥ 6058010c jaghānorasi saṁkruddhas tomarair vajrasaṁnibhaiḥ 6058011a devāntakaś ca saṁkruddhaḥ parigheṇa tadāṅgadam 6058011c upagamyābhihatyāśu vyapacakrāma vegavān 6058012a sa tribhir nairr̥taśreṣṭhair yugapat samabhidrutaḥ 6058012c na vivyathe mahātejā vāliputraḥ pratāpavān 6058013a talena bhr̥śam utpatya jaghānāsya mahāgajam 6058013c petatur locane tasya vinanāda sa vāraṇaḥ 6058014a viṣāṇaṁ cāsya niṣkr̥ṣya vāliputro mahābalaḥ 6058014c devāntakam abhidrutya tāḍayām āsa saṁyuge 6058015a sa vihvalitasarvāṅgo vātoddhata iva drumaḥ 6058015c lākṣārasasavarṇaṁ ca susrāva rudhiraṁ mukhāt 6058016a athāśvāsya mahātejāḥ kr̥cchrād devāntako balī 6058016c āvidhya parighaṁ ghoram ājaghāna tadāṅgadam 6058017a parighābhihataś cāpi vānarendrātmajas tadā 6058017c jānubhyāṁ patito bhūmau punar evotpapāta ha 6058018a samutpatantaṁ triśirās tribhir āśīviṣopamaiḥ 6058018c ghorair haripateḥ putraṁ lalāṭe ’bhijaghāna ha 6058019a tato ’ṅgadaṁ parikṣiptaṁ tribhir nairr̥tapuṁgavaiḥ 6058019c hanūmān api vijñāya nīlaś cāpi pratasthatuḥ 6058020a tataś cikṣepa śailāgraṁ nīlas triśirase tadā 6058020c tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ 6058021a tad bāṇaśatanirbhinnaṁ vidāritaśilātalam 6058021c savisphuliṅgaṁ sajvālaṁ nipapāta gireḥ śiraḥ 6058022a tato jr̥mbhitam ālokya harṣād devāntakas tadā 6058022c parigheṇābhidudrāva mārutātmajam āhave 6058023a tam āpatantam utpatya hanūmān mārutātmajaḥ 6058023c ājaghāna tadā mūrdhni vajravegena muṣṭinā 6058024a sa muṣṭiniṣpiṣṭavikīrṇamūrdhā; nirvāntadantākṣivilambijihvaḥ 6058024c devāntako rākṣasarājasūnur; gatāsur urvyāṁ sahasā papāta 6058025a tasmin hate rākṣasayodhamukhye; mahābale saṁyati devaśatrau 6058025c kruddhas trimūrdhā niśitāgram ugraṁ; vavarṣa nīlorasi bāṇavarṣam 6058026a sa taiḥ śaraughair abhivarṣyamāṇo; vibhinnagātraḥ kapisainyapālaḥ 6058026c nīlo babhūvātha visr̥ṣṭagātro; viṣṭambhitas tena mahābalena 6058027a tatas tu nīlaḥ pratilabhya saṁjñāṁ; śailaṁ samutpāṭya savr̥kṣaṣaṇḍam 6058027c tataḥ samutpatya bhr̥śogravego; mahodaraṁ tena jaghāna mūrdhni 6058028a tataḥ sa śailābhinipātabhagno; mahodaras tena saha dvipena 6058028c vipothito bhūmitale gatāsuḥ; papāta varjābhihato yathādriḥ 6058029a pitr̥vyaṁ nihataṁ dr̥ṣṭvā triśirāś cāpam ādade 6058029c hanūmantaṁ ca saṁkruddho vivyādha niśitaiḥ śaraiḥ 6058030a hanūmāṁs tu samutpatya hayāṁs triśirasas tadā 6058030c vidadāra nakhaiḥ kruddho gajendraṁ mr̥garāḍ iva 6058031a atha śaktiṁ samādāya kālarātrim ivāntakaḥ 6058031c cikṣepānilaputrāya triśirā rāvaṇātmajaḥ 6058032a divi kṣiptām ivolkāṁ tāṁ śaktiṁ kṣiptām asaṁgatām 6058032c gr̥hītvā hariśārdūlo babhañja ca nanāda ca 6058033a tāṁ dr̥ṣṭvā ghorasaṁkāśāṁ śaktiṁ bhagnāṁ hanūmatā 6058033c prahr̥ṣṭā vānaragaṇā vinedur jaladā iva 6058034a tataḥ khaḍgaṁ samudyamya triśirā rākṣasottamaḥ 6058034c nicakhāna tadā roṣād vānarendrasya vakṣasi 6058035a khaḍgaprahārābhihato hanūmān mārutātmajaḥ 6058035c ājaghāna trimūrdhānaṁ talenorasi vīryavān 6058036a sa talabhihatas tena srastahastāmbaro bhuvi 6058036c nipapāta mahātejās triśirās tyaktacetanaḥ 6058037a sa tasya patataḥ khaḍgaṁ samācchidya mahākapiḥ 6058037c nanāda girisaṁkāśas trāsayan sarvanairr̥tān 6058038a amr̥ṣyamāṇas taṁ ghoṣam utpapāta niśācaraḥ 6058038c utpatya ca hanūmantaṁ tāḍayām āsa muṣṭinā 6058039a tena muṣṭiprahāreṇa saṁcukopa mahākapiḥ 6058039c kupitaś ca nijagrāha kirīṭe rākṣasarṣabham 6058040a sa tasya śīrṣāṇy asinā śitena; kirīṭajuṣṭāni sakuṇḍalāni 6058040c kruddhaḥ praciccheda suto ’nilasya; tvaṣṭuḥ sutasyeva śirāṁsi śakraḥ 6058041a tāny āyatākṣāṇy agasaṁnibhāni; pradīptavaiśvānaralocanāni 6058041c petuḥ śirāṁsīndraripor dharaṇyāṁ; jyotīṁṣi muktāni yathārkamārgāt 6058042a tasmin hate devaripau triśīrṣe; hanūmata śakraparākrameṇa 6058042c neduḥ plavaṁgāḥ pracacāla bhūmī; rakṣāṁsy atho dudruvire samantāt 6058043a hataṁ triśirasaṁ dr̥ṣṭvā tathaiva ca mahodaram 6058043c hatau prekṣya durādharṣau devāntakanarāntakau 6058044a cukopa paramāmarṣī mahāpārśvo mahābalaḥ 6058044c jagrāhārciṣmatīṁ cāpi gadāṁ sarvāyasīṁ śubhām 6058045a hemapaṭṭaparikṣiptāṁ māṁsaśoṇitalepanām 6058045c virājamānāṁ vapuṣā śatruśoṇitarañjitām 6058046a tejasā saṁpradīptāgrāṁ raktamālyavibhūṣitām 6058046c airāvatamahāpadmasārvabhauma bhayāvahām 6058047a gadām ādāya saṁkruddho mahāpārśvo mahābalaḥ 6058047c harīn samabhidudrāva yugāntāgnir iva jvalan 6058048a atharṣayaḥ samutpatya vānaro ravaṇānujam 6058048c mahāpārśvam upāgamya tasthau tasyāgrato balī 6058049a taṁ purastāt sthitaṁ dr̥ṣṭvā vānaraṁ parvatopamam 6058049c ājaghānorasi kruddho gadayā vajrakalpayā 6058050a sa tayābhihatas tena gadayā vānararṣabhaḥ 6058050c bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṁ bahu 6058051a sa saṁprāpya cirāt saṁjñām r̥ṣabho vānararṣabhaḥ 6058051c kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata 6058052a tāṁ gr̥hītvā gadāṁ bhīmām āvidhya ca punaḥ punaḥ 6058052c mattānīkaṁ mahāpārśvaṁ jaghāna raṇamūrdhani 6058053a sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ 6058053c nipapāta mahāpārśvo vajrāhata ivācalaḥ 6058054a tasmin hate bhrātari rāvaṇasya; tan nairr̥tānāṁ balam arṇavābham 6058054c tyaktāyudhaṁ kevalajīvitārthaṁ; dudrāva bhinnārṇavasaṁnikāśam 6059001a svabalaṁ vyathitaṁ dr̥ṣṭvā tumulaṁ lomaharṣaṇam 6059001c bhrātr̥̄ṁś ca nihatān dr̥ṣṭvā śakratulyaparākramān 6059002a pitr̥vyau cāpi saṁdr̥śya samare saṁniṣūditau 6059002c mahodaramahāpārśvau bhrātarau rākṣasarṣabhau 6059003a cukopa ca mahātejā brahmadattavaro yudhi 6059003c atikāyo ’drisaṁkāśo devadānavadarpahā 6059004a sa bhāskarasahasrasya saṁghātam iva bhāsvaram 6059004c ratham āsthāya śakrārir abhidudrāva vānarān 6059005a sa visphārya mahac cāpaṁ kirīṭī mr̥ṣṭakuṇḍalaḥ 6059005c nāma viśrāvayām āsa nanāda ca mahāsvanam 6059006a tena siṁhapraṇādena nāmaviśrāvaṇena ca 6059006c jyāśabdena ca bhīmena trāsayām āsa vānarān 6059007a te tasya rūpam ālokya yathā viṣṇos trivikrame 6059007c bhayārtā vānarāḥ sarve vidravanti diśo daśa 6059008a te ’tikāyaṁ samāsādya vānarā mūḍhacetasaḥ 6059008c śaraṇyaṁ śaraṇaṁ jagmur lakṣmaṇāgrajam āhave 6059009a tato ’tikāyaṁ kākutstho rathasthaṁ parvatopamam 6059009c dadarśa dhanvinaṁ dūrād garjantaṁ kālameghavat 6059010a sa taṁ dr̥ṣṭvā mahātmānaṁ rāghavas tu suvismitaḥ 6059010c vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha 6059011a ko ’sau parvatasaṁkāśo dhanuṣmān harilocanaḥ 6059011c yukte hayasahasreṇa viśāle syandane sthitaḥ 6059012a ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ 6059012c arciṣmadbhir vr̥to bhāti bhūtair iva maheśvaraḥ 6059013a kālajihvāprakāśābhir ya eṣo ’bhivirājate 6059013c āvr̥to rathaśaktībhir vidyudbhir iva toyadaḥ 6059014a dhanūṁsi cāsya sajyāni hemapr̥ṣṭhāni sarvaśaḥ 6059014c śobhayanti rathaśreṣṭhaṁ śakrapātam ivāmbaram 6059015a ka eṣa rakṣaḥ śārdūlo raṇabhūmiṁ virājayan 6059015c abhyeti rathināṁ śreṣṭho rathenādityatejasā 6059016a dhvajaśr̥ṅgapratiṣṭhena rāhuṇābhivirājate 6059016c sūryaraśmiprabhair bāṇair diśo daśa virājayan 6059017a triṇataṁ meghanirhrādaṁ hemapr̥ṣṭham alaṁkr̥tam 6059017c śatakratudhanuḥprakhyaṁ dhanuś cāsya virājate 6059018a sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ 6059018c catuḥsādisamāyukto meghastanitanisvanaḥ 6059019a viṁśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ 6059019c kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ 6059020a dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau 6059020c caturhastatsarucitau vyaktahastadaśāyatau 6059021a raktakaṇṭhaguṇo dhīro mahāparvatasaṁnibhaḥ 6059021c kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ 6059022a kāñcanāṅgadanaddhābhyāṁ bhujābhyām eṣa śobhate 6059022c śr̥ṅgābhyām iva tuṅgābhyāṁ himavān parvatottamaḥ 6059023a kuṇḍalābhyāṁ tu yasyaitad bhāti vaktraṁ śubhekṣaṇam 6059023c punarvasvantaragataṁ pūrṇabimbam ivaindavam 6059024a ācakṣva me mahābāho tvam enaṁ rākṣasottamam 6059024c yaṁ dr̥ṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ 6059025a sa pr̥ṣṭho rājaputreṇa rāmeṇāmitatejasā 6059025c ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ 6059026a daśagrīvo mahātejā rājā vaiśravaṇānujaḥ 6059026c bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ 6059027a tasyāsīd vīryavān putro rāvaṇapratimo raṇe 6059027c vr̥ddhasevī śrutadharaḥ sarvāstraviduṣāṁ varaḥ 6059028a aśvapr̥ṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe 6059028c bhede sāntve ca dāne ca naye mantre ca saṁmataḥ 6059029a yasya bāhuṁ samāśritya laṅkā bhavati nirbhayā 6059029c tanayaṁ dhānyamālinyā atikāyam imaṁ viduḥ 6059030a etenārādhito brahmā tapasā bhāvitātmanā 6059030c astrāṇi cāpy avāptāni ripavaś ca parājitāḥ 6059031a surāsurair avadhyatvaṁ dattam asmai svayambhuvā 6059031c etac ca kavacaṁ divyaṁ rathaś caiṣo ’rkabhāskaraḥ 6059032a etena śataśo devā dānavāś ca parājitāḥ 6059032c rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ 6059033a vajraṁ viṣṭambhitaṁ yena bāṇair indrasya dhīmataḥ 6059033c pāśaḥ salilarājasya yuddhe pratihatas tathā 6059034a eṣo ’tikāyo balavān rākṣasānām atharṣabhaḥ 6059034c rāvaṇasya suto dhīmān devadanava darpahā 6059035a tad asmin kriyatāṁ yatnaḥ kṣipraṁ puruṣapuṁgava 6059035c purā vānarasainyāni kṣayaṁ nayati sāyakaiḥ 6059036a tato ’tikāyo balavān praviśya harivāhinīm 6059036c visphārayām āsa dhanur nanāda ca punaḥ punaḥ 6059037a taṁ bhīmavapuṣaṁ dr̥ṣṭvā rathasthaṁ rathināṁ varam 6059037c abhipetur mahātmāno ye pradhānāḥ plavaṁgamāḥ 6059038a kumudo dvivido maindo nīlaḥ śarabha eva ca 6059038c pādapair giriśr̥ṅgaiś ca yugapat samabhidravan 6059039a teṣāṁ vr̥kṣāṁś ca śailāṁś ca śaraiḥ kāñcanabhūṣaṇaiḥ 6059039c atikāyo mahātejāś cicchedāstravidāṁ varaḥ 6059040a tāṁś caiva sarān sa harīñ śaraiḥ sarvāyasair balī 6059040c vivyādhābhimukhaḥ saṁkhye bhīmakāyo niśācaraḥ 6059041a te ’rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṁgamāḥ 6059041c na śekur atikāyasya pratikartuṁ mahāraṇe 6059042a tat sainyaṁ harivīrāṇāṁ trāsayām āsa rākṣasaḥ 6059042c mr̥gayūtham iva kruddho harir yauvanam āsthitaḥ 6059043a sa rāṣasendro harisainyamadhye; nāyudhyamānaṁ nijaghāna kaṁ cit 6059043c upetya rāmaṁ sadhanuḥ kalāpī; sagarvitaṁ vākyam idaṁ babhāṣe 6059044a rathe sthito ’haṁ śaracāpapāṇir; na prākr̥taṁ kaṁ cana yodhayāmi 6059044c yasyāsti śaktir vyavasāya yuktā; dadātuṁ me kṣipram ihādya yuddham 6059045a tat tasya vākyaṁ bruvato niśamya; cukopa saumitrir amitrahantā 6059045c amr̥ṣyamāṇaś ca samutpapāta; jagrāha cāpaṁ ca tataḥ smayitvā 6059046a kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam 6059046c purastād atikāyasya vicakarṣa mahad dhanuḥ 6059047a pūrayan sa mahīṁ śailān ākāśaṁ sāgaraṁ diśaḥ 6059047c jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān 6059048a saumitreś cāpanirghoṣaṁ śrutvā pratibhayaṁ tadā 6059048c visiṣmiye mahātejā rākṣasendrātmajo balī 6059049a athātikāyaḥ kupito dr̥ṣṭvā lakṣmaṇam utthitam 6059049c ādāya niśitaṁ bāṇam idaṁ vacanam abravīt 6059050a bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ 6059050c gaccha kiṁ kālasadr̥śaṁ māṁ yodhayitum icchasi 6059051a na hi madbāhusr̥ṣṭānām astrāṇāṁ himavān api 6059051c soḍhum utsahate vegam antarikṣam atho mahī 6059052a sukhaprasuptaṁ kālāgniṁ prabodhayitum icchasi 6059052c nyasya cāpaṁ nivartasva mā prāṇāñ jahi madgataḥ 6059053a atha vā tvaṁ pratiṣṭabdho na nivartitum icchasi 6059053c tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam 6059054a paśya me niśitān bāṇān aridarpaniṣūdanān 6059054c īśvarāyudhasaṁkāśāṁs taptakāñcanabhūṣaṇān 6059055a eṣa te sarpasaṁkāśo bāṇaḥ pāsyati śoṇitam 6059055c mr̥garāja iva kruddho nāgarājasya śoṇitam 6059056a śrutvātikāyasya vacaḥ saroṣaṁ; sagarvitaṁ saṁyati rājaputraḥ 6059056c sa saṁcukopātibalo br̥hacchrīr; uvāca vākyaṁ ca tato mahārtham 6059057a na vākyamātreṇa bhavān pradhāno; na katthanāt satpuruṣā bhavanti 6059057c mayi sthite dhanvini bāṇapāṇau; vidarśayasvātmabalaṁ durātman 6059058a karmaṇā sūcayātmānaṁ na vikatthitum arhasi 6059058c pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smr̥taḥ 6059059a sarvāyudhasamāyukto dhanvī tvaṁ ratham āsthitaḥ 6059059c śarair vā yadi vāpy astrair darśayasva parākramam 6059060a tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṁ śaraiḥ 6059060c mārutaḥ kālasaṁpakvaṁ vr̥ntāt tālaphalaṁ yathā 6059061a adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ 6059061c pāsyanti rudhiraṁ gātrād bāṇaśalyāntarotthitam 6059062a bālo ’yam iti vijñāya na māvajñātum arhasi 6059062c bālo vā yadi vā vr̥ddho mr̥tyuṁ jānīhi saṁyuge 6059063a lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat 6059063c atikāyaḥ pracukrodha bāṇaṁ cottamam ādade 6059064a tato vidyādharā bhūtā devā daityā maharṣayaḥ 6059064c guhyakāś ca mahātmānas tad yuddhaṁ dadr̥śus tadā 6059065a tato ’tikāyaḥ kupitaś cāpam āropya sāyakam 6059065c lakṣmaṇasya pracikṣepa saṁkṣipann iva cāmbaram 6059066a tam āpatantaṁ niśitaṁ śaram āśīviṣopamam 6059066c ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā 6059067a taṁ nikr̥ttaṁ śaraṁ dr̥ṣṭvā kr̥ttabhogam ivoragam 6059067c atikāyo bhr̥śaṁ kruddhaḥ pañcabāṇān samādade 6059068a tāñ śarān saṁpracikṣepa lakṣmaṇāya niśācaraḥ 6059068c tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ 6059069a sa tāṁś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā 6059069c ādade niśitaṁ bāṇaṁ jvalantam iva tejasā 6059070a tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ 6059070c vicakarṣa ca vegena visasarja ca sāyakam 6059071a pūrṇāyatavisr̥ṣṭena śareṇānata parvaṇā 6059071c lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān 6059072a sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ 6059072c dadr̥śe śoṇitenāktaḥ pannagendra ivāhave 6059073a rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ 6059073c rudrabāṇahataṁ bhīmaṁ yathā tripuragopuram 6059074a cintayām āsa cāśvasya vimr̥śya ca mahābalaḥ 6059074c sādhu bāṇanipātena śvāghanīyo ’si me ripuḥ 6059075a vicāryaivaṁ vinamyāsyaṁ vinamya ca bhujāv ubhau 6059075c sa rathopastham āsthāya rathena pracacāra ha 6059076a ekaṁ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ 6059076c ādade saṁdadhe cāpi vicakarṣotsasarja ca 6059077a te bāṇāḥ kālasaṁkāśā rākṣasendradhanuś cyutāḥ 6059077c hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram 6059078a tatas tān rākṣasotsr̥ṣṭāñ śaraughān rāvaṇānujaḥ 6059078c asaṁbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ 6059079a tāñ śarān yudhi saṁprekṣya nikr̥ttān rāvaṇātmajaḥ 6059079c cukopa tridaśendrārir jagrāha niśitaṁ śaram 6059080a sa saṁdhāya mahātejās taṁ bāṇaṁ sahasotsr̥jat 6059080c tataḥ saumitrim āyāntam ājaghāna stanāntare 6059081a atikāyena saumitris tāḍito yudhi vakṣasi 6059081c susrāva rudhiraṁ tīvraṁ madaṁ matta iva dvipaḥ 6059082a sa cakāra tadātmānaṁ viśalyaṁ sahasā vibhuḥ 6059082c jagrāha ca śaraṁ tīṣṇam astreṇāpi samādadhe 6059083a āgneyena tadāstreṇa yojayām āsa sāyakam 6059083c sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ 6059084a atikāyo ’titejasvī sauram astraṁ samādade 6059084c tena bāṇaṁ bhujaṁgābhaṁ hemapuṅkham ayojayat 6059085a tatas taṁ jvalitaṁ ghoraṁ lakṣmaṇaḥ śaram āhitam 6059085c atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ 6059086a āgneyenābhisaṁyuktaṁ dr̥ṣṭvā bāṇaṁ niśācaraḥ 6059086c utsasarja tadā bāṇaṁ dīptaṁ sūryāstrayojitam 6059087a tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ 6059087c tejasā saṁpradīptāgrau kruddhāv iva bhujaṁ gamau 6059088a tāv anyonyaṁ vinirdahya petatur dharaṇītale 6059088c nirarciṣau bhasmakr̥tau na bhrājete śarottamau 6059089a tato ’tikāyaḥ saṁkruddhas tv astram aiṣīkam utsr̥jat 6059089c tat praciccheda saumitrir astram aindreṇa vīryavān 6059090a aiṣīkaṁ nihataṁ dr̥ṣṭvā kumāro rāvaṇātmajaḥ 6059090c yāmyenāstreṇa saṁkruddho yojayām āsa sāyakam 6059091a tatas tad astraṁ cikṣepa lakṣmaṇāya niśācaraḥ 6059091c vāyavyena tad astraṁ tu nijaghāna sa lakṣmaṇaḥ 6059092a athainaṁ śaradhārābhir dhārābhir iva toyadaḥ 6059092c abhyavarṣata saṁkruddho lakṣmaṇo rāvaṇātmajam 6059093a te ’tikāyaṁ samāsādya kavace vajrabhūṣite 6059093c bhagnāgraśalyāḥ sahasā petur bāṇā mahītale 6059094a tān moghān abhisaṁprekṣya lakṣmaṇaḥ paravīrahā 6059094c abhyavarṣata bāṇānāṁ sahasreṇa mahāyaśāḥ 6059095a sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ 6059095c avadhyakavacaḥ saṁkhye rākṣaso naiva vivyathe 6059096a na śaśāka rujaṁ kartuṁ yudhi tasya narottamaḥ 6059096c athainam abhyupāgamya vāyur vākyam uvāca ha 6059097a brahmadattavaro hy eṣa avadhya kavacāvr̥taḥ 6059097c brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā 6059098a tataḥ sa vāyor vacanaṁ niśamya; saumitrir indrapratimānavīryaḥ 6059098c samādade bāṇam amoghavegaṁ; tad brāhmam astraṁ sahasā niyojya 6059099a tasmin varāstre tu niyujyamāne; saumitriṇā bāṇavare śitāgre 6059099c diśaḥ sacandrārkamahāgrahāś ca; nabhaś ca tatrāsa rarāsa corvī 6059100a taṁ brahmaṇo ’streṇa niyujya cāpe; śaraṁ supuṅkhaṁ yamadūtakalpam 6059100c saumitrir indrārisutasya tasya; sasarja bāṇaṁ yudhi vajrakalpam 6059101a taṁ lakṣmaṇotsr̥ṣṭam amoghavegaṁ; samāpatantaṁ jvalanaprakāśam 6059101c suvarṇavajrottamacitrapuṅkhaṁ; tadātikāyaḥ samare dadarśa 6059102a taṁ prekṣamāṇaḥ sahasātikāyo; jaghāna bāṇair niśitair anekaiḥ 6059102c sa sāyakas tasya suparṇavegas; tadātivegena jagāma pārśvam 6059103a tam āgataṁ prekṣya tadātikāyo; bāṇaṁ pradīptāntakakālakalpam 6059103c jaghāna śaktyr̥ṣṭigadākuṭhāraiḥ; śūlair halaiś cāpy avipannaceṣṭaḥ 6059104a tāny āyudhāny adbhutavigrahāṇi; moghāni kr̥tvā sa śaro ’gnidīptaḥ 6059104c prasahya tasyaiva kirīṭajuṣṭaṁ; tadātikāyasya śiro jahāra 6059105a tac chiraḥ saśiras trāṇaṁ lakṣmaṇeṣuprapīḍitam 6059105c papāta sahasā bhūmau śr̥ṅgaṁ himavato yathā 6059106a praharṣayuktā bahavas tu vānarā; prabuddhapadmapratimānanās tadā 6059106c apūjayam̐l lakṣmaṇam iṣṭabhāginaṁ; hate ripau bhīmabale durāsade 6060001a tato hatān rākṣasapuṁgavāṁs tān; devāntakāditriśiro ’tikāyān 6060001c rakṣogaṇās tatra hatāvaśiṣṭās; te rāvaṇāya tvaritaṁ śaśaṁsuḥ 6060002a tato hatāṁs tān sahasā niśamya; rājā mumohāśrupariplutākṣaḥ 6060002c putrakṣayaṁ bhrātr̥vadhaṁ ca ghoraṁ; vicintya rājā vipulaṁ pradadhyau 6060003a tatas tu rājānam udīkṣya dīnaṁ; śokārṇave saṁparipupluvānam 6060003c atharṣabho rākṣasarājasūnur; athendrajid vākyam idaṁ babhāṣe 6060004a na tāta mohaṁ pratigantum arhasi; yatrendrajij jīvati rākṣasendra 6060004c nendrāribāṇābhihato hi kaś cit; prāṇān samarthaḥ samare ’bhidhartum 6060005a paśyādya rāmaṁ sahalakṣmaṇena; madbāṇanirbhinnavikīrṇadeham 6060005c gatāyuṣaṁ bhūmitale śayānaṁ; śaraiḥ śitair ācitasarvagātram 6060006a imāṁ pratijñāṁ śr̥ṇu śakraśatroḥ; suniścitāṁ pauruṣadaivayuktām 6060006c adyaiva rāmaṁ sahalakṣmaṇena; saṁtāpayiṣyāmi śarair amoghaiḥ 6060007a adyendravaivasvataviṣṇumitra; sādhyāśvivaiśvānaracandrasūryāḥ 6060007c drakṣyanti me vikramam aprameyaṁ; viṣṇor ivograṁ baliyajñavāṭe 6060008a sa evam uktvā tridaśendraśatrur; āpr̥cchya rājānam adīnasattvaḥ 6060008c samārurohānilatulyavegaṁ; rathaṁ kharaśreṣṭhasamādhiyuktam 6060009a samāsthāya mahātejā rathaṁ harirathopamam 6060009c jagāma sahasā tatra yatra yuddham ariṁdama 6060010a taṁ prasthitaṁ mahātmānam anujagmur mahābalāḥ 6060010c saṁharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ 6060011a gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ 6060011c prāsamudgaranistriṁśa paraśvadhagadādharāḥ 6060012a sa śaṅkhaninadair bhīmair bherīṇāṁ ca mahāsvanaiḥ 6060012c jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ 6060013a sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ 6060013c rarāja paripūrṇena nabhaś candramasā yathā 6060014a avījyata tato vīro haimair hemavibhūṣitaiḥ 6060014c cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām 6060015a tatas tv indrajitā laṅkā sūryapratimatejasā 6060015c rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā 6060016a sa tu dr̥ṣṭvā viniryāntaṁ balena mahatā vr̥tam 6060016c rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt 6060017a tvam apratirathaḥ putra jitas te yudhi vāsavaḥ 6060017c kiṁ punar mānuṣaṁ dhr̥ṣyaṁ na vadhiṣyasi rāghavam 6060018a tathokto rākṣasendreṇa pratigr̥hya mahāśiṣaḥ 6060018c rathenāśvayujā vīraḥ śīghraṁ gatvā nikumbhilām 6060019a sa saṁprāpya mahātejā yuddhabhūmim ariṁdamaḥ 6060019c sthāpayām āsa rakṣāṁsi rathaṁ prati samantataḥ 6060020a tatas tu hutabhoktāraṁ hutabhuk sadr̥śaprabhaḥ 6060020c juhuve rākṣasaśreṣṭho mantravad vidhivat tadā 6060021a sa havirjālasaṁskārair mālyagandhapuraskr̥taiḥ 6060021c juhuve pāvakaṁ tatra rākṣasendraḥ pratāpavān 6060022a śastrāṇi śarapatrāṇi samidho ’tha vibhītakaḥ 6060022c lohitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā 6060023a sa tatrāgniṁ samāstīrya śarapatraiḥ satomaraiḥ 6060023c chāgasya sarvakr̥ṣṇasya galaṁ jagrāha jīvataḥ 6060024a sakr̥d eva samiddhasya vidhūmasya mahārciṣaḥ 6060024c babhūvus tāni liṅgāni vijayaṁ yāny adarśayan 6060025a pradakṣiṇāvartaśikhas taptakāñcanasaṁnibhaḥ 6060025c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ 6060026a so ’stram āhārayām āsa brāhmam astravidāṁ varaḥ 6060026c dhanuś cātmarathaṁ caiva sarvaṁ tatrābhyamantrayat 6060027a tasminn āhūyamāne ’stre hūyamāne ca pāvake 6060027c sārkagrahendu nakṣatraṁ vitatrāsa nabhastalam 6060028a sa pāvakaṁ pāvakadīptatejā; hutvā mahendrapratimaprabhāvaḥ 6060028c sacāpabāṇāsirathāśvasūtaḥ; khe ’ntardadha ātmānam acintyarūpaḥ 6060029a sa sainyam utsr̥jya sametya tūrṇaṁ; mahāraṇe vānaravāhinīṣu 6060029c adr̥śyamānaḥ śarajālam ugraṁ; vavarṣa nīlāmbudharo yathāmbu 6060030a te śakrajidbāṇaviśīrṇadehā; māyāhatā visvaram unnadantaḥ 6060030c raṇe nipetur harayo ’drikalpā; yathendravajrābhihatā nagendrāḥ 6060031a te kevalaṁ saṁdadr̥śuḥ śitāgrān; bāṇān raṇe vānaravāhinīṣu 6060031c māyā nigūḍhaṁ ca surendraśatruṁ; na cātra taṁ rākṣasam abhyapaśyan 6060032a tataḥ sa rakṣo’dhipatir mahātmā; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ 6060032c pracchādayām āsa raviprakāśair; viṣādayām āsa ca vānarendrān 6060033a sa śūlanistriṁśa paraśvadhāni; vyāvidhya dīptānalasaṁnibhāni 6060033c savisphuliṅgojjvalapāvakāni; vavarṣa tīvraṁ plavagendrasainye 6060034a tato jvalanasaṁkāśaiḥ śitair vānarayūthapāḥ 6060034c tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṁśukāḥ 6060035a anyonyam abhisarpanto ninadantaś ca visvaram 6060035c rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ 6060036a udīkṣamāṇā gaganaṁ ke cin netreṣu tāḍitāḥ 6060036c śarair viviśur anyonyaṁ petuś ca jagatītale 6060037a hanūmantaṁ ca sugrīvam aṅgadaṁ gandhamādanam 6060037c jāmbavantaṁ suṣeṇaṁ ca vegadarśinam eva ca 6060038a maindaṁ ca dvividaṁ nīlaṁ gavākṣaṁ gajagomukhau 6060038c kesariṁ harilomānaṁ vidyuddaṁṣṭraṁ ca vānaram 6060039a sūryānanaṁ jyotimukhaṁ tathā dadhimukhaṁ harim 6060039c pāvakākṣaṁ nalaṁ caiva kumudaṁ caiva vānaram 6060040a prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṁhitaiḥ 6060040c vivyādha hariśārdūlān sarvāṁs tān rākṣasottamaḥ 6060041a sa vai gadābhir hariyūthamukhyān; nirbhidya bāṇais tapanīyapuṅkhaiḥ 6060041c vavarṣa rāmaṁ śaravr̥ṣṭijālaiḥ; salakṣmaṇaṁ bhāskararaśmikalpaiḥ 6060042a sa bāṇavarṣair abhivarṣyamāṇo; dhārānipātān iva tān vicintya 6060042c samīkṣamāṇaḥ paramādbhutaśrī; rāmas tadā lakṣmaṇam ity uvāca 6060043a asau punar lakṣmaṇa rākṣasendro; brahmāstram āśritya surendraśatruḥ 6060043c nipātayitvā harisainyam ugram; asmāñ śarair ardayati prasaktam 6060044a svayambhuvā dattavaro mahātmā; kham āsthito ’ntarhitabhīmakāyaḥ 6060044c kathaṁ nu śakyo yudhi naṣṭadeho; nihantum adyendrajid udyatāstraḥ 6060045a manye svayambhūr bhagavān acintyo; yasyaitad astraṁ prabhavaś ca yo ’sya 6060045c bāṇāvapātāṁs tvam ihādya dhīman; mayā sahāvyagramanāḥ sahasva 6060046a pracchādayaty eṣa hi rākṣasendraḥ; sarvā diśaḥ sāyakavr̥ṣṭijālaiḥ 6060046c etac ca sarvaṁ patitāgryavīraṁ; na bhrājate vānararājasainyam 6060047a āvāṁ tu dr̥ṣṭvā patitau visaṁjñau; nivr̥ttayuddhau hataroṣaharṣau 6060047c dhruvaṁ pravekṣyaty amarārivāsaṁ; asau samādāya raṇāgralakṣmīm 6060048a tatas tu tāv indrajid astrajālair; babhūvatus tatra tadā viśastau 6060048c sa cāpi tau tatra viṣādayitvā; nanāda harṣād yudhi rākṣasendraḥ 6060049a sa tat tadā vānararājasainyaṁ; rāmaṁ ca saṁkhye sahalakṣmaṇena 6060049c viṣādayitvā sahasā viveśa; purīṁ daśagrīvabhujābhiguptām 6061001a tayos tadā sāditayo raṇāgre; mumoha sainyaṁ hariyūthapānām 6061001c sugrīvanīlāṅgadajāmbavanto; na cāpi kiṁ cit pratipedire te 6061002a tato viṣaṇṇaṁ samavekṣya sainyaṁ; vibhīṣaṇo buddhimatāṁ variṣṭhaḥ 6061002c uvāca śākhāmr̥garājavīrān; āśvāsayann apratimair vacobhiḥ 6061003a mā bhaiṣṭa nāsty atra viṣādakālo; yad āryaputrāv avaśau viṣaṇṇau 6061003c svayambhuvo vākyam athodvahantau; yat sāditāv indrajidastrajālaiḥ 6061004a tasmai tu dattaṁ paramāstram etat; svayambhuvā brāhmam amoghavegam 6061004c tan mānayantau yadi rājaputrau; nipātitau ko ’tra viṣādakālaḥ 6061005a brāhmam astraṁ tadā dhīmān mānayitvā tu mārutiḥ 6061005c vibhīṣaṇavacaḥ śrutvā hanūmāṁs tam athābravīt 6061006a etasmin nihate sainye vānarāṇāṁ tarasvinām 6061006c yo yo dhārayate prāṇāṁs taṁ tam āśvāsayāvahe 6061007a tāv ubhau yugapad vīrau hanūmad rākṣasottamau 6061007c ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ 6061008a chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ 6061008c sravadbhiḥ kṣatajaṁ gātraiḥ prasravadbhiḥ samantataḥ 6061009a patitaiḥ parvatākārair vānarair abhisaṁkulām 6061009c śastraiś ca patitair dīptair dadr̥śāte vasuṁdharām 6061010a sugrīvam aṅgadaṁ nīlaṁ śarabhaṁ gandhamādanam 6061010c jāmbavantaṁ suṣeṇaṁ ca vegadarśanam āhukam 6061011a maindaṁ nalaṁ jyotimukhaṁ dvividaṁ panasaṁ tathā 6061011c vibhīṣaṇo hanūmāṁś ca dadr̥śāte hatān raṇe 6061012a saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṁ tarasvinām 6061012c ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ 6061013a sāgaraughanibhaṁ bhīmaṁ dr̥ṣṭvā bāṇārditaṁ balam 6061013c mārgate jāmbavantaṁ sma hanūmān savibhīṣaṇaḥ 6061014a svabhāvajarayā yuktaṁ vr̥ddhaṁ śaraśataiś citam 6061014c prajāpatisutaṁ vīraṁ śāmyantam iva pāvakam 6061015a dr̥ṣṭvā tam upasaṁgamya paulastyo vākyam abravīt 6061015c kaccid āryaśarais tīrṣṇair na prāṇā dhvaṁsitās tava 6061016a vibhīṣaṇavacaḥ śrutvā jāmbavān r̥kṣapuṁgavaḥ 6061016c kr̥cchrād abhyudgiran vākyam idaṁ vacanam abravīt 6061017a nairr̥tendramahāvīryasvareṇa tvābhilakṣaye 6061017c pīḍyamānaḥ śitair bāṇair na tvāṁ paśyāmi cakṣuṣā 6061018a añjanā suprajā yena mātariśvā ca nairr̥ta 6061018c hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit 6061019a śrutvā jāmbavato vākyam uvācedaṁ vibhīṣaṇaḥ 6061019c āryaputrāv atikramya kasmāt pr̥cchasi mārutim 6061020a naiva rājani sugrīve nāṅgade nāpi rāghave 6061020c ārya saṁdarśitaḥ sneho yathā vāyusute paraḥ 6061021a vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt 6061021c śr̥ṇu nairr̥taśārdūla yasmāt pr̥cchāmi mārutim 6061022a tasmiñ jīvati vīre tu hatam apy ahataṁ balam 6061022c hanūmaty ujjhitaprāṇe jīvanto ’pi vayaṁ hatāḥ 6061023a dhriyate mārutis tāta mārutapratimo yadi 6061023c vaiśvānarasamo vīrye jīvitāśā tato bhavet 6061024a tato vr̥ddham upāgamya niyamenābhyavādayat 6061024c gr̥hya jāmbavataḥ pādau hanūmān mārutātmajaḥ 6061025a śrutvā hanumato vākyaṁ tathāpi vyathitendriyaḥ 6061025c punarjātam ivātmānaṁ sa mene r̥kṣapuṁgavaḥ 6061026a tato ’bravīn mahātejā hanūmantaṁ sa jāmbavān 6061026c āgaccha hariśārdūlavānarāṁs trātum arhasi 6061027a nānyo vikramaparyāptas tvam eṣāṁ paramaḥ sakhā 6061027c tvatparākramakālo ’yaṁ nānyaṁ paśyāmi kañ cana 6061028a r̥kṣavānaravīrāṇām anīkāni praharṣaya 6061028c viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau 6061029a gatvā paramam adhvānam upary upari sāgaram 6061029c himavantaṁ nagaśreṣṭhaṁ hanūman gantum arhasi 6061030a tataḥ kāñcanam atyugram r̥ṣabhaṁ parvatottamam 6061030c kailāsaśikharaṁ cāpi drakṣyasy ariniṣūdana 6061031a tayoḥ śikharayor madhye pradīptam atulaprabham 6061031c sarvauṣadhiyutaṁ vīra drakṣyasy auṣadhiparvatam 6061032a tasya vānaraśārdūlacatasro mūrdhni saṁbhavāḥ 6061032c drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa 6061033a mr̥tasaṁjīvanīṁ caiva viśalyakaraṇīm api 6061033c sauvarṇakaraṇīṁ caiva saṁdhānīṁ ca mahauṣadhīm 6061034a tāḥ sarvā hanuman gr̥hya kṣipram āgantum arhasi 6061034c āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ 6061035a śrutvā jāmbavato vākyaṁ hanūmān haripuṁgavaḥ 6061035c āpūryata baloddharṣais toyavegair ivārṇavaḥ 6061036a sa parvatataṭāgrasthaḥ pīḍayan parvatottaram 6061036c hanūmān dr̥śyate vīro dvitīya iva parvataḥ 6061037a haripādavinirbhinno niṣasāda sa parvataḥ 6061037c na śaśāka tadātmānaṁ soḍhuṁ bhr̥śanipīḍitaḥ 6061038a tasya petur nagā bhūmau harivegāc ca jajvaluḥ 6061038c śr̥ṅgāṇi ca vyakīryanta pīḍitasya hanūmatā 6061039a tasmin saṁpīḍyamāne tu bhagnadrumaśilātale 6061039c na śekur vānarāḥ sthātuṁ ghūrṇamāne nagottame 6061040a sa ghūrṇitamahādvārā prabhagnagr̥hagopurā 6061040c laṅkā trāsākulā rātrau pranr̥ttevābhavat tadā 6061041a pr̥thivīdharasaṁkāśo nipīḍya dharaṇīdharam 6061041c pr̥thivīṁ kṣobhayām āsa sārṇavāṁ mārutātmajaḥ 6061042a padbhyāṁ tu śailam āpīḍya vaḍavāmukhavan mukham 6061042c vivr̥tyograṁ nanādoccais trāsayann iva rākṣasān 6061043a tasya nānadyamānasya śrutvā ninadam adbhutam 6061043c laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṁ bhayāt 6061044a namaskr̥tvātha rāmāya mārutir bhīmavikramaḥ 6061044c rāghavārthe paraṁ karma samaihata paraṁtapaḥ 6061045a sa puccham udyamya bhujaṁgakalpaṁ; vinamya pr̥ṣṭhaṁ śravaṇe nikuñcya 6061045c vivr̥tya vaktraṁ vaḍavāmukhābham; āpupluve vyomni sa caṇḍavegaḥ 6061046a sa vr̥kṣaṣaṇḍāṁs tarasā jahāra; śailāñ śilāḥ prākr̥tavānarāṁś ca 6061046c bāhūruvegoddhatasaṁpraṇunnās; te kṣīṇavegāḥ salile nipetuḥ 6061047a sa tau prasāryoragabhogakalpau; bhujau bhujaṁgārinikāśavīryaḥ 6061047c jagāma meruṁ nagarājam agryaṁ; diśaḥ prakarṣann iva vāyusūnuḥ 6061048a sa sāgaraṁ ghūrṇitavīcimālaṁ; tadā bhr̥śaṁ bhrāmitasarvasattvam 6061048c samīkṣamāṇaḥ sahasā jagāma; cakraṁ yathā viṣṇukarāgramuktam 6061049a sa parvatān vr̥kṣagaṇān sarāṁsi; nadīs taṭākāni purottamāni 6061049c sphītāñjanāṁs tān api saṁprapaśyañ; jagāma vegāt pitr̥tulyavegaḥ 6061050a ādityapatham āśritya jagāma sa gataśramaḥ 6061050c sa dadarśa hariśreṣṭho himavantaṁ nagottamam 6061051a nānāprasravaṇopetaṁ bahukaṁdaranirjharam 6061051c śvetābhracayasaṁkāśaiḥ śikharaiś cārudarśanaiḥ 6061052a sa taṁ samāsādya mahānagendram; atipravr̥ddhottamaghoraśr̥ṅgam 6061052c dadarśa puṇyāni mahāśramāṇi; surarṣisaṁghottamasevitāni 6061053a sa brahmakośaṁ rajatālayaṁ ca; śakrālayaṁ rudraśarapramokṣam 6061053c hayānanaṁ brahmaśiraś ca dīptaṁ; dadarśa vaivasvata kiṁkarāṁś ca 6061054a vajrālayaṁ vaiśvaraṇālayaṁ ca; sūryaprabhaṁ sūryanibandhanaṁ ca 6061054c brahmāsanaṁ śaṁkarakārmukaṁ ca; dadarśa nābhiṁ ca vasuṁdharāyāḥ 6061055a kailāsam agryaṁ himavacchilāṁ ca; tatharṣabhaṁ kāñcanaśailam agryam 6061055c sa dīptasarvauṣadhisaṁpradīptaṁ; dadarśa sarvauṣadhiparvatendram 6061056a sa taṁ samīkṣyānalaraśmidīptaṁ; visiṣmiye vāsavadūtasūnuḥ 6061056c āplutya taṁ cauṣadhiparvatendraṁ; tatrauṣadhīnāṁ vicayaṁ cakāra 6061057a sa yojanasahasrāṇi samatītya mahākapiḥ 6061057c divyauṣadhidharaṁ śailaṁ vyacaran mārutātmajaḥ 6061058a mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame 6061058c vijñāyārthinam āyāntaṁ tato jagmur adarśanam 6061059a sa tā mahātmā hanumān apaśyaṁś; cukopa kopāc ca bhr̥śaṁ nanāda 6061059c amr̥ṣyamāṇo ’gninikāśacakṣur; mahīdharendraṁ tam uvāca vākyam 6061060a kim etad evaṁ suviniścitaṁ te; yad rāghave nāsi kr̥tānukampaḥ 6061060c paśyādya madbāhubalābhibhūto; vikīrṇam ātmānam atho nagendra 6061061a sa tasya śr̥ṅgaṁ sanagaṁ sanāgaṁ; sakāñcanaṁ dhātusahasrajuṣṭam 6061061c vikīrṇakūṭaṁ calitāgrasānuṁ; pragr̥hya vegāt sahasonmamātha 6061062a sa taṁ samutpāṭya kham utpapāta; vitrāsya lokān sasurān surendrān 6061062c saṁstūyamānaḥ khacarair anekair; jagāma vegād garuḍogravīryaḥ 6061063a sa bhāskarādhvānam anuprapannas; tad bhāskarābhaṁ śikharaṁ pragr̥hya 6061063c babhau tadā bhāskarasaṁnikāśo; raveḥ samīpe pratibhāskarābhaḥ 6061064a sa tena śailena bhr̥śaṁ rarāja; śailopamo gandhavahātmajas tu 6061064c sahasradhāreṇa sapāvakena; cakreṇa khe viṣṇur ivoddhr̥tena 6061065a taṁ vānarāḥ prekṣya tadā vineduḥ; sa tān api prekṣya mudā nanāda 6061065c teṣāṁ samudghuṣṭaravaṁ niśamya; laṅkālayā bhīmataraṁ vineduḥ 6061066a tato mahātmā nipapāta tasmiñ; śailottame vānarasainyamadhye 6061066c haryuttamebhyaḥ śirasābhivādya; vibhīṣaṇaṁ tatra ca sasvaje saḥ 6061067a tāv apy ubhau mānuṣarājaputrau; taṁ gandham āghrāya mahauṣadhīnām 6061067c babhūvatus tatra tadā viśalyāv; uttasthur anye ca haripravīrāḥ 6061068a tato harir gandhavahātmajas tu; tam oṣadhīśailam udagravīryaḥ 6061068c nināya vegād dhimavantam eva; punaś ca rāmeṇa samājagāma 6062001a tato ’bravīn mahātejāḥ sugrīvo vānarādhipaḥ 6062001c arthyaṁ vijāpayaṁś cāpi hanūmantaṁ mahābalam 6062002a yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ 6062002c nedānīm upanirhāraṁ rāvaṇo dātum arhati 6062003a ye ye mahābalāḥ santi laghavaś ca plavaṁgamāḥ 6062003c laṅkām abhyutpatantv āśu gr̥hyolkāḥ plavagarṣabhāḥ 6062004a tato ’staṁ gata āditye raudre tasmin niśāmukhe 6062004c laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ 6062005a ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ 6062005c ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ 6062006a gopurāṭṭa pratolīṣu caryāsu vividhāsu ca 6062006c prāsādeṣu ca saṁhr̥ṣṭāḥ sasr̥jus te hutāśanam 6062007a teṣāṁ gr̥hasahasrāṇi dadāha hutabhuk tadā 6062007c āvāsān rākṣasānāṁ ca sarveṣāṁ gr̥hamedhinām 6062008a hemacitratanutrāṇāṁ sragdāmāmbaradhāriṇām 6062008c sīdhupānacalākṣāṇāṁ madavihvalagāminām 6062009a kāntālambitavastrāṇāṁ śatrusaṁjātamanyunām 6062009c gadāśūlāsi hastānāṁ khādatāṁ pibatām api 6062010a śayaneṣu mahārheṣu prasuptānāṁ priyaiḥ saha 6062010c trastānāṁ gacchatāṁ tūrṇaṁ putrān ādāya sarvataḥ 6062011a teṣāṁ gr̥hasahasrāṇi tadā laṅkānivāsinām 6062011c adahat pāvakas tatra jajvāla ca punaḥ punaḥ 6062012a sāravanti mahārhāṇi gambhīraguṇavanti ca 6062012c hemacandrārdhacandrāṇi candraśālonnatāni ca 6062013a ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ 6062013c maṇividrumacitrāṇi spr̥śantīva ca bhāskaram 6062014a krauñcabarhiṇavīṇānāṁ bhūṣaṇānāṁ ca nisvanaiḥ 6062014c nāditāny acalābhāni veśmāny agnir dadāha saḥ 6062015a jvalanena parītāni toraṇāni cakāśire 6062015c vidyudbhir iva naddhāni meghajālāni gharmage 6062016a vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ 6062016c tyaktābharaṇasaṁyogā hāhety uccair vicukruśaḥ 6062017a tatra cāgniparītāni nipetur bhavanāny api 6062017c vajrivajrahatānīva śikharāṇi mahāgireḥ 6062018a tāni nirdahyamānāni dūrataḥ pracakāśire 6062018c himavacchikharāṇīva dīptauṣadhivanāni ca 6062019a harmyāgrair dahyamānaiś ca jvālāprajvalitair api 6062019c rātrau sā dr̥śyate laṅkā puṣpitair iva kiṁśukaiḥ 6062020a hastyadhyakṣair gajair muktair muktaiś ca turagair api 6062020c babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ 6062021a aśvaṁ muktaṁ gajo dr̥ṣṭvā kaccid bhīto ’pasarpati 6062021c bhīto bhītaṁ gajaṁ dr̥ṣṭvā kva cid aśvo nivartate 6062022a sā babhūva muhūrtena haribhir dīpitā purī 6062022c lokasyāsya kṣaye ghore pradīpteva vasuṁdharā 6062023a nārī janasya dhūmena vyāptasyoccair vineduṣaḥ 6062023c svano jvalanataptasya śuśruve daśayojanam 6062024a pradagdhakāyān aparān rākṣasān nirgatān bahiḥ 6062024c sahasābhyutpatanti sma harayo ’tha yuyutsavaḥ 6062025a udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanaḥ 6062025c diśo daśa samudraṁ ca pr̥thivīṁ cānvanādayat 6062026a viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau 6062026c asaṁbhrāntau jagr̥hatus tāv ubhau dhanuṣī vare 6062027a tato visphārayāṇasya rāmasya dhanur uttamam 6062027c babhūva tumulaḥ śabdo rākṣasānāṁ bhayāvahaḥ 6062028a aśobhata tadā rāmo dhanur visphārayan mahat 6062028c bhagavān iva saṁkruddho bhavo vedamayaṁ dhanuḥ 6062029a vānarodghuṣṭaghoṣaś ca rākṣasānāṁ ca nisvanaḥ 6062029c jyāśabdaś cāpi rāmasya trayaṁ vyāpa diśo daśa 6062030a tasya kārmukamuktaiś ca śarais tatpuragopuram 6062030c kailāsaśr̥ṅgapratimaṁ vikīrṇam apatad bhuvi 6062031a tato rāmaśarān dr̥ṣṭvā vimāneṣu gr̥heṣu ca 6062031c saṁnāho rākṣasendrāṇāṁ tumulaḥ samapadyata 6062032a teṣāṁ saṁnahyamānānāṁ siṁhanādaṁ ca kurvatām 6062032c śarvarī rākṣasendrāṇāṁ raudrīva samapadyata 6062033a ādiṣṭā vānarendrās te sugrīveṇa mahātmanā 6062033c āsannā dvāram āsādya yudhyadhvaṁ plavagarṣabhāḥ 6062034a yaś ca vo vitathaṁ kuryāt tatra tatra vyavasthitaḥ 6062034c sa hantavyo ’bhisaṁplutya rājaśāsanadūṣakaḥ 6062035a teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu 6062035c sthiteṣu dvāram āsādya rāvaṇaṁ manyur āviśat 6062036a tasya jr̥mbhitavikṣepād vyāmiśrā vai diśo daśa 6062036c rūpavān iva rudrasya manyur gātreṣv adr̥śyata 6062037a sa nikumbhaṁ ca kumbhaṁ ca kumbhakarṇātmajāv ubhau 6062037c preṣayām āsa saṁkruddho rākṣasair bahubhiḥ saha 6062038a śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ 6062038c rākṣasā gacchatātraiva siṁhanādaṁ ca nādayan 6062039a tatas tu coditās tena rākṣasā jvalitāyudhāḥ 6062039c laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ 6062040a bhīmāśvarathamātaṁgaṁ nānāpatti samākulam 6062040c dīptaśūlagadākhaḍgaprāsatomarakārmukam 6062041a tad rākṣasabalaṁ ghoraṁ bhīmavikramapauruṣam 6062041c dadr̥śe jvalitaprāsaṁ kiṅkiṇīśatanāditam 6062042a hemajālācitabhujaṁ vyāveṣṭitaparaśvadham 6062042c vyāghūrṇitamahāśastraṁ bāṇasaṁsaktakārmukam 6062043a gandhamālyamadhūtsekasaṁmodita mahānilam 6062043c ghoraṁ śūrajanākīrṇaṁ mahāmbudharanisvanam 6062044a taṁ dr̥ṣṭvā balam āyāntaṁ rākṣasānāṁ sudāruṇam 6062044c saṁcacāla plavaṁgānāṁ balam uccair nanāda ca 6062045a javenāplutya ca punas tad rākṣasabalaṁ mahat 6062045c abhyayāt pratyaribalaṁ pataṁga iva pāvakam 6062046a teṣāṁ bhujaparāmarśavyāmr̥ṣṭaparighāśani 6062046c rākṣasānāṁ balaṁ śreṣṭhaṁ bhūyastaram aśobhata 6062047a tathaivāpy apare teṣāṁ kapīnām asibhiḥ śitaiḥ 6062047c pravīrān abhito jaghnur ghorarūpā niśācarāḥ 6062048a ghnantam anyaṁ jaghānānyaḥ pātayantam apātayat 6062048c garhamāṇaṁ jagarhānye daśantam apare ’daśat 6062049a dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ 6062049c kiṁ kleśayasi tiṣṭheti tatrānyonyaṁ babhāṣire 6062050a samudyatamahāprāsaṁ muṣṭiśūlāsisaṁkulam 6062050c prāvartata mahāraudraṁ yuddhaṁ vānararakṣasām 6062051a vānarān daśa sapteti rākṣasā abhyapātayan 6062051c rākṣasān daśasapteti vānarā jaghnur āhave 6062052a visrastakeśarasanaṁ vimuktakavacadhvajam 6062052c balaṁ rākṣasam ālambya vānarāḥ paryavārayan 6063001a pravr̥tte saṁkule tasmin ghore vīrajanakṣaye 6063001c aṅgadaḥ kampanaṁ vīram āsasāda raṇotsukaḥ 6063002a āhūya so ’ṅgadaṁ kopāt tāḍayām āsa vegitaḥ 6063002c gadayā kampanaḥ pūrvaṁ sa cacāla bhr̥śāhataḥ 6063003a sa saṁjñāṁ prāpya tejasvī cikṣepa śikharaṁ gireḥ 6063003c arditaś ca prahāreṇa kampanaḥ patito bhuvi 6063004a hatapravīrā vyathitā rākṣasendracamūs tadā 6063004c jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ 6063004e āpatantīṁ ca vegena kumbhas tāṁ sāntvayac camūm 6063005a sa dhanur dhanvināṁ śreṣṭhaḥ pragr̥hya susamāhitaḥ 6063005c mumocāśīviṣaprakhyāñ śarān dehavidāraṇān 6063006a tasya tac chuśubhe bhūyaḥ saśaraṁ dhanur uttamam 6063006c vidyudairāvatārciṣmad dvitīyendradhanur yathā 6063007a ākarṇakr̥ṣṭamuktena jaghāna dvividaṁ tadā 6063007c tena hāṭakapuṅkhena patriṇā patravāsasā 6063008a sahasābhihatas tena vipramuktapadaḥ sphuran 6063008c nipapātādrikūṭābho vihvalaḥ plavagottamaḥ 6063009a maindas tu bhrātaraṁ dr̥ṣṭvā bhagnaṁ tatra mahāhave 6063009c abhidudrāva vegena pragr̥hya mahatīṁ śilām 6063010a tāṁ śilāṁ tu pracikṣepa rākṣasāya mahābalaḥ 6063010c bibheda tāṁ śilāṁ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ 6063011a saṁdhāya cānyaṁ sumukhaṁ śaram āśīviṣopamam 6063011c ājaghāna mahātejā vakṣasi dvividāgrajam 6063012a sa tu tena prahāreṇa maindo vānarayūthapaḥ 6063012c marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ 6063013a aṅgado mātulau dr̥ṣṭvā patitau tau mahābalau 6063013c abhidudrāva vegena kumbham udyatakārmukam 6063014a tam āpatantaṁ vivyādha kumbhaḥ pañcabhir āyasaiḥ 6063014c tribhiś cānyaiḥ śitair bāṇair mātaṁgam iva tomaraiḥ 6063015a so ’ṅgadaṁ vividhair bāṇaiḥ kumbho vivyādha vīryavān 6063015c akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ 6063016a aṅgadaḥ pratividdhāṅgo vāliputro na kampate 6063016c śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha 6063017a sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ 6063017c kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān 6063018a āpatantaṁ ca saṁprekṣya kumbho vānarayūthapam 6063018c bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram 6063019a aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite 6063019c sālam āsannam ekena parijagrāha pāṇinā 6063020a tam indraketupratimaṁ vr̥kṣaṁ mandarasaṁnibham 6063020c samutsr̥jantaṁ vegena paśyatāṁ sarvarakṣasām 6063021a sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ 6063021c aṅgado vivyathe ’bhīkṣṇaṁ sasāda ca mumoha ca 6063022a aṅgadaṁ vyathitaṁ dr̥ṣṭvā sīdantam iva sāgare 6063022c durāsadaṁ hariśreṣṭhā rāghavāya nyavedayan 6063023a rāmas tu vyathitaṁ śrutvā vāliputraṁ mahāhave 6063023c vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṁs tataḥ 6063024a te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam 6063024c abhipetuḥ susaṁkruddhāḥ kumbham udyatakārmukam 6063025a tato drumaśilāhastāḥ kopasaṁraktalocanāḥ 6063025c rirakṣiṣanto ’bhyapatann aṅgadaṁ vānararṣabhāḥ 6063026a jāmbavāṁś ca suṣeṇaś ca vegadarśī ca vānaraḥ 6063026c kumbhakarṇātmajaṁ vīraṁ kruddhāḥ samabhidudruvuḥ 6063027a samīkṣyātatatas tāṁs tu vānarendrān mahābalān 6063027c āvavāra śaraugheṇa nageneva jalāśayam 6063028a tasya bāṇacayaṁ prāpya na śoker ativartitum 6063028c vānarendrā mahātmāno velām iva mahodadhiḥ 6063029a tāṁs tu dr̥ṣṭvā harigaṇāñ śaravr̥ṣṭibhir arditān 6063029c aṅgadaṁ pr̥ṣṭhataḥ kr̥tvā bhrātr̥jaṁ plavageśvaraḥ 6063030a abhidudrāva vegena sugrīvaḥ kumbham āhave 6063030c śailasānu caraṁ nāgaṁ vegavān iva kesarī 6063031a utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn 6063031c anyāṁś ca vividhān vr̥kṣāṁś cikṣepa ca mahābalaḥ 6063032a tāṁ chādayantīm ākāśaṁ vr̥kṣavr̥ṣṭiṁ durāsadām 6063032c kumbhakarṇātmajaḥ śrīmāṁś ciccheda niśitaiḥ śaraiḥ 6063033a abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ 6063033c ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ 6063034a drumavarṣaṁ tu tac chinnaṁ dr̥ṣṭvā kumbhena vīryavān 6063034c vānarādhipatiḥ śrīmān mahāsattvo na vivyathe 6063035a nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān 6063035c kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham 6063036a avaplutya tataḥ śīghraṁ kr̥tvā karma suduṣkaram 6063036c abravīt kupitaḥ kumbhaṁ bhagnaśr̥ṅgam iva dvipam 6063037a nikumbhāgraja vīryaṁ te bāṇavegaṁ tad adbhutam 6063037c saṁnatiś ca prabhāvaś ca tava vā rāvaṇasya vā 6063038a prahrādabalivr̥traghnakuberavaruṇopama 6063038c ekas tvam anujāto ’si pitaraṁ balavattaraḥ 6063039a tvām evaikaṁ mahābāhuṁ śūlahastam ariṁdamam 6063039c tridaśā nātivartante jitendriyam ivādhayaḥ 6063040a varadānāt pitr̥vyas te sahate devadānavān 6063040c kumbhakarṇas tu vīryeṇa sahate ca surāsurān 6063041a dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca 6063041c tvam adya rakṣasāṁ loke śreṣṭho ’si balavīryataḥ 6063042a mahāvimardaṁ samare mayā saha tavādbhutam 6063042c adya bhūtāni paśyantu śakraśambarayor iva 6063043a kr̥tam apratimaṁ karma darśitaṁ cāstrakauśalam 6063043c pātitā harivīrāś ca tvayaite bhīmavikramāḥ 6063044a upālambhabhayāc cāpi nāsi vīra mayā hataḥ 6063044c kr̥takarmā pariśrānto viśrāntaḥ paśya me balam 6063045a tena sugrīvavākyena sāvamānena mānitaḥ 6063045c agner ājyahutasyeva tejas tasyābhyavardhata 6063046a tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca 6063046c ājaghānorasi kruddho vajravegena muṣṭinā 6063047a tasya carma ca pusphoṭa saṁjajñe cāsya śoṇitam 6063047c sa ca muṣṭir mahāvegaḥ pratijaghne ’sthimaṇḍale 6063048a tadā vegena tatrāsīt tejaḥ prajvālitaṁ muhuḥ 6063048c vajraniṣpeṣasaṁjātajvālā merau yathā girau 6063049a sa tatrābhihatas tena sugrīvo vānararṣabhaḥ 6063049c muṣṭiṁ saṁvartayām āsa vajrakalpaṁ mahābalaḥ 6063050a arciḥsahasravikacaṁ ravimaṇḍalasaprabham 6063050c sa muṣṭiṁ pātayām āsa kumbhasyorasi vīryavān 6063051a muṣṭinābhihatas tena nipapātāśu rākṣasaḥ 6063051c lohitāṅga ivākāśād dīptaraśmir yadr̥cchayā 6063052a kumbhasya patato rūpaṁ bhagnasyorasi muṣṭinā 6063052c babhau rudrābhipannasya yathārūpaṁ gavāṁ pateḥ 6063053a tasmin hate bhīmaparākrameṇa; plavaṁgamānām r̥ṣabheṇa yuddhe 6063053c mahī saśailā savanā cacāla; bhayaṁ ca rakṣāṁsy adhikaṁ viveśa 6064001a nikumbho bhrātaraṁ dr̥ṣṭvā sugrīveṇa nipātitam 6064001c pradahann iva kopena vānarendram avaikṣata 6064002a tataḥ sragdāmasaṁnaddhaṁ dattapañcāṅgulaṁ śubham 6064002c ādade parighaṁ vīro nagendraśikharopamam 6064003a hemapaṭṭaparikṣiptaṁ vajravidrumabhūṣitam 6064003c yamadaṇḍopamaṁ bhīmaṁ rakṣasāṁ bhayanāśanam 6064004a tam āvidhya mahātejāḥ śakradhvajasamaṁ raṇe 6064004c vinanāda vivr̥ttāsyo nikumbho bhīmavikramaḥ 6064005a urogatena niṣkeṇa bhujasthair aṅgadair api 6064005c kuṇḍalābhyāṁ ca mr̥ṣṭābhyāṁ mālayā ca vicitrayā 6064006a nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca 6064006c yathendradhanuṣā meghaḥ savidyutstanayitnumān 6064007a parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ 6064007c prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ 6064008a nagaryā viṭapāvatyā gandharvabhavanottamaiḥ 6064008c saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha 6064009a satārāgaṇanakṣatraṁ sacandraṁ samahāgraham 6064009c nikumbhaparighāghūrṇaṁ bhramatīva nabhastalam 6064010a durāsadaś ca saṁjajñe parighābharaṇaprabhaḥ 6064010c krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ 6064011a rākṣasā vānarāś cāpi na śekuḥ spandituṁ bhayāt 6064011c hanūmaṁs tu vivr̥tyoras tasthau pramukhato balī 6064012a parighopamabāhus tu parighaṁ bhāskaraprabham 6064012c balī balavatas tasya pātayām āsa vakṣasi 6064013a sthire tasyorasi vyūḍhe parighaḥ śatadhā kr̥taḥ 6064013c viśīryamāṇaḥ sahasā ulkā śatam ivāmbare 6064014a sa tu tena prahāreṇa cacāla ca mahākapiḥ 6064014c parigheṇa samādhūto yathā bhūmicale ’calaḥ 6064015a sa tathābhihatas tena hanūmān plavagottamaḥ 6064015c muṣṭiṁ saṁvartayām āsa balenātimahābalaḥ 6064016a tam udyamya mahātejā nikumbhorasi vīryavān 6064016c abhicikṣepa vegena vegavān vāyuvikramaḥ 6064017a tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam 6064017c muṣṭinā tena saṁjajñe jvālā vidyud ivotthitā 6064018a sa tu tena prahāreṇa nikumbho vicacāla ha 6064018c svasthaś cāpi nijagrāha hanūmantaṁ mahābalam 6064019a vicukruśus tadā saṁkhye bhīmaṁ laṅkānivāsinaḥ 6064019c nikumbhenoddhr̥taṁ dr̥ṣṭvā hanūmantaṁ mahābalam 6064020a sa tathā hriyamāṇo ’pi kumbhakarṇātmajena hi 6064020c ājaghānānilasuto vajravegena muṣṭinā 6064021a ātmānaṁ mocayitvātha kṣitāv abhyavapadyata 6064021c hanūmān unmamathāśu nikumbhaṁ mārutātmajaḥ 6064022a nikṣipya paramāyatto nikumbhaṁ niṣpipeṣa ca 6064022c utpatya cāsya vegena papātorasi vīryavān 6064023a parigr̥hya ca bāhubhyāṁ parivr̥tya śirodharām 6064023c utpāṭayām āsa śiro bhairavaṁ nadato mahat 6064024a atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham 6064024c daśarathasutarākṣasendracamvor; bhr̥śataram āgataroṣayoḥ subhīmam 6065001a nikumbhaṁ ca hataṁ śrutvā kumbhaṁ ca vinipātitam 6065001c rāvaṇaḥ paramāmarṣī prajajvālānalo yathā 6065002a nairr̥taḥ krodhaśokābhyāṁ dvābhyāṁ tu parimūrchitaḥ 6065002c kharaputraṁ viśālākṣaṁ makarākṣam acodayat 6065003a gaccha putra mayājñapto balenābhisamanvitaḥ 6065003c rāghavaṁ lakṣmaṇaṁ caiva jahi tau savanaukasau 6065004a rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ 6065004c bāḍham ity abravīd dhr̥ṣṭo makarākṣo niśācaraḥ 6065005a so ’bhivādya daśagrīvaṁ kr̥tvā cāpi pradakṣiṇam 6065005c nirjagāma gr̥hāc chubhrād rāvaṇasyājñayā balī 6065006a samīpasthaṁ balādhyakṣaṁ kharaputro ’bravīd idam 6065006c ratham ānīyatāṁ śīghraṁ sainyaṁ cānīyatāṁ tvarāt 6065007a tasya tad vacanaṁ śrutvā balādhyakṣo niśācaraḥ 6065007c syandanaṁ ca balaṁ caiva samīpaṁ pratyapādayat 6065008a pradakṣiṇaṁ rathaṁ kr̥tvā āruroha niśācaraḥ 6065008c sūtaṁ saṁcodayām āsa śīghraṁ me ratham āvaha 6065009a atha tān rākṣasān sarvān makarākṣo ’bravīd idam 6065009c yūyaṁ sarve prayudhyadhvaṁ purastān mama rākṣasāḥ 6065010a ahaṁ rākṣasarājena rāvaṇena mahātmanā 6065010c ājñaptaḥ samare hantuṁ tāv ubhau rāmalakṣmaṇau 6065011a adya rāmaṁ vadhiṣyāmi lakṣmaṇaṁ ca niśācarāḥ 6065011c śākhāmr̥gaṁ ca sugrīvaṁ vānarāṁś ca śarottamaiḥ 6065012a adya śūlanipātaiś ca vānarāṇāṁ mahācamūm 6065012c pradahiṣyāmi saṁprāptāṁ śuṣkendhanam ivānalaḥ 6065013a makarākṣasya tac chrutvā vacanaṁ te niśācarāḥ 6065013c sarve nānāyudhopetā balavantaḥ samāhitāḥ 6065014a te kāmarūpiṇaḥ śūrā daṁṣṭriṇaḥ piṅgalekṣaṇāḥ 6065014c mātaṁgā iva nardanto dhvastakeśā bhayānakāḥ 6065015a parivārya mahākāyā mahākāyaṁ kharātmajam 6065015c abhijagmus tadā hr̥ṣṭāś cālayanto vasuṁdharām 6065016a śaṅkhabherīsahasrāṇām āhatānāṁ samantataḥ 6065016c kṣveḍitāsphoṭitānāṁ ca tataḥ śabdo mahān abhūt 6065017a prabhraṣṭo ’tha karāt tasya pratodaḥ sārathes tadā 6065017c papāta sahasā caiva dhvajas tasya ca rakṣasaḥ 6065018a tasya te rathasaṁyuktā hayā vikramavarjitāḥ 6065018c caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ 6065019a pravāti pavanas tasya sapāṁsuḥ kharadāruṇaḥ 6065019c niryāṇe tasya raudrasya makarākṣasya durmateḥ 6065020a tāni dr̥ṣṭvā nimittāni rākṣasā vīryavattamāḥ 6065020c acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau 6065021a ghanagajamahiṣāṅgatulyavarṇāḥ; samaramukheṣv asakr̥d gadāsibhinnāḥ 6065021c aham aham iti yuddhakauśalās te; rajanicarāḥ paribabhramur nadantaḥ 6066001a nirgataṁ makarākṣaṁ te dr̥ṣṭvā vānarapuṁgavāḥ 6066001c āplutya sahasā sarve yoddhukāmā vyavasthitāḥ 6066002a tataḥ pravr̥ttaṁ sumahat tad yuddhaṁ lomaharṣaṇam 6066002c niśācaraiḥ plavaṁgānāṁ devānāṁ dānavair iva 6066003a vr̥kṣaśūlanipātaiś ca śilāparighapātanaiḥ 6066003c anyonyaṁ mardayanti sma tadā kapiniśācarāḥ 6066004a śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ 6066004c paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ 6066005a pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā 6066005c kadanaṁ kapisiṁhānāṁ cakrus te rajanīcarāḥ 6066006a bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ 6066006c saṁbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ 6066007a tān dr̥ṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ 6066007c nedus te siṁhavad dhr̥ṣṭā rākṣasā jitakāśinaḥ 6066008a vidravatsu tadā teṣu vānareṣu samantataḥ 6066008c rāmas tān vārayām āsa śaravarṣeṇa rākṣasān 6066009a vāritān rākṣasān dr̥ṣṭvā makarākṣo niśācaraḥ 6066009c krodhān alasam āviṣṭo vacanaṁ cedam abravīt 6066010a tiṣṭha rāma mayā sārdhaṁ dvandvayuddhaṁ dadāmi te 6066010c tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ 6066011a yat tadā daṇḍakāraṇye pitaraṁ hatavān mama 6066011c madagrataḥ svakarmasthaṁ smr̥tvā roṣo ’bhivardhate 6066012a dahyante bhr̥śam aṅgāni durātman mama rāghava 6066012c yan mayāsi na dr̥ṣṭas tvaṁ tasmin kāle mahāvane 6066013a diṣṭyāsi darśanaṁ rāma mama tvaṁ prāptavān iha 6066013c kāṅkṣito ’si kṣudhārtasya siṁhasyevetaro mr̥gaḥ 6066014a adya madbāṇavegena pretarāḍ viṣayaṁ gataḥ 6066014c ye tvayā nihatāḥ śūrāḥ saha tais tvaṁ sameṣyasi 6066015a bahunātra kim uktena śr̥ṇu rāma vaco mama 6066015c paśyantu sakalā lokās tvāṁ māṁ caiva raṇājire 6066016a astrair vā gadayā vāpi bāhubhyāṁ vā mahāhave 6066016c abhyastaṁ yena vā rāma tena vā vartatāṁ yudhi 6066017a makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ 6066017c abravīt prahasan vākyam uttarottaravādinam 6066018a caturdaśasahasrāṇi rakṣasāṁ tvatpitā ca yaḥ 6066018c triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā 6066019a svāśitās tava māṁsena gr̥dhragomāyuvāyasāḥ 6066019c bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ 6066020a evam uktas tu rāmeṇa kharaputro niśācaraḥ 6066020c bāṇaughān asr̥jat tasmai rāghavāya raṇājire 6066021a tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā 6066021c nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ 6066022a tad yuddham abhavat tatra sametyānyonyam ojasā 6066022c khara rākṣasaputrasya sūnor daśarathasya ca 6066023a jīmūtayor ivākāśe śabdo jyātalayos tadā 6066023c dhanur muktaḥ svanotkr̥ṣṭaḥ śrūyate ca raṇājire 6066024a devadānavagandharvāḥ kiṁnarāś ca mahoragāḥ 6066024c antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam 6066025a viddham anyonyagātreṣu dviguṇaṁ vardhate balam 6066025c kr̥tapratikr̥tānyonyaṁ kurvāte tau raṇājire 6066026a rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe 6066026c rakṣomuktāṁs tu rāmo vai naikadhā prācchinac charaiḥ 6066027a bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā 6066027c saṁchannā vasudhā caiva samantān na prakāśate 6066028a tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ 6066028c aṣṭābhir atha nārācaiḥ sūtaṁ vivyādha rāghavaḥ 6066028e bhittvā śarai rathaṁ rāmo rathāśvān samapātayat 6066029a viratho vasudhāṁ tiṣṭhan makarākṣo niśācaraḥ 6066029c atiṣṭhad vasudhāṁ rakṣaḥ śūlaṁ jagrāha pāṇinā 6066029e trāsanaṁ sarvabhūtānāṁ yugāntāgnisamaprabham 6066030a vibhrāmya ca mahac chūlaṁ prajvalantaṁ niśācaraḥ 6066030c sa krodhāt prāhiṇot tasmai rāghavāya mahāhave 6066031a tam āpatantaṁ jvalitaṁ kharaputrakarāc cyutam 6066031c bāṇais tu tribhir ākāśe śūlaṁ ciccheda rāghavaḥ 6066032a sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ 6066032c vyaśīryata mahokleva rāmabāṇārdito bhuvi 6066033a tac chūlaṁ nihataṁ dr̥ṣṭvā rāmeṇādbhutakarmaṇā 6066033c sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ 6066034a tad dr̥ṣṭvā nihataṁ śūlaṁ makarākṣo niśācaraḥ 6066034c muṣṭim udyamya kākutsthaṁ tiṣṭha tiṣṭheti cābravīt 6066035a sa taṁ dr̥ṣṭvā patantaṁ vai prahasya raghunandanaḥ 6066035c pāvakāstraṁ tato rāmaḥ saṁdadhe svaśarāsane 6066036a tenāstreṇa hataṁ rakṣaḥ kākutsthena tadā raṇe 6066036c saṁchinnahr̥dayaṁ tatra papāta ca mamāra ca 6066037a dr̥ṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam 6066037c laṅkām eva pradhāvanta rāmabālārditās tadā 6066038a daśarathanr̥paputrabāṇavegai; rajanicaraṁ nihataṁ kharātmajaṁ tam 6066038c dadr̥śur atha ca devatāḥ prahr̥ṣṭā; girim iva vajrahataṁ yathā viśīrṇam 6067001a makarākṣaṁ hataṁ śrutvā rāvaṇaḥ samitiṁjayaḥ 6067001c ādideśātha saṁkruddho raṇāyendrajitaṁ sutam 6067002a jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau 6067002c adr̥śyo dr̥śyamāno vā sarvathā tvaṁ balādhikaḥ 6067003a tvam apratimakarmāṇam indraṁ jayasi saṁyuge 6067003c kiṁ punar mānuṣau dr̥ṣṭvā na vadhiṣyasi saṁyuge 6067004a tathokto rākṣasendreṇa pratigr̥hya pitur vacaḥ 6067004c yajñabhūmau sa vidhivat pāvakaṁ juhuve ndrajit 6067005a juhvataś cāpi tatrāgniṁ raktoṣṇīṣadharāḥ striyaḥ 6067005c ājagmus tatra saṁbhrāntā rākṣasyo yatra rāvaṇiḥ 6067006a śastrāṇi śarapatrāṇi samidho ’tha vibhītakāḥ 6067006c lohitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā 6067007a sarvato ’gniṁ samāstīrya śarapatraiḥ samantataḥ 6067007c chāgasya sarvakr̥ṣṇasya galaṁ jagrāha jīvataḥ 6067008a caruhomasamiddhasya vidhūmasya mahārciṣaḥ 6067008c babhūvus tāni liṅgāni vijayaṁ darśayanti ca 6067009a pradakṣiṇāvartaśikhas taptahāṭakasaṁnibhaḥ 6067009c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ 6067010a hutvāgniṁ tarpayitvātha devadānavarākṣasān 6067010c āruroha rathaśreṣṭham antardhānagataṁ śubham 6067011a sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ 6067011c āropitamahācāpaḥ śuśubhe syandanottame 6067012a jājvalyamāno vapuṣā tapanīyaparicchadaḥ 6067012c śaraiś candrārdhacandraiś ca sa rathaḥ samalaṁkr̥taḥ 6067013a jāmbūnadamahākambur dīptapāvakasaṁnibhaḥ 6067013c babhūvendrajitaḥ ketur vaidūryasamalaṁkr̥taḥ 6067014a tena cādityakalpena brahmāstreṇa ca pālitaḥ 6067014c sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ 6067015a so ’bhiniryāya nagarād indrajit samitiṁjayaḥ 6067015c hutvāgniṁ rākṣasair mantrair antardhānagato ’bravīt 6067016a adya hatvāhave yau tau mithyā pravrajitau vane 6067016c jayaṁ pitre pradāsyāmi rāvaṇāya raṇādhikam 6067017a kr̥tvā nirvānarām urvīṁ hatvā rāmaṁ salakṣmaṇam 6067017c kariṣye paramāṁ prītim ity uktvāntaradhīyata 6067018a āpapātātha saṁkruddho daśagrīveṇa coditaḥ 6067018c tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe 6067019a sa dadarśa mahāvīryau nāgau triśirasāv iva 6067019c sr̥jantāv iṣujālāni vīrau vānaramadhyagau 6067020a imau tāv iti saṁcintya sajyaṁ kr̥tvā ca kārmukam 6067020c saṁtatāneṣudhārābhiḥ parjanya iva vr̥ṣṭimān 6067021a sa tu vaihāyasaṁ prāpya saratho rāmalakṣmaṇau 6067021c acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ 6067022a tau tasya śaravegena parītau rāmalakṣmaṇau 6067022c dhanuṣī saśare kr̥tvā divyam astraṁ pracakratuḥ 6067023a pracchādayantau gaganaṁ śarajālair mahābalau 6067023c tam astraiḥ surasaṁkāśau naiva pasparśatuḥ śaraiḥ 6067024a sa hi dhūmāndhakāraṁ ca cakre pracchādayan nabhaḥ 6067024c diśaś cāntardadhe śrīmān nīhāratamasāvr̥taḥ 6067025a naiva jyātalanirghoṣo na ca nemikhurasvanaḥ 6067025c śuśruve caratas tasya na ca rūpaṁ prakāśate 6067026a ghanāndhakāre timire śaravarṣam ivādbhutam 6067026c sa vavarṣa mahābāhur nārācaśaravr̥ṣṭibhiḥ 6067027a sa rāmaṁ sūryasaṁkāśaiḥ śarair dattavaro bhr̥śam 6067027c vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ 6067028a tau hanyamānau nārācair dhārābhir iva parvatau 6067028c hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān 6067029a antarikṣaṁ samāsādya rāvaṇiṁ kaṅkapatriṇaḥ 6067029c nikr̥tya patagā bhūmau petus te śoṇitokṣitāḥ 6067030a atimātraṁ śaraugheṇa pīḍyamānau narottamau 6067030c tān iṣūn patato bhallair anekair nicakartatuḥ 6067031a yato hi dadr̥śāte tau śarān nipatitāñ śitān 6067031c tatas tato dāśarathī sasr̥jāte ’stram uttamam 6067032a rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan 6067032c vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ 6067033a tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṁhataiḥ 6067033c babhūvatur dāśarathī puṣpitāv iva kiṁśukau 6067034a nāsya veda gatiṁ kaś cin na ca rūpaṁ dhanuḥ śarān 6067034c na cānyad viditaṁ kiṁ cit sūryasyevābhrasaṁplave 6067035a tena viddhāś ca harayo nihatāś ca gatāsavaḥ 6067035c babhūvuḥ śataśas tatra patitā dharaṇītale 6067036a lakṣmaṇas tu susaṁkruddho bhrātaraṁ vākyam abravīt 6067036c brāhmam astraṁ prayokṣyāmi vadhārthaṁ sarvarakṣasām 6067037a tam uvāca tato rāmo lakṣmaṇaṁ śubhalakṣaṇam 6067037c naikasya heto rakṣāṁsi pr̥thivyāṁ hantum arhasi 6067038a ayudhyamānaṁ pracchannaṁ prāñjaliṁ śaraṇāgatam 6067038c palāyantaṁ pramattaṁ vā na tvaṁ hantum ihārhasi 6067039a asyaiva tu vadhe yatnaṁ kariṣyāvo mahābala 6067039c ādekṣyāvo mahāvegān astrān āśīviṣopamān 6067040a tam enaṁ māyinaṁ kṣudram antarhitarathaṁ balāt 6067040c rākṣasaṁ nihaniṣyanti dr̥ṣṭvā vānarayūthapāḥ 6067041a yady eṣa bhūmiṁ viśate divaṁ vā; rasātalaṁ vāpi nabhastalaṁ vā 6067041c evaṁ nigūḍho ’pi mamāstradagdhaḥ; patiṣyate bhūmitale gatāsuḥ 6067042a ity evam uktvā vacanaṁ mahātmā; raghupravīraḥ plavagarṣabhair vr̥taḥ 6067042c vadhāya raudrasya nr̥śaṁsakarmaṇas; tadā mahātmā tvaritaṁ nirīkṣate 6068001a vijñāya tu manas tasya rāghavasya mahātmanaḥ 6068001c saṁnivr̥tyāhavāt tasmāt praviveśa puraṁ tataḥ 6068002a so ’nusmr̥tya vadhaṁ teṣāṁ rākṣasānāṁ tarasvinām 6068002c krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ 6068003a sa paścimena dvāreṇa niryayau rākṣasair vr̥taḥ 6068003c indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ 6068004a indrajit tu tato dr̥ṣṭvā bhrātarau rāmalakṣmaṇau 6068004c raṇāyābhyudyatau vīrau māyāṁ prāduṣkarot tadā 6068005a indrajit tu rathe sthāpya sītāṁ māyāmayīṁ tadā 6068005c balena mahatāvr̥tya tasyā vadham arocayat 6068006a mohanārthaṁ tu sarveṣāṁ buddhiṁ kr̥tvā sudurmatiḥ 6068006c hantuṁ sītāṁ vyavasito vānarābhimukho yayau 6068007a taṁ dr̥ṣṭvā tv abhiniryāntaṁ nagaryāḥ kānanaukasaḥ 6068007c utpetur abhisaṁkruddhāḥ śilāhastā yuyutsavaḥ 6068008a hanūmān puratas teṣāṁ jagāma kapikuñjaraḥ 6068008c pragr̥hya sumahac chr̥ṅgaṁ parvatasya durāsadam 6068009a sa dadarśa hatānandāṁ sītām indrajito rathe 6068009c ekaveṇīdharāṁ dīnām upavāsakr̥śānanām 6068010a parikliṣṭaikavasanām amr̥jāṁ rāghavapriyām 6068010c rajomalābhyām āliptaiḥ sarvagātrair varastriyam 6068011a tāṁ nirīkṣya muhūrtaṁ tu maithilīm adhyavasya ca 6068011c bāṣpaparyākulamukho hanūmān vyathito ’bhavat 6068012a abravīt tāṁ tu śokārtāṁ nirānandāṁ tapasvinām 6068012c dr̥ṣṭvā rathe stitāṁ sītāṁ rākṣasendrasutāśritām 6068013a kiṁ samarthitam asyeti cintayan sa mahākapiḥ 6068013c saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim 6068014a tad vānarabalaṁ dr̥ṣṭvā rāvaṇiḥ krodhamūrchitaḥ 6068014c kr̥tvā viśokaṁ nistriṁśaṁ mūrdhni sītāṁ parāmr̥śat 6068015a taṁ striyaṁ paśyatāṁ teṣāṁ tāḍayām āsa rāvaṇiḥ 6068015c krośantīṁ rāma rāmeti māyayā yojitāṁ rathe 6068016a gr̥hītamūrdhajāṁ dr̥ṣṭvā hanūmān dainyam āgataḥ 6068016c duḥkhajaṁ vārinetrābhyām utsr̥jan mārutātmajaḥ 6068016e abravīt paruṣaṁ vākyaṁ krodhād rakṣo’dhipātmajam 6068017a durātmann ātmanāśāya keśapakṣe parāmr̥śaḥ 6068017c brahmarṣīṇāṁ kule jāto rākṣasīṁ yonim āśritaḥ 6068017e dhik tvāṁ pāpasamācāraṁ yasya te matir īdr̥śī 6068018a nr̥śaṁsānārya durvr̥tta kṣudra pāpaparākrama 6068018c anāryasyedr̥śaṁ karma ghr̥ṇā te nāsti nirghr̥ṇa 6068019a cyutā gr̥hāc ca rājyāc ca rāmahastāc ca maithilī 6068019c kiṁ tavaiṣāparāddhā hi yad enāṁ hantum icchasi 6068020a sītāṁ ca hatvā na ciraṁ jīviṣyasi kathaṁ cana 6068020c vadhārhakarmaṇānena mama hastagato hy asi 6068021a ye ca strīghātināṁ lokā lokavadhyaiś ca kutsitāḥ 6068021c iha jīvitam utsr̥jya pretya tān pratilapsyase 6068022a iti bruvāṇo hanumān sāyudhair haribhir vr̥taḥ 6068022c abhyadhāvata saṁkruddho rākṣasendrasutaṁ prati 6068023a āpatantaṁ mahāvīryaṁ tad anīkaṁ vanaukasām 6068023c rakṣasāṁ bhīmavegānām anīkena nyavārayat 6068024a sa tāṁ bāṇasahasreṇa vikṣobhya harivāhinīm 6068024c hariśreṣṭhaṁ hanūmantam indrajit pratyuvāca ha 6068025a sugrīvas tvaṁ ca rāmaś ca yannimittam ihāgatāḥ 6068025c tāṁ haniṣyāmi vaidehīm adyaiva tava paśyataḥ 6068026a imāṁ hatvā tato rāmaṁ lakṣmaṇaṁ tvāṁ ca vānara 6068026c sugrīvaṁ ca vadhiṣyāmi taṁ cānāryaṁ vibhīṣaṇam 6068027a na hantavyāḥ striyaś ceti yad bravīṣi plavaṁgama 6068027c pīḍā karam amitrāṇāṁ yat syāt kartavyam eta tat 6068028a tam evam uktvā rudatīṁ sītāṁ māyāmayīṁ tataḥ 6068028c śitadhāreṇa khaḍgena nijaghānendrajit svayam 6068029a yajñopavītamārgeṇa chinnā tena tapasvinī 6068029c sā pr̥thivyāṁ pr̥thuśroṇī papāta priyadarśanā 6068030a tām indrajitstriyaṁ hatvā hanūmantam uvāca ha 6068030c mayā rāmasya paśyemāṁ kopena ca niṣūditām 6068031a tataḥ khaḍgena mahatā hatvā tām indrajit svayam 6068031c hr̥ṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam 6068032a vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ 6068032c vyāditāsyasya nadatas tad durgaṁ saṁśritasya tu 6068033a tathā tu sītāṁ vinihatya durmatiḥ; prahr̥ṣṭacetāḥ sa babhūva rāvaṇiḥ 6068033c taṁ hr̥ṣṭarūpaṁ samudīkṣya vānarā; viṣaṇṇarūpāḥ samabhipradudruvuḥ 6069001a śrutvā taṁ bhīmanirhrādaṁ śakrāśanisamasvanam 6069001c vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ 6069002a tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ 6069002c viṣaṇṇavadanān dīnāṁs trastān vidravataḥ pr̥thak 6069003a kasmād viṣaṇṇavadanā vidravadhvaṁ plavaṁgamāḥ 6069003c tyaktayuddhasamutsāhāḥ śūratvaṁ kva nu vo gatam 6069004a pr̥ṣṭhato ’nuvrajadhvaṁ mām agrato yāntam āhave 6069004c śūrair abhijanopetair ayuktaṁ hi nivartitum 6069005a evam uktāḥ susaṁkruddhā vāyuputreṇa dhīmatā 6069005c śailaśr̥ṅgān drumāṁś caiva jagr̥hur hr̥ṣṭamānasāḥ 6069006a abhipetuś ca garjanto rākṣasān vānararṣabhāḥ 6069006c parivārya hanūmantam anvayuś ca mahāhave 6069007a sa tair vānaramukhyais tu hanūmān sarvato vr̥taḥ 6069007c hutāśana ivārciṣmān adahac chatruvāhinīm 6069008a sa rākṣasānāṁ kadanaṁ cakāra sumahākapiḥ 6069008c vr̥to vānarasainyena kālāntakayamopamaḥ 6069009a sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ 6069009c hanūmān rāvaṇi rathe mahatīṁ pātayac chilām 6069010a tām āpatantīṁ dr̥ṣṭvaiva rathaḥ sārathinā tadā 6069010c vidheyāśva samāyuktaḥ sudūram apavāhitaḥ 6069011a tam indrajitam aprāpya rathathaṁ sahasārathim 6069011c viveśa dharaṇīṁ bhittvā sā śilāvyartham udyatā 6069012a patitāyāṁ śilāyāṁ tu rakṣasāṁ vyathitā camūḥ 6069012c tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ 6069013a te drumāṁś ca mahākāyā giriśr̥ṅgāṇi codyatāḥ 6069013c cikṣipur dviṣatāṁ madhye vānarā bhīmavikramāḥ 6069014a vānarair tair mahāvīryair ghorarūpā niśācarāḥ 6069014c vīryād abhihatā vr̥kṣair vyaveṣṭanta raṇakṣitau 6069015a svasainyam abhivīkṣyātha vānarārditam indrajit 6069015c pragr̥hītāyudhaḥ kruddhaḥ parān abhimukho yayau 6069016a sa śaraughān avasr̥jan svasainyenābhisaṁvr̥taḥ 6069016c jaghāna kapiśārdūlān subahūn dr̥ṣṭavikramaḥ 6069017a śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ 6069017c te cāpy anucarāṁs tasya vānarā jaghnur āhave 6069018a saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ 6069018c hanūmān kadanaṁ cakre rakṣasāṁ bhīmakarmaṇām 6069019a sa nivārya parānīkam abravīt tān vanaukasaḥ 6069019c hanūmān saṁnivartadhvaṁ na naḥ sādhyam idaṁ balam 6069020a tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ 6069020c yannimittaṁ hi yudhyāmo hatā sā janakātmajā 6069021a imam arthaṁ hi vijñāpya rāmaṁ sugrīvam eva ca 6069021c tau yat pratividhāsyete tat kariṣyāmahe vayam 6069022a ity uktvā vānaraśreṣṭho vārayan sarvavānarān 6069022c śanaiḥ śanair asaṁtrastaḥ sabalaḥ sa nyavartata 6069023a sa tu prekṣya hanūmantaṁ vrajantaṁ yatra rāghavaḥ 6069023c nikumbhilām adhiṣṭhāya pāvakaṁ juhuve ndrajit 6069024a yajñabhūmyāṁ tu vidhivat pāvakas tena rakṣasā 6069024c hūyamānaḥ prajajvāla homaśoṇitabhuk tadā 6069025a so ’rciḥ pinaddho dadr̥śe homaśoṇitatarpitaḥ 6069025c saṁdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ 6069026a athendrajid rākṣasabhūtaye tu; juhāva havyaṁ vidhinā vidhānavat 6069026c dr̥ṣṭvā vyatiṣṭhanta ca rākṣasās te; mahāsamūheṣu nayānayajñāḥ 6070001a rāghavaś cāpi vipulaṁ taṁ rākṣasavanaukasām 6070001c śrutvā saṁgrāmanirghoṣaṁ jāmbavantam uvāca ha 6070002a saumya nūnaṁ hanumatā kr̥taṁ karma suduṣkaram 6070002c śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ 6070003a tad gaccha kuru sāhāyyaṁ svabalenābhisaṁvr̥taḥ 6070003c kṣipram r̥ṣkapate tasya kapiśreṣṭhasya yudhyataḥ 6070004a r̥kṣarājas tathety uktvā svenānīkena saṁvr̥taḥ 6070004c āgacchat paścimadvāraṁ hanūmān yatra vānaraḥ 6070005a athāyāntaṁ hanūmantaṁ dadarśarkṣapatiḥ pathi 6070005c vānaraiḥ kr̥tasaṁgrāmaiḥ śvasadbhir abhisaṁvr̥tam 6070006a dr̥ṣṭvā pathi hanūmāṁś ca tad r̥ṣkabalam udyatam 6070006c nīlameghanibhaṁ bhīmaṁ saṁnivārya nyavartata 6070007a sa tena harisainyena saṁnikarṣaṁ mahāyaśāḥ 6070007c śīghram āgamya rāmāya duḥkhito vākyam abravīt 6070008a samare yudhyamānānām asmākaṁ prekṣatāṁ ca saḥ 6070008c jaghāna rudatīṁ sītām indrajid rāvaṇātmajaḥ 6070009a udbhrāntacittas tāṁ dr̥ṣṭvā viṣaṇṇo ’ham ariṁdama 6070009c tad ahaṁ bhavato vr̥ttaṁ vijñāpayitum āgataḥ 6070010a tasya tad vacanaṁ śrutvā rāghavaḥ śokamūrchitaḥ 6070010c nipapāta tadā bhūmau chinnamūla iva drumaḥ 6070011a taṁ bhūmau devasaṁkāśaṁ patitaṁ dr̥śya rāghavam 6070011c abhipetuḥ samutpatya sarvataḥ kapisattamāḥ 6070012a asiñcan salilaiś cainaṁ padmotpalasugandhibhiḥ 6070012c pradahantam asahyaṁ ca sahasāgnim ivotthitam 6070013a taṁ lakṣmaṇo ’tha bāhubhyāṁ pariṣvajya suduḥkhitaḥ 6070013c uvāca rāmam asvasthaṁ vākyaṁ hetvarthasaṁhitam 6070014a śubhe vartmani tiṣṭhantaṁ tvām āryavijitendriyam 6070014c anarthebhyo na śaknoti trātuṁ dharmo nirarthakaḥ 6070015a bhūtānāṁ sthāvarāṇāṁ ca jaṅgamānāṁ ca darśanam 6070015c yathāsti na tathā dharmas tena nāstīti me matiḥ 6070016a yathaiva sthāvaraṁ vyaktaṁ jaṅgamaṁ ca tathāvidham 6070016c nāyam arthas tathā yuktas tvadvidho na vipadyate 6070017a yady adharmo bhaved bhūto rāvaṇo narakaṁ vrajet 6070017c bhavāṁś ca dharmasaṁyukto naivaṁ vyasanam āpnuyāt 6070018a tasya ca vyasanābhāvād vyasanaṁ ca gate tvayi 6070018c dharmeṇopalabhed dharmam adharmaṁ cāpy adharmataḥ 6070019a yadi dharmeṇa yujyeran nādharmarucayo janāḥ 6070019c dharmeṇa caratāṁ dharmas tathā caiṣāṁ phalaṁ bhavet 6070020a yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ 6070020c kliśyante dharmaśīlāś ca tasmād etau nirarthakau 6070021a vadhyante pāpakarmāṇo yady adharmeṇa rāghava 6070021c vadhakarmahato dharmaḥ sa hataḥ kaṁ vadhiṣyati 6070022a atha vā vihitenāyaṁ hanyate hanti vā param 6070022c vidhir ālipyate tena na sa pāpena karmaṇā 6070023a adr̥ṣṭapratikāreṇa avyaktenāsatā satā 6070023c kathaṁ śakyaṁ paraṁ prāptuṁ dharmeṇārivikarśana 6070024a yadi sat syāt satāṁ mukhya nāsat syāt tava kiṁ cana 6070024c tvayā yadīdr̥śaṁ prāptaṁ tasmāt san nopapadyate 6070025a atha vā durbalaḥ klībo balaṁ dharmo ’nuvartate 6070025c durbalo hr̥tamaryādo na sevya iti me matiḥ 6070026a balasya yadi ced dharmo guṇabhūtaḥ parākrame 6070026c dharmam utsr̥jya vartasva yathā dharme tathā bale 6070027a atha cet satyavacanaṁ dharmaḥ kila paraṁtapa 6070027c anr̥tas tvayy akaruṇaḥ kiṁ na baddhas tvayā pitā 6070028a yadi dharmo bhaved bhūta adharmo vā paraṁtapa 6070028c na sma hatvā muniṁ vajrī kuryād ijyāṁ śatakratuḥ 6070029a adharmasaṁśrito dharmo vināśayati rāghava 6070029c sarvam etad yathākāmaṁ kākutstha kurute naraḥ 6070030a mama cedaṁ mataṁ tāta dharmo ’yam iti rāghava 6070030c dharmamūlaṁ tvayā chinnaṁ rājyam utsr̥jatā tadā 6070031a arthebhyo hi vivr̥ddhebhyaḥ saṁvr̥ddhebhyas tatas tataḥ 6070031c kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ 6070032a arthena hi viyuktasya puruṣasyālpatejasaḥ 6070032c vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā 6070033a so ’yam arthaṁ parityajya sukhakāmaḥ sukhaidhitaḥ 6070033c pāpam ārabhate kartuṁ tathā doṣaḥ pravartate 6070034a yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ 6070034c yasyārthāḥ sa pumām̐l loke yasyārthāḥ sa ca paṇḍitaḥ 6070035a yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān 6070035c yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ 6070036a arthasyaite parityāge doṣāḥ pravyāhr̥tā mayā 6070036c rājyam utsr̥jatā vīra yena buddhis tvayā kr̥tā 6070037a yasyārthā dharmakāmārthās tasya sarvaṁ pradakṣiṇam 6070037c adhanenārthakāmena nārthaḥ śakyo vicinvatā 6070038a harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ 6070038c arthād etāni sarvāṇi pravartante narādhipa 6070039a yeṣāṁ naśyaty ayaṁ lokaś caratāṁ dharmacāriṇām 6070039c te ’rthās tvayi na dr̥śyante durdineṣu yathā grahāḥ 6070040a tvayi pravrajite vīra guroś ca vacane sthite 6070040c rakṣasāpahr̥tā bhāryā prāṇaiḥ priyatarā tava 6070041a tad adya vipulaṁ vīra duḥkham indrajitā kr̥tam 6070041c karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava 6070042a ayam anagha tavoditaḥ priyārthaṁ; janakasutā nidhanaṁ nirīkṣya ruṣṭaḥ 6070042c sahayagajarathāṁ sarākṣasendrāṁ; bhr̥śam iṣubhir vinipātayāmi laṅkām 6071001a rāmam āśvāsayāne tu lakṣmaṇe bhrātr̥vatsale 6071001c nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ 6071002a nānāpraharaṇair vīraiś caturbhiḥ sacivair vr̥taḥ 6071002c nīlāñjanacayākārair mātaṁgair iva yūthapaḥ 6071003a so ’bhigamya mahātmānaṁ rāghavaṁ śokalālasaṁ 6071003c vānarāṁś caiva dadr̥śe bāṣpaparyākulekṣaṇān 6071004a rāghavaṁ ca mahātmānam ikṣvākukulanandanam 6071004c dadarśa moham āpannaṁ lakṣmaṇasyāṅkam āśritam 6071005a vrīḍitaṁ śokasaṁtaptaṁ dr̥ṣṭvā rāmaṁ vibhīṣaṇaḥ 6071005c antarduḥkhena dīnātmā kim etad iti so ’bravīt 6071006a vibhīṣaṇa mukhaṁ dr̥ṣṭvā sugrīvaṁ tāṁś ca vānarān 6071006c uvāca lakṣmaṇo vākyam idaṁ bāṣpapariplutaḥ 6071007a hatām indrajitā sītām iha śrutvaiva rāghavaḥ 6071007c hanūmad vacanāt saumya tato moham upāgataḥ 6071008a kathayantaṁ tu saumitriṁ saṁnivārya vibhīṣaṇaḥ 6071008c puṣkalārtham idaṁ vākyaṁ visaṁjñaṁ rāmam abravīt 6071009a manujendrārtarūpeṇa yad uktas tvaṁ hanūmatā 6071009c tad ayuktam ahaṁ manye sāgarasyeva śoṣaṇam 6071010a abhiprāyaṁ tu jānāmi rāvaṇasya durātmanaḥ 6071010c sītāṁ prati mahābāho na ca ghātaṁ kariṣyati 6071011a yācyamānaḥ subahuśo mayā hitacikīrṣuṇā 6071011c vaidehīm utsr̥jasveti na ca tat kr̥tavān vacaḥ 6071012a naiva sāmnā na bhedena na dānena kuto yudhā 6071012c sā draṣṭum api śakyeta naiva cānyena kena cit 6071013a vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ 6071013c caityaṁ nikumbhilāṁ nāma yatra homaṁ kariṣyati 6071014a hutavān upayāto hi devair api savāsavaiḥ 6071014c durādharṣo bhavaty eṣa saṁgrāme rāvaṇātmajaḥ 6071015a tena mohayatā nūnam eṣā māyā prayojitā 6071015c vighnam anvicchatā tāta vānarāṇāṁ parākrame 6071015e sasainyās tatra gacchāmo yāvat tan na samāpyate 6071016a tyajemaṁ naraśārdūlamithyā saṁtāpam āgatam 6071016c sīdate hi balaṁ sarvaṁ dr̥ṣṭvā tvāṁ śokakarśitam 6071017a iha tvaṁ svastha hr̥dayas tiṣṭha sattvasamucchritaḥ 6071017c lakṣmaṇaṁ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ 6071018a eṣa taṁ naraśārdūlo rāvaṇiṁ niśitaiḥ śaraiḥ 6071018c tyājayiṣyati tat karma tato vadhyo bhaviṣyati 6071019a tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ 6071019c patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam 6071020a tat saṁdiśa mahābāho lakṣmaṇaṁ śubhalakṣaṇam 6071020c rākṣasasya vināśāya vajraṁ vajradharo yathā 6071021a manujavara na kālaviprakarṣo; ripunidhanaṁ prati yat kṣamo ’dya kartum 6071021c tvam atisr̥ja ripor vadhāya bāṇīm; asurapuronmathane yathā mahendraḥ 6071022a samāptakarmā hi sa rākṣasendro; bhavaty adr̥śyaḥ samare surāsuraiḥ 6071022c yuyutsatā tena samāptakarmaṇā; bhavet surāṇām api saṁśayo mahān 6072001a tasya tad vacanaṁ śrutvā rāghavaḥ śokakarśitaḥ 6072001c nopadhārayate vyaktaṁ yad uktaṁ tena rakṣasā 6072002a tato dhairyam avaṣṭabhya rāmaḥ parapuraṁjayaḥ 6072002c vibhīṣaṇam upāsīnam uvāca kapisaṁnidhau 6072003a nairr̥tādhipate vākyaṁ yad uktaṁ te vibhīṣaṇa 6072003c bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam 6072004a rāghavasya vacaḥ śrutvā vākyaṁ vākyaviśāradaḥ 6072004c yat tat punar idaṁ vākyaṁ babhāṣe sa vibhīṣaṇaḥ 6072005a yathājñaptaṁ mahābāho tvayā gulmaniveśanam 6072005c tat tathānuṣṭhitaṁ vīra tvadvākyasamanantaram 6072006a tāny anīkāni sarvāṇi vibhaktāni samantataḥ 6072006c vinyastā yūthapāś caiva yathānyāyaṁ vibhāgaśaḥ 6072007a bhūyas tu mama vijāpyaṁ tac chr̥ṇuṣva mahāyaśaḥ 6072007c tvayy akāraṇasaṁtapte saṁtaptahr̥dayā vayam 6072008a tyaja rājann imaṁ śokaṁ mithyā saṁtāpam āgatam 6072008c tad iyaṁ tyajyatāṁ cintā śatruharṣavivardhanī 6072009a udyamaḥ kriyatāṁ vīra harṣaḥ samupasevyatām 6072009c prāptavyā yadi te sītā hantavyaś ca niśācarāḥ 6072010a raghunandana vakṣyāmi śrūyatāṁ me hitaṁ vacaḥ 6072010c sādhv ayaṁ yātu saumitrir balena mahatā vr̥taḥ 6072010e nikumbhilāyāṁ saṁprāpya hantuṁ rāvaṇim āhave 6072011a dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ 6072011c śarair hantuṁ maheṣvāso rāvaṇiṁ samitiṁjayaḥ 6072012a tena vīreṇa tapasā varadānāt svayambhutaḥ 6072012c astraṁ brahmaśiraḥ prāptaṁ kāmagāś ca turaṁgamāḥ 6072013a nikumbhilām asaṁprāptam ahutāgniṁ ca yo ripuḥ 6072013c tvām ātatāyinaṁ hanyād indraśatro sa te vadhaḥ 6072013e ity evaṁ vihito rājan vadhas tasyaiva dhīmataḥ 6072014a vadhāyendrajito rāma taṁ diśasva mahābalam 6072014c hate tasmin hataṁ viddhi rāvaṇaṁ sasuhr̥jjanam 6072015a vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt 6072015c jānāmi tasya raudrasya māyāṁ satyaparākrama 6072016a sa hi brahmāstravit prājño mahāmāyo mahābalaḥ 6072016c karoty asaṁjñān saṁgrāme devān savaruṇān api 6072017a tasyāntarikṣe carato rathasthasya mahāyaśaḥ 6072017c na gatir jñāyate vīrasūryasyevābhrasaṁplave 6072018a rāghavas tu ripor jñātvā māyāvīryaṁ durātmanaḥ 6072018c lakṣmaṇaṁ kīrtisaṁpannam idaṁ vacanam abravīt 6072019a yad vānarendrasya balaṁ tena sarveṇa saṁvr̥taḥ 6072019c hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa 6072020a jāmbavenarkṣapatinā saha sainyena saṁvr̥taḥ 6072020c jahi taṁ rākṣasasutaṁ māyābalaviśāradam 6072021a ayaṁ tvāṁ sacivaiḥ sārdhaṁ mahātmā rajanīcaraḥ 6072021c abhijñas tasya deśasya pr̥ṣṭhato ’nugamiṣyati 6072022a rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ 6072022c jagrāha kārmukaṁ śreṣṭham anyad bhīmaparākramaḥ 6072023a saṁnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhr̥k 6072023c rāmapādāv upaspr̥śya hr̥ṣṭaḥ saumitrir abravīt 6072024a adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim 6072024c laṅkām abhipatiṣyanti haṁsāḥ puṣkariṇīm iva 6072025a adyaiva tasya raudrasya śarīraṁ māmakāḥ śarāḥ 6072025c vidhamiṣyanti hatvā taṁ mahācāpaguṇacyutāḥ 6072026a sa evam uktvā dyutimān vacanaṁ bhrātur agrataḥ 6072026c sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau 6072027a so ’bhivādya guroḥ pādau kr̥tvā cāpi pradakṣiṇam 6072027c nikumbhilām abhiyayau caityaṁ rāvaṇipālitam 6072028a vibhīṣaṇena sahito rājaputraḥ pratāpavān 6072028c kr̥tasvastyayano bhrātrā lakṣmaṇas tvarito yayau 6072029a vānarāṇāṁ sahasrais tu hanūmān bahubhir vr̥taḥ 6072029c vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt 6072030a mahatā harisainyena savegam abhisaṁvr̥taḥ 6072030c r̥kṣarājabalaṁ caiva dadarśa pathi viṣṭhitam 6072031a sa gatvā dūram adhvānaṁ saumitrir mitranandanaḥ 6072031c rākṣasendrabalaṁ dūrād apaśyad vyūham āsthitam 6072032a sa saṁprāpya dhanuṣpāṇir māyāyogam ariṁdama 6072032c tasthau brahmavidhānena vijetuṁ raghunandanaḥ 6072033a vividham amalaśastrabhāsvaraṁ tad; dhvajagahanaṁ vipulaṁ mahārathaiś ca 6072033c pratibhayatamam aprameyavegaṁ; timiram iva dviṣatāṁ balaṁ viveśa 6073001a atha tasyām avasthāyāṁ lakṣmaṇaṁ rāvaṇānujaḥ 6073001c pareṣām ahitaṁ vākyam arthasādhakam abravīt 6073002a asyānīkasya mahato bhedane yatalakṣmaṇa 6073002c rākṣasendrasuto ’py atra bhinne dr̥śyo bhaviṣyati 6073003a sa tvam indrāśaniprakhyaiḥ śarair avakiran parān 6073003c abhidravāśu yāvad vai naitat karma samāpyate 6073004a jahi vīradurātmānaṁ māyāparam adhārmikam 6073004c rāvaṇiṁ krūrakarmāṇaṁ sarvalokabhayāvaham 6073005a vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ 6073005c vavarṣa śaravarṣāṇi rākṣasendrasutaṁ prati 6073006a r̥kṣāḥ śākhāmr̥gāś caiva drumādrivarayodhinaḥ 6073006c abhyadhāvanta sahitās tad anīkam avasthitam 6073007a rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ 6073007c udyataiḥ samavartanta kapisainyajighāṁsavaḥ 6073008a sa saṁprahāras tumulaḥ saṁjajñe kapirakṣasām 6073008c śabdena mahatā laṅkāṁ nādayan vai samantataḥ 6073009a śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ 6073009c udyatair giriśr̥ṅgaiś ca ghorair ākāśam āvr̥tam 6073010a te rākṣasā vānareṣu vikr̥tānanabāhavaḥ 6073010c niveśayantaḥ śastrāṇi cakrus te sumahad bhayam 6073011a tathaiva sakalair vr̥kṣair giriśr̥ṅgaiś ca vānarāḥ 6073011c abhijaghnur nijaghnuś ca samare rākṣasarṣabhān 6073012a r̥kṣavānaramukhyaiś ca mahākāyair mahābalaiḥ 6073012c rakṣasāṁ vadhyamānānāṁ mahad bhayam ajāyata 6073013a svam anīkaṁ viṣaṇṇaṁ tu śrutvā śatrubhir arditam 6073013c udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite 6073014a vr̥kṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ 6073014c āruroha rathaṁ sajjaṁ pūrvayuktaṁ sa rākṣasaḥ 6073015a sa bhīmakārmukaśaraḥ kr̥ṣṇāñjanacayopamaḥ 6073015c raktāsyanayanaḥ krūro babhau mr̥tyur ivāntakaḥ 6073016a dr̥ṣṭvaiva tu rathasthaṁ taṁ paryavartata tad balam 6073016c rakṣasāṁ bhīmavegānāṁ lakṣmaṇena yuyutsatām 6073017a tasmin kāle tu hanumān udyamya sudurāsadam 6073017c dharaṇīdharasaṁkāśī mahāvr̥kṣam ariṁdamaḥ 6073018a sa rākṣasānāṁ tat sainyaṁ kālāgnir iva nirdahan 6073018c cakāra bahubhir vr̥kṣair niḥsaṁjñaṁ yudhi vānaraḥ 6073019a vidhvaṁsayantaṁ tarasā dr̥ṣṭvaiva pavanātmajam 6073019c rākṣasānāṁ sahasrāṇi hanūmantam avākiran 6073020a śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ 6073020c śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ 6073021a parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ 6073021c śataśaś ca śataghnībhir āyasair api mudgaraiḥ 6073022a ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ 6073022c muṣṭibhir vajravegaiś ca talair aśanisaṁnibhaiḥ 6073023a abhijaghnuḥ samāsādya samantāt parvatopamam 6073023c teṣām api ca saṁkruddhaś cakāra kadanaṁ mahat 6073024a sa dadarśa kapiśreṣṭham acalopamam indrajit 6073024c sūdayānam amitraghnam amitrān pavanātmajam 6073025a sa sārathim uvācedaṁ yāhi yatraiṣa vānaraḥ 6073025c kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ 6073026a ity uktaḥ sārathis tena yayau yatra sa mārutiḥ 6073026c vahan paramadurdharṣaṁ sthitam indrajitaṁ rathe 6073027a so ’bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān 6073027c abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ 6073028a tāni śastrāṇi ghorāṇi pratigr̥hya sa mārutiḥ 6073028c roṣeṇa mahatāviṣo vākyaṁ cedam uvāca ha 6073029a yudhyasva yadi śūro ’si rāvaṇātmaja durmate 6073029c vāyuputraṁ samāsādya na jīvan pratiyāsyasi 6073030a bāhubhyāṁ saṁprayudhyasva yadi me dvandvam āhave 6073030c vegaṁ sahasva durbuddhe tatas tvaṁ rakṣasāṁ varaḥ 6073031a hanūmantaṁ jighāṁsantaṁ samudyataśarāsanam 6073031c rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ 6073032a yas tu vāsavanirjetā rāvaṇasyātmasaṁbhavaḥ 6073032c sa eṣa ratham āsthāya hanūmantaṁ jighāṁsati 6073033a tam apratimasaṁsthānaiḥ śaraiḥ śatruvidāraṇaiḥ 6073033c jīvitāntakarair ghoraiḥ saumitre rāvaṇiṁ jahi 6073034a ity evam uktas tu tadā mahātmā; vibhīṣaṇenārivibhīṣaṇena 6073034c dadarśa taṁ parvatasaṁnikāśaṁ; rathasthitaṁ bhīmabalaṁ durāsadam 6074001a evam uktvā tu saumitriṁ jātaharṣo vibhīṣaṇaḥ 6074001c dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ 6074002a avidūraṁ tato gatvā praviśya ca mahad vanam 6074002c darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ 6074003a nīlajīmūtasaṁkāśaṁ nyagrodhaṁ bhīmadarśanam 6074003c tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat 6074004a ihopahāraṁ bhūtānāṁ balavān rāvaṇātajaḥ 6074004c upahr̥tya tataḥ paścāt saṁgrāmam abhivartate 6074005a adr̥śyaḥ sarvabhūtānāṁ tato bhavati rākṣasaḥ 6074005c nihanti samare śatrūn badhnāti ca śarottamaiḥ 6074006a tam apraviṣṭaṁ nyagrodhaṁ balinaṁ rāvaṇātmajam 6074006c vidhvaṁsaya śarais tīkṣṇaiḥ sarathaṁ sāśvasārathim 6074007a tathety uktvā mahātejāḥ saumitrir mitranandanaḥ 6074007c babhūvāvasthitas tatra citraṁ visphārayan dhanuḥ 6074008a sa rathenāgnivarṇena balavān rāvaṇātmajaḥ 6074008c indrajit kavacī khaḍgī sadhvajaḥ pratyadr̥śyata 6074009a tam uvāca mahātejāḥ paulastyam aparājitam 6074009c samāhvaye tvāṁ samare samyag yuddhaṁ prayaccha me 6074010a evam ukto mahātejā manasvī rāvaṇātmajaḥ 6074010c abravīt paruṣaṁ vākyaṁ tatra dr̥ṣṭvā vibhīṣaṇam 6074011a iha tvaṁ jātasaṁvr̥ddhaḥ sākṣād bhrātā pitur mama 6074011c kathaṁ druhyasi putrasya pitr̥vyo mama rākṣasa 6074012a na jñātitvaṁ na sauhārdaṁ na jātis tava durmate 6074012c pramāṇaṁ na ca sodaryaṁ na dharmo dharmadūṣaṇa 6074013a śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ 6074013c yas tvaṁ svajanam utsr̥jya parabhr̥tyatvam āgataḥ 6074014a naitac chithilayā buddhyā tvaṁ vetsi mahad antaram 6074014c kva ca svajanasaṁvāsaḥ kva ca nīcaparāśrayaḥ 6074015a guṇavān vā parajanaḥ svajano nirguṇo ’pi vā 6074015c nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ 6074016a niranukrośatā ceyaṁ yādr̥śī te niśācara 6074016c svajanena tvayā śakyaṁ paruṣaṁ rāvaṇānuja 6074017a ity ukto bhrātr̥putreṇa pratyuvāca vibhīṣaṇaḥ 6074017c ajānann iva macchīlaṁ kiṁ rākṣasa vikatthase 6074018a rākṣasendrasutāsādho pāruṣyaṁ tyaja gauravāt 6074018c kule yady apy ahaṁ jāto rakṣasāṁ krūrakarmaṇām 6074018e guṇo ’yaṁ prathamo nr̥̄ṇāṁ tan me śīlam arākṣasaṁ 6074019a na rame dāruṇenāhaṁ na cādharmeṇa vai rame 6074019c bhrātrā viṣamaśīlena kathaṁ bhrātā nirasyate 6074020a parasvānāṁ ca haraṇaṁ paradārābhimarśanam 6074020c suhr̥dām atiśaṅkāṁ ca trayo doṣāḥ kṣayāvahāḥ 6074021a maharṣīṇāṁ vadho ghoraḥ sarvadevaiś ca vigrahaḥ 6074021c abhimānaś ca kopaś ca vairitvaṁ pratikūlatā 6074022a ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ 6074022c guṇān pracchādayām āsuḥ parvatān iva toyadāḥ 6074023a doṣair etaiḥ parityakto mayā bhrātā pitā tava 6074023c neyam asti purī laṅkā na ca tvaṁ na ca te pitā 6074024a atimānī ca bālaś ca durvinītaś ca rākṣasa 6074024c baddhas tvaṁ kālapāśena brūhi māṁ yad yad icchasi 6074025a adya te vyasanaṁ prāptaṁ kim iha tvaṁ tu vakṣyasi 6074025c praveṣṭuṁ na tvayā śakyo nyagrodho rākṣasādhama 6074026a dharṣayitvā tu kākutsthau na śakyaṁ jīvituṁ tvayā 6074026c yudhyasva naradevena lakṣmaṇena raṇe saha 6074026e hatas tvaṁ devatā kāryaṁ kariṣyasi yamakṣaye 6074027a nidarśayasvātmabalaṁ samudyataṁ; kuruṣva sarvāyudhasāyakavyayam 6074027c na lakṣmaṇasyaitya hi bāṇagocaraṁ; tvam adya jīvan sabalo gamiṣyasi 6075001a vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ 6075001c abravīt paruṣaṁ vākyaṁ vegenābhyutpapāta ha 6075002a udyatāyudhanistriṁśo rathe tu samalaṁkr̥te 6075002c kālāśvayukte mahati sthitaḥ kālāntakopamaḥ 6075003a mahāpramāṇam udyamya vipulaṁ vegavad dr̥ḍham 6075003c dhanur bhīmaṁ parāmr̥śya śarāṁś cāmitranāśanān 6075004a uvācainaṁ samārabdhaḥ saumitriṁ savibhīṣaṇam 6075004c tāṁś ca vānaraśārdūlān paśyadhvaṁ me parākramam 6075005a adya matkārmukotsr̥ṣṭaṁ śaravarṣaṁ durāsadam 6075005c muktaṁ varṣam ivākāśe vārayiṣyatha saṁyuge 6075006a adya vo māmakā bāṇā mahākārmukaniḥsr̥tāḥ 6075006c vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ 6075007a tīkṣṇasāyakanirbhinnāñ śūlaśaktyr̥ṣṭitomaraiḥ 6075007c adya vo gamayiṣyāmi sarvān eva yamakṣayam 6075008a kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi 6075008c jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ 6075009a tac chrutvā rākṣasendrasya garjitaṁ lakṣmaṇas tadā 6075009c abhītavadanaḥ kruddho rāvaṇiṁ vākyam abravīt 6075010a uktaś ca durgamaḥ pāraḥ kāryāṇāṁ rākṣasa tvayā 6075010c kāryāṇāṁ karmaṇā pāraṁ yo gacchati sa buddhimān 6075011a sa tvam arthasya hīnārtho duravāpasya kena cit 6075011c vaco vyāhr̥tya jānīṣe kr̥tārtho ’smīti durmate 6075012a antardhānagatenājau yas tvayācaritas tadā 6075012c taskarācarito mārgo naiṣa vīraniṣevitaḥ 6075013a yathā bāṇapathaṁ prāpya sthito ’haṁ tava rākṣasa 6075013c darśayasvādya tat tejo vācā tvaṁ kiṁ vikatthase 6075014a evam ukto dhanur bhīmaṁ parāmr̥śya mahābalaḥ 6075014c sasarje niśitān bāṇān indrajit samijiṁjaya 6075015a te nisr̥ṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ 6075015c saṁprāpya lakṣmaṇaṁ petuḥ śvasanta iva pannagāḥ 6075016a śarair atimahāvegair vegavān rāvaṇātmajaḥ 6075016c saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam 6075017a sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ 6075017c śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ 6075018a indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca 6075018c vinadya sumahānādam idaṁ vacanam abravīt 6075019a patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ 6075019c ādāsyante ’dya saumitre jīvitaṁ jīvitāntagāḥ 6075020a adya gomāyusaṁghāś ca śyenasaṁghāś ca lakṣmaṇa 6075020c gr̥dhrāś ca nipatantu tvāṁ gatāsuṁ nihataṁ mayā 6075021a kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ 6075021c bhaktaṁ bhrātaram adyaiva tvāṁ drakṣyati mayā hatam 6075022a viśastakavacaṁ bhūmau vyapaviddhaśarāsanam 6075022c hr̥tottamāṅgaṁ saumitre tvām adya nihataṁ mayā 6075023a iti bruvāṇaṁ saṁrabdhaṁ paruṣaṁ rāvaṇātmajam 6075023c hetumadvākyam atyarthaṁ lakṣmaṇaḥ pratyuvāca ha 6075024a akr̥tvā katthase karma kimartham iha rākṣasa 6075024c kuru tat karma yenāhaṁ śraddadhyāṁ tava katthanam 6075025a anuktvā paruṣaṁ vākyaṁ kiṁ cid apy anavakṣipan 6075025c avikatthan vadhiṣyāmi tvāṁ paśya puruṣādana 6075026a ity uktvā pañcanārācān ākarṇāpūritāñ śarān 6075026c nicakhāna mahāvegām̐l lakṣmaṇo rākṣasorasi 6075027a sa śarair āhatas tena saroṣo rāvaṇātmajaḥ 6075027c suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam 6075028a sa babhūva mahābhīmo nararākṣasasiṁhayoḥ 6075028c vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ 6075029a ubhau hi balasaṁpannāv ubhau vikramaśālinau 6075029c ubhāv api suvikrāntau sarvaśastrāstrakovidau 6075030a ubhau paramadurjeyāv atulyabalatejasau 6075030c yuyudhāte mahāvīrau grahāv iva nabho gatau 6075031a balavr̥trāv iva hi tau yudhi vai duṣpradharṣaṇau 6075031c yuyudhāte mahātmānau tadā kesariṇāv iva 6075032a bahūn avasr̥jantau hi mārgaṇaughān avasthitau 6075032c nararākṣasasiṁhau tau prahr̥ṣṭāv abhyayudhyatām 6075033a susaṁprahr̥ṣṭau nararākṣasottamau; jayaiṣiṇau mārgaṇacāpadhāriṇau 6075033c parasparaṁ tau pravavarṣatur bhr̥śaṁ; śaraughavarṣeṇa balāhakāv iva 6076001a tataḥ śaraṁ dāśarathiḥ saṁdhāyāmitrakarśanaḥ 6076001c sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan 6076002a tasya jyātalanirghoṣaṁ sa śrutvā rāvaṇātmajaḥ 6076002c vivarṇavadano bhūtvā lakṣmaṇaṁ samudaikṣata 6076003a taṁ viṣaṇṇamukhaṁ dr̥ṣṭvā rākṣasaṁ rāvaṇātmajam 6076003c saumitriṁ yuddhasaṁsaktaṁ pratyuvāca vibhīṣaṇaḥ 6076004a nimittāny anupaśyāmi yāny asmin rāvaṇātmaje 6076004c tvara tena mahābāho bhagna eṣa na saṁśayaḥ 6076005a tataḥ saṁdhāya saumitriḥ śarān agniśikhopamān 6076005c mumoca niśitāṁs tasmai sarvān iva viṣolbaṇān 6076006a śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ 6076006c muhūrtam abhavan mūḍhaḥ sarvasaṁkṣubhitendriyaḥ 6076007a upalabhya muhūrtena saṁjñāṁ pratyāgatendriyaḥ 6076007c dadarśāvasthitaṁ vīraṁ vīro daśarathātmajam 6076008a so ’bhicakrāma saumitriṁ roṣāt saṁraktalocanaḥ 6076008c abravīc cainam āsādya punaḥ sa paruṣaṁ vacaḥ 6076009a kiṁ na smarasi tad yuddhe prathame matparākramam 6076009c nibaddhas tvaṁ saha bhrātrā yadā yudhi viceṣṭase 6076010a yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ 6076010c śāyinau prathamaṁ bhūmau visaṁjñau sapuraḥsarau 6076011a smr̥tir vā nāsti te manye vyaktaṁ vā yamasādanam 6076011c gantum icchasi yasmāt tvaṁ māṁ dharṣayitum icchasi 6076012a yadi te prathame yuddhe na dr̥ṣṭo matparākramaḥ 6076012c adya tvāṁ darśayiṣyāmi tiṣṭhedānīṁ vyavasthitaḥ 6076013a ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam 6076013c daśabhiś ca hanūmantaṁ tīkṣṇadhāraiḥ śarottamaiḥ 6076014a tataḥ śaraśatenaiva suprayuktena vīryavān 6076014c krodhād dviguṇasaṁrabdho nirbibheda vibhīṣaṇam 6076015a tad dr̥ṣṭvendrajitaḥ karma kr̥taṁ rāmānujas tadā 6076015c acintayitvā prahasan naitat kiṁ cid iti bruvan 6076016a mumoca sa śarān ghorān saṁgr̥hya narapuṁgavaḥ 6076016c abhītavadanaḥ kruddho rāvaṇiṁ lakṣmaṇo yudhi 6076017a naivaṁ raṇagataḥ śūrāḥ praharanti niśācara 6076017c laghavaś cālpavīryāś ca sukhā hīme śarās tava 6076018a naivaṁ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ 6076018c ity evaṁ taṁ bruvāṇas tu śaravarṣair avākirat 6076019a tasya bāṇais tu vidhvastaṁ kavacaṁ hemabhūṣitam 6076019c vyaśīryata rathopasthe tārājālam ivāmbarāt 6076020a vidhūtavarmā nārācair babhūva sa kr̥tavraṇaḥ 6076020c indrajit samare śūraḥ prarūḍha iva sānumān 6076021a abhīkṣṇaṁ niśvasantau hi yudhyetāṁ tumulaṁ yudhi 6076021c śarasaṁkr̥ttasarvāṅgo sarvato rudhirokṣitau 6076022a astrāṇy astravidāṁ śreṣṭhau darśayantau punaḥ punaḥ 6076022c śarān uccāvacākārān antarikṣe babandhatuḥ 6076023a vyapetadoṣam asyantau laghucitraṁ ca suṣṭhu ca 6076023c ubhau tu tumulaṁ ghoraṁ cakratur nararākṣasau 6076024a tayoḥ pr̥thakpr̥thag bhīmaḥ śuśruve talanisvanaḥ 6076024c sughorayor niṣṭanator gagane meghayor iva 6076025a te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi 6076025c asr̥gdigdhā viniṣpetur viviśur dharaṇītalam 6076026a anyaiḥ suniśitaiḥ śastrair ākāśe saṁjaghaṭṭire 6076026c babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ 6076027a sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ 6076027c agnibhyām iva dīptābhyāṁ satre kuśamayaś cayaḥ 6076028a tayoḥ kr̥tavraṇau dehau śuśubhāte mahātmanoḥ 6076028c sapuṣpāv iva niṣpatrau vane śālmalikuṁśukau 6076029a cakratus tumulaṁ ghoraṁ saṁnipātaṁ muhur muhuḥ 6076029c indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau 6076030a lakṣmaṇo rāvaṇiṁ yuddhe rāvaṇiś cāpi lakṣmaṇam 6076030c anyonyaṁ tāv abhighnantau na śramaṁ pratyapadyatām 6076031a bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau 6076031c śuśubhāte mahāvīrau virūḍhāv iva parvatau 6076032a tayo rudhirasiktāni saṁvr̥tāni śarair bhr̥śam 6076032c babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ 6076033a tayor atha mahān kālo vyatīyād yudhyamānayoḥ 6076033c na ca tau yuddhavaimukhyaṁ śramaṁ vāpy upajagmatuḥ 6076034a atha samarapariśramaṁ nihantuṁ; samaramukheṣv ajitasya lakṣmaṇasya 6076034c priyahitam upapādayan mahaujāḥ; samaram upetya vibhīṣaṇo ’vatasthe 6077001a yudhyamānau tu tau dr̥ṣṭvā prasaktau nararākṣasau 6077001c śūraḥ sa rāvaṇabhrātā tasthau saṁgrāmamūrdhani 6077002a tato visphārayām āsa mahad dhanur avasthitaḥ 6077002c utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān 6077003a te śarāḥ śikhisaṁkāśā nipatantaḥ samāhitāḥ 6077003c rākṣasān dārayām āsur vajrā iva mahāgirīn 6077004a vibhīṣaṇasyānucarās te ’pi śūlāsipaṭṭasaiḥ 6077004c ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ 6077005a rākṣasais taiḥ parivr̥taḥ sa tadā tu vibhīṣaṇaḥ 6077005c babhau madhye prahr̥ṣṭānāṁ kalabhānām iva dvipaḥ 6077006a tataḥ saṁcodayāno vai harīn rakṣoraṇapriyān 6077006c uvāca vacanaṁ kāle kālajño rakṣasāṁ varaḥ 6077007a eko ’yaṁ rākṣasendrasya parāyaṇam iva sthitaḥ 6077007c etac cheṣaṁ balaṁ tasya kiṁ tiṣṭhata harīśvarāḥ 6077008a asmin vinihate pāpe rākṣase raṇamūrdhani 6077008c rāvaṇaṁ varjayitvā tu śeṣam asya balaṁ hatam 6077009a prahasto nihato vīro nikumbhaś ca mahābalaḥ 6077009c kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ 6077010a akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ 6077010c kampanaḥ sattvavantaś ca devāntakanarāntakau 6077011a etān nihatyātibalān bahūn rākṣasasattamān 6077011c bāhubhyāṁ sāgaraṁ tīrtvā laṅghyatāṁ goṣpadaṁ laghu 6077012a etāvad iha śeṣaṁ vo jetavyam iha vānarāḥ 6077012c hatāḥ sarve samāgamya rākṣasā baladarpitāḥ 6077013a ayuktaṁ nidhanaṁ kartuṁ putrasya janitur mama 6077013c ghr̥ṇām apāsya rāmārthe nihanyāṁ bhrātur ātmajam 6077014a hantukāmasya me bāṣpaṁ cakśuś caiva nirudhyate 6077014c tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati 6077014e vānarā ghnantuṁ saṁbhūya bhr̥tyān asya samīpagān 6077015a iti tenātiyaśasā rākṣasenābhicoditāḥ 6077015c vānarendrā jahr̥ṣire lāṅgalāni ca vivyadhuḥ 6077016a tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ 6077016c mumucur vividhān nādān meghān dr̥ṣṭveva barhiṇaḥ 6077017a jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṁvr̥taḥ 6077017c aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān 6077018a nighnantam r̥kṣādhipatiṁ rākṣasās te mahābalāḥ 6077018c parivavrur bhayaṁ tyaktvā tam anekavidhāyudhāḥ 6077019a śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ 6077019c jāmbavantaṁ mr̥dhe jaghnur nighnantaṁ rākṣasīṁ camūm 6077020a sa saṁprahāras tumulaḥ saṁjajñe kapirākṣasām 6077020c devāsurāṇāṁ kruddhānāṁ yathā bhīmo mahāsvanaḥ 6077021a hanūmān api saṁkruddhaḥ sālam utpāṭya parvatāt 6077021c rakṣasāṁ kadanaṁ cakre samāsādya sahasraśaḥ 6077022a sa dattvā tumulaṁ yuddhaṁ pitr̥vyasyendrajid yudhi 6077022c lakṣmaṇaṁ paravīraghnaṁ punar evābhyadhāvata 6077023a tau prayuddhau tadā vīrau mr̥dhe lakṣmaṇarākṣasau 6077023c śaraughān abhivarṣantau jaghnatus tau parasparam 6077024a abhīkṣṇam antardadhatuḥ śarajālair mahābalau 6077024c candrādityāv ivoṣṇānte yathā meghais tarasvinau 6077025a na hy ādānaṁ na saṁdhānaṁ dhanuṣo vā parigrahaḥ 6077025c na vipramokṣo bāṇānāṁ na vikarṣo na vigrahaḥ 6077026a na muṣṭipratisaṁdhānaṁ na lakṣyapratipādanam 6077026c adr̥śyata tayos tatra yudhyatoḥ pāṇilāghavāt 6077027a cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ 6077027c antarikṣe ’bhisaṁchanne na rūpāṇi cakāśire 6077027e tamasā pihitaṁ sarvam āsīd bhīmataraṁ mahat 6077028a na tadānīṁ vavau vāyur na jajvāla ca pāvakaḥ 6077028c svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ 6077028e saṁpetuś cātra saṁprāptā gandharvāḥ saha cāraṇaiḥ 6077029a atha rākṣasasiṁhasya kr̥ṣṇān kanakabhūṣaṇān 6077029c śaraiś caturbhiḥ saumitrir vivyādha caturo hayān 6077030a tato ’pareṇa bhallena sūtasya vicariṣyataḥ 6077030c lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat 6077031a nihataṁ sārathiṁ dr̥ṣṭvā samare rāvaṇātmajaḥ 6077031c prajahau samaroddharṣaṁ viṣaṇṇaḥ sa babhūva ha 6077032a viṣaṇṇavadanaṁ dr̥ṣṭvā rākṣasaṁ hariyūthapāḥ 6077032c tataḥ paramasaṁhr̥ṣṭo lakṣmaṇaṁ cābhyapūjayan 6077033a tataḥ pramāthī śarabho rabhaso gandhamādanaḥ 6077033c amr̥ṣyamāṇāś catvāraś cakrur vegaṁ harīśvarāḥ 6077034a te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ 6077034c caturṣu sumahāvīryā nipetur bhīmavikramāḥ 6077035a teṣām adhiṣṭhitānāṁ tair vānaraiḥ parvatopamaiḥ 6077035c mukhebhyo rudhiraṁ vyaktaṁ hayānāṁ samavartata 6077036a te nihatya hayāṁs tasya pramathya ca mahāratham 6077036c punar utpatya vegena tasthur lakṣmaṇapārśvataḥ 6077037a sa hatāśvād avaplutya rathān mathitasāratheḥ 6077037c śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ 6077038a tato mahendrapratimaḥ sa lakṣmaṇaḥ; padātinaṁ taṁ niśitaiḥ śarottamaiḥ 6077038c sr̥jantam ādau niśitāñ śarottamān; bhr̥śaṁ tadā bāṇagaṇair nyavārayat 6078001a sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ 6078001c indrajit paramakruddhaḥ saṁprajajvāla tejasā 6078002a tau dhanvinau jighāṁsantāv anyonyam iṣubhir bhr̥śam 6078002c vijayenābhiniṣkrāntau vane gajavr̥ṣāv iva 6078003a nibarhayantaś cānyonyaṁ te rākṣasavanaukasaḥ 6078003c bhartāraṁ na jahur yuddhe saṁpatantas tatas tataḥ 6078004a sa lakṣmaṇaṁ samuddiśya paraṁ lāghavam āsthitaḥ 6078004c vavarṣa śaravarṣāṇi varṣāṇīva puraṁdaraḥ 6078005a muktam indrajitā tat tu śaravarṣam ariṁdamaḥ 6078005c avārayad asaṁbhrānto lakṣmaṇaḥ sudurāsadam 6078006a abhedyakacanaṁ matvā lakṣmaṇaṁ rāvaṇātmajaḥ 6078006c lalāṭe lakṣmaṇaṁ bāṇaiḥ supuṅkhais tribhir indrajit 6078006e avidhyat paramakruddhaḥ śīghram astraṁ pradarśayan 6078007a taiḥ pr̥ṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ 6078007c raṇāgre samaraślāghī triśr̥ṅga iva parvataḥ 6078008a sa tathāpy ardito bāṇai rākṣasena mahāmr̥dhe 6078008c tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ 6078009a lakṣmaṇendrajitau vīrau mahābalaśarāsanau 6078009c anyonyaṁ jaghnatur bāṇair viśikhair bhīmavikramau 6078010a tau parasparam abhyetya sarvagātreṣu dhanvinau 6078010c ghorair vivyadhatur bāṇaiḥ kr̥tabhāvāv ubhau jaye 6078011a tasmai dr̥ḍhataraṁ kruddho hatāśvāya vibhīṣaṇaḥ 6078011c vajrasparśasamān pañca sasarjorasi mārgaṇān 6078012a te tasya kāyaṁ nirbhidya rukmapuṅkhā nimittagāḥ 6078012c babhūvur lohitādigdhā raktā iva mahoragāḥ 6078013a sa pitr̥vyasya saṁkruddha indrajic charam ādade 6078013c uttamaṁ rakṣasāṁ madhye yamadattaṁ mahābalaḥ 6078014a taṁ samīkṣya mahātejā maheṣuṁ tena saṁhitam 6078014c lakṣmaṇo ’py ādade bāṇam anyaṁ bhīmaparākramaḥ 6078015a kubereṇa svayaṁ svapne yad dattam amitātmanā 6078015c durjayaṁ durviṣahyaṁ ca sendrair api surāsuraiḥ 6078016a tābhyāṁ tau dhanuṣi śreṣṭhe saṁhitau sāyakottamau 6078016c vikr̥ṣyamāṇau vīrābhyāṁ bhr̥śaṁ jajvalatuḥ śriyā 6078017a tau bhāsayantāv ākāśaṁ dhanurbhyāṁ viśikhau cyutau 6078017c mukhena mukham āhatya saṁnipetatur ojasā 6078018a tau mahāgrahasaṁkāśāv anyonyaṁ saṁnipatya ca 6078018c saṁgrāme śatadhā yātau medinyāṁ vinipetatuḥ 6078019a śarau pratihatau dr̥ṣṭvā tāv ubhau raṇamūrdhani 6078019c vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau 6078020a susaṁrabdhas tu saumitrir astraṁ vāruṇam ādade 6078020c raudraṁ mahedrajid yuddhe vyasr̥jad yudhi viṣṭhitaḥ 6078021a tayoḥ sutumulaṁ yuddhaṁ saṁbabhūvādbhutopamam 6078021c gaganasthāni bhūtāni lakṣmaṇaṁ paryavārayan 6078022a bhairavābhirute bhīme yuddhe vānararākṣasām 6078022c bhūtair bahubhir ākāśaṁ vismitair āvr̥taṁ babhau 6078023a r̥ṣayaḥ pitaro devā gandharvā garuṇoragāḥ 6078023c śatakratuṁ puraskr̥tya rarakṣur lakṣmaṇaṁ raṇe 6078024a athānyaṁ mārgaṇaśreṣṭhaṁ saṁdadhe rāvaṇānujaḥ 6078024c hutāśanasamasparśaṁ rāvaṇātmajadāruṇam 6078025a supatram anuvr̥ttāṅgaṁ suparvāṇaṁ susaṁsthitam 6078025c suvarṇavikr̥taṁ vīraḥ śarīrāntakaraṁ śaram 6078026a durāvāraṁ durviṣahaṁ rākṣasānāṁ bhayāvaham 6078026c āśīviṣaviṣaprakhyaṁ devasaṁghaiḥ samarcitam 6078027a yena śakro mahātejā dānavān ajayat prabhuḥ 6078027c purā devāsure yuddhe vīryavān harivāhanaḥ 6078028a tad aindram astraṁ saumitriḥ saṁyugeṣv aparājitam 6078028c śaraśreṣṭhaṁ dhanuḥ śreṣṭhe naraśreṣṭho ’bhisaṁdadhe 6078029a saṁdhāyāmitradalanaṁ vicakarṣa śarāsanam 6078029c sajyam āyamya durdharśaḥ kālo lokakṣaye yathā 6078030a saṁdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt 6078030c lakṣmīvām̐l lakṣmaṇo vākyam arthasādhakam ātmanaḥ 6078031a dharmātmā satyasaṁdhaś ca rāmo dāśarathir yadi 6078031c pauruṣe cāpratidvandvas tad enaṁ jahi rāvaṇim 6078032a ity uktvā bāṇam ākarṇaṁ vikr̥ṣya tam ajihmagam 6078032c lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṁ prati 6078032e aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā 6078033a tac chiraḥ saśiras trāṇaṁ śrīmaj jvalitakuṇḍalam 6078033c pramathyendrajitaḥ kāyāt papāta dharaṇītale 6078034a tad rākṣasatanūjasya chinnaskandhaṁ śiro mahat 6078034c tapanīyanibhaṁ bhūmau dadr̥śe rudhirokṣitam 6078035a hatas tu nipapātāśu dharaṇyāṁ rāvaṇātmajaḥ 6078035c kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ 6078036a cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ 6078036c hr̥ṣyanto nihate tasmin devā vr̥travadhe yathā 6078037a athāntarikṣe bhūtānām r̥ṣīṇāṁ ca mahātmanām 6078037c abhijajñe ca saṁnādo gandharvāpsarasām api 6078038a patitaṁ samabhijñāya rākṣasī sā mahācamūḥ 6078038c vadhyamānā diśo bheje haribhir jitakāśibhiḥ 6078039a vanarair vadhyamānās te śastrāṇy utsr̥jya rākṣasāḥ 6078039c laṅkām abhimukhāḥ sarve naṣṭasaṁjñāḥ pradhāvitāḥ 6078040a dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ 6078040c tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān 6078041a ke cil laṅkāṁ paritrastāḥ praviṣṭā vānarārditāḥ 6078041c samudre patitāḥ ke cit ke cit parvatam āśritāḥ 6078042a hatam indrajitaṁ dr̥ṣṭvā śayānaṁ samarakṣitau 6078042c rākṣasānāṁ sahasreṣu na kaś cit pratyadr̥śyata 6078043a yathāstaṁ gata āditye nāvatiṣṭhanti raśmayaḥ 6078043c tathā tasmin nipatite rākṣasās te gatā diśaḥ 6078044a śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ 6078044c sa babhūva mahātejā vyapāsta gatajīvitaḥ 6078045a praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān 6078045c babhūva lokaḥ patite rākṣasendrasute tadā 6078046a harṣaṁ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ 6078046c jagāma nihate tasmin rākṣase pāpakarmaṇi 6078047a śuddhā āpo nabhaś caiva jahr̥ṣur daityadānavāḥ 6078047c ājagmuḥ patite tasmin sarvalokabhayāvahe 6078048a ūcuś ca sahitāḥ sarve devagandharvadānavāḥ 6078048c vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti 6078049a tato ’bhyanandan saṁhr̥ṣṭāḥ samare hariyūthapāḥ 6078049c tam apratibalaṁ dr̥ṣṭvā hataṁ nairr̥tapuṁgavam 6078050a vibhīṣaṇo hanūmāṁś ca jāmbavāṁś carkṣayūthapaḥ 6078050c vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam 6078051a kṣveḍantaś ca nadantaś ca garjantaś ca plavaṁgamāḥ 6078051c labdhalakṣā raghusutaṁ parivāryopatasthire 6078052a lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ 6078052c lakṣmaṇo jayatīty evaṁ vākyaṁ vyaśrāvayaṁs tadā 6078053a anyonyaṁ ca samāśliṣya kapayo hr̥ṣṭamānasāḥ 6078053c cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ 6078054a tad asukaram athābhivīkṣya hr̥ṣṭāḥ; priyasuhr̥do yudhi lakṣmaṇasya karma 6078054c paramam upalabhan manaḥpraharṣaṁ; vinihatam indraripuṁ niśamya devāḥ 6079001a rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ 6079001c babhūva hr̥ṣṭas taṁ hatvā śakrajetāram āhave 6079002a tataḥ sa jāmbavantaṁ ca hanūmantaṁ ca vīryavān 6079002c saṁnivartya mahātejās tāṁś ca sarvān vanaukasaḥ 6079003a ājagāma tataḥ śīghraṁ yatra sugrīvarāghavau 6079003c vibhīṣaṇam avaṣṭabhya hanūmantaṁ ca lakṣmaṇaḥ 6079004a tato rāmam abhikramya saumitrir abhivādya ca 6079004c tasthau bhrātr̥samīpasthaḥ śakrasyendrānujo yathā 6079004e ācacakṣe tadā vīro ghoram indrajito vadham 6079005a rāvaṇas tu śiraś chinnaṁ lakṣmaṇena mahātmanā 6079005c nyavedayata rāmāya tadā hr̥ṣṭo vibhīṣaṇaḥ 6079006a upaveśya tam utsaṅge pariṣvajyāvapīḍitam 6079006c mūrdhni cainam upāghrāya bhūyaḥ saṁspr̥śya ca tvaran 6079006e uvāca lakṣmaṇaṁ vākyam āśvāsya puruṣarṣabhaḥ 6079007a kr̥taṁ paramakalyāṇaṁ karma duṣkarakāriṇā 6079007c niramitraḥ kr̥to ’smy adya niryāsyati hi rāvaṇaḥ 6079007e balavyūhena mahatā śrutvā putraṁ nipātitam 6079008a taṁ putravadhasaṁtaptaṁ niryāntaṁ rākṣasādhipam 6079008c balenāvr̥tya mahatā nihaniṣyāmi durjayam 6079009a tvayā lakṣmaṇa nāthena sītā ca pr̥thivī ca me 6079009c na duṣprāpā hate tv adya śakrajetari cāhave 6079010a sa taṁ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ 6079010c rāmaḥ suṣeṇaṁ muditaḥ samābhāṣyedam abravīt 6079011a saśalyo ’yaṁ mahāprājñaḥ saumitrir mitravatsalaḥ 6079011c yathā bhavati susvasthas tathā tvaṁ samupācara 6079011e viśalyaḥ kriyatāṁ kṣipraṁ saumitriḥ savibhīṣaṇaḥ 6079012a kr̥ṣa vānarasainyānāṁ śūrāṇāṁ drumayodhinām 6079012c ye cānye ’tra ca yudhyantaḥ saśalyā vraṇinas tathā 6079012e te ’pi sarve prayatnena kriyantāṁ sukhinas tvayā 6079013a evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ 6079013c lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham 6079014a sa tasya gandham āghrāya viśalyaḥ samapadyata 6079014c tadā nirvedanaś caiva saṁrūḍhavraṇa eva ca 6079015a vibhīṣaṇa mukhānāṁ ca suhr̥dāṁ rāghavājñayā 6079015c sarvavānaramukhyānāṁ cikitsāṁ sa tadākarot 6079016a tataḥ prakr̥tim āpanno hr̥taśalyo gatavyathaḥ 6079016c saumitrir muditas tatra kṣaṇena vigatajvaraḥ 6079017a tathaiva rāmaḥ plavagādhipas tadā; vibhīṣaṇaś carkṣapatiś ca jāmbavān 6079017c avekṣya saumitrim arogam utthitaṁ; mudā sasainyaḥ suciraṁ jaharṣire 6079018a apūjayat karma sa lakṣmaṇasya; suduṣkaraṁ dāśarathir mahātmā 6079018c hr̥ṣṭā babhūvur yudhi yūthapendrā; niśamya taṁ śakrajitaṁ nipātitam 6080001a tataḥ paulastya sacivāḥ śrutvā cendrajitaṁ hatam 6080001c ācacakṣur abhijñāya daśagrīvāya savyathāḥ 6080002a yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ 6080002c vibhīṣaṇasahāyena miṣatāṁ no mahādyute 6080003a śūraḥ śūreṇa saṁgamya saṁyugeṣv aparājitaḥ 6080003c lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit 6080004a sa taṁ pratibhayaṁ śrutvā vadhaṁ putrasya dāruṇam 6080004c ghoram indrajitaḥ saṁkhye kaśmalaṁ prāviśan mahat 6080005a upalabhya cirāt saṁjñāṁ rājā rākṣasapuṁgavaḥ 6080005c putraśokārdito dīno vilalāpākulendriyaḥ 6080006a hā rākṣasacamūmukhya mama vatsa mahāratha 6080006c jitvendraṁ katham adya tvaṁ lakṣmaṇasya vaśaṁ gataḥ 6080007a nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api 6080007c mandarasyāpi śr̥ṅgāṇi kiṁ punar lakṣmaṇaṁ raṇe 6080008a adya vaivasvato rājā bhūyo bahumato mama 6080008c yenādya tvaṁ mahābāho saṁyuktaḥ kāladharmaṇā 6080009a eṣa panthāḥ suyodhānāṁ sarvāmaragaṇeṣv api 6080009c yaḥ kr̥te hanyate bhartuḥ sa pumān svargam r̥cchati 6080010a adya devagaṇāḥ sarve lokapālās tatharṣayaḥ 6080010c hatam indrajitaṁ dr̥ṣṭvā sukhaṁ svapsyanti nirbhayāḥ 6080011a adya lokās trayaḥ kr̥tsnāḥ pr̥thivī ca sakānanā 6080011c ekenendrajitā hīnā śūṇyeva pratibhāti me 6080012a adya nairr̥takanyāyāṁ śroṣyāmy antaḥpure ravam 6080012c kareṇusaṁghasya yathā ninādaṁ girigahvare 6080013a yauvarājyaṁ ca laṅkāṁ ca rakṣāṁsi ca paraṁtapa 6080013c mātaraṁ māṁ ca bhāryāṁ ca kva gato ’si vihāya naḥ 6080014a mama nāma tvayā vīra gatasya yamasādanam 6080014c pretakāryāṇi kāryāṇi viparīte hi vartase 6080015a sa tvaṁ jīvati sugrīve rāghave ca salakṣmaṇe 6080015c mama śalyam anuddhr̥tya kva gato ’si vihāya naḥ 6080016a evamādivilāpārtaṁ rāvaṇaṁ rākṣasādhipam 6080016c āviveśa mahān kopaḥ putravyasanasaṁbhavaḥ 6080017a ghoraṁ prakr̥tyā rūpaṁ tat tasya krodhāgnimūrchitam 6080017c babhūva rūpaṁ rudrasya kruddhasyeva durāsadam 6080018a tasya kruddhasya netrābhyāṁ prāpatann asrabindavaḥ 6080018c dīptābhyām iva dīpābhyāṁ sārciṣaḥ snehabindavaḥ 6080019a dantān vidaśatas tasya śrūyate daśanasvanaḥ 6080019c yantrasyāveṣṭyamānasya mahato dānavair iva 6080020a kālāgnir iva saṁkruddho yāṁ yāṁ diśam avaikṣata 6080020c tasyāṁ tasyāṁ bhayatrastā rākṣasāḥ saṁnililyire 6080021a tam antakam iva kruddhaṁ carācaracikhādiṣum 6080021c vīkṣamāṇaṁ diśaḥ sarvā rākṣasā nopacakramuḥ 6080022a tataḥ paramasaṁkruddho rāvaṇo rākṣasādhipaḥ 6080022c abravīd rakṣasāṁ madhye saṁstambhayiṣur āhave 6080023a mayā varṣasahasrāṇi caritvā duścaraṁ tapaḥ 6080023c teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ 6080024a tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ 6080024c nāsurebhyo na devebhyo bhayaṁ mama kadā cana 6080025a kavacaṁ brahmadattaṁ me yad ādityasamaprabham 6080025c devāsuravimardeṣu na bhinnaṁ vajraśaktibhiḥ 6080026a tena mām adya saṁyuktaṁ rathastham iha saṁyuge 6080026c pratīyāt ko ’dya mām ājau sākṣād api puraṁdaraḥ 6080027a yat tadābhiprasannena saśaraṁ kārmukaṁ mahat 6080027c devāsuravimardeṣu mama dattaṁ svayambhuvā 6080028a adya tūryaśatair bhīmaṁ dhanur utthāpyatāṁ mahat 6080028c rāmalakṣmaṇayor eva vadhāya paramāhave 6080029a sa putravadhasaṁtaptaḥ śūraḥ krodhavaśaṁ gataḥ 6080029c samīkṣya rāvaṇo buddhyā sītāṁ hantuṁ vyavasyata 6080030a pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān 6080030c dīno dīnasvarān sarvāṁs tān uvāca niśācarān 6080031a māyayā mama vatsena vañcanārthaṁ vanaukasām 6080031c kiṁ cid eva hataṁ tatra sīteyam iti darśitam 6080032a tad idaṁ satyam evāhaṁ kariṣye priyam ātmanaḥ 6080032c vaidehīṁ nāśayiṣyāmi kṣatrabandhum anuvratām 6080032e ity evam uktvā sacivān khaḍgam āśu parāmr̥śat 6080033a uddhr̥tya guṇasaṁpannaṁ vimalāmbaravarcasaṁ 6080033c niṣpapāta sa vegena sabhāyāḥ sacivair vr̥taḥ 6080034a rāvaṇaḥ putraśokena bhr̥śam ākulacetanaḥ 6080034c saṁkruddhaḥ khaḍgam ādāya sahasā yatra maithilī 6080035a vrajantaṁ rākṣasaṁ prekṣya siṁhanādaṁ pracukruśuḥ 6080035c ūcuś cānyonyam āśliṣya saṁkruddhaṁ prekṣya rākṣasāḥ 6080036a adyainaṁ tāv ubhau dr̥ṣṭvā bhrātarau pravyathiṣyataḥ 6080036c lokapālā hi catvāraḥ kruddhenānena nirjitāḥ 6080036e bahavaḥ śatravaś cānye saṁyugeṣv abhipātitāḥ 6080037a teṣāṁ saṁjalpamānānām aśokavanikāṁ gatām 6080037c abhidudrāva vaidehīṁ rāvaṇaḥ krodhamūrchitaḥ 6080038a vāryamāṇaḥ susaṁkruddhaḥ suhr̥dbhir hitabuddhibhiḥ 6080038c abhyadhāvata saṁkruddhaḥ khe graho rohiṇīm iva 6080039a maithilī rakṣyamāṇā tu rākṣasībhir aninditā 6080039c dadarśa rākṣasaṁ kruddhaṁ nistriṁśavaradhāriṇam 6080040a taṁ niśāmya sanistriṁśaṁ vyathitā janakātmajā 6080040c nivāryamāṇaṁ bahuśaḥ suhr̥dbhir anivartinam 6080041a yathāyaṁ mām abhikruddhaḥ samabhidravati svayam 6080041c vadhiṣyati sanāthāṁ mām anāthām iva durmatiḥ 6080042a bahuśaś codayām āsa bhartāraṁ mām anuvratām 6080042c bhāryā bhava ramasyeti pratyākhyāto ’bhavan mayā 6080043a so ’yaṁ mām anupasthānād vyaktaṁ nairāśyam āgataḥ 6080043c krodhamohasamāviṣṭo nihantuṁ māṁ samudyataḥ 6080044a atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau 6080044c mannimittam anāryeṇa samare ’dya nipātitau 6080044e aho dhin mannimitto ’yaṁ vināśo rājaputrayoḥ 6080045a hanūmato hi tadvākyaṁ na kr̥taṁ kṣudrayā mayā 6080045c yady ahaṁ tasya pr̥ṣṭhena tadāyāsam aninditā 6080045e nādyaivam anuśoceyaṁ bhartur aṅkagatā satī 6080046a manye tu hr̥dayaṁ tasyāḥ kausalyāyāḥ phaliṣyati 6080046c ekaputrā yadā putraṁ vinaṣṭaṁ śroṣyate yudhi 6080047a sā hi janma ca bālyaṁ ca yauvanaṁ ca mahātmanaḥ 6080047c dharmakāryāṇi rūpaṁ ca rudatī saṁsramiṣyati 6080048a nirāśā nihate putre dattvā śrāddham acetanā 6080048c agnim ārokṣyate nūnam apo vāpi pravekṣyati 6080049a dhig astu kubjām asatīṁ mantharāṁ pāpaniścayām 6080049c yannimittam idaṁ duḥkhaṁ kausalyā pratipatsyate 6080050a ity evaṁ maithilīṁ dr̥ṣṭvā vilapantīṁ tapasvinīm 6080050c rohiṇīm iva candreṇa vinā grahavaśaṁ gatām 6080051a supārśvo nāma medhāvī rāvaṇaṁ rākṣaseśvaram 6080051c nivāryamāṇaṁ sacivair idaṁ vacanam abravīt 6080052a kathaṁ nāma daśagrīva sākṣād vaiśravaṇānuja 6080052c hantum icchasi vaidehīṁ krodhād dharmam apāsya hi 6080053a veda vidyāvrata snātaḥ svadharmanirataḥ sadā 6080053c striyāḥ kasmād vadhaṁ vīra manyase rākṣaseśvara 6080054a maithilīṁ rūpasaṁpannāṁ pratyavekṣasva pārthiva 6080054c tvam eva tu sahāsmābhī rāghave krodham utsr̥ja 6080055a abhyutthānaṁ tvam adyaiva kr̥ṣṇapakṣacaturdaśīm 6080055c kr̥tvā niryāhy amāvāsyāṁ vijayāya balair vr̥taḥ 6080056a śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ 6080056c hatvā dāśarathiṁ rāmaṁ bhavān prāpsyati maithilīm 6080057a sa tad durātmā suhr̥dā niveditaṁ; vacaḥ sudharmyaṁ pratigr̥hya rāvaṇaḥ 6080057c gr̥haṁ jagāmātha tataś ca vīryavān; punaḥ sabhāṁ ca prayayau suhr̥dvr̥taḥ 6081001a sa praviśya sabhāṁ rājā dīnaḥ paramaduḥkhitaḥ 6081001c niṣasādāsane mukhye siṁhaḥ kruddha iva śvasan 6081002a abravīc ca tadā sarvān balamukhyān mahābalaḥ 6081002c rāvaṇaḥ prāñjalīn vākyaṁ putravyasanakarśitaḥ 6081003a sarve bhavantaḥ sarveṇa hastyaśvena samāvr̥tāḥ 6081003c niryāntu rathasaṁghaiś ca pādātaiś copaśobhitāḥ 6081004a ekaṁ rāmaṁ parikṣipya samare hantum arhatha 6081004c prahr̥ṣṭā śaravarṣeṇa prāvr̥ṭkāla ivāmbudāḥ 6081005a atha vāhaṁ śarair tīkṣṇair bhinnagātraṁ mahāraṇe 6081005c bhavadbhiḥ śvo nihantāsmi rāmaṁ lokasya paśyataḥ 6081006a ity evaṁ rākṣasendrasya vākyam ādāya rākṣasāḥ 6081006c niryayus te rathaiḥ śīghraṁ nāgānīkaiś ca saṁvr̥tāḥ 6081007a sa saṁgrāmo mahābhīmaḥ sūryasyodayanaṁ prati 6081007c rakṣasāṁ vānarāṇāṁ ca tumulaḥ samapadyata 6081008a te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ 6081008c anyonyaṁ samare jaghnus tadā vānararākṣasāḥ 6081009a mātaṁgarathakūlasya vājimatsyā dhvajadrumāḥ 6081009c śarīrasaṁghāṭavahāḥ prasasruḥ śoṇitāpagāḥ 6081010a dhvajavarmarathān aśvān nānāpraharaṇāni ca 6081010c āplutyāplutya samare vānarendrā babhañjire 6081011a keśān karṇalalāṭāṁś ca nāsikāś ca plavaṁgamāḥ 6081011c rakṣasāṁ daśanais tīkṣṇair nakhaiś cāpi vyakartayan 6081012a ekaikaṁ rākṣasaṁ saṁkhye śataṁ vānarapuṁgavāḥ 6081012c abhyadhāvanta phalinaṁ vr̥kṣaṁ śakunayo yathā 6081013a tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ 6081013c nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ 6081014a rākṣasair vadhyamānānāṁ vānarāṇāṁ mahācamūḥ 6081014c śaraṇyaṁ śaraṇaṁ yātā rāmaṁ daśarathātmajam 6081015a tato rāmo mahātejā dhanur ādāya vīryavān 6081015c praviśya rākṣasaṁ sainyaṁ śaravarṣaṁ vavarṣa ha 6081016a praviṣṭaṁ tu tadā rāmaṁ meghāḥ sūryam ivāmbare 6081016c nābhijagmur mahāghoraṁ nirdahantaṁ śarāgninā 6081017a kr̥tāny eva sughorāṇi rāmeṇa rajanīcarāḥ 6081017c raṇe rāmasya dadr̥śuḥ karmāṇy asukarāṇi ca 6081018a cālayantaṁ mahānīkaṁ vidhamantaṁ mahārathān 6081018c dadr̥śus te na vai rāmaṁ vātaṁ vanagataṁ yathā 6081019a chinnaṁ bhinnaṁ śarair dagdhaṁ prabhagnaṁ śastrapīḍitam 6081019c balaṁ rāmeṇa dadr̥śur na ramaṁ śīghrakāriṇam 6081020a praharantaṁ śarīreṣu na te paśyanti rāghavam 6081020c indriyārtheṣu tiṣṭhantaṁ bhūtātmānam iva prajāḥ 6081021a eṣa hanti gajānīkam eṣa hanti mahārathān 6081021c eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha 6081022a iti te rākṣasāḥ sarve rāmasya sadr̥śān raṇe 6081022c anyonyakupitā jaghnuḥ sādr̥śyād rāghavasya te 6081023a na te dadr̥śire rāmaṁ dahantam arivāhinīm 6081023c mohitāḥ paramāstreṇa gāndharveṇa mahātmanā 6081024a te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ 6081024c punaḥ paśyanti kākutstham ekam eva mahāhave 6081025a bhramantīṁ kāñcanīṁ koṭiṁ kārmukasya mahātmanaḥ 6081025c alātacakrapratimāṁ dadr̥śus te na rāghavam 6081026a śarīranābhi sattvārciḥ śarīraṁ nemikārmukam 6081026c jyāghoṣatalanirghoṣaṁ tejobuddhiguṇaprabham 6081027a divyāstraguṇaparyantaṁ nighnantaṁ yudhi rākṣasān 6081027c dadr̥śū rāmacakraṁ tat kālacakram iva prajāḥ 6081028a anīkaṁ daśasāhasraṁ rathānāṁ vātaraṁhasām 6081028c aṣṭādaśasahasrāṇi kuñjarāṇāṁ tarasvinām 6081029a caturdaśasahasrāṇi sārohāṇāṁ ca vājinām 6081029c pūrṇe śatasahasre dve rākṣasānāṁ padātinām 6081030a divasasyāṣṭame bhāge śarair agniśikhopamaiḥ 6081030c hatāny ekena rāmeṇa rakṣasāṁ kāmarūpiṇām 6081031a te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ 6081031c abhipetuḥ purīṁ laṅkāṁ hataśeṣā niśācarāḥ 6081032a hatair gajapadāty aśvais tad babhūva raṇājiram 6081032c ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ 6081033a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 6081033c sādhu sādhv iti rāmasya tat karma samapūjayan 6081034a abravīc ca tadā rāmaḥ sugrīvaṁ pratyanantaram 6081034c etad astrabalaṁ divyaṁ mama vā tryambakasya vā 6081035a nihatya tāṁ rākṣasavāhinīṁ tu; rāmas tadā śakrasamo mahātmā 6081035c astreṣu śastreṣu jitaklamaś ca; saṁstūyate devagaṇaiḥ prahr̥ṣṭaiḥ 6082001a tāni nāgasahasrāṇi sārohāṇāṁ ca vājinām 6082001c rathānāṁ cāgnivarṇānāṁ sadhvajānāṁ sahasraśaḥ 6082002a rākṣasānāṁ sahasrāṇi gadāparighayodhinām 6082002c kāñcanadhvajacitrāṇāṁ śūrāṇāṁ kāmarūpiṇām 6082003a nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ 6082003c rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā 6082004a dr̥ṣṭvā śrutvā ca saṁbhrāntā hataśeṣā niśācarāḥ 6082004c rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ 6082005a vidhavā hataputrāś ca krośantyo hatabāndhavāḥ 6082005c rākṣasyaḥ saha saṁgamya duḥkhārtāḥ paryadevayan 6082006a kathaṁ śūrpaṇakhā vr̥ddhā karālā nirṇatodarī 6082006c āsasāda vane rāmaṁ kandarpam iva rūpiṇam 6082007a sukumāraṁ mahāsattvaṁ sarvabhūtahite ratam 6082007c taṁ dr̥ṣṭvā lokavadhyā sā hīnarūpā prakāmitā 6082008a kathaṁ sarvaguṇair hīnā guṇavantaṁ mahaujasaṁ 6082008c sumukhaṁ durmukhī rāmaṁ kāmayām āsa rākṣasī 6082009a janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā 6082009c akāryam apahāsyaṁ ca sarvalokavigarhitam 6082010a rākṣasānāṁ vināśāya dūṣaṇasya kharasya ca 6082010c cakārāpratirūpā sā rāghavasya pradharṣaṇam 6082011a tan nimittam idaṁ vairaṁ rāvaṇena kr̥taṁ mahat 6082011c vadhāya nītā sā sītā daśagrīveṇa rakṣasā 6082012a na ca sītāṁ daśagrīvaḥ prāpnoti janakātmajām 6082012c baddhaṁ balavatā vairam akṣayaṁ rāghaveṇa ha 6082013a vaidehīṁ prārthayānaṁ taṁ virādhaṁ prekṣya rākṣasaṁ 6082013c hatam ekena rāmeṇa paryāptaṁ tannidarśanam 6082014a caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām 6082014c nihatāni janasthāne śarair agniśikhopamaiḥ 6082015a kharaś ca nihataḥ saṁkhye dūṣaṇas triśirās tathā 6082015c śarair ādityasaṁkāśaiḥ paryāptaṁ tannidarśanam 6082016a hato yojanabāhuś ca kabandho rudhirāśanaḥ 6082016c krodhārto vinadan so ’tha paryāptaṁ tannidarśanam 6082017a jaghāna balinaṁ rāmaḥ sahasranayanātmajam 6082017c bālinaṁ meghasaṁkāśaṁ paryāptaṁ tannidarśanam 6082018a r̥śyamūke vasañ śaile dīno bhagnamanorathaḥ 6082018c sugrīvaḥ sthāpito rājye paryāptaṁ tannidarśanam 6082019a dharmārthasahitaṁ vākyaṁ sarveṣāṁ rakṣasāṁ hitam 6082019c yuktaṁ vibhīṣaṇenoktaṁ mohāt tasya na rocate 6082020a vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ 6082020c śmaśānabhūtā duḥkhārtā neyaṁ laṅkā purī bhavet 6082021a kumbhakarṇaṁ hataṁ śrutvā rāghaveṇa mahābalam 6082021c priyaṁ cendrajitaṁ putraṁ rāvaṇo nāvabudhyate 6082022a mama putro mama bhrātā mama bhartā raṇe hataḥ 6082022c ity evaṁ śrūyate śabdo rākṣasānāṁ kule kule 6082023a rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ 6082023c raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ 6082024a rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ 6082024c hanti no rāmarūpeṇa yadi vā svayam antakaḥ 6082025a hatapravīrā rāmeṇa nirāśā jīvite vayam 6082025c apaśyantyo bhayasyāntam anāthā vilapāmahe 6082026a rāmahastād daśagrīvaḥ śūro dattavaro yudhi 6082026c idaṁ bhayaṁ mahāghoram utpannaṁ nāvabudhyate 6082027a na devā na ca gandharvā na piśācā na rākṣasāḥ 6082027c upasr̥ṣṭaṁ paritrātuṁ śaktā rāmeṇa saṁyuge 6082028a utpātāś cāpi dr̥śyante rāvaṇasya raṇe raṇe 6082028c kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam 6082029a pitāmahena prītena devadānavarākṣasaiḥ 6082029c rāvaṇasyābhayaṁ dattaṁ mānuṣebhyo na yācitam 6082030a tad idaṁ mānuṣān manye prāptaṁ niḥsaṁśayaṁ bhayam 6082030c jīvitāntakaraṁ ghoraṁ rakṣasāṁ rāvaṇasya ca 6082031a pīḍyamānās tu balinā varadānena rakṣasā 6082031c dīptais tapobhir vibudhāḥ pitāmaham apūjayan 6082032a devatānāṁ hitārthāya mahātmā vai pitāmahaḥ 6082032c uvāca devatāḥ sarvā idaṁ tuṣṭo mahad vacaḥ 6082033a adya prabhr̥ti lokāṁs trīn sarve dānavarākṣasāḥ 6082033c bhayena prāvr̥tā nityaṁ vicariṣyanti śāśvatam 6082034a daivatais tu samāgamya sarvaiś cendrapurogamaiḥ 6082034c vr̥ṣadhvajas tripurahā mahādevaḥ prasāditaḥ 6082035a prasannas tu mahādevo devān etad vaco ’bravīt 6082035c utpatsyati hitārthaṁ vo nārī rakṣaḥkṣayāvahā 6082036a eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā 6082036c bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān 6082037a rāvaṇasyāpanītena durvinītasya durmateḥ 6082037c ayaṁ niṣṭānako ghoraḥ śokena samabhiplutaḥ 6082038a taṁ na paśyāmahe loke yo naḥ śaraṇado bhavet 6082038c rāghaveṇopasr̥ṣṭānāṁ kāleneva yugakṣaye 6082039a itīva sarvā rajanīcarastriyaḥ; parasparaṁ saṁparirabhya bāhubhiḥ 6082039c viṣedur ārtātibhayābhipīḍitā; vinedur uccaiś ca tadā sudāruṇam 6083001a ārtānāṁ rākṣasīnāṁ tu laṅkāyāṁ vai kule kule 6083001c rāvaṇaḥ karuṇaṁ śabdaṁ śuśrāva pariveditam 6083002a sa tu dīrghaṁ viniśvasya muhūrtaṁ dhyānam āsthitaḥ 6083002c babhūva paramakruddho rāvaṇo bhīmadarśanaḥ 6083003a saṁdaśya daśanair oṣṭhaṁ krodhasaṁraktalocanaḥ 6083003c rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ 6083004a uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ 6083004c bhayāvyaktakathāṁs tatra nirdahann iva cakṣuṣā 6083005a mahodaraṁ mahāpārśvaṁ virūpākṣaṁ ca rākṣasaṁ 6083005c śīghraṁ vadata sainyāni niryāteti mamājñayā 6083006a tasya tad vacanaṁ śrutvā rākṣasās te bhayārditāḥ 6083006c codayām āsur avyagrān rākṣasāṁs tān nr̥pājñayā 6083007a te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ 6083007c kr̥tasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ 6083008a pratipūjya yathānyāyaṁ rāvaṇaṁ te mahārathāḥ 6083008c tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ 6083009a athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ 6083009c mahodaramahāpārśvau virūpākṣaṁ ca rākṣasaṁ 6083010a adya bāṇair dhanurmuktair yugāntādityasaṁnibhaiḥ 6083010c rāghavaṁ lakṣmaṇaṁ caiva neṣyāmi yamasādhanam 6083011a kharasya kumbhakarṇasya prahastendrajitos tathā 6083011c kariṣyāmi pratīkāram adya śatruvadhād aham 6083012a naivāntarikṣaṁ na diśo na nadyo nāpi sāgaraḥ 6083012c prakāśatvaṁ gamiṣyanti madbāṇajaladāvr̥tāḥ 6083013a adya vānarayūthānāṁ tāni yūthāni bhāgaśaḥ 6083013c dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ 6083014a vyākośapadmacakrāṇi padmakesaravarcasām 6083014c adya yūthataṭākāni gajavat pramathāmy aham 6083015a saśarair adya vadanaiḥ saṁkhye vānarayūthapāḥ 6083015c maṇḍayiṣyanti vasudhāṁ sanālair iva paṅkalaiḥ 6083016a adya yuddhapracaṇḍānāṁ harīṇāṁ drumayodhinām 6083016c muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṁśatam 6083017a hato bhartā hato bhrātā yāsāṁ ca tanayā hatāḥ 6083017c vadhenādya ripos tāsāṁ karmomy asrapramārjanam 6083018a adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ 6083018c karomi vānarair yuddhe yatnāvekṣyatalāṁ mahīm 6083019a adya gomāyavo gr̥dhrā ye ca māṁsāśino ’pare 6083019c sarvāṁs tāṁs tarpayiṣyāmi śatrumāṁsaiḥ śarārditaiḥ 6083020a kalpyatāṁ me rathaśīghraṁ kṣipram ānīyatāṁ dhanuḥ 6083020c anuprayāntu māṁ yuddhe ye ’vaśiṣṭā niśācarāḥ 6083021a tasya tad vacanaṁ śrutvā mahāpārśvo ’bravīd vacaḥ 6083021c balādhyakṣān sthitāṁs tatra balaṁ saṁtvaryatām iti 6083022a balādhyakṣās tu saṁrabdhā rākṣasāṁs tān gr̥hād gr̥hāt 6083022c codayantaḥ pariyayur laṅkāṁ laghuparākramāḥ 6083023a tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ 6083023c nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ 6083024a asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ 6083024c śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ 6083025a yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ 6083025c bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ 6083026a athānayan balādhyakṣāś catvāro rāvaṇājñayā 6083026c drutaṁ sūtasamāyuktaṁ yuktāṣṭaturagaṁ ratham 6083027a āruroha rathaṁ divyaṁ dīpyamānaṁ svatejasā 6083027c rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm 6083028a rāvaṇenābhyanujñātau mahāpārśvamahodarau 6083028c virūpākṣaś ca durdharṣo rathān āruruhus tadā 6083029a te tu hr̥ṣṭā vinardanto bhindanta iva medinīm 6083029c nādaṁ ghoraṁ vimuñcanto niryayur jayakāṅkṣiṇaḥ 6083030a tato yuddhāya tejasvī rakṣogaṇabalair vr̥taḥ 6083030c niryayāv udyatadhanuḥ kālāntakayamomapaḥ 6083031a tataḥ prajavanāśvena rathena sa mahārathaḥ 6083031c dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau 6083032a tato naṣṭaprabhaḥ sūryo diśaś ca timirāvr̥tāḥ 6083032c dvijāś ca nedur ghorāś ca saṁcacāla ca medinī 6083033a vavarṣa rudhiraṁ devaś caskhaluś ca turaṁgamāḥ 6083033c dhvajāgre nyapatad gr̥dhro vineduś cāśivaṁ śivāḥ 6083034a nayanaṁ cāsphurad vāmaṁ savyo bāhur akampata 6083034c vivarṇavadanaś cāsīt kiṁ cid abhraśyata svaraḥ 6083035a tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ 6083035c raṇe nidhanaśaṁsīni rūpāṇy etāni jajñire 6083036a antarikṣāt papātolkā nirghātasamanisvanā 6083036c vinedur aśivaṁ gr̥dhrā vāyasair anunāditāḥ 6083037a etān acintayan ghorān utpātān samupasthitān 6083037c niryayau rāvaṇo mohād vadhārthī kālacoditaḥ 6083038a teṣāṁ tu rathaghoṣeṇa rākṣasānāṁ mahātmanām 6083038c vānarāṇām api camūr yuddhāyaivābhyavartata 6083039a teṣāṁ sutumulaṁ yuddhaṁ babhūva kapirakṣasām 6083039c anyonyam āhvayānānāṁ kruddhānāṁ jayam icchatām 6083040a tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ 6083040c vānarāṇām anīkeṣu cakāra kadanaṁ mahat 6083041a nikr̥ttaśirasaḥ ke cid rāvaṇena valīmukhāḥ 6083041c nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ 6083041e ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ 6083042a daśānanaḥ krodhavivr̥ttanetro; yato yato ’bhyeti rathena saṁkhye 6083042c tatas tatas tasya śarapravegaṁ; soḍhuṁ na śekur hariyūthapās te 6084001a tathā taiḥ kr̥ttagātrais tu daśagrīveṇa mārgaṇaiḥ 6084001c babhūva vasudhā tatra prakīrṇā haribhir vr̥tā 6084002a rāvaṇasyāprasahyaṁ taṁ śarasaṁpātam ekataḥ 6084002c na śekuḥ sahituṁ dīptaṁ pataṁgā iva pāvakam 6084003a te ’rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ 6084003c pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ 6084004a plavaṁgānām anīkāni mahābhrāṇīva mārutaḥ 6084004c sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ 6084005a kadanaṁ tarasā kr̥tvā rākṣasendro vanaukasām 6084005c āsasāda tato yuddhe rāghavaṁ tvaritas tadā 6084006a sugrīvas tān kapīn dr̥ṣṭvā bhagnān vidravato raṇe 6084006c gulme suṣeṇaṁ nikṣipya cakre yuddhe drutaṁ manaḥ 6084007a ātmanaḥ sadr̥śaṁ vīraṁ sa taṁ nikṣipya vānaram 6084007c sugrīvo ’bhimukhaḥ śatruṁ pratasthe pādapāyudhaḥ 6084008a pārśvataḥ pr̥ṣṭhataś cāsya sarve yūthādhipāḥ svayam 6084008c anujahrur mahāśailān vividhāṁś ca mahādrumān 6084009a sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān 6084009c pātayan vividhāṁś cānyāñ jaghānottamarākṣasān 6084010a mamarda ca mahākāyo rākṣasān vānareśvaraḥ 6084010c yugāntasamaye vāyuḥ pravr̥ddhān agamān iva 6084011a rākṣasānām anīkeṣu śailavarṣaṁ vavarṣa ha 6084011c aśmavarṣaṁ yathā meghaḥ pakṣisaṁgheṣu kānane 6084012a kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ 6084012c vikīrṇaśirasaḥ petur nikr̥ttā iva parvatāḥ 6084013a atha saṁkṣīyamāṇeṣu rākṣaseṣu samantataḥ 6084013c sugrīveṇa prabhagneṣu patatsu vinadatsu ca 6084014a virūpākṣaḥ svakaṁ nāma dhanvī viśrāvya rākṣasaḥ 6084014c rathād āplutya durdharṣo gajaskandham upāruhat 6084015a sa taṁ dviradam āruhya virūpākṣo mahārathaḥ 6084015c vinadan bhīmanirhrālaṁ vānarān abhyadhāvata 6084016a sugrīve sa śarān ghorān visasarja camūmukhe 6084016c sthāpayām āsā codvignān rākṣasān saṁpraharṣayan 6084017a so ’tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā 6084017c cukrodha ca mahākrodho vadhe cāsya mano dadhe 6084018a tataḥ pādapam uddhr̥tya śūraḥ saṁpradhane hariḥ 6084018c abhipatya jaghānāsya pramukhe taṁ mahāgajam 6084019a sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ 6084019c apāsarpad dhanurmātraṁ niṣasāda nanāda ca 6084020a gajāt tu mathitāt tūrṇam apakramya sa vīryavān 6084020c rākṣaso ’bhimukhaḥ śatruṁ pratyudgamya tataḥ kapim 6084021a ārṣabhaṁ carmakhaḍgaṁ ca pragr̥hya laghuvikramaḥ 6084021c bhartsayann iva sugrīvam āsasāda vyavasthitam 6084022a sa hi tasyābhisaṁkruddhaḥ pragr̥hya mahatīṁ śilām 6084022c virūpākṣāya cikṣepa sugrīvo jaladopamām 6084023a sa tāṁ śilām āpatantīṁ dr̥ṣṭvā rākṣasapuṁgavaḥ 6084023c apakramya suvikrāntaḥ khaḍgena prāharat tadā 6084024a tena khaḍgena saṁkruddhaḥ sugrīvasya camūmukhe 6084024c kavacaṁ pātayām āsa sa khaḍgābhihato ’patat 6084025a sa samutthāya patitaḥ kapis tasya vyasarjayat 6084025c talaprahāram aśaneḥ samānaṁ bhīmanisvanam 6084026a talaprahāraṁ tad rakṣaḥ sugrīveṇa samudyatam 6084026c naipuṇyān mocayitvainaṁ muṣṭinorasy atāḍayat 6084027a tatas tu saṁkruddhataraḥ sugrīvo vānareśvaraḥ 6084027c mokṣitaṁ cātmano dr̥ṣṭvā prahāraṁ tena rakṣasā 6084028a sa dadarśāntaraṁ tasya virūpākṣasya vānaraḥ 6084028c tato nyapātayat krodhāc chaṅkhadeśe mahātalam 6084029a mahendrāśanikalpena talenābhihataḥ kṣitau 6084029c papāta rudhiraklinnaḥ śoṇitaṁ sa samudvaman 6084030a vivr̥ttanayanaṁ krodhāt saphenarudhirāplutam 6084030c dadr̥śus te virūpākṣaṁ virūpākṣataraṁ kr̥tam 6084031a sphurantaṁ parivarjantaṁ pārśvena rudhirokṣitam 6084031c karuṇaṁ ca vinardāntaṁ dadr̥śuḥ kapayo ripum 6084032a tathā tu tau saṁyati saṁprayuktau; tarasvinau vānararākṣasānām 6084032c balārṇavau sasvanatuḥ sabhīmaṁ; mahārṇavau dvāv iva bhinnavelau 6084033a vināśitaṁ prekṣya virūpanetraṁ; mahābalaṁ taṁ haripārthivena 6084033c balaṁ samastaṁ kapirākṣasānām; unmattagaṅgāpratimaṁ babhūva 6085001a hanyamāne bale tūrṇam anyonyaṁ te mahāmr̥dhe 6085001c sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ 6085002a svabalasya vighātena virūpākṣavadhena ca 6085002c babhūva dviguṇaṁ kruddho rāvaṇo rākṣasādhipaḥ 6085003a prakṣīṇaṁ tu balaṁ dr̥ṣṭvā vadhyamānaṁ valīmukhaiḥ 6085003c babhūvāsya vyathā yuddhe prekṣya daivaviparyayam 6085004a uvāca ca samīpasthaṁ mahodaram ariṁdamam 6085004c asmin kāle mahābāho jayāśā tvayi me sthitā 6085005a jahi śatrucamūṁ vīra darśayādya parākramam 6085005c bhartr̥piṇḍasya kālo ’yaṁ nirveṣṭuṁ sādhu yudhyatām 6085006a evam uktas tathety uktvā rākṣasendraṁ mahodaraḥ 6085006c praviveśārisenāṁ sa pataṁga iva pāvakam 6085007a tataḥ sa kadanaṁ cakre vānarāṇāṁ mahābalaḥ 6085007c bhartr̥vākyena tejasvī svena vīryeṇa coditaḥ 6085008a prabhagnāṁ samare dr̥ṣṭvā vānarāṇāṁ mahācamūm 6085008c abhidudrāva sugrīvo mahodaram anantaram 6085009a pragr̥hya vipulāṁ ghorāṁ mahīdharasamāṁ śilām 6085009c cikṣepa ca mahātejās tad vadhāya harīśvaraḥ 6085010a tām āpatantīṁ sahasā śilāṁ dr̥ṣṭvā mahodaraḥ 6085010c asaṁbhrāntas tato bāṇair nirbibheda durāsadām 6085011a rakṣasā tena bāṇaughair nikr̥ttā sā sahasradhā 6085011c nipapāta śilā bhūmau gr̥dhracakram ivākulam 6085012a tāṁ tu bhinnāṁ śilāṁ dr̥ṣṭvā sugrīvaḥ krodhamūrchitaḥ 6085012c sālam utpāṭya cikṣepa rakṣase raṇamūrdhani 6085012e śaraiś ca vidadārainaṁ śūraḥ parapuraṁjayaḥ 6085013a sa dadarśa tataḥ kruddhaḥ parighaṁ patitaṁ bhuvi 6085013c āvidhya tu sa taṁ dīptaṁ parighaṁ tasya darśayan 6085013e parighāgreṇa vegena jaghānāsya hayottamān 6085014a tasmād dhatahayād vīraḥ so ’vaplutya mahārathāt 6085014c gadāṁ jagrāha saṁkruddho rākṣaso ’tha mahodaraḥ 6085015a gadāparighahastau tau yudhi vīrau samīyatuḥ 6085015c nardantau govr̥ṣaprakhyau ghanāv iva savidyutau 6085016a ājaghāna gadāṁ tasya parigheṇa harīśvaraḥ 6085016c papāta sa gadodbhinnaḥ parighas tasya bhūtale 6085017a tato jagrāha tejasvī sugrīvo vasudhātalāt 6085017c āyasaṁ musalaṁ ghoraṁ sarvato hemabhūṣitam 6085018a taṁ samudyamya cikṣepa so ’py anyāṁ vyākṣipad gadām 6085018c bhinnāv anyonyam āsādya petatur dharaṇītale 6085019a tato bhagnapraharaṇau muṣṭibhyāṁ tau samīyatuḥ 6085019c tejobalasamāviṣṭau dīptāv iva hutāśanau 6085020a jaghnatus tau tadānyonyaṁ nedatuś ca punaḥ punaḥ 6085020c talaiś cānyonyam āhatya petatur dharaṇītale 6085021a utpetatus tatas tūrṇaṁ jaghnatuś ca parasparam 6085021c bhujaiś cikṣepatur vīrāv anyonyam aparājitau 6085022a ājahāra tadā khaḍgam adūraparivartinam 6085022c rākṣasaś carmaṇā sārdhaṁ mahāvego mahodaraḥ 6085023a tathaiva ca mahākhaḍgaṁ carmaṇā patitaṁ saha 6085023c jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ 6085024a tau tu roṣaparītāṅgau nardantāv abhyadhāvatām 6085024c udyatāsī raṇe hr̥ṣṭau yudhi śastraviśāradau 6085025a dakṣiṇaṁ maṇḍalaṁ cobhau tau tūrṇaṁ saṁparīyatuḥ 6085025c anyonyam abhisaṁkruddhau jaye praṇihitāv ubhau 6085026a sa tu śūro mahāvego vīryaślāghī mahodaraḥ 6085026c mahācarmaṇi taṁ khaḍgaṁ pātayām āsa durmatiḥ 6085027a lagnam utkarṣataḥ khaḍgaṁ khaḍgena kapikuñjaraḥ 6085027c jahāra saśiras trāṇaṁ kuṇḍalopahitaṁ śiraḥ 6085028a nikr̥ttaśirasas tasya patitasya mahītale 6085028c tad balaṁ rākṣasendrasya dr̥ṣṭvā tatra na tiṣṭhati 6085029a hatvā taṁ vānaraiḥ sārdhaṁ nanāda mudito hariḥ 6085029c cukrodha ca daśagrīvo babhau hr̥ṣṭaś ca rāghavaḥ 6086001a mahodare tu nihate mahāpārśvo mahābalaḥ 6086001c aṅgadasya camūṁ bhīmāṁ kṣobhayām āsa sāyakaiḥ 6086002a sa vānarāṇāṁ mukhyānām uttamāṅgāni sarvaśaḥ 6086002c pātayām āsa kāyebhyaḥ phalaṁ vr̥ntād ivānilaḥ 6086003a keṣāṁ cid iṣubhir bāhūn skandhāṁś cicheda rākṣasaḥ 6086003c vānarāṇāṁ susaṁkruddhaḥ pārśvaṁ keṣāṁ vyadārayat 6086004a te ’rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ 6086004c viṣādavimukhāḥ sarve babhūvur gatacetasaḥ 6086005a nirīkṣya balam udvignam aṅgado rākṣasārditam 6086005c vegaṁ cakre mahābāhuḥ samudra iva parvaṇi 6086006a āyasaṁ parighaṁ gr̥hya sūryaraśmisamaprabham 6086006c samare vānaraśreṣṭho mahāpārśve nyapātayat 6086007a sa tu tena prahāreṇa mahāpārśvo vicetanaḥ 6086007c sasūtaḥ syandanāt tasmād visaṁjñaḥ prāpatad bhuvi 6086008a sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ 6086008c niṣpatya sumahāvīryaḥ svād yūthān meghasaṁnibhāt 6086009a pragr̥hya giriśr̥ṅgābhāṁ kruddhaḥ sa vipulāṁ śilām 6086009c aśvāñ jaghāna tarasā syandanaṁ ca babhañja tam 6086010a muhūrtāl labdhasaṁjñas tu mahāpārśvo mahābalaḥ 6086010c aṅgadaṁ bahubhir bāṇair bhūyas taṁ pratyavidhyata 6086011a jāmbavantaṁ tribhir bāṇair ājaghāna stanāntare 6086011c r̥kṣarājaṁ gavākṣaṁ ca jaghāna bahubhiḥ śaraiḥ 6086012a gavākṣaṁ jāmbavantaṁ ca sa dr̥ṣṭvā śarapīḍitau 6086012c jagrāha parighaṁ ghoram aṅgadaḥ krodhamūrchitaḥ 6086013a tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṁ 6086013c dūrasthitasya parighaṁ raviraśmisamaprabham 6086014a dvābhyāṁ bhujābhyāṁ saṁgr̥hya bhrāmayitvā ca vegavān 6086014c mahāpārśvāya cikṣepa vadhārthaṁ vālinaḥ sutaḥ 6086015a sa tu kṣipto balavatā parighas tasya rakṣasaḥ 6086015c dhanuś ca saśaraṁ hastāc chirastraṁ cāpy apātayat 6086016a taṁ samāsādya vegena vāliputraḥ pratāpavān 6086016c talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale 6086017a sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ 6086017c kareṇaikena jagrāha sumahāntaṁ paraśvadham 6086018a taṁ tailadhautaṁ vimalaṁ śailasāramayaṁ dr̥ḍham 6086018c rākṣasaḥ paramakruddho vāliputre nyapātayat 6086019a tena vāmāṁsaphalake bhr̥śaṁ pratyavapātitam 6086019c aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham 6086020a sa vīro vajrasaṁkāśam aṅgado muṣṭim ātmanaḥ 6086020c saṁvartayan susaṁkruddhaḥ pitus tulyaparākramaḥ 6086021a rākṣasasya stanābhyāśe marmajño hr̥dayaṁ prati 6086021c indrāśanisamasparśaṁ sa muṣṭiṁ vinyapātayat 6086022a tena tasya nipātena rākṣasasya mahāmr̥dhe 6086022c paphāla hr̥dayaṁ cāśu sa papāta hato bhuvi 6086023a tasmin nipatite bhūmau tat sainyaṁ saṁpracukṣubhe 6086023c abhavac ca mahān krodhaḥ samare rāvaṇasya tu 6087001a mahodaramahāpārśvau hatau dr̥ṣṭvā tu rākṣasau 6087001c tasmiṁś ca nihate vīre virūpākṣe mahābale 6087002a āviveśa mahān krodho rāvaṇaṁ tu mahāmr̥dhe 6087002c sūtaṁ saṁcodayām āsa vākyaṁ cedam uvāca ha 6087003a nihatānām amātyānāṁ ruddhasya nagarasya ca 6087003c duḥkham eṣo ’paneṣyāmi hatvā tau rāmalakṣmaṇau 6087004a rāmavr̥kṣaṁ raṇe hanmi sītāpuṣpaphalapradam 6087004c praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ 6087005a sa diśo daśa ghoṣeṇa rathasyātiratho mahān 6087005c nādayan prayayau tūrṇaṁ rāghavaṁ cābhyavartata 6087006a pūritā tena śabdena sanadīgirikānanā 6087006c saṁcacāla mahī sarvā savarāhamr̥gadvipā 6087007a tāmasaṁ sumahāghoraṁ cakārāstraṁ sudāruṇam 6087007c nirdadāha kapīn sarvāṁs te prapetuḥ samantataḥ 6087008a tāny anīkāny anekāni rāvaṇasya śarottamaiḥ 6087008c dr̥ṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ 6087009a sa dadarśa tato rāmaṁ tiṣṭhantam aparājitam 6087009c lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṁ yathā 6087010a ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ 6087010c padmapatraviśālākṣaṁ dīrghabāhum ariṁdamam 6087011a vānarāṁś ca raṇe bhagnān āpatantaṁ ca rāvaṇam 6087011c samīkṣya rāghavo hr̥ṣṭo madhye jagrāha kārmukam 6087012a visphārayitum ārebhe tataḥ sa dhanur uttamam 6087012c mahāvegaṁ mahānādaṁ nirbhindann iva medinīm 6087013a tayoḥ śarapathaṁ prāpya rāvaṇo rājaputrayoḥ 6087013c sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ 6087014a rāvaṇasya ca bāṇaughai rāmavispharitena ca 6087014c śabdena rākṣasās tena petuś ca śataśas tadā 6087015a tam icchan prathamaṁ yoddhuṁ lakṣmaṇo niśitaiḥ śaraiḥ 6087015c mumoca dhanur āyamya śarān agniśikhopamān 6087016a tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā 6087016c bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat 6087017a ekam ekena bāṇena tribhis trīn daśabhir daśa 6087017c lakṣmaṇasya praciccheda darśayan pāṇilāghavam 6087018a abhyatikramya saumitriṁ rāvaṇaḥ samitiṁjayaḥ 6087018c āsasāda tato rāmaṁ sthitaṁ śailam ivācalam 6087019a sa saṁkhye rāmam āsādya krodhasaṁraktalocanaḥ 6087019c vyasr̥jac charavarṣāni rāvaṇo rāghavopari 6087020a śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ 6087020c dr̥ṣṭvaivāpatitāḥ śīghraṁ bhallāñ jagrāha satvaram 6087021a tāñ śaraughāṁs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ 6087021c dīpyamānān mahāvegān kruddhān āśīviṣān iva 6087022a rāghavo rāvaṇaṁ tūrṇaṁ rāvaṇo rāghavaṁ tathā 6087022c anyonyaṁ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ 6087023a ceratuś ca ciraṁ citraṁ maṇḍalaṁ savyadakṣiṇam 6087023c bāṇavegān samudīkṣya samareṣv aparājitau 6087024a tayor bhūtāni vitreṣur yugapat saṁprayudhyatoḥ 6087024c raudrayoḥ sāyakamucor yamāntakanikāśayoḥ 6087025a saṁtataṁ vividhair bāṇair babhūva gaganaṁ tadā 6087025c ghanair ivātapāpāye vidyunmālāsamākulaiḥ 6087026a gavākṣitam ivākāśaṁ babhūva śūravr̥ṣṭibhiḥ 6087026c mahāvegaiḥ sutīkṣṇāgrair gr̥dhrapatraiḥ suvājitaiḥ 6087027a śarāndhakāraṁ tau bhīmaṁ cakratuḥ paramaṁ tadā 6087027c gate ’staṁ tapane cāpi mahāmeghāv ivotthitau 6087028a babhūva tumulaṁ yuddham anyonyavadhakāṅkṣiṇoḥ 6087028c anāsādyam acintyaṁ ca vr̥travāsavayor iva 6087029a ubhau hi parameṣvāsāv ubhau śastraviśāradau 6087029c ubhau cāstravidāṁ mukhyāv ubhau yuddhe viceratuḥ 6087030a ubhau hi yena vrajatas tena tena śarormayaḥ 6087030c ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva 6087031a tataḥ saṁsaktahastas tu rāvaṇo lokarāvaṇaḥ 6087031c nārācamālāṁ rāmasya lalāṭe pratyamuñcata 6087032a raudracāpaprayuktāṁ tāṁ nīlotpaladalaprabhām 6087032c śirasā dhārayan rāmo na vyathāṁ pratyapadyata 6087033a atha mantrān api japan raudram astram udīrayan 6087033c śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ 6087034a mumoca ca mahātejāś cāpam āyamya vīryavān 6087034c tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ 6087035a te mahāmeghasaṁkāśe kavace patitāḥ śarāḥ 6087035c avadhye rākṣasendrasya na vyathāṁ janayaṁs tadā 6087036a punar evātha taṁ rāmo rathasthaṁ rākṣasādhipam 6087036c lalāṭe paramāstreṇa sarvāstrakuśalo ’bhinat 6087037a te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ 6087037c śvasanto viviśur bhūmiṁ rāvaṇapratikūlatāḥ 6087038a nihatya rāghavasyāstraṁ rāvaṇaḥ krodhamūrchitaḥ 6087038c āsuraṁ sumahāghoram anyad astraṁ samādade 6087039a siṁhavyāghramukhāṁś cānyān kaṅkakākamukhān api 6087039c gr̥dhraśyenamukhāṁś cāpi sr̥gālavadanāṁs tathā 6087040a īhāmr̥gamukhāṁś cānyān vyāditāsyān bhayāvahān 6087040c pañcāsyām̐l lelihānāṁś ca sasarja niśitāñ śarān 6087041a śarān kharamukhāṁś cānyān varāhamukhasaṁsthitān 6087041c śvānakukkuṭavaktrāṁś ca makarāśīviṣānanān 6087042a etāṁś cānyāṁś ca māyābhiḥ sasarja niśitāñ śarān 6087042c rāmaṁ prati mahātejāḥ kruddhaḥ sarpa iva śvasan 6087043a āsureṇa samāviṣṭaḥ so ’streṇa raghunandanaḥ 6087043c sasarjāstraṁ mahotsāhaḥ pāvakaṁ pāvakopamaḥ 6087044a agnidīptamukhān bāṇāṁs tathā sūryamukhān api 6087044c candrārdhacandravaktrāṁś ca dhūmaketumukhān api 6087045a grahanakṣatravarṇāṁś ca maholkāmukhasaṁsthitān 6087045c vidyujjihvopamāṁś cānyān sasarja niśitāñ śarān 6087046a te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ 6087046c vilayaṁ jagmur ākāśe jagmuś caiva sahasraśaḥ 6087047a tad astraṁ nihataṁ dr̥ṣṭvā rāmeṇākliṣṭakarmaṇā 6087047c hr̥ṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ 6088001a tasmin pratihate ’stre tu rāvaṇo rākṣasādhipaḥ 6088001c krodhaṁ ca dviguṇaṁ cakre krodhāc cāstram anantaram 6088002a mayena vihitaṁ raudram anyad astraṁ mahādyutiḥ 6088002c utsraṣṭuṁ rāvaṇo ghoraṁ rāghavāya pracakrame 6088003a tataḥ śūlāni niścerur gadāś ca musalāni ca 6088003c kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ 6088004a kūṭamudgarapāśāś ca dīptāś cāśanayas tathā 6088004c niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye 6088005a tad astraṁ rāghavaḥ śrīmān uttamāstravidāṁ varaḥ 6088005c jaghāna paramāstreṇa gandharveṇa mahādyutiḥ 6088006a tasmin pratihate ’stre tu rāghaveṇa mahātmanā 6088006c rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat 6088007a tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca 6088007c kārmukād bhīmavegasya daśagrīvasya dhīmataḥ 6088008a tair āsīd gaganaṁ dīptaṁ saṁpatadbhir itas tataḥ 6088008c patadbhiś ca diśo dīptaiś candrasūryagrahair iva 6088009a tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ 6088009c āyudhāni vicitrāṇi rāvaṇasya camūmukhe 6088010a tad astraṁ tu hataṁ dr̥ṣṭvā rāvaṇo rākṣasādhipaḥ 6088010c vivyādha daśabhir bāṇai rāmaṁ sarveṣu marmasu 6088011a sa viddho daśabhir bāṇair mahākārmukaniḥsr̥taiḥ 6088011c rāvaṇena mahātejā na prākampata rāghavaḥ 6088012a tato vivyādha gātreṣu sarveṣu samitiṁjayaḥ 6088012c rāghavas tu susaṁkruddho rāvaṇaṁ bahubhiḥ śaraiḥ 6088013a etasminn antare kruddho rāghavasyānujo balī 6088013c lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā 6088014a taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ 6088014c dhvajaṁ manuṣyaśīrṣaṁ tu tasya ciccheda naikadhā 6088015a sāratheś cāpi bāṇena śiro jvalitakuṇḍalam 6088015c jahāra lakṣmaṇaḥ śrīmān nairr̥tasya mahābalaḥ 6088016a tasya bāṇaiś ca ciccheda dhanur gajakaropamam 6088016c lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ 6088017a nīlameghanibhāṁś cāsya sadaśvān parvatopamān 6088017c jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ 6088018a hatāśvād vegavān vegād avaplutya mahārathāt 6088018c krodham āhārayat tīvraṁ bhrātaraṁ prati rāvaṇaḥ 6088019a tataḥ śaktiṁ mahāśaktir dīptāṁ dīptāśanīm iva 6088019c vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān 6088020a aprāptām eva tāṁ bāṇais tribhiś ciccheda lakṣmaṇaḥ 6088020c athodatiṣṭhat saṁnādo vānarāṇāṁ tadā raṇe 6088021a sā papāta tridhā chinnā śaktiḥ kāñcanamālinī 6088021c savisphuliṅgā jvalitā maholkeva divaś cyutā 6088022a tataḥ saṁbhāvitatarāṁ kālenāpi durāsadām 6088022c jagrāha vipulāṁ śaktiṁ dīpyamānāṁ svatejasā 6088023a sā veginā balavatā rāvaṇena durātmanā 6088023c jajvāla sumahāghorā śakrāśanisamaprabhā 6088024a etasminn antare vīro lakṣmaṇas taṁ vibhīṣaṇam 6088024c prāṇasaṁśayam āpannaṁ tūrṇam evābhyapadyata 6088025a taṁ vimokṣayituṁ vīraś cāpam āyamya lakṣmaṇaḥ 6088025c rāvaṇaṁ śaktihastaṁ taṁ śaravarṣair avākirat 6088026a kīryamāṇaḥ śaraugheṇa visr̥ṣṭena mahātmanā 6088026c na prahartuṁ manaś cakre vimukhīkr̥tavikramaḥ 6088027a mokṣitaṁ bhrātaraṁ dr̥ṣṭvā lakṣmaṇena sa rāvaṇaḥ 6088027c lakṣmaṇābhimukhas tiṣṭhann idaṁ vacanam abravīt 6088028a mokṣitas te balaślāghin yasmād evaṁ vibhīṣaṇaḥ 6088028c vimucya rākṣasaṁ śaktis tvayīyaṁ vinipātyate 6088029a eṣā te hr̥dayaṁ bhittvā śaktir lohitalakṣaṇā 6088029c madbāhuparighotsr̥ṣṭā prāṇān ādāya yāsyati 6088030a ity evam uktvā tāṁ śaktim aṣṭaghaṇṭāṁ mahāsvanām 6088030c mayena māyāvihitām amoghāṁ śatrughātinīm 6088031a lakṣmaṇāya samuddiśya jvalantīm iva tejasā 6088031c rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca 6088032a sā kṣiptā bhīmavegena śakrāśanisamasvanā 6088032c śaktir abhyapatad vegāl lakṣmaṇaṁ raṇamūrdhani 6088033a tām anuvyāharac chaktim āpatantīṁ sa rāghavaḥ 6088033c svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā 6088034a nyapatat sā mahāvegā lakṣmaṇasya mahorasi 6088034c jihvevoragarājasya dīpyamānā mahādyutiḥ 6088035a tato rāvaṇavegena sudūram avagāḍhayā 6088035c śaktyā nirbhinnahr̥dayaḥ papāta bhuvi lakṣmaṇaḥ 6088036a tadavasthaṁ samīpastho lakṣmaṇaṁ prekṣya rāghavaḥ 6088036c bhrātr̥snehān mahātejā viṣaṇṇahr̥dayo ’bhavat 6088037a sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ 6088037c babhūva saṁrabdhataro yugānta iva pāvakaḥ 6088038a na viṣādasya kālo ’yam iti saṁcintya rāghavaḥ 6088038c cakre sutumulaṁ yuddhaṁ rāvaṇasya vadhe dhr̥taḥ 6088039a sa dadarśa tato rāmaḥ śaktyā bhinnaṁ mahāhave 6088039c lakṣmaṇaṁ rudhirādigdhaṁ sapannagam ivācalam 6088040a tām api prahitāṁ śaktiṁ rāvaṇena balīyasā 6088040c yatnatas te hariśreṣṭhā na śekur avamarditum 6088040e arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā 6088041a saumitriṁ sā vinirbhidya praviṣṭā dharaṇītalam 6088041c tāṁ karābhyāṁ parāmr̥śya rāmaḥ śaktiṁ bhayāvahām 6088041e babhañja samare kruddho balavad vicakarṣa ca 6088042a tasya niṣkarṣataḥ śaktiṁ rāvaṇena balīyasā 6088042c śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ 6088043a acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam 6088043c abravīc ca hanūmantaṁ sugrīvaṁ caiva rāghavaḥ 6088043e lakṣmaṇaṁ parivāryeha tiṣṭhadhvaṁ vānarottamāḥ 6088044a parākramasya kālo ’yaṁ saṁprāpto me cirepsitaḥ 6088044c pāpātmāyaṁ daśagrīvo vadhyatāṁ pāpaniścayaḥ 6088044e kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam 6088045a asmin muhūrte nacirāt satyaṁ pratiśr̥ṇomi vaḥ 6088045c arāvaṇam arāmaṁ vā jagad drakṣyatha vānarāḥ 6088046a rājyanāśaṁ vane vāsaṁ daṇḍake paridhāvanam 6088046c vaidehyāś ca parāmarśaṁ rakṣobhiś ca samāgamam 6088047a prāptaṁ duḥkhaṁ mahad ghoraṁ kleśaṁ ca nirayopamam 6088047c adya sarvam ahaṁ tyakṣye hatvā taṁ rāvaṇaṁ raṇe 6088048a yadarthaṁ vānaraṁ sainyaṁ samānītam idaṁ mayā 6088048c sugrīvaś ca kr̥to rājye nihatvā vālinaṁ raṇe 6088049a yadarthaṁ sāgaraḥ krāntaḥ setur baddhaś ca sāgare 6088049c so ’yam adya raṇe pāpaś cakṣurviṣayam āgataḥ 6088050a cakṣurviṣayam āgamya nāyaṁ jīvitum arhati 6088050c dr̥ṣṭiṁ dr̥ṣṭiviṣasyeva sarpasya mama rāvaṇaḥ 6088051a svasthāḥ paśyata durdharṣā yuddhaṁ vānarapuṁgavāḥ 6088051c āsīnāḥ parvatāgreṣu mamedaṁ rāvaṇasya ca 6088052a adya rāmasya rāmatvaṁ paśyantu mama saṁyuge 6088052c trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ 6088053a adya karma kariṣyāmi yal lokāḥ sacarācarāḥ 6088053c sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati 6088054a evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ 6088054c ājaghāna daśagrīvaṁ raṇe rāmaḥ samāhitaḥ 6088055a atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ 6088055c abhyavarṣat tadā rāmaṁ dhārābhir iva toyadaḥ 6088056a rāmarāvaṇamuktānām anyonyam abhinighnatām 6088056c śarāṇāṁ ca śarāṇāṁ ca babhūva tumulaḥ svanaḥ 6088057a te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ 6088057c antarikṣāt pradīptāgrā nipetur dharaṇītale 6088058a tayor jyātalanirghoṣo rāmarāvaṇayor mahān 6088058c trāsanaḥ sarvabūtānāṁ sa babhūvādbhutopamaḥ 6088059a sa kīryamāṇaḥ śarajālavr̥ṣṭibhir; mahātmanā dīptadhanuṣmatārditaḥ 6088059c bhayāt pradudrāva sametya rāvaṇo; yathānilenābhihato balāhakaḥ 6089001a sa dattvā tumulaṁ yuddhaṁ rāvaṇasya durātmanaḥ 6089001c visr̥jann eva bāṇaughān suṣeṇaṁ vākyam abravīt 6089002a eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau 6089002c sarpavad veṣṭate vīro mama śokam udīrayan 6089003a śoṇitārdram imaṁ vīraṁ prāṇair iṣṭataraṁ mama 6089003c paśyato mama kā śaktir yoddhuṁ paryākulātmanaḥ 6089004a ayaṁ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ 6089004c yadi pañcatvam āpannaḥ prāṇair me kiṁ sukhena vā 6089005a lajjatīva hi me vīryaṁ bhraśyatīva karād dhanuḥ 6089005c sāyakā vyavasīdanti dr̥ṣṭir bāṣpavaśaṁ gatā 6089005e cintā me vardhate tīvrā mumūrṣā copajāyate 6089006a bhrātaraṁ nihataṁ dr̥ṣṭvā rāvaṇena durātmanā 6089006c paraṁ viṣādam āpanno vilalāpākulendriyaḥ 6089007a na hi yuddhena me kāryaṁ naiva prāṇair na sītayā 6089007c bhrātaraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ raṇapāṁsuṣu 6089008a kiṁ me rājyena kiṁ prāṇair yuddhe kāryaṁ na vidyate 6089008c yatrāyaṁ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ 6089009a rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt 6089009c na mr̥to ’yaṁ mahābāhur lakṣmaṇo lakṣmivardhanaḥ 6089010a na cāsya vikr̥taṁ vaktraṁ nāpi śyāmaṁ na niṣprabham 6089010c suprabhaṁ ca prasannaṁ ca mukham asyābhilakṣyate 6089011a padmaraktatalau hastau suprasanne ca locane 6089011c evaṁ na vidyate rūpaṁ gatāsūnāṁ viśāṁ pate 6089011e māṁ viṣādaṁ kr̥thā vīra saprāṇo ’yam ariṁdama 6089012a ākhyāsyate prasuptasya srastagātrasya bhūtale 6089012c socchvāsaṁ hr̥dayaṁ vīra kampamānaṁ muhur muhuḥ 6089013a evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṁ vacaḥ 6089013c samīpastham uvācedaṁ hanūmantam abhitvaran 6089014a saumya śīghram ito gatvā śailam oṣadhiparvatam 6089014c pūrvaṁ hi kathito yo ’sau vīra jāmbavatā śubhaḥ 6089015a dakṣiṇe śikhare tasya jātām oṣadhim ānaya 6089015c viśalyakaraṇī nāma viśalyakaraṇīṁ śubhām 6089016a sauvarṇakaraṇīṁ cāpi tathā saṁjīvanīm api 6089016c saṁdhānakaraṇīṁ cāpi gatvā śīghram ihānaya 6089016e saṁjīvanārthaṁ vīrasya lakṣmaṇasya mahātmanaḥ 6089017a ity evam ukto hanumān gatvā cauṣadhiparvatam 6089017c cintām abhyagamac chrīmān ajānaṁs tā mahauṣadhīḥ 6089018a tasya buddhiḥ samutpannā māruter amitaujasaḥ 6089018c idam eva gamiṣyāmi gr̥hītvā śikharaṁ gireḥ 6089019a agr̥hya yadi gacchāmi viśalyakaraṇīm aham 6089019c kālātyayena doṣaḥ syād vaiklavyaṁ ca mahad bhavet 6089020a iti saṁcintya hanumān gatvā kṣipraṁ mahābalaḥ 6089020c utpapāta gr̥hītvā tu hanūmāñ śikharaṁ gireḥ 6089021a oṣadhīr nāvagachāmi tā ahaṁ haripuṁgava 6089021c tad idaṁ śikharaṁ kr̥tsnaṁ gires tasyāhr̥taṁ mayā 6089022a evaṁ kathayamānaṁ taṁ praśasya pavanātmajam 6089022c suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ 6089023a tataḥ saṁkṣodayitvā tām oṣadhiṁ vānarottamaḥ 6089023c lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ 6089024a saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā 6089024c viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt 6089025a samutthitaṁ te harayo bhūtalāt prekṣya lakṣmaṇam 6089025c sādhu sādhv iti suprītāḥ suṣeṇaṁ pratyapūjayan 6089026a ehy ehīty abravīd rāmo lakṣmaṇaṁ paravīrahā 6089026c sasvaje snehagāḍhaṁ ca bāṣpaparyākulekṣaṇaḥ 6089027a abravīc ca pariṣvajya saumitriṁ rāghavas tadā 6089027c diṣṭyā tvāṁ vīra paśyāmi maraṇāt punar āgatam 6089028a na hi me jīvitenārthaḥ sītayā ca jayena vā 6089028c ko hi me jīvitenārthas tvayi pañcatvam āgate 6089029a ity evaṁ vadatas tasya rāghavasya mahātmanaḥ 6089029c khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt 6089030a tāṁ pratijñāṁ pratijñāya purā satyaparākrama 6089030c laghuḥ kaś cid ivāsattvo naivaṁ vaktum ihārhasi 6089031a na pratijñāṁ hi kurvanti vitathāṁ sādhavo ’nagha 6089031c lakṣaṇaṁ hi mahat tv asya pratijñāparipālanam 6089032a nairāśyam upagantuṁ te tad alaṁ matkr̥te ’nagha 6089032c vadhena rāvaṇasyādya pratijñām anupālaya 6089033a na jīvan yāsyate śatrus tava bāṇapathaṁ gataḥ 6089033c nardatas tīkṣṇadaṁṣṭrasya siṁhasyeva mahāgajaḥ 6089034a ahaṁ tu vadham icchāmi śīghram asya durātmanaḥ 6089034c yāvad astaṁ na yāty eṣa kr̥takarmā divākaraḥ 6090001a lakṣmaṇena tu tad vākyam uktaṁ śrutvā sa rāghavaḥ 6090001c rāvaṇāya śarān ghorān visasarja camūmukhe 6090002a daśagrīvo rathasthas tu rāmaṁ vajropamaiḥ śaraiḥ 6090002c ājaghāna mahāghorair dhārābhir iva toyadaḥ 6090003a dīptapāvakasaṁkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ 6090003c nirbibheda raṇe rāmo daśagrīvaṁ samāhitaḥ 6090004a bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ 6090004c na samaṁ yuddham ity āhur devagandharvadānavāḥ 6090005a tataḥ kāñcanacitrāṅgaḥ kiṁkiṇīśatabhūṣitaḥ 6090005c taruṇādityasaṁkāśo vaidūryamayakūbaraḥ 6090006a sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ 6090006c haribhiḥ sūryasaṁkāśair hemajālavibhūṣitaiḥ 6090007a rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ 6090007c abhyavartata kākutstham avatīrya triviṣṭapāt 6090008a abravīc ca tadā rāmaṁ sapratodo rathe sthitaḥ 6090008c prāñjalir mātalir vākyaṁ sahasrākṣasya sārathiḥ 6090009a sahasrākṣeṇa kākutstha ratho ’yaṁ vijayāya te 6090009c dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ 6090010a idam aindraṁ mahaccāpaṁ kavacaṁ cāgnisaṁnibham 6090010c śarāś cādityasaṁkāśāḥ śaktiś ca vimalā śitāḥ 6090011a āruhyemaṁ rathaṁ vīra rākṣasaṁ jahi rāvaṇam 6090011c mayā sārathinā rāma mahendra iva dānavān 6090012a ity uktaḥ sa parikramya rathaṁ tam abhivādya ca 6090012c āruroha tadā rāmo lokām̐l lakṣmyā virājayan 6090013a tad babhūvādbhutaṁ yuddhaṁ dvairathaṁ lomaharṣaṇam 6090013c rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ 6090014a sa gāndharveṇa gāndharvaṁ daivaṁ daivena rāghavaḥ 6090014c astraṁ rākṣasarājasya jaghāna paramāstravit 6090015a astraṁ tu paramaṁ ghoraṁ rākṣasaṁ rākasādhipaḥ 6090015c sasarja paramakruddhaḥ punar eva niśācaraḥ 6090016a te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ 6090016c abhyavartanta kākutsthaṁ sarpā bhūtvā mahāviṣāḥ 6090017a te dīptavadanā dīptaṁ vamanto jvalanaṁ mukhaiḥ 6090017c rāmam evābhyavartanta vyāditāsyā bhayānakāḥ 6090018a tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ 6090018c diśaś ca saṁtatāḥ sarvāḥ pradiśaś ca samāvr̥tāḥ 6090019a tān dr̥ṣṭvā pannagān rāmaḥ samāpatata āhave 6090019c astraṁ gārutmataṁ ghoraṁ prāduścakre bhayāvaham 6090020a te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ 6090020c suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ 6090021a te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān 6090021c suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ 6090022a astre pratihate kruddho rāvaṇo rākṣasādhipaḥ 6090022c abhyavarṣat tadā rāmaṁ ghorābhiḥ śaravr̥ṣṭibhiḥ 6090023a tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam 6090023c ardayitvā śaraugheṇa mātaliṁ pratyavidhyata 6090024a pātayitvā rathopasthe rathāt ketuṁ ca kāñcanam 6090024c aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ 6090025a viṣedur devagandharvā dānavāś cāraṇaiḥ saha 6090025c rāmam ārtaṁ tadā dr̥ṣṭvā siddhāś ca paramarṣayaḥ 6090026a vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ 6090026c rāmacandramasaṁ dr̥ṣṭvā grastaṁ rāvaṇarāhuṇā 6090027a prājāpatyaṁ ca nakṣatraṁ rohiṇīṁ śaśinaḥ priyām 6090027c samākramya budhas tasthau prajānām aśubhāvahaḥ 6090028a sadhūmaparivr̥ttormiḥ prajvalann iva sāgaraḥ 6090028c utpapāta tadā kruddhaḥ spr̥śann iva divākaram 6090029a śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ 6090029c adr̥śyata kabandhāṅgaḥ saṁsakto dhūmaketunā 6090030a kosalānāṁ ca nakṣatraṁ vyaktam indrāgnidaivatam 6090030c ākramyāṅgārakas tasthau viśākhām api cāmbare 6090031a daśāsyo viṁśatibhujaḥ pragr̥hītaśarāsanaḥ 6090031c adr̥śyata daśagrīvo maināka iva parvataḥ 6090032a nirasyamāno rāmas tu daśagrīveṇa rakṣasā 6090032c nāśakad abhisaṁdhātuṁ sāyakān raṇamūrdhani 6090033a sa kr̥tvā bhrukuṭīṁ kruddhaḥ kiṁ cit saṁraktalocanaḥ 6090033c jagāma sumahākrodhaṁ nirdahann iva cakṣuṣā 6091001a tasya kruddhasya vadanaṁ dr̥ṣṭvā rāmasya dhīmataḥ 6091001c sarvabhūtāni vitreṣuḥ prākampata ca medinī 6091002a siṁhaśārdūlavāñ śailaḥ saṁcacālācaladrumaḥ 6091002c babhūva cāpi kṣubhitaḥ samudraḥ saritāṁ patiḥ 6091003a khagāś ca kharanirghoṣā gagane paruṣasvanāḥ 6091003c autpātikā vinardantaḥ samantāt paricakramuḥ 6091004a rāmaṁ dr̥ṣṭvā susaṁkruddham utpātāṁś ca sudāruṇān 6091004c vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam 6091005a vimānasthās tadā devā gandharvāś ca mahoragāḥ 6091005c r̥ṣidānavadaityāś ca garutmantaś ca khecarāḥ 6091006a dadr̥śus te tadā yuddhaṁ lokasaṁvartasaṁsthitam 6091006c nānāpraharaṇair bhīmaiḥ śūrayoḥ saṁprayudhyatoḥ 6091007a ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ 6091007c prekṣamāṇā mahāyuddhaṁ vākyaṁ bhaktyā prahr̥ṣṭavat 6091008a daśagrīvaṁ jayety āhur asurāḥ samavasthitāḥ 6091008c devā rāmam athocus te tvaṁ jayeti punaḥ punaḥ 6091009a etasminn antare krodhād rāghavasya sa rāvaṇaḥ 6091009c prahartukāmo duṣṭātmā spr̥śan praharaṇaṁ mahat 6091010a vajrasāraṁ mahānādaṁ sarvaśatrunibarhaṇam 6091010c śailaśr̥ṅganibhaiḥ kūṭaiś citaṁ dr̥ṣṭibhayāvaham 6091011a sadhūmam iva tīkṣṇāgraṁ yugāntāgnicayopamam 6091011c atiraudram anāsādyaṁ kālenāpi durāsadam 6091012a trāsanaṁ sarvabhūtānāṁ dāraṇaṁ bhedanaṁ tathā 6091012c pradīpta iva roṣeṇa śūlaṁ jagrāha rāvaṇaḥ 6091013a tac chūlaṁ paramakruddho madhye jagrāha vīryavān 6091013c anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ 6091014a samudyamya mahākāyo nanāda yudhi bhairavam 6091014c saṁraktanayano roṣāt svasainyam abhiharṣayan 6091015a pr̥thivīṁ cāntarikṣaṁ ca diśaś ca pradiśas tathā 6091015c prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ 6091016a atinādasya nādena tena tasya durātmanaḥ 6091016c sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe 6091017a sa gr̥hītvā mahāvīryaḥ śūlaṁ tad rāvaṇo mahat 6091017c vinadya sumahānādaṁ rāmaṁ paruṣam abravīt 6091018a śūlo ’yaṁ vajrasāras te rāma roṣān mayodyataḥ 6091018c tava bhrātr̥sahāyasya sadyaḥ prāṇān hariṣyati 6091019a rakṣasām adya śūrāṇāṁ nihatānāṁ camūmukhe 6091019c tvāṁ nihatya raṇaślāghin karomi tarasā samam 6091020a tiṣṭhedānīṁ nihanmi tvām eṣa śūlena rāghava 6091020c evam uktvā sa cikṣepa tac chūlaṁ rākṣasādhipaḥ 6091021a āpatantaṁ śaraugheṇa vārayām āsa rāghavaḥ 6091021c utpatantaṁ yugāntāgniṁ jalaughair iva vāsavaḥ 6091022a nirdadāha sa tān bāṇān rāmakārmukaniḥsr̥tān 6091022c rāvaṇasya mahāśūlaḥ pataṁgān iva pāvakaḥ 6091023a tān dr̥ṣṭvā bhasmasād bhūtāñ śūlasaṁsparśacūrṇitān 6091023c sāyakān antarikṣasthān rāghavaḥ krodham āharat 6091024a sa tāṁ mātalinānītāṁ śaktiṁ vāsavanirmitām 6091024c jagrāha paramakruddho rāghavo raghunandanaḥ 6091025a sā tolitā balavatā śaktir ghaṇṭākr̥tasvanā 6091025c nabhaḥ prajvālayām āsa yugāntolkeva saprabhā 6091026a sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha 6091026c bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ 6091027a nirbibheda tato bāṇair hayān asya mahājavān 6091027c rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ 6091028a nirbibhedorasi tadā rāvaṇaṁ niśitaiḥ śaraiḥ 6091028c rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ 6091029a sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ 6091029c rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau 6091030a sa rāmabāṇair atividdhagātro; niśācarendraḥ kṣatajārdragātraḥ 6091030c jagāma khedaṁ ca samājamadhye; krodhaṁ ca cakre subhr̥śaṁ tadānīm 6092001a sa tu tena tadā krodhāt kākutsthenārdito raṇe 6092001c rāvaṇaḥ samaraślāghī mahākrodham upāgamat 6092002a sa dīptanayano roṣāc cāpam āyamya vīryavān 6092002c abhyardayat susaṁkruddho rāghavaṁ paramāhave 6092003a bāṇadhārāsahasrais tu sa toyada ivāmbarāt 6092003c rāghavaṁ rāvaṇo bāṇais taṭākam iva pūrayat 6092004a pūritaḥ śarajālena dhanurmuktena saṁyuge 6092004c mahāgirir ivākampyaḥ kākustho na prakampate 6092005a sa śaraiḥ śarajālāni vārayan samare sthitaḥ 6092005c gabhastīn iva sūryasya pratijagrāha vīryavān 6092006a tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ 6092006c nijaghānorasi kruddho rāghavasya mahātmanaḥ 6092007a sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ 6092007c dr̥ṣṭaḥ phulla ivāraṇye sumahān kiṁśukadrumaḥ 6092008a śarābhighātasaṁrabdhaḥ so ’pi jagrāha sāyakān 6092008c kākutsthaḥ sumahātejā yugāntādityavarcasaḥ 6092009a tato ’nyonyaṁ susaṁrabdhāv ubhau tau rāmarāvaṇau 6092009c śarāndhakāre samare nopālakṣayatāṁ tadā 6092010a tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ 6092010c uvāca rāvaṇaṁ vīraḥ prahasya paruṣaṁ vacaḥ 6092011a mama bhāryā janasthānād ajñānād rākṣasādhama 6092011c hr̥tā te vivaśā yasmāt tasmāt tvaṁ nāsi vīryavān 6092012a mayā virahitāṁ dīnāṁ vartamānāṁ mahāvane 6092012c vaidehīṁ prasabhaṁ hr̥tvā śūro ’ham iti manyase 6092013a strīṣu śūra vināthāsu paradārābhimarśake 6092013c kr̥tvā kāpuruṣaṁ karma śūro ’ham iti manyase 6092014a bhinnamaryāda nirlajja cāritreṣv anavasthita 6092014c darpān mr̥tyum upādāya śūro ’ham iti manyase 6092015a śūreṇa dhanadabhrātrā balaiḥ samuditena ca 6092015c ślāghanīyaṁ yaśasyaṁ ca kr̥taṁ karma mahat tvayā 6092016a utsekenābhipannasya garhitasyāhitasya ca 6092016c karmaṇaḥ prāpnuhīdānīṁ tasyādya sumahat phalam 6092017a śūro ’ham iti cātmānam avagacchasi durmate 6092017c naiva lajjāsti te sītāṁ coravad vyapakarṣataḥ 6092018a yadi matsaṁnidhau sītā dharṣitā syāt tvayā balāt 6092018c bhrātaraṁ tu kharaṁ paśyes tadā matsāyakair hataḥ 6092019a diṣṭyāsi mama duṣṭātmaṁś cakṣurviṣayam āgataḥ 6092019c adya tvāṁ sāyakais tīkṣṇair nayāmi yamasādanam 6092020a adya te maccharaiś chinnaṁ śiro jvalitakuṇḍalam 6092020c kravyādā vyapakarṣantu vikīrṇaṁ raṇapāṁsuṣu 6092021a nipatyorasi gr̥dhrās te kṣitau kṣiptasya rāvaṇa 6092021c pibantu rudhiraṁ tarṣād bāṇaśalyāntarothitam 6092022a adya madbāṇābhinnasya gatāsoḥ patitasya te 6092022c karṣantv antrāṇi patagā garutmanta ivoragān 6092023a ity evaṁ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ 6092023c rākṣasendraṁ samīpasthaṁ śaravarṣair avākirat 6092024a babhūva dviguṇaṁ vīryaṁ balaṁ harṣaś ca saṁyuge 6092024c rāmasyāstrabalaṁ caiva śatror nidhanakāṅkṣiṇaḥ 6092025a prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ 6092025c praharṣāc ca mahātejāḥ śīghrahastataro ’bhavat 6092026a śubhāny etāni cihnāni vijñāyātmagatāni saḥ 6092026c bhūya evārdayad rāmo rāvaṇaṁ rākṣasāntakr̥t 6092027a harīṇāṁ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt 6092027c hanyamāno daśagrīvo vighūrṇahr̥dayo ’bhavat 6092028a yadā ca śastraṁ nārebhe na vyakarṣac charāsanam 6092028c nāsya pratyakarod vīryaṁ viklavenāntarātmanā 6092029a kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca 6092029c na raṇārthāya vartante mr̥tyukāle ’bhivartataḥ 6092030a sūtas tu rathanetāsya tadavasthaṁ nirīkṣya tam 6092030c śanair yuddhād asaṁbhānto rathaṁ tasyāpavāhayat 6093001a sa tu mohāt susaṁkruddhaḥ kr̥tāntabalacoditaḥ 6093001c krodhasaṁraktanayano rāvaṇo sūtam abravīt 6093002a hīnavīryam ivāśaktaṁ pauruṣeṇa vivarjitam 6093002c bhīruṁ laghum ivāsattvaṁ vihīnam iva tejasā 6093003a vimuktam iva māyābhir astrair iva bahiṣkr̥tam 6093003c mām avajñāya durbuddhe svayā buddhyā viceṣṭase 6093004a kimarthaṁ mām avajñāya macchandam anavekṣya ca 6093004c tvayā śatrusamakṣaṁ me ratho ’yam apavāhitaḥ 6093005a tvayādya hi mamānārya cirakālasamārjitam 6093005c yaśo vīryaṁ ca tejaś ca pratyayaś ca vināśitaḥ 6093006a śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ 6093006c paśyato yuddhalubdho ’haṁ kr̥taḥ kāpuruṣas tvayā 6093007a yas tvaṁ ratham imaṁ mohān na codvahasi durmate 6093007c satyo ’yaṁ pratitarko me pareṇa tvam upaskr̥taḥ 6093008a na hīdaṁ vidyate karma suhr̥do hitakāṅkṣiṇaḥ 6093008c ripūṇāṁ sadr̥śaṁ caitan na tvayaitat svanuṣṭhitam 6093009a nivartaya rathaṁ śīghraṁ yāvan nāpaiti me ripuḥ 6093009c yadi vāpy uṣito ’si tvaṁ smaryante yadi vā guṇāḥ 6093010a evaṁ paruṣam uktas tu hitabuddhir abuddhinā 6093010c abravīd rāvaṇaṁ sūto hitaṁ sānunayaṁ vacaḥ 6093011a na bhīto ’smi na mūḍho ’smi nopajapto ’smi śatrubhiḥ 6093011c na pramatto na niḥsneho vismr̥tā na ca satkriyā 6093012a mayā tu hitakāmena yaśaś ca parirakṣatā 6093012c snehapraskannamanasā priyam ity apriyaṁ kr̥tam 6093013a nāsminn arthe mahārāja tvaṁ māṁ priyahite ratam 6093013c kaś cil laghur ivānāryo doṣato gantum arhasi 6093014a śrūyatām abhidhāsyāmi yannimittaṁ mayā rathaḥ 6093014c nadīvega ivāmbhobhiḥ saṁyuge vinivartitaḥ 6093015a śramaṁ tavāvagacchāmi mahatā raṇakarmaṇā 6093015c na hi te vīra saumukhyaṁ praharṣaṁ vopadhāraye 6093016a rathodvahanakhinnāś ca ta ime rathavājinaḥ 6093016c dīnā gharmapariśrāntā gāvo varṣahatā iva 6093017a nimittāni ca bhūyiṣṭhaṁ yāni prādurbhavanti naḥ 6093017c teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam 6093018a deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca 6093018c dainyaṁ harṣaś ca khedaś ca rathinaś ca balābalam 6093019a sthalanimnāni bhūmeś ca samāni viṣamāṇi ca 6093019c yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam 6093020a upayānāpayāne ca sthānaṁ pratyapasarpaṇam 6093020c sarvam etad rathasthena jñeyaṁ rathakuṭumbinā 6093021a tava viśrāmahetos tu tathaiṣāṁ rathavājinām 6093021c raudraṁ varjayatā khedaṁ kṣamaṁ kr̥tam idaṁ mayā 6093022a na mayā svecchayā vīra ratho ’yam apavāhitaḥ 6093022c bhartr̥snehaparītena mayedaṁ yatkr̥taṁ vibho 6093023a ājñāpaya yathātattvaṁ vakṣyasy ariniṣūdana 6093023c tat kariṣyāmy ahaṁ vīraṁ gatānr̥ṇyena cetasā 6093024a saṁtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ 6093024c praśasyainaṁ bahuvidhaṁ yuddhalubdho ’bravīd idam 6093025a rathaṁ śīghram imaṁ sūta rāghavābhimukhaṁ kuru 6093025c nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ 6093026a evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ 6093026c dadau tasya śubhaṁ hy ekaṁ hastābharaṇam uttamam 6093027a tato drutaṁ rāvaṇavākyacoditaḥ; pracodayām āsa hayān sa sārathiḥ 6093027c sa rākṣasendrasya tato mahārathaḥ; kṣaṇena rāmasya raṇāgrato ’bhavat 6094001a tam āpatantaṁ sahasā svanavantaṁ mahādhvajam 6094001c rathaṁ rākṣasarājasya nararājo dadarśa ha 6094002a kr̥ṣṇavājisamāyuktaṁ yuktaṁ raudreṇa varcasā 6094002c taḍitpatākāgahanaṁ darśitendrāyudhāyudham 6094002e śaradhārā vimuñcantaṁ dhārāsāram ivānbudam 6094003a taṁ dr̥ṣṭvā meghasaṁkāśam āpatantaṁ rathaṁ ripoḥ 6094003c girer vajrābhimr̥ṣṭasya dīryataḥ sadr̥śasvanam 6094003e uvāca mātaliṁ rāmaḥ sahasrākṣasya sārathim 6094004a mātale paśya saṁrabdham āpatantaṁ rathaṁ ripoḥ 6094004c yathāpasavyaṁ patatā vegena mahatā punaḥ 6094004e samare hantum ātmānaṁ tathānena kr̥tā matiḥ 6094005a tad apramādam ātiṣṭha pratyudgaccha rathaṁ ripoḥ 6094005c vidhvaṁsayitum icchāmi vāyur megham ivotthitam 6094006a aviklavam asaṁbhrāntam avyagrahr̥dayekṣaṇam 6094006c raśmisaṁcāraniyataṁ pracodaya rathaṁ drutam 6094007a kāmaṁ na tvaṁ samādheyaḥ puraṁdararathocitaḥ 6094007c yuyutsur aham ekāgraḥ smāraye tvāṁ na śikṣaye 6094008a parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ 6094008c pracodayām āsa rathaṁ surasārathisattamaḥ 6094009a apasavyaṁ tataḥ kurvan rāvaṇasya mahāratham 6094009c cakrotkṣiptena rajasā rāvaṇaṁ vyavadhūnayat 6094010a tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ 6094010c rathapratimukhaṁ rāmaṁ sāyakair avadhūnayat 6094011a dharṣaṇāmarṣito rāmo dhairyaṁ roṣeṇa laṅghayan 6094011c jagrāha sumahāvegam aindraṁ yudhi śarāsanam 6094011e śarāṁś ca sumahātejāḥ sūryaraśmisamaprabhān 6094012a tad upoḍhaṁ mahad yuddham anyonyavadhakāṅkṣiṇoḥ 6094012c parasparābhimukhayor dr̥ptayor iva siṁhayoḥ 6094013a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 6094013c samīyur dvairathaṁ draṣṭuṁ rāvaṇakṣayakāṅkṣiṇaḥ 6094014a samutpetur athotpātā dāruṇā lomaharṣaṇāḥ 6094014c rāvaṇasya vināśāya rāghavasya jayāya ca 6094015a vavarṣa rudhiraṁ devo rāvaṇasya rathopari 6094015c vātā maṇḍalinas tīvrā apasavyaṁ pracakramuḥ 6094016a mahad gr̥dhrakulaṁ cāsya bhramamāṇaṁ nabhastale 6094016c yena yena ratho yāti tena tena pradhāvati 6094017a saṁdhyayā cāvr̥tā laṅkā japāpuṣpanikāśayā 6094017c dr̥śyate saṁpradīteva divase ’pi vasuṁdharā 6094018a sanirghātā maholkāś ca saṁpracetur mahāsvanāḥ 6094018c viṣādayantyo rakṣāṁsi rāvaṇasya tadāhitāḥ 6094019a rāvaṇaś ca yatas tatra pracacāla vasuṁdharā 6094019c rakṣasāṁ ca praharatāṁ gr̥hītā iva bāhavaḥ 6094020a tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ 6094020c dr̥śyante rāvaṇasyāṅge parvatasyeva dhātavaḥ 6094021a gr̥dhrair anugatāś cāsya vamantyo jvalanaṁ mukhaiḥ 6094021c praṇedur mukham īkṣantyaḥ saṁrabdham aśivaṁ śivāḥ 6094022a pratikūlaṁ vavau vāyū raṇe pāṁsūn samutkiran 6094022c tasya rākṣasarājasya kurvan dr̥ṣṭivilopanam 6094023a nipetur indrāśanayaḥ sainye cāsya samantataḥ 6094023c durviṣahya svanā ghorā vinā jaladharasvanam 6094024a diśaś ca pradiśaḥ sarvā babhūvus timirāvr̥tāḥ 6094024c pāṁsuvarṣeṇa mahatā durdarśaṁ ca nabho ’bhavat 6094025a kurvantyaḥ kalahaṁ ghoraṁ sārikās tadrathaṁ prati 6094025c nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ 6094026a jaghanebhyaḥ sphuliṅgāṁś ca netrebhyo ’śrūṇi saṁtatam 6094026c mumucus tasya turagās tulyam agniṁ ca vāri ca 6094027a evaṁ prakārā bahavaḥ samutpātā bhayāvahāḥ 6094027c rāvaṇasya vināśāya dāruṇāḥ saṁprajajñire 6094028a rāmasyāpi nimittāni saumyāni ca śivāni ca 6094028c babhūvur jayaśaṁsīni prādurbhūtāni sarvaśaḥ 6094029a tato nirīkṣyātmagatāni rāghavo; raṇe nimittāni nimittakovidaḥ 6094029c jagāma harṣaṁ ca parāṁ ca nirvr̥tiṁ; cakāra yuddhe ’bhyadhikaṁ ca vikramam 6095001a tataḥ pravr̥ttaṁ sukrūraṁ rāmarāvaṇayos tadā 6095001c sumahad dvairathaṁ yuddhaṁ sarvalokabhayāvaham 6095002a tato rākṣasasainyaṁ ca harīṇāṁ ca mahad balam 6095002c pragr̥hītapraharaṇaṁ niśceṣṭaṁ samatiṣṭhata 6095003a saṁprayuddhau tato dr̥ṣṭvā balavan nararākṣasau 6095003c vyākṣiptahr̥dayāḥ sarve paraṁ vismayam āgatāḥ 6095004a nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ 6095004c tasthuḥ prekṣya ca saṁgrāmaṁ nābhijaghnuḥ parasparam 6095005a rakṣasāṁ rāvaṇaṁ cāpi vānarāṇāṁ ca rāghavam 6095005c paśyatāṁ vismitākṣāṇāṁ sainyaṁ citram ivābabhau 6095006a tau tu tatra nimittāni dr̥ṣṭvā rāghavarāvaṇau 6095006c kr̥tabuddhī sthirāmarṣau yuyudhāte abhītavat 6095007a jetavyam iti kākutstho martavyam iti rāvaṇaḥ 6095007c dhr̥tau svavīryasarvasvaṁ yuddhe ’darśayatāṁ tadā 6095008a tataḥ krodhād daśagrīvaḥ śarān saṁdhāya vīryavān 6095008c mumoca dhvajam uddiśya rāghavasya rathe sthitam 6095009a te śarās tam anāsādya puraṁdararathadhvajam 6095009c raktaśaktiṁ parāmr̥śya nipetur dharaṇītale 6095010a tato rāmo ’bhisaṁkruddhaś cāpam āyamya vīryavān 6095010c kr̥tapratikr̥taṁ kartuṁ manasā saṁpracakrame 6095011a rāvaṇadhvajam uddiśya mumoca niśitaṁ śaram 6095011c mahāsarpam ivāsahyaṁ jvalantaṁ svena tejasā 6095012a jagāma sa mahīṁ bhittvā daśagrīvadhvajaṁ śaraḥ 6095012c sa nikr̥tto ’patad bhūmau rāvaṇasya rathadhvajaḥ 6095013a dhvajasyonmathanaṁ dr̥ṣṭvā rāvaṇaḥ sumahābalaḥ 6095013c krodhajenāgninā saṁkhye pradīpta iva cābhavat 6095014a sa roṣavaśam āpannaḥ śaravarṣaṁ mahad vaman 6095014c rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ 6095015a te viddhā harayas tasya nāskhalan nāpi babhramuḥ 6095015c babhūvuḥ svasthahr̥dayāḥ padmanālair ivāhatāḥ 6095016a teṣām asaṁbhramaṁ dr̥ṣṭvā vājināṁ rāvaṇas tadā 6095016c bhūya eva susaṁkruddhaḥ śaravarṣaṁ mumoca ha 6095017a gadāś ca parighāṁś caiva cakrāṇi musalāni ca 6095017c giriśr̥ṅgāṇi vr̥kṣāṁś ca tathā śūlaparaśvadhān 6095018a māyāvihitam etat tu śastravarṣam apātayat 6095018c sahasraśas tato bāṇān aśrāntahr̥dayodyamaḥ 6095019a tumulaṁ trāsajananaṁ bhīmaṁ bhīmapratisvanam 6095019c durdharṣam abhavad yuddhe naikaśastramayaṁ mahat 6095020a vimucya rāghavarathaṁ samantād vānare bale 6095020c sāyakair antarikṣaṁ ca cakārāśu nirantaram 6095020e mumoca ca daśagrīvo niḥsaṅgenāntarātmanā 6095021a vyāyacchamānaṁ taṁ dr̥ṣṭvā tatparaṁ rāvaṇaṁ raṇe 6095021c prahasann iva kākutsthaḥ saṁdadhe sāyakāñ śitān 6095022a sa mumoca tato bāṇān raṇe śatasahasraśaḥ 6095022c tān dr̥ṣṭvā rāvaṇaś cakre svaśaraiḥ khaṁ nirantaram 6095023a tatas tābhyāṁ prayuktena śaravarṣeṇa bhāsvatā 6095023c śarabaddham ivābhāti dvitīyaṁ bhāsvad ambaram 6095024a nānimitto ’bhavad bāṇo nātibhettā na niṣphalaḥ 6095024c tathā visr̥jator bāṇān rāmarāvaṇayor mr̥dhe 6095025a prāyudhyetām avicchinnam asyantau savyadakṣiṇam 6095025c cakratus tau śaraughais tu nirucchvāsam ivāmbaram 6095026a rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ 6095026c jaghnatus tau tadānyonyaṁ kr̥tānukr̥takāriṇau 6096001a tau tathā yudhyamānau tu samare rāmarāvaṇau 6096001c dadr̥śuḥ sarvabhūtāni vismitenāntarātmanā 6096002a ardayantau tu samare tayos tau syandanottamau 6096002c parasparavadhe yuktau ghorarūpau babhūvatuḥ 6096003a maṇḍalāni ca vīthīś ca gatapratyāgatāni ca 6096003c darśayantau bahuvidhāṁ sūtau sārathyajāṁ gatim 6096004a ardayan rāvaṇaṁ rāmo rāghavaṁ cāpi rāvaṇaḥ 6096004c gativegaṁ samāpannau pravartana nivartane 6096005a kṣipatoḥ śarajālāni tayos tau syandanottamau 6096005c ceratuḥ saṁyugamahīṁ sāsārau jaladāv iva 6096006a darśayitvā tadā tau tu gatiṁ bahuvidhāṁ raṇe 6096006c parasparasyābhimukhau punar eva ca tasthatuḥ 6096007a dhuraṁ dhureṇa rathayor vaktraṁ vaktreṇa vājinām 6096007c patākāś ca patākābhiḥ sameyuḥ sthitayos tadā 6096008a rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ 6096008c caturbhiś caturo dīptān hayān pratyapasarpayat 6096009a sa krodhavaśam āpanno hayānām apasarpaṇe 6096009c mumoca niśitān bāṇān rāghavāya niśācaraḥ 6096010a so ’tividdho balavatā daśagrīveṇa rāghavaḥ 6096010c jagāma na vikāraṁ ca na cāpi vyathito ’bhavat 6096011a cikṣepa ca punar bāṇān vajrapātasamasvanān 6096011c sārathiṁ vajrahastasya samuddiśya niśācaraḥ 6096012a mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ 6096012c na sūkṣmam api saṁmohaṁ vyathāṁ vā pradadur yudhi 6096013a tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ 6096013c cakāra śarajālena rāghavo vimukhaṁ ripum 6096014a viṁśatiṁ triṁśataṁ ṣaṣṭiṁ śataśo ’tha sahasraśaḥ 6096014c mumoca rāghavo vīraḥ sāyakān syandane ripoḥ 6096015a gadānāṁ musalānāṁ ca parighāṇāṁ ca nisvanaiḥ 6096015c śarāṇāṁ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ 6096016a kṣubdhānāṁ sāgarāṇāṁ ca pātālatalavāsinaḥ 6096016c vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ 6096017a cakampe medinī kr̥tsnā saśailavanakānanā 6096017c bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ 6096018a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 6096018c cintām āpedire sarve sakiṁnaramahoragāḥ 6096019a svasti gobrāhmaṇebhyo ’stu lokās tiṣṭhantu śāśvatāḥ 6096019c jayatāṁ rāghavaḥ saṁkhye rāvaṇaṁ rākṣaseśvaram 6096020a tataḥ kruddho mahābāhū raghūṇāṁ kīrtivardhanaḥ 6096020c saṁdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam 6096020e rāvaṇasya śiro ’cchindac chrīmaj jvalitakuṇḍalam 6096021a tac chiraḥ patitaṁ bhūmau dr̥ṣṭaṁ lokais tribhis tadā 6096021c tasyaiva sadr̥śaṁ cānyad rāvaṇasyotthitaṁ śiraḥ 6096022a tat kṣipraṁ kṣiprahastena rāmeṇa kṣiprakāriṇā 6096022c dvitīyaṁ rāvaṇaśiraś chinnaṁ saṁyati sāyakaiḥ 6096023a chinnamātraṁ ca tac chīrṣaṁ punar anyat sma dr̥śyate 6096023c tad apy aśanisaṁkāśaiś chinnaṁ rāmeṇa sāyakaiḥ 6096024a evam eva śataṁ chinnaṁ śirasāṁ tulyavarcasām 6096024c na caiva rāvaṇasyānto dr̥śyate jīvitakṣaye 6096025a tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ 6096025c mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ 6096026a mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ 6096026c krañcāraṇye virādhas tu kabandho daṇḍakā vane 6096027a ta ime sāyakāḥ sarve yuddhe pratyayikā mama 6096027c kiṁ nu tat kāraṇaṁ yena rāvaṇe mandatejasaḥ 6096028a iti cintāparaś cāsīd apramattaś ca saṁyuge 6096028c vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi 6096029a rāvaṇo ’pi tataḥ kruddho rathastho rākṣaseśvaraḥ 6096029c gadāmusalavarṣeṇa rāmaṁ pratyardayad raṇe 6096030a devadānavayakṣāṇāṁ piśācoragarakṣasām 6096030c paśyatāṁ tan mahad yuddhaṁ sarvarātram avartata 6096031a naiva ratriṁ na divasaṁ na muhūrtaṁ na cakṣaṇam 6096031c rāmarāvaṇayor yuddhaṁ virāmam upagacchati 6097001a atha saṁsmārayām āsa rāghavaṁ mātalis tadā 6097001c ajānann iva kiṁ vīra tvam enam anuvartase 6097002a visr̥jāsmai vadhāya tvam astraṁ paitāmahaṁ prabho 6097002c vināśakālaḥ kathito yaḥ suraiḥ so ’dya vartate 6097003a tataḥ saṁsmārito rāmas tena vākyena mātaleḥ 6097003c jagrāha sa śaraṁ dīptaṁ niśvasantam ivoragam 6097004a yam asmai prathamaṁ prādād agastyo bhagavān r̥ṣiḥ 6097004c brahmadattaṁ mahad bāṇam amoghaṁ yudhi vīryavān 6097005a brahmaṇā nirmitaṁ pūrvam indrārtham amitaujasā 6097005c dattaṁ surapateḥ pūrvaṁ trilokajayakāṅkṣiṇaḥ 6097006a yasya vājeṣu pavanaḥ phale pāvakabhāskarau 6097006c śarīram ākāśamayaṁ gaurave merumandarau 6097007a jājvalyamānaṁ vapuṣā supuṅkhaṁ hemabhūṣitam 6097007c tejasā sarvabhūtānāṁ kr̥taṁ bhāskaravarcasaṁ 6097008a sadhūmam iva kālāgniṁ dīptam āśīviṣaṁ yathā 6097008c rathanāgāśvavr̥ndānāṁ bhedanaṁ kṣiprakāriṇam 6097009a dvārāṇāṁ parighāṇāṁ ca girīṇām api bhedanam 6097009c nānārudhirasiktāṅgaṁ medodigdhaṁ sudāruṇam 6097010a vajrasāraṁ mahānādaṁ nānāsamitidāruṇam 6097010c sarvavitrāsanaṁ bhīmaṁ śvasantam iva pannagam 6097011a kaṅkagr̥dhrabalānāṁ ca gomāyugaṇarakṣasām 6097011c nityaṁ bhakṣapradaṁ yuddhe yamarūpaṁ bhayāvaham 6097012a nandanaṁ vānarendrāṇāṁ rakṣasām avasādanam 6097012c vājitaṁ vividhair vājaiś cārucitrair garutmataḥ 6097013a tam uttameṣuṁ lokānām ikṣvākubhayanāśanam 6097013c dviṣatāṁ kīrtiharaṇaṁ praharṣakaram ātmanaḥ 6097014a abhimantrya tato rāmas taṁ maheṣuṁ mahābalaḥ 6097014c vedaproktena vidhinā saṁdadhe kārmuke balī 6097015a sa rāvaṇāya saṁkruddho bhr̥śam āyamya kārmukam 6097015c cikṣepa param āyattas taṁ śaraṁ marmaghātinam 6097016a sa vajra iva durdharṣo vajrabāhuvisarjitaḥ 6097016c kr̥tānta iva cāvāryo nyapatad rāvaṇorasi 6097017a sa visr̥ṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ 6097017c bibheda hr̥dayaṁ tasya rāvaṇasya durātmanaḥ 6097018a rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ 6097018c rāvaṇasya haran prāṇān viveśa dharaṇītalam 6097019a sa śaro rāvaṇaṁ hatvā rudhirārdrakr̥tacchaviḥ 6097019c kr̥takarmā nibhr̥tavat svatūṇīṁ punar āviśat 6097020a tasya hastād dhatasyāśu kārmukaṁ tat sasāyakam 6097020c nipapāta saha prāṇair bhraśyamānasya jīvitāt 6097021a gatāsur bhīmavegas tu nairr̥tendro mahādyutiḥ 6097021c papāta syandanād bhūmau vr̥tro vajrahato yathā 6097022a taṁ dr̥ṣṭvā patitaṁ bhūmau hataśeṣā niśācarāḥ 6097022c hatanāthā bhayatrastāḥ sarvataḥ saṁpradudruvuḥ 6097023a nardantaś cābhipetus tān vānarā drumayodhinaḥ 6097023c daśagrīvavadhaṁ dr̥ṣṭvā vijayaṁ rāghavasya ca 6097024a arditā vānarair hr̥ṣṭair laṅkām abhyapatan bhayāt 6097024c hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ 6097025a tato vineduḥ saṁhr̥ṣṭā vānarā jitakāśinaḥ 6097025c vadanto rāghavajayaṁ rāvaṇasya ca taṁ vadham 6097026a athāntarikṣe vyanadat saumyas tridaśadundubhiḥ 6097026c divyagandhavahas tatra mārutaḥ susukho vavau 6097027a nipapātāntarikṣāc ca puṣpavr̥ṣṭis tadā bhuvi 6097027c kirantī rāghavarathaṁ duravāpā manoharāḥ 6097028a rāghavastavasaṁyuktā gagane ca viśuśruve 6097028c sādhu sādhv iti vāg agryā devatānāṁ mahātmanām 6097029a āviveśa mahān harṣo devānāṁ cāraṇaiḥ saha 6097029c rāvaṇe nihate raudre sarvalokabhayaṁkare 6097030a tataḥ sakāmaṁ sugrīvam aṅgadaṁ ca mahābalam 6097030c cakāra rāghavaḥ prīto hatvā rākṣasapuṁgavam 6097031a tataḥ prajagmuḥ praśamaṁ marudgaṇā; diśaḥ prasedur vimalaṁ nabho ’bhavat 6097031c mahī cakampe na ca mārutā vavuḥ; sthiraprabhaś cāpy abhavad divākaraḥ 6097032a tatas tu sugrīvavibhīṣaṇādayaḥ; suhr̥dviśeṣāḥ sahalakṣmaṇās tadā 6097032c sametya hr̥ṣṭā vijayena rāghavaṁ; raṇe ’bhirāmaṁ vidhinābhyapūjayan 6097033a sa tu nihataripuḥ sthirapratijñaḥ; svajanabalābhivr̥to raṇe rarāja 6097033c raghukulanr̥panandano mahaujās; tridaśagaṇair abhisaṁvr̥to yathendraḥ 6098001a rāvaṇaṁ nihataṁ śrutvā rāghaveṇa mahātmanā 6098001c antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ 6098002a vāryamāṇāḥ subahuśo vr̥ṣṭantyaḥ kṣitipāṁsuṣu 6098002c vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā 6098003a uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ 6098003c praviśyāyodhanaṁ ghoraṁ vicinvantyo hataṁ patim 6098004a āryaputreti vādinyo hā nātheti ca sarvaśaḥ 6098004c paripetuḥ kabandhāṅkāṁ mahīṁ śoṇitakardamām 6098005a tā bāṣpaparipūrṇākṣyo bhartr̥śokaparājitāḥ 6098005c kareṇva iva nardantyo vinedur hatayūthapāḥ 6098006a dadr̥śus tā mahākāyaṁ mahāvīryaṁ mahādyutim 6098006c rāvaṇaṁ nihataṁ bhūmau nīlāñjanacayopamam 6098007a tāḥ patiṁ sahasā dr̥ṣṭvā śayānaṁ raṇapāṁsuṣu 6098007c nipetus tasya gātreṣu chinnā vanalatā iva 6098008a bahumānāt pariṣvajya kā cid enaṁ ruroda ha 6098008c caraṇau kā cid āliṅgya kā cit kaṇṭhe ’valambya ca 6098009a uddhr̥tya ca bhujau kā cid bhūmau sma parivartate 6098009c hatasya vadanaṁ dr̥ṣṭvā kā cin moham upāgamat 6098010a kā cid aṅke śiraḥ kr̥tvā ruroda mukham īkṣatī 6098010c snāpayantī mukhaṁ bāṣpais tuṣārair iva paṅkajam 6098011a evam ārtāḥ patiṁ dr̥ṣṭvā rāvaṇaṁ nihataṁ bhuvi 6098011c cukruśur bahudhā śokād bhūyas tāḥ paryadevayan 6098012a yena vitrāsitaḥ śakro yena vitrāsito yamaḥ 6098012c yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ 6098013a gandharvāṇām r̥ṣīṇāṁ ca surāṇāṁ ca mahātmanām 6098013c bhayaṁ yena mahad dattaṁ so ’yaṁ śete raṇe hataḥ 6098014a asurebhyaḥ surebhyo vā pannagebhyo ’pi vā tathā 6098014c na bhayaṁ yo vijānāti tasyedaṁ mānuṣād bhayam 6098015a avadhyo devatānāṁ yas tathā dānavarakṣasām 6098015c hataḥ so ’yaṁ raṇe śete mānuṣeṇa padātinā 6098016a yo na śakyaḥ surair hantuṁ na yakṣair nāsurais tathā 6098016c so ’yaṁ kaś cid ivāsattvo mr̥tyuṁ martyena lambhitaḥ 6098017a evaṁ vadantyo bahudhā rurudus tasya tāḥ striyaḥ 6098017c bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ 6098018a aśr̥ṇvatā tu suhr̥dāṁ satataṁ hitavādinām 6098018c etāḥ samam idānīṁ te vayam ātmā ca pātitāḥ 6098019a bruvāṇo ’pi hitaṁ vākyam iṣṭo bhrātā vibhīṣaṇaḥ 6098019c dhr̥ṣṭaṁ paruṣito mohāt tvayātmavadhakāṅkṣiṇā 6098020a yadi niryātitā te syāt sītā rāmāya maithilī 6098020c na naḥ syād vyasanaṁ ghoram idaṁ mūlaharaṁ mahat 6098021a vr̥ttakāmo bhaved bhrātā rāmo mitrakulaṁ bhavet 6098021c vayaṁ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ 6098022a tvayā punar nr̥śaṁsena sītāṁ saṁrundhatā balāt 6098022c rākṣasā vayam ātmā ca trayaṁ tulaṁ nipātitam 6098023a na kāmakāraḥ kāmaṁ vā tava rākṣasapuṁgava 6098023c daivaṁ ceṣṭayate sarvaṁ hataṁ daivena hanyate 6098024a vānarāṇāṁ vināśo ’yaṁ rākṣasānāṁ ca te raṇe 6098024c tava caiva mahābāho daivayogād upāgataḥ 6098025a naivārthena na kāmena vikrameṇa na cājñayā 6098025c śakyā daivagatir loke nivartayitum udyatā 6098026a vilepur evaṁ dīnās tā rākṣasādhipayoṣitaḥ 6098026c kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ 6099001a tāsāṁ vilapamānānāṁ tathā rākṣasayoṣitām 6099001c jyeṣṭhā patnī priyā dīnā bhartāraṁ samudaikṣata 6099002a daśagrīvaṁ hataṁ dr̥ṣṭvā rāmeṇācintyakarmaṇā 6099002c patiṁ mandodarī tatra kr̥paṇā paryadevayat 6099003a nanu nāma mahābāho tava vaiśravaṇānuja 6099003c kruddhasya pramukhe sthātuṁ trasyaty api puraṁdaraḥ 6099004a r̥ṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ 6099004c nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ 6099005a sa tvaṁ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ 6099005c na vyapatrapase rājan kim idaṁ rākṣasarṣabha 6099006a kathaṁ trailokyam ākramya śriyā vīryeṇa cānvitam 6099006c aviṣahyaṁ jaghāna tvāṁ mānuṣo vanagocaraḥ 6099007a mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ 6099007c vināśas tava rāmeṇa saṁyuge nopapadyate 6099008a na caitat karma rāmasya śraddadhāmi camūmukhe 6099008c sarvataḥ samupetasya tava tenābhimarśanam 6099009a indriyāṇi purā jitvā jitaṁ tribhuvaṇaṁ tvayā 6099009c smaradbhir iva tad vairam indriyair eva nirjitaḥ 6099010a atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ 6099010c māyāṁ tava vināśāya vidhāyāpratitarkitām 6099011a yadaiva hi janasthāne rākṣasair bahubhir vr̥taḥ 6099011c kharas tava hato bhrātā tadaivāsau na mānuṣaḥ 6099012a yadaiva nagarīṁ laṅkāṁ duṣpraveṣāṁ surair api 6099012c praviṣṭo hanumān vīryāt tadaiva vyathitā vayam 6099013a kriyatām avirodhaś ca rāghaveṇeti yan mayā 6099013c ucyamāno na gr̥hṇāsi tasyeyaṁ vyuṣṭir āgatā 6099014a akasmāc cābhikāmo ’si sītāṁ rākṣasapuṁgava 6099014c aiśvaryasya vināśāya dehasya svajanasya ca 6099015a arundhatyā viśiṣṭāṁ tāṁ rohiṇyāś cāpi durmate 6099015c sītāṁ dharṣayatā mānyāṁ tvayā hy asadr̥śaṁ kr̥tam 6099016a na kulena na rūpeṇa na dākṣiṇyena maithilī 6099016c mayādhikā vā tulyā vā tvaṁ tu mohān na budhyase 6099017a sarvathā sarvabhūtānāṁ nāsti mr̥tyur alakṣaṇaḥ 6099017c tava tāvad ayaṁ mr̥tyur maithilīkr̥talakṣaṇaḥ 6099018a maithilī saha rāmeṇa viśokā vihariṣyati 6099018c alpapuṇyā tv ahaṁ ghore patitā śokasāgare 6099019a kailāse mandare merau tathā caitrarathe vane 6099019c devodyāneṣu sarveṣu vihr̥tya sahitā tvayā 6099020a vimānenānurūpeṇa yā yāmy atulayā śriyā 6099020c paśyantī vividhān deśāṁs tāṁs tāṁś citrasragambarā 6099020e bhraṁśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava 6099021a satyavāk sa mahābhāgo devaro me yad abravīt 6099021c ayaṁ rākṣasamukhyānāṁ vināśaḥ paryupasthitaḥ 6099022a kāmakrodhasamutthena vyasanena prasaṅginā 6099022c tvayā kr̥tam idaṁ sarvam anāthaṁ rakṣasāṁ kulam 6099023a na hi tvaṁ śocitavyo me prakhyātabalapauruṣaḥ 6099023c strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate 6099024a sukr̥taṁ duṣkr̥taṁ ca tvaṁ gr̥hītvā svāṁ gatiṁ gataḥ 6099024c ātmānam anuśocāmi tvadviyogena duḥkhitām 6099025a nīlajīmūtasaṁkāśaḥ pītāmbaraśubhāṅgadaḥ 6099025c sarvagātrāṇi vikṣipya kiṁ śeṣe rudhirāplutaḥ 6099025e prasupta iva śokārtāṁ kiṁ māṁ na pratibhāṣase 6099026a mahāvīryasya dakṣasya saṁyugeṣv apalāyinaḥ 6099026c yātudhānasya dauhitrīṁ kiṁ tvaṁ māṁ nābhyudīkṣase 6099027a yena sūdayase śatrūn samare sūryavarcasā 6099027c vajro vajradharasyeva so ’yaṁ te satatārcitaḥ 6099028a raṇe śatrupraharaṇo hemajālapariṣkr̥taḥ 6099028c parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā 6099029a dhig astu hr̥dayaṁ yasyā mamedaṁ na sahasradhā 6099029c tvayi pañcatvam āpanne phalate śokapīḍitam 6099030a etasminn antare rāmo vibhīṣaṇam uvāca ha 6099030c saṁskāraḥ kriyatāṁ bhrātuḥ striyaś caitā nivartaya 6099031a taṁ praśritas tato rāmaṁ śrutavākyo vibhīṣaṇaḥ 6099031c vimr̥śya buddhyā dharmajño dharmārthasahitaṁ vacaḥ 6099031e rāmasyaivānuvr̥ttyartham uttaraṁ pratyabhāṣata 6099032a tyaktadharmavrataṁ krūraṁ nr̥śaṁsam anr̥taṁ tathā 6099032c nāham arho ’smi saṁskartuṁ paradārābhimarśakam 6099033a bhrātr̥rūpo hi me śatrur eṣa sarvāhite rataḥ 6099033c rāvaṇo nārhate pūjāṁ pūjyo ’pi gurugauravāt 6099034a nr̥śaṁsa iti māṁ rāma vakṣyanti manujā bhuvi 6099034c śrutvā tasya guṇān sarve vakṣyanti sukr̥taṁ punaḥ 6099035a tac chrutvā paramaprīto rāmo dharmabhr̥tāṁ varaḥ 6099035c vibhīṣaṇam uvācedaṁ vākyajño vākyakovidam 6099036a tavāpi me priyaṁ kāryaṁ tvatprabhavāc ca me jitam 6099036c avaśyaṁ tu kṣamaṁ vācyo mayā tvaṁ rākṣaseśvara 6099037a adharmānr̥tasaṁyuktaḥ kāmam eṣa niśācaraḥ 6099037c tejasvī balavāñ śūraḥ saṁgrāmeṣu ca nityaśaḥ 6099038a śatakratumukhair devaiḥ śrūyate na parājitaḥ 6099038c mahātmā balasaṁpanno rāvaṇo lokarāvaṇaḥ 6099039a maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayojanam 6099039c kriyatām asya saṁskāro mamāpy eṣa yathā tava 6099040a tvatsakāśān mahābāho saṁskāraṁ vidhipūrvakam 6099040c kṣipram arhati dharmajña tvaṁ yaśobhāg bhaviṣyasi 6099041a rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ 6099041c saṁskāreṇānurūpeṇa yojayām āsa rāvaṇam 6099042a sa dadau pāvakaṁ tasya vidhiyuktaṁ vibhīṣaṇaḥ 6099042c tāḥ striyo ’nunayām āsa sāntvam uktvā punaḥ punaḥ 6099043a praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ 6099043c rāmapārśvam upāgamya tadātiṣṭhad vinītavat 6099044a rāmo ’pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ 6099044c harṣaṁ lebhe ripuṁ hatvā yathā vr̥traṁ śatakratuḥ 6100001a te rāvaṇavadhaṁ dr̥ṣṭvā devagandharvadānavāḥ 6100001c jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ 6100002a rāvaṇasya vadhaṁ ghoraṁ rāghavasya parākramam 6100002c suyuddhaṁ vānarāṇāṁ ca sugrīvasya ca mantritam 6100003a anurāgaṁ ca vīryaṁ ca saumitrer lakṣmaṇasya ca 6100003c kathayanto mahābhāgā jagmur hr̥ṣṭā yathāgatam 6100004a rāghavas tu rathaṁ divyam indradattaṁ śikhiprabham 6100004c anujñāya mahābhāgo mātaliṁ pratyapūjayat 6100005a rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ 6100005c divyaṁ taṁ ratham āsthāya divam evāruroha saḥ 6100006a tasmiṁs tu divam ārūḍhe surasārathisattame 6100006c rāghavaḥ paramaprītaḥ sugrīvaṁ pariṣasvaje 6100007a pariṣvajya ca sugrīvaṁ lakṣmaṇenābhivāditaḥ 6100007c pūjyamāno hariśreṣṭhair ājagāma balālayam 6100008a abravīc ca tadā rāmaḥ samīpaparivartinam 6100008c saumitriṁ sattvasaṁpannaṁ lakṣmaṇaṁ dīptatejasaṁ 6100009a vibhīṣaṇam imaṁ saumya laṅkāyām abhiṣecaya 6100009c anuraktaṁ ca bhaktaṁ ca mama caivopakāriṇam 6100010a eṣa me paramaḥ kāmo yad imaṁ rāvaṇānujam 6100010c laṅkāyāṁ saumya paśyeyam abhiṣiktaṁ vibhīṣaṇam 6100011a evam uktas tu saumitrī rāghaveṇa mahātmanā 6100011c tathety uktvā tu saṁhr̥ṣṭaḥ sauvarṇaṁ ghaṭam ādade 6100012a ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam 6100012c laṅkāyāṁ rakṣasāṁ madhye rājānaṁ rāmaśāsanāt 6100013a abhyaṣiñcat sa dharmātmā śuddhātmānaṁ vibhīṣaṇam 6100013c tasyāmātyā jahr̥ṣire bhaktā ye cāsya rākṣasāḥ 6100014a dr̥ṣṭvābhiṣiktaṁ laṅkāyāṁ rākṣasendraṁ vibhīṣaṇam 6100014c rāghavaḥ paramāṁ prītiṁ jagāma sahalakṣmaṇaḥ 6100015a sa tad rājyaṁ mahat prāpya rāmadattaṁ vibhīṣaṇaḥ 6100015c prakr̥tīḥ sāntvayitvā ca tato rāmam upāgamat 6100016a akṣatān modakām̐l lājān divyāḥ sumanasas tathā 6100016c ājahrur atha saṁhr̥ṣṭāḥ paurās tasmai niśācarāḥ 6100017a sa tān gr̥hītvā durdharṣo rāghavāya nyavedayat 6100017c maṅgalyaṁ maṅgalaṁ sarvaṁ lakṣmaṇāya ca vīryavān 6100018a kr̥takāryaṁ samr̥ddhārthaṁ dr̥ṣṭvā rāmo vibhīṣaṇam 6100018c pratijagrāha tat sarvaṁ tasyaiva priyakāmyayā 6100019a tataḥ śailopamaṁ vīraṁ prāñjaliṁ pārśvataḥ sthitam 6100019c abravīd rāghavo vākyaṁ hanūmantaṁ plavaṁgamam 6100020a anumānya mahārājam imaṁ saumya vibhīṣaṇam 6100020c praviśya rāvaṇagr̥haṁ vinayenopasr̥tya ca 6100021a vaidehyā māṁ kuśalinaṁ sasugrīvaṁ salakṣmaṇam 6100021c ācakṣva jayatāṁ śreṣṭha rāvaṇaṁ ca mayā hatam 6100022a priyam etad udāhr̥tya maithilyās tvaṁ harīśvara 6100022c pratigr̥hya ca saṁdeśam upāvartitum arhasi 6101001a iti pratisamādiṣṭo hanūmān mārutātmajaḥ 6101001c praviveśa purīṁ laṅkāṁ pūjyamāno niśācaraiḥ 6101002a praviśya tu mahātejā rāvaṇasya niveśanam 6101002c dadarśa śaśinā hīnāṁ sātaṅkām iva rohiṇīm 6101003a nibhr̥taḥ praṇataḥ prahvaḥ so ’bhigamyābhivādya ca 6101003c rāmasya vacanaṁ sarvam ākhyātum upacakrame 6101004a vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ 6101004c kuśalaṁ cāha siddhārtho hataśatrur ariṁdamaḥ 6101005a vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha 6101005c nihato rāvaṇo devi lakṣmaṇasya nayena ca 6101006a pr̥ṣṭvā ca kuśalaṁ rāmo vīras tvāṁ raghunandanaḥ 6101006c abravīt paramaprītaḥ kr̥tārthenāntarātmanā 6101007a priyam ākhyāmi te devi tvāṁ tu bhūyaḥ sabhājaye 6101007c diṣṭyā jīvasi dharmajñe jayena mama saṁyuge 6101008a labdho no vijayaḥ sīte svasthā bhava gatavyathā 6101008c rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṁ vaśe sthitā 6101009a mayā hy alabdhanidreṇa dhr̥tena tava nirjaye 6101009c pratijñaiṣā vinistīrṇā baddhvā setuṁ mahodadhau 6101010a saṁbhramaś ca na kartavyo vartantyā rāvaṇālaye 6101010c vibhīṣaṇavidheyaṁ hi laṅkaiśvaryam idaṁ kr̥tam 6101011a tad āśvasihi viśvastā svagr̥he parivartase 6101011c ayaṁ cābhyeti saṁhr̥ṣṭas tvaddarśanasamutsukaḥ 6101012a evam uktā samutpatya sītā śaśinibhānanā 6101012c praharṣeṇāvaruddhā sā vyājahāra na kiṁ cana 6101013a abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm 6101013c kiṁ tvaṁ cintayase devi kiṁ ca māṁ nābhibhāṣase 6101014a evam uktā hanumatā sītā dharme vyavasthitā 6101014c abravīt paramaprītā harṣagadgadayā girā 6101015a priyam etad upaśrutya bhartur vijayasaṁśritam 6101015c praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram 6101016a na hi paśyāmi sadr̥śaṁ cintayantī plavaṁgama 6101016c matpriyākhyānakasyeha tava pratyabhinandanam 6101017a na ca paśyāmi tat saumya pr̥thivyām api vānara 6101017c sadr̥śaṁ matpriyākhyāne tava dātuṁ bhavet samam 6101018a hiraṇyaṁ vā suvarṇaṁ vā ratnāni vividhāni ca 6101018c rājyaṁ vā triṣu lokeṣu naitad arhati bhāṣitum 6101019a evam uktas tu vaidehyā pratyuvāca plavaṁgamaḥ 6101019c pragr̥hītāñjalir vākyaṁ sītāyāḥ pramukhe sthitaḥ 6101020a bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi 6101020c snigdham evaṁvidhaṁ vākyaṁ tvam evārhasi bhāṣitum 6101021a tavaitad vacanaṁ saumye sāravat snigdham eva ca 6101021c ratnaughād vividhāc cāpi devarājyād viśiṣyate 6101022a arthataś ca mayā prāptā devarājyādayo guṇāḥ 6101022c hataśatruṁ vijayinaṁ rāmaṁ paśyāmi yat sthitam 6101023a imās tu khalu rākṣasyo yadi tvam anumanyase 6101023c hantum icchāmy ahaṁ sarvā yābhis tvaṁ tarjitā purā 6101024a kliśyantīṁ patidevāṁ tvām aśokavanikāṁ gatām 6101024c ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ 6101025a rākṣasyo dāruṇakathā varam etaṁ prayaccha me 6101025c icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ 6101026a muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane 6101026c ghorair jānuprahāraiś ca daśanānāṁ ca pātanaiḥ 6101027a bhakṣaṇaiḥ karṇanāsānāṁ keśānāṁ luñcanais tathā 6101027c bhr̥śaṁ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ 6101028a evaṁprakārair bahubhir viprakārair yaśasvini 6101028c hantum icchāmy ahaṁ devi tavemāḥ kr̥takilbiṣāḥ 6101029a evam uktā mahumatā vaidehī janakātmajā 6101029c uvāca dharmasahitaṁ hanūmantaṁ yaśasvinī 6101030a rājasaṁśrayavaśyānāṁ kurvatīnāṁ parājñayā 6101030c vidheyānāṁ ca dāsīnāṁ kaḥ kupyed vānarottama 6101031a bhāgyavaiṣamyayogena purā duścaritena ca 6101031c mayaitat prāpyate sarvaṁ svakr̥taṁ hy upabhujyate 6101032a prāptavyaṁ tu daśāyogān mayaitad iti niścitam 6101032c dāsīnāṁ rāvaṇasyāhaṁ marṣayāmīha durbalā 6101033a ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan 6101033c hate tasmin na kuryur hi tarjanaṁ vānarottama 6101034a ayaṁ vyāghrasamīpe tu purāṇo dharmasaṁhitaḥ 6101034c r̥kṣeṇa gītaḥ śloko me taṁ nibodha plavaṁgama 6101035a na paraḥ pāpam ādatte pareṣāṁ pāpakarmaṇām 6101035c samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ 6101036a pāpānāṁ vā śubhānāṁ vā vadhārhāṇāṁ plavaṁgama 6101036c kāryaṁ kāruṇyam āryeṇa na kaś cin nāparādhyati 6101037a lokahiṁsāvihārāṇāṁ rakṣasāṁ kāmarūpiṇam 6101037c kurvatām api pāpāni naiva kāryam aśobhanam 6101038a evam uktas tu hanumān sītayā vākyakovidaḥ 6101038c pratyuvāca tataḥ sītāṁ rāmapatnīṁ yaśasvinīm 6101039a yuktā rāmasya bhavatī dharmapatnī yaśasvinī 6101039c pratisaṁdiśa māṁ devi gamiṣye yatra rāghavaḥ 6101040a evam uktā hanumatā vaidehī janakātmajā 6101040c abravīd draṣṭum icchāmi bhartāraṁ vānarottama 6101041a tasyās tad vacanaṁ śrutvā hanumān pavanātmajaḥ 6101041c harṣayan maithilīṁ vākyam uvācedaṁ mahādyutiḥ 6101042a pūrṇacandrānanaṁ rāmaṁ drakṣyasy ārye salakṣmaṇam 6101042c sthiramitraṁ hatāmitraṁ śacīva tridaśeśvaram 6101043a tām evam uktvā rājantīṁ sītāṁ sākṣād iva śriyam 6101043c ājagāma mahāvego hanūmān yatra rāghavaḥ 6102001a sa uvāca mahāprajñam abhigamya plavaṁgamaḥ 6102001c rāmaṁ vacanam arthajño varaṁ sarvadhanuṣmatām 6102002a yannimitto ’yam ārambhaḥ karmaṇāṁ ca phalodayaḥ 6102002c tāṁ devīṁ śokasaṁtaptāṁ maithilīṁ draṣṭum arhasi 6102003a sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā 6102003c maithilī vijayaṁ śrutvā tava harṣam upāgamat 6102004a pūrvakāt pratyayāc cāham ukto viśvastayā tayā 6102004c bhartāraṁ draṣṭum icchāmi kr̥tārthaṁ sahalakṣmaṇam 6102005a evam ukto hanumatā rāmo dharmabhr̥tāṁ varaḥ 6102005c agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ 6102006a dīrgham uṣṇaṁ ca niśvasya medinīm avalokayan 6102006c uvāca meghasaṁkāśaṁ vibhīṣaṇam upasthitam 6102007a divyāṅgarāgāṁ vaidehīṁ divyābharaṇabhūṣitām 6102007c iha sītāṁ śiraḥsnātām upasthāpaya māciram 6102008a evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ 6102008c praviśyāntaḥpuraṁ sītāṁ strībhiḥ svābhir acodayat 6102009a divyāṅgarāgā vaidehī divyābharaṇabhūṣitā 6102009c yānam āroha bhadraṁ te bhartā tvāṁ draṣṭum icchati 6102010a evam uktā tu vaidehī pratyuvāca vibhīṣaṇam 6102010c asnātā draṣṭum icchāmi bhartāraṁ rākṣasādhipa 6102011a tasyās tad vacanaṁ śrutvā pratyuvāca vibhīṣaṇaḥ 6102011c yathāha rāmo bhartā te tat tathā kartum arhasi 6102012a tasya tad vacanaṁ śrutvā maithilī bhartr̥devatā 6102012c bhartr̥bhaktivratā sādhvī tatheti pratyabhāṣata 6102013a tataḥ sītāṁ śiraḥsnātāṁ yuvatībhir alaṁkr̥tām 6102013c mahārhābharaṇopetāṁ mahārhāmbaradhāriṇīm 6102014a āropya śibikāṁ dīptāṁ parārdhyāmbarasaṁvr̥tām 6102014c rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ 6102015a so ’bhigamya mahātmānaṁ jñātvābhidhyānam āsthitam 6102015c praṇataś ca prahr̥ṣṭaś ca prāptāṁ sītāṁ nyavedayat 6102016a tām āgatām upaśrutya rakṣogr̥haciroṣitām 6102016c harṣo dainyaṁ ca roṣaś ca trayaṁ rāghavam āviśat 6102017a tataḥ pārśvagataṁ dr̥ṣṭvā savimarśaṁ vicārayan 6102017c vibhīṣaṇam idaṁ vākyam ahr̥ṣṭo rāghavo ’bravīt 6102018a rākṣasādhipate saumya nityaṁ madvijaye rata 6102018c vaidehī saṁnikarṣaṁ me śīghraṁ samupagacchatu 6102019a sa tad vacanam ājñāya rāghavasya vibhīṣaṇaḥ 6102019c tūrṇam utsāraṇe yatnaṁ kārayām āsa sarvataḥ 6102020a kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ 6102020c utsārayantaḥ puruṣāḥ samantāt paricakramuḥ 6102021a r̥kṣāṇāṁ vānarāṇāṁ ca rākṣasānāṁ ca sarvataḥ 6102021c vr̥ndāny utsāryamāṇāni dūram utsasr̥jus tataḥ 6102022a teṣām utsāryamāṇānāṁ sarveṣāṁ dhvanir utthitaḥ 6102022c vāyunodvartamānasya sāgarasyeva nisvanaḥ 6102023a utsāryamāṇāṁs tān dr̥ṣṭvā samantāj jātasaṁbhramān 6102023c dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ 6102024a saṁrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva 6102024c vibhīṣaṇaṁ mahāprājñaṁ sopālambham idaṁ vacaḥ 6102025a kimarthaṁ mām anādr̥tya kr̥śyate ’yaṁ tvayā janaḥ 6102025c nivartayainam udyogaṁ jano ’yaṁ svajano mama 6102026a na gr̥hāṇi na vastrāṇi na prākārās tiraskriyāḥ 6102026c nedr̥śā rājasatkārā vr̥ttam āvaraṇaṁ striyaḥ 6102027a vyasaneṣu na kr̥cchreṣu na yuddhe na svayaṁvare 6102027c na kratau no vivāhe ca darśanaṁ duṣyate striyaḥ 6102028a saiṣā yuddhagatā caiva kr̥cchre mahati ca sthitā 6102028c darśane ’syā na doṣaḥ syān matsamīpe viśeṣataḥ 6102029a tad ānaya samīpaṁ me śīghram enāṁ vibhīṣaṇa 6102029c sītā paśyatu mām eṣā suhr̥dgaṇavr̥taṁ sthitam 6102030a evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ 6102030c rāmasyopānayat sītāṁ saṁnikarṣaṁ vinītavat 6102031a tato lakṣmaṇasugrīvau hanūmāṁś ca plavaṁgamaḥ 6102031c niśamya vākyaṁ rāmasya babhūvur vyathitā bhr̥śam 6102032a kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ 6102032c aprītam iva sītāyāṁ tarkayanti sma rāghavam 6102033a lajjayā tv avalīyantī sveṣu gātreṣu maithilī 6102033c vibhīṣaṇenānugatā bhartāraṁ sābhyavartata 6102034a sā vastrasaṁruddhamukhī lajjayā janasaṁsadi 6102034c rurodāsādya bhartāram āryaputreti bhāṣiṇī 6102035a vismayāc ca praharṣāc ca snehāc ca paridevatā 6102035c udaikṣata mukhaṁ bhartuḥ saumyaṁ saumyatarānanā 6102036a atha samapanudan manaḥklamaṁ sā; suciram adr̥ṣṭam udīkṣya vai priyasya 6102036c vadanam uditapūrṇacandrakāntaṁ; vimalaśaśāṅkanibhānanā tadāsīt 6103001a tāṁ tu pārśve sthitāṁ prahvāṁ rāmaḥ saṁprekṣya maithilīm 6103001c hr̥dayāntargatakrodho vyāhartum upacakrame 6103002a eṣāsi nirjitā bhadre śatruṁ jitvā mayā raṇe 6103002c pauruṣād yad anuṣṭheyaṁ tad etad upapāditam 6103003a gato ’smy antam amarṣasya dharṣaṇā saṁpramārjitā 6103003c avamānaś ca śatruś ca mayā yugapad uddhr̥tau 6103004a adya me pauruṣaṁ dr̥ṣṭam adya me saphalaḥ śramaḥ 6103004c adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ 6103005a yā tvaṁ virahitā nītā calacittena rakṣasā 6103005c daivasaṁpādito doṣo mānuṣeṇa mayā jitaḥ 6103006a saṁprāptam avamānaṁ yas tejasā na pramārjati 6103006c kas tasya puruṣārtho ’sti puruṣasyālpatejasaḥ 6103007a laṅghanaṁ ca samudrasya laṅkāyāś cāvamardanam 6103007c saphalaṁ tasya tac chlāghyam adya karma hanūmataḥ 6103008a yuddhe vikramataś caiva hitaṁ mantrayataś ca me 6103008c sugrīvasya sasainyasya saphalo ’dya pariśramaḥ 6103009a nirguṇaṁ bhrātaraṁ tyaktvā yo māṁ svayam upasthitaḥ 6103009c vibhīṣaṇasya bhaktasya saphalo ’dya pariśramaḥ 6103010a ity evaṁ bruvatas tasya sītā rāmasya tad vacaḥ 6103010c mr̥gīvotphullanayanā babhūvāśrupariplutā 6103011a paśyatas tāṁ tu rāmasya bhūyaḥ krodho ’bhyavartata 6103011c prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ 6103012a sa baddhvā bhrukuṭiṁ vaktre tiryakprekṣitalocanaḥ 6103012c abravīt paruṣaṁ sītāṁ madhye vānararakṣasām 6103013a yat kartavyaṁ manuṣyeṇa dharṣaṇāṁ parimārjatā 6103013c tat kr̥taṁ sakalaṁ sīte śatruhastād amarṣaṇāt 6103014a nirjitā jīvalokasya tapasā bhāvitātmanā 6103014c agastyena durādharṣā muninā dakṣiṇeva dik 6103015a viditaś cāstu bhadraṁ te yo ’yaṁ raṇapariśramaḥ 6103015c sa tīrṇaḥ suhr̥dāṁ vīryān na tvadarthaṁ mayā kr̥taḥ 6103016a rakṣatā tu mayā vr̥ttam apavādaṁ ca sarvaśaḥ 6103016c prakhyātasyātmavaṁśasya nyaṅgaṁ ca parimārjatā 6103017a prāptacāritrasaṁdehā mama pratimukhe sthitā 6103017c dīpo netrāturasyeva pratikūlāsi me dr̥ḍham 6103018a tad gaccha hy abhyanujñātā yateṣṭaṁ janakātmaje 6103018c etā daśa diśo bhadre kāryam asti na me tvayā 6103019a kaḥ pumān hi kule jātaḥ striyaṁ paragr̥hoṣitām 6103019c tejasvi punar ādadyāt suhr̥llekhena cetasā 6103020a rāvaṇāṅkaparibhraṣṭāṁ dr̥ṣṭāṁ duṣṭena cakṣuṣā 6103020c kathaṁ tvāṁ punarādadyāṁ kulaṁ vyapadiśan mahat 6103021a tadarthaṁ nirjitā me tvaṁ yaśaḥ pratyāhr̥taṁ mayā 6103021c nāsti me tvayy abhiṣvaṅgo yatheṣṭaṁ gamyatām itaḥ 6103022a iti pravyāhr̥taṁ bhadre mayaitat kr̥tabuddhinā 6103022c lakṣmaṇe bharate vā tvaṁ kuru buddhiṁ yathāsukham 6103023a sugrīve vānarendre vā rākṣasendre vibhīṣaṇe 6103023c niveśaya manaḥ sīte yathā vā sukham ātmanaḥ 6103024a na hi tvāṁ rāvaṇo dr̥ṣṭvā divyarūpāṁ manoramām 6103024c marṣayate ciraṁ sīte svagr̥he parivartinīm 6103025a tataḥ priyārhaśvaraṇā tad apriyaṁ; priyād upaśrutya cirasya maithilī 6103025c mumoca bāṣpaṁ subhr̥śaṁ pravepitā; gajendrahastābhihateva vallarī 6104001a evam uktā tu vaidehī paruṣaṁ lomaharṣaṇam 6104001c rāghaveṇa saroṣeṇa bhr̥śaṁ pravyathitābhavat 6104002a sā tad aśrutapūrvaṁ hi jane mahati maithilī 6104002c śrutvā bhartr̥vaco rūkṣaṁ lajjayā vrīḍitābhavat 6104003a praviśantīva gātrāṇi svāny eva janakātmajā 6104003c vākśalyais taiḥ saśalyeva bhr̥śam aśrūṇy avartayat 6104004a tato bāṣpaparikliṣṭaṁ pramārjantī svam ānanam 6104004c śanair gadgadayā vācā bhartāram idam abravīt 6104005a kiṁ mām asadr̥śaṁ vākyam īdr̥śaṁ śrotradāruṇam 6104005c rūkṣaṁ śrāvayase vīra prākr̥taḥ prākr̥tām iva 6104006a na tathāsmi mahābāho yathā tvam avagacchasi 6104006c pratyayaṁ gaccha me svena cāritreṇaiva te śape 6104007a pr̥thak strīṇāṁ pracāreṇa jātiṁ tvaṁ pariśaṅkase 6104007c parityajemāṁ śaṅkāṁ tu yadi te ’haṁ parīkṣitā 6104008a yady ahaṁ gātrasaṁsparśaṁ gatāsmi vivaśā prabho 6104008c kāmakāro na me tatra daivaṁ tatrāparādhyati 6104009a madadhīnaṁ tu yat tan me hr̥dayaṁ tvayi vartate 6104009c parādhīneṣu gātreṣu kiṁ kariṣyāmy anīśvarā 6104010a sahasaṁvr̥ddhabhāvāc ca saṁsargeṇa ca mānada 6104010c yady ahaṁ te na vijñātā hatā tenāsmi śāśvatam 6104011a preṣitas te yadā vīro hanūmān avalokakaḥ 6104011c laṅkāsthāhaṁ tvayā vīra kiṁ tadā na visarjitā 6104012a pratyakṣaṁ vānarendrasya tvadvākyasamanantaram 6104012c tvayā saṁtyaktayā vīra tyaktaṁ syāj jīvitaṁ mayā 6104013a na vr̥thā te śramo ’yaṁ syāt saṁśaye nyasya jīvitam 6104013c suhr̥jjanaparikleśo na cāyaṁ niṣphalas tava 6104014a tvayā tu naraśārdūla krodham evānuvartatā 6104014c laghuneva manuṣyeṇa strītvam eva puraskr̥tam 6104015a apadeśena janakān notpattir vasudhātalāt 6104015c mama vr̥ttaṁ ca vr̥ttajña bahu te na puraskr̥tam 6104016a na pramāṇīkr̥taḥ pāṇir bālye bālena pīḍitaḥ 6104016c mama bhaktiś ca śīlaṁ ca sarvaṁ te pr̥ṣṭhataḥ kr̥tam 6104017a evaṁ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī 6104017c abravīl lakṣmaṇaṁ sītā dīnaṁ dhyānaparaṁ sthitam 6104018a citāṁ me kuru saumitre vyasanasyāsya bheṣajam 6104018c mithyāpavādopahatā nāhaṁ jīvitum utsahe 6104019a aprītasya guṇair bhartus tyaktayā janasaṁsadi 6104019c yā kṣamā me gatir gantuṁ pravekṣye havyavāhanam 6104020a evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā 6104020c amarṣavaśam āpanno rāghavānanam aikṣata 6104021a sa vijñāya manaśchandaṁ rāmasyākārasūcitam 6104021c citāṁ cakāra saumitrir mate rāmasya vīryavān 6104022a adhomukhaṁ tato rāmaṁ śanaiḥ kr̥tvā pradakṣiṇam 6104022c upāsarpata vaidehī dīpyamānaṁ hutāśanam 6104023a praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī 6104023c baddhāñjalipuṭā cedam uvācāgnisamīpataḥ 6104024a yathā me hr̥dayaṁ nityaṁ nāpasarpati rāghavāt 6104024c tathā lokasya sākṣī māṁ sarvataḥ pātu pāvakaḥ 6104025a evam uktvā tu vaidehī parikramya hutāśanam 6104025c viveśa jvalanaṁ dīptaṁ niḥsaṅgenāntarātmanā 6104026a janaḥ sa sumahāṁs tatra bālavr̥ddhasamākulaḥ 6104026c dadarśa maithilīṁ tatra praviśantīṁ hutāśanam 6104027a tasyām agniṁ viśantyāṁ tu hāheti vipulaḥ svanaḥ 6104027c rakṣasāṁ vānarāṇāṁ ca saṁbabhūvādbhutopamaḥ 6105001a tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ 6105001c sahasrākṣo mahendraś ca varuṇaś ca paraṁtapaḥ 6105002a ṣaḍardhanayanaḥ śrīmān mahādevo vr̥ṣadhvajaḥ 6105002c kartā sarvasya lokasya brahmā brahmavidāṁ varaḥ 6105003a ete sarve samāgamya vimānaiḥ sūryasaṁnibhaiḥ 6105003c āgamya nagarīṁ laṅkām abhijagmuś ca rāghavam 6105004a tataḥ sahastābharaṇān pragr̥hya vipulān bhujān 6105004c abruvaṁs tridaśaśreṣṭhāḥ prāñjaliṁ rāghavaṁ sthitam 6105005a kartā sarvasya lokasya śreṣṭho jñānavatāṁ varaḥ 6105005c upekṣase kathaṁ sītāṁ patantīṁ havyavāhane 6105005e kathaṁ devagaṇaśreṣṭham ātmānaṁ nāvabudhyase 6105006a r̥tadhāmā vasuḥ pūrvaṁ vasūnāṁ ca prajāpatiḥ 6105006c tvaṁ trayāṇāṁ hi lokānām ādikartā svayaṁprabhuḥ 6105007a rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ 6105007c aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī 6105008a ante cādau ca lokānāṁ dr̥śyase tvaṁ paraṁtapa 6105008c upekṣase ca vaidehīṁ mānuṣaḥ prākr̥to yathā 6105009a ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ 6105009c abravīt tridaśaśreṣṭhān rāmo dharmabhr̥tāṁ varaḥ 6105010a ātmānaṁ mānuṣaṁ manye rāmaṁ daśarathātmajam 6105010c yo ’haṁ yasya yataś cāhaṁ bhagavāṁs tad bravītu me 6105011a iti bruvāṇaṁ kākutsthaṁ brahmā brahmavidāṁ varaḥ 6105011c abravīc chr̥ṇu me rāma satyaṁ satyaparākrama 6105012a bhavān nārāyaṇo devaḥ śrīmāṁś cakrāyudho vibhuḥ 6105012c ekaśr̥ṅgo varāhas tvaṁ bhūtabhavyasapatnajit 6105013a akṣaraṁ brahmasatyaṁ ca madhye cānte ca rāghava 6105013c lokānāṁ tvaṁ paro dharmo viṣvaksenaś caturbhujaḥ 6105014a śārṅgadhanvā hr̥ṣīkeśaḥ puruṣaḥ puruṣottamaḥ 6105014c ajitaḥ khaḍgadhr̥g viṣṇuḥ kr̥ṣṇaś caiva br̥hadbalaḥ 6105015a senānīr grāmaṇīś ca tvaṁ buddhiḥ sattvaṁ kṣamā damaḥ 6105015c prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ 6105016a indrakarmā mahendras tvaṁ padmanābho raṇāntakr̥t 6105016c śaraṇyaṁ śaraṇaṁ ca tvām āhur divyā maharṣayaḥ 6105017a sahasraśr̥ṅgo vedātmā śatajihvo maharṣabhaḥ 6105017c tvaṁ yajñas tvaṁ vaṣaṭkāras tvam oṁkāraḥ paraṁtapa 6105018a prabhavaṁ nidhanaṁ vā te na viduḥ ko bhavān iti 6105018c dr̥śyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca 6105019a dikṣu sarvāsu gagane parvateṣu vaneṣu ca 6105019c sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhr̥k 6105020a tvaṁ dhārayasi bhūtāni vasudhāṁ ca saparvatām 6105020c ante pr̥thivyāḥ salile dr̥śyase tvaṁ mahoragaḥ 6105021a trīm̐l lokān dhārayan rāma devagandharvadānavān 6105021c ahaṁ te hr̥dayaṁ rāma jihvā devī sarasvatī 6105022a devā gātreṣu lomāni nirmitā brahmaṇā prabho 6105022c nimeṣas te ’bhavad rātrir unmeṣas te ’bhavad divā 6105023a saṁskārās te ’bhavan vedā na tad asti tvayā vinā 6105023c jagat sarvaṁ śarīraṁ te sthairyaṁ te vasudhātalam 6105024a agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa 6105024c tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ 6105025a mahendraś ca kr̥to rājā baliṁ baddhvā mahāsuram 6105025c sītā lakṣmīr bhavān viṣṇur devaḥ kr̥ṣṇaḥ prajāpatiḥ 6105026a vadhārthaṁ rāvaṇasyeha praviṣṭo mānuṣīṁ tanum 6105026c tad idaṁ naḥ kr̥taṁ kāryaṁ tvayā dharmabhr̥tāṁ vara 6105027a nihato rāvaṇo rāma prahr̥ṣṭo divam ākrama 6105027c amoghaṁ balavīryaṁ te amoghas te parākramaḥ 6105028a amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ 6105028c ye tvāṁ devaṁ dhruvaṁ bhaktāḥ purāṇaṁ puruṣottamam 6105029a ye narāḥ kīrtayiṣyanti nāsti teṣāṁ parābhavaḥ 6106001a etac chrutvā śubhaṁ vākyaṁ pitāmahasamīritam 6106001c aṅkenādāya vaidehīm utpapāta vibhāvasuḥ 6106002a taruṇādityasaṁkāśāṁ taptakāñcanabhūṣaṇām 6106002c raktāmbaradharāṁ bālāṁ nīlakuñcitamūrdhajām 6106003a akliṣṭamālyābharaṇāṁ tathā rūpāṁ manasvinīm 6106003c dadau rāmāya vaidehīm aṅke kr̥tvā vibhāvasuḥ 6106004a abravīc ca tadā rāmaṁ sākṣī lokasya pāvakaḥ 6106004c eṣā te rāma vaidehī pāpam asyā na vidyate 6106005a naiva vācā na manasā nānudhyānān na cakṣuṣā 6106005c suvr̥ttā vr̥ttaśauṇḍīrā na tvām aticacāra ha 6106006a rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā 6106006c tvayā virahitā dīnā vivaśā nirjanād vanāt 6106007a ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā 6106007c rakṣitā rākṣasī saṁghair vikr̥tair ghoradarśanaiḥ 6106008a pralobhyamānā vividhaṁ bhartsyamānā ca maithilī 6106008c nācintayata tad rakṣas tvadgatenāntarātmanā 6106009a viśuddhabhāvāṁ niṣpāpāṁ pratigr̥hṇīṣva rāghava 6106009c na kiṁ cid abhidhātavyam aham ājñāpayāmi te 6106010a evam ukto mahātejā dhr̥timān dr̥ḍhavikramaḥ 6106010c abravīt tridaśaśreṣṭhaṁ rāmo dharmabhr̥tāṁ varaḥ 6106011a avaśyaṁ triṣu lokeṣu sītā pāvanam arhati 6106011c dīrghakāloṣitā ceyaṁ rāvaṇāntaḥpure śubhā 6106012a bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ 6106012c iti vakṣyanti māṁ santo jānakīm aviśodhya hi 6106013a ananyahr̥dayāṁ bhaktāṁ maccittaparirakṣaṇīm 6106013c aham apy avagacchāmi maithilīṁ janakātmajām 6106014a pratyayārthaṁ tu lokānāṁ trayāṇāṁ satyasaṁśrayaḥ 6106014c upekṣe cāpi vaidehīṁ praviśantīṁ hutāśanam 6106015a imām api viśālākṣīṁ rakṣitāṁ svena tejasā 6106015c rāvaṇo nātivarteta velām iva mahodadhiḥ 6106016a na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm 6106016c pradharṣayitum aprāptāṁ dīptām agniśikhām iva 6106017a neyam arhati caiśvaryaṁ rāvaṇāntaḥpure śubhā 6106017c ananyā hi mayā sītāṁ bhāskareṇa prabhā yathā 6106018a viśuddhā triṣu lokeṣu maithilī janakātmajā 6106018c na hi hātum iyaṁ śakyā kīrtir ātmavatā yathā 6106019a avaśyaṁ ca mayā kāryaṁ sarveṣāṁ vo vaco hitam 6106019c snigdhānāṁ lokamānyānām evaṁ ca bruvatāṁ hitam 6106020a itīdam uktvā vacanaṁ mahābalaiḥ; praśasyamānaḥ svakr̥tena karmaṇā 6106020c sametya rāmaḥ priyayā mahābalaḥ; sukhaṁ sukhārho ’nubabhūva rāghavaḥ 6107001a etac chrutvā śubhaṁ vākyaṁ rāghaveṇa subhāṣitam 6107001c idaṁ śubhataraṁ vākyaṁ vyājahāra maheśvaraḥ 6107002a puṣkarākṣa mahābāho mahāvakṣaḥ paraṁtapa 6107002c diṣṭyā kr̥tam idaṁ karma tvayā śastrabhr̥tāṁ vara 6107003a diṣṭyā sarvasya lokasya pravr̥ddhaṁ dāruṇaṁ tamaḥ 6107003c apāvr̥ttaṁ tvayā saṁkhye rāma rāvaṇajaṁ bhayam 6107004a āśvāsya bharataṁ dīnaṁ kausalyāṁ ca yaśasvinīm 6107004c kaikeyīṁ ca sumitrāṁ ca dr̥ṣṭvā lakṣmaṇamātaram 6107005a prāpya rājyam ayodhyāyāṁ nandayitvā suhr̥jjanam 6107005c ikṣvākūṇāṁ kule vaṁśaṁ sthāpayitvā mahābala 6107006a iṣṭvā turagamedhena prāpya cānuttamaṁ yaśaḥ 6107006c brāhmaṇebhyo dhanaṁ dattvā tridivaṁ gantum arhasi 6107007a eṣa rājā vimānasthaḥ pitā daśarathas tava 6107007c kākutstha mānuṣe loke gurus tava mahāyaśāḥ 6107008a indralokaṁ gataḥ śrīmāṁs tvayā putreṇa tāritaḥ 6107008c lakṣmaṇena saha bhrātrā tvam enam abhivādaya 6107009a mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ 6107009c vimānaśikharasthasya praṇāmam akarot pituḥ 6107010a dīpyamānaṁ svayāṁ lakṣmyā virajo’mbaradhāriṇam 6107010c lakṣmaṇena saha bhrātrā dadarśa pitaraṁ prabhuḥ 6107011a harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ 6107011c prāṇaiḥ priyataraṁ dr̥ṣṭvā putraṁ daśarathas tadā 6107012a āropyāṅkaṁ mahābāhur varāsanagataḥ prabhuḥ 6107012c bāhubhyāṁ saṁpariṣvajya tato vākyaṁ samādade 6107013a na me svargo bahumataḥ saṁmānaś ca surarṣibhiḥ 6107013c tvayā rāma vihīnasya satyaṁ pratiśr̥ṇomi te 6107014a kaikeyyā yāni coktāni vākyāni vadatāṁ vara 6107014c tava pravrājanārthāni sthitāni hr̥daye mama 6107015a tvāṁ tu dr̥ṣṭvā kuśalinaṁ pariṣvajya salakṣmaṇam 6107015c adya duḥkhād vimukto ’smi nīhārād iva bhāskaraḥ 6107016a tārito ’haṁ tvayā putra suputreṇa mahātmanā 6107016c aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā 6107017a idānīṁ ca vijānāmi yathā saumya sureśvaraiḥ 6107017c vadhārthaṁ rāvaṇasyeha vihitaṁ puruṣottamam 6107018a siddhārthā khalu kausalyā yā tvāṁ rāma gr̥haṁ gatam 6107018c vanān nivr̥ttaṁ saṁhr̥ṣṭā drakṣyate śatrusūdana 6107019a siddhārthāḥ khalu te rāma narā ye tvāṁ purīṁ gatam 6107019c jalārdram abhiṣiktaṁ ca drakṣyanti vasudhādhipam 6107020a anuraktena balinā śucinā dharmacāriṇā 6107020c iccheyaṁ tvām ahaṁ draṣṭuṁ bharatena samāgatam 6107021a caturdaśasamāḥ saumya vane niryāpitās tvayā 6107021c vasatā sītayā sārdhaṁ lakṣmaṇena ca dhīmatā 6107022a nivr̥ttavanavāso ’si pratijñā saphalā kr̥tā 6107022c rāvaṇaṁ ca raṇe hatvā devās te paritoṣitāḥ 6107023a kr̥taṁ karma yaśaḥ ślāghyaṁ prāptaṁ te śatrusūdana 6107023c bhrātr̥bhiḥ saha rājyastho dīrgham āyur avāpnuhi 6107024a iti bruvāṇaṁ rājānaṁ rāmaḥ prāñjalir abravīt 6107024c kuru prasādaṁ dharmajña kaikeyyā bharatasya ca 6107025a saputrāṁ tvāṁ tyajāmīti yad uktā kaikayī tvayā 6107025c sa śāpaḥ kaikayīṁ ghoraḥ saputrāṁ na spr̥śet prabho 6107026a sa tatheti mahārājo rāmam uktvā kr̥tāñjalim 6107026c lakṣmaṇaṁ ca pariṣvajya punar vākyam uvāca ha 6107027a rāmaṁ śuśrūṣatā bhaktyā vaidehyā saha sītayā 6107027c kr̥tā mama mahāprītiḥ prāptaṁ dharmaphalaṁ ca te 6107028a dharmaṁ prāpsyasi dharmajña yaśaś ca vipulaṁ bhuvi 6107028c rāme prasanne svargaṁ ca mahimānaṁ tathaiva ca 6107029a rāmaṁ śuśrūṣa bhadraṁ te sumitrānandavardhana 6107029c rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā 6107030a ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ 6107030c abhigamya mahātmānam arcanti puruṣottamam 6107031a etat tad uktam avyaktam akṣaraṁ brahmanirmitam 6107031c devānāṁ hr̥dayaṁ saumya guhyaṁ rāmaḥ paraṁtapaḥ 6107032a avāptaṁ dharmacaraṇaṁ yaśaś ca vipulaṁ tvayā 6107032c rāmaṁ śuśrūṣatā bhaktyā vaidehyā saha sītayā 6107033a sa tathoktvā mahābāhur lakṣmaṇaṁ prāñjaliṁ sthitam 6107033c uvāca rājā dharmātmā vaidehīṁ vacanaṁ śubham 6107034a kartavyo na tu vaidehi manyus tyāgam imaṁ prati 6107034c rāmeṇa tvadviśuddhyarthaṁ kr̥tam etad dhitaiṣiṇā 6107035a na tvaṁ subhru samādheyā patiśuśrūvaṇaṁ prati 6107035c avaśyaṁ tu mayā vācyam eṣa te daivataṁ param 6107036a iti pratisamādiśya putrau sītāṁ tathā snuṣām 6107036c indralokaṁ vimānena yayau daśaratho jvalan 6108001a pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ 6108001c abravīt paramaprīto rāghavaṁ prāñjaliṁ sthitam 6108002a amoghaṁ darśanaṁ rāma tavāsmākaṁ paraṁtapa 6108002c prītiyukto ’smi tena tvaṁ brūhi yan manasecchasi 6108003a evam uktas tu kākutsthaḥ pratyuvāca kr̥tāñjaliḥ 6108003c lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā 6108004a yadi prītiḥ samutpannā mayi sarvasureśvara 6108004c vakṣyāmi kuru me satyaṁ vacanaṁ vadatāṁ vara 6108005a mama hetoḥ parākrāntā ye gatā yamasādanam 6108005c te sarve jīvitaṁ prāpya samuttiṣṭhantu vānarāḥ 6108006a matpriyeṣv abhiraktāś ca na mr̥tyuṁ gaṇayanti ca 6108006c tvatprasādāt sameyus te varam etad ahaṁ vr̥ṇe 6108007a nīrujān nirvraṇāṁś caiva saṁpannabalapauruṣān 6108007c golāṅgūlāṁs tathaivarkṣān draṣṭum icchāmi mānada 6108008a akāle cāpi mukhyāni mūlāni ca phalāni ca 6108008c nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ 6108009a śrutvā tu vacanaṁ tasya rāghavasya mahātmanaḥ 6108009c mahendraḥ pratyuvācedaṁ vacanaṁ prītilakṣaṇam 6108010a mahān ayaṁ varas tāta tvayokto raghunandana 6108010c samutthāsyanti harayaḥ suptā nidrākṣaye yathā 6108011a suhr̥dbhir bāndhavaiś caiva jñātibhiḥ svajanena ca 6108011c sarva eva sameṣyanti saṁyuktāḥ parayā mudā 6108012a akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ 6108012c bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ 6108013a savraṇaiḥ prathamaṁ gātraiḥ saṁvr̥tair nivraṇaiḥ punaḥ 6108013c babhūvur vānarāḥ sarve kim etad iti vismitaḥ 6108014a kākutsthaṁ paripūrṇārthaṁ dr̥ṣṭvā sarve surottamāḥ 6108014c ūcus te prathamaṁ stutvā stavārhaṁ sahalakṣmaṇam 6108015a gacchāyodhyām ito vīra visarjaya ca vānarān 6108015c maithilīṁ sāntvayasvainām anuraktāṁ tapasvinīm 6108016a bhrātaraṁ paśya bharataṁ tvacchokād vratacāriṇam 6108016c abhiṣecaya cātmānaṁ paurān gatvā praharṣaya 6108017a evam uktvā tam āmantrya rāmaṁ saumitriṇā saha 6108017c vimānaiḥ sūryasaṁkāśair hr̥ṣṭā jagmuḥ surā divam 6108018a abhivādya ca kākutsthaḥ sarvāṁs tāṁs tridaśottamān 6108018c lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā 6108019a tatas tu sā lakṣmaṇarāmapālitā; mahācamūr hr̥ṣṭajanā yaśasvinī 6108019c śriyā jvalantī virarāja sarvato; niśāpraṇīteva hi śītaraśminā 6109001a tāṁ rātrim uṣitaṁ rāmaṁ sukhotthitam ariṁdamam 6109001c abravīt prāñjalir vākyaṁ jayaṁ pr̥ṣṭvā vibhīṣaṇaḥ 6109002a snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca 6109002c candanāni ca divyāni mālyāni vividhāni ca 6109003a alaṁkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ 6109003c upasthitās tvāṁ vidhivat snāpayiṣyanti rāghava 6109004a evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam 6109004c harīn sugrīvamukhyāṁs tvaṁ snānenopanimantraya 6109005a sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ 6109005c sukumāro mahābāhuḥ kumāraḥ satyasaṁśravaḥ 6109006a taṁ vinā kaikeyīputraṁ bharataṁ dharmacāriṇam 6109006c na me snānaṁ bahumataṁ vastrāṇy ābharaṇāni ca 6109007a ita eva pathā kṣipraṁ pratigacchāma tāṁ purīm 6109007c ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ 6109008a evam uktas tu kākutsthaṁ pratyuvāca vibhīṣaṇaḥ 6109008c ahnā tvāṁ prāpayiṣyāmi tāṁ purīṁ pārthivātmaja 6109009a puṣpakaṁ nāma bhadraṁ te vimānaṁ sūryasaṁnibham 6109009c mama bhrātuḥ kuberasya rāvaṇenāhr̥taṁ balāt 6109010a tad idaṁ meghasaṁkāśaṁ vimānam iha tiṣṭhati 6109010c tena yāsyasi yānena tvam ayodhyāṁ gajajvaraḥ 6109011a ahaṁ te yady anugrāhyo yadi smarasi me guṇān 6109011c vasa tāvad iha prājña yady asti mayi sauhr̥dam 6109012a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā 6109012c arcitaḥ sarvakāmais tvaṁ tato rāma gamiṣyasi 6109013a prītiyuktas tu me rāma sasainyaḥ sasuhr̥dgaṇaḥ 6109013c satkriyāṁ vihitāṁ tāvad gr̥hāṇa tvaṁ mayodyatām 6109014a praṇayād bahumānāc ca sauhr̥dena ca rāghava 6109014c prasādayāmi preṣyo ’haṁ na khalv ājñāpayāmi te 6109015a evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam 6109015c rakṣasāṁ vānarāṇāṁ ca sarveṣāṁ copaśr̥ṇvatām 6109016a pūjito ’haṁ tvayā vīra sācivyena paraṁtapa 6109016c sarvātmanā ca ceṣṭibhiḥ sauhr̥denottamena ca 6109017a na khalv etan na kuryāṁ te vacanaṁ rākṣaseśvara 6109017c taṁ tu me bhrātaraṁ draṣṭuṁ bharataṁ tvarate manaḥ 6109018a māṁ nivartayituṁ yo ’sau citrakūṭam upāgataḥ 6109018c śirasā yācato yasya vacanaṁ na kr̥taṁ mayā 6109019a kausalyāṁ ca sumitrāṁ ca kaikeyīṁ ca yaśasvinīm 6109019c gurūṁś ca suhr̥daś caiva paurāṁś ca tanayaiḥ saha 6109020a upasthāpaya me kṣipraṁ vimānaṁ rākṣaseśvara 6109020c kr̥takāryasya me vāsaḥ kathaṁ cid iha saṁmataḥ 6109021a anujānīhi māṁ saumya pūjito ’smi vibhīṣaṇa 6109021c manyur na khalu kartavyas tvaritas tvānumānaye 6109022a tataḥ kāñcanacitrāṅgaṁ vaidūryamaṇivedikam 6109022c kūṭāgāraiḥ parikṣiptaṁ sarvato rajataprabham 6109023a pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṁkr̥tam 6109023c śobhitaṁ kāñcanair harmyair hemapadmavibhūṣitam 6109024a prakīrṇaṁ kiṅkiṇījālair muktāmaṇigavākṣitam 6109024c ghaṇṭājālaiḥ parikṣiptaṁ sarvato madhurasvanam 6109025a tan meruśikharākāraṁ nirmitaṁ viśvakarmaṇā 6109025c bahubhir bhūṣitaṁ harmyair muktārajatasaṁnibhau 6109026a talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ 6109026c mahārhāstaraṇopetair upapannaṁ mahādhanaiḥ 6109027a upasthitam anādhr̥ṣyaṁ tad vimānaṁ manojavam 6109027c nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ 6110001a upasthitaṁ tu taṁ dr̥ṣṭvā puṣpakaṁ puṣpabhūṣitam 6110001c avidūre sthitaṁ rāmaṁ pratyuvāca vibhīṣaṇaḥ 6110002a sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ 6110002c abravīt tvarayopetaḥ kiṁ karomīti rāghavam 6110003a tam abravīn mahātejā lakṣmaṇasyopaśr̥ṇvataḥ 6110003c vimr̥śya rāghavo vākyam idaṁ snehapuraskr̥tam 6110004a kr̥taprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ 6110004c ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya 6110005a sahaibhir arditā laṅkā nirjitā rākṣaseśvara 6110005c hr̥ṣṭaiḥ prāṇabhayaṁ tyaktvā saṁgrāmeṣv anivartibhiḥ 6110006a evaṁ saṁmānitāś ceme mānārhā mānada tvayā 6110006c bhaviṣyanti kr̥tajñena nirvr̥tā hariyūthapāḥ 6110007a tyāginaṁ saṁgrahītāraṁ sānukrośaṁ yaśasvinam 6110007c yatas tvām avagacchanti tataḥ saṁbodhayāmi te 6110008a evam uktas tu rāmeṇa vānarāṁs tān vibhīṣaṇaḥ 6110008c ratnārthaiḥ saṁvibhāgena sarvān evānvapūjayat 6110009a tatas tān pūjitān dr̥ṣṭvā ratnair arthaiś ca yūthapān 6110009c āruroha tato rāmas tad vimānam anuttamam 6110010a aṅkenādāya vaidehīṁ lajjamānāṁ yaśasvinīm 6110010c lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā 6110011a abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān 6110011c sugrīvaṁ ca mahāvīryaṁ rākṣasaṁ ca vibhīṣaṇam 6110012a mitrakāryaṁ kr̥tam idaṁ bhavadbhir vānarottamāḥ 6110012c anujñātā mayā sarve yatheṣṭaṁ pratigacchata 6110013a yat tu kāryaṁ vayasyena suhr̥dā vā paraṁtapa 6110013c kr̥taṁ sugrīva tat sarvaṁ bhavatā dharmabhīruṇā 6110013e kiṣkindhāṁ pratiyāhy āśu svasainyenābhisaṁvr̥taḥ 6110014a svarājye vasa laṅkāyāṁ mayā datte vibhīṣaṇa 6110014c na tvāṁ dharṣayituṁ śaktāḥ sendrā api divaukasaḥ 6110015a ayodhyāṁ pratiyāsyāmi rājadhānīṁ pitur mama 6110015c abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ 6110016a evam uktās tu rāmeṇa vānarās te mahābalāḥ 6110016c ūcuḥ prāñjalayo rāmaṁ rākṣasaś ca vibhīṣaṇaḥ 6110016e ayodhyāṁ gantum icchāmaḥ sarvān nayatu no bhavān 6110017a dr̥ṣṭvā tvām abhiṣekārdraṁ kausalyām abhivādya ca 6110017c acireṇāgamiṣyāmaḥ svān gr̥hān nr̥pateḥ suta 6110018a evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ 6110018c abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān 6110019a priyāt priyataraṁ labdhaṁ yad ahaṁ sasuhr̥jjanaḥ 6110019c sarvair bhavadbhiḥ sahitaḥ prītiṁ lapsye purīṁ gataḥ 6110020a kṣipram āroha sugrīva vimānaṁ vānaraiḥ saha 6110020c tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa 6110021a tatas tat puṣpakaṁ divyaṁ sugrīvaḥ saha senayā 6110021c adhyārohat tvarañ śīghraṁ sāmātyaś ca vibhīṣaṇaḥ 6110022a teṣv ārūḍheṣu sarveṣu kauberaṁ paramāsanam 6110022c rāghaveṇābhyanujñātam utpapāta vihāyasaṁ 6110023a yayau tena vimānena haṁsayuktena bhāsvatā 6110023c prahr̥ṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat 6111001a anujñātaṁ tu rāmeṇa tad vimānam anuttamam 6111001c utpapāta mahāmeghaḥ śvasanenoddhato yathā 6111002a pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ 6111002c abravīn maithilīṁ sītāṁ rāmaḥ śaśinibhānanām 6111003a kailāsaśikharākāre trikūṭaśikhare sthitām 6111003c laṅkām īkṣasva vaidehi nirmitāṁ viśvakarmaṇā 6111004a etad āyodhanaṁ paśya māṁsaśoṇitakardamam 6111004c harīṇāṁ rākṣasānāṁ ca sīte viśasanaṁ mahat 6111005a tavahetor viśālākṣi rāvaṇo nihato mayā 6111005c kumbhakarṇo ’tra nihataḥ prahastaś ca niśācaraḥ 6111006a lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe 6111006c virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau 6111007a akampanaś ca nihato balino ’nye ca rākṣasāḥ 6111007c triśirāś cātikāyaś ca devāntakanarāntakau 6111008a atra mandodarī nāma bhāryā taṁ paryadevayat 6111008c sapatnīnāṁ sahasreṇa sāsreṇa parivāritā 6111009a etat tu dr̥śyate tīrthaṁ samudrasya varānane 6111009c yatra sāgaram uttīrya tāṁ rātrim uṣitā vayam 6111010a eṣa setur mayā baddhaḥ sāgare salilārṇave 6111010c tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ 6111011a paśya sāgaram akṣobhyaṁ vaidehi varuṇālayam 6111011c apāram abhigarjantaṁ śaṅkhaśuktiniṣevitam 6111012a hiraṇyanābhaṁ śailendraṁ kāñcanaṁ paśya maithili 6111012c viśramārthaṁ hanumato bhittvā sāgaram utthitam 6111013a atra rākṣasarājo ’yam ājagāma vibhīṣaṇaḥ 6111014a eṣā sā dr̥śyate sīte kiṣkindhā citrakānanā 6111014c sugrīvasya purī ramyā yatra vālī mayā hataḥ 6111015a dr̥śyate ’sau mahān sīte savidyud iva toyadaḥ 6111015c r̥śyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vr̥taḥ 6111016a atrāhaṁ vānarendreṇa sugrīveṇa samāgataḥ 6111016c samayaś ca kr̥taḥ sīte vadhārthaṁ vālino mayā 6111017a eṣā sā dr̥śyate pampā nalinī citrakānanā 6111017c tvayā vihīno yatrāhaṁ vilalāpa suduḥkhitaḥ 6111018a asyās tīre mayā dr̥ṣṭā śabarī dharmacāriṇī 6111018c atra yojanabāhuś ca kabandho nihato mayā 6111019a dr̥śyate ’sau janasthāne sīte śrīmān vanaspatiḥ 6111019c yatra yuddhaṁ mahad vr̥ttaṁ tavahetor vilāsini 6111019e rāvaṇasya nr̥śaṁsasya jaṭāyoś ca mahātmanaḥ 6111020a kharaś ca nihataś saṁkhye dūṣaṇaś ca nipātitaḥ 6111020c triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ 6111021a parṇaśālā tathā citrā dr̥śyate śubhadarśanā 6111021c yatra tvaṁ rākṣasendreṇa rāvaṇena hr̥tā balāt 6111022a eṣā godāvarī ramyā prasannasalilā śivā 6111022c agastyasyāśramo hy eṣa dr̥śyate paśya maithili 6111023a vaidehi dr̥śyate cātra śarabhaṅgāśramo mahān 6111023c upayātaḥ sahasrākṣo yatra śakraḥ puraṁdaraḥ 6111024a ete te tāpasāvāsā dr̥śyante tanumadhyame 6111024c atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ 6111024e atra sīte tvayā dr̥ṣṭā tāpasī dharmacāriṇī 6111025a asmin deśe mahākāyo virādho nihato mayā 6111026a asau sutanuśailendraś citrakūṭaḥ prakāśate 6111026c yatra māṁ kaikayīputraḥ prasādayitum āgataḥ 6111027a eṣā sā yamunā dūrād dr̥śyate citrakānanā 6111027c bharadvājāśramo yatra śrīmān eṣa prakāśate 6111028a eṣā tripathagā gaṅgā dr̥śyate varavarṇini 6111028c śr̥ṅgaverapuraṁ caitad guho yatra samāgataḥ 6111029a eṣā sā dr̥śyate ’yodhyā rājadhānī pitur mama 6111029c ayodhyāṁ kuru vaidehi praṇāmaṁ punar āgatā 6111030a tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ 6111030c utpatyotpatya dadr̥śus tāṁ purīṁ śubhadarśanām 6111031a tatas tu tāṁ pāṇḍuraharmyamālinīṁ; viśālakakṣyāṁ gajavājisaṁkulām 6111031c purīm ayodhyāṁ dadr̥śuḥ plavaṁgamāḥ; purīṁ mahendrasya yathāmarāvatīm 6112001a pūrṇe caturdaśe varṣe pañcabhyāṁ lakṣmaṇāgrajaḥ 6112001c bharadvājāśramaṁ prāpya vavande niyato munim 6112002a so ’pr̥cchad abhivādyainaṁ bharadvājaṁ tapodhanam 6112002c śr̥ṇoṣi ka cid bhagavan subhikṣānāmayaṁ pure 6112002e kaccic ca yukto bharato jīvanty api ca mātaraḥ 6112003a evam uktas tu rāmeṇa bharadvājo mahāmuniḥ 6112003c pratyuvāca raghuśreṣṭhaṁ smitapūrvaṁ prahr̥ṣṭavat 6112004a paṅkadigdhas tu bharato jaṭilas tvāṁ pratīkṣate 6112004c pāduke te puraskr̥tya sarvaṁ ca kuśalaṁ gr̥he 6112005a tvāṁ purā cīravasanaṁ praviśantaṁ mahāvanam 6112005c strītr̥tīyaṁ cyutaṁ rājyād dharmakāmaṁ ca kevalam 6112006a padātiṁ tyaktasarvasvaṁ pitur vacanakāriṇam 6112006c svargabhogaiḥ parityaktaṁ svargacyutam ivāmaram 6112007a dr̥ṣṭvā tu karuṇā pūrvaṁ mamāsīt samitiṁjaya 6112007c kaikeyīvacane yuktaṁ vanyamūlaphalāśanam 6112008a sāmprataṁ susamr̥ddhārthaṁ samitragaṇabāndhavam 6112008c samīkṣya vijitāriṁ tvāṁ mama prītir anuttamā 6112009a sarvaṁ ca sukhaduḥkhaṁ te viditaṁ mama rāghava 6112009c yat tvayā vipulaṁ prāptaṁ janasthānavadhādikam 6112010a brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān 6112010c mārīcadarśanaṁ caiva sītonmathanam eva ca 6112011a kabandhadarśanaṁ caiva pampābhigamanaṁ tathā 6112011c sugrīveṇa ca te sakhyaṁ yac ca vālī hatas tvayā 6112012a mārgaṇaṁ caiva vaidehyāḥ karma vātātmajasya ca 6112012c viditāyāṁ ca vaidehyāṁ nalasetur yathā kr̥taḥ 6112012e yathā ca dīpitā laṅkā prahr̥ṣṭair hariyūthapaiḥ 6112013a saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ 6112013c yathā ca nihataḥ saṁkhye rāvaṇo devakaṇṭakaḥ 6112014a samāgamaś ca tridaśair yathādattaś ca te varaḥ 6112014c sarvaṁ mamaitad viditaṁ tapasā dharmavatsala 6112015a aham apy atra te dadmi varaṁ śastrabhr̥tāṁ vara 6112015c arghyaṁ pratigr̥hāṇedam ayodhyāṁ śvo gamiṣyasi 6112016a tasya tac chirasā vākyaṁ pratigr̥hya nr̥pātmajaḥ 6112016c bāḍham ity eva saṁhr̥ṣṭaḥ śrīmān varam ayācata 6112017a akālaphalino vr̥kṣāḥ sarve cāpi madhusravāḥ 6112017c bhavantu mārge bhagavann ayodhyāṁ prati gacchataḥ 6112018a niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ 6112018c śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ 6113001a ayodhyāṁ tu samālokya cintayām āsa rāghavaḥ 6113001c cintayitvā tato dr̥ṣṭiṁ vānareṣu nyapātayat 6113002a priyakāmaḥ priyaṁ rāmas tatas tvaritavikramam 6113002c uvāca dhīmāṁs tejasvī hanūmantaṁ plavaṁgamam 6113003a ayodhyāṁ tvarito gaccha kṣipraṁ tvaṁ plavagottama 6113003c jānīhi kaccit kuśalī jano nr̥patimandire 6113004a śr̥ṅgaverapuraṁ prāpya guhaṁ gahanagocaram 6113004c niṣādādhipatiṁ brūhi kuśalaṁ vacanān mama 6113005a śrutvā tu māṁ kuśalinam arogaṁ vigatajvaram 6113005c bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā 6113006a ayodhyāyāś ca te mārgaṁ pravr̥ttiṁ bharatasya ca 6113006c nivedayiṣyati prīto niṣādādhipatir guhaḥ 6113007a bharatas tu tvayā vācyaḥ kuśalaṁ vacanān mama 6113007c siddhārthaṁ śaṁsa māṁ tasmai sabhāryaṁ sahalakṣmaṇam 6113008a haraṇaṁ cāpi vaidehyā rāvaṇena balīyasā 6113008c sugrīveṇa ca saṁvādaṁ vālinaś ca vadhaṁ raṇe 6113009a maithilyanveṣaṇaṁ caiva yathā cādhigatā tvayā 6113009c laṅghayitvā mahātoyam āpagāpatim avyayam 6113010a upayānaṁ samudrasya sāgarasya ca darśanam 6113010c yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ 6113011a varadānaṁ mahendreṇa brahmaṇā varuṇena ca 6113011c mahādevaprasādāc ca pitrā mama samāgamam 6113012a jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṁ yaśaḥ 6113012c upayāti samr̥ddhārthaḥ saha mitrair mahābalaḥ 6113013a etac chrutvā yamākāraṁ bhajate bharatas tataḥ 6113013c sa ca te veditavyaḥ syāt sarvaṁ yac cāpi māṁ prati 6113014a jñeyāḥ sarve ca vr̥ttāntā bharatasyeṅgitāni ca 6113014c tattvena mukhavarṇena dr̥ṣṭyā vyābhāṣaṇena ca 6113015a sarvakāmasamr̥ddhaṁ hi hastyaśvarathasaṁkulam 6113015c pitr̥paitāmahaṁ rājyaṁ kasya nāvartayen manaḥ 6113016a saṁgatyā bharataḥ śrīmān rājyenārthī svayaṁ bhavet 6113016c praśāstu vasudhāṁ sarvām akhilāṁ raghunandanaḥ 6113017a tasya buddhiṁ ca vijñāya vyavasāyaṁ ca vānara 6113017c yāvan na dūraṁ yātāḥ smaḥ kṣipram āgantum arhasi 6113018a iti pratisamādiṣṭo hanūmān mārutātmajaḥ 6113018c mānuṣaṁ dhārayan rūpam ayodhyāṁ tvarito yayau 6113019a laṅghayitvā pitr̥pathaṁ bhujagendrālayaṁ śubham 6113019c gaṅgāyamunayor bhīmaṁ saṁnipātam atītya ca 6113020a śr̥ṅgaverapuraṁ prāpya guham āsādya vīryavān 6113020c sa vācā śubhayā hr̥ṣṭo hanūmān idam abravīt 6113021a sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ 6113021c sasītaḥ saha saumitriḥ sa tvāṁ kuśalam abravīt 6113022a pañcamīm adya rajanīm uṣitvā vacanān muneḥ 6113022c bharadvājābhyanujñātaṁ drakṣyasy adyaiva rāghavam 6113023a evam uktvā mahātejāḥ saṁprahr̥ṣṭatanūruhaḥ 6113023c utpapāta mahāvego vegavān avicārayan 6113024a so ’paśyad rāmatīrthaṁ ca nadīṁ vālukinīṁ tathā 6113024c gomatīṁ tāṁ ca so ’paśyad bhīmaṁ sālavanaṁ tathā 6113025a sa gatvā dūram adhvānaṁ tvaritaḥ kapikuñjaraḥ 6113025c āsasāda drumān phullān nandigrāmasamīpajān 6113026a krośamātre tv ayodhyāyāś cīrakr̥ṣṇājināmbaram 6113026c dadarśa bharataṁ dīnaṁ kr̥śam āśramavāsinam 6113027a jaṭilaṁ maladigdhāṅgaṁ bhrātr̥vyasanakarśitam 6113027c phalamūlāśinaṁ dāntaṁ tāpasaṁ dharmacāriṇam 6113028a samunnatajaṭābhāraṁ valkalājinavāsasaṁ 6113028c niyataṁ bhāvitātmānaṁ brahmarṣisamatejasaṁ 6113029a pāduke te puraskr̥tya śāsantaṁ vai vasuṁdharām 6113029c caturvarṇyasya lokasya trātāraṁ sarvato bhayāt 6113030a upasthitam amātyaiś ca śucibhiś ca purohitaiḥ 6113030c balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ 6113031a na hi te rājaputraṁ taṁ cīrakr̥ṣṇājināmbaram 6113031c parimoktuṁ vyavasyanti paurā vai dharmavatsalāḥ 6113032a taṁ dharmam iva dharmajñaṁ devavantam ivāparam 6113032c uvāca prāñjalir vākyaṁ hanūmān mārutātmajaḥ 6113033a vasantaṁ daṇḍakāraṇye yaṁ tvaṁ cīrajaṭādharam 6113033c anuśocasi kākutsthaṁ sa tvā kuśalam abravīt 6113034a priyam ākhyāmi te deva śokaṁ tyakṣyasi dāruṇam 6113034c asmin muhūrte bhrātrā tvaṁ rāmeṇa saha saṁgataḥ 6113035a nihatya rāvaṇaṁ rāmaḥ pratilabhya ca maithilīm 6113035c upayāti samr̥ddhārthaḥ saha mitrair mahābalaiḥ 6113036a lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī 6113036c sītā samagrā rāmeṇa mahendreṇa śacī yathā 6113037a evam ukto hanumatā bharataḥ kaikayīsutaḥ 6113037c papāta sahasā hr̥ṣṭo harṣān mohaṁ jagāma ha 6113038a tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ 6113038c hanūmantam uvācedaṁ bharataḥ priyavādinam 6113039a aśokajaiḥ prītimayaiḥ kapim āliṅgya saṁbhramāt 6113039c siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ 6113040a devo vā mānuṣo vā tvam anukrośād ihāgataḥ 6113040c priyākhyānasya te saumya dadāmi bruvataḥ priyam 6113041a gavāṁ śatasahasraṁ ca grāmāṇāṁ ca śataṁ param 6113041c sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa 6113042a hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ 6113042c sarvābharaṇasaṁpannā saṁpannāḥ kulajātibhiḥ 6113043a niśamya rāmāgamanaṁ nr̥pātmajaḥ; kapipravīrasya tadādbhutopamam 6113043c praharṣito rāmadidr̥kṣayābhavat; punaś ca harṣād idam abravīd vacaḥ 6114001a bahūni nāma varṣāṇi gatasya sumahad vanam 6114001c śr̥ṇomy ahaṁ prītikaraṁ mama nāthasya kīrtanam 6114002a kalyāṇī bata gātheyaṁ laukikī pratibhāti me 6114002c eti jīvantam ānando naraṁ varṣaśatād api 6114003a rāghavasya harīṇāṁ ca katham āsīt samāgamaḥ 6114003c kasmin deśe kim āśritya tat tvam ākhyāhi pr̥cchataḥ 6114004a sa pr̥ṣṭo rājaputreṇa br̥syāṁ samupaveśitaḥ 6114004c ācacakṣe tataḥ sarvaṁ rāmasya caritaṁ vane 6114005a yathā pravrajito rāmo mātur datte vare tava 6114005c yathā ca putraśokena rājā daśaratho mr̥taḥ 6114006a yathā dūtais tvam ānītas tūrṇaṁ rājagr̥hāt prabho 6114006c tvayāyodhyāṁ praviṣṭena yathā rājyaṁ na cepsitam 6114007a citrakūṭaṁ giriṁ gatvā rājyenāmitrakarśanaḥ 6114007c nimantritas tvayā bhrātā dharmam ācaritā satām 6114008a sthitena rājño vacane yathā rājyaṁ visarjitam 6114008c āryasya pāduke gr̥hya yathāsi punar āgataḥ 6114009a sarvam etan mahābāho yathāvad viditaṁ tava 6114009c tvayi pratiprayāte tu yad vr̥ttaṁ tan nibodha me 6114010a apayāte tvayi tadā samudbhrāntamr̥gadvijam 6114010c praviveśātha vijanaṁ sumahad daṇḍakāvanam 6114011a teṣāṁ purastād balavān gacchatāṁ gahane vane 6114011c vinadan sumahānādaṁ virādhaḥ pratyadr̥śyata 6114012a tam utkṣipya mahānādam ūrdhvabāhum adhomukham 6114012c nikhāte prakṣipanti sma nadantam iva kuñjaram 6114013a tat kr̥tvā duṣkaraṁ karma bhrātarau rāmalakṣmaṇau 6114013c sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ 6114014a śarabhaṅge divaṁ prāpte rāmaḥ satyaparākramaḥ 6114014c abhivādya munīn sarvāñ janasthānam upāgamat 6114015a caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām 6114015c hatāni vasatā tatra rāghaveṇa mahātmanā 6114016a tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā 6114016c tato rāmeṇa saṁdiṣṭo lakṣmaṇaḥ sahasotthitaḥ 6114017a pragr̥hya khaḍgaṁ ciccheda karṇanāse mahābalaḥ 6114017c tatas tenārditā bālā rāvaṇaṁ samupāgatā 6114018a rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ 6114018c lobhayām āsa vaidehīṁ bhūtvā ratnamayo mr̥gaḥ 6114019a sā rāmam abravīd dr̥ṣṭvā vaidehī gr̥hyatām iti 6114019c aho manoharaḥ kānta āśrame no bhaviṣyati 6114020a tato rāmo dhanuṣpāṇir dhāvantam anudhāvati 6114020c sa taṁ jaghāna dhāvantaṁ śareṇānataparvaṇā 6114021a atha saumyā daśagrīvo mr̥gaṁ yāte tu rāghave 6114021c lakṣmaṇe cāpi niṣkrānte praviveśāśramaṁ tadā 6114021e jagrāha tarasā sītāṁ grahaḥ khe rohiṇīm iva 6114022a trātukāmaṁ tato yuddhe hatvā gr̥dhraṁ jaṭāyuṣam 6114022c pragr̥hya sītāṁ sahasā jagāmāśu sa rāvaṇaḥ 6114023a tatas tv adbhutasaṁkāśāḥ sthitāḥ parvatamūrdhani 6114023c sītāṁ gr̥hītvā gacchantaṁ vānarāḥ parvatopamāḥ 6114023e dadr̥śur vismitās tatra rāvaṇaṁ rākṣasādhipam 6114024a praviverśa tadā laṅkāṁ rāvaṇo lokarāvaṇaḥ 6114025a tāṁ suvarṇaparikrānte śubhe mahati veśmani 6114025c praveśya maithilīṁ vākyaiḥ sāntvayām āsa rāvaṇaḥ 6114026a nivartamānaḥ kākutstho dr̥ṣṭvā gr̥dhraṁ pravivyathe 6114027a gr̥dhraṁ hataṁ tadā dagdhvā rāmaḥ priyasakhaṁ pituḥ 6114027c godāvarīm anucaran vanoddeśāṁś ca puṣpitān 6114027e āsedatur mahāraṇye kabandhaṁ nāma rākṣasaṁ 6114028a tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ 6114028c r̥śyamūkaṁ giriṁ gatvā sugrīveṇa samāgataḥ 6114029a tayoḥ samāgamaḥ pūrvaṁ prītyā hārdo vyajāyata 6114029c itaretara saṁvādāt pragāḍhaḥ praṇayas tayoḥ 6114030a rāmaḥ svabāhuvīryeṇa svarājyaṁ pratyapādayat 6114030c vālinaṁ samare hatvā mahākāyaṁ mahābalam 6114031a sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ 6114031c rāmāya pratijānīte rājaputryās tu mārgaṇam 6114032a ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā 6114032c daśakoṭyaḥ plavaṁgānāṁ sarvāḥ prasthāpitā diśaḥ 6114033a teṣāṁ no vipranaṣṭānāṁ vindhye parvatasattame 6114033c bhr̥śaṁ śokābhitaptānāṁ mahān kālo ’tyavartata 6114034a bhrātā tu gr̥dhrarājasya saṁpātir nāma vīryavān 6114034c samākhyāti sma vasatiṁ sītāyā rāvaṇālaye 6114035a so ’haṁ duḥkhaparītānāṁ duḥkhaṁ tajjñātināṁ nudan 6114035c ātmavīryaṁ samāsthāya yojanānāṁ śataṁ plutaḥ 6114036a tatrāham ekām adrākṣam aśokavanikāṁ gatām 6114036c kauśeyavastrāṁ malināṁ nirānandāṁ dr̥ḍhavratām 6114037a tayā sametya vidhivat pr̥ṣṭvā sarvam aninditām 6114037c abhijñānaṁ maṇiṁ labdhvā caritārtho ’ham āgataḥ 6114038a mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ 6114038c abhijñānaṁ mayā dattam arciṣmān sa mahāmaṇiḥ 6114039a śrutvā tāṁ maithilīṁ hr̥ṣṭas tv āśaśaṁse sa jīvitam 6114039c jīvitāntam anuprāptaḥ pītvāmr̥tam ivāturaḥ 6114040a udyojayiṣyann udyogaṁ dadhre laṅkāvadhe manaḥ 6114040c jighāṁsur iva lokāṁs te sarvām̐l lokān vibhāvasuḥ 6114041a tataḥ samudram āsādya nalaṁ setum akārayat 6114041c atarat kapivīrāṇāṁ vāhinī tena setunā 6114042a prahastam avadhīn nīlaḥ kumbhakarṇaṁ tu rāghavaḥ 6114042c lakṣmaṇo rāvaṇasutaṁ svayaṁ rāmas tu rāvaṇam 6114043a sa śakreṇa samāgamya yamena varuṇena ca 6114043c surarṣibhiś ca kākutstho varām̐l lebhe paraṁtapaḥ 6114044a sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ 6114044c puṣpakeṇa vimānena kiṣkindhām abhyupāgamat 6114045a taṁ gaṅgāṁ punar āsādya vasantaṁ munisaṁnidhau 6114045c avighnaṁ puṣyayogena śvo rāmaṁ draṣṭum arhasi 6114046a tataḥ sa satyaṁ hanumadvaco mahan; niśamya hr̥ṣṭo bharataḥ kr̥tāñjaliḥ 6114046c uvāca vāṇīṁ manasaḥ praharṣiṇī; cirasya pūrṇaḥ khalu me manorathaḥ 6115001a śrutvā tu param ānandaṁ bharataḥ satyavikramaḥ 6115001c hr̥ṣṭam ājñāpayām āsa śatrughnaṁ paravīrahā 6115002a daivatāni ca sarvāṇi caityāni nagarasya ca 6115002c sugandhamālyair vāditrair arcantu śucayo narāḥ 6115003a rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ 6115003c abhiniryāntu rāmasya draṣṭuṁ śaśinibhaṁ mukham 6115004a bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā 6115004c viṣṭīr anekasāhasrīś codayām āsa vīryavān 6115005a samīkuruta nimnāni viṣamāṇi samāni ca 6115005c sthānāni ca nirasyantāṁ nandigrāmād itaḥ param 6115006a siñcantu pr̥thivīṁ kr̥tsnāṁ himaśītena vāriṇā 6115006c tato ’bhyavakiraṁs tv anye lājaiḥ puṣpaiś ca sarvataḥ 6115007a samucchritapatākās tu rathyāḥ puravarottame 6115007c śobhayantu ca veśmāni sūryasyodayanaṁ prati 6115008a sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ 6115008c rājamārgam asaṁbādhaṁ kirantu śataśo narāḥ 6115009a mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ 6115009c apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ 6115009e niryayus tvarayā yuktā rathaiś ca sumahārathāḥ 6115010a tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ 6115010c kausalyāṁ pramukhe kr̥tvā sumitrāṁ cāpi niryayuḥ 6115011a aśvānāṁ khuraśabdena rathanemisvanena ca 6115011c śaṅkhadundubhinādena saṁcacāleva medinī 6115012a kr̥tsnaṁ ca nagaraṁ tat tu nandigrāmam upāgamat 6115012c dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ 6115013a mālyamodaka hastaiś ca mantribhir bharato vr̥taḥ 6115013c śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ 6115014a āryapādau gr̥hītvā tu śirasā dharmakovidaḥ 6115014c pāṇḍuraṁ chatram ādāya śuklamālyopaśobhitam 6115015a śukle ca vālavyajane rājārhe hemabhūṣite 6115015c upavāsakr̥śo dīnaś cīrakr̥ṣṇājināmbaraḥ 6115016a bhrātur āgamanaṁ śrutvā tat pūrvaṁ harṣam āgataḥ 6115016c pratyudyayau tadā rāmaṁ mahātmā sacivaiḥ saha 6115017a samīkṣya bharato vākyam uvāca pavanātmajam 6115017c kaccin na khalu kāpeyī sevyate calacittatā 6115017e na hi paśyāmi kākutsthaṁ rāmam āryaṁ paraṁtapam 6115018a athaivam ukte vacane hanūmān idam abravīt 6115018c arthaṁ vijñāpayann eva bharataṁ satyavikramam 6115019a sadā phalān kusumitān vr̥kṣān prāpya madhusravān 6115019c bharadvājaprasādena mattabhramaranāditān 6115020a tasya caiṣa varo datto vāsavena paraṁtapa 6115020c sasainyasya tadātithyaṁ kr̥taṁ sarvaguṇānvitam 6115021a nisvanaḥ śrūyate bhīmaḥ prahr̥ṣṭānāṁ vanaukasām 6115021c manye vānarasenā sā nadīṁ tarati gomatīm 6115022a rajovarṣaṁ samudbhūtaṁ paśya vālukinīṁ prati 6115022c manye sālavanaṁ ramyaṁ lolayanti plavaṁgamāḥ 6115023a tad etad dr̥śyate dūrād vimalaṁ candrasaṁnibham 6115023c vimānaṁ puṣpakaṁ divyaṁ manasā brahmanirmitam 6115024a rāvaṇaṁ bāndhavaiḥ sārdhaṁ hatvā labdhaṁ mahātmanā 6115024c dhanadasya prasādena divyam etan manojavam 6115025a etasmin bhrātarau vīrau vaidehyā saha rāghavau 6115025c sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ 6115026a tato harṣasamudbhūto nisvano divam aspr̥śat 6115026c strībālayuvavr̥ddhānāṁ rāmo ’yam iti kīrtitaḥ 6115027a rathakuñjaravājibhyas te ’vatīrya mahīṁ gatāḥ 6115027c dadr̥śus taṁ vimānasthaṁ narāḥ somam ivāmbare 6115028a prāñjalir bharato bhūtvā prahr̥ṣṭo rāghavonmukhaḥ 6115028c svāgatena yathārthena tato rāmam apūjayat 6115029a manasā brahmaṇā sr̥ṣṭe vimāne lakṣmaṇāgrajaḥ 6115029c rarāja pr̥thudīrghākṣo vajrapāṇir ivāparaḥ 6115030a tato vimānāgragataṁ bharato bhrātaraṁ tadā 6115030c vavande praṇato rāmaṁ merustham iva bhāskaram 6115031a āropito vimānaṁ tad bharataḥ satyavikramaḥ 6115031c rāmam āsādya muditaḥ punar evābhyavādayat 6115032a taṁ samutthāpya kākutsthaś cirasyākṣipathaṁ gatam 6115032c aṅke bharatam āropya muditaḥ pariṣaṣvaje 6115033a tato lakṣmaṇam āsādya vaidehīṁ ca paraṁtapaḥ 6115033c abhyavādayata prīto bharato nāma cābravīt 6115034a sugrīvaṁ kaikayī putro jāmbavantaṁ tathāṅgadam 6115034c maindaṁ ca dvividaṁ nīlam r̥ṣabhaṁ caiva sasvaje 6115035a te kr̥tvā mānuṣaṁ rūpaṁ vānarāḥ kāmarūpiṇaḥ 6115035c kuśalaṁ paryapr̥cchanta prahr̥ṣṭā bharataṁ tadā 6115036a vibhīṣaṇaṁ ca bharataḥ sāntvayan vākyam abravīt 6115036c diṣṭyā tvayā sahāyena kr̥taṁ karma suduṣkaram 6115037a śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam 6115037c sītāyāś caraṇau paścād vavande vinayānvitaḥ 6115038a rāmo mātaram āsādya viṣaṇṇaṁ śokakarśitām 6115038c jagrāha praṇataḥ pādau mano mātuḥ prasādayan 6115039a abhivādya sumitrāṁ ca kaikeyīṁ ca yaśasvinīm 6115039c sa mātr̥̄ś ca tadā sarvāḥ purohitam upāgamat 6115040a svāgataṁ te mahābāho kausalyānandavardhana 6115040c iti prāñjalayaḥ sarve nāgarā rāmam abruvan 6115041a tany añjalisahasrāṇi pragr̥hītāni nāgaraiḥ 6115041c ākośānīva padmāni dadarśa bharatāgrajaḥ 6115042a pāduke te tu rāmasya gr̥hītvā bharataḥ svayam 6115042c caraṇābhyāṁ narendrasya yojayām āsa dharmavit 6115043a abravīc ca tadā rāmaṁ bharataḥ sa kr̥tāñjaliḥ 6115043c etat te rakṣitaṁ rājan rājyaṁ niryātitaṁ mayā 6115044a adya janma kr̥tārthaṁ me saṁvr̥ttaś ca manorathaḥ 6115044c yas tvāṁ paśyāmi rājānam ayodhyāṁ punar āgatam 6115045a avekṣatāṁ bhavān kośaṁ koṣṭhāgāraṁ puraṁ balam 6115045c bhavatas tejasā sarvaṁ kr̥taṁ daśaguṇaṁ mayā 6115046a tathā bruvāṇaṁ bharataṁ dr̥ṣṭvā taṁ bhrātr̥vatsalam 6115046c mumucur vānarā bāṣpaṁ rākṣasaś ca vibhīṣaṇaḥ 6115047a tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ 6115047c yayau tena vimānena sasainyo bharatāśramam 6115048a bharatāśramam āsādya sasainyo rāghavas tadā 6115048c avatīrya vimānāgrād avatasthe mahītale 6115049a abravīc ca tadā rāmas tadvimānam anuttamam 6115049c vaha vaiśravaṇaṁ devam anujānāmi gamyatām 6115050a tato rāmābhyanujñātaṁ tadvimānam anuttamam 6115050c uttarāṁ diśam uddiśya jagāma dhanadālayam 6115051a purohitasyātmasamasya rāghavo; br̥haspateḥ śakra ivāmarādhipaḥ 6115051c nipīḍya pādau pr̥thag āsane śubhe; sahaiva tenopaviveśa vīryavān 6116001a śirasy añjalim ādāya kaikeyīnandivardhanaḥ 6116001c babhāṣe bharato jyeṣṭhaṁ rāmaṁ satyaparākramam 6116002a pūjitā māmikā mātā dattaṁ rājyam idaṁ mama 6116002c tad dadāmi punas tubhyaṁ yathā tvam adadā mama 6116003a dhuram ekākinā nyastām r̥ṣabheṇa balīyasā 6116003c kiśoravad guruṁ bhāraṁ na voḍhum aham utsahe 6116004a vārivegena mahatā bhinnaḥ setur iva kṣaran 6116004c durbandhanam idaṁ manye rājyacchidram asaṁvr̥tam 6116005a gatiṁ khara ivāśvasya haṁsasyeva ca vāyasaḥ 6116005c nānvetum utsahe deva tava mārgam ariṁdama 6116006a yathā ca ropito vr̥kṣo jātaś cāntarniveśane 6116006c mahāṁś ca sudurāroho mahāskandhaḥ praśākhavān 6116007a śīryeta puṣpito bhūtvā na phalāni pradarśayet 6116007c tasya nānubhaved arthaṁ yasya hetoḥ sa ropyate 6116008a eṣopamā mahābāho tvam arthaṁ vettum arhasi 6116008c yady asmān manujendra tvaṁ bhaktān bhr̥tyān na śādhi hi 6116009a jagad adyābhiṣiktaṁ tvām anupaśyatu sarvataḥ 6116009c pratapantam ivādityaṁ madhyāhne dīptatejasaṁ 6116010a tūryasaṁghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ 6116010c madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca 6116011a yāvad āvartate cakraṁ yāvatī ca vasuṁdharā 6116011c tāvat tvam iha sarvasya svāmitvam abhivartaya 6116012a bharatasya vacaḥ śrutvā rāmaḥ parapuraṁjayaḥ 6116012c tatheti pratijagrāha niṣasādāsane śubhe 6116013a tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ 6116013c sukhahastāḥ suśīghrāś ca rāghavaṁ paryupāsata 6116014a pūrvaṁ tu bharate snāte lakṣmaṇe ca mahābale 6116014c sugrīve vānarendre ca rākṣasendre vibhīṣaṇe 6116015a viśodhitajaṭaḥ snātaś citramālyānulepanaḥ 6116015c mahārhavasanopetas tasthau tatra śriyā jvalan 6116016a pratikarma ca rāmasya kārayām āsa vīryavān 6116016c lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ 6116017a pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ 6116017c ātmanaiva tadā cakrur manasvinyo manoharam 6116018a tato rāghavapatnīnāṁ sarvāsām eva śobhanam 6116018c cakāra yatnāt kausalyā prahr̥ṣṭā putravatsalā 6116019a tataḥ śatrughnavacanāt sumantro nāma sārathiḥ 6116019c yojayitvābhicakrāma rathaṁ sarvāṅgaśobhanam 6116020a arkamaṇḍalasaṁkāśaṁ divyaṁ dr̥ṣṭvā rathaṁ sthitam 6116020c āruroha mahābāhū rāmaḥ satyaparākramaḥ 6116021a ayodhyāyāṁ tu sacivā rājño daśarathasya ye 6116021c purohitaṁ puraskr̥tya mantrayām āsur arthavat 6116022a mantrayan rāmavr̥ddhyarthaṁ vr̥ttyarthaṁ nagarasya ca 6116022c sarvam evābhiṣekārthaṁ jayārhasya mahātmanaḥ 6116022e kartum arhatha rāmasya yad yan maṅgalapūrvakam 6116023a iti te mantriṇaḥ sarve saṁdiśya tu purohitam 6116023c nagarān niryayus tūrṇaṁ rāmadarśanabuddhayaḥ 6116024a hariyuktaṁ sahasrākṣo ratham indra ivānaghaḥ 6116024c prayayau ratham āsthāya rāmo nagaram uttamam 6116025a jagrāha bharato raśmīñ śatrughnaś chatram ādade 6116025c lakṣmaṇo vyajanaṁ tasya mūrdhni saṁparyavījayat 6116026a śvetaṁ ca vālavyajanaṁ sugrīvo vānareśvaraḥ 6116026c aparaṁ candrasaṁkāśaṁ rākṣasendro vibhīṣaṇaḥ 6116027a r̥ṣisaṁghair tadākāśe devaiś ca samarudgaṇaiḥ 6116027c stūyamānasya rāmasya śuśruve madhuradhvaniḥ 6116028a tataḥ śatruṁjayaṁ nāma kuñjaraṁ parvatopamam 6116028c āruroha mahātejāḥ sugrīvo vānareśvaraḥ 6116029a navanāgasahasrāṇi yayur āsthāya vānarāḥ 6116029c mānuṣaṁ vigrahaṁ kr̥tvā sarvābharaṇabhūṣitāḥ 6116030a śaṅkhaśabdapraṇādaiś ca dundubhīnāṁ ca nisvanaiḥ 6116030c prayayū puruṣavyāghras tāṁ purīṁ harmyamālinīm 6116031a dadr̥śus te samāyāntaṁ rāghavaṁ sapuraḥsaram 6116031c virājamānaṁ vapuṣā rathenātirathaṁ tadā 6116032a te vardhayitvā kākutsthaṁ rāmeṇa pratinanditāḥ 6116032c anujagmur mahātmānaṁ bhrātr̥bhiḥ parivāritam 6116033a amātyair brāhmaṇaiś caiva tathā prakr̥tibhir vr̥taḥ 6116033c śriyā viruruce rāmo nakṣatrair iva candramāḥ 6116034a sa purogāmibhis tūryais tālasvastikapāṇibhiḥ 6116034c pravyāharadbhir muditair maṅgalāni yayau vr̥taḥ 6116035a akṣataṁ jātarūpaṁ ca gāvaḥ kanyās tathā dvijāḥ 6116035c narā modakahastāś ca rāmasya purato yayuḥ 6116036a sakhyaṁ ca rāmaḥ sugrīve prabhāvaṁ cānilātmaje 6116036c vānarāṇāṁ ca tat karma vyācacakṣe ’tha mantriṇām 6116036e śrutvā ca vismayaṁ jagmur ayodhyāpuravāsinaḥ 6116037a dyutimān etad ākhyāya rāmo vānarasaṁvr̥taḥ 6116037c hr̥ṣṭapuṣṭajanākīrṇām ayodhyāṁ praviveśa ha 6116038a tato hy abhyucchrayan paurāḥ patākās te gr̥he gr̥he 6116038c aikṣvākādhyuṣitaṁ ramyam āsasāda pitur gr̥ham 6116039a pitur bhavanam āsādya praviśya ca mahātmanaḥ 6116039c kausalyāṁ ca sumitrāṁ ca kaikeyīṁ cābhyavādayat 6116040a athābravīd rājaputro bharataṁ dharmiṇāṁ varam 6116040c athopahitayā vācā madhuraṁ raghunandanaḥ 6116041a yac ca madbhavanaṁ śreṣṭhaṁ sāśokavanikaṁ mahat 6116041c muktāvaidūryasaṁkīrṇaṁ sugrīvasya nivedaya 6116042a tasya tad vacanaṁ śrutvā bharataḥ satyavikramaḥ 6116042c pāṇau gr̥hītvā sugrīvaṁ praviveśa tam ālayam 6116043a tatas tailapradīpāṁś ca paryaṅkāstaraṇāni ca 6116043c gr̥hītvā viviśuḥ kṣipraṁ śatrughnena pracoditāḥ 6116044a uvāca ca mahātejāḥ sugrīvaṁ rāghavānujaḥ 6116044c abhiṣekāya rāmasya dūtān ājñāpaya prabho 6116045a sauvarṇān vānarendrāṇāṁ caturṇāṁ caturo ghaṭān 6116045c dadau kṣipraṁ sa sugrīvaḥ sarvaratnavibhūṣitān 6116046a yathā pratyūṣasamaye caturṇāṁ sāgarāmbhasām 6116046c pūrṇair ghaṭaiḥ pratīkṣadhvaṁ tathā kuruta vānarāḥ 6116047a evam uktā mahātmāno vānarā vāraṇopamāḥ 6116047c utpetur gaganaṁ śīghraṁ garuḍā iva śīghragāḥ 6116048a jāmbavāṁś ca hanūmāṁś ca vegadarśī ca vānaraḥ 6116048c r̥ṣabhaś caiva kalaśāñ jalapūrṇān athānayan 6116048e nadīśatānāṁ pañcānāṁ jale kumbhair upāharan 6116049a pūrvāt samudrāt kalaśaṁ jalapūrṇam athānayat 6116049c suṣeṇaḥ sattvasaṁpannaḥ sarvaratnavibhūṣitam 6116050a r̥ṣabho dakṣiṇāt tūrṇaṁ samudrāj jalam āharat 6116051a raktacandanakarpūraiḥ saṁvr̥taṁ kāñcanaṁ ghaṭam 6116051c gavayaḥ paścimāt toyam ājahāra mahārṇavāt 6116052a ratnakumbhena mahatā śītaṁ mārutavikramaḥ 6116052c uttarāc ca jalaṁ śīghraṁ garuḍānilavikramaḥ 6116053a abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha 6116053c purohitāya śreṣṭhāya suhr̥dbhyaś ca nyavedayat 6116054a tataḥ sa prayato vr̥ddho vasiṣṭho brāhmaṇaiḥ saha 6116054c rāmaṁ ratnamayo pīṭhe sahasītaṁ nyaveśayat 6116055a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ 6116055c kātyāyanaḥ suyajñaś ca gautamo vijayas tathā 6116056a abhyaṣiñcan naravyāghraṁ prasannena sugandhinā 6116056c salilena sahasrākṣaṁ vasavo vāsavaṁ yathā 6116057a r̥tvigbhir brāhmaṇaiḥ pūrvaṁ kanyābhir mantribhis tathā 6116057c yodhaiś caivābhyaṣiñcaṁs te saṁprahr̥ṣṭāḥ sanaigamaiḥ 6116058a sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ 6116058c caturhir lokapālaiś ca sarvair devaiś ca saṁgataiḥ 6116059a chatraṁ tasya ca jagrāha śatrughnaḥ pāṇḍuraṁ śubham 6116059c śvetaṁ ca vālavyajanaṁ sugrīvo vānareśvaraḥ 6116059e aparaṁ candrasaṁkāśaṁ rākṣasendro vibhīṣaṇaḥ 6116060a mālāṁ jvalantīṁ vapuṣā kāñcanīṁ śatapuṣkarām 6116060c rāghavāya dadau vāyur vāsavena pracoditaḥ 6116061a sarvaratnasamāyuktaṁ maṇiratnavibhūṣitam 6116061c muktāhāraṁ narendrāya dadau śakrapracoditaḥ 6116062a prajagur devagandharvā nanr̥tuś cāpsaro gaṇāḥ 6116062c abhiṣeke tad arhasya tadā rāmasya dhīmataḥ 6116063a bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ 6116063c gandhavanti ca puṣpāṇi babhūvū rāghavotsave 6116064a sahasraśatam aśvānāṁ dhenūnāṁ ca gavāṁ tathā 6116064c dadau śataṁ vr̥ṣān pūrvaṁ dvijebhyo manujarṣabhaḥ 6116065a triṁśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ 6116065c nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ 6116066a arkaraśmipratīkāśāṁ kāñcanīṁ maṇivigrahām 6116066c sugrīvāya srajaṁ divyāṁ prāyacchan manujarṣabhaḥ 6116067a vaidūryamaṇicitre ca vajraratnavibhūṣite 6116067c vāliputrāya dhr̥timān aṅgadāyāṅgade dadau 6116068a maṇipravarajuṣṭaṁ ca muktāhāram anuttamam 6116068c sītāyai pradadau rāmaś candraraśmisamaprabham 6116069a araje vāsasī divye śubhāny ābharaṇāni ca 6116069c avekṣamāṇā vaidehī pradadau vāyusūnave 6116070a avamucyātmanaḥ kaṇṭhād dhāraṁ janakanandinī 6116070c avaikṣata harīn sarvān bhartāraṁ ca muhur muhuḥ 6116071a tām iṅgitajñaḥ saṁprekṣya babhāṣe janakātmajām 6116071c pradehi subhage hāraṁ yasya tuṣṭāsi bhāmini 6116072a pauruṣaṁ vikramo buddhir yasminn etāni nityadā 6116072c dadau sā vāyuputrāya taṁ hāram asitekṣaṇā 6116073a hanūmāṁs tena hāreṇa śuśubhe vānararṣabhaḥ 6116073c candrāṁśucayagaureṇa śvetābhreṇa yathācalaḥ 6116074a tato dvivida maindābhyāṁ nīlāya ca paraṁtapaḥ 6116074c sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ 6116075a sarvavānaravr̥ddhāś ca ye cānye vānareśvarāḥ 6116075c vāsobhir bhūṣaṇaiś caiva yathārhaṁ pratipūjitāḥ 6116076a yathārhaṁ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair 6116076c prahr̥ṣṭamanasaḥ sarve jagmur eva yathāgatam 6116077a rāghavaḥ paramodāraḥ śaśāsa parayā mudā 6116077c uvāca lakṣmaṇaṁ rāmo dharmajñaṁ dharmavatsalaḥ 6116078a ātiṣṭha dharmajña mayā sahemāṁ; gāṁ pūrvarājādhyuṣitāṁ balena 6116078c tulyaṁ mayā tvaṁ pitr̥bhir dhr̥tā yā; tāṁ yauvarājye dhuram udvahasva 6116079a sarvātmanā paryanunīyamāno; yadā na saumitrir upaiti yogam 6116079c niyujyamāno bhuvi yauvarājye; tato ’bhyaṣiñcad bharataṁ mahātmā 6116080a rāghavaś cāpi dharmātmā prāpya rājyam anuttamam 6116080c īje bahuvidhair yajñaiḥ sasuhr̥dbhrātr̥bāndhavaḥ 6116081a pauṇḍarīkāśvamedhābhyāṁ vājapeyena cāsakr̥t 6116081c anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ 6116082a rājyaṁ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ 6116082c śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān 6116083a ājānulambibāhuś ca mahāskandhaḥ pratāpavān 6116083c lakṣmaṇānucaro rāmaḥ pr̥thivīm anvapālayat 6116084a na paryadevan vidhavā na ca vyālakr̥taṁ bhayam 6116084c na vyādhijaṁ bhayaṁ vāpi rāme rājyaṁ praśāsati 6116085a nirdasyur abhaval loko nānarthaḥ kaṁ cid aspr̥śat 6116085c na ca sma vr̥ddhā bālānāṁ pretakāryāṇi kurvate 6116086a sarvaṁ muditam evāsīt sarvo dharmaparo ’bhavat 6116086c rāmam evānupaśyanto nābhyahiṁsan parasparam 6116087a āsan varṣasahasrāṇi tathā putrasahasriṇaḥ 6116087c nirāmayā viśokāś ca rāme rājyaṁ praśāsati 6116088a nityapuṣpā nityaphalās taravaḥ skandhavistr̥tāḥ 6116088c kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ 6116089a svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ 6116089c āsan prajā dharmaparā rāme śāsati nānr̥tāḥ 6116090a sarve lakṣaṇasaṁpannāḥ sarve dharmaparāyaṇāḥ 6116090c daśavarṣasahasrāṇi rāmo rājyam akārayat