% Rāmāyaṇa: Sundarakāṇḍa % Last updated: Sat Sep 25 2021 % Encoding: Unicode Roman % 5001001a tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ 5001001c iyeṣa padam anveṣṭuṁ cāraṇācarite pathi 5001002a atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ 5001002c dhīraḥ salilakalpeṣu vicacāra yathāsukham 5001003a dvijān vitrāsayan dhīmān urasā pādapān haran 5001003c mr̥gāṁś ca subahūn nighnan pravr̥ddha iva kesarī 5001004a nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ 5001004c svabhāvavihitaiś citrair dhātubhiḥ samalaṁkr̥tam 5001005a kāmarūpibhir āviṣṭam abhīkṣṇaṁ saparicchadaiḥ 5001005c yakṣakiṁnaragandharvair devakalpaiś ca pannagaiḥ 5001006a sa tasya girivaryasya tale nāgavarāyute 5001006c tiṣṭhan kapivaras tatra hrade nāga ivābabhau 5001007a sa sūryāya mahendrāya pavanāya svayambhuve 5001007c bhūtebhyaś cāñjaliṁ kr̥tvā cakāra gamane matim 5001008a añjaliṁ prāṅmukhaḥ kurvan pavanāyātmayonaye 5001008c tato hi vavr̥dhe gantuṁ dakṣiṇo dakṣiṇāṁ diśam 5001009a plavaṁgapravarair dr̥ṣṭaḥ plavane kr̥taniścayaḥ 5001009c vavr̥dhe rāmavr̥ddhyarthaṁ samudra iva parvasu 5001010a niṣpramāṇa śarīraḥ sam̐l lilaṅghayiṣur arṇavam 5001010c bāhubhyāṁ pīḍayām āsa caraṇābhyāṁ ca parvatam 5001011a sa cacālācalāś cāru muhūrtaṁ kapipīḍitaḥ 5001011c tarūṇāṁ puṣpitāgrāṇāṁ sarvaṁ puṣpam aśātayat 5001012a tena pādapamuktena puṣpaugheṇa sugandhinā 5001012c sarvataḥ saṁvr̥taḥ śailo babhau puṣpamayo yathā 5001013a tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ 5001013c salilaṁ saṁprasusrāva madaṁ matta iva dvipaḥ 5001014a pīḍyamānas tu balinā mahendras tena parvataḥ 5001014c rītir nirvartayām āsa kāñcanāñjanarājatīḥ 5001014e mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ 5001015a giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ 5001015c guhāviṣṭāni bhūtāni vinedur vikr̥taiḥ svaraiḥ 5001016a sa mahāsattvasaṁnādaḥ śailapīḍānimittajaḥ 5001016c pr̥thivīṁ pūrayām āsa diśaś copavanāni ca 5001017a śirobhiḥ pr̥thubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ 5001017c vamantaḥ pāvakaṁ ghoraṁ dadaṁśur daśanaiḥ śilāḥ 5001018a tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ 5001018c jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā 5001019a yāni cauṣadhajālāni tasmiñ jātāni parvate 5001019c viṣaghnāny api nāgānāṁ na śekuḥ śamituṁ viṣam 5001020a bhidyate ’yaṁ girir bhūtair iti matvā tapasvinaḥ 5001020c trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha 5001021a pānabhūmigataṁ hitvā haimam āsanabhājanam 5001021c pātrāṇi ca mahārhāṇi karakāṁś ca hiraṇmayān 5001022a lehyān uccāvacān bhakṣyān māṁsāni vividhāni ca 5001022c ārṣabhāṇi ca carmāṇi khaḍgāṁś ca kanakatsarūn 5001023a kr̥takaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ 5001023c raktākṣāḥ puṣkarākṣāś ca gaganaṁ pratipedire 5001024a hāranūpurakeyūra pārihārya dharāḥ striyaḥ 5001024c vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha 5001025a darśayanto mahāvidyāṁ vidyādharamaharṣayaḥ 5001025c sahitās tasthur ākāśe vīkṣāṁ cakruś ca parvatam 5001026a śuśruvuś ca tadā śabdam r̥ṣīṇāṁ bhāvitātmanām 5001026c cāraṇānāṁ ca siddhānāṁ sthitānāṁ vimale ’mbare 5001027a eṣa parvatasaṁkāśo hanūmān mārutātmajaḥ 5001027c titīrṣati mahāvegaṁ samudraṁ makarālayam 5001028a rāmārthaṁ vānarārthaṁ ca cikīrṣan karma duṣkaram 5001028c samudrasya paraṁ pāraṁ duṣprāpaṁ prāptum icchati 5001029a dudhuve ca sa romāṇi cakampe cācalopamaḥ 5001029c nanāda ca mahānādaṁ sumahān iva toyadaḥ 5001030a ānupūrvyāc ca vr̥ttaṁ ca lāṅgūlaṁ romabhiś citam 5001030c utpatiṣyan vicikṣepa pakṣirāja ivoragam 5001031a tasya lāṅgūlam āviddham ativegasya pr̥ṣṭhataḥ 5001031c dadr̥śe garuḍeneva hriyamāṇo mahoragaḥ 5001032a bāhū saṁstambhayām āsa mahāparighasaṁnibhau 5001032c sasāda ca kapiḥ kaṭyāṁ caraṇau saṁcukopa ca 5001033a saṁhr̥tya ca bhujau śrīmāṁs tathaiva ca śirodharām 5001033c tejaḥ sattvaṁ tathā vīryam āviveśa sa vīryavān 5001034a mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ 5001034c rurodha hr̥daye prāṇān ākāśam avalokayan 5001035a padbhyāṁ dr̥ḍham avasthānaṁ kr̥tvā sa kapikuñjaraḥ 5001035c nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ 5001035e vānarān vānaraśreṣṭha idaṁ vacanam abravīt 5001036a yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ 5001036c gacchet tadvad gamiṣyāmi laṅkāṁ rāvaṇapālitām 5001037a na hi drakṣyāmi yadi tāṁ laṅkāyāṁ janakātmajām 5001037c anenaiva hi vegena gamiṣyāmi surālayam 5001038a yadi vā tridive sītāṁ na drakṣyāmi kr̥taśramaḥ 5001038c baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam 5001039a sarvathā kr̥takāryo ’ham eṣyāmi saha sītayā 5001039c ānayiṣyāmi vā laṅkāṁ samutpāṭya sarāvaṇām 5001040a evam uktvā tu hanumān vānarān vānarottamaḥ 5001040c utpapātātha vegena vegavān avicārayan 5001041a samutpatati tasmiṁs tu vegāt te nagarohiṇaḥ 5001041c saṁhr̥tya viṭapān sarvān samutpetuḥ samantataḥ 5001042a sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ 5001042c udvahann ūruvegena jagāma vimale ’mbare 5001043a ūruvegoddhatā vr̥kṣā muhūrtaṁ kapim anvayuḥ 5001043c prasthitaṁ dīrgham adhvānaṁ svabandhum iva bāndhavāḥ 5001044a tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ 5001044c anujagmur hanūmantaṁ sainyā iva mahīpatim 5001045a supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ 5001045c hanumān parvatākāro babhūvādbhutadarśanaḥ 5001046a sāravanto ’tha ye vr̥kṣā nyamajjam̐l lavaṇāmbhasi 5001046c bhayād iva mahendrasya parvatā varuṇālaye 5001047a sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ 5001047c śuśubhe meghasaṁkāśaḥ khadyotair iva parvataḥ 5001048a vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ 5001048c avaśīryanta salile nivr̥ttāḥ suhr̥do yathā 5001049a laghutvenopapannaṁ tad vicitraṁ sāgare ’patat 5001049c drumāṇāṁ vividhaṁ puṣpaṁ kapivāyusamīritam 5001050a puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ 5001050c babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ 5001051a tasya vegasamudbhūtaiḥ puṣpais toyam adr̥śyata 5001051c tārābhir abhirāmābhir uditābhir ivāmbaram 5001052a tasyāmbaragatau bāhū dadr̥śāte prasāritau 5001052c parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau 5001053a pibann iva babhau cāpi sormijālaṁ mahārṇavam 5001053c pipāsur iva cākāśaṁ dadr̥śe sa mahākapiḥ 5001054a tasya vidyutprabhākāre vāyumārgānusāriṇaḥ 5001054c nayane viprakāśete parvatasthāv ivānalau 5001055a piṅge piṅgākṣamukhyasya br̥hatī parimaṇḍale 5001055c cakṣuṣī saṁprakaśete candrasūryāv iva sthitau 5001056a mukhaṁ nāsikayā tasya tāmrayā tāmram ābabhau 5001056c saṁdhyayā samabhispr̥ṣṭaṁ yathā sūryasya maṇḍalam 5001057a lāṅgalaṁ ca samāviddhaṁ plavamānasya śobhate 5001057c ambare vāyuputrasya śakradhvaja ivocchritaḥ 5001058a lāṅgūlacakreṇa mahāñ śukladaṁṣṭro ’nilātmajaḥ 5001058c vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ 5001059a sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ 5001059c mahatā dāriteneva girir gairikadhātunā 5001060a tasya vānarasiṁhasya plavamānasya sāgaram 5001060c kakṣāntaragato vāyur jīmūta iva garjati 5001061a khe yathā nipataty ulkā uttarāntād viniḥsr̥tā 5001061c dr̥śyate sānubandhā ca tathā sa kapikuñjaraḥ 5001062a patatpataṁgasaṁkāśo vyāyataḥ śuśubhe kapiḥ 5001062c pravr̥ddha iva mātaṁgaḥ kakṣyayā badhyamānayā 5001063a upariṣṭāc charīreṇa chāyayā cāvagāḍhayā 5001063c sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ 5001064a yaṁ yaṁ deśaṁ samudrasya jagāma sa mahākapiḥ 5001064c sa sa tasyāṅgavegena sonmāda iva lakṣyate 5001065a sāgarasyormijālānām urasā śailavarṣmaṇām 5001065c abhighnaṁs tu mahāvegaḥ pupluve sa mahākapiḥ 5001066a kapivātaś ca balavān meghavātaś ca niḥsr̥taḥ 5001066c sāgaraṁ bhīmanirghoṣaṁ kampayām āsatur bhr̥śam 5001067a vikarṣann ūrmijālāni br̥hanti lavaṇāmbhasi 5001067c atyakrāman mahāvegas taraṅgān gaṇayann iva 5001068a plavamānaṁ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ 5001068c vyomni taṁ kapiśārdūlaṁ suparṇam iti menire 5001069a daśayojanavistīrṇā triṁśadyojanam āyatā 5001069c chāyā vānarasiṁhasya jale cārutarābhavat 5001070a śvetābhraghanarājīva vāyuputrānugāminī 5001070c tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi 5001071a plavamānaṁ tu taṁ dr̥ṣṭvā plavagaṁ tvaritaṁ tadā 5001071c vavr̥ṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ 5001072a tatāpa na hi taṁ sūryaḥ plavantaṁ vānareśvaram 5001072c siṣeve ca tadā vāyū rāmakāryārthasiddhaye 5001073a r̥ṣayas tuṣṭuvuś cainaṁ plavamānaṁ vihāyasā 5001073c jaguś ca devagandharvāḥ praśaṁsanto mahaujasaṁ 5001074a nāgāś ca tuṣṭuvur yakṣā rakṣāṁsi vibudhāḥ khagāḥ 5001074c prekṣyākāśe kapivaraṁ sahasā vigataklamam 5001075a tasmin plavagaśārdūle plavamāne hanūmati 5001075c ikṣvākukulamānārthī cintayām āsa sāgaraḥ 5001076a sāhāyyaṁ vānarendrasya yadi nāhaṁ hanūmataḥ 5001076c kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām 5001077a aham ikṣvākunāthena sagareṇa vivardhitaḥ 5001077c ikṣvākusacivaś cāyaṁ nāvasīditum arhati 5001078a tathā mayā vidhātavyaṁ viśrameta yathā kapiḥ 5001078c śeṣaṁ ca mayi viśrāntaḥ sukhenātipatiṣyati 5001079a iti kr̥tvā matiṁ sādhvīṁ samudraś channam ambhasi 5001079c hiraṇyanābhaṁ mainākam uvāca girisattamam 5001080a tvam ihāsurasaṁghānāṁ pātālatalavāsinām 5001080c devarājñā giriśreṣṭha parighaḥ saṁniveśitaḥ 5001081a tvam eṣāṁ jñātavīryāṇāṁ punar evotpatiṣyatām 5001081c pātālasyāprameyasya dvāram āvr̥tya tiṣṭhasi 5001082a tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum 5001082c tasmāt saṁcodayāmi tvām uttiṣṭha nagasattama 5001083a sa eṣa kapiśārdūlas tvām uparyeti vīryavān 5001083c hanūmān rāmakāryārthaṁ bhīmakarmā kham āplutaḥ 5001084a tasya sāhyaṁ mayā kāryam ikṣvākukulavartinaḥ 5001084c mama ikṣvākavaḥ pūjyāḥ paraṁ pūjyatamās tava 5001085a kuru sācivyam asmākaṁ na naḥ kāryam atikramet 5001085c kartavyam akr̥taṁ kāryaṁ satāṁ manyum udīrayet 5001086a salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi 5001086c asmākam atithiś caiva pūjyaś ca plavatāṁ varaḥ 5001087a cāmīkaramahānābha devagandharvasevita 5001087c hanūmāṁs tvayi viśrāntas tataḥ śeṣaṁ gamiṣyati 5001088a kākutsthasyānr̥śaṁsyaṁ ca maithilyāś ca vivāsanam 5001088c śramaṁ ca plavagendrasya samīkṣyotthātum arhasi 5001089a hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ 5001089c utpapāta jalāt tūrṇaṁ mahādrumalatāyutaḥ 5001090a sa sāgarajalaṁ bhittvā babhūvātyutthitas tadā 5001090c yathā jaladharaṁ bhittvā dīptaraśmir divākaraḥ 5001091a śātakumbhamayaiḥ śr̥ṅgaiḥ sakiṁnaramahoragaiḥ 5001091c ādityodayasaṁkāśair ālikhadbhir ivāmbaram 5001092a tasya jāmbūnadaiḥ śr̥ṅgaiḥ parvatasya samutthitaiḥ 5001092c ākāśaṁ śastrasaṁkāśam abhavat kāñcanaprabham 5001093a jātarūpamayaiḥ śr̥ṅgair bhrājamānaiḥ svayaṁ prabhaiḥ 5001093c ādityaśatasaṁkāśaḥ so ’bhavad girisattamaḥ 5001094a tam utthitam asaṁgena hanūmān agrataḥ sthitam 5001094c madhye lavaṇatoyasya vighno ’yam iti niścitaḥ 5001095a sa tam ucchritam atyarthaṁ mahāvego mahākapiḥ 5001095c urasā pātayām āsa jīmūtam iva mārutaḥ 5001096a sa tadā pātitas tena kapinā parvatottamaḥ 5001096c buddhvā tasya kaper vegaṁ jaharṣa ca nananda ca 5001097a tam ākāśagataṁ vīram ākāśe samavasthitam 5001097c prīto hr̥ṣṭamanā vākyam abravīt parvataḥ kapim 5001097e mānuṣaṁ dharayan rūpam ātmanaḥ śikhare sthitaḥ 5001098a duṣkaraṁ kr̥tavān karma tvam idaṁ vānarottama 5001098c nipatya mama śr̥ṅgeṣu viśramasva yathāsukham 5001099a rāghāvasya kule jātair udadhiḥ parivardhitaḥ 5001099c sa tvāṁ rāmahite yuktaṁ pratyarcayati sāgaraḥ 5001100a kr̥te ca pratikartavyam eṣa dharmaḥ sanātanaḥ 5001100c so ’yaṁ tat pratikārārthī tvattaḥ saṁmānam arhati 5001101a tvannimittam anenāhaṁ bahumānāt pracoditaḥ 5001101c yojanānāṁ śataṁ cāpi kapir eṣa samāplutaḥ 5001101e tava sānuṣu viśrāntaḥ śeṣaṁ prakramatām iti 5001102a tiṣṭha tvaṁ hariśārdūla mayi viśramya gamyatām 5001102c tad idaṁ gandhavat svādu kandamūlaphalaṁ bahu 5001102e tad āsvādya hariśreṣṭha viśrānto ’nugamiṣyasi 5001103a asmākam api saṁbandhaḥ kapimukhyas tvayāsti vai 5001103c prakhyātas triṣu lokeṣu mahāguṇaparigrahaḥ 5001104a vegavantaḥ plavanto ye plavagā mārutātmaja 5001104c teṣāṁ mukhyatamaṁ manye tvām ahaṁ kapikuñjara 5001105a atithiḥ kila pūjārhaḥ prākr̥to ’pi vijānatā 5001105c dharmaṁ jijñāsamānena kiṁ punar yādr̥śo bhavān 5001106a tvaṁ hi devavariṣṭhasya mārutasya mahātmanaḥ 5001106c putras tasyaiva vegena sadr̥śaḥ kapikuñjara 5001107a pūjite tvayi dharmajña pūjāṁ prāpnoti mārutaḥ 5001107c tasmāt tvaṁ pūjanīyo me śr̥ṇu cāpy atra kāraṇam 5001108a pūrvaṁ kr̥tayuge tāta parvatāḥ pakṣiṇo ’bhavan 5001108c te ’pi jagmur diśaḥ sarvā garuḍānilaveginaḥ 5001109a tatas teṣu prayāteṣu devasaṁghāḥ saharṣibhiḥ 5001109c bhūtāni ca bhayaṁ jagmus teṣāṁ patanaśaṅkayā 5001110a tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṁ śatakratuḥ 5001110c pakṣāṁś ciccheda vajreṇa tatra tatra sahasraśaḥ 5001111a sa mām upagataḥ kruddho vajram udyamya devarāṭ 5001111c tato ’haṁ sahasā kṣiptaḥ śvasanena mahātmanā 5001112a asmim̐l lavaṇatoye ca prakṣiptaḥ plavagottama 5001112c guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ 5001113a tato ’haṁ mānayāmi tvāṁ mānyo hi mama mārutaḥ 5001113c tvayā me hy eṣa saṁbandhaḥ kapimukhya mahāguṇaḥ 5001114a asminn evaṁgate kārye sāgarasya mamaiva ca 5001114c prītiṁ prītamanā kartuṁ tvam arhasi mahākape 5001115a śramaṁ mokṣaya pūjāṁ ca gr̥hāṇa kapisattama 5001115c prītiṁ ca bahumanyasva prīto ’smi tava darśanāt 5001116a evam uktaḥ kapiśreṣṭhas taṁ nagottamam abravīt 5001116c prīto ’smi kr̥tam ātithyaṁ manyur eṣo ’panīyatām 5001117a tvarate kāryakālo me ahaś cāpy ativartate 5001117c pratijñā ca mayā dattā na sthātavyam ihāntarā 5001118a ity uktvā pāṇinā śailam ālabhya haripuṁgavaḥ 5001118c jagāmākāśam āviśya vīryavān prahasann iva 5001119a sa parvatasamudrābhyāṁ bahumānād avekṣitaḥ 5001119c pūjitaś copapannābhir āśīrbhir anilātmajaḥ 5001120a athordhvaṁ dūram utpatya hitvā śailamahārṇavau 5001120c pituḥ panthānam āsthāya jagāma vimale ’mbare 5001121a bhūyaś cordhvagatiṁ prāpya giriṁ tam avalokayan 5001121c vāyusūnur nirālambe jagāma vimale ’mbare 5001122a tad dvitīyaṁ hanumato dr̥ṣṭvā karma suduṣkaram 5001122c praśaśaṁsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ 5001123a devatāś cābhavan hr̥ṣṭās tatrasthās tasya karmaṇā 5001123c kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ 5001124a uvāca vacanaṁ dhīmān paritoṣāt sagadgadam 5001124c sunābhaṁ parvataśreṣṭhaṁ svayam eva śacīpatiḥ 5001125a hiraṇyanābhaśailendraparituṣṭo ’smi te bhr̥śam 5001125c abhayaṁ te prayacchāmi tiṣṭha saumya yathāsukham 5001126a sāhyaṁ kr̥taṁ te sumahad vikrāntasya hanūmataḥ 5001126c kramato yojanaśataṁ nirbhayasya bhaye sati 5001127a rāmasyaiṣa hi dautyena yāti dāśarather hariḥ 5001127c satkriyāṁ kurvatā śakyā toṣito ’smi dr̥ḍhaṁ tvayā 5001128a tataḥ praharṣam alabhad vipulaṁ parvatottamaḥ 5001128c devatānāṁ patiṁ dr̥ṣṭvā parituṣṭaṁ śatakratum 5001129a sa vai dattavaraḥ śailo babhūvāvasthitas tadā 5001129c hanūmāṁś ca muhūrtena vyaticakrāma sāgaram 5001130a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 5001130c abruvan sūryasaṁkāśāṁ surasāṁ nāgamātaram 5001131a ayaṁ vātātmajaḥ śrīmān plavate sāgaropari 5001131c hanūmān nāma tasya tvaṁ muhūrtaṁ vighnam ācara 5001132a rākṣasaṁ rūpam āsthāya sughoraṁ parvatopamam 5001132c daṁṣṭrākarālaṁ piṅgākṣaṁ vaktraṁ kr̥tvā nabhaḥspr̥śam 5001133a balam icchāmahe jñātuṁ bhūyaś cāsya parākramam 5001133c tvāṁ vijeṣyaty upāyena viṣadaṁ vā gamiṣyati 5001134a evam uktā tu sā devī daivatair abhisatkr̥tā 5001134c samudramadhye surasā bibhratī rākṣasaṁ vapuḥ 5001135a vikr̥taṁ ca virūpaṁ ca sarvasya ca bhayāvaham 5001135c plavamānaṁ hanūmantam āvr̥tyedam uvāca ha 5001136a mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha 5001136c ahaṁ tvāṁ bhakṣayiṣyāmi praviśedaṁ mamānanam 5001137a evam uktaḥ surasayā prāñjalir vānararṣabhaḥ 5001137c prahr̥ṣṭavadanaḥ śrīmān idaṁ vacanam abravīt 5001138a rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam 5001138c lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā 5001139a asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ 5001139c tasya sītā hr̥tā bhāryā rāvaṇena yaśasvinī 5001140a tasyāḥ sakāśaṁ dūto ’haṁ gamiṣye rāmaśāsanāt 5001140c kartum arhasi rāmasya sāhyaṁ viṣayavāsini 5001141a atha vā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭakāriṇam 5001141c āgamiṣyāmi te vaktraṁ satyaṁ pratiśr̥ṇomi te 5001142a evam uktā hanumatā surasā kāmarūpiṇī 5001142c abravīn nātivarten māṁ kaś cid eṣa varo mama 5001143a evam uktaḥ surasayā kruddho vānarapuṁgavaḥ 5001143c abravīt kuru vai vaktraṁ yena māṁ viṣahiṣyase 5001144a ity uktvā surasāṁ kruddho daśayojanam āyataḥ 5001144c daśayojanavistāro babhūva hanumāṁs tadā 5001145a taṁ dr̥ṣṭvā meghasaṁkāśaṁ daśayojanam āyatam 5001145c cakāra surasāpy āsyaṁ viṁśadyojanam āyatam 5001146a hanumāṁs tu tataḥ kruddhas triṁśadyojanam āyataḥ 5001146c cakāra surasā vaktraṁ catvāriṁśat tathocchritam 5001147a babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ 5001147c cakāra surasā vaktraṁ ṣaṣṭiyojanam āyatam 5001148a tathaiva hanumān vīraḥ saptatiṁ yojanocchritaḥ 5001148c cakāra surasā vaktram aśītiṁ yojanāyatam 5001149a hanūmān acala prakhyo navatiṁ yojanocchritaḥ 5001149c cakāra surasā vaktraṁ śatayojanam āyatam 5001150a tad dr̥ṣṭvā vyāditaṁ tv āsyaṁ vāyuputraḥ sa buddhimān 5001150c dīrghajihvaṁ surasayā sughoraṁ narakopamam 5001151a sa saṁkṣipyātmanaḥ kāyaṁ jīmūta iva mārutiḥ 5001151c tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ 5001152a so ’bhipatyāśu tad vaktraṁ niṣpatya ca mahājavaḥ 5001152c antarikṣe sthitaḥ śrīmān idaṁ vacanam abravīt 5001153a praviṣṭo ’smi hi te vaktraṁ dākṣāyaṇi namo ’stu te 5001153c gamiṣye yatra vaidehī satyaṁ cāstu vacas tava 5001154a taṁ dr̥ṣṭvā vadanān muktaṁ candraṁ rāhumukhād iva 5001154c abravīt surasā devī svena rūpeṇa vānaram 5001155a arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham 5001155c samānaya ca vaidehīṁ rāghaveṇa mahātmanā 5001156a tat tr̥tīyaṁ hanumato dr̥ṣṭvā karma suduṣkaram 5001156c sādhu sādhv iti bhūtāni praśaśaṁsus tadā harim 5001157a sa sāgaram anādhr̥ṣyam abhyetya varuṇālayam 5001157c jagāmākāśam āviśya vegena garuṇopamaḥ 5001158a sevite vāridhāribhiḥ patagaiś ca niṣevite 5001158c carite kaiśikācāryair airāvataniṣevite 5001159a siṁhakuñjaraśārdūlapatagoragavāhanaiḥ 5001159c vimānaiḥ saṁpatadbhiś ca vimalaiḥ samalaṁkr̥te 5001160a vajrāśanisamāghātaiḥ pāvakair upaśobhite 5001160c kr̥tapuṇyair mahābhāgaiḥ svargajidbhir alaṁkr̥te 5001161a bahatā havyam atyantaṁ sevite citrabhānunā 5001161c grahanakṣatracandrārkatārāgaṇavibhūṣite 5001162a maharṣigaṇagandharvanāgayakṣasamākule 5001162c vivikte vimale viśve viśvāvasuniṣevite 5001163a devarājagajākrānte candrasūryapathe śive 5001163c vitāne jīvalokasya vitato brahmanirmite 5001164a bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ 5001164c kapinā kr̥ṣyamāṇāni mahābhrāṇi cakāśire 5001165a praviśann abhrajālāni niṣpataṁś ca punaḥ punaḥ 5001165c prāvr̥ṣīndur ivābhāti niṣpatan praviśaṁs tadā 5001166a plavamānaṁ tu taṁ dr̥ṣṭvā siṁhikā nāma rākṣasī 5001166c manasā cintayām āsa pravr̥ddhā kāmarūpiṇī 5001167a adya dīrghasya kālasya bhaviṣyāmy aham āśitā 5001167c idaṁ hi me mahat sattvaṁ cirasya vaśam āgatam 5001168a iti saṁcintya manasā chāyām asya samakṣipat 5001168c chāyāyāṁ saṁgr̥hītāyāṁ cintayām āsa vānaraḥ 5001169a samākṣipto ’smi sahasā paṅgūkr̥taparākramaḥ 5001169c pratilomena vātena mahānaur iva sāgare 5001170a tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ 5001170c dadarśa sa mahāsattvam utthitaṁ lavaṇāmbhasi 5001171a kapirājñā yad ākhyātaṁ sattvam adbhutadarśanam 5001171c chāyāgrāhi mahāvīryaṁ tad idaṁ nātra saṁśayaḥ 5001172a sa tāṁ buddhvārthatattvena siṁhikāṁ matimān kapiḥ 5001172c vyavardhata mahākāyaḥ prāvr̥ṣīva balāhakaḥ 5001173a tasya sā kāyam udvīkṣya vardhamānaṁ mahākapeḥ 5001173c vaktraṁ prasārayām āsa pātālāmbarasaṁnibham 5001174a sa dadarśa tatas tasyā vikr̥taṁ sumahan mukham 5001174c kāyamātraṁ ca medhāvī marmāṇi ca mahākapiḥ 5001175a sa tasyā vivr̥te vaktre vajrasaṁhananaḥ kapiḥ 5001175c saṁkṣipya muhur ātmānaṁ niṣpapāta mahābalaḥ 5001176a āsye tasyā nimajjantaṁ dadr̥śuḥ siddhacāraṇāḥ 5001176c grasyamānaṁ yathā candraṁ pūrṇaṁ parvaṇi rāhuṇā 5001177a tatas tasya nakhais tīkṣṇair marmāṇy utkr̥tya vānaraḥ 5001177c utpapātātha vegena manaḥsaṁpātavikramaḥ 5001178a tāṁ hatāṁ vānareṇāśu patitāṁ vīkṣya siṁhikām 5001178c bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham 5001179a bhīmam adya kr̥taṁ karma mahat sattvaṁ tvayā hatam 5001179c sādhayārtham abhipretam ariṣṭaṁ plavatāṁ vara 5001180a yasya tv etāni catvāri vānarendra yathā tava 5001180c dhr̥tir dr̥ṣṭir matir dākṣyaṁ sa karmasu na sīdati 5001181a sa taiḥ saṁbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ 5001181c jagāmākāśam āviśya pannagāśanavat kapiḥ 5001182a prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan 5001182c yojanānāṁ śatasyānte vanarājiṁ dadarśa saḥ 5001183a dadarśa ca patann eva vividhadrumabhūṣitam 5001183c dvīpaṁ śākhāmr̥gaśreṣṭho malayopavanāni ca 5001184a sāgaraṁ sāgarānūpān sāgarānūpajān drumān 5001184c sāgarasya ca patnīnāṁ mukhāny api vilokayan 5001185a sa mahāmeghasaṁkāśaṁ samīkṣyātmānam ātmanā 5001185c nirundhantam ivākāśaṁ cakāra matimān matim 5001186a kāyavr̥ddhiṁ pravegaṁ ca mama dr̥ṣṭvaiva rākṣasāḥ 5001186c mayi kautūhalaṁ kuryur iti mene mahākapiḥ 5001187a tataḥ śarīraṁ saṁkṣipya tan mahīdharasaṁnibham 5001187c punaḥ prakr̥tim āpede vītamoha ivātmavān 5001188a sa cārunānāvidharūpadhārī; paraṁ samāsādya samudratīram 5001188c parair aśakyapratipannarūpaḥ; samīkṣitātmā samavekṣitārthaḥ 5001189a tataḥ sa lambasya gireḥ samr̥ddhe; vicitrakūṭe nipapāta kūṭe 5001189c saketakoddālakanālikere; mahādrikūṭapratimo mahātmā 5001190a sa sāgaraṁ dānavapannagāyutaṁ; balena vikramya mahormimālinam 5001190c nipatya tīre ca mahodadhes tadā; dadarśa laṅkām amarāvatīm iva 5002001a sa sāgaram anādhr̥ṣyam atikramya mahābalaḥ 5002001c trikūṭaśikhare laṅkāṁ sthitāṁ svastho dadarśa ha 5002002a tataḥ pādapamuktena puṣpavarṣeṇa vīryavān 5002002c abhivr̥ṣṭaḥ sthitas tatra babhau puṣpamayo yathā 5002003a yojanānāṁ śataṁ śrīmāṁs tīrtvāpy uttamavikramaḥ 5002003c aniśvasan kapis tatra na glānim adhigacchati 5002004a śatāny ahaṁ yojanānāṁ krameyaṁ subahūny api 5002004c kiṁ punaḥ sāgarasyāntaṁ saṁkhyātaṁ śatayojanam 5002005a sa tu vīryavatāṁ śreṣṭhaḥ plavatām api cottamaḥ 5002005c jagāma vegavām̐l laṅkāṁ laṅghayitvā mahodadhim 5002006a śādvalāni ca nīlāni gandhavanti vanāni ca 5002006c gaṇḍavanti ca madhyena jagāma nagavanti ca 5002007a śailāṁś ca tarusaṁchannān vanarājīś ca puṣpitāḥ 5002007c abhicakrāma tejasvī hanumān plavagarṣabhaḥ 5002008a sa tasminn acale tiṣṭhan vanāny upavanāni ca 5002008c sa nagāgre ca tāṁ laṅkāṁ dadarśa pavanātmajaḥ 5002009a saralān karṇikārāṁś ca kharjūrāṁś ca supuṣpitān 5002009c priyālān muculindāṁś ca kuṭajān ketakān api 5002010a priyaṅgūn gandhapūrṇāṁś ca nīpān saptacchadāṁs tathā 5002010c asanān kovidārāṁś ca karavīrāṁś ca puṣpitān 5002011a puṣpabhāranibaddhāṁś ca tathā mukulitān api 5002011c pādapān vihagākīrṇān pavanādhūtamastakān 5002012a haṁsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ 5002012c ākrīḍān vividhān ramyān vividhāṁś ca jalāśayān 5002013a saṁtatān vividhair vr̥kṣaiḥ sarvartuphalapuṣpitaiḥ 5002013c udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ 5002014a samāsādya ca lakṣmīvām̐l laṅkāṁ rāvaṇapālitām 5002014c parikhābhiḥ sapadmābhiḥ sotpalābhir alaṁkr̥tām 5002015a sītāpaharaṇārthena rāvaṇena surakṣitām 5002015c samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ 5002016a kāñcanenāvr̥tāṁ ramyāṁ prākāreṇa mahāpurīm 5002016c aṭṭālakaśatākīrṇāṁ patākādhvajamālinīm 5002017a toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ 5002017c dadarśa hanumām̐l laṅkāṁ divi devapurīm iva 5002018a girimūrdhni sthitāṁ laṅkāṁ pāṇḍurair bhavanaiḥ śubhaiḥ 5002018c dadarśa sa kapiḥ śrīmān puram ākāśagaṁ yathā 5002019a pālitāṁ rākṣasendreṇa nirmitāṁ viśvakarmaṇā 5002019c plavamānām ivākāśe dadarśa hanumān purīm 5002020a saṁpūrṇāṁ rākṣasair ghorair nāgair bhogavatīm iva 5002020c acintyāṁ sukr̥tāṁ spaṣṭāṁ kuberādhyuṣitāṁ purā 5002021a daṁṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ 5002021c rakṣitāṁ rākṣasair ghorair guhām āśīviṣair api 5002022a vapraprākārajaghanāṁ vipulāmbunavāmbarām 5002022c śataghnīśūlakeśāntām aṭṭālakavataṁsakām 5002023a dvāram uttaram āsādya cintayām āsa vānaraḥ 5002023c kailāsaśikharaprakhyam ālikhantam ivāmbaram 5002023e dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ 5002024a tasyāś ca mahatīṁ guptiṁ sāgaraṁ ca nirīkṣya saḥ 5002024c rāvaṇaṁ ca ripuṁ ghoraṁ cintayām āsa vānaraḥ 5002025a āgatyāpīha harayo bhaviṣyanti nirarthakāḥ 5002025c na hi yuddhena vai laṅkā śakyā jetuṁ surair api 5002026a imāṁ tu viṣamāṁ durgāṁ laṅkāṁ rāvaṇapālitām 5002026c prāpyāpi sa mahābāhuḥ kiṁ kariṣyati rāghavaḥ 5002027a avakāśo na sāntvasya rākṣaseṣv abhigamyate 5002027c na dānasya na bhedasya naiva yuddhasya dr̥śyate 5002028a caturṇām eva hi gatir vānarāṇāṁ mahātmanām 5002028c vāliputrasya nīlasya mama rājñaś ca dhīmataḥ 5002029a yāvaj jānāmi vaidehīṁ yadi jīvati vā na vā 5002029c tatraiva cintayiṣyāmi dr̥ṣṭvā tāṁ janakātmajām 5002030a tataḥ sa cintayām āsa muhūrtaṁ kapikuñjaraḥ 5002030c giriśr̥ṅge sthitas tasmin rāmasyābhyudaye rataḥ 5002031a anena rūpeṇa mayā na śakyā rakṣasāṁ purī 5002031c praveṣṭuṁ rākṣasair guptā krūrair balasamanvitaiḥ 5002032a ugraujaso mahāvīryo balavantaś ca rākṣasāḥ 5002032c vañcanīyā mayā sarve jānakīṁ parimārgitā 5002033a lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā 5002033c praveṣṭuṁ prāptakālaṁ me kr̥tyaṁ sādhayituṁ mahat 5002034a tāṁ purīṁ tādr̥śīṁ dr̥ṣṭvā durādharṣāṁ surāsuraiḥ 5002034c hanūmāṁś cintayām āsa viniḥśvasya muhur muhuḥ 5002035a kenopāyena paśyeyaṁ maithilīṁ janakātmajām 5002035c adr̥ṣṭo rākṣasendreṇa rāvaṇena durātmanā 5002036a na vinaśyet kathaṁ kāryaṁ rāmasya viditātmanaḥ 5002036c ekām ekaś ca paśyeyaṁ rahite janakātmajām 5002037a bhūtāś cārtho vipadyante deśakālavirodhitāḥ 5002037c viklavaṁ dūtam āsādya tamaḥ sūryodaye yathā 5002038a arthānarthāntare buddhir niścitāpi na śobhate 5002038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ 5002039a na vinaśyet kathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavet 5002039c laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavet 5002040a mayi dr̥ṣṭe tu rakṣobhī rāmasya viditātmanaḥ 5002040c bhaved vyartham idaṁ kāryaṁ rāvaṇānartham icchataḥ 5002041a na hi śakyaṁ kva cit sthātum avijñātena rākṣasaiḥ 5002041c api rākṣasarūpeṇa kim utānyena kena cit 5002042a vāyur apy atra nājñātaś cared iti matir mama 5002042c na hy asty aviditaṁ kiṁ cid rākṣasānāṁ balīyasām 5002043a ihāhaṁ yadi tiṣṭhāmi svena rūpeṇa saṁvr̥taḥ 5002043c vināśam upayāsyāmi bhartur arthaś ca hīyate 5002044a tad ahaṁ svena rūpeṇa rajanyāṁ hrasvatāṁ gataḥ 5002044c laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye 5002045a rāvaṇasya purīṁ rātrau praviśya sudurāsadām 5002045c vicinvan bhavanaṁ sarvaṁ drakṣyāmi janakātmajām 5002046a iti saṁcintya hanumān sūryasyāstamayaṁ kapiḥ 5002046c ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ 5002046e pr̥ṣadaṁśakamātraḥ san babhūvādbhutadarśanaḥ 5002047a pradoṣakāle hanumāṁs tūrṇam utpatya vīryavān 5002047c praviveśa purīṁ ramyāṁ suvibhaktamahāpatham 5002048a prāsādamālāvitatāṁ stambhaiḥ kāñcanarājataiḥ 5002048c śātakumbhamayair jālair gandharvanagaropamām 5002049a saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm 5002049c talaiḥ sphāṭikasaṁpūrṇaiḥ kārtasvaravibhūṣitaiḥ 5002050a vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ 5002050c talaiḥ śuśubhire tāni bhavanāny atra rakṣasām 5002051a kāñcanāni vicitrāṇi toraṇāni ca rakṣasām 5002051c laṅkām uddyotayām āsuḥ sarvataḥ samalaṁkr̥tām 5002052a acintyām adbhutākārāṁ dr̥ṣṭvā laṅkāṁ mahākapiḥ 5002052c āsīd viṣaṇṇo hr̥ṣṭaś ca vaidehyā darśanotsukaḥ 5002053a sa pāṇḍurodviddhavimānamālinīṁ; mahārhajāmbūnadajālatoraṇām 5002053c yaśasvināṁ rāvaṇabāhupālitāṁ; kṣapācarair bhīmabalaiḥ samāvr̥tām 5002054a candro ’pi sācivyam ivāsya kurvaṁs; tārāgaṇair madhyagato virājan 5002054c jyotsnāvitānena vitatya lokam; uttiṣṭhate naikasahasraraśmiḥ 5002055a śaṅkhaprabhaṁ kṣīramr̥ṇālavarṇam; udgacchamānaṁ vyavabhāsamānam 5002055c dadarśa candraṁ sa kapipravīraḥ; poplūyamānaṁ sarasīva haṁsaṁ 5003001a sa lambaśikhare lambe lambatoyadasaṁnibhe 5003001c sattvam āsthāya medhāvī hanumān mārutātmajaḥ 5003002a niśi laṅkāṁ mahāsattvo viveśa kapikuñjaraḥ 5003002c ramyakānanatoyāḍhyāṁ purīṁ rāvaṇapālitām 5003003a śāradāmbudharaprakhyair bhavanair upaśobhitām 5003003c sāgaropamanirghoṣāṁ sāgarānilasevitām 5003004a supuṣṭabalasaṁguptāṁ yathaiva viṭapāvatīm 5003004c cārutoraṇaniryūhāṁ pāṇḍuradvāratoraṇām 5003005a bhujagācaritāṁ guptāṁ śubhāṁ bhogavatīm iva 5003005c tāṁ savidyudghanākīrṇāṁ jyotirmārganiṣevitām 5003006a caṇḍamārutanirhrādāṁ yathendrasyāmarāvatīm 5003006c śātakumbhena mahatā prākāreṇābhisaṁvr̥tām 5003007a kiṅkiṇījālaghoṣābhiḥ patākābhir alaṁkr̥tām 5003007c āsādya sahasā hr̥ṣṭaḥ prākāram abhipedivān 5003008a vismayāviṣṭahr̥dayaḥ purīm ālokya sarvataḥ 5003008c jāmbūnadamayair dvārair vaidūryakr̥tavedikaiḥ 5003009a maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ 5003009c taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ 5003010a vaidūryatalasopānaiḥ sphāṭikāntarapāṁsubhiḥ 5003010c cārusaṁjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ 5003011a krauñcabarhiṇasaṁghuṣṭe rājahaṁsaniṣevitaiḥ 5003011c tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām 5003012a vasvokasārāpratimāṁ samīkṣya nagarīṁ tataḥ 5003012c kham ivotpatitāṁ laṅkāṁ jaharṣa hanumān kapiḥ 5003013a tāṁ samīkṣya purīṁ laṅkāṁ rākṣasādhipateḥ śubhām 5003013c anuttamām r̥ddhiyutāṁ cintayām āsa vīryavān 5003014a neyam anyena nagarī śakyā dharṣayituṁ balāt 5003014c rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ 5003015a kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ 5003015c prasiddheyaṁ bhaved bhūmir maindadvividayor api 5003016a vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ 5003016c r̥kṣasya ketumālasya mama caiva gatir bhavet 5003017a samīkṣya tu mahābāho rāghavasya parākramam 5003017c lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ 5003018a tāṁ ratnavasanopetāṁ koṣṭhāgārāvataṁsakām 5003018c yantrāgārastanīm r̥ddhāṁ pramadām iva bhūṣitām 5003019a tāṁ naṣṭatimirāṁ dīpair bhāsvaraiś ca mahāgr̥haiḥ 5003019c nagarīṁ rākṣasendrasya dadarśa sa mahākapiḥ 5003020a praviṣṭaḥ sattvasaṁpanno niśāyāṁ mārutātmajaḥ 5003020c sa mahāpatham āsthāya muktāpuṣpavirājitam 5003021a hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ 5003021c vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ 5003021e gr̥hamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ 5003022a prajajvāla tadā laṅkā rakṣogaṇagr̥haiḥ śubhaiḥ 5003022c sitābhrasadr̥śaiś citraiḥ padmasvastikasaṁsthitaiḥ 5003022e vardhamānagr̥haiś cāpi sarvataḥ suvibhāṣitaiḥ 5003023a tāṁ citramālyābharaṇāṁ kapirājahitaṁkaraḥ 5003023c rāghavārthaṁ carañ śrīmān dadarśa ca nananda ca 5003024a śuśrāva madhuraṁ gītaṁ tristhānasvarabhūṣitam 5003024c strīṇāṁ madasamr̥ddhānāṁ divi cāpsarasām iva 5003025a śuśrāva kāñcīninādaṁ nūpurāṇāṁ ca niḥsvanam 5003025c sopānaninadāṁś caiva bhavaneṣu mahātmanam 5003025e āsphoṭitaninādāṁś ca kṣveḍitāṁś ca tatas tataḥ 5003026a svādhyāya niratāṁś caiva yātudhānān dadarśa saḥ 5003026c rāvaṇastavasaṁyuktān garjato rākṣasān api 5003027a rājamārgaṁ samāvr̥tya sthitaṁ rakṣobalaṁ mahat 5003027c dadarśa madhyame gulme rākṣasasya carān bahūn 5003028a dīkṣitāñ jaṭilān muṇḍān go’jināmbaravāsasaḥ 5003028c darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṁs tathā 5003029a kūṭamudgarapāṇīṁś ca daṇḍāyudhadharān api 5003029c ekākṣānekakarṇāṁś ca calallambapayodharān 5003030a karālān bhugnavaktrāṁś ca vikaṭān vāmanāṁs tathā 5003030c dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān 5003030e parighottamahastāṁś ca vicitrakavacojjvalān 5003031a nātiṣṭhūlān nātikr̥śān nātidīrghātihrasvakān 5003031c virūpān bahurūpāṁś ca surūpāṁś ca suvarcasaḥ 5003032a śaktivr̥kṣāyudhāṁś caiva paṭṭiśāśanidhāriṇaḥ 5003032c kṣepaṇīpāśahastāṁś ca dadarśa sa mahākapiḥ 5003033a sragviṇas tv anuliptāṁś ca varābharaṇabhūṣitān 5003033c tīkṣṇaśūladharāṁś caiva vajriṇaś ca mahābalān 5003034a śatasāhasram avyagram ārakṣaṁ madhyamaṁ kapiḥ 5003034c prākārāvr̥tam atyantaṁ dadarśa sa mahākapiḥ 5003035a triviṣṭapanibhaṁ divyaṁ divyanādavināditam 5003035c vājiheṣitasaṁghuṣṭaṁ nāditaṁ bhūṣaṇais tathā 5003036a rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ 5003036c vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ 5003037a bhūṣitaṁ ruciradvāraṁ mattaiś ca mr̥gapakṣibhiḥ 5003037c rākṣasādhipater guptam āviveśa gr̥haṁ kapiḥ 5004001a tataḥ sa madhyaṁ gatam aṁśumantaṁ; jyotsnāvitānaṁ mahad udvamantam 5004001c dadarśa dhīmān divi bhānumantaṁ; goṣṭhe vr̥ṣaṁ mattam iva bhramantam 5004002a lokasya pāpāni vināśayantaṁ; mahodadhiṁ cāpi samedhayantam 5004002c bhūtāni sarvāṇi virājayantaṁ; dadarśa śītāṁśum athābhiyāntam 5004003a yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā 5004003c tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā 5004004a haṁso yathā rājatapañjurasthaḥ; siṁho yathā mandarakandarasthaḥ 5004004c vīro yathā garvitakuñjarasthaś; candro ’pi babhrāja tathāmbarasthaḥ 5004005a sthitaḥ kakudmān iva tīkṣṇaśr̥ṅgo; mahācalaḥ śveta ivoccaśr̥ṅgaḥ 5004005c hastīva jāmbūnadabaddhaśr̥ṅgo; vibhāti candraḥ paripūrṇaśr̥ṅgaḥ 5004006a prakāśacandrodayanaṣṭadoṣaḥ; pravr̥ddharakṣaḥ piśitāśadoṣaḥ 5004006c rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ 5004007a tantrī svanāḥ karṇasukhāḥ pravr̥ttāḥ; svapanti nāryaḥ patibhiḥ suvr̥ttāḥ 5004007c naktaṁcarāś cāpi tathā pravr̥ttā; vihartum atyadbhutaraudravr̥ttāḥ 5004008a mattapramattāni samākulāni; rathāśvabhadrāsanasaṁkulāni 5004008c vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni 5004009a parasparaṁ cādhikam ākṣipanti; bhujāṁś ca pīnān adhivikṣipanti 5004009c mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti 5004010a rakṣāṁsi vakṣāṁsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti 5004010c dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti 5004011a mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ 5004011c rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ 5004012a buddhipradhānān rucirābhidhānān; saṁśraddadhānāñ jagataḥ pradhānān 5004012c nānāvidhānān rucirābhidhānān; dadarśa tasyāṁ puri yātudhānān 5004013a nananda dr̥ṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān 5004013c vidyotamānān sa ca tān surūpān; dadarśa kāṁś cic ca punar virūpān 5004014a tato varārhāḥ suviśuddhabhāvās; teṣāṁ striyas tatra mahānubhāvāḥ 5004014c priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ 5004015a śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ 5004015c dadarśa kāś cit pramadopagūḍhā; yathā vihaṁgāḥ kusumopagūḍāḥ 5004016a anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ 5004016c bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ 5004017a aprāvr̥tāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ 5004017c punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ 5004018a tataḥ priyān prāpya mano’bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ 5004018c gr̥heṣu hr̥ṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ 5004019a candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ 5004019c vibhūṣaṇānāṁ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ 5004020a na tv eva sītāṁ paramābhijātāṁ; pathi sthite rājakule prajātām 5004020c latāṁ praphullām iva sādhujātāṁ; dadarśa tanvīṁ manasābhijātām 5004021a sanātane vartmani saṁniviṣṭāṁ; rāmekṣaṇīṁ tāṁ madanābhiviṣṭām 5004021c bhartur manaḥ śrīmad anupraviṣṭāṁ; strībhyo varābhyaś ca sadā viśiṣṭām 5004022a uṣṇārditāṁ sānusr̥tāsrakaṇṭhīṁ; purā varārhottamaniṣkakaṇṭhīm 5004022c sujātapakṣmām abhiraktakaṇṭhīṁ; vane pravr̥ttām iva nīlakaṇṭhīm 5004023a avyaktalekhām iva candralekhāṁ; pāṁsupradigdhām iva hemalekhām 5004023c kṣataprarūḍhām iva bāṇalekhāṁ; vāyuprabhinnām iva meghalekhām 5004024a sītām apaśyan manujeśvarasya; rāmasya patnīṁ vadatāṁ varasya 5004024c babhūva duḥkhābhihataś cirasya; plavaṁgamo manda ivācirasya 5005001a sa nikāmaṁ vināmeṣu vicaran kāmarūpadhr̥k 5005001c vicacāra kapir laṅkāṁ lāghavena samanvitaḥ 5005002a āsasādātha lakṣmīvān rākṣasendraniveśanam 5005002c prākāreṇārkavarṇena bhāsvareṇābhisaṁvr̥tam 5005003a rakṣitaṁ rākṣasair bhīmaiḥ siṁhair iva mahad vanam 5005003c samīkṣamāṇo bhavanaṁ cakāśe kapikuñjaraḥ 5005004a rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ 5005004c vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vr̥tam 5005005a gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ 5005005c upasthitam asaṁhāryair hayaiḥ syandanayāyibhiḥ 5005006a siṁhavyāghratanutrāṇair dāntakāñcanarājataiḥ 5005006c ghoṣavadbhir vicitraiś ca sadā vicaritaṁ rathaiḥ 5005007a bahuratnasamākīrṇaṁ parārdhyāsanabhājanam 5005007c mahārathasamāvāsaṁ mahārathamahāsanam 5005008a dr̥śyaiś ca paramodārais tais taiś ca mr̥gapakṣibhiḥ 5005008c vividhair bahusāhasraiḥ paripūrṇaṁ samantataḥ 5005009a vinītair antapālaiś ca rakṣobhiś ca surakṣitam 5005009c mukhyābhiś ca varastrībhiḥ paripūrṇaṁ samantataḥ 5005010a muditapramadā ratnaṁ rākṣasendraniveśanam 5005010c varābharaṇanirhrādaiḥ samudrasvananiḥsvanam 5005011a tad rājaguṇasaṁpannaṁ mukhyaiś ca varacandanaiḥ 5005011c bherīmr̥daṅgābhirutaṁ śaṅkhaghoṣavināditam 5005012a nityārcitaṁ parvahutaṁ pūjitaṁ rākṣasaiḥ sadā 5005012c samudram iva gambhīraṁ samudram iva niḥsvanam 5005013a mahātmāno mahad veśma mahāratnaparicchadam 5005013c mahājanasamākīrṇaṁ dadarśa sa mahākapiḥ 5005014a virājamānaṁ vapuṣā gajāśvarathasaṁkulam 5005014c laṅkābharaṇam ity eva so ’manyata mahākapiḥ 5005015a gr̥hād gr̥haṁ rākṣasānām udyānāni ca vānaraḥ 5005015c vīkṣamāṇo hy asaṁtrastaḥ prāsādāṁś ca cacāra saḥ 5005016a avaplutya mahāvegaḥ prahastasya niveśanam 5005016c tato ’nyat pupluve veśma mahāpārśvasya vīryavān 5005017a atha meghapratīkāśaṁ kumbhakarṇaniveśanam 5005017c vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ 5005018a mahodarasya ca tathā virūpākṣasya caiva hi 5005018c vidyujjihvasya bhavanaṁ vidyunmāles tathaiva ca 5005018e vajradaṁṣṭrasya ca tathā pupluve sa mahākapiḥ 5005019a śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ 5005019c tathā cendrajito veśma jagāma hariyūthapaḥ 5005020a jambumāleḥ sumāleś ca jagāma hariyūthapaḥ 5005020c raśmiketoś ca bhavanaṁ sūryaśatros tathaiva ca 5005021a dhūmrākṣasya ca saṁpāter bhavanaṁ mārutātmajaḥ 5005021c vidyudrūpasya bhīmasya ghanasya vighanasya ca 5005022a śukanābhasya vakrasya śaṭhasya vikaṭasya ca 5005022c hrasvakarṇasya daṁṣṭrasya romaśasya ca rakṣasaḥ 5005023a yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ 5005023c vidyujjihvendrajihvānāṁ tathā hastimukhasya ca 5005024a karālasya piśācasya śoṇitākṣasya caiva hi 5005024c kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ 5005025a teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ 5005025c teṣām r̥ddhimatām r̥ddhiṁ dadarśa sa mahākapiḥ 5005026a sarveṣāṁ samatikramya bhavanāni samantataḥ 5005026c āsasādātha lakṣmīvān rākṣasendraniveśanam 5005027a rāvaṇasyopaśāyinyo dadarśa harisattamaḥ 5005027c vicaran hariśārdūlo rākṣasīr vikr̥tekṣaṇāḥ 5005027e śūlamudgarahastāś ca śakto tomaradhāriṇīḥ 5005028a dadarśa vividhān gulmāṁs tasya rakṣaḥpater gr̥he 5005029a raktāñ śvetān sitāṁś caiva harīṁś caiva mahājavān 5005029c kulīnān rūpasaṁpannān gajān paragajārujān 5005030a niṣṭhitān gajaśikhāyām airāvatasamān yudhi 5005030c nihantr̥̄n parasainyānāṁ gr̥he tasmin dadarśa saḥ 5005031a kṣarataś ca yathā meghān sravataś ca yathā girīn 5005031c meghastanitanirghoṣān durdharṣān samare paraiḥ 5005032a sahasraṁ vāhinīs tatra jāmbūnadapariṣkr̥tāḥ 5005032c hemajālair avicchinnās taruṇādityasaṁnibhāḥ 5005033a dadarśa rākṣasendrasya rāvaṇasya niveśane 5005033c śibikā vividhākārāḥ sa kapir mārutātmajaḥ 5005034a latāgr̥hāṇi citrāṇi citraśālāgr̥hāṇi ca 5005034c krīḍāgr̥hāṇi cānyāni dāruparvatakān api 5005035a kāmasya gr̥hakaṁ ramyaṁ divāgr̥hakam eva ca 5005035c dadarśa rākṣasendrasya rāvaṇasya niveśane 5005036a sa mandaratalaprakhyaṁ mayūrasthānasaṁkulam 5005036c dhvajayaṣṭibhir ākīrṇaṁ dadarśa bhavanottamam 5005037a anantaratnanicayaṁ nidhijālaṁ samantataḥ 5005037c dhīraniṣṭhitakarmāntaṁ gr̥haṁ bhūtapater iva 5005038a arcirbhiś cāpi ratnānāṁ tejasā rāvaṇasya ca 5005038c virarājātha tad veśma raśmimān iva raśmibhiḥ 5005039a jāmbūnadamayāny eva śayanāny āsanāni ca 5005039c bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ 5005040a madhvāsavakr̥takledaṁ maṇibhājanasaṁkulam 5005040c manoramam asaṁbādhaṁ kuberabhavanaṁ yathā 5005041a nūpurāṇāṁ ca ghoṣeṇa kāñcīnāṁ ninadena ca 5005041c mr̥daṅgatalaghoṣaiś ca ghoṣavadbhir vināditam 5005042a prāsādasaṁghātayutaṁ strīratnaśatasaṁkulam 5005042c suvyūḍhakakṣyaṁ hanumān praviveśa mahāgr̥ham 5006001a sa veśmajālaṁ balavān dadarśa; vyāsaktavaidūryasuvarṇajālam 5006001c yathā mahat prāvr̥ṣi meghajālaṁ; vidyutpinaddhaṁ savihaṁgajālam 5006002a niveśanānāṁ vividhāś ca śālāḥ; pradhānaśaṅkhāyudhacāpaśālāḥ 5006002c manoharāś cāpi punar viśālā; dadarśa veśmādriṣu candraśālāḥ 5006003a gr̥hāṇi nānāvasurājitāni; devāsuraiś cāpi supūjitāni 5006003c sarvaiś ca doṣaiḥ parivarjitāni; kapir dadarśa svabalārjitāni 5006004a tāni prayatnābhisamāhitāni; mayena sākṣād iva nirmitāni 5006004c mahītale sarvaguṇottarāṇi; dadarśa laṅkādhipater gr̥hāṇi 5006005a tato dadarśocchritamegharūpaṁ; manoharaṁ kāñcanacārurūpam 5006005c rakṣo’dhipasyātmabalānurūpaṁ; gr̥hottamaṁ hy apratirūparūpam 5006006a mahītale svargam iva prakīrṇaṁ; śriyā jvalantaṁ bahuratnakīrṇam 5006006c nānātarūṇāṁ kusumāvakīrṇaṁ; girer ivāgraṁ rajasāvakīrṇam 5006007a nārīpravekair iva dīpyamānaṁ; taḍidbhir ambhodavad arcyamānam 5006007c haṁsapravekair iva vāhyamānaṁ; śriyā yutaṁ khe sukr̥tāṁ vimānam 5006008a yathā nagāgraṁ bahudhātucitraṁ; yathā nabhaś ca grahacandracitram 5006008c dadarśa yuktīkr̥tameghacitraṁ; vimānaratnaṁ bahuratnacitram 5006009a mahī kr̥tā parvatarājipūrṇā; śailāḥ kr̥tā vr̥kṣavitānapūrṇāḥ 5006009c vr̥kṣāḥ kr̥tāḥ puṣpavitānapūrṇāḥ; puṣpaṁ kr̥taṁ kesarapatrapūrṇam 5006010a kr̥tāni veśmāni ca pāṇḍurāṇi; tathā supuṣpā api puṣkariṇyaḥ 5006010c punaś ca padmāni sakesarāṇi; dhanyāni citrāṇi tathā vanāni 5006011a puṣpāhvayaṁ nāma virājamānaṁ; ratnaprabhābhiś ca vivardhamānam 5006011c veśmottamānām api coccamānaṁ; mahākapis tatra mahāvimānam 5006012a kr̥tāś ca vaidūryamayā vihaṁgā; rūpyapravālaiś ca tathā vihaṁgāḥ 5006012c citrāś ca nānāvasubhir bhujaṁgā; jātyānurūpās turagāḥ śubhāṅgāḥ 5006013a pravālajāmbūnadapuṣpapakṣāḥ; salīlam āvarjitajihmapakṣāḥ 5006013c kāmasya sākṣād iva bhānti pakṣāḥ; kr̥tā vihaṁgāḥ sumukhāḥ supakṣāḥ 5006014a niyujyamānāś ca gajāḥ suhastāḥ; sakesarāś cotpalapatrahastāḥ 5006014c babhūva devī ca kr̥tā suhastā; lakṣmīs tathā padmini padmahastā 5006015a itīva tad gr̥ham abhigamya śobhanaṁ; savismayo nagam iva cāruśobhanam 5006015c punaś ca tat paramasugandhi sundaraṁ; himātyaye nagam iva cārukandaram 5006016a tataḥ sa tāṁ kapir abhipatya pūjitāṁ; caran purīṁ daśamukhabāhupālitām 5006016c adr̥śya tāṁ janakasutāṁ supūjitāṁ; suduḥkhitāṁ patiguṇaveganirjitām 5006017a tatas tadā bahuvidhabhāvitātmanaḥ; kr̥tātmano janakasutāṁ suvartmanaḥ 5006017c apaśyato ’bhavad atiduḥkhitaṁ manaḥ; sucakṣuṣaḥ pravicarato mahātmanaḥ 5007001a tasyālayavariṣṭhasya madhye vipulam āyatam 5007001c dadarśa bhavanaśreṣṭhaṁ hanūmān mārutātmajaḥ 5007002a ardhayojanavistīrṇam āyataṁ yojanaṁ hi tat 5007002c bhavanaṁ rākṣasendrasya bahuprāsādasaṁkulam 5007003a mārgamāṇas tu vaidehīṁ sītām āyatalocanām 5007003c sarvataḥ paricakrāma hanūmān arisūdanaḥ 5007004a caturviṣāṇair dviradais triviṣāṇais tathaiva ca 5007004c parikṣiptam asaṁbādhaṁ rakṣyamāṇam udāyudhaiḥ 5007005a rākṣasībhiś ca patnībhī rāvaṇasya niveśanam 5007005c āhr̥tābhiś ca vikramya rājakanyābhir āvr̥tam 5007006a tan nakramakarākīrṇaṁ timiṁgilajhaṣākulam 5007006c vāyuvegasamādhūtaṁ pannagair iva sāgaram 5007007a yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane 5007007c sā rāvaṇagr̥he sarvā nityam evānapāyinī 5007008a yā ca rājñaḥ kuberasya yamasya varuṇasya ca 5007008c tādr̥śī tad viśiṣṭā vā r̥ddhī rakṣo gr̥heṣv iha 5007009a tasya harmyasya madhyasthaṁ veśma cānyat sunirmitam 5007009c bahuniryūha saṁkīrṇaṁ dadarśa pavanātmajaḥ 5007010a brahmaṇo ’rthe kr̥taṁ divyaṁ divi yad viśvakarmaṇā 5007010c vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam 5007011a pareṇa tapasā lebhe yat kuberaḥ pitāmahāt 5007011c kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ 5007012a īhā mr̥gasamāyuktaiḥ kāryasvarahiraṇmayaiḥ 5007012c sukr̥tair ācitaṁ stambhaiḥ pradīptam iva ca śriyā 5007013a merumandarasaṁkāśair ullikhadbhir ivāmbaram 5007013c kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṁkr̥tam 5007014a jvalanārkapratīkāśaṁ sukr̥taṁ viśvakarmaṇā 5007014c hemasopānasaṁyuktaṁ cārupravaravedikam 5007015a jālavātāyanair yuktaṁ kāñcanaiḥ sthāṭikair api 5007015c indranīlamahānīlamaṇipravaravedikam 5007015e vimānaṁ puṣpakaṁ divyam āruroha mahākapiḥ 5007016a tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasaṁbhavam 5007016c divyaṁ saṁmūrchitaṁ jighran rūpavantam ivānilam 5007017a sa gandhas taṁ mahāsattvaṁ bandhur bandhum ivottamam 5007017c ita ehīty uvāceva tatra yatra sa rāvaṇaḥ 5007018a tatas tāṁ prasthitaḥ śālāṁ dadarśa mahatīṁ śubhām 5007018c rāvaṇasya manaḥkāntāṁ kāntām iva varastriyam 5007019a maṇisopānavikr̥tāṁ hemajālavirājitām 5007019c sphāṭikair āvr̥tatalāṁ dantāntaritarūpikām 5007020a muktābhiś ca pravālaiś ca rūpyacāmīkarair api 5007020c vibhūṣitāṁ maṇistambhaiḥ subahustambhabhūṣitām 5007021a samair r̥jubhir atyuccaiḥ samantāt suvibhūṣitaiḥ 5007021c stambhaiḥ pakṣair ivātyuccair divaṁ saṁprasthitām iva 5007022a mahatyā kuthayāstrīṇaṁ pr̥thivīlakṣaṇāṅkayā 5007022c pr̥thivīm iva vistīrṇāṁ sarāṣṭragr̥hamālinīm 5007023a nāditāṁ mattavihagair divyagandhādhivāsitām 5007023c parārdhyāstaraṇopetāṁ rakṣo’dhipaniṣevitām 5007024a dhūmrām agarudhūpena vimalāṁ haṁsapāṇḍurām 5007024c citrāṁ puṣpopahāreṇa kalmāṣīm iva suprabhām 5007025a manaḥsaṁhlādajananīṁ varṇasyāpi prasādinīm 5007025c tāṁ śokanāśinīṁ divyāṁ śriyaḥ saṁjananīm iva 5007026a indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ 5007026c tarpayām āsa māteva tadā rāvaṇapālitā 5007027a svargo ’yaṁ devaloko ’yam indrasyeyaṁ purī bhavet 5007027c siddhir veyaṁ parā hi syād ity amanyata mārutiḥ 5007028a pradhyāyata ivāpaśyat pradīpāṁs tatra kāñcanān 5007028c dhūrtān iva mahādhūrtair devanena parājitān 5007029a dīpānāṁ ca prakāśena tejasā rāvaṇasya ca 5007029c arcirbhir bhūṣaṇānāṁ ca pradīptety abhyamanyata 5007030a tato ’paśyat kuthāsīnaṁ nānāvarṇāmbarasrajam 5007030c sahasraṁ varanārīṇāṁ nānāveṣavibhūṣitam 5007031a parivr̥tte ’rdharātre tu pānanidrāvaśaṁ gatam 5007031c krīḍitvoparataṁ rātrau suṣvāpa balavat tadā 5007032a tat prasuptaṁ viruruce niḥśabdāntarabhūṣaṇam 5007032c niḥśabdahaṁsabhramaraṁ yathā padmavanaṁ mahat 5007033a tāsāṁ saṁvr̥tadantāni mīlitākṣāṇi mārutiḥ 5007033c apaśyat padmagandhīni vadanāni suyoṣitām 5007034a prabuddhānīva padmāni tāsāṁ bhūtvā kṣapākṣaye 5007034c punaḥsaṁvr̥tapatrāṇi rātrāv iva babhus tadā 5007035a imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ 5007035c ambujānīva phullāni prārthayanti punaḥ punaḥ 5007036a iti vāmanyata śrīmān upapattyā mahākapiḥ 5007036c mene hi guṇatas tāni samāni salilodbhavaiḥ 5007037a sā tasya śuśubhe śālā tābhiḥ strībhir virājitā 5007037c śāradīva prasannā dyaus tārābhir abhiśobhitā 5007038a sa ca tābhiḥ parivr̥taḥ śuśubhe rākṣasādhipaḥ 5007038c yathā hy uḍupatiḥ śrīmāṁs tārābhir abhisaṁvr̥taḥ 5007039a yāś cyavante ’mbarāt tārāḥ puṇyaśeṣasamāvr̥tāḥ 5007039c imās tāḥ saṁgatāḥ kr̥tsnā iti mene haris tadā 5007040a tārāṇām iva suvyaktaṁ mahatīnāṁ śubhārciṣām 5007040c prabhāvarṇaprasādāś ca virejus tatra yoṣitām 5007041a vyāvr̥ttagurupīnasrakprakīrṇavarabhūṣaṇāḥ 5007041c pānavyāyāmakāleṣu nidrāpahr̥tacetasaḥ 5007042a vyāvr̥ttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ 5007042c pārśve galitahārāś ca kāś cit paramayoṣitaḥ 5007043a mukhā hāravr̥tāś cānyāḥ kāś cit prasrastavāsasaḥ 5007043c vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ 5007044a sukuṇḍaladharāś cānyā vicchinnamr̥ditasrajaḥ 5007044c gajendramr̥ditāḥ phullā latā iva mahāvane 5007045a candrāṁśukiraṇābhāś ca hārāḥ kāsāṁ cid utkaṭāḥ 5007045c haṁsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām 5007046a aparāsāṁ ca vaidūryāḥ kādambā iva pakṣiṇaḥ 5007046c hemasūtrāṇi cānyāsāṁ cakravākā ivābhavan 5007047a haṁsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ 5007047c āpagā iva tā rejur jaghanaiḥ pulinair iva 5007048a kiṅkiṇījālasaṁkāśās tā hemavipulāmbujāḥ 5007048c bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ 5007049a mr̥duṣv aṅgeṣu kāsāṁ cit kucāgreṣu ca saṁsthitāḥ 5007049c babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ 5007050a aṁśukāntāś ca kāsāṁ cin mukhamārutakampitāḥ 5007050c upary upari vaktrāṇāṁ vyādhūyante punaḥ punaḥ 5007051a tāḥ pātākā ivoddhūtāḥ patnīnāṁ ruciraprabhāḥ 5007051c nānāvarṇasuvarṇānāṁ vaktramūleṣu rejire 5007052a vavalguś cātra kāsāṁ cit kuṇḍalāni śubhārciṣām 5007052c mukhamārutasaṁsargān mandaṁ mandaṁ suyoṣitām 5007053a śarkarāsavagandhaḥ sa prakr̥tyā surabhiḥ sukhaḥ 5007053c tāsāṁ vadananiḥśvāsaḥ siṣeve rāvaṇaṁ tadā 5007054a rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ 5007054c mukhāni sma sapatnīnām upājighran punaḥ punaḥ 5007055a atyarthaṁ saktamanaso rāvaṇe tā varastriyaḥ 5007055c asvatantrāḥ sapatnīnāṁ priyam evācaraṁs tadā 5007056a bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ 5007056c aṁśukāni ca ramyāṇi pramadās tatra śiśyire 5007057a anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam 5007057c aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau 5007058a ūrupārśvakaṭīpr̥ṣṭham anyonyasya samāśritāḥ 5007058c parasparaniviṣṭāṅgyo madasnehavaśānugāḥ 5007059a anyonyasyāṅgasaṁsparśāt prīyamāṇāḥ sumadhyamāḥ 5007059c ekīkr̥tabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ 5007060a anyonyabhujasūtreṇa strīmālāgrathitā hi sā 5007060c māleva grathitā sūtre śuśubhe mattaṣaṭpadā 5007061a latānāṁ mādhave māsi phullānāṁ vāyusevanāt 5007061c anyonyamālāgrathitaṁ saṁsaktakusumoccayam 5007062a vyativeṣṭitasuskantham anyonyabhramarākulam 5007062c āsīd vanam ivoddhūtaṁ strīvanaṁ rāvaṇasya tat 5007063a uciteṣv api suvyaktaṁ na tāsāṁ yoṣitāṁ tadā 5007063c vivekaḥ śakya ādhātuṁ bhūṣaṇāṅgāmbarasrajām 5007064a rāvaṇe sukhasaṁviṣṭe tāḥ striyo vividhaprabhāḥ 5007064c jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva 5007065a rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yoṣitaḥ 5007065c rakṣasāṁ cābhavan kanyās tasya kāmavaśaṁ gatāḥ 5007066a na tatra kā cit pramadā prasahya; vīryopapannena guṇena labdhā 5007066c na cānyakāmāpi na cānyapūrvā; vinā varārhāṁ janakātmajāṁ tu 5007067a na cākulīnā na ca hīnarūpā; nādakṣiṇā nānupacāra yuktā 5007067c bhāryābhavat tasya na hīnasattvā; na cāpi kāntasya na kāmanīyā 5007068a babhūva buddhis tu harīśvarasya; yadīdr̥śī rāghavadharmapatnī 5007068c imā yathā rākṣasarājabhāryāḥ; sujātam asyeti hi sādhubuddheḥ 5007069a punaś ca so ’cintayad ārtarūpo; dhruvaṁ viśiṣṭā guṇato hi sītā 5007069c athāyam asyāṁ kr̥tavān mahātmā; laṅkeśvaraḥ kaṣṭam anāryakarma 5008001a tatra divyopamaṁ mukhyaṁ sphāṭikaṁ ratnabhūṣitam 5008001c avekṣamāṇo hanumān dadarśa śayanāsanam 5008002a tasya caikatame deśe so ’gryamālyavibhūṣitam 5008002c dadarśa pāṇḍuraṁ chatraṁ tārādhipatisaṁnibham 5008003a bālavyajanahastābhir vījyamānaṁ samantataḥ 5008003c gandhaiś ca vividhair juṣṭaṁ varadhūpena dhūpitam 5008004a paramāstaraṇāstīrṇam āvikājinasaṁvr̥tam 5008004c dāmabhir varamālyānāṁ samantād upaśobhitam 5008005a tasmiñ jīmūtasaṁkāśaṁ pradīptottamakuṇḍalam 5008005c lohitākṣaṁ mahābāhuṁ mahārajatavāsasaṁ 5008006a lohitenānuliptāṅgaṁ candanena sugandhinā 5008006c saṁdhyāraktam ivākāśe toyadaṁ sataḍidguṇam 5008007a vr̥tam ābharaṇair divyaiḥ surūpaṁ kāmarūpiṇam 5008007c savr̥kṣavanagulmāḍhyaṁ prasuptam iva mandaram 5008008a krīḍitvoparataṁ rātrau varābharaṇabhūṣitam 5008008c priyaṁ rākṣasakanyānāṁ rākṣasānāṁ sukhāvaham 5008009a pītvāpy uparataṁ cāpi dadarśa sa mahākapiḥ 5008009c bhāskare śayane vīraṁ prasuptaṁ rākṣasādhipam 5008010a niḥśvasantaṁ yathā nāgaṁ rāvaṇaṁ vānarottamaḥ 5008010c āsādya paramodvignaḥ so ’pāsarpat subhītavat 5008011a athārohaṇam āsādya vedikāntaram āśritaḥ 5008011c suptaṁ rākṣasaśārdūlaṁ prekṣate sma mahākapiḥ 5008012a śuśubhe rākṣasendrasya svapataḥ śayanottamam 5008012c gandhahastini saṁviṣṭe yathāprasravaṇaṁ mahat 5008013a kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ 5008013c vikṣiptau rākṣasendrasya bhujāv indradhvajopamau 5008014a airāvataviṣāṇāgrair āpīḍitakr̥tavraṇau 5008014c vajrollikhitapīnāṁsau viṣṇucakraparikṣitau 5008015a pīnau samasujātāṁsau saṁgatau balasaṁyutau 5008015c sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau 5008016a saṁhatau parighākārau vr̥ttau karikaropamau 5008016c vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau 5008017a śaśakṣatajakalpena suśītena sugandhinā 5008017c candanena parārdhyena svanuliptau svalaṁkr̥tau 5008018a uttamastrīvimr̥ditau gandhottamaniṣevitau 5008018c yakṣapannagagandharvadevadānavarāviṇau 5008019a dadarśa sa kapis tasya bāhū śayanasaṁsthitau 5008019c mandarasyāntare suptau mahārhī ruṣitāv iva 5008020a tābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasādhipaḥ 5008020c śuśubhe ’calasaṁkāśaḥ śr̥ṅgābhyām iva mandaraḥ 5008021a cūtapuṁnāgasurabhir bakulottamasaṁyutaḥ 5008021c mr̥ṣṭānnarasasaṁyuktaḥ pānagandhapuraḥsaraḥ 5008022a tasya rākṣasasiṁhasya niścakrāma mukhān mahān 5008022c śayānasya viniḥśvāsaḥ pūrayann iva tad gr̥ham 5008023a muktāmaṇivicitreṇa kāñcanena virājatā 5008023c mukuṭenāpavr̥ttena kuṇḍalojjvalitānanam 5008024a raktacandanadigdhena tathā hāreṇa śobhitā 5008024c pīnāyataviśālena vakṣasābhivirājitam 5008025a pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam 5008025c mahārheṇa susaṁvītaṁ pītenottamavāsasā 5008026a māṣarāśipratīkāśaṁ niḥśvasantaṁ bhujaṅgavat 5008026c gāṅge mahati toyānte prasutamiva kuñjaram 5008027a caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam 5008027c prakāśīkr̥tasarvāṅgaṁ meghaṁ vidyudgaṇair iva 5008028a pādamūlagatāś cāpi dadarśa sumahātmanaḥ 5008028c patnīḥ sa priyabhāryasya tasya rakṣaḥpater gr̥he 5008029a śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ 5008029c amlānamālyābharaṇā dadarśa hariyūthapaḥ 5008030a nr̥ttavāditrakuśalā rākṣasendrabhujāṅkagāḥ 5008030c varābharaṇadhāriṇyo niṣannā dadr̥śe kapiḥ 5008031a vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām 5008031c dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca 5008032a tāsāṁ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ 5008032c virarāja vimānaṁ tan nabhas tārāgaṇair iva 5008033a madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ 5008033c teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ 5008034a kā cid vīṇāṁ pariṣvajya prasuptā saṁprakāśate 5008034c mahānadīprakīrṇeva nalinī potam āśritā 5008035a anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā 5008035c prasuptā bhāminī bhāti bālaputreva vatsalā 5008036a paṭahaṁ cārusarvāṅgī pīḍya śete śubhastanī 5008036c cirasya ramaṇaṁ labdhvā pariṣvajyeva kāminī 5008037a kā cid aṁśaṁ pariṣvajya suptā kamalalocanā 5008037c nidrāvaśam anuprāptā sahakānteva bhāminī 5008038a anyā kanakasaṁkāśair mr̥dupīnair manoramaiḥ 5008038c mr̥daṅgaṁ paripīḍyāṅgaiḥ prasuptā mattalocanā 5008039a bhujapārśvāntarasthena kakṣageṇa kr̥śodarī 5008039c paṇavena sahānindyā suptā madakr̥taśramā 5008040a ḍiṇḍimaṁ parigr̥hyānyā tathaivāsaktaḍiṇḍimā 5008040c prasuptā taruṇaṁ vatsam upagūhyeva bhāminī 5008041a kā cid āḍambaraṁ nārī bhujasaṁbhogapīḍitam 5008041c kr̥tvā kamalapatrākṣī prasuptā madamohitā 5008042a kalaśīm apaviddhyānyā prasuptā bhāti bhāminī 5008042c vasante puṣpaśabalā māleva parimārjitā 5008043a pāṇibhyāṁ ca kucau kā cit suvarṇakalaśopamau 5008043c upagūhyābalā suptā nidrābalaparājitā 5008044a anyā kamalapatrākṣī pūrṇendusadr̥śānanā 5008044c anyām āliṅgya suśroṇī prasuptā madavihvalā 5008045a ātodyāni vicitrāṇi pariṣvajya varastriyaḥ 5008045c nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva 5008046a tāsām ekāntavinyaste śayānāṁ śayane śubhe 5008046c dadarśa rūpasaṁpannām aparāṁ sa kapiḥ striyam 5008047a muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām 5008047c vibhūṣayantīm iva ca svaśriyā bhavanottamam 5008048a gaurīṁ kanakavarṇābhām iṣṭām antaḥpureśvarīm 5008048c kapir mandodarīṁ tatra śayānāṁ cārurūpiṇīm 5008049a sa tāṁ dr̥ṣṭvā mahābāhur bhūṣitāṁ mārutātmajaḥ 5008049c tarkayām āsa sīteti rūpayauvanasaṁpadā 5008049e harṣeṇa mahatā yukto nananda hariyūthapaḥ 5008050a āsphoṭayām āsa cucumba pucchaṁ; nananda cikrīḍa jagau jagāma 5008050c stambhān arohan nipapāta bhūmau; nidarśayan svāṁ prakr̥tiṁ kapīnām 5009001a avadhūya ca tāṁ buddhiṁ babhūvāvasthitas tadā 5009001c jagāma cāparāṁ cintāṁ sītāṁ prati mahākapiḥ 5009002a na rāmeṇa viyuktā sā svaptum arhati bhāminī 5009002c na bhoktuṁ nāpy alaṁkartuṁ na pānam upasevitum 5009003a nānyaṁ naram upasthātuṁ surāṇām api ceśvaram 5009003c na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api 5009003e anyeyam iti niścitya pānabhūmau cacāra saḥ 5009004a krīḍitenāparāḥ klāntā gītena ca tathā parāḥ 5009004c nr̥ttena cāparāḥ klāntāḥ pānaviprahatās tathā 5009005a murajeṣu mr̥daṅgeṣu pīṭhikāsu ca saṁsthitāḥ 5009005c tathāstaraṇamukhyyeṣu saṁviṣṭāś cāparāḥ striyaḥ 5009006a aṅganānāṁ sahasreṇa bhūṣitena vibhūṣaṇaiḥ 5009006c rūpasaṁlāpaśīlena yuktagītārthabhāṣiṇā 5009007a deśakālābhiyuktena yuktavākyābhidhāyinā 5009007c ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ 5009008a tāsāṁ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ 5009008c goṣṭhe mahati mukhyānāṁ gavāṁ madhye yathā vr̥ṣaḥ 5009009a sa rākṣasendraḥ śuśubhe tābhiḥ parivr̥taḥ svayam 5009009c kareṇubhir yathāraṇyaṁ parikīrṇo mahādvipaḥ 5009010a sarvakāmair upetāṁ ca pānabhūmiṁ mahātmanaḥ 5009010c dadarśa kapiśārdūlas tasya rakṣaḥpater gr̥he 5009011a mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca bhāgaśaḥ 5009011c tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ 5009012a raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān 5009012c dadarśa kapiśārdūla mayūrān kukkuṭāṁs tathā 5009013a varāhavārdhrāṇasakān dadhisauvarcalāyutān 5009013c śalyān mr̥gamayūrāṁś ca hanūmān anvavaikṣata 5009014a kr̥karān vividhān siddhāṁś cakorān ardhabhakṣitān 5009014c mahiṣān ekaśalyāṁś ca chāgāṁś ca kr̥taniṣṭhitān 5009014e lekhyam uccāvacaṁ peyaṁ bhojyāni vividhāni ca 5009015a tathāmlalavaṇottaṁsair vividhai rāgaṣāḍavaiḥ 5009015c hāra nūpurakeyūrair apaviddhair mahādhanaiḥ 5009016a pānabhājanavikṣiptaiḥ phalaiś ca vividhair api 5009016c kr̥tapuṣpopahārā bhūr adhikaṁ puṣyati śriyam 5009017a tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ 5009017c pānabhūmir vinā vahniṁ pradīptevopalakṣyate 5009018a bahuprakārair vividhair varasaṁskārasaṁskr̥taiḥ 5009018c māṁsaiḥ kuśalasaṁyuktaiḥ pānabhūmigataiḥ pr̥thak 5009019a divyāḥ prasannā vividhāḥ surāḥ kr̥tasurā api 5009019c śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ 5009019e vāsacūrṇaiś ca vividhair mr̥ṣṭās tais taiḥ pr̥thakpr̥thak 5009020a saṁtatā śuśubhe bhūmir mālyaiś ca bahusaṁsthitaiḥ 5009020c hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api 5009020e jāmbūnadamayaiś cānyaiḥ karakair abhisaṁvr̥tā 5009021a rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca 5009021c pānaśreṣṭhaṁ tadā bhūri kapis tatra dadarśa ha 5009022a so ’paśyac chātakumbhāni śīdhor maṇimayāni ca 5009022c rājatāni ca pūrṇāni bhājanāni mahākapiḥ 5009023a kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ 5009023c kva cin naiva prapītāni pānāni sa dadarśa ha 5009024a kva cid bhakṣyāṁś ca vividhān kva cit pānāni bhāgaśaḥ 5009024c kva cid annāvaśeṣāṇi paśyan vai vicacāra ha 5009025a kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ 5009025c kva cit saṁpr̥ktamālyāni jalāni ca phalāni ca 5009026a śayanāny atra nārīṇāṁ śūnyāni bahudhā punaḥ 5009026c parasparaṁ samāśliṣya kāś cit suptā varāṅganāḥ 5009027a kā cic ca vastram anyasyā apahr̥tyopaguhya ca 5009027c upagamyābalā suptā nidrābalaparājitā 5009028a tāsām ucchvāsavātena vastraṁ mālyaṁ ca gātrajam 5009028c nātyarthaṁ spandate citraṁ prāpya mandam ivānilam 5009029a candanasya ca śītasya śīdhor madhurasasya ca 5009029c vividhasya ca mālyasya puṣpasya vividhasya ca 5009030a bahudhā mārutas tatra gandhaṁ vividham udvahan 5009030c snānānāṁ candanānāṁ ca dhūpānāṁ caiva mūrchitaḥ 5009030e pravavau surabhir gandho vimāne puṣpake tadā 5009031a śyāmāvadātās tatrānyāḥ kāś cit kr̥ṣṇā varāṅganāḥ 5009031c kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye 5009032a tāsāṁ nidrāvaśatvāc ca madanena vimūrchitam 5009032c padminīnāṁ prasuptānāṁ rūpam āsīd yathaiva hi 5009033a evaṁ sarvam aśeṣeṇa rāvaṇāntaḥpuraṁ kapiḥ 5009033c dadarśa sumahātejā na dadarśa ca jānakīm 5009034a nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ 5009034c jagāma mahatīṁ cintāṁ dharmasādhvasaśaṅkitaḥ 5009035a paradārāvarodhasya prasuptasya nirīkṣaṇam 5009035c idaṁ khalu mamātyarthaṁ dharmalopaṁ kariṣyati 5009036a na hi me paradārāṇāṁ dr̥ṣṭir viṣayavartinī 5009036c ayaṁ cātra mayā dr̥ṣṭaḥ paradāraparigrahaḥ 5009037a tasya prādurabhūc cintāpunar anyā manasvinaḥ 5009037c niścitaikāntacittasya kāryaniścayadarśinī 5009038a kāmaṁ dr̥ṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ 5009038c na tu me manasaḥ kiṁ cid vaikr̥tyam upapadyate 5009039a mano hi hetuḥ sarveṣām indriyāṇāṁ pravartate 5009039c śubhāśubhāsv avasthāsu tac ca me suvyavasthitam 5009040a nānyatra hi mayā śakyā vaidehī parimārgitum 5009040c striyo hi strīṣu dr̥śyante sadā saṁparimārgaṇe 5009041a yasya sattvasya yā yonis tasyāṁ tat parimārgyate 5009041c na śakyaṁ pramadā naṣṭā mr̥gīṣu parimārgitum 5009042a tad idaṁ mārgitaṁ tāvac chuddhena manasā mayā 5009042c rāvaṇāntaḥpuraṁ saraṁ dr̥śyate na ca jānakī 5009043a devagandharvakanyāś ca nāgakanyāś ca vīryavān 5009043c avekṣamāṇo hanumān naivāpaśyata jānakīm 5009044a tām apaśyan kapis tatra paśyaṁś cānyā varastriyaḥ 5009044c apakramya tadā vīraḥ pradhyātum upacakrame 5010001a sa tasya madhye bhavanasya vānaro; latāgr̥hāṁś citragr̥hān niśāgr̥hān 5010001c jagāma sītāṁ prati darśanotsuko; na caiva tāṁ paśyati cārudarśanām 5010002a sa cintayām āsa tato mahākapiḥ; priyām apaśyan raghunandanasya tām 5010002c dhruvaṁ nu sītā mriyate yathā na me; vicinvato darśanam eti maithilī 5010003a sā rākṣasānāṁ pravareṇa bālā; svaśīlasaṁrakṣaṇa tat parā satī 5010003c anena nūnaṁ pratiduṣṭakarmaṇā; hatā bhaved āryapathe pare sthitā 5010004a virūparūpā vikr̥tā vivarcaso; mahānanā dīrghavirūpadarśanāḥ 5010004c samīkṣya sā rākṣasarājayoṣito; bhayād vinaṣṭā janakeśvarātmajā 5010005a sītām adr̥ṣṭvā hy anavāpya pauruṣaṁ; vihr̥tya kālaṁ saha vānaraiś ciram 5010005c na me ’sti sugrīvasamīpagā gatiḥ; sutīkṣṇadaṇḍo balavāṁś ca vānaraḥ 5010006a dr̥ṣṭam antaḥpuraṁ sarvaṁ dr̥ṣṭvā rāvaṇayoṣitaḥ 5010006c na sītā dr̥śyate sādhvī vr̥thā jāto mama śramaḥ 5010007a kiṁ nu māṁ vānarāḥ sarve gataṁ vakṣyanti saṁgatāḥ 5010007c gatvā tatra tvayā vīra kiṁ kr̥taṁ tad vadasva naḥ 5010008a adr̥ṣṭvā kiṁ pravakṣyāmi tām ahaṁ janakātmajām 5010008c dhruvaṁ prāyam upeṣyanti kālasya vyativartane 5010009a kiṁ vā vakṣyati vr̥ddhaś ca jāmbavān aṅgadaś ca saḥ 5010009c gataṁ pāraṁ samudrasya vānarāś ca samāgatāḥ 5010010a anirvedaḥ śriyo mūlam anirvedaḥ paraṁ sukham 5010010c bhūyas tāvad viceṣyāmi na yatra vicayaḥ kr̥taḥ 5010011a anirvedo hi satataṁ sarvārtheṣu pravartakaḥ 5010011c karoti saphalaṁ jantoḥ karma yac ca karoti saḥ 5010012a tasmād anirveda kr̥taṁ yatnaṁ ceṣṭe ’ham uttamam 5010012c adr̥ṣṭāṁś ca viceṣyāmi deśān rāvaṇapālitān 5010013a āpānaśālāvicitās tathā puṣpagr̥hāṇi ca 5010013c citraśālāś ca vicitā bhūyaḥ krīḍāgr̥hāṇi ca 5010014a niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ 5010014c iti saṁcintya bhūyo ’pi vicetum upacakrame 5010015a bhūmīgr̥hāṁś caityagr̥hān gr̥hātigr̥hakān api 5010015c utpatan nipataṁś cāpi tiṣṭhan gacchan punaḥ kva cit 5010016a apāvr̥ṇvaṁś ca dvārāṇi kapāṭāny avaghaṭṭayan 5010016c praviśan niṣpataṁś cāpi prapatann utpatann api 5010016e sarvam apy avakāśaṁ sa vicacāra mahākapiḥ 5010017a caturaṅgulamātro ’pi nāvakāśaḥ sa vidyate 5010017c rāvaṇāntaḥpure tasmin yaṁ kapir na jagāma saḥ 5010018a prākarāntararathyāś ca vedikaś caityasaṁśrayāḥ 5010018c śvabhrāś ca puṣkariṇyaś ca sarvaṁ tenāvalokitam 5010019a rākṣasyo vividhākārā virūpā vikr̥tās tathā 5010019c dr̥ṣṭā hanūmatā tatra na tu sā janakātmajā 5010020a rūpeṇāpratimā loke varā vidyādhara striyaḥ 5010020c dr̥ṣṭā hanūmatā tatra na tu rāghavanandinī 5010021a nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ 5010021c dr̥ṣṭā hanūmatā tatra na tu sītā sumadhyamā 5010022a pramathya rākṣasendreṇa nāgakanyā balād dhr̥tāḥ 5010022c dr̥ṣṭā hanūmatā tatra na sā janakanandinī 5010023a so ’paśyaṁs tāṁ mahābāhuḥ paśyaṁś cānyā varastriyaḥ 5010023c viṣasāda mahābāhur hanūmān mārutātmajaḥ 5010024a udyogaṁ vānarendrāṇaṁ plavanaṁ sāgarasya ca 5010024c vyarthaṁ vīkṣyānilasutaś cintāṁ punar upāgamat 5010025a avatīrya vimānāc ca hanūmān mārutātmajaḥ 5010025c cintām upajagāmātha śokopahatacetanaḥ 5011001a vimānāt tu susaṁkramya prākāraṁ hariyūthapaḥ 5011001c hanūmān vegavān āsīd yathā vidyudghanāntare 5011002a saṁparikramya hanumān rāvaṇasya niveśanān 5011002c adr̥ṣṭvā jānakīṁ sītām abravīd vacanaṁ kapiḥ 5011003a bhūyiṣṭhaṁ loḍitā laṅkā rāmasya caratā priyam 5011003c na hi paśyāmi vaidehīṁ sītāṁ sarvāṅgaśobhanām 5011004a palvalāni taṭākāni sarāṁsi saritas tathā 5011004c nadyo ’nūpavanāntāś ca durgāś ca dharaṇīdharāḥ 5011004e loḍitā vasudhā sarvā na ca paśyāmi jānakīm 5011005a iha saṁpātinā sītā rāvaṇasya niveśane 5011005c ākhyātā gr̥dhrarājena na ca paśyāmi tām aham 5011006a kiṁ nu sītātha vaidehī maithilī janakātmajā 5011006c upatiṣṭheta vivaśā rāvaṇaṁ duṣṭacāriṇam 5011007a kṣipram utpatato manye sītām ādāya rakṣasaḥ 5011007c bibhyato rāmabāṇānām antarā patitā bhavet 5011008a atha vā hriyamāṇāyāḥ pathi siddhaniṣevite 5011008c manye patitam āryāyā hr̥dayaṁ prekṣya sāgaram 5011009a rāvaṇasyoruvegena bhujābhyāṁ pīḍitena ca 5011009c tayā manye viśālākṣyā tyaktaṁ jīvitam āryayā 5011010a upary upari vā nūnaṁ sāgaraṁ kramatas tadā 5011010c viveṣṭamānā patitā samudre janakātmajā 5011011a āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ 5011011c abandhur bhakṣitā sītā rāvaṇena tapasvinī 5011012a atha vā rākṣasendrasya patnībhir asitekṣaṇā 5011012c aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati 5011013a saṁpūrṇacandrapratimaṁ padmapatranibhekṣaṇam 5011013c rāmasya dhyāyatī vaktraṁ pañcatvaṁ kr̥paṇā gatā 5011014a hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī 5011014c vilapya bahu vaidehī nyastadehā bhaviṣyati 5011015a atha vā nihitā manye rāvaṇasya niveśane 5011015c nūnaṁ lālapyate mandaṁ pañjarastheva śārikā 5011016a janakasya kule jātā rāmapatnī sumadhyamā 5011016c katham utpalapatrākṣī rāvaṇasya vaśaṁ vrajet 5011017a vinaṣṭā vā pranaṣṭā vā mr̥tā vā janakātmajā 5011017c rāmasya priyabhāryasya na nivedayituṁ kṣamam 5011018a nivedyamāne doṣaḥ syād doṣaḥ syād anivedane 5011018c kathaṁ nu khalu kartavyaṁ viṣamaṁ pratibhāti me 5011019a asminn evaṁgate karye prāptakālaṁ kṣamaṁ ca kim 5011019c bhaved iti matiṁ bhūyo hanumān pravicārayan 5011020a yadi sītām adr̥ṣṭvāhaṁ vānarendrapurīm itaḥ 5011020c gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati 5011021a mamedaṁ laṅghanaṁ vyarthaṁ sāgarasya bhaviṣyati 5011021c praveśaś civa laṅkāyā rākṣasānāṁ ca darśanam 5011022a kiṁ vā vakṣyati sugrīvo harayo va samāgatāḥ 5011022c kiṣkindhāṁ samanuprāptau tau vā daśarathātmajau 5011023a gatvā tu yadi kākutsthaṁ vakṣyāmi param apriyam 5011023c na dr̥ṣṭeti mayā sītā tatas tyakṣyanti jīvitam 5011024a paruṣaṁ dāruṇaṁ krūraṁ tīkṣṇam indriyatāpanam 5011024c sītānimittaṁ durvākyaṁ śrutvā sa na bhaviṣyati 5011025a taṁ tu kr̥cchragataṁ dr̥ṣṭvā pañcatvagatamānasaṁ 5011025c bhr̥śānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ 5011026a vinaṣṭau bhrātarau śrutvā bharato ’pi mariṣyati 5011026c bharataṁ ca mr̥taṁ dr̥ṣṭvā śatrughno na bhaviṣyati 5011027a putrān mr̥tān samīkṣyātha na bhaviṣyanti mātaraḥ 5011027c kausalyā ca sumitrā ca kaikeyī ca na saṁśayaḥ 5011028a kr̥tajñaḥ satyasaṁdhaś ca sugrīvaḥ plavagādhipaḥ 5011028c rāmaṁ tathā gataṁ dr̥ṣṭvā tatas tyakṣyanti jīvitam 5011029a durmanā vyathitā dīnā nirānandā tapasvinī 5011029c pīḍitā bhartr̥śokena rumā tyakṣyati jīvitam 5011030a vālijena tu duḥkhena pīḍitā śokakarśitā 5011030c pañcatvagamane rājñas tārāpi na bhaviṣyati 5011031a mātāpitror vināśena sugrīva vyasanena ca 5011031c kumāro ’py aṅgadaḥ kasmād dhārayiṣyati jīvitam 5011032a bhartr̥jena tu śokena abhibhūtā vanaukasaḥ 5011032c śirāṁsy abhihaniṣyanti talair muṣṭibhir eva ca 5011033a sāntvenānupradānena mānena ca yaśasvinā 5011033c lālitāḥ kapirājena prāṇāṁs tyakṣyanti vānarāḥ 5011034a na vaneṣu na śaileṣu na nirodheṣu vā punaḥ 5011034c krīḍām anubhaviṣyanti sametya kapikuñjarāḥ 5011035a saputradārāḥ sāmātyā bhartr̥vyasanapīḍitāḥ 5011035c śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca 5011036a viṣam udbandhanaṁ vāpi praveśaṁ jvalanasya vā 5011036c upavāsam atho śastraṁ pracariṣyanti vānarāḥ 5011037a ghoram ārodanaṁ manye gate mayi bhaviṣyati 5011037c ikṣvākukulanāśaś ca nāśaś caiva vanaukasām 5011038a so ’haṁ naiva gamiṣyāmi kiṣkindhāṁ nagarīm itaḥ 5011038c na hi śakṣyāmy ahaṁ draṣṭuṁ sugrīvaṁ maithilīṁ vinā 5011039a mayy agacchati cehasthe dharmātmānau mahārathau 5011039c āśayā tau dhariṣyete vanarāś ca manasvinaḥ 5011040a hastādāno mukhādāno niyato vr̥kṣamūlikaḥ 5011040c vānaprastho bhaviṣyāmi adr̥ṣṭvā janakātmajām 5011041a sāgarānūpaje deśe bahumūlaphalodake 5011041c citāṁ kr̥tvā pravekṣyāmi samiddham araṇīsutam 5011042a upaviṣṭasya vā samyag liṅginaṁ sādhayiṣyataḥ 5011042c śarīraṁ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca 5011043a idam apy r̥ṣibhir dr̥ṣṭaṁ niryāṇam iti me matiḥ 5011043c samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm 5011044a sujātamūlā subhagā kīrtimālāyaśasvinī 5011044c prabhagnā cirarātrīyaṁ mama sītām apaśyataḥ 5011045a tāpaso vā bhaviṣyāmi niyato vr̥kṣamūlikaḥ 5011045c netaḥ pratigamiṣyāmi tām adr̥ṣṭvāsitekṣaṇām 5011046a yadītaḥ pratigacchāmi sītām anadhigamya tām 5011046c aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati 5011047a vināśe bahavo doṣā jīvan prāpnoti bhadrakam 5011047c tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṁgamaḥ 5011048a evaṁ bahuvidhaṁ duḥkhaṁ manasā dhārayan muhuḥ 5011048c nādhyagacchat tadā pāraṁ śokasya kapikuñjaraḥ 5011049a rāvaṇaṁ vā vadhiṣyāmi daśagrīvaṁ mahābalam 5011049c kāmam astu hr̥tā sītā pratyācīrṇaṁ bhaviṣyati 5011050a atha vainaṁ samutkṣipya upary upari sāgaram 5011050c rāmāyopahariṣyāmi paśuṁ paśupater iva 5011051a iti cintā samāpannaḥ sītām anadhigamya tām 5011051c dhyānaśokā parītātmā cintayām āsa vānaraḥ 5011052a yāvat sītāṁ na paśyāmi rāmapatnīṁ yaśasvinīm 5011052c tāvad etāṁ purīṁ laṅkāṁ vicinomi punaḥ punaḥ 5011053a saṁpāti vacanāc cāpi rāmaṁ yady ānayāmy aham 5011053c apaśyan rāghavo bhāryāṁ nirdahet sarvavānarān 5011054a ihaiva niyatāhāro vatsyāmi niyatendriyaḥ 5011054c na matkr̥te vinaśyeyuḥ sarve te naravānarāḥ 5011055a aśokavanikā cāpi mahatīyaṁ mahādrumā 5011055c imām abhigamiṣyāmi na hīyaṁ vicitā mayā 5011056a vasūn rudrāṁs tathādityān aśvinau maruto ’pi ca 5011056c namaskr̥tvā gamiṣyāmi rakṣasāṁ śokavardhanaḥ 5011057a jitvā tu rākṣasān devīm ikṣvākukulanandinīm 5011057c saṁpradāsyāmi rāmāyā yathāsiddhiṁ tapasvine 5011058a sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ 5011058c udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ 5011059a namo ’stu rāmāya salakṣmaṇāya; devyai ca tasyai janakātmajāyai 5011059c namo ’stu rudrendrayamānilebhyo; namo ’stu candrārkamarudgaṇebhyaḥ 5011060a sa tebhyas tu namaskr̥tvā sugrīvāya ca mārutiḥ 5011060c diśaḥ sarvāḥ samālokya aśokavanikāṁ prati 5011061a sa gatvā manasā pūrvam aśokavanikāṁ śubhām 5011061c uttaraṁ cintayām āsa vānaro mārutātmajaḥ 5011062a dhruvaṁ tu rakṣobahulā bhaviṣyati vanākulā 5011062c aśokavanikā cintyā sarvasaṁskārasaṁskr̥tā 5011063a rakṣiṇaś cātra vihitā nūnaṁ rakṣanti pādapān 5011063c bhagavān api sarvātmā nātikṣobhaṁ pravāyati 5011064a saṁkṣipto ’yaṁ mayātmā ca rāmārthe rāvaṇasya ca 5011064c siddhiṁ me saṁvidhāsyanti devāḥ sarṣigaṇās tv iha 5011065a brahmā svayambhūr bhagavān devāś caiva diśantu me 5011065c siddhim agniś ca vāyuś ca puruhūtaś ca vajradhr̥t 5011066a varuṇaḥ pāśahastaś ca somādityai tathaiva ca 5011066c aśvinau ca mahātmānau marutaḥ sarva eva ca 5011067a siddhiṁ sarvāṇi bhūtāni bhūtānāṁ caiva yaḥ prabhuḥ 5011067c dāsyanti mama ye cānye adr̥ṣṭāḥ pathi gocarāḥ 5011068a tad unnasaṁ pāṇḍuradantam avraṇaṁ; śucismitaṁ padmapalāśalocanam 5011068c drakṣye tad āryāvadanaṁ kadā nv ahaṁ; prasannatārādhipatulyadarśanam 5011069a kṣudreṇa pāpena nr̥śaṁsakarmaṇā; sudāruṇālāṁkr̥taveṣadhāriṇā 5011069c balābhibhūtā abalā tapasvinī; kathaṁ nu me dr̥ṣṭapathe ’dya sā bhavet 5012001a sa muhūrtam iva dhyatvā manasā cādhigamya tām 5012001c avapluto mahātejāḥ prākāraṁ tasya veśmanaḥ 5012002a sa tu saṁhr̥ṣṭasarvāṅgaḥ prākārastho mahākapiḥ 5012002c puṣpitāgrān vasantādau dadarśa vividhān drumān 5012003a sālān aśokān bhavyāṁś ca campakāṁś ca supuṣpitān 5012003c uddālakān nāgavr̥kṣāṁś cūtān kapimukhān api 5012004a athāmravaṇasaṁchannāṁ latāśatasamāvr̥tām 5012004c jyāmukta iva nārācaḥ pupluve vr̥kṣavāṭikām 5012005a sa praviṣya vicitrāṁ tāṁ vihagair abhināditām 5012005c rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovr̥tām 5012006a vihagair mr̥gasaṁghaiś ca vicitrāṁ citrakānanām 5012006c uditādityasaṁkāśāṁ dadarśa hanumān kapiḥ 5012007a vr̥tāṁ nānāvidhair vr̥kṣaiḥ puṣpopagaphalopagaiḥ 5012007c kokilair bhr̥ṅgarājaiś ca mattair nityaniṣevitām 5012008a prahr̥ṣṭamanuje kale mr̥gapakṣisamākule 5012008c mattabarhiṇasaṁghuṣṭāṁ nānādvijagaṇāyutām 5012009a mārgamāṇo varārohāṁ rājaputrīm aninditām 5012009c sukhaprasuptān vihagān bodhayām āsa vānaraḥ 5012010a utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ 5012010c anekavarṇā vividhā mumucuḥ puṣpavr̥ṣṭayaḥ 5012011a puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ 5012011c aśokavanikāmadhye yathā puṣpamayo giriḥ 5012012a diśaḥ sarvābhidāvantaṁ vr̥kṣaṣaṇḍagataṁ kapim 5012012c dr̥ṣṭvā sarvāṇi bhūtāni vasanta iti menire 5012013a vr̥kṣebhyaḥ patitaiḥ puṣpair avakīrṇā pr̥thagvidhaiḥ 5012013c rarāja vasudhā tatra pramadeva vibhūṣitā 5012014a tarasvinā te taravas tarasābhiprakampitāḥ 5012014c kusumāni vicitrāṇi sasr̥juḥ kapinā tadā 5012015a nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ 5012015c nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ 5012016a hanūmatā vegavatā kampitās te nagottamāḥ 5012016c puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ 5012017a vihaṁgasaṁghair hīnās te skandhamātrāśrayā drumāḥ 5012017c babhūvur agamāḥ sarve māruteneva nirdhutāḥ 5012018a vidhūtakeśī yuvatir yathā mr̥ditavarṇikā 5012018c niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā 5012019a tathā lāṅgūlahastaiś ca caraṇābhyāṁ ca marditā 5012019c babhūvāśokavanikā prabhagnavarapādapā 5012020a mahālatānāṁ dāmāni vyadhamat tarasā kapiḥ 5012020c yathā prāvr̥ṣi vindhyasya meghajālāni mārutaḥ 5012021a sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ 5012021c tathā kāñcanabhūmīś ca vicaran dadr̥śe kapiḥ 5012022a vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā 5012022c mahārhair maṇisopānair upapannās tatas tataḥ 5012023a muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ 5012023c kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ 5012024a phullapadmotpalavanāś cakravākopakūjitāḥ 5012024c natyūharutasaṁghuṣṭā haṁsasārasanāditāḥ 5012025a dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ 5012025c amr̥topamatoyābhiḥ śivābhir upasaṁskr̥tāḥ 5012026a latāśatair avatatāḥ santānakasamāvr̥tāḥ 5012026c nānāgulmāvr̥tavanāḥ karavīrakr̥tāntarāḥ 5012027a tato ’mbudharasaṁkāśaṁ pravr̥ddhaśikharaṁ girim 5012027c vicitrakūṭaṁ kūṭaiś ca sarvataḥ parivāritam 5012028a śilāgr̥hair avatataṁ nānāvr̥kṣaiḥ samāvr̥tam 5012028c dadarśa kapiśārdūlo ramyaṁ jagati parvatam 5012029a dadarśa ca nagāt tasmān nadīṁ nipatitāṁ kapiḥ 5012029c aṅkād iva samutpatya priyasya patitāṁ priyām 5012030a jale nipatitāgraiś ca pādapair upaśobhitām 5012030c vāryamāṇām iva kruddhāṁ pramadāṁ priyabandhubhiḥ 5012031a punar āvr̥ttatoyāṁ ca dadarśa sa mahākapiḥ 5012031c prasannām iva kāntasya kāntāṁ punar upasthitām 5012032a tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ 5012032c dadarśa kapiśārdūlo hanumān mārutātmajaḥ 5012033a kr̥trimāṁ dīrghikāṁ cāpi pūrṇāṁ śītena vāriṇā 5012033c maṇipravarasopānāṁ muktāsikataśobhitām 5012034a vividhair mr̥gasaṁghaiś ca vicitrāṁ citrakānanām 5012034c prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā 5012034e kānanaiḥ kr̥trimaiś cāpi sarvataḥ samalaṁkr̥tām 5012035a ye ke cit pādapās tatra puṣpopagaphalopagāḥ 5012035c sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ 5012036a latāpratānair bahubhiḥ parṇaiś ca bahubhir vr̥tām 5012036c kāñcanīṁ śiṁśupām ekāṁ dadarśa sa mahākapiḥ 5012037a so ’paśyad bhūmibhāgāṁś ca gartaprasravaṇāni ca 5012037c suvarṇavr̥kṣān aparān dadarśa śikhisaṁnibhān 5012038a teṣāṁ drumāṇāṁ prabhayā meror iva mahākapiḥ 5012038c amanyata tadā vīraḥ kāñcano ’smīti vānaraḥ 5012039a tāṁ kāñcanais tarugaṇair mārutena ca vījitām 5012039c kiṅkiṇīśatanirghoṣāṁ dr̥ṣṭvā vismayam āgamat 5012040a supuṣpitāgrāṁ rucirāṁ taruṇāṅkurapallavām 5012040c tām āruhya mahāvegaḥ śiṁśapāṁ parṇasaṁvr̥tām 5012041a ito drakṣyāmi vaidehīṁ rāma darśanalālasām 5012041c itaś cetaś ca duḥkhārtāṁ saṁpatantīṁ yadr̥cchayā 5012042a aśokavanikā ceyaṁ dr̥ḍhaṁ ramyā durātmanaḥ 5012042c campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā 5012043a iyaṁ ca nalinī ramyā dvijasaṁghaniṣevitā 5012043c imāṁ sā rāmamahiṣī nūnam eṣyati jānakī 5012044a sā rāma rāmamahiṣī rāghavasya priyā sadā 5012044c vanasaṁcārakuśalā nūnam eṣyati jānakī 5012045a atha vā mr̥gaśāvākṣī vanasyāsya vicakṣaṇā 5012045c vanam eṣyati sā ceha rāmacintānukarśitā 5012046a rāmaśokābhisaṁtaptā sā devī vāmalocanā 5012046c vanavāsaratā nityam eṣyate vanacāriṇī 5012047a vanecarāṇāṁ satataṁ nūnaṁ spr̥hayate purā 5012047c rāmasya dayitā bhāryā janakasya sutā satī 5012048a saṁdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī 5012048c nadīṁ cemāṁ śivajalāṁ saṁdhyārthe varavarṇinī 5012049a tasyāś cāpy anurūpeyam aśokavanikā śubhā 5012049c śubhā yā pārthivendrasya patnī rāmasya saṁmitā 5012050a yadi jivati sā devī tārādhipanibhānanā 5012050c āgamiṣyati sāvaśyam imāṁ śivajalāṁ nadīm 5012051a evaṁ tu matvā hanumān mahātmā; pratīkṣamāṇo manujendrapatnīm 5012051c avekṣamāṇaś ca dadarśa sarvaṁ; supuṣpite parṇaghane nilīnaḥ 5013001a sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm 5013001c avekṣamāṇaś ca mahīṁ sarvāṁ tām anvavaikṣata 5013002a santāna kalatābhiś ca pādapair upaśobhitām 5013002c divyagandharasopetāṁ sarvataḥ samalaṁkr̥tām 5013003a tāṁ sa nandanasaṁkāśāṁ mr̥gapakṣibhir āvr̥tām 5013003c harmyaprāsādasaṁbādhāṁ kokilākulaniḥsvanām 5013004a kāñcanotpalapadmābhir vāpībhir upaśobhitām 5013004c bahvāsanakuthopetāṁ bahubhūmigr̥hāyutām 5013005a sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ 5013005c puṣpitānām aśokānāṁ śriyā sūryodayaprabhām 5013006a pradīptām iva tatrastho mārutiḥ samudaikṣata 5013006c niṣpatraśākhāṁ vihagaiḥ kriyamāṇām ivāsakr̥t 5013006e viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṁsakaiḥ 5013007a āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ 5013007c puṣpabhārātibhāraiś ca spr̥śadbhir iva medinīm 5013008a karṇikāraiḥ kusumitaiḥ kiṁśukaiś ca supuṣpitaiḥ 5013008c sa deśaḥ prabhayā teṣāṁ pradīpta iva sarvataḥ 5013009a puṁnāgāḥ saptaparṇāś ca campakoddālakās tathā 5013009c vivr̥ddhamūlā bahavaḥ śobhante sma supuṣpitāḥ 5013010a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ 5013010c nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ 5013011a nandanaṁ vividhodyānaṁ citraṁ caitrarathaṁ yathā 5013011c ativr̥ttam ivācintyaṁ divyaṁ ramyaṁ śriyā vr̥tam 5013012a dvitīyam iva cākāśaṁ puṣpajyotirgaṇāyutam 5013012c puṣparatnaśataiś citraṁ pañcamaṁ sāgaraṁ yathā 5013013a sarvartupuṣpair nicitaṁ pādapair madhugandhibhiḥ 5013013c nānāninādair udyānaṁ ramyaṁ mr̥gagaṇair dvijaiḥ 5013014a anekagandhapravahaṁ puṇyagandhaṁ manoramam 5013014c śailendram iva gandhāḍhyaṁ dvitīyaṁ gandhamādanam 5013015a aśokavanikāyāṁ tu tasyāṁ vānarapuṁgavaḥ 5013015c sa dadarśāvidūrasthaṁ caityaprāsādam ūrjitam 5013016a madhye stambhasahasreṇa sthitaṁ kailāsapāṇḍuram 5013016c pravālakr̥tasopānaṁ taptakāñcanavedikam 5013017a muṣṇantam iva cakṣūṁṣi dyotamānam iva śriyā 5013017c vimalaṁ prāṁśubhāvatvād ullikhantam ivāmbaram 5013018a tato malinasaṁvītāṁ rākṣasībhiḥ samāvr̥tām 5013018c upavāsakr̥śāṁ dīnāṁ niḥśvasāntīṁ punaḥ punaḥ 5013018e dadarśa śuklapakṣādau candrarekhām ivāmalām 5013019a mandaprakhyāyamānena rūpeṇa ruciraprabhām 5013019c pinaddhāṁ dhūmajālena śikhām iva vibhāvasoḥ 5013020a pītenaikena saṁvītāṁ kliṣṭenottamavāsasā 5013020c sapaṅkām analaṁkārāṁ vipadmām iva padminīm 5013021a vrīḍitāṁ duḥkhasaṁtaptāṁ parimlānāṁ tapasvinīm 5013021c graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm 5013022a aśrupūrṇamukhīṁ dīnāṁ kr̥śām ananaśena ca 5013022c śokadhyānaparāṁ dīnāṁ nityaṁ duḥkhaparāyaṇām 5013023a priyaṁ janam apaśyantīṁ paśyantīṁ rākṣasīgaṇam 5013023c svagaṇena mr̥gīṁ hīnāṁ śvagaṇābhivr̥tām iva 5013024a nīlanāgābhayā veṇyā jaghanaṁ gatayaikayā 5013024c sukhārhāṁ duḥkhasaṁtaptāṁ vyasanānām akodivām 5013025a tāṁ samīkṣya viśālākṣīm adhikaṁ malināṁ kr̥śām 5013025c tarkayām āsa sīteti kāraṇair upapādibhiḥ 5013026a hriyamāṇā tadā tena rakṣasā kāmarūpiṇā 5013026c yathārūpā hi dr̥ṣṭā vai tathārūpeyam aṅganā 5013027a pūrṇacandrānanāṁ subhrūṁ cāruvr̥ttapayodharām 5013027c kurvantīṁ prabhayā devīṁ sarvā vitimirā diśaḥ 5013028a tāṁ nīlakeśīṁ bimbauṣṭhīṁ sumadhyāṁ supratiṣṭhitām 5013028c sītāṁ padmapalāśākṣīṁ manmathasya ratiṁ yathā 5013029a iṣṭāṁ sarvasya jagataḥ pūrṇacandraprabhām iva 5013029c bhūmau sutanum āsīnāṁ niyatām iva tāpasīm 5013030a niḥśvāsabahulāṁ bhīruṁ bhujagendravadhūm iva 5013030c śokajālena mahatā vitatena na rājatīm 5013031a saṁsaktāṁ dhūmajālena śikhām iva vibhāvasoḥ 5013031c tāṁ smr̥tīm iva saṁdigdhām r̥ddhiṁ nipatitām iva 5013032a vihatām iva ca śraddhām āśāṁ pratihatām iva 5013032c sopasargāṁ yathā siddhiṁ buddhiṁ sakaluṣām iva 5013033a abhūtenāpavādena kīrtiṁ nipatitām iva 5013033c rāmoparodhavyathitāṁ rakṣoharaṇakarśitām 5013034a abalāṁ mr̥gaśāvākṣīṁ vīkṣamāṇāṁ tatas tataḥ 5013034c bāṣpāmbupratipūrṇena kr̥ṣṇavaktrākṣipakṣmaṇā 5013034e vadanenāprasannena niḥśvasantīṁ punaḥ punaḥ 5013035a malapaṅkadharāṁ dīnāṁ maṇḍanārhām amaṇḍitām 5013035c prabhāṁ nakṣatrarājasya kālameghair ivāvr̥tām 5013036a tasya saṁdidihe buddhir muhuḥ sītāṁ nirīkṣya tu 5013036c āmnāyānām ayogena vidyāṁ praśithilām iva 5013037a duḥkhena bubudhe sītāṁ hanumān analaṁkr̥tām 5013037c saṁskāreṇa yathāhīnāṁ vācam arthāntaraṁ gatām 5013038a tāṁ samīkṣya viśālākṣīṁ rājaputrīm aninditām 5013038c tarkayām āsa sīteti kāraṇair upapādayan 5013039a vaidehyā yāni cāṅgeṣu tadā rāmo ’nvakīrtayat 5013039c tāny ābharaṇajālāni gātraśobhīny alakṣayat 5013040a sukr̥tau karṇaveṣṭau ca śvadaṁṣṭrau ca susaṁsthitau 5013040c maṇividrumacitrāṇi hasteṣv ābharaṇāni ca 5013041a śyāmāni cirayuktatvāt tathā saṁsthānavanti ca 5013041c tāny evaitāni manye ’haṁ yāni rāmo ’vnakīrtayat 5013042a tatra yāny avahīnāni tāny ahaṁ nopalakṣaye 5013042c yāny asyā nāvahīnāni tānīmāni na saṁśayaḥ 5013043a pītaṁ kanakapaṭṭābhaṁ srastaṁ tad vasanaṁ śubham 5013043c uttarīyaṁ nagāsaktaṁ tadā dr̥ṣṭaṁ plavaṁgamaiḥ 5013044a bhūṣaṇāni ca mukhyāni dr̥ṣṭāni dharaṇītale 5013044c anayaivāpaviddhāni svanavanti mahānti ca 5013045a idaṁ ciragr̥hītatvād vasanaṁ kliṣṭavattaram 5013045c tathā hi nūnaṁ tad varṇaṁ tathā śrīmad yathetarat 5013046a iyaṁ kanakavarṇāṅgī rāmasya mahiṣī priyā 5013046c pranaṣṭāpi satī yasya manaso na praṇaśyati 5013047a iyaṁ sā yat kr̥te rāmaś caturbhiḥ paritapyate 5013047c kāruṇyenānr̥śaṁsyena śokena madanena ca 5013048a strī pranaṣṭeti kāruṇyād āśritety ānr̥śaṁsyataḥ 5013048c patnī naṣṭeti śokena priyeti madanena ca 5013049a asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam 5013049c rāmasya ca yathārūpaṁ tasyeyam asitekṣaṇā 5013050a asyā devyā manas tasmiṁs tasya cāsyāṁ pratiṣṭhitam 5013050c teneyaṁ sa ca dharmātmā muhūrtam api jīvati 5013051a duṣkaraṁ kurute rāmo ya imāṁ mattakāśinīm 5013051c sītāṁ vinā mahābāhur muhūrtam api jīvati 5013052a evaṁ sītāṁ tadā dr̥ṣṭvā hr̥ṣṭaḥ pavanasaṁbhavaḥ 5013052c jagāma manasā rāmaṁ praśaśaṁsa ca taṁ prabhum 5014001a praśasya tu praśastavyāṁ sītāṁ tāṁ haripuṁgavaḥ 5014001c guṇābhirāmaṁ rāmaṁ ca punaś cintāparo ’bhavat 5014002a sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ 5014002c sītām āśritya tejasvī hanumān vilalāpa ha 5014003a mānyā guruvinītasya lakṣmaṇasya gurupriyā 5014003c yadi sītāpi duḥkhārtā kālo hi duratikramaḥ 5014004a rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ 5014004c nātyarthaṁ kṣubhyate devī gaṅgeva jaladāgame 5014005a tulyaśīlavayovr̥ttāṁ tulyābhijanalakṣaṇām 5014005c rāghavo ’rhati vaidehīṁ taṁ ceyam asitekṣaṇā 5014006a tāṁ dr̥ṣṭvā navahemābhāṁ lokakāntām iva śriyam 5014006c jagāma manasā rāmaṁ vacanaṁ cedam abravīt 5014007a asyā hetor viśālākṣyā hato vālī mahābalaḥ 5014007c rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ 5014008a virādhaś ca hataḥ saṁkhye rākṣaso bhīmavikramaḥ 5014008c vane rāmeṇa vikramya mahendreṇeva śambaraḥ 5014009a caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām 5014009c nihatāni janasthāne śarair agniśikhopamaiḥ 5014010a kharaś ca nihataḥ saṁkhye triśirāś ca nipātitaḥ 5014010c dūṣaṇaś ca mahātejā rāmeṇa viditātmanā 5014011a aiśvaryaṁ vānarāṇāṁ ca durlabhaṁ vālipālitam 5014011c asyā nimitte sugrīvaḥ prāptavām̐l lokasatkr̥tam 5014012a sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ 5014012c asyā hetor viśālākṣyāḥ purī ceyaṁ nirīkṣitā 5014013a yadi rāmaḥ samudrāntāṁ medinīṁ parivartayet 5014013c asyāḥ kr̥te jagac cāpi yuktam ity eva me matiḥ 5014014a rājyaṁ vā triṣu lokeṣu sītā vā janakātmajā 5014014c trailokyarājyaṁ sakalaṁ sītāyā nāpnuyāt kalām 5014015a iyaṁ sā dharmaśīlasya maithilasya mahātmanaḥ 5014015c sutā janakarājasya sītā bhartr̥dr̥ḍhavratā 5014016a utthitā medinīṁ bhittvā kṣetre halamukhakṣate 5014016c padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṁsubhiḥ 5014017a vikrāntasyāryaśīlasya saṁyugeṣv anivartinaḥ 5014017c snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī 5014018a dharmajñasya kr̥tajñasya rāmasya viditātmanaḥ 5014018c iyaṁ sā dayitā bhāryā rākṣasī vaśam āgatā 5014019a sarvān bhogān parityajya bhartr̥snehabalāt kr̥tā 5014019c acintayitvā duḥkhāni praviṣṭā nirjanaṁ vanam 5014020a saṁtuṣṭā phalamūlena bhartr̥śuśrūṣaṇe ratā 5014020c yā parāṁ bhajate prītiṁ vane ’pi bhavane yathā 5014021a seyaṁ kanakavarṇāṅgī nityaṁ susmitabhāṣiṇī 5014021c sahate yātanām etām anarthānām abhāginī 5014022a imāṁ tu śīlasaṁpannāṁ draṣṭum icchati rāghavaḥ 5014022c rāvaṇena pramathitāṁ prapām iva pipāsitaḥ 5014023a asyā nūnaṁ punar lābhād rāghavaḥ prītim eṣyati 5014023c rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm 5014024a kāmabhogaiḥ parityaktā hīnā bandhujanena ca 5014024c dhārayaty ātmano dehaṁ tatsamāgamakāṅkṣiṇī 5014025a naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān 5014025c ekasthahr̥dayā nūnaṁ rāmam evānupaśyati 5014026a bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇād api 5014026c eṣā hi rahitā tena śobhanārhā na śobhate 5014027a duṣkaraṁ kurute rāmo hīno yad anayā prabhuḥ 5014027c dhārayaty ātmano dehaṁ na duḥkhenāvasīdati 5014028a imām asitakeśāntāṁ śatapatranibhekṣaṇām 5014028c sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathitaṁ manaḥ 5014029a kṣitikṣamā puṣkarasaṁnibhākṣī; yā rakṣitā rāghavalakṣmaṇābhyām 5014029c sā rākṣasībhir vikr̥tekṣaṇābhiḥ; saṁrakṣyate saṁprati vr̥kṣamūle 5014030a himahatanalinīva naṣṭaśobhā; vyasanaparamparayā nipīḍyamānā 5014030c sahacararahiteva cakravākī; janakasutā kr̥paṇāṁ daśāṁ prapannā 5014031a asyā hi puṣpāvanatāgraśākhāḥ; śokaṁ dr̥ḍhaṁ vai janayaty aśokāḥ 5014031c himavyapāyena ca mandaraśmir; abhyutthito naikasahasraraśmiḥ 5014032a ity evam arthaṁ kapir anvavekṣya; sīteyam ity eva niviṣṭabuddhiḥ 5014032c saṁśritya tasmin niṣasāda vr̥kṣe; balī harīṇām r̥ṣabhas tarasvī 5015001a tataḥ kumudaṣaṇḍābho nirmalaṁ nirmalaḥ svayam 5015001c prajagāma nabhaś candro haṁso nīlam ivodakam 5015002a sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ 5015002c candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam 5015003a sa dadarśa tataḥ sītāṁ pūrṇacandranibhānanām 5015003c śokabhārair iva nyastāṁ bhārair nāvam ivāmbhasi 5015004a didr̥kṣamāṇo vaidehīṁ hanūmān mārutātmajaḥ 5015004c sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ 5015005a ekākṣīm ekakarṇāṁ ca karṇaprāvaraṇāṁ tathā 5015005c akarṇāṁ śaṅkukarṇāṁ ca mastakocchvāsanāsikām 5015006a atikāyottamāṅgīṁ ca tanudīrghaśirodharām 5015006c dhvastakeśīṁ tathākeśīṁ keśakambaladhāriṇīm 5015007a lambakarṇalalāṭāṁ ca lambodarapayodharām 5015007c lambauṣṭhīṁ cibukauṣṭhīṁ ca lambāsyāṁ lambajānukām 5015008a hrasvāṁ dīrghāṁ ca kubjāṁ ca vikaṭāṁ vāmanāṁ tathā 5015008c karālāṁ bhugnavastrāṁ ca piṅgākṣīṁ vikr̥tānanām 5015009a vikr̥tāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ 5015009c kālāyasamahāśūlakūṭamudgaradhāriṇīḥ 5015010a varāhamr̥gaśārdūlamahiṣājaśivā mukhāḥ 5015010c gajoṣṭrahayapādāś ca nikhātaśiraso ’parāḥ 5015011a ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ 5015011c gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ 5015012a anāsā atināsāś ca tiryan nāsā vināsikāḥ 5015012c gajasaṁnibhanāsāś ca lalāṭocchvāsanāsikāḥ 5015013a hastipādā mahāpādā gopādāḥ pādacūlikāḥ 5015013c atimātraśirogrīvā atimātrakucodarīḥ 5015014a atimātrāsya netrāś ca dīrghajihvānakhās tathā 5015014c ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ 5015015a hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ 5015015c śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ 5015016a karālā dhūmrakeśīś ca rakṣasīr vikr̥tānanāḥ 5015016c pibantīḥ satataṁ pānaṁ sadā māṁsasurāpriyāḥ 5015017a māṁsaśoṇitadigdhāṅgīr māṁsaśoṇitabhojanāḥ 5015017c tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ 5015018a skandhavantam upāsīnāḥ parivārya vanaspatim 5015018c tasyādhastāc ca tāṁ devīṁ rājaputrīm aninditām 5015019a lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām 5015019c niṣprabhāṁ śokasaṁtaptāṁ malasaṁkulamūrdhajām 5015020a kṣīṇapuṇyāṁ cyutāṁ bhūmau tārāṁ nipatitām iva 5015020c cāritrya vyapadeśāḍhyāṁ bhartr̥darśanadurgatām 5015021a bhūṣaṇair uttamair hīnāṁ bhartr̥vātsalyabhūṣitām 5015021c rākṣasādhipasaṁruddhāṁ bandhubhiś ca vinākr̥tām 5015022a viyūthāṁ siṁhasaṁruddhāṁ baddhāṁ gajavadhūm iva 5015022c candralekhāṁ payodānte śāradābhrair ivāvr̥tām 5015023a kliṣṭarūpām asaṁsparśād ayuktām iva vallakīm 5015023c sītāṁ bhartr̥hite yuktām ayuktāṁ rakṣasāṁ vaśe 5015024a aśokavanikāmadhye śokasāgaram āplutām 5015024c tābhiḥ parivr̥tāṁ tatra sagrahām iva rohiṇīm 5015024c dadarśa hanumān devīṁ latām akusumām iva 5015025a sā malena ca digdhāṅgī vapuṣā cāpy alaṁkr̥tā 5015025c mr̥ṇālī paṅkadigdheva vibhāti ca na bhāti ca 5015026a malinena tu vastreṇa parikliṣṭena bhāminīm 5015026c saṁvr̥tāṁ mr̥gaśāvākṣīṁ dadarśa hanumān kapiḥ 5015027a tāṁ devīṁ dīnavadanām adīnāṁ bhartr̥tejasā 5015027c rakṣitāṁ svena śīlena sītām asitalocanām 5015028a tāṁ dr̥ṣṭvā hanumān sītāṁ mr̥gaśāvanibhekṣaṇām 5015028c mr̥gakanyām iva trastāṁ vīkṣamāṇāṁ samantataḥ 5015029a dahantīm iva niḥśvāsair vr̥kṣān pallavadhāriṇaḥ 5015029c saṁghātam iva śokānāṁ duḥkhasyormim ivotthitām 5015030a tāṁ kṣāmāṁ suvibhaktāṅgīṁ vinābharaṇaśobhinīm 5015031c praharṣam atulaṁ lebhe mārutiḥ prekṣya maithilīm 5015031a harṣajāni ca so ’śrūṇi tāṁ dr̥ṣṭvā madirekṣaṇām 5015031c mumoca hanumāṁs tatra namaś cakre ca rāghavam 5015032a namaskr̥tvā ca rāmāya lakṣmaṇāya ca vīryavān 5015032c sītādarśanasaṁhr̥ṣṭo hanūmān saṁvr̥to ’bhavat 5016001a tathā viprekṣamāṇasya vanaṁ puṣpitapādapam 5016001c vicinvataś ca vaidehīṁ kiṁ cic cheṣā niśābhavat 5016002a ṣaḍaṅgavedaviduṣāṁ kratupravarayājinām 5016002c śuśrāva brahmaghoṣāṁś ca virātre brahmarakṣasām 5016003a atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ 5016003c prābodhyata mahābāhur daśagrīvo mahābalaḥ 5016004a vibudhya tu yathākālaṁ rākṣasendraḥ pratāvapān 5016004c srastamālyāmbaradharo vaidehīm anvacintayat 5016005a bhr̥śaṁ niyuktas tasyāṁ ca madanena madotkaṭaḥ 5016005c na sa taṁ rākṣasaḥ kāmaṁ śaśākātmani gūhitum 5016006a sa sarvābharaṇair yukto bibhrac chriyam anuttamām 5016006c tāṁ nagair vividhair juṣṭāṁ sarvapuṣpaphalopagaiḥ 5016007a vr̥tāṁ puṣkariṇībhiś ca nānāpuṣpopaśobhitām 5016007c sadāmadaiś ca vihagair vicitrāṁ paramādbhutām 5016008a īhāmr̥gaiś ca vividhaiś vr̥tāṁ dr̥ṣṭimanoharaiḥ 5016008c vīthīḥ saṁprekṣamāṇaś ca maṇikāñcanatoraṇāḥ 5016009a nānāmr̥gagaṇākīrṇāṁ phalaiḥ prapatitair vr̥tām 5016009c aśokavanikām eva prāviśat saṁtatadrumām 5016010a aṅganāśatamātraṁ tu taṁ vrajantam anuvrajat 5016010c mahendram iva paulastyaṁ devagandharvayoṣitaḥ 5016011a dīpikāḥ kāñcanīḥ kāś cij jagr̥hus tatra yoṣitaḥ 5016011c bālavyajanahastāś ca tālavr̥ntāni cāparāḥ 5016012a kāñcanair api bhr̥ṅgārair jahruḥ salilam agrataḥ 5016012c maṇḍalāgrān asīṁś caiva gr̥hyānyāḥ pr̥ṣṭhato yayuḥ 5016013a kā cid ratnamayīṁ pātrīṁ pūrṇāṁ pānasya bhāminī 5016013c dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā 5016014a rājahaṁsapratīkāśaṁ chatraṁ pūrṇaśaśiprabham 5016014c sauvarṇadaṇḍam aparā gr̥hītvā pr̥ṣṭhato yayau 5016015a nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ 5016015c anujagmuḥ patiṁ vīraṁ ghanaṁ vidyullatā iva 5016016a tataḥ kāñcīninādaṁ ca nūpurāṇāṁ ca niḥsvanam 5016016c śuśrāva paramastrīṇāṁ sa kapir mārutātmajaḥ 5016017a taṁ cāpratimakarmāṇam acintyabalapauruṣam 5016017c dvāradeśam anuprāptaṁ dadarśa hanumān kapiḥ 5016018a dīpikābhir anekābhiḥ samantād avabhāsitam 5016018c gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ 5016019a kāmadarpamadair yuktaṁ jihmatāmrāyatekṣaṇam 5016019c samakṣam iva kandarpam apaviddha śarāsanam 5016020a mathitāmr̥taphenābham arajo vastram uttamam 5016020c salīlam anukarṣantaṁ vimuktaṁ saktam aṅgade 5016021a taṁ patraviṭape līnaḥ patrapuṣpaghanāvr̥taḥ 5016021c samīpam upasaṁkrāntaṁ nidhyātum upacakrame 5016022a avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ 5016022c rūpayauvanasaṁpannā rāvaṇasya varastriyaḥ 5016023a tābhiḥ parivr̥to rājā surūpābhir mahāyaśāḥ 5016023c tanmr̥gadvijasaṁghuṣṭaṁ praviṣṭaḥ pramadāvanam 5016024a kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ 5016024c tena viśravasaḥ putraḥ sa dr̥ṣṭo rākṣasādhipaḥ 5016025a vr̥taḥ paramanārībhis tārābhir iva candramāḥ 5016025c taṁ dadarśa mahātejās tejovantaṁ mahākapiḥ 5016026a rāvaṇo ’yaṁ mahābāhur iti saṁcintya vānaraḥ 5016026c avapluto mahātejā hanūmān mārutātmajaḥ 5016027a sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā 5016027c patraguhyāntare sakto hanūmān saṁvr̥to ’bhavat 5016028a sa tām asitakeśāntāṁ suśroṇīṁ saṁhatastanīm 5016028c didr̥kṣur asitāpāṅgīm upāvartata rāvaṇaḥ 5017001a tasminn eva tataḥ kāle rājaputrī tv aninditā 5017001c rūpayauvanasaṁpannaṁ bhūṣaṇottamabhūṣitam 5017002a tato dr̥ṣṭvaiva vaidehī rāvaṇaṁ rākṣasādhipam 5017002c prāvepata varārohā pravāte kadalī yathā 5017003a ūrubhyām udaraṁ chādya bāhubhyāṁ ca payodharau 5017003c upaviṣṭā viśālākṣī rudantī varavarṇinī 5017004a daśagrīvas tu vaidehīṁ rakṣitāṁ rākṣasīgaṇaiḥ 5017004c dadarśa dīnāṁ duḥkhārtaṁ nāvaṁ sannām ivārṇave 5017005a asaṁvr̥tāyām āsīnāṁ dharaṇyāṁ saṁśitavratām 5017005c chinnāṁ prapatitāṁ bhūmau śākhām iva vanaspateḥ 5017005e malamaṇḍanadigdhāṅgīṁ maṇḍanārhām amaṇḍitām 5017006a samīpaṁ rājasiṁhasya rāmasya viditātmanaḥ 5017006c saṁkalpahayasaṁyuktair yāntīm iva manorathaiḥ 5017007a śuṣyantīṁ rudatīm ekāṁ dhyānaśokaparāyaṇām 5017007c duḥkhasyāntam apaśyantīṁ rāmāṁ rāmam anuvratām 5017008a veṣṭamānām athāviṣṭāṁ pannagendravadhūm iva 5017008c dhūpyamānāṁ graheṇeva rohiṇīṁ dhūmaketunā 5017009a vr̥ttaśīle kule jātām ācāravati dhārmike 5017009c punaḥ saṁskāram āpannāṁ jātam iva ca duṣkule 5017010a sannām iva mahākīrtiṁ śraddhām iva vimānitām 5017010c prajñām iva parikṣīṇām āśāṁ pratihatām iva 5017011a āyatīm iva vidhvastām ājñāṁ pratihatām iva 5017011c dīptām iva diśaṁ kāle pūjām apahr̥tām iva 5017012a padminīm iva vidhvastāṁ hataśūrāṁ camūm iva 5017012c prabhām iva tapodhvastām upakṣīṇām ivāpagām 5017013a vedīm iva parāmr̥ṣṭāṁ śāntām agniśikhām iva 5017013c paurṇamāsīm iva niśāṁ rāhugrastendumaṇḍalām 5017014a utkr̥ṣṭaparṇakamalāṁ vitrāsitavihaṁgamām 5017014c hastihastaparāmr̥ṣṭām ākulāṁ padminīm iva 5017015a patiśokāturāṁ śuṣkāṁ nadīṁ visrāvitām iva 5017015c parayā mr̥jayā hīnāṁ kr̥ṣṇapakṣe niśām iva 5017016a sukumārīṁ sujātāṅgīṁ ratnagarbhagr̥hocitām 5017016c tapyamānām ivoṣṇena mr̥ṇālīm aciroddhr̥tām 5017017a gr̥hītāmālitāṁ stambhe yūthapena vinākr̥tām 5017017c niḥśvasantīṁ suduḥkhārtāṁ gajarājavadhūm iva 5017018a ekayā dīrghayā veṇyā śobhamānām ayatnataḥ 5017018c nīlayā nīradāpāye vanarājyā mahīm iva 5017019a upavāsena śokena dhyānena ca bhayena ca 5017019c parikṣīṇāṁ kr̥śāṁ dīnām alpāhārāṁ tapodhanām 5017020a āyācamānāṁ duḥkhārtāṁ prāñjaliṁ devatām iva 5017020c bhāvena raghumukhyasya daśagrīvaparābhavam 5017021a samīkṣamāṇāṁ rudatīm aninditāṁ; supakṣmatāmrāyataśuklalocanām 5017021c anuvratāṁ rāmam atīva maithilīṁ; pralobhayām āsa vadhāya rāvaṇaḥ 5018001a sa tāṁ parivr̥tāṁ dīnāṁ nirānandāṁ tapasvinīm 5018001c sākārair madhurair vākyair nyadarśayata rāvaṇaḥ 5018002a māṁ dr̥ṣṭvā nāganāsorugūhamānā stanodaram 5018002c adarśanam ivātmānaṁ bhayān netuṁ tvam icchasi 5018003a kāmaye tvāṁ viśālākṣi bahumanyasva māṁ priye 5018003c sarvāṅgaguṇasaṁpanne sarvalokamanohare 5018004a neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ 5018004c vyapasarpatu te sīte bhayaṁ mattaḥ samutthitam 5018005a svadharme rakṣasāṁ bhīru sarvathaiṣa na saṁśayaḥ 5018005c gamanaṁ vā parastrīṇāṁ haraṇaṁ saṁpramathya vā 5018006a evaṁ caitad akāmāṁ ca na tvāṁ sprakṣyāmi maithili 5018006c kāmaṁ kāmaḥ śarīre me yathākāmaṁ pravartatām 5018007a devi neha bhayaṁ kāryaṁ mayi viśvasihi priye 5018007c praṇayasva ca tattvena maivaṁ bhūḥ śokalālasā 5018008a ekaveṇī dharāśayyā dhyānaṁ malinam ambaram 5018008c asthāne ’py upavāsaś ca naitāny aupayikāni te 5018009a vicitrāṇi ca mālyāni candanāny agarūṇi ca 5018009c vividhāni ca vāsāṁsi divyāny ābharaṇāni ca 5018010a mahārhāṇi ca pānāni yānāni śayanāni ca 5018010c gītaṁ nr̥ttaṁ ca vādyaṁ ca labha māṁ prāpya maithili 5018011a strīratnam asi maivaṁ bhūḥ kuru gātreṣu bhūṣaṇam 5018011c māṁ prāpya tu kathaṁ hi syās tvam anarhā suvigrahe 5018012a idaṁ te cārusaṁjātaṁ yauvanaṁ vyativartate 5018012c yad atītaṁ punar naiti srotaḥ śīghram apām iva 5018013a tvāṁ kr̥tvoparato manye rūpakartā sa viśvakr̥t 5018013c na hi rūpopamā tv anyā tavāsti śubhadarśane 5018014a tvāṁ samāsādya vaidehi rūpayauvanaśālinīm 5018014c kaḥ pumān ativarteta sākṣād api pitāmahaḥ 5018015a yad yat paśyāmi te gātraṁ śītāṁśusadr̥śānane 5018015c tasmiṁs tasmin pr̥thuśroṇi cakṣur mama nibadhyate 5018016a bhava maithili bhāryā me moham enaṁ visarjaya 5018016c bahvīnām uttamastrīṇāṁ mamāgramahiṣī bhava 5018017a lokebhyo yāni ratnāni saṁpramathyāhr̥tāni me 5018017c tāni te bhīru sarvāṇi rājyaṁ caitad ahaṁ ca te 5018018a vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm 5018018c janakāya pradāsyāmi tava hetor vilāsini 5018019a neha paśyāmi loke ’nyaṁ yo me pratibalo bhavet 5018019c paśya me sumahad vīryam apratidvandvam āhave 5018020a asakr̥t saṁyuge bhagnā mayā vimr̥ditadhvajāḥ 5018020c aśaktāḥ pratyanīkeṣu sthātuṁ mama surāsurāḥ 5018021a iccha māṁ kriyatām adya pratikarma tavottamam 5018021c saprabhāṇy avasajjantāṁ tavāṅge bhūṣaṇāni ca 5018021e sādhu paśyāmi te rūpaṁ saṁyuktaṁ pratikarmaṇā 5018022a pratikarmābhisaṁyuktā dākṣiṇyena varānane 5018022c bhuṅkṣva bhogān yathākāmaṁ piba bhīru ramasva ca 5018022e yatheṣṭaṁ ca prayaccha tvaṁ pr̥thivīṁ vā dhanāni ca 5018023a lalasva mayi visrabdhā dhr̥ṣṭam ājñāpayasva ca 5018023c matprabhāvāl lalantyāś ca lalantāṁ bāndhavās tava 5018024a r̥ddhiṁ mamānupaśya tvaṁ śriyaṁ bhadre yaśaś ca me 5018024c kiṁ kariṣyasi rāmeṇa subhage cīravāsasā 5018025a nikṣiptavijayo rāmo gataśrīr vanagocaraḥ 5018025c vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā 5018026a na hi vaidehi rāmas tvāṁ draṣṭuṁ vāpy upalapsyate 5018026c puro balākair asitair meghair jyotsnām ivāvr̥tām 5018027a na cāpi mama hastāt tvāṁ prāptum arhati rāghavaḥ 5018027c hiraṇyakaśipuḥ kīrtim indrahastagatām iva 5018028a cārusmite cārudati cārunetre vilāsini 5018028c mano harasi me bhīru suparṇaḥ pannagaṁ yathā 5018029a kliṣṭakauśeyavasanāṁ tanvīm apy analaṁkr̥tām 5018029c tāṁ dr̥ṣṭvā sveṣu dāreṣu ratiṁ nopalabhāmy aham 5018030a antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ 5018030c yāvantyo mama sarvāsām aiśvaryaṁ kuru jānaki 5018031a mama hy asitakeśānte trailokyapravarāḥ striyaḥ 5018031c tās tvāṁ paricariṣyanti śriyam apsaraso yathā 5018032a yāni vaiśravaṇe subhru ratnāni ca dhanāni ca 5018032c tāni lokāṁś ca suśroṇi māṁ ca bhuṅkṣva yathāsukham 5018033a na rāmas tapasā devi na balena na vikramaiḥ 5018033c na dhanena mayā tulyas tejasā yaśasāpi vā 5018034a piba vihara ramasva bhuṅkṣva bhogān; dhananicayaṁ pradiśāmi medinīṁ ca 5018034c mayi lala lalane yathāsukhaṁ tvaṁ; tvayi ca sametya lalantu bāndhavās te 5018035a kusumitatarujālasaṁtatāni; bhramarayutāni samudratīrajāni 5018035c kanakavimalahārabhūṣitāṅgī; vihara mayā saha bhīru kānanāni 5019001a tasya tad vacanaṁ śrutvā sītā raudrasya rakṣasaḥ 5019001c ārtā dīnasvarā dīnaṁ pratyuvāca śanair vacaḥ 5019002a duḥkhārtā rudatī sītā vepamānā tapasvinī 5019002c cintayantī varārohā patim eva pativratā 5019003a tr̥ṇam antarataḥ kr̥tvā pratyuvāca śucismitā 5019003c nivartaya mano mattaḥ svajane kriyatāṁ manaḥ 5019004a na māṁ prārthayituṁ yuktas tvaṁ siddhim iva pāpakr̥t 5019004c akāryaṁ na mayā kāryam ekapatnyā vigarhitam 5019004e kulaṁ saṁprāptayā puṇyaṁ kule mahati jātayā 5019005a evam uktvā tu vaidehī rāvaṇaṁ taṁ yaśasvinī 5019005c rākṣasaṁ pr̥ṣṭhataḥ kr̥tvā bhūyo vacanam abravīt 5019006a nāham aupayikī bhāryā parabhāryā satī tava 5019006c sādhu dharmam avekṣasva sādhu sādhuvrataṁ cara 5019007a yathā tava tathānyeṣāṁ rakṣyā dārā niśācara 5019007c ātmānam upamāṁ kr̥tvā sveṣu dāreṣu ramyatām 5019008a atuṣṭaṁ sveṣu dāreṣu capalaṁ calitendriyam 5019008c nayanti nikr̥tiprajñāṁ paradārāḥ parābhavam 5019009a iha santo na vā santi sato vā nānuvartase 5019009c vaco mithyā praṇītātmā pathyam uktaṁ vicakṣaṇaiḥ 5019010a akr̥tātmānam āsādya rājānam anaye ratam 5019010c samr̥ddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca 5019011a tatheyaṁ tvāṁ samāsādya laṅkā ratnaugha saṁkulā 5019011c aparādhāt tavaikasya nacirād vinaśiṣyati 5019012a svakr̥tair hanyamānasya rāvaṇādīrghadarśinaḥ 5019012c abhinandanti bhūtāni vināśe pāpakarmaṇaḥ 5019013a evaṁ tvāṁ pāpakarmāṇaṁ vakṣyanti nikr̥tā janāḥ 5019013c diṣṭyaitad vyasanaṁ prāpto raudra ity eva harṣitāḥ 5019014a śakyā lobhayituṁ nāham aiśvaryeṇa dhanena vā 5019014c ananyā rāghaveṇāhaṁ bhāskareṇa prabhā yathā 5019015a upadhāya bhujaṁ tasya lokanāthasya satkr̥tam 5019015c kathaṁ nāmopadhāsyāmi bhujam anyasya kasya cit 5019016a aham aupayikī bhāryā tasyaiva vasudhāpateḥ 5019016c vratasnātasya viprasya vidyeva viditātmanaḥ 5019017a sādhu rāvaṇa rāmeṇa māṁ samānaya duḥkhitām 5019017c vane vāśitayā sārdhaṁ kareṇveva gajādhipam 5019018a mitram aupayikaṁ kartuṁ rāmaḥ sthānaṁ parīpsatā 5019018c vadhaṁ cānicchatā ghoraṁ tvayāsau puruṣarṣabhaḥ 5019019a varjayed vajram utsr̥ṣṭaṁ varjayed antakaś ciram 5019019c tvadvidhaṁ na tu saṁkruddho lokanāthaḥ sa rāghavaḥ 5019020a rāmasya dhanuṣaḥ śabdaṁ śroṣyasi tvaṁ mahāsvanam 5019020c śatakratuvisr̥ṣṭasya nirghoṣam aśaner iva 5019021a iha śīghraṁ suparvāṇo jvalitāsyā ivoragāḥ 5019021c iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ 5019022a rakṣāṁsi parinighnantaḥ puryām asyāṁ samantataḥ 5019022c asaṁpātaṁ kariṣyanti patantaḥ kaṅkavāsasaḥ 5019023a rākṣasendramahāsarpān sa rāmagaruḍo mahān 5019023c uddhariṣyati vegena vainateya ivoragān 5019024a apaneṣyati māṁ bhartā tvattaḥ śīghram ariṁdamaḥ 5019024c asurebhyaḥ śriyaṁ dīptāṁ viṣṇus tribhir iva kramaiḥ 5019025a janasthāne hatasthāne nihate rakṣasāṁ bale 5019025c aśaktena tvayā rakṣaḥ kr̥tam etad asādhu vai 5019026a āśramaṁ tu tayoḥ śūnyaṁ praviśya narasiṁhayoḥ 5019026c gocaraṁ gatayor bhrātror apanītā tvayādhama 5019027a na hi gandham upāghrāya rāmalakṣmaṇayos tvayā 5019027c śakyaṁ saṁdarśane sthātuṁ śunā śārdūlayor iva 5019028a tasya te vigrahe tābhyāṁ yugagrahaṇam asthiram 5019028c vr̥trasyevendrabāhubhyāṁ bāhor ekasya nigrahaḥ 5019029a kṣipraṁ tava sa nātho me rāmaḥ saumitriṇā saha 5019029c toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ 5019030a giriṁ kuberasya gato ’tha vālayaṁ; sabhāṁ gato vā varuṇasya rājñaḥ 5019030c asaṁśayaṁ dāśarather na mokṣyase; mahādrumaḥ kālahato ’śaner iva 5020001a sītāyā vacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ 5020001c pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām 5020002a yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā 5020002c yathā yathā priyaṁ vaktā paribhūtas tathā tathā 5020003a saṁniyacchati me krodhaṁ tvayi kāmaḥ samutthitaḥ 5020003c dravato mārgam āsādya hayān iva susārathiḥ 5020004a vāmaḥ kāmo manuṣyāṇāṁ yasmin kila nibadhyate 5020004c jane tasmiṁs tv anukrośaḥ snehaś ca kila jāyate 5020005a etasmāt kāraṇān na tāṁ ghatayāmi varānane 5020005c vadhārhām avamānārhāṁ mithyāpravrajite ratām 5020006a paruṣāṇi hi vākyāni yāni yāni bravīṣi mām 5020006c teṣu teṣu vadho yuktas tava maithili dāruṇaḥ 5020007a evam uktvā tu vaidehīṁ rāvaṇo rākṣasādhipaḥ 5020007c krodhasaṁrambhasaṁyuktaḥ sītām uttaram abravīt 5020008a dvau māsau rakṣitavyau me yo ’vadhis te mayā kr̥taḥ 5020008c tataḥ śayanam āroha mama tvaṁ varavarṇini 5020009a dvābhyām ūrdhvaṁ tu māsābhyāṁ bhartāraṁ mām anicchatīm 5020009c mama tvāṁ prātarāśārtham ārabhante mahānase 5020010a tāṁ tarjyamānāṁ saṁprekṣya rākṣasendreṇa jānakīm 5020010c devagandharvakanyās tā viṣedur vipulekṣaṇāḥ 5020011a oṣṭhaprakārair aparā netravaktrais tathāparāḥ 5020011c sītām āśvāsayām āsus tarjitāṁ tena rakṣasā 5020012a tābhir āśvāsitā sītā rāvaṇaṁ rākṣasādhipam 5020012c uvācātmahitaṁ vākyaṁ vr̥ttaśauṇḍīryagarvitam 5020013a nūnaṁ na te janaḥ kaś cid asin niḥśreyase sthitaḥ 5020013c nivārayati yo na tvāṁ karmaṇo ’smād vigarhitāt 5020014a māṁ hi dharmātmanaḥ patnīṁ śacīm iva śacīpateḥ 5020014c tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ 5020015a rākṣasādhama rāmasya bhāryām amitatejasaḥ 5020015c uktavān asi yat pāpaṁ kva gatas tasya mokṣyase 5020016a yathā dr̥ptaś ca mātaṅgaḥ śaśaś ca sahitau vane 5020016c tathā dviradavad rāmas tvaṁ nīca śaśavat smr̥taḥ 5020017a sa tvam ikṣvākunāthaṁ vai kṣipann iha na lajjase 5020017c cakṣuṣo viṣayaṁ tasya na tāvad upagacchasi 5020018a ime te nayane krūre virūpe kr̥ṣṇapiṅgale 5020018c kṣitau na patite kasmān mām anāryanirīkṣitaḥ 5020019a tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca 5020019c kathaṁ vyāharato māṁ te na jihvā pāpa śīryate 5020020a asaṁdeśāt tu rāmasya tapasaś cānupālanāt 5020020c na tvāṁ kurmi daśagrīva bhasma bhasmārhatejasā 5020021a nāpahartum ahaṁ śakyā tasya rāmasya dhīmataḥ 5020021c vidhis tava vadhārthāya vihito nātra saṁśayaḥ 5020022a śūreṇa dhanadabhrātā balaiḥ samuditena ca 5020022c apohya rāmaṁ kasmād dhi dāracauryaṁ tvayā kr̥tam 5020023a sītāyā vacanaṁ śrutvā rāvaṇo rākṣasādhipaḥ 5020023c vivr̥tya nayane krūre jānakīm anvavaikṣata 5020024a nīlajīmūtasaṁkāśo mahābhujaśirodharaḥ 5020024c siṁhasattvagatiḥ śrīmān dīptajihvogralocanaḥ 5020025a calāgramakuṭaḥ prāṁśuś citramālyānulepanaḥ 5020025c raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ 5020026a śroṇīsūtreṇa mahatā mekakena susaṁvr̥taḥ 5020026c amr̥totpādanaddhena bhujaṁgeneva mandaraḥ 5020027a taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ 5020027c raktapallavapuṣpābhyām aśokābhyām ivācalaḥ 5020028a avekṣamāṇo vaidehīṁ kopasaṁraktalocanaḥ 5020028c uvāca rāvaṇaḥ sītāṁ bhujaṁga iva niḥśvasan 5020029a anayenābhisaṁpannam arthahīnam anuvrate 5020029c nāśayāmy aham adya tvāṁ sūryaḥ saṁdhyām ivaujasā 5020030a ity uktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ 5020030c saṁdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ 5020031a ekākṣīm ekakarṇāṁ ca karṇaprāvaraṇāṁ tathā 5020031c gokarṇīṁ hastikarṇīṁ ca lambakarṇīm akarṇikām 5020032a hastipadya śvapadyau ca gopadīṁ pādacūlikām 5020032c ekākṣīm ekapādīṁ ca pr̥thupādīm apādikām 5020033a atimātraśirogrīvām atimātrakucodarīm 5020033c atimātrāsyanetrāṁ ca dīrghajihvām ajihvikām 5020033e anāsikāṁ siṁhamukhīṁ gomukhīṁ sūkarīmukhīm 5020034a yathā madvaśagā sītā kṣipraṁ bhavati jānakī 5020034c tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṁ sametya ca 5020035a pratilomānulomaiś ca sāmadānādibhedanaiḥ 5020035c āvartayata vaidehīṁ daṇḍasyodyamanena ca 5020036a iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ 5020036c kāmamanyuparītātmā jānakīṁ paryatarjayat 5020037a upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī 5020037c pariṣvajya daśagrīvam idaṁ vacanam abravīt 5020038a mayā krīḍa mahārājasītayā kiṁ tavānayā 5020038c akāmāṁ kāmayānasya śarīram upatapyate 5020038e icchantīṁ kāmayānasya prītir bhavati śobhanā 5020039a evam uktas tu rākṣasyā samutkṣiptas tato balī 5020039c jvaladbhāskaravarṇābhaṁ praviveśa niveśanam 5020040a devagandharvakanyāś ca nāgakanyāś ca tās tataḥ 5020040c parivārya daśagrīvaṁ viviśus tad gr̥hottamam 5020041a sa maithilīṁ dharmaparām avasthitāṁ; pravepamānāṁ paribhartsya rāvaṇaḥ 5020041c vihāya sītāṁ madanena mohitaḥ; svam eva veśma praviveśa bhāsvaram 5021001a ity uktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ 5021001c saṁdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha 5021002a niṣkrānte rākṣasendre tu punar antaḥpuraṁ gate 5021002c rākṣasyo bhīmarūpās tāḥ sītāṁ samabhidudruvuḥ 5021003a tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ 5021003c paraṁ paruṣayā vācā vaidehīm idam abruvan 5021004a paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ 5021004c daśagrīvasya bhāryātvaṁ sīte na bahu manyase 5021005a tatas tv ekajaṭā nāma rākṣasī vākyam abravīt 5021005c āmantrya krodhatāmrākṣī sītāṁ karatalodarīm 5021006a prajāpatīnāṁ ṣaṇṇāṁ tu caturtho yaḥ prajāpatiḥ 5021006c mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ 5021007a pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ 5021007c nāmnā sa viśravā nāma prajāpatisamaprabhaḥ 5021008a tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ 5021008c tasya tvaṁ rākṣasendrasya bhāryā bhavitum arhasi 5021008e mayoktaṁ cārusarvāṅgi vākyaṁ kiṁ nānumanyase 5021009a tato harijaṭā nāma rākṣasī vākyam abravīt 5021009c vivr̥tya nayane kopān mārjārasadr̥śekṣaṇā 5021010a yena devās trayastriṁśad devarājaś ca nirjitaḥ 5021010c tasya tvaṁ rākṣasendrasya bhāryā bhavitum arhasi 5021011a vīryotsiktasya śūrasya saṁgrāmeṣv anivartinaḥ 5021011c balino vīryayuktasyā bhāryātvaṁ kiṁ na lapsyase 5021012a priyāṁ bahumatāṁ bhāryāṁ tyaktvā rājā mahābalaḥ 5021012c sarvāsāṁ ca mahābhāgāṁ tvām upaiṣyati rāvaṇaḥ 5021013a samr̥ddhaṁ strīsahasreṇa nānāratnopaśobhitam 5021013c antaḥpuraṁ samutsr̥jya tvām upaiṣyati rāvaṇaḥ 5021014a asakr̥d devatā yuddhe nāgagandharvadānavāḥ 5021014c nirjitāḥ samare yena sa te pārśvam upāgataḥ 5021015a tasya sarvasamr̥ddhasyā rāvaṇasya mahātmanaḥ 5021015c kimarthaṁ rākṣasendrasya bhāryātvaṁ necchase ’dhame 5021016a yasya sūryo na tapati bhīto yasya ca mārutaḥ 5021016c na vāti smāyatāpāṅge kiṁ tvaṁ tasya na tiṣṭhasi 5021017a puṣpavr̥ṣṭiṁ ca taravo mumucur yasya vai bhayāt 5021017c śailāś ca subhru pānīyaṁ jaladāś ca yadecchati 5021018a tasya nairr̥tarājasya rājarājasya bhāmini 5021018c kiṁ tvaṁ na kuruṣe buddhiṁ bhāryārthe rāvaṇasya hi 5021019a sādhu te tattvato devi kathitaṁ sādhu bhāmini 5021019c gr̥hāṇa susmite vākyam anyathā na bhaviṣyasi 5022001a tataḥ sītām upāgamya rākṣasyo vikr̥tānanāḥ 5022001c paruṣaṁ paruṣā nārya ūcus tā vākyam apriyam 5022002a kiṁ tvam antaḥpure sīte sarvabhūtamanohare 5022002c mahārhaśayanopete na vāsam anumanyase 5022003a mānuṣī mānuṣasyaiva bhāryātvaṁ bahu manyase 5022003c pratyāhara mano rāmān na tvaṁ jātu bhaviṣyasi 5022004a mānuṣī mānuṣaṁ taṁ tu rāmam icchasi śobhane 5022004c rājyād bhraṣṭam asiddhārthaṁ viklavaṁ tam anindite 5022005a rākṣasīnāṁ vacaḥ śrutvā sītā padmanibhekṣaṇā 5022005c netrābhyām aśrupūrṇābhyām idaṁ vacanam abravīt 5022006a yad idaṁ lokavidviṣṭam udāharatha saṁgatāḥ 5022006c naitan manasi vākyaṁ me kilbiṣaṁ pratitiṣṭhati 5022007a na mānuṣī rākṣasasya bhāryā bhavitum arhati 5022007c kāmaṁ khādata māṁ sarvā na kariṣyāmi vo vacaḥ 5022007e dīno vā rājyahīno vā yo me bhartā sa me guruḥ 5022008a sītāyā vacanaṁ śrutvā rākṣasyaḥ krodhamūrchitāḥ 5022008c bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ 5022009a avalīnaḥ sa nirvākyo hanumāñ śiṁśapādrume 5022009c sītāṁ saṁtarjayantīs tā rākṣasīr aśr̥ṇot kapiḥ 5022010a tām abhikramya saṁrabdhā vepamānāṁ samantataḥ 5022010c bhr̥śaṁ saṁlilihur dīptān pralambadaśanacchadān 5022011a ūcuś ca paramakruddhāḥ pragr̥hyāśu paraśvadhān 5022011c neyam arhati bhartāraṁ rāvaṇaṁ rākṣasādhipam 5022012a sā bhartsyamānā bhīmābhī rākṣasībhir varānanā 5022012c sā bāṣpam apamārjantī śiṁśapāṁ tām upāgamat 5022013a tatas tāṁ śiṁśapāṁ sītā rākṣasībhiḥ samāvr̥tā 5022013c abhigamya viśālākṣī tasthau śokapariplutā 5022014a tāṁ kr̥śāṁ dīnavadanāṁ malināmbaradhāriṇīm 5022014c bhartsayāṁ cakrire bhīmā rākṣasyas tāḥ samantataḥ 5022015a tatas tāṁ vinatā nāma rākṣasī bhīmadarśanā 5022015c abravīt kupitākārā karālā nirṇatodarī 5022016a sīte paryāptam etāvad bhartr̥sneho nidarśitaḥ 5022016c sarvatrātikr̥taṁ bhadre vyasanāyopakalpate 5022017a parituṣṭāsmi bhadraṁ te mānuṣas te kr̥to vidhiḥ 5022017c mamāpi tu vacaḥ pathyaṁ bruvantyāḥ kuru maithili 5022018a rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām 5022018c vikrāntaṁ rūpavantaṁ ca sureśam iva vāsavam 5022019a dakṣiṇaṁ tyāgaśīlaṁ ca sarvasya priyavādinam 5022019c mānuṣaṁ kr̥paṇaṁ rāmaṁ tyaktvā rāvaṇam āśraya 5022020a divyāṅgarāgā vaidehi divyābharaṇabhūṣitā 5022020c adya prabhr̥ti sarveṣāṁ lokānām īśvarī bhava 5022020e agneḥ svāhā yathā devī śacīvendrasya śobhane 5022021a kiṁ te rāmeṇa vaidehi kr̥paṇena gatāyuṣā 5022022a etad uktaṁ ca me vākyaṁ yadi tvaṁ na kariṣyasi 5022022c asmin muhūrte sarvās tvāṁ bhakṣayiṣyāmahe vayam 5022023a anyā tu vikaṭā nāma lambamānapayodharā 5022023c abravīt kupitā sītāṁ muṣṭim udyamya garjatī 5022024a bahūny apratirūpāṇi vacanāni sudurmate 5022024c anukrośān mr̥dutvāc ca soḍhāni tava maithili 5022024e na ca naḥ kuruṣe vākyaṁ hitaṁ kālapuraskr̥tam 5022025a ānītāsi samudrasya pāram anyair durāsadam 5022025c rāvaṇāntaḥpuraṁ ghoraṁ praviṣṭā cāsi maithili 5022026a rāvaṇasya gr̥he rudhā asmābhis tu surakṣitā 5022026c na tvāṁ śaktaḥ paritrātum api sākṣāt puraṁdaraḥ 5022027a kuruṣva hitavādinyā vacanaṁ mama maithili 5022027c alam aśruprapātena tyaja śokam anarthakam 5022028a bhaja prītiṁ praharṣaṁ ca tyajaitāṁ nityadainyatām 5022028c sīte rākṣasarājena saha krīḍa yathāsukham 5022029a jānāsi hi yathā bhīru strīṇāṁ yauvanam adhruvam 5022029c yāvan na te vyatikrāmet tāvat sukham avāpnuhi 5022030a udyānāni ca ramyāṇi parvatopavanāni ca 5022030c saha rākṣasarājena cara tvaṁ madirekṣaṇe 5022031a strīsahasrāṇi te sapta vaśe sthāsyanti sundari 5022031c rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām 5022032a utpāṭya vā te hr̥dayaṁ bhakṣayiṣyāmi maithili 5022032c yadi me vyāhr̥taṁ vākyaṁ na yathāvat kariṣyasi 5022033a tataś caṇḍodarī nāma rākṣasī krūradarśanā 5022033c bhrāmayantī mahac chūlam idaṁ vacanam abravīt 5022034a imāṁ hariṇalokākṣīṁ trāsotkampapayodharām 5022034c rāvaṇena hr̥tāṁ dr̥ṣṭvā daurhr̥do me mahān abhūt 5022035a yakr̥tplīham athotpīḍaṁ hr̥dayaṁ ca sabandhanam 5022035c antrāṇy api tathā śīrṣaṁ khādeyam iti me matiḥ 5022036a tatas tu praghasā nāma rākṣasī vākyam abravīt 5022036c kaṇṭham asyā nr̥śaṁsāyāḥ pīḍayāmaḥ kim āsyate 5022037a nivedyatāṁ tato rājñe mānuṣī sā mr̥teti ha 5022037c nātra kaś cana saṁdehaḥ khādateti sa vakṣyati 5022038a tatas tv ajāmukhī nāma rākṣasī vākyam abravīt 5022038c viśasyemāṁ tataḥ sarvān samān kuruta pīlukān 5022039a vibhajāma tataḥ sarvā vivādo me na rocate 5022039c peyam ānīyatāṁ kṣipraṁ mālyaṁ ca vividhaṁ bahu 5022040a tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt 5022040c ajāmukhā yad uktaṁ hi tad eva mama rocate 5022041a surā cānīyatāṁ kṣipraṁ sarvaśokavināśinī 5022041c mānuṣaṁ māṁsam āsādya nr̥tyāmo ’tha nikumbhilām 5022042a evaṁ saṁbhartsyamānā sā sītā surasutopamā 5022042c rākṣasībhiḥ sughorābhir dhairyam utsr̥jya roditi 5023001a tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu 5023001c rākṣasīnām asaumyānāṁ ruroda janakātmajā 5023002a evam uktā tu vaidehī rākṣasībhir manasvinī 5023002c uvāca paramatrastā bāṣpagadgadayā girā 5023003a na mānuṣī rākṣasasya bhāryā bhavitum arhati 5023003c kāmaṁ khādata māṁ sarvā na kariṣyāmi vo vacaḥ 5023004a sā rākṣasī madhyagatā sītā surasutopamā 5023004c na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā 5023005a vepate smādhikaṁ sītā viśantīvāṅgam ātmanaḥ 5023005c vane yūthaparibhraṣṭā mr̥gī kokair ivārditā 5023006a sā tv aśokasya vipulāṁ śākhām ālambya puṣpitām 5023006c cintayām āsa śokena bhartāraṁ bhagnamānasā 5023007a sā snāpayantī vipulau stanau netrajalasravaiḥ 5023007c cintayantī na śokasya tadāntam adhigacchati 5023008a sā vepamānā patitā pravāte kadalī yathā 5023008c rākṣasīnāṁ bhayatrastā vivarṇavadanābhavat 5023009a tasyā sā dīrghavipulā vepantyāḥ sītayā tadā 5023009c dadr̥śe kampinī veṇī vyālīva parisarpatī 5023010a sā niḥśvasantī duḥkhārtā śokopahatacetanā 5023010c ārtā vyasr̥jad aśrūṇi maithilī vilalāpa ha 5023011a hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca 5023011c hā śvaśru mama kausalye hā sumitreti bhāvini 5023012a lokapravādaḥ satyo ’yaṁ paṇḍitaiḥ samudāhr̥taḥ 5023012c akāle durlabho mr̥tyuḥ striyā vā puruṣasya vā 5023013a yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā 5023013c jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā 5023014a eṣālpapuṇyā kr̥paṇā vinaśiṣyāmy anāthavat 5023014c samudramadhye nau pūrṇā vāyuvegair ivāhatā 5023015a bhartāraṁ tam apaśyantī rākṣasīvaśam āgatā 5023015c sīdāmi khalu śokena kūlaṁ toyahataṁ yathā 5023016a taṁ padmadalapatrākṣaṁ siṁhavikrāntagāminam 5023016c dhanyāḥ paśyanti me nāthaṁ kr̥tajñaṁ priyavādinam 5023017a sarvathā tena hīnāyā rāmeṇa viditātmanā 5023017c tīṣkṇaṁ viṣam ivāsvādya durlabhaṁ mama jīvitam 5023018a kīdr̥śaṁ tu mayā pāpaṁ purā dehāntare kr̥tam 5023018c yenedaṁ prāpyate duḥkhaṁ mayā ghoraṁ sudāruṇam 5023019a jīvitaṁ tyaktum icchāmi śokena mahatā vr̥tā 5023019c rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā 5023020a dhig astu khalu mānuṣyaṁ dhig astu paravaśyatām 5023020c na śakyaṁ yat parityaktum ātmacchandena jīvitam 5024001a prasaktāśrumukhīty evaṁ bruvantī janakātmajā 5024001c adhomukhamukhī bālā vilaptum upacakrame 5024002a unmatteva pramatteva bhrāntacitteva śocatī 5024002c upāvr̥ttā kiśorīva viveṣṭantī mahītale 5024003a rāghavasyāpramattasya rakṣasā kāmarūpiṇā 5024003c rāvaṇena pramathyāham ānītā krośatī balāt 5024004a rākṣasī vaśam āpannā bhartyamānā sudāruṇam 5024004c cintayantī suduḥkhārtā nāhaṁ jīvitum utsahe 5024005a na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ 5024005c vasantyā rākṣasī madhye vinā rāmaṁ mahāratham 5024006a dhiṅ mām anāryām asatīṁ yāhaṁ tena vinā kr̥tā 5024006c muhūrtam api rakṣāmi jīvitaṁ pāpajīvitā 5024007a kā ca me jīvite śraddhā sukhe vā taṁ priyaṁ vinā 5024007c bhartāraṁ sāgarāntāyā vasudhāyāḥ priyaṁ vadam 5024008a bhidyatāṁ bhakṣyatāṁ vāpi śarīraṁ visr̥jāmy aham 5024008c na cāpy ahaṁ ciraṁ duḥkhaṁ saheyaṁ priyavarjitā 5024009a caraṇenāpi savyena na spr̥śeyaṁ niśācaram 5024009c rāvaṇaṁ kiṁ punar ahaṁ kāmayeyaṁ vigarhitam 5024010a pratyākhyātaṁ na jānāti nātmānaṁ nātmanaḥ kulam 5024010c yo nr̥śaṁsa svabhāvena māṁ prārthayitum icchati 5024011a chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā 5024011c rāvaṇaṁ nopatiṣṭheyaṁ kiṁ pralāpena vaś ciram 5024012a khyātaḥ prājñaḥ kr̥tajñaś ca sānukrośaś ca rāghavaḥ 5024012c sadvr̥tto niranukrośaḥ śaṅke madbhāgyasaṁkṣayāt 5024013a rākṣasānāṁ janasthāne sahasrāṇi caturdaśa 5024013c yenaikena nirastāni sa māṁ kiṁ nābhipadyate 5024014a niruddhā rāvaṇenāham alpavīryeṇa rakṣasā 5024014c samarthaḥ khalu me bhartā rāvaṇaṁ hantum āhave 5024015a virādho daṇḍakāraṇye yena rākṣasapuṁgavaḥ 5024015c raṇe rāmeṇa nihataḥ sa māṁ kiṁ nābhipadyate 5024016a kāmaṁ madhye samudrasya laṅkeyaṁ duṣpradharṣaṇā 5024016c na tu rāghavabāṇānāṁ gatirodhī ha vidyate 5024017a kiṁ nu tat kāraṇaṁ yena rāmo dr̥ḍhaparākramaḥ 5024017c rakṣasāpahr̥tāṁ bhāryām iṣṭāṁ nābhyavapadyate 5024018a ihasthāṁ māṁ na jānīte śaṅke lakṣmaṇapūrvajaḥ 5024018c jānann api hi tejasvī dharṣaṇāṁ marṣayiṣyati 5024019a hr̥teti yo ’dhigatvā māṁ rāghavāya nivedayet 5024019c gr̥dhrarājo ’pi sa raṇe rāvaṇena nipātitaḥ 5024020a kr̥taṁ karma mahat tena māṁ tadābhyavapadyatā 5024020c tiṣṭhatā rāvaṇadvandve vr̥ddhenāpi jaṭāyuṣā 5024021a yadi mām iha jānīyād vartamānāṁ sa rāghavaḥ 5024021c adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṁ 5024022a vidhamec ca purīṁ laṅkāṁ śoṣayec ca mahodadhim 5024022c rāvaṇasya ca nīcasya kīrtiṁ nāma ca nāśayet 5024023a tato nihatanathānāṁ rākṣasīnāṁ gr̥he gr̥he 5024023c yathāham evaṁ rudatī tathā bhūyo na saṁśayaḥ 5024023e anviṣya rakṣasāṁ laṅkāṁ kuryād rāmaḥ salakṣmaṇaḥ 5024024a na hi tābhyāṁ ripur dr̥ṣṭo muhūtam api jīvati 5024024c citā dhūmākulapathā gr̥dhramaṇḍalasaṁkulā 5024024e acireṇa tu laṅkeyaṁ śmaśānasadr̥śī bhavet 5024025a acireṇaiva kālena prāpsyāmy eva manoratham 5024025c duṣprasthāno ’yam ākhyāti sarveṣāṁ vo viparyayaḥ 5024026a yādr̥śāni tu dr̥śyante laṅkāyām aśubhāni tu 5024026c acireṇaiva kālena bhaviṣyati hataprabhā 5024027a nūnaṁ laṅkā hate pāpe rāvaṇe rākṣasādhipe 5024027c śoṣaṁ yāsyati durdharṣā pramadā vidhavā yathā 5024028a puṣyotsavasamr̥ddhā ca naṣṭabhartrī sarākṣasā 5024028c bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā 5024029a nūnaṁ rākṣasakanyānāṁ rudantīnāṁ gr̥he gr̥he 5024029c śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim 5024030a sāndhakārā hatadyotā hatarākṣasapuṁgavā 5024030c bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ 5024031a yadi nāma sa śūro māṁ rāmo raktāntalocanaḥ 5024031c jānīyād vartamānāṁ hi rāvaṇasya niveśane 5024032a anena tu nr̥śaṁsena rāvaṇenādhamena me 5024032c samayo yas tu nirdiṣṭas tasya kālo ’yam āgataḥ 5024033a akāryaṁ ye na jānanti nairr̥tāḥ pāpakāriṇaḥ 5024033c adharmāt tu mahotpāto bhaviṣyati hi sāmpratam 5024034a naite dharmaṁ vijānanti rākṣasāḥ piśitāśanāḥ 5024034c dhruvaṁ māṁ prātarāśārthe rākṣasaḥ kalpayiṣyati 5024035a sāhaṁ kathaṁ kariṣyāmi taṁ vinā priyadarśanam 5024035c rāmaṁ raktāntanayanam apaśyantī suduḥkhitā 5024036a yadi kaś cit pradātā me viṣasyādya bhaved iha 5024036c kṣipraṁ vaivasvataṁ devaṁ paśyeyaṁ patinā vinā 5024037a nājānāj jīvatīṁ rāmaḥ sa māṁ lakṣmaṇapūrvajaḥ 5024037c jānantau tau na kuryātāṁ norvyāṁ hi mama mārgaṇam 5024038a nūnaṁ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ 5024038c devalokam ito yātas tyaktvā dehaṁ mahītale 5024039a dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 5024039c mama paśyanti ye nāthaṁ rāmaṁ rājīvalocanam 5024040a atha vā na hi tasyārthe dharmakāmasya dhīmataḥ 5024040c mayā rāmasya rājarṣer bhāryayā paramātmanaḥ 5024041a dr̥śyamāne bhavet prītaḥ sauhr̥daṁ nāsty apaśyataḥ 5024041c nāśayanti kr̥taghrās tu na rāmo nāśayiṣyati 5024042a kiṁ nu me na guṇāḥ ke cit kiṁ vā bhāgya kṣayo hi me 5024042c yāhaṁ sītā varārheṇa hīnā rāmeṇa bhāminī 5024043a śreyo me jīvitān martuṁ vihīnā yā mahātmanā 5024043c rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt 5024044a atha vā nyastaśastrau tau vane mūlaphalāśanau 5024044c bhrātarau hi nara śreṣṭhau carantau vanagocarau 5024045a atha vā rākṣasendreṇa rāvaṇena durātmanā 5024045c chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau 5024046a sāham evaṁgate kāle martum icchāmi sarvathā 5024046c na ca me vihito mr̥tyur asmin duḥkhe ’pi vartati 5024047a dhanyāḥ khalu mahātmāno munayaḥ satyasaṁmatāḥ 5024047c jitātmāno mahābhāgā yeṣāṁ na staḥ priyāpriye 5024048a priyān na saṁbhaved duḥkham apriyād adhikaṁ bhayam 5024048c tābhyāṁ hi ye viyujyante namas teṣāṁ mahātmanām 5024049a sāhaṁ tyaktā priyeṇeha rāmeṇa viditātmanā 5024049c prāṇāṁs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam 5025001a ity uktāḥ sītayā ghoraṁ rākṣasyaḥ krodhamūrchitāḥ 5025001c kāś cij jagmus tad ākhyātuṁ rāvaṇasya tarasvinaḥ 5025002a tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ 5025002c punaḥ paruṣam ekārtham anarthārtham athābruvan 5025003a hantedānīṁ tavānārye sīte pāpaviniścaye 5025003c rākṣasyo bhakṣayiṣyanti māṁsam etad yathāsukham 5025004a sītāṁ tābhir anāryābhir dr̥ṣṭvā saṁtarjitāṁ tadā 5025004c rākṣasī trijaṭāvr̥ddhā śayānā vākyam abravīt 5025005a ātmānaṁ khādatānāryā na sītāṁ bhakṣayiṣyatha 5025005c janakasya sutām iṣṭāṁ snuṣāṁ daśarathasya ca 5025006a svapno hy adya mayā dr̥ṣṭo dāruṇo romaharṣaṇaḥ 5025006c rākṣasānām abhāvāya bhartur asyā bhavāya ca 5025007a evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ 5025007c sarvā evābruvan bhītās trijaṭāṁ tām idaṁ vacaḥ 5025008a kathayasva tvayā dr̥ṣṭaḥ svapne ’yaṁ kīdr̥śo niśi 5025009a tāsāṁ śrutvā tu vacanaṁ rākṣasīnāṁ mukhodgatam 5025009c uvāca vacanaṁ kāle trijaṭāsvapnasaṁśritam 5025010a gajadantamayīṁ divyāṁ śibikām antarikṣagām 5025010c yuktāṁ vājisahasreṇa svayam āsthāya rāghavaḥ 5025011a svapne cādya mayā dr̥ṣṭā sītā śuklāmbarāvr̥tā 5025011c sāgareṇa parikṣiptaṁ śvetaparvatam āsthitā 5025011e rāmeṇa saṁgatā sītā bhāskareṇa prabhā yathā 5025012a rāghavaś ca mayā dr̥ṣṭaś caturdantaṁ mahāgajam 5025012c ārūḍhaḥ śailasaṁkāśaṁ cacāra sahalakṣmaṇaḥ 5025013a tatas tau naraśārdūlau dīpyamānau svatejasā 5025013c śuklamālyāmbaradharau jānakīṁ paryupasthitau 5025014a tatas tasya nagasyāgre ākāśasthasya dantinaḥ 5025014c bhartrā parigr̥hītasya jānakī skandham āśritā 5025015a bhartur aṅkāt samutpatya tataḥ kamalalocanā 5025015c candrasūryau mayā dr̥ṣṭā pāṇibhyāṁ parimārjatī 5025016a tatas tābhyāṁ kumārābhyām āsthitaḥ sa gajottamaḥ 5025016c sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ 5025017a pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam 5025017c śuklamālyāmbaradharo lakṣmaṇena samāgataḥ 5025017e lakṣmaṇena saha bhrātrā sītayā saha bhāryayā 5025018a vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi 5025018c kr̥ṣyapāṇaḥ striyā dr̥ṣṭo muṇḍaḥ kr̥ṣṇāmbaraḥ punaḥ 5025019a rathena kharayuktena raktamālyānulepanaḥ 5025019c prayāto dakṣiṇām āśāṁ praviṣṭaḥ kardamaṁ hradam 5025020a kaṇṭhe baddhvā daśagrīvaṁ pramadā raktavāsinī 5025020c kālī kardamaliptāṅgī diśaṁ yāmyāṁ prakarṣati 5025021a varāheṇa daśagrīvaḥ śiṁśumāreṇa cendrajit 5025021c uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṁ diśam 5025022a samājaś ca mahān vr̥tto gītavāditraniḥsvanaḥ 5025022c pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām 5025023a laṅkā ceyaṁ purī ramyā savājirathasaṁkulā 5025023c sāgare patitā dr̥ṣṭā bhagnagopuratoraṇā 5025024a pītva tailaṁ pranr̥ttāś ca prahasantyo mahāsvanāḥ 5025024c laṅkāyāṁ bhasmarūkṣāyāṁ sarvā rākṣasayoṣitaḥ 5025025a kumbhakarṇādayaś ceme sarve rākṣasapuṁgavāḥ 5025025c raktaṁ nivasanaṁ gr̥hya praviṣṭā gomayahrade 5025026a apagacchata naśyadhvaṁ sītām āpnoti rāghavaḥ 5025026c ghātayet paramāmarṣī sarvaiḥ sārdhaṁ hi rākṣasaiḥ 5025027a priyāṁ bahumatāṁ bhāryāṁ vanavāsam anuvratām 5025027c bhartsitāṁ tarjitāṁ vāpi nānumaṁsyati rāghavaḥ 5025028a tad alaṁ krūravākyair vaḥ sāntvam evābhidhīyatām 5025028c abhiyācāma vaidehīm etad dhi mama rocate 5025029a yasyā hy evaṁ vidhaḥ svapno duḥkhitāyāḥ pradr̥śyate 5025029c sā duḥkhair bahubhir muktā priyaṁ prāpnoty anuttamam 5025030a bhartsitām api yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā 5025030c rāghavād dhi bhayaṁ ghoraṁ rākṣasānām upasthitam 5025031a praṇipāta prasannā hi maithilī janakātmajā 5025031c alam eṣā paritrātuṁ rākṣasyo mahato bhayāt 5025032a api cāsyā viśālākṣyā na kiṁ cid upalakṣaye 5025032c viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam 5025033a chāyā vaiguṇya mātraṁ tu śaṅke duḥkham upasthitam 5025033c aduḥkhārhām imāṁ devīṁ vaihāyasam upasthitām 5025034a arthasiddhiṁ tu vaidehyāḥ paśyāmy aham upasthitām 5025034c rākṣasendravināśaṁ ca vijayaṁ rāghavasya ca 5025035a nimittabhūtam etat tu śrotum asyā mahat priyam 5025035c dr̥śyate ca sphurac cakṣuḥ padmapatram ivāyatam 5025036a īṣac ca hr̥ṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ 5025036c akasmād eva vaidehyā bāhur ekaḥ prakampate 5025037a kareṇuhastapratimaḥ savyaś corur anuttamaḥ 5025037c vepan sūcayatīvāsyā rāghavaṁ purataḥ sthitam 5025038a pakṣī ca śākhā nilayaṁ praviṣṭaḥ; punaḥ punaś cottamasāntvavādī 5025038c sukhāgatāṁ vācam udīrayāṇaḥ; punaḥ punaś codayatīva hr̥ṣṭaḥ 5026001a sā rākṣasendrasya vaco niśamya; tad rāvaṇasyāpriyam apriyārtā 5026001c sītā vitatrāsa yathā vanānte; siṁhābhipannā gajarājakanyā 5026002a sā rākṣasī madhyagatā ca bhīrur; vāgbhir bhr̥śaṁ rāvaṇatarjitā ca 5026002c kāntāramadhye vijane visr̥ṣṭā; bāleva kanyā vilalāpa sītā 5026003a satyaṁ batedaṁ pravadanti loke; nākālamr̥tyur bhavatīti santaḥ 5026003c yatrāham evaṁ paribhartsyamānā; jīvāmi kiṁ cit kṣaṇam apy apuṇyā 5026004a sukhād vihīnaṁ bahuduḥkhapūrṇam; idaṁ tu nūnaṁ hr̥dayaṁ sthiraṁ me 5026004c vidīryate yan na sahasradhādya; vajrāhataṁ śr̥ṅgam ivācalasya 5026005a naivāsti nūnaṁ mama doṣam atra; vadhyāham asyāpriyadarśanasya 5026005c bhāvaṁ na cāsyāham anupradātum; alaṁ dvijo mantram ivādvijāya 5026006a nūnaṁ mamāṅgāny acirād anāryaḥ; śastraiḥ śitaiś chetsyati rākṣasendraḥ 5026006c tasminn anāgacchati lokanāthe; garbhasthajantor iva śalyakr̥ntaḥ 5026007a duḥkhaṁ batedaṁ mama duḥkhitāyā; māsau cirāyābhigamiṣyato dvau 5026007c baddhasya vadhyasya yathā niśānte; rājāparādhād iva taskarasya 5026008a hā rāma hā lakṣmaṇa hā sumitre; hā rāma mātaḥ saha me jananyā 5026008c eṣā vipadyāmy aham alpabhāgyā; mahārṇave naur iva mūḍha vātā 5026009a tarasvinau dhārayatā mr̥gasya; sattvena rūpaṁ manujendraputrau 5026009c nūnaṁ viśastau mama kāraṇāt tau; siṁharṣabhau dvāv iva vaidyutena 5026010a nūnaṁ sa kālo mr̥garūpadhārī; mām alpabhāgyāṁ lulubhe tadānīm 5026010c yatrāryaputraṁ visasarja mūḍhā; rāmānujaṁ lakṣmaṇapūrvakaṁ ca 5026011a hā rāma satyavrata dīrghavāho; hā pūrṇacandrapratimānavaktra 5026011c hā jīvalokasya hitaḥ priyaś ca; vadhyāṁ na māṁ vetsi hi rākṣasānām 5026012a ananyadevatvam iyaṁ kṣamā ca; bhūmau ca śayyā niyamaś ca dharme 5026012c pativratātvaṁ viphalaṁ mamedaṁ; kr̥taṁ kr̥taghneṣv iva mānuṣāṇām 5026013a mogho hi dharmaś carito mamāyaṁ; tathaikapatnītvam idaṁ nirartham 5026013c yā tvāṁ na paśyāmi kr̥śā vivarṇā; hīnā tvayā saṁgamane nirāśā 5026014a pitur nirdeśaṁ niyamena kr̥tvā; vanān nivr̥ttaś caritavrataś ca 5026014c strībhis tu manye vipulekṣaṇābhiḥ; saṁraṁsyase vītabhayaḥ kr̥tārthaḥ 5026015a ahaṁ tu rāma tvayi jātakāmā; ciraṁ vināśāya nibaddhabhāvā 5026015c moghaṁ caritvātha tapovrataṁ ca; tyakṣyāmi dhig jīvitam alpabhāgyā 5026016a sā jīvitaṁ kṣipram ahaṁ tyajeyaṁ; viṣeṇa śastreṇa śitena vāpi 5026016c viṣasya dātā na tu me ’sti kaś cic; chastrasya vā veśmani rākṣasasya 5026017a śokābhitaptā bahudhā vicintya; sītātha veṇyudgrathanaṁ gr̥hītvā 5026017c udbadhya veṇyudgrathanena śīghram; ahaṁ gamiṣyāmi yamasya mūlam 5026018a itīva sītā bahudhā vilapya; sarvātmanā rāmam anusmarantī 5026018c pravepamānā pariśuṣkavaktrā; nagottamaṁ puṣpitam āsasāda 5026019a upasthitā sā mr̥dur sarvagātrī; śākhāṁ gr̥hītvātha nagasya tasya 5026019c tasyās tu rāmaṁ pravicintayantyā; rāmānujaṁ svaṁ ca kulaṁ śubhāṅgyāḥ 5026020a śokānimittāni tadā bahūni; dhairyārjitāni pravarāṇi loke 5026020c prādurnimittāni tadā babhūvuḥ; purāpi siddhāny upalakṣitāni 5027001a tathāgatāṁ tāṁ vyathitām aninditāṁ; vyapetaharṣāṁ paridīnamānasām 5027001c śubhāṁ nimittāni śubhāni bhejire; naraṁ śriyā juṣṭam ivopajīvinaḥ 5027002a tasyāḥ śubhaṁ vāmam arālapakṣma; rājīvr̥taṁ kr̥ṣṇaviśālaśuklam 5027002c prāspandataikaṁ nayanaṁ sukeśyā; mīnāhataṁ padmam ivābhitāmram 5027003a bhujaś ca cārvañcitapīnavr̥ttaḥ; parārdhya kālāgurucandanārhaḥ 5027003c anuttamenādhyuṣitaḥ priyeṇa; cireṇa vāmaḥ samavepatāśu 5027004a gajendrahastapratimaś ca pīnas; tayor dvayoḥ saṁhatayoḥ sujātaḥ 5027004c praspandamānaḥ punar ūrur asyā; rāmaṁ purastāt sthitam ācacakṣe 5027005a śubhaṁ punar hemasamānavarṇam; īṣadrajodhvastam ivāmalākṣyāḥ 5027005c vāsaḥ sthitāyāḥ śikharāgradantyāḥ; kiṁ cit parisraṁsata cārugātryāḥ 5027006a etair nimittair aparaiś ca subhrūḥ; saṁbodhitā prāg api sādhusiddhaiḥ 5027006c vātātapaklāntam iva pranaṣṭaṁ; varṣeṇa bījaṁ pratisaṁjaharṣa 5027007a tasyāḥ punar bimbaphalopamauṣṭhaṁ; svakṣibhrukeśāntam arālapakṣma 5027007c vaktraṁ babhāse sitaśukladaṁṣṭraṁ; rāhor mukhāc candra iva pramuktaḥ 5027008a sā vītaśokā vyapanītatandrī; śāntajvarā harṣavibuddhasattvā 5027008c aśobhatāryā vadanena śukle; śītānśunā rātrir ivoditena 5028001a hanumān api vikrāntaḥ sarvaṁ śuśrāva tattvataḥ 5028001c sītāyās trijaṭāyāś ca rākṣasīnāṁ ca tarjanam 5028002a avekṣamāṇas tāṁ devīṁ devatām iva nandane 5028002c tato bahuvidhāṁ cintāṁ cintayām āsa vānaraḥ 5028003a yāṁ kapīnāṁ sahasrāṇi subahūny ayutāni ca 5028003c dikṣu sarvāsu mārgante seyam āsāditā mayā 5028004a cāreṇa tu suyuktena śatroḥ śaktim avekṣitā 5028004c gūḍhena caratā tāvad avekṣitam idaṁ mayā 5028005a rākṣasānāṁ viśeṣaś ca purī ceyam avekṣitā 5028005c rākṣasādhipater asya prabhāvo rāvaṇasya ca 5028006a yuktaṁ tasyāprameyasya sarvasattvadayāvataḥ 5028006c samāśvāsayituṁ bhāryāṁ patidarśanakāṅkṣiṇīm 5028007a aham āśvāsayāmy enāṁ pūrṇacandranibhānanām 5028007c adr̥ṣṭaduḥkhāṁ duḥkhasya na hy antam adhigacchatīm 5028008a yadi hy aham imāṁ devīṁ śokopahatacetanām 5028008c anāśvāsya gamiṣyāmi doṣavad gamanaṁ bhavet 5028009a gate hi mayi tatreyaṁ rājaputrī yaśasvinī 5028009c paritrāṇam avindantī jānakī jīvitaṁ tyajet 5028010a mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ 5028010c samāśvāsayituṁ nyāyyaḥ sītādarśanalālasaḥ 5028011a niśācarīṇāṁ pratyakṣam akṣamaṁ cābhibhāṣaṇam 5028011c kathaṁ nu khalu kartavyam idaṁ kr̥cchra gato hy aham 5028012a anena rātriśeṣeṇa yadi nāśvāsyate mayā 5028012c sarvathā nāsti saṁdehaḥ parityakṣyati jīvitam 5028013a rāmaś ca yadi pr̥cchen māṁ kiṁ māṁ sītābravīd vacaḥ 5028013c kim ahaṁ taṁ pratibrūyām asaṁbhāṣya sumadhyamām 5028014a sītāsaṁdeśarahitaṁ mām itas tvarayā gatam 5028014c nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā 5028015a yadi ced yojayiṣyāmi bhartāraṁ rāmakāraṇāt 5028015c vyartham āgamanaṁ tasya sasainyasya bhaviṣyati 5028016a antaraṁ tv aham āsādya rākṣasīnām iha sthitaḥ 5028016c śanair āśvāsayiṣyāmi saṁtāpabahulām imām 5028017a ahaṁ hy atitanuś caiva vanaraś ca viśeṣataḥ 5028017c vācaṁ codāhariṣyāmi mānuṣīm iha saṁskr̥tām 5028018a yadi vācaṁ pradāsyāmi dvijātir iva saṁskr̥tām 5028018c rāvaṇaṁ manyamānā māṁ sītā bhītā bhaviṣyati 5028019a avaśyam eva vaktavyaṁ mānuṣaṁ vākyam arthavat 5028019c mayā sāntvayituṁ śakyā nānyatheyam aninditā 5028020a seyam ālokya me rūpaṁ jānakī bhāṣitaṁ tathā 5028020c rakṣobhis trāsitā pūrvaṁ bhūyas trāsaṁ gamiṣyati 5028021a tato jātaparitrāsā śabdaṁ kuryān manasvinī 5028021c jānamānā viśālākṣī rāvaṇaṁ kāmarūpiṇam 5028022a sītayā ca kr̥te śabde sahasā rākṣasīgaṇaḥ 5028022c nānāpraharaṇo ghoraḥ sameyād antakopamaḥ 5028023a tato māṁ saṁparikṣipya sarvato vikr̥tānanāḥ 5028023c vadhe ca grahaṇe caiva kuryur yatnaṁ yathābalam 5028024a taṁ māṁ śākhāḥ praśākhāś ca skandhāṁś cottamaśākhinām 5028024c dr̥ṣṭvā viparidhāvantaṁ bhaveyur bhayaśaṅkitāḥ 5028025a mama rūpaṁ ca saṁprekṣya vanaṁ vicarato mahat 5028025c rākṣasyo bhayavitrastā bhaveyur vikr̥tānanāḥ 5028026a tataḥ kuryuḥ samāhvānaṁ rākṣasyo rakṣasām api 5028026c rākṣasendraniyuktānāṁ rākṣasendraniveśane 5028027a te śūlaśaranistriṁśa vividhāyudhapāṇayaḥ 5028027c āpateyur vimarde ’smin vegenodvignakāriṇaḥ 5028028a saṁkruddhas tais tu parito vidhaman rakṣasāṁ balam 5028028c śaknuyaṁ na tu saṁprāptuṁ paraṁ pāraṁ mahodadheḥ 5028029a māṁ vā gr̥hṇīyur āplutya bahavaḥ śīghrakāriṇaḥ 5028029c syād iyaṁ cāgr̥hītārthā mama ca grahaṇaṁ bhavet 5028030a hiṁsābhirucayo hiṁsyur imāṁ vā janakātmajām 5028030c vipannaṁ syāt tataḥ kāryaṁ rāmasugrīvayor idam 5028031a uddeśe naṣṭamārge ’smin rākṣasaiḥ parivārite 5028031c sāgareṇa parikṣipte gupte vasati jānakī 5028032a viśaste vā gr̥hīte vā rakṣobhir mayi saṁyuge 5028032c nānyaṁ paśyāmi rāmasya sahāyaṁ kāryasādhane 5028033a vimr̥śaṁś ca na paśyāmi yo hate mayi vānaraḥ 5028033c śatayojanavistīrṇaṁ laṅghayeta mahodadhim 5028034a kāmaṁ hantuṁ samartho ’smi sahasrāṇy api rakṣasām 5028034c na tu śakṣyāmi saṁprāptuṁ paraṁ pāraṁ mahodadheḥ 5028035a asatyāni ca yuddhāni saṁśayo me na rocate 5028035c kaś ca niḥsaṁśayaṁ kāryaṁ kuryāt prājñaḥ sasaṁśayam 5028036a eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe 5028036c prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe 5028037a bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ 5028037c viklavaṁ dūtam āsādya tamaḥ sūryodaye yathā 5028038a arthānarthāntare buddhir niścitāpi na śobhate 5028038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ 5028039a na vinaśyet kathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavet 5028039c laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavet 5028040a kathaṁ nu khalu vākyaṁ me śr̥ṇuyān nodvijeta ca 5028040c iti saṁcintya hanumāṁś cakāra matimān matim 5028041a rāmam akliṣṭakarmāṇaṁ svabandhum anukīrtayan 5028041c nainām udvejayiṣyāmi tad bandhugatamānasām 5028042a ikṣvākūṇāṁ variṣṭhasya rāmasya viditātmanaḥ 5028042c śubhāni dharmayuktāni vacanāni samarpayan 5028043a śrāvayiṣyāmi sarvāṇi madhurāṁ prabruvan giram 5028043c śraddhāsyati yathā hīyaṁ tathā sarvaṁ samādadhe 5028044a iti sa bahuvidhaṁ mahānubhāvo; jagatipateḥ pramadām avekṣamāṇaḥ 5028044c madhuram avitathaṁ jagāda vākyaṁ; drumaviṭapāntaram āsthito hanūmān 5029001a evaṁ bahuvidhāṁ cintāṁ cintayitva mahākapiḥ 5029001c saṁśrave madhuraṁ vākyaṁ vaidehyā vyājahāra ha 5029002a rājā daśaratho nāma rathakuñjaravājinām 5029002c puṇyaśīlo mahākīrtir r̥jur āsīn mahāyaśāḥ 5029002e cakravartikule jātaḥ puraṁdarasamo bale 5029003a ahiṁsāratir akṣudro ghr̥ṇī satyaparākramaḥ 5029003c mukhyaś cekṣvākuvaṁśasya lakṣmīvām̐l lakṣmivardhanaḥ 5029004a pārthivavyañjanair yuktaḥ pr̥thuśrīḥ pārthivarṣabhaḥ 5029004c pr̥thivyāṁ caturantayāṁ viśrutaḥ sukhadaḥ sukhī 5029005a tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ 5029005c rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām 5029006a rakṣitā svasya vr̥ttasya svajanasyāpi rakṣitā 5029006c rakṣitā jīvalokasya dharmasya ca paraṁtapaḥ 5029007a tasya satyābhisaṁdhasya vr̥ddhasya vacanāt pituḥ 5029007c sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam 5029008a tena tatra mahāraṇye mr̥gayāṁ paridhāvatā 5029008c janasthānavadhaṁ śrutvā hatau ca kharadūṣaṇau 5029008e tatas tv amarṣāpahr̥tā jānakī rāvaṇena tu 5029009a yathārūpāṁ yathāvarṇāṁ yathālakṣmīṁ viniścitām 5029009c aśrauṣaṁ rāghavasyāhaṁ seyam āsāditā mayā 5029010a virarāmaivam uktvāsau vācaṁ vānarapuṁgavaḥ 5029010c jānakī cāpi tac chrutvā vismayaṁ paramaṁ gatā 5029011a tataḥ sā vakrakeśāntā sukeśī keśasaṁvr̥tam 5029011c unnamya vadanaṁ bhīruḥ śiṁśapāvr̥kṣam aikṣata 5029012a sā tiryag ūrdhvaṁ ca tathāpy adhastān; nirīkṣamāṇā tam acintya buddhim 5029012c dadarśa piṅgādhipater amātyaṁ; vātātmajaṁ sūryam ivodayastham 5030001a tataḥ śākhāntare līnaṁ dr̥ṣṭvā calitamānasā 5030001c sā dadarśa kapiṁ tatra praśritaṁ priyavādinam 5030002a sā tu dr̥ṣṭvā hariśreṣṭhaṁ vinītavad upasthitam 5030002c maithilī cintayām āsa svapno ’yam iti bhāminī 5030003a sā taṁ samīkṣyaiva bhr̥śaṁ visaṁjñā; gatāsukalpeva babhūva sītā 5030003c cireṇa saṁjñāṁ pratilabhya caiva; vicintayām āsa viśālanetrā 5030004a svapno mayāyaṁ vikr̥to ’dya dr̥ṣṭaḥ; śākhāmr̥gaḥ śāstragaṇair niṣiddhaḥ 5030004c svasty astu rāmāya salakṣmaṇāya; tathā pitur me janakasya rājñaḥ 5030005a svapno ’pi nāyaṁ na hi me ’sti nidrā; śokena duḥkhena ca pīḍitāyāḥ 5030005c sukhaṁ hi me nāsti yato ’smi hīnā; tenendupūrṇapratimānanena 5030006a ahaṁ hi tasyādya mano bhavena; saṁpīḍitā tad gatasarvabhāvā 5030006c vicintayantī satataṁ tam eva; tathaiva paśyāmi tathā śr̥ṇomi 5030007a manorathaḥ syād iti cintayāmi; tathāpi buddhyā ca vitarkayāmi 5030007c kiṁ kāraṇaṁ tasya hi nāsti rūpaṁ; suvyaktarūpaś ca vadaty ayaṁ mām 5030008a namo ’stu vācaspataye savajriṇe; svayambhuve caiva hutāśanāya 5030008c anena coktaṁ yad idaṁ mamāgrato; vanaukasā tac ca tathāstu nānyathā 5031001a tām abravīn mahātejā hanūmān mārutātmajaḥ 5031001c śirasy añjalim ādhāya sītāṁ madhurayā girā 5031002a kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī 5031002c drumasya śākhām ālambya tiṣṭhasi tvam aninditā 5031003a kimarthaṁ tava netrābhyāṁ vāri sravati śokajam 5031003c puṇḍarīkapalāśābhyāṁ viprakīrṇam ivodakam 5031004a surāṇām asurāṇāṁ ca nāgagandharvarakṣasām 5031004c yakṣāṇāṁ kiṁnarāṇāṁ ca kā tvaṁ bhavasi śobhane 5031005a kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānane 5031005c vasūnāṁ vā varārohe devatā pratibhāsi me 5031006a kiṁ nu candramasā hīnā patitā vibudhālayāt 5031006c rohiṇī jyotiṣāṁ śreṣṭhā śreṣṭhā sarvaguṇānvitā 5031007a kopād vā yadi vā mohād bhartāram asitekṣaṇā 5031007c vasiṣṭhaṁ kopayitvā tvaṁ nāsi kalyāṇy arundhatī 5031008a ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame 5031008c asmāl lokād amuṁ lokaṁ gataṁ tvam anuśocasi 5031009a vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye 5031009c mahiṣī bhūmipālasya rājakanyāsi me matā 5031010a rāvaṇena janasthānād balād apahr̥tā yadi 5031010c sītā tvam asi bhadraṁ te tan mamācakṣva pr̥cchataḥ 5031011a sā tasya vacanaṁ śrutvā rāmakīrtanaharṣitā 5031011c uvāca vākyaṁ vaidehī hanūmantaṁ drumāśritam 5031012a duhitā janakasyāhaṁ vaidehasya mahātmanaḥ 5031012c sītā ca nāma nāmnāhaṁ bhāryā rāmasya dhīmataḥ 5031013a samā dvādaśa tatrāhaṁ rāghavasya niveśane 5031013c bhuñjānā mānuṣān bhogān sarvakāmasamr̥ddhinī 5031014a tatas trayodaśe varṣe rājyenekṣvākunandanam 5031014c abhiṣecayituṁ rājā sopādhyāyaḥ pracakrame 5031015a tasmin saṁbhriyamāṇe tu rāghavasyābhiṣecane 5031015c kaikeyī nāma bhartāraṁ devī vacanam abravīt 5031016a na pibeyaṁ na khādeyaṁ pratyahaṁ mama bhojanam 5031016c eṣa me jīvitasyānto rāmo yady abhiṣicyate 5031017a yat tad uktaṁ tvayā vākyaṁ prītyā nr̥patisattama 5031017c tac cen na vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ 5031018a sa rājā satyavāg devyā varadānam anusmaran 5031018c mumoha vacanaṁ śrutvā kaikeyyāḥ krūram apriyam 5031019a tatas tu sthaviro rājā satyadharme vyavasthitaḥ 5031019c jyeṣṭhaṁ yaśasvinaṁ putraṁ rudan rājyam ayācata 5031020a sa pitur vacanaṁ śrīmān abhiṣekāt paraṁ priyam 5031020c manasā pūrvam āsādya vācā pratigr̥hītavān 5031021a dadyān na pratigr̥hṇīyān na brūyat kiṁ cid apriyam 5031021c api jīvitahetor hi rāmaḥ satyaparākramaḥ 5031022a sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ 5031022c visr̥jya manasā rājyaṁ jananyai māṁ samādiśat 5031023a sāhaṁ tasyāgratas tūrṇaṁ prasthitā vanacāriṇī 5031023c na hi me tena hīnāyā vāsaḥ svarge ’pi rocate 5031024a prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ 5031024c pūrvajasyānuyātrārthe drumacīrair alaṁkr̥taḥ 5031025a te vayaṁ bhartur ādeśaṁ bahu mānyadr̥ḍhavratāḥ 5031025c praviṣṭāḥ sma purād dr̥ṣṭaṁ vanaṁ gambhīradarśanam 5031026a vasato daṇḍakāraṇye tasyāham amitaujasaḥ 5031026c rakṣasāpahr̥tā bhāryā rāvaṇena durātmanā 5031027a dvau māsau tena me kālo jīvitānugrahaḥ kr̥taḥ 5031027c ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatas tyakṣyāmi jīvitam 5032001a tasyās tad vacanaṁ śrutvā hanūmān hariyūthapaḥ 5032001c duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt 5032002a ahaṁ rāmasya saṁdeśād devi dūtas tavāgataḥ 5032002c vaidehi kuśalī rāmas tvāṁ ca kauśalam abravīt 5032003a yo brāhmam astraṁ vedāṁś ca veda vedavidāṁ varaḥ 5032003c sa tvāṁ dāśarathī rāmo devi kauśalam abravīt 5032004a lakṣmaṇaś ca mahātejā bhartus te ’nucaraḥ priyaḥ 5032004c kr̥tavāñ śokasaṁtaptaḥ śirasā te ’bhivādanam 5032005a sā tayoḥ kuśalaṁ devī niśamya narasiṁhayoḥ 5032005c prītisaṁhr̥ṣṭasarvāṅgī hanūmāntam athābravīt 5032006a kalyāṇī bata gatheyaṁ laukikī pratibhāti me 5032006c ehi jīvantam ānado naraṁ varṣaśatād api 5032007a tayoḥ samāgame tasmin prītir utpāditādbhutā 5032007c paraspareṇa cālāpaṁ viśvastau tau pracakratuḥ 5032008a tasyās tad vacanaṁ śrutvā hanūmān hariyūthapaḥ 5032008c sītāyāḥ śokadīnāyāḥ samīpam upacakrame 5032009a yathā yathā samīpaṁ sa hanūmān upasarpati 5032009c tathā tathā rāvaṇaṁ sā taṁ sītā pariśaṅkate 5032010a aho dhig dhik kr̥tam idaṁ kathitaṁ hi yad asya me 5032010c rūpāntaram upāgamya sa evāyaṁ hi rāvaṇaḥ 5032011a tām aśokasya śākhāṁ sā vimuktvā śokakarśitā 5032011c tasyām evānavadyāṅgī dharaṇyāṁ samupāviśat 5032012a avandata mahābāhus tatas tāṁ janakātmajām 5032012c sā cainaṁ bhayavitrastā bhūyo naivābhyudaikṣata 5032013a taṁ dr̥ṣṭvā vandamānaṁ tu sītā śaśinibhānanā 5032013c abravīd dīrgham ucchvasya vānaraṁ madhurasvarā 5032014a māyāṁ praviṣṭo māyāvī yadi tvaṁ rāvaṇaḥ svayam 5032014c utpādayasi me bhūyaḥ saṁtāpaṁ tan na śobhanam 5032015a svaṁ parityajya rūpaṁ yaḥ parivrājakarūpadhr̥t 5032015c janasthāne mayā dr̥ṣṭas tvaṁ sa evāsi rāvaṇaḥ 5032016a upavāsakr̥śāṁ dīnāṁ kāmarūpa niśācara 5032016c saṁtāpayasi māṁ bhūyaḥ saṁtāpaṁ tan na śobhanam 5032017a yadi rāmasya dūtas tvam āgato bhadram astu te 5032017c pr̥cchāmi tvāṁ hariśreṣṭha priyā rāma kathā hi me 5032018a guṇān rāmasya kathaya priyasya mama vānara 5032018c cittaṁ harasi me saumya nadīkūlaṁ yathā rayaḥ 5032019a aho svapnasya sukhatā yāham evaṁ cirāhr̥tā 5032019c preṣitaṁ nāma paśyāmi rāghaveṇa vanaukasaṁ 5032020a svapne ’pi yady ahaṁ vīraṁ rāghavaṁ sahalakṣmaṇam 5032020c paśyeyaṁ nāvasīdeyaṁ svapno ’pi mama matsarī 5032021a nāhaṁ svapnam imaṁ manye svapne dr̥ṣṭvā hi vānaram 5032021c na śakyo ’bhyudayaḥ prāptuṁ prāptaś cābhyudayo mama 5032022a kiṁ nu syāc cittamoho ’yaṁ bhaved vātagatis tv iyam 5032022c unmādajo vikāro vā syād iyaṁ mr̥gatr̥ṣṇikā 5032023a atha vā nāyam unmādo moho ’py unmādalakṣmaṇaḥ 5032023c saṁbudhye cāham ātmānam imaṁ cāpi vanaukasaṁ 5032024a ity evaṁ bahudhā sītā saṁpradhārya balābalam 5032024c rakṣasāṁ kāmarūpatvān mene taṁ rākṣasādhipam 5032025a etāṁ buddhiṁ tadā kr̥tvā sītā sā tanumadhyamā 5032025c na prativyājahārātha vānaraṁ janakātmajā 5032026a sītāyāś cintitaṁ buddhvā hanūmān mārutātmajaḥ 5032026c śrotrānukūlair vacanais tadā tāṁ saṁpraharṣayat 5032027a āditya iva tejasvī lokakāntaḥ śaśī yathā 5032027c rājā sarvasya lokasya devo vaiśravaṇo yathā 5032028a vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ 5032028c satyavādī madhuravāg devo vācaspatir yathā 5032029a rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān 5032029c sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ 5032029e bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ 5032030a apakr̥ṣyāśramapadān mr̥garūpeṇa rāghavam 5032030c śūnye yenāpanītāsi tasya drakṣyasi yat phalam 5032031a nacirād rāvaṇaṁ saṁkhye yo vadhiṣyati vīryavān 5032031c roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ 5032032a tenāhaṁ preṣito dūtas tvatsakāśam ihāgataḥ 5032032c tvadviyogena duḥkhārtaḥ sa tvāṁ kauśalam abravīt 5032033a lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ 5032033c abhivādya mahābāhuḥ so ’pi kauśalam abravīt 5032034a rāmasya ca sakhā devi sugrīvo nāma vānaraḥ 5032034c rājā vānaramukhyānāṁ sa tvāṁ kauśalam abravīt 5032035a nityaṁ smarati rāmas tvāṁ sasugrīvaḥ salakṣmaṇaḥ 5032035c diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā 5032036a nacirād drakṣyase rāmaṁ lakṣmaṇaṁ ca mahāratham 5032036c madhye vānarakoṭīnāṁ sugrīvaṁ cāmitaujasaṁ 5032037a ahaṁ sugrīvasacivo hanūmān nāma vānaraḥ 5032037c praviṣṭo nagarīṁ laṅkāṁ laṅghayitvā mahodadhim 5032038a kr̥tvā mūrdhni padanyāsaṁ rāvaṇasya durātmanaḥ 5032038c tvāṁ draṣṭum upayāto ’haṁ samāśritya parākramam 5032039a nāham asmi tathā devi yathā mām avagacchasi 5032039c viśaṅkā tyajyatām eṣā śraddhatsva vadato mama 5033001a tāṁ tu rāma kathāṁ śrutvā vaidehī vānararṣabhāt 5033001c uvāca vacanaṁ sāntvam idaṁ madhurayā girā 5033002a kva te rāmeṇa saṁsargaḥ kathaṁ jānāsi lakṣmaṇam 5033002c vānarāṇāṁ narāṇāṁ ca katham āsīt samāgamaḥ 5033003a yāni rāmasya liṅgāni lakṣmaṇasya ca vānara 5033003c tāni bhūyaḥ samācakṣva na māṁ śokaḥ samāviśet 5033004a kīdr̥śaṁ tasya saṁsthānaṁ rūpaṁ rāmasya kīdr̥śam 5033004c katham ūrū kathaṁ bāhū lakṣmaṇasya ca śaṁsa me 5033005a evam uktas tu vaidehyā hanūmān mārutātmajaḥ 5033005c tato rāmaṁ yathātattvam ākhyātum upacakrame 5033006a jānantī bata diṣṭyā māṁ vaidehi paripr̥cchasi 5033006c bhartuḥ kamalapatrākṣi saṁkhyānaṁ lakṣmaṇasya ca 5033007a yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai 5033007c lakṣitāni viśālākṣi vadataḥ śr̥ṇu tāni me 5033008a rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ 5033008c rūpadākṣiṇyasaṁpannaḥ prasūto janakātmaje 5033009a tejasādityasaṁkāśaḥ kṣamayā pr̥thivīsamaḥ 5033009c br̥haspatisamo buddhyā yaśasā vāsavopamaḥ 5033010a rakṣitā jīvalokasya svajanasya ca rakṣitā 5033010c rakṣitā svasya vr̥ttasya dharmasya ca paraṁtapaḥ 5033011a rāmo bhāmini lokasya cāturvarṇyasya rakṣitā 5033011c maryādānāṁ ca lokasya kartā kārayitā ca saḥ 5033012a arciṣmān arcito ’tyarthaṁ brahmacaryavrate sthitaḥ 5033012c sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām 5033013a rājavidyāvinītaś ca brāhmaṇānām upāsitā 5033013c śrutavāñ śīlasaṁpanno vinītaś ca paraṁtapaḥ 5033014a yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ 5033014c dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ 5033015a vipulāṁso mahābāhuḥ kambugrīvaḥ śubhānanaḥ 5033015c gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ 5033016a dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān 5033016c samaḥ samavibhaktāṅgo varṇaṁ śyāmaṁ samāśritaḥ 5033017a tristhiras tripralambaś ca trisamas triṣu connataḥ 5033017c trivalīvāṁs tryavaṇataś caturvyaṅgas triśīrṣavān 5033018a catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ 5033018c caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ 5033019a mahauṣṭhahanunāsaś ca pañcasnigdho ’ṣṭavaṁśavān 5033019c daśapadmo daśabr̥hat tribhir vyāpto dviśuklavān 5033019e ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ 5033020a satyadharmaparaḥ śrīmān saṁgrahānugrahe rataḥ 5033020c deśakālavibhāgajñaḥ sarvalokapriyaṁvadaḥ 5033021a bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ 5033021c anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ 5033022a tvām eva mārgamāṇo tau vicarantau vasuṁdharām 5033022c dadarśatur mr̥gapatiṁ pūrvajenāvaropitam 5033023a r̥śyamūkasya pr̥ṣṭhe tu bahupādapasaṁkule 5033023c bhrātur bhāryārtam āsīnaṁ sugrīvaṁ priyadarśanam 5033024a vayaṁ tu harirājaṁ taṁ sugrīvaṁ satyasaṁgaram 5033024c paricaryāmahe rājyāt pūrvajenāvaropitam 5033025a tatas tau cīravasanau dhanuḥpravarapāṇinau 5033025c r̥śyamūkasya śailasya ramyaṁ deśam upāgatau 5033026a sa tau dr̥ṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ 5033026c abhipluto gires tasya śikharaṁ bhayamohitaḥ 5033027a tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ 5033027c tayoḥ samīpaṁ mām eva preṣayām āsa satvaraḥ 5033028a tāv ahaṁ puruṣavyāghrau sugrīvavacanāt prabhū 5033028c rūpalakṣaṇasaṁpannau kr̥tāñjalir upasthitaḥ 5033029a tau parijñātatattvārthau mayā prītisamanvitau 5033029c pr̥ṣṭham āropya taṁ deśaṁ prāpitau puruṣarṣabhau 5033030a niveditau ca tattvena sugrīvāya mahātmane 5033030c tayor anyonyasaṁbhāṣād bhr̥śaṁ prītir ajāyata 5033031a tatra tau kīrtisaṁpannau harīśvaranareśvarau 5033031c parasparakr̥tāśvāsau kathayā pūrvavr̥ttayā 5033032a taṁ tataḥ sāntvayām āsa sugrīvaṁ lakṣmaṇāgrajaḥ 5033032c strīhetor vālinā bhrātrā nirastam uru tejasā 5033033a tatas tvan nāśajaṁ śokaṁ rāmasyākliṣṭakarmaṇaḥ 5033033c lakṣmaṇo vānarendrāya sugrīvāya nyavedayat 5033034a sa śrutvā vānarendras tu lakṣmaṇeneritaṁ vacaḥ 5033034c tadāsīn niṣprabho ’tyarthaṁ grahagrasta ivāṁśumān 5033035a tatas tvadgātraśobhīni rakṣasā hriyamāṇayā 5033035c yāny ābharaṇajālāni pātitāni mahītale 5033036a tāni sarvāṇi rāmāya ānīya hariyūthapāḥ 5033036c saṁhr̥ṣṭā darśayām āsur gatiṁ tu na vidus tava 5033037a tāni rāmāya dattāni mayaivopahr̥tāni ca 5033037c svanavanty avakīrṇanti tasmin vihatacetasi 5033038a tāny aṅke darśanīyāni kr̥tvā bahuvidhaṁ tataḥ 5033038c tena devaprakāśena devena paridevitam 5033039a paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ 5033039c prādīpayan dāśarathes tāni śokahutāśanam 5033040a śayitaṁ ca ciraṁ tena duḥkhārtena mahātmanā 5033040c mayāpi vividhair vākyaiḥ kr̥cchrād utthāpitaḥ punaḥ 5033041a tāni dr̥ṣṭvā mahārhāṇi darśayitvā muhur muhuḥ 5033041c rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat 5033042a sa tavādarśanād ārye rāghavaḥ paritapyate 5033042c mahatā jvalatā nityam agninevāgniparvataḥ 5033043a tvatkr̥te tam anidrā ca śokaś cintā ca rāghavam 5033043c tāpayanti mahātmānam agnyagāram ivāgnayaḥ 5033044a tavādarśanaśokena rāghavaḥ pravicālyate 5033044c mahatā bhūmikampena mahān iva śiloccayaḥ 5033045a kānānāni suramyāṇi nadīprasravaṇāni ca 5033045c caran na ratim āpnoti tvam apaśyan nr̥pātmaje 5033046a sa tvāṁ manujaśārdūlaḥ kṣipraṁ prāpsyati rāghavaḥ 5033046c samitrabāndhavaṁ hatvā rāvaṇaṁ janakātmaje 5033047a sahitau rāmasugrīvāv ubhāv akurutāṁ tadā 5033047c samayaṁ vālinaṁ hantuṁ tava cānveṣaṇaṁ tathā 5033048a tato nihatya tarasā rāmo vālinam āhave 5033048c sarvarkṣaharisaṁghānāṁ sugrīvam akarot patim 5033049a rāmasugrīvayor aikyaṁ devy evaṁ samajāyata 5033049c hanūmantaṁ ca māṁ viddhi tayor dūtam ihāgatam 5033050a svarājyaṁ prāpya sugrīvaḥ samanīya mahāharīn 5033050c tvadarthaṁ preṣayām āsa diśo daśa mahābalān 5033051a ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ 5033051c adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm 5033052a aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ 5033052c prasthitaḥ kapiśārdūlas tribhāgabalasaṁvr̥taḥ 5033053a teṣāṁ no vipranaṣṭānāṁ vindhye parvatasattame 5033053c bhr̥śaṁ śokaparītanām ahorātragaṇā gatāḥ 5033054a te vayaṁ kāryanairāśyāt kālasyātikrameṇa ca 5033054c bhayāc ca kapirājasya prāṇāṁs tyaktuṁ vyavasthitāḥ 5033055a vicitya vanadurgāṇi giriprasravaṇāni ca 5033055c anāsādya padaṁ devyāḥ prāṇāṁs tyaktuṁ vyavasthitāḥ 5033056a bhr̥śaṁ śokārṇave magnaḥ paryadevayad aṅgadaḥ 5033056c tava nāśaṁ ca vaidehi vālinaś ca tathā vadham 5033056e prāyopaveśam asmākaṁ maraṇaṁ ca jaṭāyuṣaḥ 5033057a teṣāṁ naḥ svāmisaṁdeśān nirāśānāṁ mumūrṣatām 5033057c kāryahetor ivāyātaḥ śakunir vīryavān mahān 5033058a gr̥dhrarājasya sodaryaḥ saṁpātir nāma gr̥dhrarāṭ 5033058c śrutvā bhrātr̥vadhaṁ kopād idaṁ vacanam abravīt 5033059a yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ 5033059c etad ākhyātum icchāmi bhavadbhir vānarottamāḥ 5033060a aṅgado ’kathayat tasya janasthāne mahad vadham 5033060c rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham 5033061a jaṭāyos tu vadhaṁ śrutvā duḥkhitaḥ so ’ruṇātmajaḥ 5033061c tvām āha sa varārohe vasantīṁ rāvaṇālaye 5033062a tasya tad vacanaṁ śrutvā saṁpāteḥ prītivardhanam 5033062c aṅgadapramukhāḥ sarve tataḥ saṁprasthitā vayam 5033062e tvaddarśanakr̥totsāhā hr̥ṣṭās tuṣṭāḥ plavaṁgamāḥ 5033063a athāhaṁ harisainyasya sāgaraṁ dr̥śya sīdataḥ 5033063c vyavadhūya bhayaṁ tīvraṁ yojanānāṁ śataṁ plutaḥ 5033064a laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā 5033064c rāvaṇaś ca mayā dr̥ṣṭas tvaṁ ca śokanipīḍitā 5033065a etat te sarvam ākhyātaṁ yathāvr̥ttam anindite 5033065c abhibhāṣasva māṁ devi dūto dāśarather aham 5033066a tvaṁ māṁ rāmakr̥todyogaṁ tvannimittam ihāgatam 5033066c sugrīva sacivaṁ devi budhyasva pavanātmajam 5033067a kuśalī tava kākutsthaḥ sarvaśastrabhr̥tāṁ varaḥ 5033067c guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ 5033068a tasya vīryavato devi bhartus tava hite rataḥ 5033068c aham ekas tu saṁprāptaḥ sugrīvavacanād iha 5033069a mayeyam asahāyena caratā kāmarūpiṇā 5033069c dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā 5033070a diṣṭyāhaṁ harisainyānāṁ tvannāśam anuśocatām 5033070c apaneṣyāmi saṁtāpaṁ tavābhigamaśaṁsanāt 5033071a diṣṭyā hi na mama vyarthaṁ devi sāgaralaṅghanam 5033071c prāpsyāmy aham idaṁ diṣṭyā tvaddarśanakr̥taṁ yaśaḥ 5033072a rāghavaś ca mahāvīryaḥ kṣipraṁ tvām abhipatsyate 5033072c samitrabāndhavaṁ hatvā rāvaṇaṁ rākṣasādhipam 5033073a kaurajo nāma vaidehi girīṇām uttamo giriḥ 5033073c tato gacchati gokarṇaṁ parvataṁ kesarī hariḥ 5033074a sa ca devarṣibhir dr̥ṣṭaḥ pitā mama mahākapiḥ 5033074c tīrthe nadīpateḥ puṇye śambasādanam uddharat 5033075a tasyāhaṁ hariṇaḥ kṣetre jāto vātena maithili 5033075c hanūmān iti vikhyāto loke svenaiva karmaṇā 5033075e viśvāsārthaṁ tu vaidehi bhartur uktā mayā guṇāḥ 5033076a evaṁ viśvāsitā sītā hetubhiḥ śokakarśitā 5033076c upapannair abhijñānair dūtaṁ tam avagacchati 5033077a atulaṁ ca gatā harṣaṁ praharṣeṇa tu jānakī 5033077c netrābhyāṁ vakrapakṣmābhyāṁ mumocānandajaṁ jalam 5033078a cāru tac cānanaṁ tasyās tāmraśuklāyatekṣaṇam 5033078c aśobhata viśālākṣyā rāhumukta ivoḍurāṭ 5033078e hanūmantaṁ kapiṁ vyaktaṁ manyate nānyatheti sā 5033079a athovāca hanūmāṁs tām uttaraṁ priyadarśanām 5033080a hate ’sure saṁyati śambasādane; kapipravīreṇa maharṣicodanāt 5033080c tato ’smi vāyuprabhavo hi maithili; prabhāvatas tatpratimaś ca vānaraḥ 5034001a bhūya eva mahātejā hanūmān mārutātmajaḥ 5034001c abravīt praśritaṁ vākyaṁ sītāpratyayakāraṇāt 5034002a vānaro ’haṁ mahābhāge dūto rāmasya dhīmataḥ 5034002c rāmanāmāṅkitaṁ cedaṁ paśya devy aṅgulīyakam 5034002e samāśvasihi bhadraṁ te kṣīṇaduḥkhaphalā hy asi 5034003a gr̥hītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam 5034003c bhartāram iva saṁprāptā jānakī muditābhavat 5034004a cāru tad vadanaṁ tasyās tāmraśuklāyatekṣaṇam 5034004c babhūva praharṣodagraṁ rāhumukta ivoḍurāṭ 5034005a tataḥ sā hrīmatī bālā bhartuḥ saṁdeśaharṣitā 5034005c parituṭṣā priyaṁ śrutvā prāśaṁsata mahākapim 5034006a vikrāntas tvaṁ samarthas tvaṁ prājñas tvaṁ vānarottama 5034006c yenedaṁ rākṣasapadaṁ tvayaikena pradharṣitam 5034007a śatayojanavistīrṇaḥ sāgaro makarālayaḥ 5034007c vikramaślāghanīyena kramatā goṣpadīkr̥taḥ 5034008a na hi tvāṁ prākr̥taṁ manye vanaraṁ vanararṣabha 5034008c yasya te nāsti saṁtrāso rāvaṇān nāpi saṁbhramaḥ 5034009a arhase ca kapiśreṣṭha mayā samabhibhāṣitum 5034009c yady asi preṣitas tena rāmeṇa viditātmanā 5034010a preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam 5034010c parākramam avijñāya matsakāśaṁ viśeṣataḥ 5034011a diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ 5034011c lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ 5034012a kuśalī yadi kākutsthaḥ kiṁ nu sāgaramekhalām 5034012c mahīṁ dahati kopena yugāntāgnir ivotthitaḥ 5034013a atha vā śaktimantau tau surāṇām api nigrahe 5034013c mamaiva tu na duḥkhānām asti manye viparyayaḥ 5034014a kaccic ca vyathate rāmaḥ kaccin na paripatyate 5034014c uttarāṇi ca kāryāṇi kurute puruṣottamaḥ 5034015a kaccin na dīnaḥ saṁbhrāntaḥ kāryeṣu ca na muhyati 5034015c kaccin puruṣakāryāṇi kurute nr̥pateḥ sutaḥ 5034016a dvividhaṁ trividhopāyam upāyam api sevate 5034016c vijigīṣuḥ suhr̥t kaccin mitreṣu ca paraṁtapaḥ 5034017a kaccin mitrāṇi labhate mitraiś cāpy abhigamyate 5034017c kaccit kalyāṇamitraś ca mitraiś cāpi puraskr̥taḥ 5034018a kaccid āśāsti devānāṁ prasādaṁ pārthivātmajaḥ 5034018c kaccit puruṣakāraṁ ca daivaṁ ca pratipadyate 5034019a kaccin na vigatasneho vivāsān mayi rāghavaḥ 5034019c kaccin māṁ vyasanād asmān mokṣayiṣyati vānaraḥ 5034020a sukhānām ucito nityam asukhānām anūcitaḥ 5034020c duḥkham uttaram āsādya kaccid rāmo na sīdati 5034021a kausalyāyās tathā kaccit sumitrāyās tathaiva ca 5034021c abhīkṣṇaṁ śrūyate kaccit kuśalaṁ bharatasya ca 5034022a mannimittena mānārhaḥ kaccic chokena rāghavaḥ 5034022c kaccin nānyamanā rāmaḥ kaccin māṁ tārayiṣyati 5034023a kaccid akṣauhiṇīṁ bhīmāṁ bharato bhrātr̥vatsalaḥ 5034023c dhvajinīṁ mantribhir guptāṁ preṣayiṣyati matkr̥te 5034024a vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati 5034024c matkr̥te haribhir vīrair vr̥to dantanakhāyudhaiḥ 5034025a kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ 5034025c astravic charajālena rākṣasān vidhamiṣyati 5034026a raudreṇa kaccid astreṇa rāmeṇa nihataṁ raṇe 5034026c drakṣyāmy alpena kālena rāvaṇaṁ sasuhr̥jjanam 5034027a kaccin na tad dhemasamānavarṇaṁ; tasyānanaṁ padmasamānagandhi 5034027c mayā vinā śuṣyati śokadīnaṁ; jalakṣaye padmam ivātapena 5034028a dharmāpadeśāt tyajataś ca rājyāṁ; māṁ cāpy araṇyaṁ nayataḥ padātim 5034028c nāsīd vyathā yasya na bhīr na śokaḥ; kaccit sa dhairyaṁ hr̥daye karoti 5034029a na cāsya mātā na pitā na cānyaḥ; snehād viśiṣṭo ’sti mayā samo vā 5034029c tāvad dhy ahaṁ dūtajijīviṣeyaṁ; yāvat pravr̥ttiṁ śr̥ṇuyāṁ priyasya 5034030a itīva devī vacanaṁ mahārthaṁ; taṁ vānarendraṁ madhurārtham uktvā 5034030c śrotuṁ punas tasya vaco ’bhirāmaṁ; rāmārthayuktaṁ virarāma rāmā 5034031a sītāyā vacanaṁ śrutvā mārutir bhīmavikramaḥ 5034031c śirasy añjalim ādhāya vākyam uttaram abravīt 5034032a na tvām ihasthāṁ jānīte rāmaḥ kamalalocanaḥ 5034032c śrutvaiva tu vaco mahyaṁ kṣipram eṣyati rāghavaḥ 5034033a camūṁ prakarṣan mahatīṁ haryr̥ṣkagaṇasaṁkulām 5034033c viṣṭambhayitvā bāṇaughair akṣobhyaṁ varuṇālayam 5034033e kariṣyati purīṁ laṅkāṁ kākutsthaḥ śāntarākṣasām 5034034a tatra yady antarā mr̥tyur yadi devāḥ sahāsurāḥ 5034034c sthāsyanti pathi rāmasya sa tān api vadhiṣyati 5034035a tavādarśanajenārye śokena sa pariplutaḥ 5034035c na śarma labhate rāmaḥ siṁhārdita iva dvipaḥ 5034036a dardareṇa ca te devi śape mūlaphalena ca 5034036c malayena ca vindhyena meruṇā mandareṇa ca 5034037a yathā sunayanaṁ valgu bimbauṣṭhaṁ cārukuṇḍalam 5034037c mukhaṁ drakṣyasi rāmasya pūrṇacandram ivoditam 5034038a kṣipraṁ drakṣyasi vaidehi rāmaṁ prasravaṇe girau 5034038c śatakratum ivāsīnaṁ nākapr̥ṣṭhasya mūrdhani 5034039a na māṁsaṁ rāghavo bhuṅkte na cāpi madhusevate 5034039c vanyaṁ suvihitaṁ nityaṁ bhaktam aśnāti pañcamam 5034040a naiva daṁśān na maśakān na kīṭān na sarīsr̥pān 5034040c rāghavo ’panayed gatrāt tvadgatenāntarātmanā 5034041a nityaṁ dhyānaparo rāmo nityaṁ śokaparāyaṇaḥ 5034041c nānyac cintayate kiṁ cit sa tu kāmavaśaṁ gataḥ 5034042a anidraḥ satataṁ rāmaḥ supto ’pi ca narottamaḥ 5034042c sīteti madhurāṁ vāṇīṁ vyāharan pratibudhyate 5034043a dr̥ṣṭvā phalaṁ vā puṣpaṁ vā yac cānyat strīmanoharam 5034043c bahuśo hā priyety evaṁ śvasaṁs tvām abhibhāṣate 5034044a sa devi nityaṁ paritapyamānas; tvām eva sītety abhibhāṣamāṇaḥ 5034044c dhr̥tavrato rājasuto mahātmā; tavaiva lābhāya kr̥taprayatnaḥ 5034045a sā rāmasaṁkīrtanavītaśokā; rāmasya śokena samānaśokā 5034045c śaranmukhenāmbudaśeṣacandrā; niśeva vaidehasutā babhūva 5035001a sītā tad vacanaṁ śrutvā pūrṇacandranibhānanā 5035001c hanūmantam uvācedaṁ dharmārthasahitaṁ vacaḥ 5035002a amr̥taṁ viṣasaṁsr̥ṣṭaṁ tvayā vānarabhāṣitam 5035002c yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ 5035003a aiśvarye vā suvistīrṇe vyasane vā sudāruṇe 5035003c rajjveva puruṣaṁ baddhvā kr̥tāntaḥ parikarṣati 5035004a vidhir nūnam asaṁhāryaḥ prāṇināṁ plavagottama 5035004c saumitriṁ māṁ ca rāmaṁ ca vyasanaiḥ paśya mohitān 5035005a śokasyāsya kadā pāraṁ rāghavo ’dhigamiṣyati 5035005c plavamānaḥ pariśrānto hatanauḥ sāgare yathā 5035006a rākṣasānāṁ kṣayaṁ kr̥tvā sūdayitvā ca rāvaṇam 5035006c laṅkām unmūlitāṁ kr̥tvā kadā drakṣyati māṁ patiḥ 5035007a sa vācyaḥ saṁtvarasveti yāvad eva na pūryate 5035007c ayaṁ saṁvatsaraḥ kālas tāvad dhi mama jīvitam 5035008a vartate daśamo māso dvau tu śeṣau plavaṁgama 5035008c rāvaṇena nr̥śaṁsena samayo yaḥ kr̥to mama 5035009a vibhīṣaṇena ca bhrātrā mama niryātanaṁ prati 5035009c anunītaḥ prayatnena na ca tat kurute matim 5035010a mama pratipradānaṁ hi rāvaṇasya na rocate 5035010c rāvaṇaṁ mārgate saṁkhye mr̥tyuḥ kālavaśaṁ gatam 5035011a jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape 5035011c tayā mamaitad ākhyātaṁ mātrā prahitayā svayam 5035012a avindhyo nāma medhāvī vidvān rākṣasapuṁgavaḥ 5035012c dhr̥timāñ śīlavān vr̥ddho rāvaṇasya susaṁmataḥ 5035013a rāmāt kṣayam anuprāptaṁ rakṣasāṁ pratyacodayat 5035013c na ca tasyāpi duṣṭātmā śr̥ṇoti vacanaṁ hitam 5035014a āśaṁseti hariśreṣṭha kṣipraṁ māṁ prāpsyate patiḥ 5035014c antarātmā hi me śuddhas tasmiṁś ca bahavo guṇāḥ 5035015a utsāhaḥ pauruṣaṁ sattvam ānr̥śaṁsyaṁ kr̥tajñatā 5035015c vikramaś ca prabhāvaś ca santi vānararāghave 5035016a caturdaśasahasrāṇi rākṣasānāṁ jaghāna yaḥ 5035016c janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet 5035017a na sa śakyas tulayituṁ vyasanaiḥ puruṣarṣabhaḥ 5035017c ahaṁ tasyānubhāvajñā śakrasyeva pulomajā 5035018a śarajālāṁśumāñ śūraḥ kape rāmadivākaraḥ 5035018c śatrurakṣomayaṁ toyam upaśoṣaṁ nayiṣyati 5035019a iti saṁjalpamānāṁ tāṁ rāmārthe śokakarśitām 5035019c aśrusaṁpūrṇavadanām uvāca hanumān kapiḥ 5035020a śrutvaiva tu vaco mahyaṁ kṣipram eṣyati rāghavaḥ 5035020c camūṁ prakarṣan mahatīṁ haryr̥kṣagaṇasaṁkulām 5035021a atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt 5035021c asmād duḥkhād upāroha mama pr̥ṣṭham anindite 5035022a tvaṁ hi pr̥ṣṭhagatāṁ kr̥tvā saṁtariṣyāmi sāgaram 5035022c śaktir asti hi me voḍhuṁ laṅkām api sarāvaṇām 5035023a ahaṁ prasravaṇasthāya rāghavāyādya maithili 5035023c prāpayiṣyāmi śakrāya havyaṁ hutam ivānalaḥ 5035024a drakṣyasy adyaiva vaidehi rāghavaṁ sahalakṣmaṇam 5035024c vyavasāya samāyuktaṁ viṣṇuṁ daityavadhe yathā 5035025a tvaddarśanakr̥totsāham āśramasthaṁ mahābalam 5035025c puraṁdaram ivāsīnaṁ nāgarājasya mūrdhani 5035026a pr̥ṣṭham āroha me devi mā vikāṅkṣasva śobhane 5035026c yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī 5035027a kathayantīva candreṇa sūryeṇeva suvarcalā 5035027c matpr̥ṣṭham adhiruhya tvaṁ tarākāśamahārṇavam 5035028a na hi me saṁprayātasya tvām ito nayato ’ṅgane 5035028c anugantuṁ gatiṁ śaktāḥ sarve laṅkānivāsinaḥ 5035029a yathaivāham iha prāptas tathaivāham asaṁśayam 5035029c yāsyāmi paśya vaidehi tvām udyamya vihāyasaṁ 5035030a maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam 5035030c harṣavismitasarvāṅgī hanūmantam athābravīt 5035031a hanūman dūram adhvanaṁ kathaṁ māṁ voḍhum icchasi 5035031c tad eva khalu te manye kapitvaṁ hariyūthapa 5035032a kathaṁ vālpaśarīras tvaṁ mām ito netum icchasi 5035032c sakāśaṁ mānavendrasya bhartur me plavagarṣabha 5035033a sītāyā vacanaṁ śrutvā hanūmān mārutātmajaḥ 5035033c cintayām āsa lakṣmīvān navaṁ paribhavaṁ kr̥tam 5035034a na me jānāti sattvaṁ vā prabhāvaṁ vāsitekṣaṇā 5035034c tasmāt paśyatu vaidehī yad rūpaṁ mama kāmataḥ 5035035a iti saṁcintya hanumāṁs tadā plavagasattamaḥ 5035035c darśayām āsa vaidehyāḥ svarūpam arimardanaḥ 5035036a sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ 5035036c tato vardhitum ārebhe sītāpratyayakāraṇāt 5035037a merumandārasaṁkāśo babhau dīptānalaprabhaḥ 5035037c agrato vyavatasthe ca sītāyā vānararṣabhaḥ 5035038a hariḥ parvatasaṁkāśas tāmravaktro mahābalaḥ 5035038c vajradaṁṣṭranakho bhīmo vaidehīm idam abravīt 5035039a saparvatavanoddeśāṁ sāṭṭaprākāratoraṇām 5035039c laṅkām imāṁ sanathāṁ vā nayituṁ śaktir asti me 5035040a tad avasthāpya tāṁ buddhir alaṁ devi vikāṅkṣayā 5035040c viśokaṁ kuru vaidehi rāghavaṁ sahalakṣmaṇam 5035041a taṁ dr̥ṣṭvācalasaṁkāśam uvāca janakātmajā 5035041c padmapatraviśālākṣī mārutasyaurasaṁ sutam 5035042a tava sattvaṁ balaṁ caiva vijānāmi mahākape 5035042c vāyor iva gatiṁ cāpi tejaś cāgnir ivādbhutam 5035043a prākr̥to ’nyaḥ kathaṁ cemāṁ bhūmim āgantum arhati 5035043c udadher aprameyasya pāraṁ vānarapuṁgava 5035044a jānāmi gamane śaktiṁ nayane cāpi te mama 5035044c avaśyaṁ sāmpradhāryāśu kāryasiddhir ihātmanaḥ 5035045a ayuktaṁ tu kapiśreṣṭha mayā gantuṁ tvayā saha 5035045c vāyuvegasavegasya vego māṁ mohayet tava 5035046a aham ākāśam āsaktā upary upari sāgaram 5035046c prapateyaṁ hi te pr̥ṣṭhād bhayād vegena gacchataḥ 5035047a patitā sāgare cāhaṁ timinakrajhaṣākule 5035047c bhayeyam āśu vivaśā yādasām annam uttamam 5035048a na ca śakṣye tvayā sārdhaṁ gantuṁ śatruvināśana 5035048c kalatravati saṁdehas tvayy api syād asaṁśayam 5035049a hriyamāṇāṁ tu māṁ dr̥ṣṭvā rākṣasā bhīmavikramāḥ 5035049c anugaccheyur ādiṣṭā rāvaṇena durātmanā 5035050a tais tvaṁ parivr̥taḥ śūraiḥ śūlam udgara pāṇibhiḥ 5035050c bhaves tvaṁ saṁśayaṁ prāpto mayā vīra kalatravān 5035051a sāyudhā bahavo vyomni rākṣasās tvaṁ nirāyudhaḥ 5035051c kathaṁ śakṣyasi saṁyātuṁ māṁ caiva parirakṣitum 5035052a yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ 5035052c prapateyaṁ hi te pr̥ṣṭhad bhayārtā kapisattama 5035053a atha rakṣāṁsi bhīmāni mahānti balavanti ca 5035053c kathaṁ cit sāmparāye tvāṁ jayeyuḥ kapisattama 5035054a atha vā yudhyamānasya pateyaṁ vimukhasya te 5035054c patitāṁ ca gr̥hītvā māṁ nayeyuḥ pāparākṣasāḥ 5035055a māṁ vā hareyus tvaddhastād viśaseyur athāpi vā 5035055c avyavasthau hi dr̥śyete yuddhe jayaparājayau 5035056a ahaṁ vāpi vipadyeyaṁ rakṣobhir abhitarjitā 5035056c tvatprayatno hariśreṣṭha bhaven niṣphala eva tu 5035057a kāmaṁ tvam api paryāpto nihantuṁ sarvarākṣasān 5035057c rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ 5035058a atha vādāya rakṣāṁsi nyasyeyuḥ saṁvr̥te hi mām 5035058c yatra te nābhijānīyur harayo nāpi rāghavaḥ 5035059a ārambhas tu madartho ’yaṁ tatas tava nirarthakaḥ 5035059c tvayā hi saha rāmasya mahān āgamane guṇaḥ 5035060a mayi jīvitam āyattaṁ rāghavasya mahātmanaḥ 5035060c bhrātr̥̄ṇāṁ ca mahābāho tava rājakulasya ca 5035061a tau nirāśau madarthe tu śokasaṁtāpakarśitau 5035061c saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṁgraham 5035062a bhartur bhaktiṁ puraskr̥tya rāmād anyasya vānara 5035062c nāhaṁ spraṣṭuṁ padā gātram iccheyaṁ vānarottama 5035063a yad ahaṁ gātrasaṁsparśaṁ rāvaṇasya gatā balāt 5035063c anīśā kiṁ kariṣyāmi vināthā vivaśā satī 5035064a yadi rāmo daśagrīvam iha hatvā sarākṣasaṁ 5035064c mām ito gr̥hya gaccheta tat tasya sadr̥śaṁ bhavet 5035065a śrutā hi dr̥ṣṭāś ca mayā parākramā; mahātmanas tasya raṇāvamardinaḥ 5035065c na devagandharvabhujaṁgarākṣasā; bhavanti rāmeṇa samā hi saṁyuge 5035066a samīkṣya taṁ saṁyati citrakārmukaṁ; mahābalaṁ vāsavatulyavikramam 5035066c salakṣmaṇaṁ ko viṣaheta rāghavaṁ; hutāśanaṁ dīptam ivānileritam 5035067a salakṣmaṇaṁ rāghavam ājimardanaṁ; diśāgajaṁ mattam iva vyavasthitam 5035067c saheta ko vānaramukhya saṁyuge; yugāntasūryapratimaṁ śarārciṣam 5035068a sa me hariśreṣṭha salakṣmaṇaṁ patiṁ; sayūthapaṁ kṣipram ihopapādaya 5035068c cirāya rāmaṁ prati śokakarśitāṁ; kuruṣva māṁ vānaramukhya harṣitām 5036001a tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ 5036001c sītām uvāca tac chrutvā vākyaṁ vākyaviśāradaḥ 5036002a yuktarūpaṁ tvayā devi bhāṣitaṁ śubhadarśane 5036002c sadr̥śaṁ strīsvabhāvasya sādhvīnāṁ vinayasya ca 5036003a strītvaṁ na tu samarthaṁ hi sāgaraṁ vyativartitum 5036003c mām adhiṣṭhāya vistīrṇaṁ śatayojanam āyatam 5036004a dvitīyaṁ kāraṇaṁ yac ca bravīṣi vinayānvite 5036004c rāmād anyasya nārhāmi saṁsparśam iti jānaki 5036005a etat te devi sadr̥śaṁ patnyās tasya mahātmanaḥ 5036005c kā hy anyā tvām r̥te devi brūyād vacanam īdr̥śam 5036006a śroṣyate caiva kākutsthaḥ sarvaṁ niravaśeṣataḥ 5036006c ceṣṭitaṁ yat tvayā devi bhāṣitaṁ mama cāgrataḥ 5036007a kāraṇair bahubhir devi rāma priyacikīrṣayā 5036007c snehapraskannamanasā mayaitat samudīritam 5036008a laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ 5036008c sāmarthyād ātmanaś caiva mayaitat samudāhr̥tam 5036009a icchāmi tvāṁ samānetum adyaiva raghubandhunā 5036009c gurusnehena bhaktyā ca nānyathā tad udāhr̥tam 5036010a yadi notsahase yātuṁ mayā sārdham anindite 5036010c abhijñānaṁ prayaccha tvaṁ jānīyād rāghavo hi yat 5036011a evam uktā hanumatā sītā surasutopamā 5036011c uvāca vacanaṁ mandaṁ bāṣpapragrathitākṣaram 5036012a idaṁ śreṣṭham abhijñānaṁ brūyās tvaṁ tu mama priyam 5036012c śailasya citrakūṭasya pāde pūrvottare tadā 5036013a tāpasāśramavāsinyāḥ prājyamūlaphalodake 5036013c tasmin siddhāśrame deśe mandākinyā adūrataḥ 5036014a tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu 5036014c vihr̥tya salilaklinnā tavāṅke samupāviśam 5036015a paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ 5036016a tato māṁsasamāyukto vāyasaḥ paryatuṇḍayat 5036016c tam ahaṁ loṣṭam udyamya vārayāmi sma vāyasaṁ 5036017a dārayan sa ca māṁ kākas tatraiva parilīyate 5036017c na cāpy uparaman māṁsād bhakṣārthī balibhojanaḥ 5036018a utkarṣantyāṁ ca raśanāṁ kruddhāyāṁ mayi pakṣiṇe 5036018c sraṁsamāne ca vasane tato dr̥ṣṭā tvayā hy aham 5036019a tvayā vihasitā cāhaṁ kruddhā saṁlajjitā tadā 5036019c bhakṣya gr̥ddhena kālena dāritā tvām upāgatā 5036020a āsīnasya ca te śrāntā punar utsaṅgam āviśam 5036020c krudhyantī ca prahr̥ṣṭena tvayāhaṁ parisāntvitā 5036021a bāṣpapūrṇamukhī mandaṁ cakṣuṣī parimārjatī 5036021c lakṣitāhaṁ tvayā nātha vāyasena prakopitā 5036022a āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ 5036022c kena te nāganāsoru vikṣataṁ vai stanāntaram 5036022e kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā 5036023a vīkṣamāṇas tatas taṁ vai vāyasaṁ samavaikṣathāḥ 5036023c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṁ sthitam 5036024a putraḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ 5036024c dharāntaracaraḥ śīghraṁ pavanasya gatau samaḥ 5036025a tatas tasmin mahābāhuḥ kopasaṁvartitekṣaṇaḥ 5036025c vāyase kr̥tavān krūrāṁ matiṁ matimatāṁ vara 5036026a sa darbhasaṁstarād gr̥hya brahmaṇo ’streṇa yojayaḥ 5036026c sa dīpta iva kālāgnir jajvālābhimukho dvijam 5036027a cikṣepitha pradīptāṁ tām iṣīkāṁ vāyasaṁ prati 5036027c anusr̥ṣṭas tadā kālo jagāma vividhāṁ gatim 5036027e trāṇakāma imaṁ lokaṁ sarvaṁ vai vicacāra ha 5036028a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ 5036028c trīm̐l lokān saṁparikramya tvām eva śaraṇaṁ gataḥ 5036029a taṁ tvaṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam 5036029c vadhārham api kākutstha kr̥payā paryapālayaḥ 5036029e na śarma labdhvā lokeṣu tvām eva śaraṇaṁ gataḥ 5036030a paridyūnaṁ viṣaṇṇaṁ ca sa tvam āyāntam uktavān 5036030c moghaṁ kartuṁ na śakyaṁ tu brāhmam astraṁ tad ucyatām 5036031a tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam 5036032a sa te tadā namaskr̥tvā rājñe daśarathāya ca 5036032c tvayā vīra visr̥ṣṭas tu pratipede svam ālayam 5036033a matkr̥te kākamātre ’pi brahmāstraṁ samudīritam 5036033c kasmād yo māṁ harat tvattaḥ kṣamase taṁ mahīpate 5036034a sa kuruṣva mahotsāhaṁ kr̥pāṁ mayi nararṣabha 5036034c ānr̥śaṁsyaṁ paro dharmas tvatta eva mayā śrutaḥ 5036035a jānāmi tvāṁ mahāvīryaṁ mahotsāhaṁ mahābalam 5036035c apārapāram akṣobhyaṁ gāmbhīryāt sāgaropamam 5036035e bhartāraṁ sasamudrāyā dharaṇyā vāsavopamam 5036036a evam astravidāṁ śreṣṭhaḥ sattvavān balavān api 5036036c kimartham astraṁ rakṣaḥsu na yojayasi rāghava 5036037a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ 5036037c rāmasya samare vegaṁ śaktāḥ prati samādhitum 5036038a tasyā vīryavataḥ kaś cid yady asti mayi saṁbhramaḥ 5036038c kimarthaṁ na śarais tīkṣṇaiḥ kṣayaṁ nayati rākṣasān 5036039a bhrātur ādeśam ādāya lakṣmaṇo vā paraṁtapaḥ 5036039c kasya hetor na māṁ vīraḥ paritrāti mahābalaḥ 5036040a yadi tau puruṣavyāghrau vāyvindrasamatejasau 5036040c surāṇām api durdharṣo kimarthaṁ mām upekṣataḥ 5036041a mamaiva duṣkr̥taṁ kiṁ cin mahad asti na saṁśayaḥ 5036041c samarthāv api tau yan māṁ nāvekṣete paraṁtapau 5036042a kausalyā lokabhartāraṁ suṣuve yaṁ manasvinī 5036042c taṁ mamārthe sukhaṁ pr̥ccha śirasā cābhivādaya 5036043a srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ 5036043c aiśvaryaṁ ca viśālāyāṁ pr̥thivyām api durlabham 5036044a pitaraṁ mātaraṁ caiva saṁmānyābhiprasādya ca 5036044c anupravrajito rāmaṁ sumitrā yena suprajāḥ 5036044e ānukūlyena dharmātmā tyaktvā sukham anuttamam 5036045a anugacchati kākutsthaṁ bhrātaraṁ pālayan vane 5036045c siṁhaskandho mahābāhur manasvī priyadarśanaḥ 5036046a pitr̥vad vartate rāme mātr̥van māṁ samācaran 5036046c hriyamāṇāṁ tadā vīro na tu māṁ veda lakṣmaṇaḥ 5036047a vr̥ddhopasevī lakṣmīvāñ śakto na bahubhāṣitā 5036047c rājaputraḥ priyaśreṣṭhaḥ sadr̥śaḥ śvaśurasya me 5036048a mattaḥ priyataro nityaṁ bhrātā rāmasya lakṣmaṇaḥ 5036048c niyukto dhuri yasyāṁ tu tām udvahati vīryavān 5036049a yaṁ dr̥ṣṭvā rāghavo naiva vr̥ddham āryam anusmarat 5036049c sa mamārthāya kuśalaṁ vaktavyo vacanān mama 5036049e mr̥dur nityaṁ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ 5036050a idaṁ brūyāś ca me nāthaṁ śūraṁ rāmaṁ punaḥ punaḥ 5036050c jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja 5036050e ūrdhvaṁ māsān na jīveyaṁ satyenāhaṁ bravīmi te 5036051a rāvaṇenoparuddhāṁ māṁ nikr̥tyā pāpakarmaṇā 5036051c trātum arhasi vīra tvaṁ pātālād iva kauśikīm 5036052a tato vastragataṁ muktvā divyaṁ cūḍāmaṇiṁ śubham 5036052c pradeyo rāghavāyeti sītā hanumate dadau 5036053a pratigr̥hya tato vīro maṇiratnam anuttamam 5036053c aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ 5036054a maṇiratnaṁ kapivaraḥ pratigr̥hyābhivādya ca 5036054c sītāṁ pradakṣiṇaṁ kr̥tvā praṇataḥ pārśvataḥ sthitaḥ 5036055a harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ 5036055c hr̥dayena gato rāmaṁ śarīreṇa tu viṣṭhitaḥ 5036056a maṇivaram upagr̥hya taṁ mahārhaṁ; janakanr̥pātmajayā dhr̥taṁ prabhāvāt 5036056c girivarapavanāvadhūtamuktaḥ; sukhitamanāḥ pratisaṁkramaṁ prapede 5037001a maṇiṁ dattvā tataḥ sītā hanūmantam athābravīt 5037001c abhijñānam abhijñātam etad rāmasya tattvataḥ 5037002a maṇiṁ tu dr̥ṣṭvā rāmo vai trayāṇāṁ saṁsmariṣyati 5037002c vīro jananyā mama ca rājño daśarathasya ca 5037003a sa bhūyas tvaṁ samutsāhe codito harisattama 5037003c asmin kāryasamārambhe pracintaya yaduttaram 5037004a tvam asmin kāryaniryoge pramāṇaṁ harisattama 5037004c tasya cintaya yo yatno duḥkhakṣayakaro bhavet 5037005a sa tatheti pratijñāya mārutir bhīmavikramaḥ 5037005c śirasāvandya vaidehīṁ gamanāyopacakrame 5037006a jñātvā saṁprasthitaṁ devī vānaraṁ mārutātmajam 5037006c bāṣpagadgadayā vācā maithilī vākyam abravīt 5037007a kuśalaṁ hanuman brūyāḥ sahitau rāmalakṣmaṇau 5037007c sugrīvaṁ ca sahāmātyaṁ vr̥ddhān sarvāṁś ca vānarān 5037008a yathā ca sa mahābāhur māṁ tārayati rāghavaḥ 5037008c asmād duḥkhāmbusaṁrodhāt tvaṁ samādhātum arhasi 5037009a jīvantīṁ māṁ yathā rāmaḥ saṁbhāvayati kīrtimān 5037009c tat tvayā hanuman vācyaṁ vācā dharmam avāpnuhi 5037010a nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ 5037010c vardhiṣyate dāśaratheḥ pauruṣaṁ madavāptaye 5037011a matsaṁdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ 5037011c parākramavidhiṁ vīro vidhivat saṁvidhāsyati 5037012a sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ 5037012c śirasy añjalim ādhāya vākyam uttaram abravīt 5037013a kṣipram eṣyati kākutstho haryr̥kṣapravarair vr̥taḥ 5037013c yas te yudhi vijityārīñ śokaṁ vyapanayiṣyati 5037014a na hi paśyāmi martyeṣu nāmareṣv asureṣu vā 5037014c yas tasya vamato bāṇān sthātum utsahate ’grataḥ 5037015a apy arkam api parjanyam api vaivasvataṁ yamam 5037015c sa hi soḍhuṁ raṇe śaktas tavahetor viśeṣataḥ 5037016a sa hi sāgaraparyantāṁ mahīṁ śāsitum īhate 5037016c tvan nimitto hi rāmasya jayo janakanandini 5037017a tasya tad vacanaṁ śrutvā samyak satyaṁ subhāṣitam 5037017c jānakī bahu mene ’tha vacanaṁ cedam abravīt 5037018a tatas taṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ 5037018c bhartuḥ snehānvitaṁ vākyaṁ sauhārdād anumānayat 5037019a yadi vā manyase vīra vasaikāham ariṁdama 5037019c kasmiṁś cit saṁvr̥te deśe viśrāntaḥ śvo gamiṣyasi 5037020a mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān 5037020c asya śokasya mahato muhūrtaṁ mokṣaṇaṁ bhavet 5037021a gate hi hariśārdūla punarāgamanāya tu 5037021c prāṇānām api saṁdeho mama syān nātra saṁśayaḥ 5037022a tavādarśanajaḥ śoko bhūyo māṁ paritāpayet 5037022c duḥkhād duḥkhaparāmr̥ṣṭāṁ dīpayann iva vānara 5037023a ayaṁ ca vīra saṁdehas tiṣṭhatīva mamāgrataḥ 5037023c sumahāṁs tvatsahāyeṣu haryr̥kṣeṣu harīśvara 5037024a kathaṁ nu khalu duṣpāraṁ tariṣyanti mahodadhim 5037024c tāni haryr̥kṣasainyāni tau vā naravarātmajau 5037025a trayāṇām eva bhūtānāṁ sāgarasyeha laṅghane 5037025c śaktiḥ syād vainateyasya tava vā mārutasya vā 5037026a tad asmin kāryaniryoge vīraivaṁ duratikrame 5037026c kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ 5037027a kāmam asya tvam evaikaḥ kāryasya parisādhane 5037027c paryāptaḥ paravīraghna yaśasyas te balodayaḥ 5037028a balaiḥ samagrair yadi māṁ rāvaṇaṁ jitya saṁyuge 5037028c vijayī svapuraṁ yāyāt tat tu me syād yaśaskaram 5037029a balais tu saṁkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ 5037029c māṁ nayed yadi kākutsthas tat tasya sadr̥śaṁ bhavet 5037030a tad yathā tasya vikrāntam anurūpaṁ mahātmanaḥ 5037030c bhaved āhava śūrasya tathā tvam upapādaya 5037031a tad arthopahitaṁ vākyaṁ sahitaṁ hetusaṁhitam 5037031c niśamya hanumāñ śeṣaṁ vākyam uttaram abravīt 5037032a devi haryr̥kṣasainyānām īśvaraḥ plavatāṁ varaḥ 5037032c sugrīvaḥ sattvasaṁpannas tavārthe kr̥taniścayaḥ 5037033a sa vānarasahasrāṇāṁ koṭībhir abhisaṁvr̥taḥ 5037033c kṣipram eṣyati vaidehi rākṣasānāṁ nibarhaṇaḥ 5037034a tasya vikramasaṁpannāḥ sattvavanto mahābalāḥ 5037034c manaḥsaṁkalpasaṁpātā nideśe harayaḥ sthitāḥ 5037035a yeṣāṁ nopari nādhastān na tiryak sajjate gatiḥ 5037035c na ca karmasu sīdanti mahatsv amitatejasaḥ 5037036a asakr̥t tair mahotsahaiḥ sasāgaradharādharā 5037036c pradakṣiṇīkr̥tā bhūmir vāyumārgānusāribhiḥ 5037037a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ 5037037c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṁnidhau 5037038a ahaṁ tāvad iha prāptaḥ kiṁ punas te mahābalāḥ 5037038c na hi prakr̥ṣṭāḥ preṣyante preṣyante hītare janāḥ 5037039a tad alaṁ paritāpena devi śoko vyapaitu te 5037039c ekotpātena te laṅkām eṣyanti hariyūthapāḥ 5037040a mama pr̥ṣṭhagatau tau ca candrasūryāv ivoditau 5037040c tvatsakāśaṁ mahāsattvau nr̥siṁhāv āgamiṣyataḥ 5037041a tau hi vīrau naravarau sahitau rāmalakṣmaṇau 5037041c āgamya nagarīṁ laṅkāṁ sāyakair vidhamiṣyataḥ 5037042a sagaṇaṁ rāvaṇaṁ hatvā rāghavo raghunandanaḥ 5037042c tvām ādāya varārohe svapuraṁ pratiyāsyati 5037043a tad āśvasihi bhadraṁ te bhava tvaṁ kālakāṅkṣiṇī 5037043c nacirād drakṣyase rāmaṁ prajvajantam ivānilam 5037044a nihate rākṣasendre ca saputrāmātyabāndhave 5037044c tvaṁ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī 5037045a kṣipraṁ tvaṁ devi śokasya pāraṁ yāsyasi maithili 5037045c rāvaṇaṁ caiva rāmeṇa nihataṁ drakṣyase ’cirāt 5037046a evam āśvasya vaidehīṁ hanūmān mārutātmajaḥ 5037046c gamanāya matiṁ kr̥tvā vaidehīṁ punar abravīt 5037047a tam arighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavam 5037047c lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāram upasthitam 5037048a nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān 5037048c vānarān vāraṇendrābhān kṣipraṁ drakṣyasi saṁgatān 5037049a śailāmbudanikāśānāṁ laṅkāmalayasānuṣu 5037049c nardatāṁ kapimukhyānām ārye yūthāny anekaśaḥ 5037050a sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā 5037050c na śarma labhate rāmaḥ siṁhārdita iva dvipaḥ 5037051a mā rudo devi śokena mā bhūt te manaso ’priyam 5037051c śacīva pathyā śakreṇa bhartrā nāthavatī hy asi 5037052a rāmād viśiṣṭaḥ ko ’nyo ’sti kaś cit saumitriṇā samaḥ 5037052c agnimārutakalpau tau bhrātarau tava saṁśrayau 5037053a nāsmiṁś ciraṁ vatsyasi devi deśe; rakṣogaṇair adhyuṣito ’tiraudre 5037053c na te cirād āgamanaṁ priyasya; kṣamasva matsaṁgamakālamātram 5038001a śrutvā tu vacanaṁ tasya vāyusūnor mahātmanaḥ 5038001c uvācātmahitaṁ vākyaṁ sītā surasutopamā 5038002a tvāṁ dr̥ṣṭvā priyavaktāraṁ saṁprahr̥ṣyāmi vānara 5038002c ardhasaṁjātasasyeva vr̥ṣṭiṁ prāpya vasuṁdharā 5038003a yathā taṁ puruṣavyāghraṁ gātraiḥ śokābhikarśitaiḥ 5038003c saṁspr̥śeyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi 5038004a abhijñānaṁ ca rāmasya dattaṁ harigaṇottama 5038004c kṣiptām īṣikāṁ kākasya kopād ekākṣiśātanīm 5038005a manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ 5038005c tvayā pranaṣṭe tilake taṁ kila smartum arhasi 5038006a sa vīryavān kathaṁ sītāṁ hr̥tāṁ samanumanyase 5038006c vasantīṁ rakṣasāṁ madhye mahendravaruṇopama 5038007a eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ 5038007c etaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasane tvām ivānagha 5038008a eṣa niryātitaḥ śrīmān mayā te vārisaṁbhavaḥ 5038008c ataḥ paraṁ na śakṣyāmi jīvituṁ śokalālasā 5038009a asahyāni ca duḥkhāni vācaś ca hr̥dayacchidaḥ 5038009c rākṣasīnāṁ sughorāṇāṁ tvatkr̥te marṣayāmy aham 5038010a dhārayiṣyāmi māsaṁ tu jīvitaṁ śatrusūdana 5038010c māsād ūrdhvaṁ na jīviṣye tvayā hīnā nr̥pātmaja 5038011a ghoro rākṣasarājo ’yaṁ dr̥ṣṭiś ca na sukhā mayi 5038011c tvāṁ ca śrutvā vipadyantaṁ na jīveyam ahaṁ kṣaṇam 5038012a vaidehyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam 5038012c athābravīn mahātejā hanumān mārutātmajaḥ 5038013a tvacchokavimukho rāmo devi satyena te śape 5038013c rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate 5038014a dr̥ṣṭā kathaṁ cid bhavatī na kālaḥ pariśocitum 5038014c imaṁ muhūrtaṁ duḥkhānām antaṁ drakṣyasi bhāmini 5038015a tāv ubhau puruṣavyāghrau rājaputrāv aninditau 5038015c tvaddarśanakr̥totsāhau laṅkāṁ bhasmīkariṣyataḥ 5038016a hatvā tu samare krūraṁ rāvaṇaṁ saha bāndhavam 5038016c rāghavau tvāṁ viśālākṣi svāṁ purīṁ prāpayiṣyataḥ 5038017a yat tu rāmo vijānīyād abhijñānam anindite 5038017c prītisaṁjananaṁ tasya bhūyas tvaṁ dātum arhasi 5038018a sābravīd dattam eveha mayābhijñānam uttamam 5038018c etad eva hi rāmasya dr̥ṣṭvā matkeśabhūṣaṇam 5038018e śraddheyaṁ hanuman vākyaṁ tava vīra bhaviṣyati 5038019a sa taṁ maṇivaraṁ gr̥hya śrīmān plavagasattamaḥ 5038019c praṇamya śirasā devīṁ gamanāyopacakrame 5038020a tam utpātakr̥totsāham avekṣya haripuṁgavam 5038020c vardhamānaṁ mahāvegam uvāca janakātmajā 5038020e aśrupūrṇamukhī dīnā bāṣpagadgadayā girā 5038021a hanūman siṁhasaṁkāśau bhrātarau rāmalakṣmaṇau 5038021c sugrīvaṁ ca sahāmātyaṁ sarvān brūyā anāmayam 5038022a yathā ca sa mahābāhur māṁ tārayati rāghavaḥ 5038022c asmād duḥkhāmbusaṁrodhāt tat samādhātum arhasi 5038023a imaṁ ca tīvraṁ mama śokavegaṁ; rakṣobhir ebhiḥ paribhartsanaṁ ca 5038023c brūyās tu rāmasya gataḥ samīpaṁ; śivaś ca te ’dhvāstu haripravīra 5038024a sa rājaputryā prativeditārthaḥ; kapiḥ kr̥tārthaḥ parihr̥ṣṭacetāḥ 5038024c tad alpaśeṣaṁ prasamīkṣya kāryaṁ; diśaṁ hy udīcīṁ manasā jagāma 5039001a sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā 5039001c tasmād deśād apakramya cintayām āsa vānaraḥ 5039002a alpaśeṣam idaṁ kāryaṁ dr̥ṣṭeyam asitekṣaṇā 5039002c trīn upāyān atikramya caturtha iha dr̥śyate 5039003a na sāma rakṣaḥsu guṇāya kalpate; na danam arthopaciteṣu vartate 5039003c na bhedasādhyā baladarpitā janāḥ; parākramas tv eṣa mameha rocate 5039004a na cāsya kāryasya parākramād r̥te; viniścayaḥ kaś cid ihopapadyate 5039004c hr̥tapravīrās tu raṇe hi rākṣasāḥ; kathaṁ cid īyur yad ihādya mārdavam 5039005a kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet 5039005c pūrvakāryavirodhena sa kāryaṁ kartum arhati 5039006a na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ 5039006c yo hy arthaṁ bahudhā veda sa samartho ’rthasādhane 5039007a ihaiva tāvat kr̥taniścayo hy ahaṁ; yadi vrajeyaṁ plavageśvarālayam 5039007c parātmasaṁmarda viśeṣatattvavit; tataḥ kr̥taṁ syān mama bhartr̥śāsanam 5039008a kathaṁ nu khalv adya bhavet sukhāgataṁ; prasahya yuddhaṁ mama rākṣasaiḥ saha 5039008c tathaiva khalv ātmabalaṁ ca sāravat; samānayen māṁ ca raṇe daśānanaḥ 5039009a idam asya nr̥śaṁsasya nandanopamam uttamam 5039009c vanaṁ netramanaḥkāntaṁ nānādrumalatāyutam 5039010a idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanam ivānalaḥ 5039010c asmin bhagne tataḥ kopaṁ kariṣyati sa rāvaṇaḥ 5039011a tato mahat sāśvamahārathadvipaṁ; balaṁ samāneṣv api rākṣasādhipaḥ 5039011c triśūlakālāyasapaṭṭiśāyudhaṁ; tato mahad yuddham idaṁ bhaviṣyati 5039012a ahaṁ tu taiḥ saṁyati caṇḍavikramaiḥ; sametya rakṣobhir asaṁgavikramaḥ 5039012c nihatya tad rāvaṇacoditaṁ balaṁ; sukhaṁ gamiṣyāmi kapīśvarālayam 5039013a tato mārutavat kruddho mārutir bhīmavikramaḥ 5039013c ūruvegena mahatā drumān kṣeptum athārabhat 5039014a tatas tad dhanumān vīro babhañja pramadāvanam 5039014c mattadvijasamāghuṣṭaṁ nānādrumalatāyutam 5039015a tad vanaṁ mathitair vr̥kṣair bhinnaiś ca salilāśayaiḥ 5039015c cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam 5039016a latāgr̥haiś citragr̥haiś ca nāśitair; mahoragair vyālamr̥gaiś ca nirdhutaiḥ 5039016c śilāgr̥hair unmathitais tathā gr̥haiḥ; pranaṣṭarūpaṁ tad abhūn mahad vanam 5039017a sa tasya kr̥tvārthapater mahākapir; mahad vyalīkaṁ manaso mahātmanaḥ 5039017c yuyutsur eko bahubhir mahābalaiḥ; śriyā jvalaṁs toraṇam āśritaḥ kapiḥ 5040001a tataḥ pakṣininādena vr̥kṣabhaṅgasvanena ca 5040001c babhūvus trāsasaṁbhrāntāḥ sarve laṅkānivāsinaḥ 5040002a vidrutāś ca bhayatrastā vinedur mr̥gapakṣuṇaḥ 5040002c rakṣasāṁ ca nimittāni krūrāṇi pratipedire 5040003a tato gatāyāṁ nidrāyāṁ rākṣasyo vikr̥tānanāḥ 5040003c tad vanaṁ dadr̥śur bhagnaṁ taṁ ca vīraṁ mahākapim 5040004a sa tā dr̥ṣṭva mahābāhur mahāsattvo mahābalaḥ 5040004c cakāra sumahad rūpaṁ rākṣasīnāṁ bhayāvaham 5040005a tatas taṁ girisaṁkāśam atikāyaṁ mahābalam 5040005c rākṣasyo vānaraṁ dr̥ṣṭvā papracchur janakātmajām 5040006a ko ’yaṁ kasya kuto vāyaṁ kiṁnimittam ihāgataḥ 5040006c kathaṁ tvayā sahānena saṁvādaḥ kr̥ta ity uta 5040007a ācakṣva no viśālākṣi mā bhūt te subhage bhayam 5040007c saṁvādam asitāpāṅge tvayā kiṁ kr̥tavān ayam 5040008a athābravīt tadā sādhvī sītā sarvāṅgaśobhanā 5040008c rakṣasāṁ kāmarūpāṇāṁ vijñāne mama kā gatiḥ 5040009a yūyam evāsya jānīta yo ’yaṁ yad vā kariṣyati 5040009c ahir eva aheḥ pādān vijānāti na saṁśayaḥ 5040010a aham apy asya bhītāsmi nainaṁ jānāmi ko ’nvayam 5040010c vedmi rākṣasam evainaṁ kāmarūpiṇam āgatam 5040011a vaidehyā vacanaṁ śrutvā rākṣasyo vidrutā drutam 5040011c sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum 5040012a rāvaṇasya samīpe tu rākṣasyo vikr̥tānanāḥ 5040012c virūpaṁ vānaraṁ bhīmam ākhyātum upacakramuḥ 5040013a aśokavanikā madhye rājan bhīmavapuḥ kapiḥ 5040013c sītayā kr̥tasaṁvādas tiṣṭhaty amitavikramaḥ 5040014a na ca taṁ jānakī sītā hariṁ hariṇalocaṇā 5040014c asmābhir bahudhā pr̥ṣṭā nivedayitum icchati 5040015a vāsavasya bhaved dūto dūto vaiśravaṇasya vā 5040015c preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā 5040016a tena tvadbhūtarūpeṇa yat tat tava manoharam 5040016c nānāmr̥gagaṇākīrṇaṁ pramr̥ṣṭaṁ pramadāvanam 5040017a na tatra kaś cid uddeśo yas tena na vināśitaḥ 5040017c yatra sā jānakī sītā sa tena na vināśitaḥ 5040018a jānakīrakṣaṇārthaṁ vā śramād vā nopalabhyate 5040018c atha vā kaḥ śramas tasya saiva tenābhirakṣitā 5040019a cārupallavapatrāḍhyaṁ yaṁ sītā svayam āsthitā 5040019c pravr̥ddhaḥ śiṁśapāvr̥kṣaḥ sa ca tenābhirakṣitaḥ 5040020a tasyograrūpasyograṁ tvaṁ daṇḍam ājñātum arhasi 5040020c sītā saṁbhāṣitā yena tad vanaṁ ca vināśitam 5040021a manaḥparigr̥hītāṁ tāṁ tava rakṣogaṇeśvara 5040021c kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ 5040022a rākṣasīnāṁ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ 5040022c hutāgir iva jajvāla kopasaṁvartitekṣaṇaḥ 5040023a ātmanaḥ sadr̥śāñ śūrān kiṁkarān nāma rākṣasān 5040023c vyādideśa mahātejā nigrahārthaṁ hanūmataḥ 5040024a teṣām aśītisāhasraṁ kiṁkarāṇāṁ tarasvinām 5040024c niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ 5040025a mahodarā mahādaṁṣṭrā ghorarūpā mahābalāḥ 5040025c yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ 5040026a te kapiṁ taṁ samāsādya toraṇastham avasthitam 5040026c abhipetur mahāvegāḥ pataṅgā iva pāvakam 5040027a te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ 5040027c ājaghnur vānaraśreṣṭhaṁ śarair ādityasaṁnibhaiḥ 5040028a hanūmān api tejasvī śrīmān parvatasaṁnibhaḥ 5040028c kṣitāv āvidhya lāṅgūlaṁ nanāda ca mahāsvanam 5040029a tasya saṁnādaśabdena te ’bhavan bhayaśaṅkitāḥ 5040029c dadr̥śuś ca hanūmantaṁ saṁdhyāmegham ivonnatam 5040030a svāmisaṁdeśaniḥśaṅkās tatas te rākṣasāḥ kapim 5040030c citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ 5040031a sa taiḥ parivr̥taḥ śūraiḥ sarvataḥ sa mahābalaḥ 5040031c āsasādāyasaṁ bhīmaṁ parighaṁ toraṇāśritam 5040032a sa taṁ parigham ādāya jaghāna rajanīcarān 5040033a sa pannagam ivādāya sphurantaṁ vinatāsutaḥ 5040033c vicacārāmbare vīraḥ parigr̥hya ca mārutiḥ 5040034a sa hatvā rākṣasān vīraḥ kiṁkarān mārutātmajaḥ 5040034c yuddhākāṅkṣī punar vīras toraṇaṁ samupasthitaḥ 5040035a tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ 5040035c nihatān kiṁkarān sarvān rāvaṇāya nyavedayan 5040036a sa rākṣasānāṁ nihataṁ mahābalaṁ; niśamya rājā parivr̥ttalocanaḥ 5040036c samādideśāpratimaṁ parākrame; prahastaputraṁ samare sudurjayam 5041001a tataḥ sa kiṁkarān hatvā hanūmān dhyānam āsthitaḥ 5041001c vanaṁ bhagnaṁ mayā caityaprāsādo na vināśitaḥ 5041001e tasmāt prāsādam apy evam imaṁ vidhvaṁsayāmy aham 5041002a iti saṁcintya hanumān manasā darśayan balam 5041002c caityaprāsādam āplutya meruśr̥ṅgam ivonnatam 5041002e āruroha hariśreṣṭho hanūmān mārutātmajaḥ 5041003a saṁpradhr̥ṣya ca durdharṣaś caityaprāsādam unnatam 5041003c hanūmān prajvalam̐l lakṣmyā pāriyātropamo ’bhavat 5041004a sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ 5041004c dhr̥ṣṭam āsphoṭayām āsa laṅkāṁ śabdena pūrayan 5041005a tasyāsphoṭitaśabdena mahatā śrotraghātinā 5041005c petur vihaṁgā gaganād uccaiś cedam aghoṣayat 5041006a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ 5041006c rājā jayati sugrīvo rāghaveṇābhipālitaḥ 5041007a dāso ’haṁ kosalendrasya rāmasyākliṣṭakarmaṇaḥ 5041007c hanumāñ śatrusainyānāṁ nihantā mārutātmajaḥ 5041008a na rāvaṇasahasraṁ me yuddhe pratibalaṁ bhavet 5041008c śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ 5041009a ardayitvā purīṁ laṅkām abhivādya ca maithilīm 5041009c samr̥ddhārtho gamiṣyāmi miṣatāṁ sarvarakṣasām 5041010a evam uktvā vimānasthaś caityasthān haripuṁgavaḥ 5041010c nanāda bhīmanirhrādo rakṣasāṁ janayan bhayam 5041011a tena śabdena mahatā caityapālāḥ śataṁ yayuḥ 5041011c gr̥hītvā vividhān astrān prāsān khaḍgān paraśvadhān 5041011e visr̥janto mahākṣayā mārutiṁ paryavārayan 5041012a āvarta iva gaṅgāyās toyasya vipulo mahān 5041012c parikṣipya hariśreṣṭhaṁ sa babhau rakṣasāṁ gaṇaḥ 5041013a tato vātātmajaḥ kruddho bhīmarūpaṁ samāsthitaḥ 5041014a prāsādasya mahāṁs tasya stambhaṁ hemapariṣkr̥tam 5041014c utpāṭayitvā vegena hanūmān mārutātmajaḥ 5041014e tatas taṁ bhrāmayām āsa śatadhāraṁ mahābalaḥ 5041015a sa rākṣasaśataṁ hatvā vajreṇendra ivāsurān 5041015c antarikṣasthitaḥ śrīmān idaṁ vacanam abravīt 5041016a mādr̥śānāṁ sahasrāṇi visr̥ṣṭāni mahātmanām 5041016c balināṁ vānarendrāṇāṁ sugrīvavaśavartinām 5041017a śataiḥ śatasahasraiś ca koṭībhir ayutair api 5041017c āgamiṣyati sugrīvaḥ sarveṣāṁ vo niṣūdanaḥ 5041018a neyam asti purī laṅkā na yūyaṁ na ca rāvaṇaḥ 5041018c yasmād ikṣvākunāthena baddhaṁ vairaṁ mahātmanā 5042001a saṁdiṣṭo rākṣasendreṇa prahastasya suto balī 5042001c jambumālī mahādaṁṣṭro nirjagāma dhanurdharaḥ 5042002a raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ 5042002c mahān vivr̥ttanayanaś caṇḍaḥ samaradurjayaḥ 5042003a dhanuḥ śakradhanuḥ prakhyaṁ mahad rucirasāyakam 5042003c visphārayāṇo vegena vajrāśanisamasvanam 5042004a tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ 5042004c pradiśaś ca nabhaś caiva sahasā samapūryata 5042005a rathena kharayuktena tam āgatam udīkṣya saḥ 5042005c hanūmān vegasaṁpanno jaharṣa ca nanāda ca 5042006a taṁ toraṇaviṭaṅkasthaṁ hanūmantaṁ mahākapim 5042006c jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ 5042007a ardhacandreṇa vadane śirasy ekena karṇinā 5042007c bāhvor vivyādha nārācair daśabhis taṁ kapīśvaram 5042008a tasya tac chuśubhe tāmraṁ śareṇābhihataṁ mukham 5042008c śaradīvāmbujaṁ phullaṁ viddhaṁ bhāskararaśminā 5042009a cukopa bāṇābhihato rākṣasasya mahākapiḥ 5042009c tataḥ pārśve ’tivipulāṁ dadarśa mahatīṁ śilām 5042010a tarasā tāṁ samutpāṭya cikṣepa balavad balī 5042010c tāṁ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ 5042011a vipannaṁ karma tad dr̥ṣṭvā hanūmāṁś caṇḍavikramaḥ 5042011c sālaṁ vipulam utpāṭya bhrāmayām āsa vīryavān 5042012a bhrāmayantaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam 5042012c cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ 5042013a sālaṁ caturbhir ciccheda vānaraṁ pañcabhir bhuje 5042013c urasy ekena bāṇena daśabhis tu stanāntare 5042014a sa śaraiḥ pūritatanuḥ krodhena mahatā vr̥taḥ 5042014c tam eva parighaṁ gr̥hya bhrāmayām āsa vegitaḥ 5042015a ativego ’tivegena bhrāmayitvā balotkaṭaḥ 5042015c parighaṁ pātayām āsa jambumāler mahorasi 5042016a tasya caiva śiro nāsti na bāhū na ca jānunī 5042016c na dhanur na ratho nāśvās tatrādr̥śyanta neṣavaḥ 5042017a sa hatas tarasā tena jambumālī mahārathaḥ 5042017c papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ 5042018a jambumāliṁ ca nihataṁ kiṁkarāṁś ca mahābalān 5042018c cukrodha rāvaṇaḥ śrutvā kopasaṁraktalocanaḥ 5042019a sa roṣasaṁvartitatāmralocanaḥ; prahastaputre nihate mahābale 5042019c amātyaputrān ativīryavikramān; samādideśāśu niśācareśvaraḥ 5043001a tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ 5043001c niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ 5043002a mahābalaparīvārā dhanuṣmanto mahābalāḥ 5043002c kr̥tāstrāstravidāṁ śreṣṭhāḥ parasparajayaiṣiṇaḥ 5043003a hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ 5043003c toyadasvananirghoṣair vājiyuktair mahārathaiḥ 5043004a taptakāñcanacitrāṇi cāpāny amitavikramāḥ 5043004c visphārayantaḥ saṁhr̥ṣṭās taḍidvanta ivāmbudāḥ 5043005a jananyas tās tatas teṣāṁ viditvā kiṁkarān hatān 5043005c babhūvuḥ śokasaṁbhrāntāḥ sabāndhavasuhr̥jjanāḥ 5043006a te parasparasaṁgharṣās taptakāñcanabhūṣaṇāḥ 5043006c abhipetur hanūmantaṁ toraṇastham avasthitam 5043007a sr̥janto bāṇavr̥ṣṭiṁ te rathagarjitaniḥsvanāḥ 5043007c vr̥ṣṭimanta ivāmbhodā vicerur nairr̥tarṣabhāḥ 5043008a avakīrṇas tatas tābhir hanūmāñ śaravr̥ṣṭibhiḥ 5043008c abhavat saṁvr̥tākāraḥ śailarāḍ iva vr̥ṣṭibhiḥ 5043009a sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ 5043009c rathavegāṁś ca vīrāṇāṁ vicaran vimale ’mbare 5043010a sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate 5043010c dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare 5043011a sa kr̥tvā ninadaṁ ghoraṁ trāsayaṁs tāṁ mahācamūm 5043011c cakāra hanumān vegaṁ teṣu rakṣaḥsu vīryavān 5043012a talenābhihanat kāṁś cit pādaiḥ kāṁś cit paraṁtapaḥ 5043012c muṣṭinābhyahanat kāṁś cin nakhaiḥ kāṁś cid vyadārayat 5043013a pramamāthorasā kāṁś cid ūrubhyām aparān kapiḥ 5043013c ke cit tasyaiva nādena tatraiva patitā bhuvi 5043014a tatas teṣv avapanneṣu bhūmau nipatiteṣu ca 5043014c tat sainyam agamat sarvaṁ diśo daśabhayārditam 5043015a vinedur visvaraṁ nāgā nipetur bhuvi vājinaḥ 5043015c bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ 5043016a sa tān pravr̥ddhān vinihatya rākṣasān; mahābalaś caṇḍaparākramaḥ kapiḥ 5043016c yuyutsur anyaiḥ punar eva rākṣasais; tad eva vīro ’bhijagāma toraṇam 5044001a hatān mantrisutān buddhvā vānareṇa mahātmanā 5044001c rāvaṇaḥ saṁvr̥tākāraś cakāra matim uttamām 5044002a sa virūpākṣayūpākṣau durdharaṁ caiva rākṣasaṁ 5044002c praghasaṁ bhāsakarṇaṁ ca pañcasenāgranāyakān 5044003a saṁdideśa daśagrīvo vīrān nayaviśāradān 5044003c hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi 5044004a yāta senāgragāḥ sarve mahābalaparigrahāḥ 5044004c savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti 5044005a yat taiś ca khalu bhāvyaṁ syāt tam āsādya vanālayam 5044005c karma cāpi samādheyaṁ deśakālavirodhitam 5044006a na hy ahaṁ taṁ kapiṁ manye karmaṇā pratitarkayan 5044006c sarvathā tan mahad bhūtaṁ mahābalaparigraham 5044006e bhaved indreṇa vā sr̥ṣṭam asmadarthaṁ tapobalāt 5044007a sanāgayakṣagandharvā devāsuramaharṣayaḥ 5044007c yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ 5044008a tair avaśyaṁ vidhātavyaṁ vyalīkaṁ kiṁ cid eva naḥ 5044008c tad eva nātra saṁdehaḥ prasahya parigr̥hyatām 5044009a nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ 5044009c dr̥ṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ 5044010a vālī ca saha sugrīvo jāmbavāṁś ca mahābalaḥ 5044010c nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ 5044011a naiva teṣāṁ gatir bhīmā na tejo na parākramaḥ 5044011c na matir na balotsāho na rūpaparikalpanam 5044012a mahat sattvam idaṁ jñeyaṁ kapirūpaṁ vyavasthitam 5044012c prayatnaṁ mahad āsthāya kriyatām asya nigrahaḥ 5044013a kāmaṁ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ 5044013c bhavatām agrataḥ sthātuṁ na paryāptā raṇājire 5044014a tathāpi tu nayajñena jayam ākāṅkṣatā raṇe 5044014c ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā 5044015a te svāmivacanaṁ sarve pratigr̥hya mahaujasaḥ 5044015c samutpetur mahāvegā hutāśasamatejasaḥ 5044016a rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ 5044016c śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ 5044017a tatas taṁ dadr̥śur vīrā dīpyamānaṁ mahākapim 5044017c raśmimantam ivodyantaṁ svatejoraśmimālinam 5044018a toraṇasthaṁ mahāvegaṁ mahāsattvaṁ mahābalam 5044018c mahāmatiṁ mahotsāhaṁ mahākāyaṁ mahābalam 5044019a taṁ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ 5044019c tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ 5044020a tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ 5044020c śirasty utpalapatrābhā durdhareṇa nipātitāḥ 5044021a sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ 5044021c utpapāta nadan vyomni diśo daśa vinādayan 5044022a tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ 5044022c kirañ śaraśatair naikair abhipede mahābalaḥ 5044023a sa kapir vārayām āsa taṁ vyomni śaravarṣiṇam 5044023c vr̥ṣṭimantaṁ payodānte payodam iva mārutaḥ 5044024a ardyamānas tatas tena durdhareṇānilātmajaḥ 5044024c cakāra ninadaṁ bhūyo vyavardhata ca vegavān 5044025a sa dūraṁ sahasotpatya durdharasya rathe hariḥ 5044025c nipapāta mahāvego vidyudrāśir girāv iva 5044026a tatas taṁ mathitāṣṭāśvaṁ rathaṁ bhagnākṣakūvaram 5044026c vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ 5044027a taṁ virūpākṣayūpākṣau dr̥ṣṭvā nipatitaṁ bhuvi 5044027c saṁjātaroṣau durdharṣāv utpetatur ariṁdamau 5044028a sa tābhyāṁ sahasotpatya viṣṭhito vimale ’mbare 5044028c mudgarābhyāṁ mahābāhur vakṣasy abhihataḥ kapiḥ 5044029a tayor vegavator vegaṁ vinihatya mahābalaḥ 5044029c nipapāta punar bhūmau suparṇasamavikramaḥ 5044030a sa sālavr̥kṣam āsādya samutpāṭya ca vānaraḥ 5044030c tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ 5044031a tatas tāṁs trīn hatāñ jñātvā vānareṇa tarasvinā 5044031c abhipede mahāvegaḥ prasahya praghaso harim 5044032a bhāsakarṇaś ca saṁkruddhaḥ śūlam ādāya vīryavān 5044032c ekataḥ kapiśārdūlaṁ yaśasvinam avasthitau 5044033a paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat 5044033c bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam 5044034a sa tābhyāṁ vikṣatair gātrair asr̥gdigdhatanūruhaḥ 5044034c abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ 5044035a samutpāṭya gireḥ śr̥ṅgaṁ samr̥gavyālapādapam 5044035c jaghāna hanumān vīro rākṣasau kapikuñjaraḥ 5044036a tatas teṣv avasanneṣu senāpatiṣu pañcasu 5044036c balaṁ tad avaśeṣaṁ tu nāśayām āsa vānaraḥ 5044037a aśvair aśvān gajair nāgān yodhair yodhān rathai rathān 5044037c sa kapir nāśayām āsa sahasrākṣa ivāsurān 5044038a hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ 5044038c hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ 5044039a tataḥ kapis tān dhvajinīpatīn raṇe; nihatya vīrān sabalān savāhanān 5044039c tad eva vīraḥ parigr̥hya toraṇaṁ; kr̥takṣaṇaḥ kāla iva prajākṣaye 5045001a senāpatīn pañca sa tu pramāpitān; hanūmatā sānucarān savāhanān 5045001c samīkṣya rājā samaroddhatonmukhaṁ; kumāram akṣaṁ prasamaikṣatākṣatam 5045002a sa tasya dr̥ṣṭyarpaṇasaṁpracoditaḥ; pratāpavān kāñcanacitrakārmukaḥ 5045002c samutpapātātha sadasy udīrito; dvijātimukhyair haviṣeva pāvakaḥ 5045003a tato mahad bāladivākaraprabhaṁ; prataptajāmbūnadajālasaṁtatam 5045003c rathāṁ samāsthāya yayau sa vīryavān; mahāhariṁ taṁ prati nairr̥tarṣabhaḥ 5045004a tatas tapaḥsaṁgrahasaṁcayārjitaṁ; prataptajāmbūnadajālaśobhitam 5045004c patākinaṁ ratnavibhūṣitadhvajaṁ; manojavāṣṭāśvavaraiḥ suyojitam 5045005a surāsurādhr̥ṣyam asaṁgacāriṇaṁ; raviprabhaṁ vyomacaraṁ samāhitam 5045005c satūṇam aṣṭāsinibaddhabandhuraṁ; yathākramāveśitaśaktitomaram 5045006a virājamānaṁ pratipūrṇavastunā; sahemadāmnā śaśisūryavarvasā 5045006c divākarābhaṁ ratham āsthitas tataḥ; sa nirjagāmāmaratulyavikramaḥ 5045007a sa pūrayan khaṁ ca mahīṁ ca sācalāṁ; turaṁgamataṅgamahārathasvanaiḥ 5045007c balaiḥ sametaiḥ sa hi toraṇasthitaṁ; samartham āsīnam upāgamat kapim 5045008a sa taṁ samāsādya hariṁ harīkṣaṇo; yugāntakālāgnim iva prajākṣaye 5045008c avasthitaṁ vismitajātasaṁbhramaḥ; samaikṣatākṣo bahumānacakṣuṣā 5045009a sa tasya vegaṁ ca kaper mahātmanaḥ; parākramaṁ cāriṣu pārthivātmajaḥ 5045009c vicārayan khaṁ ca balaṁ mahābalo; himakṣaye sūrya ivābhivardhate 5045010a sa jātamanyuḥ prasamīkṣya vikramaṁ; sthiraḥ sthitaḥ saṁyati durnivāraṇam 5045010c samāhitātmā hanumantam āhave; pracodayām āsa śarais tribhiḥ śitaiḥ 5045011a tataḥ kapiṁ taṁ prasamīkṣya garvitaṁ; jitaśramaṁ śatruparājayor jitam 5045011c avaikṣatākṣaḥ samudīrṇamānasaḥ; sabāṇapāṇiḥ pragr̥hītakārmukaḥ 5045012a sa hemaniṣkāṅgadacārukuṇḍalaḥ; samāsasādāśu parākramaḥ kapim 5045012c tayor babhūvāpratimaḥ samāgamaḥ; surāsurāṇām api saṁbhramapradaḥ 5045013a rarāsa bhūmir na tatāpa bhānumān; vavau na vāyuḥ pracacāla cācalaḥ 5045013c kapeḥ kumārasya ca vīkṣya saṁyugaṁ; nanāda ca dyaur udadhiś ca cukṣubhe 5045014a tataḥ sa vīraḥ sumukhān patatriṇaḥ; suvarṇapuṅkhān saviṣān ivoragān 5045014c samādhisaṁyogavimokṣatattvavic; charān atha trīn kapimūrdhny apātayat 5045015a sa taiḥ śarair mūrdhni samaṁ nipātitaiḥ; kṣarann asr̥gdigdhavivr̥ttalocanaḥ 5045015c navoditādityanibhaḥ śarāṁśumān; vyarājatāditya ivāṁśumālikaḥ 5045016a tataḥ sa piṅgādhipamantrisattamaḥ; samīkṣya taṁ rājavarātmajaṁ raṇe 5045016c udagracitrāyudhacitrakārmukaṁ; jaharṣa cāpūryata cāhavonmukhaḥ 5045017a sa mandarāgrastha ivāṁśumālī; vivr̥ddhakopo balavīryasaṁyutaḥ 5045017c kumāram akṣaṁ sabalaṁ savāhanaṁ; dadāha netrāgnimarīcibhis tadā 5045018a tataḥ sa bāṇāsanaśakrakārmukaḥ; śarapravarṣo yudhi rākṣasāmbudaḥ 5045018c śarān mumocāśu harīśvarācale; balāhako vr̥ṣṭim ivācalottame 5045019a tataḥ kapis taṁ raṇacaṇḍavikramaṁ; vivr̥ddhatejobalavīryasāyakam 5045019c kumāram akṣaṁ prasamīkṣya saṁyuge; nanāda harṣād ghanatulyavikramaḥ 5045020a sa bālabhāvād yudhi vīryadarpitaḥ; pravr̥ddhamanyuḥ kṣatajopamekṣaṇaḥ 5045020c samāsasādāpratimaṁ raṇe kapiṁ; gajo mahākūpam ivāvr̥taṁ tr̥ṇaiḥ 5045021a sa tena bāṇaiḥ prasabhaṁ nipātitaiś; cakāra nādaṁ ghananādaniḥsvanaḥ 5045021c samutpapātāśu nabhaḥ sa mārutir; bhujoruvikṣepaṇa ghoradarśanaḥ 5045022a samutpatantaṁ samabhidravad balī; sa rākṣasānāṁ pravaraḥ pratāpavān 5045022c rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ; payodharaḥ śailam ivāśmavr̥ṣṭibhiḥ 5045023a sa tāñ śarāṁs tasya vimokṣayan kapiś; cacāra vīraḥ pathi vāyusevite 5045023c śarāntare mārutavad viniṣpatan; manojavaḥ saṁyati caṇḍavikramaḥ 5045024a tam āttabāṇāsanam āhavonmukhaṁ; kham āstr̥ṇantaṁ vividhaiḥ śarottamaiḥ 5045024c avaikṣatākṣaṁ bahumānacakṣuṣā; jagāma cintāṁ ca sa mārutātmajaḥ 5045025a tataḥ śarair bhinnabhujāntaraḥ kapiḥ; kumāravaryeṇa mahātmanā nadan 5045025c mahābhujaḥ karmaviśeṣatattvavid; vicintayām āsa raṇe parākramam 5045026a abālavad bāladivākaraprabhaḥ; karoty ayaṁ karma mahan mahābalaḥ 5045026c na cāsya sarvāhavakarmaśobhinaḥ; pramāpaṇe me matir atra jāyate 5045027a ayaṁ mahātmā ca mahāṁś ca vīryataḥ; samāhitaś cātisahaś ca saṁyuge 5045027c asaṁśayaṁ karmaguṇodayād ayaṁ; sanāgayakṣair munibhiś ca pūjitaḥ 5045028a parākramotsāhavivr̥ddhamānasaḥ; samīkṣate māṁ pramukhāgataḥ sthitaḥ 5045028c parākramo hy asya manāṁsi kampayet; surāsurāṇām api śīghrakāriṇaḥ 5045029a na khalv ayaṁ nābhibhaved upekṣitaḥ; parākramo hy asya raṇe vivardhate 5045029c pramāpaṇaṁ tv eva mamāsya rocate; na vardhamāno ’gnir upekṣituṁ kṣamaḥ 5045030a iti pravegaṁ tu parasya tarkayan; svakarmayogaṁ ca vidhāya vīryavān 5045030c cakāra vegaṁ tu mahābalas tadā; matiṁ ca cakre ’sya vadhe mahākapiḥ 5045031a sa tasya tān aṣṭahayān mahājavān; samāhitān bhārasahān vivartane 5045031c jaghāna vīraḥ pathi vāyusevite; talaprahālaiḥ pavanātmajaḥ kapiḥ 5045032a tatas talenābhihato mahārathaḥ; sa tasya piṅgādhipamantrinirjitaḥ 5045032c sa bhagnanīḍaḥ parimuktakūbaraḥ; papāta bhūmau hatavājir ambarāt 5045033a sa taṁ parityajya mahāratho rathaṁ; sakārmukaḥ khaḍgadharaḥ kham utpatat 5045033c tapo’bhiyogād r̥ṣir ugravīryavān; vihāya dehaṁ marutām ivālayam 5045034a tataḥ kapis taṁ vicarantam ambare; patatrirājānilasiddhasevite 5045034c sametya taṁ mārutavegavikramaḥ; krameṇa jagrāha ca pādayor dr̥ḍham 5045035a sa taṁ samāvidhya sahasraśaḥ kapir; mahoragaṁ gr̥hya ivāṇḍajeśvaraḥ 5045035c mumoca vegāt pitr̥tulyavikramo; mahītale saṁyati vānarottamaḥ 5045036a sa bhagnabāhūrukaṭīśiro dharaḥ; kṣarann asr̥n nirmathitāsthilocanaḥ 5045036c sa bhinnasaṁdhiḥ pravikīrṇabandhano; hataḥ kṣitau vāyusutena rākṣasaḥ 5045037a mahākapir bhūmitale nipīḍya taṁ; cakāra rakṣo’dhipater mahad bhayam 5045038a maharṣibhiś cakracarair mahāvrataiḥ; sametya bhūtaiś ca sayakṣapannagaiḥ 5045038c suraiś ca sendrair bhr̥śajātavismayair; hate kumāre sa kapir nirīkṣitaḥ 5045039a nihatya taṁ vajrasutopamaprabhaṁ; kumāram akṣaṁ kṣatajopamekṣaṇam 5045039c tad eva vīro ’bhijagāma toraṇaṁ; kr̥takṣaṇaḥ kāla iva prajākṣaye 5046001a tatas tu rakṣo’dhipatir mahātmā; hanūmatākṣe nihate kumāre 5046001c manaḥ samādhāya tadendrakalpaṁ; samādideśendrajitaṁ sa roṣāt 5046002a tvam astravic chastrabhr̥tāṁ variṣṭhaḥ; surāsurāṇām api śokadātā 5046002c sureṣu sendreṣu ca dr̥ṣṭakarmā; pitāmahārādhanasaṁcitāstraḥ 5046003a tavāstrabalam āsādya nāsurā na marudgaṇāḥ 5046003c na kaś cit triṣu lokeṣu saṁyuge na gataśramaḥ 5046004a bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ 5046004c deśakālavibhāgajñas tvam eva matisattamaḥ 5046005a na te ’sty aśakyaṁ samareṣu karmaṇā; na te ’sty akāryaṁ matipūrvamantraṇe 5046005c na so ’sti kaś cit triṣu saṁgraheṣu vai; na veda yas te ’strabalaṁ balaṁ ca te 5046006a mamānurūpaṁ tapaso balaṁ ca te; parākramaś cāstrabalaṁ ca saṁyuge 5046006c na tvāṁ samāsādya raṇāvamarde; manaḥ śramaṁ gacchati niścitārtham 5046007a nihatā iṁkarāḥ sarve jambumālī ca rākṣasaḥ 5046007c amātyaputrā vīrāś ca pañca senāgrayāyinaḥ 5046008a sahodaras te dayitaḥ kumāro ’kṣaś ca sūditaḥ 5046008c na tu teṣv eva me sāro yas tvayy ariniṣūdana 5046009a idaṁ hi dr̥ṣṭvā matiman mahad balaṁ; kapeḥ prabhāvaṁ ca parākramaṁ ca 5046009c tvam ātmanaś cāpi samīkṣya sāraṁ; kuruṣva vegaṁ svabalānurūpam 5046010a balāvamardas tvayi saṁnikr̥ṣṭe; yathā gate śāmyati śāntaśatrau 5046010c tathā samīkṣyātmabalaṁ paraṁ ca; samārabhasvāstravidāṁ variṣṭha 5046011a na khalv iyaṁ matiḥ śreṣṭhā yat tvāṁ saṁpreṣayāmy aham 5046011c iyaṁ ca rājadharmāṇāṁ kṣatrasya ca matir matā 5046012a nānāśastraiś ca saṁgrāme vaiśāradyam ariṁdama 5046012c avaśyam eva boddhavyaṁ kāmyaś ca vijayo raṇe 5046013a tataḥ pitus tad vacanaṁ niśamya; pradakṣiṇaṁ dakṣasutaprabhāvaḥ 5046013c cakāra bhartāram adīnasattvo; raṇāya vīraḥ pratipannabuddhiḥ 5046014a tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ 5046014c yuddhoddhatakr̥totsāhaḥ saṁgrāmaṁ pratipadyata 5046015a śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ 5046015c nirjagāma mahātejāḥ samudra iva parvasu 5046016a sa pakṣi rājopamatulyavegair; vyālaiś caturbhiḥ sitatīkṣṇadaṁṣṭraiḥ 5046016c rathaṁ samāyuktam asaṁgavegaṁ; samārurohendrajid indrakalpaḥ 5046017a sa rathī dhanvināṁ śreṣṭhaḥ śastrajño ’stravidāṁ varaḥ 5046017c rathenābhiyayau kṣipraṁ hanūmān yatra so ’bhavat 5046018a sa tasya rathanirghoṣaṁ jyāsvanaṁ kārmukasya ca 5046018c niśamya harivīro ’sau saṁprahr̥ṣṭataro ’bhavat 5046019a sumahac cāpam ādāya śitaśalyāṁś ca sāyakān 5046019c hanūmantam abhipretya jagāma raṇapaṇḍitaḥ 5046020a tasmiṁs tataḥ saṁyati jātaharṣe; raṇāya nirgacchati bāṇapāṇau 5046020c diśaś ca sarvāḥ kaluṣā babhūvur; mr̥gāś ca raudrā bahudhā vineduḥ 5046021a samāgatās tatra tu nāgayakṣā; maharṣayaś cakracarāś ca siddhāḥ 5046021c nabhaḥ samāvr̥tya ca pakṣisaṁghā; vinedur uccaiḥ paramaprahr̥ṣṭāḥ 5046022a āyantaṁ sarathaṁ dr̥ṣṭvā tūrṇam indrajitaṁ kapiḥ 5046022c vinanāda mahānādaṁ vyavardhata ca vegavān 5046023a indrajit tu rathaṁ divyam āsthitaś citrakārmukaḥ 5046023c dhanur visphārayām āsa taḍidūrjitaniḥsvanam 5046024a tataḥ sametāv atitīkṣṇavegau; mahābalau tau raṇanirviśaṅkau 5046024c kapiś ca rakṣo’dhipateś ca putraḥ; surāsurendrāv iva baddhavairau 5046025a sa tasya vīrasya mahārathasyā; dhanuṣmataḥ saṁyati saṁmatasya 5046025c śarapravegaṁ vyahanat pravr̥ddhaś; cacāra mārge pitur aprameyaḥ 5046026a tataḥ śarān āyatatīkṣṇaśalyān; supatriṇaḥ kāñcanacitrapuṅkhān 5046026c mumoca vīraḥ paravīrahantā; susaṁtatān vajranipātavegān 5046027a sa tasya tat syandananiḥsvanaṁ ca; mr̥daṅgabherīpaṭahasvanaṁ ca 5046027c vikr̥ṣyamāṇasya ca kārmukasya; niśamya ghoṣaṁ punar utpapāta 5046028a śarāṇām antareṣv āśu vyavartata mahākapiḥ 5046028c haris tasyābhilakṣasya mokṣayam̐l lakṣyasaṁgraham 5046029a śarāṇām agratas tasya punaḥ samabhivartata 5046029c prasārya hastau hanumān utpapātānilātmajaḥ 5046030a tāv ubhau vegasaṁpannau raṇakarmaviśāradau 5046030c sarvabhūtamanogrāhi cakratur yuddham uttamam 5046031a hanūmato veda na rākṣaso ’ntaraṁ; na mārutis tasya mahātmano ’ntaram 5046031c parasparaṁ nirviṣahau babhūvatuḥ; sametya tau devasamānavikramau 5046032a tatas tu lakṣye sa vihanyamāne; śareṣu mogheṣu ca saṁpatatsu 5046032c jagāma cintāṁ mahatīṁ mahātmā; samādhisaṁyogasamāhitātmā 5046033a tato matiṁ rākṣasarājasūnuś; cakāra tasmin harivīramukhye 5046033c avadhyatāṁ tasya kapeḥ samīkṣya; kathaṁ nigacched iti nigrahārtham 5046034a tataḥ paitāmahāṁ vīraḥ so ’stram astravidāṁ varaḥ 5046034c saṁdadhe sumahātejās taṁ haripravaraṁ prati 5046035a avadhyo ’yam iti jñātvā tam astreṇāstratattvavit 5046035c nijagrāha mahābāhur mārutātmajam indrajit 5046036a tena baddhas tato ’streṇa rākṣasena sa vānaraḥ 5046036c abhavan nirviceṣṭaś ca papāta ca mahītale 5046037a tato ’tha buddhvā sa tadāstrabandhaṁ; prabhoḥ prabhāvād vigatālpavegaḥ 5046037c pitāmahānugraham ātmanaś ca; vicintayām āsa haripravīraḥ 5046038a tataḥ svāyambhuvair mantrair brahmāstram abhimantritam 5046038c hanūmāṁś cintayām āsa varadānaṁ pitāmahāt 5046039a na me ’strabandhasya ca śaktir asti; vimokṣaṇe lokaguroḥ prabhāvāt 5046039c ity evam evaṁvihito ’strabandho; mayātmayoner anuvartitavyaḥ 5046040a sa vīryam astrasya kapir vicārya; pitāmahānugraham ātmanaś ca 5046040c vimokṣaśaktiṁ paricintayitvā; pitāmahājñām anuvartate sma 5046041a astreṇāpi hi baddhasya bhayaṁ mama na jāyate 5046041c pitāmahamahendrābhyāṁ rakṣitasyānilena ca 5046042a grahaṇe cāpi rakṣobhir mahan me guṇadarśanam 5046042c rākṣasendreṇa saṁvādas tasmād gr̥hṇantu māṁ pare 5046043a sa niścitārthaḥ paravīrahantā; samīkṣya karī vinivr̥ttaceṣṭaḥ 5046043c paraiḥ prasahyābhigatair nigr̥hya; nanāda tais taiḥ paribhartsyamānaḥ 5046044a tatas taṁ rākṣasā dr̥ṣṭvā nirviceṣṭam ariṁdamam 5046044c babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṁhataiḥ 5046045a sa rocayām āsa paraiś ca bandhanaṁ; prasahya vīrair abhinigrahaṁ ca 5046045c kautūhalān māṁ yadi rākṣasendro; draṣṭuṁ vyavasyed iti niścitārthaḥ 5046046a sa baddhas tena valkena vimukto ’streṇa vīryavān 5046046c astrabandhaḥ sa cānyaṁ hi na bandham anuvartate 5046047a athendrajit taṁ drumacīrabandhaṁ; vicārya vīraḥ kapisattamaṁ tam 5046047c vimuktam astreṇa jagāma cintām; anyena baddho hy anuvartate ’stram 5046048a aho mahat karma kr̥taṁ nirarthakaṁ; na rākṣasair mantragatir vimr̥ṣṭā 5046048c punaś ca nāstre vihate ’stram anyat; pravartate saṁśayitāḥ sma sarve 5046049a astreṇa hanumān mukto nātmānam avabudhyate 5046049c kr̥ṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ 5046050a hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ 5046050c samīpaṁ rākṣasendrasya prākr̥ṣyata sa vānaraḥ 5046051a athendrajit taṁ prasamīkṣya muktam; astreṇa baddhaṁ drumacīrasūtraiḥ 5046051c vyadarśayat tatra mahābalaṁ taṁ; haripravīraṁ sagaṇāya rājñe 5046052a taṁ mattam iva mātaṅgaṁ baddhaṁ kapivarottamam 5046052c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan 5046053a ko ’yaṁ kasya kuto vāpi kiṁ kāryaṁ ko vyapāśrayaḥ 5046053c iti rākṣasavīrāṇāṁ tatra saṁjajñire kathāḥ 5046054a hanyatāṁ dahyatāṁ vāpi bhakṣyatām iti cāpare 5046054c rākṣasās tatra saṁkruddhāḥ parasparam athābruvan 5046055a atītya mārgaṁ sahasā mahātmā; sa tatra rakṣo’dhipapādamūle 5046055c dadarśa rājñaḥ paricāravr̥ddhān; gr̥haṁ mahāratnavibhūṣitaṁ ca 5046056a sa dadarśa mahātejā rāvaṇaḥ kapisattamam 5046056c rakṣobhir vikr̥tākāraiḥ kr̥ṣyamāṇam itas tataḥ 5046057a rākṣasādhipatiṁ cāpi dadarśa kapisattamaḥ 5046057c tejobalasamāyuktaṁ tapantam iva bhāskaram 5046058a sa roṣasaṁvartitatāmradr̥ṣṭir; daśānanas taṁ kapim anvavekṣya 5046058c athopaviṣṭān kulaśīlavr̥ddhān; samādiśat taṁ prati mantramukhyān 5046059a yathākramaṁ taiḥ sa kapiś ca pr̥ṣṭaḥ; kāryārtham arthasya ca mūlam ādau 5046059c nivedayām āsa harīśvarasya; dūtaḥ sakāśād aham āgato ’smi 5047001a tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ 5047001c hanumān roṣatāmrākṣo rakṣo’dhipam avaikṣata 5047002a bhājamānaṁ mahārheṇa kāñcanena virājatā 5047002c muktājālāvr̥tenātha mukuṭena mahādyutim 5047003a vajrasaṁyogasaṁyuktair mahārhamaṇivigrahaiḥ 5047003c haimair ābharaṇaiś citrair manaseva prakalpitaiḥ 5047004a mahārhakṣaumasaṁvītaṁ raktacandanarūṣitam 5047004c svanuliptaṁ vicitrābhir vividhabhiś ca bhaktibhiḥ 5047005a vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ 5047005c dīptatīkṣṇamahādaṁṣṭraiḥ pralambadaśanacchadaiḥ 5047006a śirobhir daśabhir vīraṁ bhrājamānaṁ mahaujasaṁ 5047006c nānāvyālasamākīrṇaiḥ śikharair iva mandaram 5047007a nīlāñjanacaya prakhyaṁ hāreṇorasi rājatā 5047007c pūrṇacandrābhavaktreṇa sabalākam ivāmbudam 5047008a bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ 5047008c bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ 5047009a mahati sphāṭike citre ratnasaṁyogasaṁskr̥te 5047009c uttamāstaraṇāstīrṇe upaviṣṭaṁ varāsane 5047010a alaṁkr̥tābhir atyarthaṁ pramadābhiḥ samantataḥ 5047010c vālavyajanahastābhir ārāt samupasevitam 5047011a durdhareṇa prahastena mahāpārśvena rakṣasā 5047011c mantribhir mantratattvajñair nikumbhena ca mantriṇā 5047012a upopaviṣṭaṁ rakṣobhiś caturbhir baladarpitaiḥ 5047012c kr̥tsnaiḥ parivr̥taṁ lokaṁ caturbhir iva sāgaraiḥ 5047013a mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ 5047013c anvāsyamānaṁ sacivaiḥ surair iva sureśvaram 5047014a apaśyad rākṣasapatiṁ hanūmān atitejasaṁ 5047014c viṣṭhitaṁ meruśikhare satoyam iva toyadam 5047015a sa taiḥ saṁpīḍyamāno ’pi rakṣobhir bhīmavikramaiḥ 5047015c vismayaṁ paramaṁ gatvā rakṣo’dhipam avaikṣata 5047016a bhrājamānaṁ tato dr̥ṣṭvā hanumān rākṣaseśvaram 5047016c manasā cintayām āsa tejasā tasya mohitaḥ 5047017a aho rūpam aho dhairyam aho sattvam aho dyutiḥ 5047017c aho rākṣasarājasya sarvalakṣaṇayuktatā 5047018a yady adharmo na balavān syād ayaṁ rākṣaseśvaraḥ 5047018c syād ayaṁ suralokasya saśakrasyāpi rakṣitā 5047019a tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ 5047019c ayaṁ hy utsahate kruddhaḥ kartum ekārṇavaṁ jagat 5047020a iti cintāṁ bahuvidhām akaron matimān kapiḥ 5047020c dr̥ṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ 5048001a tam udvīkṣya mahābāhuḥ piṅgākṣaṁ purataḥ sthitam 5048001c roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ 5048002a sa rājā roṣatāmrākṣaḥ prahastaṁ mantrisattamam 5048002c kālayuktam uvācedaṁ vaco vipulam arthavat 5048003a durātmā pr̥cchyatām eṣa kutaḥ kiṁ vāsya kāraṇam 5048003c vanabhaṅge ca ko ’syārtho rākṣasīnāṁ ca tarjane 5048004a rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt 5048004c samāśvasihi bhadraṁ te na bhīḥ kāryā tvayā kape 5048005a yadi tāvat tvam indreṇa preṣito rāvaṇālayam 5048005c tattvam ākhyāhi mā te bhūd bhayaṁ vānara mokṣyase 5048006a yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca 5048006c cārurūpam idaṁ kr̥tvā yamasya varuṇasya ca 5048007a viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā 5048007c na hi te vānaraṁ tejo rūpamātraṁ tu vānaram 5048008a tattvataḥ kathayasvādya tato vānara mokṣyase 5048008c anr̥taṁ vadataś cāpi durlabhaṁ tava jīvitam 5048009a atha vā yannimittas te praveśo rāvaṇālaye 5048010a evam ukto harivaras tadā rakṣogaṇeśvaram 5048010c abravīn nāsmi śakrasya yamasya varuṇasya vā 5048011a dhanadena na me sakhyaṁ viṣṇunā nāsmi coditaḥ 5048011c jātir eva mama tv eṣā vānaro ’ham ihāgataḥ 5048012a darśane rākṣasendrasya durlabhe tad idaṁ mayā 5048012c vanaṁ rākṣasarājasya darśanārthe vināśitam 5048013a tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ 5048013c rakṣaṇārthaṁ ca dehasya pratiyuddhā mayā raṇe 5048014a astrapāśair na śakyo ’haṁ baddhuṁ devāsurair api 5048014c pitāmahād eva varo mamāpy eṣo ’bhyupāgataḥ 5048015a rājānaṁ draṣṭukāmena mayāstram anuvartitam 5048015c vimukto aham astreṇa rākṣasais tv atipīḍitaḥ 5048016a dūto ’ham iti vijñeyo rāghavasyāmitaujasaḥ 5048016c śrūyatāṁ cāpi vacanaṁ mama pathyam idaṁ prabho 5049001a taṁ samīkṣya mahāsattvaṁ sattvavān harisattamaḥ 5049001c vākyam arthavad avyagras tam uvāca daśānanam 5049002a ahaṁ sugrīvasaṁdeśād iha prāptas tavālayam 5049002c rākṣasendra harīśas tvāṁ bhrātā kuśalam abravīt 5049003a bhrātuḥ śr̥ṇu samādeśaṁ sugrīvasya mahātmanaḥ 5049003c dharmārthopahitaṁ vākyam iha cāmutra ca kṣamam 5049004a rājā daśaratho nāma rathakuñjaravājimān 5049004c piteva bandhur lokasya sureśvarasamadyutiḥ 5049005a jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ 5049005c pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam 5049006a lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā 5049006c rāmo nāma mahātejā dharmyaṁ panthānam āśritaḥ 5049007a tasya bhāryā vane naṣṭā sītā patim anuvratā 5049007c vaidehasya sutā rājño janakasya mahātmanaḥ 5049008a sa mārgamāṇas tāṁ devīṁ rājaputraḥ sahānujaḥ 5049008c r̥śyamūkam anuprāptaḥ sugrīveṇa ca saṁgataḥ 5049009a tasya tena pratijñātaṁ sītāyāḥ parimārgaṇam 5049009c sugrīvasyāpi rāmeṇa harirājyaṁ niveditam 5049010a tatas tena mr̥dhe hatvā rājaputreṇa vālinam 5049010c sugrīvaḥ sthāpito rājye haryr̥kṣāṇāṁ gaṇeśvaraḥ 5049011a sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṁgaraḥ 5049011c harīn saṁpreṣayām āsa diśaḥ sarvā harīśvaraḥ 5049012a tāṁ harīṇāṁ sahasrāṇi śatāni niyutāni ca 5049012c dikṣu sarvāsu mārgante adhaś copari cāmbare 5049013a vainateya samāḥ ke cit ke cit tatrānilopamāḥ 5049013c asaṁgagatayaḥ śīghrā harivīrā mahābalāḥ 5049014a ahaṁ tu hanumān nāma mārutasyaurasaḥ sutaḥ 5049014c sītāyās tu kr̥te tūrṇaṁ śatayojanam āyatam 5049014e samudraṁ laṅghayitvaiva tāṁ didr̥kṣur ihāgataḥ 5049015a tad bhavān dr̥ṣṭadharmārthas tapaḥ kr̥taparigrahaḥ 5049015c paradārān mahāprājña noparoddhuṁ tvam arhasi 5049016a na hi dharmaviruddheṣu bahv apāyeṣu karmasu 5049016c mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ 5049017a kaś ca lakṣmaṇamuktānāṁ rāmakopānuvartinām 5049017c śarāṇām agrataḥ sthātuṁ śakto devāsureṣv api 5049018a na cāpi triṣu lokeṣu rājan vidyeta kaś cana 5049018c rāghavasya vyalīkaṁ yaḥ kr̥tvā sukham avāpnuyāt 5049019a tat trikālahitaṁ vākyaṁ dharmyam arthānubandhi ca 5049019c manyasva naradevāya jānakī pratidīyatām 5049020a dr̥ṣṭā hīyaṁ mayā devī labdhaṁ yad iha durlabham 5049020c uttaraṁ karma yac cheṣaṁ nimittaṁ tatra rāghavaḥ 5049021a lakṣiteyaṁ mayā sītā tathā śokaparāyaṇā 5049021c gr̥hya yāṁ nābhijānāsi pañcāsyām iva pannagīm 5049022a neyaṁ jarayituṁ śakyā sāsurair amarair api 5049022c viṣasaṁsr̥ṣṭam atyarthaṁ bhuktam annam ivaujasā 5049023a tapaḥsaṁtāpalabdhas te yo ’yaṁ dharmaparigrahaḥ 5049023c na sa nāśayituṁ nyāyya ātmaprāṇaparigrahaḥ 5049024a avadhyatāṁ tapobhir yāṁ bhavān samanupaśyati 5049024c ātmanaḥ sāsurair devair hetus tatrāpy ayaṁ mahān 5049025a sugrīvo na hi devo ’yaṁ nāsuro na ca mānuṣaḥ 5049025c na rākṣaso na gandharvo na yakṣo na ca pannagaḥ 5049026a mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ 5049026c tasmāt prāṇaparitrāṇaṁ kathaṁ rājan kariṣyasi 5049027a na tu dharmopasaṁhāram adharmaphalasaṁhitam 5049027c tad eva phalam anveti dharmaś cādharmanāśanaḥ 5049028a prāptaṁ dharmaphalaṁ tāvad bhavatā nātra saṁśayaḥ 5049028c phalam asyāpy adharmasya kṣipram eva prapatsyase 5049029a janasthānavadhaṁ buddhvā buddhvā vālivadhaṁ tathā 5049029c rāmasugrīvasakhyaṁ ca budhyasva hitam ātmanaḥ 5049030a kāmaṁ khalv aham apy ekaḥ savājirathakuñjarām 5049030c laṅkāṁ nāśayituṁ śaktas tasyaiṣa tu viniścayaḥ 5049031a rāmeṇa hi pratijñātaṁ haryr̥kṣagaṇasaṁnidhau 5049031c utsādanam amitrāṇāṁ sītā yais tu pradharṣitā 5049032a apakurvan hi rāmasya sākṣād api puraṁdaraḥ 5049032c na sukhaṁ prāpnuyād anyaḥ kiṁ punas tvadvidho janaḥ 5049033a yāṁ sītety abhijānāsi yeyaṁ tiṣṭhati te vaśe 5049033c kālarātrīti tāṁ viddhi sarvalaṅkāvināśinīm 5049034a tad alaṁ kālapāśena sītā vigraharūpiṇā 5049034c svayaṁ skandhāvasaktena kṣamam ātmani cintyatām 5049035a sītāyās tejasā dagdhāṁ rāmakopaprapīḍitām 5049035c dahyamanām imāṁ paśya purīṁ sāṭṭapratolikām 5049036a sa sauṣṭhavopetam adīnavādinaḥ; kaper niśamyāpratimo ’priyaṁ vacaḥ 5049036c daśānanaḥ kopavivr̥ttalocanaḥ; samādiśat tasya vadhaṁ mahākapeḥ 5050001a tasya tad vacanaṁ śrutvā vānarasya mahātmanaḥ 5050001c ājñāpayad vadhaṁ tasya rāvaṇaḥ krodhamūrchitaḥ 5050002a vadhe tasya samājñapte rāvaṇena durātmanā 5050002c niveditavato dautyaṁ nānumene vibhīṣaṇaḥ 5050003a taṁ rakṣo’dhipatiṁ kruddhaṁ tac ca kāryam upasthitam 5050003c viditvā cintayām āsa kāryaṁ kāryavidhau sthitaḥ 5050004a niścitārthas tataḥ sāmnāpūjya śatrujidagrajam 5050004c uvāca hitam atyarthaṁ vākyaṁ vākyaviśāradaḥ 5050005a rājan dharmaviruddhaṁ ca lokavr̥tteś ca garhitam 5050005c tava cāsadr̥śaṁ vīra kaper asya pramāpaṇam 5050006a asaṁśayaṁ śatrur ayaṁ pravr̥ddhaḥ; kr̥taṁ hy anenāpriyam aprameyam 5050006c na dūtavadhyāṁ pravadanti santo; dūtasya dr̥ṣṭā bahavo hi daṇḍāḥ 5050007a vairūpyām aṅgeṣu kaśābhighāto; mauṇḍyaṁ tathā lakṣmaṇasaṁnipātaḥ 5050007c etān hi dūte pravadanti daṇḍān; vadhas tu dūtasya na naḥ śruto ’pi 5050008a kathaṁ ca dharmārthavinītabuddhiḥ; parāvarapratyayaniścitārthaḥ 5050008c bhavadvidhaḥ kopavaśe hi tiṣṭhet; kopaṁ niyacchanti hi sattvavantaḥ 5050009a na dharmavāde na ca lokavr̥tte; na śāstrabuddhigrahaṇeṣu vāpi 5050009c vidyeta kaś cit tava vīratulyas; tvaṁ hy uttamaḥ sarvasurāsurāṇām 5050010a na cāpy asya kaper ghāte kaṁ cit paśyāmy ahaṁ guṇam 5050010c teṣv ayaṁ pātyatāṁ daṇḍo yair ayaṁ preṣitaḥ kapiḥ 5050011a sādhur vā yadi vāsādhur parair eṣa samarpitaḥ 5050011c bruvan parārthaṁ paravān na dūto vadham arhati 5050012a api cāsmin hate rājan nānyaṁ paśyāmi khecaram 5050012c iha yaḥ punar āgacchet paraṁ pāraṁ mahodadhiḥ 5050013a tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṁjaya 5050013c bhavān sendreṣu deveṣu yatnam āsthātum arhati 5050014a asmin vinaṣṭe na hi dūtam anyaṁ; paśyāmi yas tau nararājaputrau 5050014c yuddhāya yuddhapriyadurvinītāv; udyojayed dīrghapathāvaruddhau 5050015a parākramotsāhamanasvināṁ ca; surāsurāṇām api durjayena 5050015c tvayā manonandana nairr̥tānāṁ; yuddhāyatir nāśayituṁ na yuktā 5050016a hitāś ca śūrāś ca samāhitāś ca; kuleṣu jātāś ca mahāguṇeṣu 5050016c manasvinaḥ śastrabhr̥tāṁ variṣṭhāḥ; koṭyagraśaste subhr̥tāś ca yodhāḥ 5050017a tad ekadeśena balasya tāvat; ke cit tavādeśakr̥to ’payāntu 5050017c tau rājaputrau vinigr̥hya mūḍhau; pareṣu te bhāvayituṁ prabhāvam 5051001a tasya tad vacanaṁ śrutvā daśagrīvo mahābalaḥ 5051001c deśakālahitaṁ vākyaṁ bhrātur uttamam abravīt 5051002a samyag uktaṁ hi bhavatā dūtavadhyā vigarhitā 5051002c avaśyaṁ tu vadhād anyaḥ kriyatām asya nigrahaḥ 5051003a kapīnāṁ kila lāṅgūlam iṣṭaṁ bhavati bhūṣaṇam 5051003c tad asya dīpyatāṁ śīghraṁ tena dagdhena gacchatu 5051004a tataḥ paśyantv imaṁ dīnam aṅgavairūpyakarśitam 5051004c samitrā jñātayaḥ sarve bāndhavāḥ sasuhr̥jjanāḥ 5051005a ājñāpayad rākṣasendraḥ puraṁ sarvaṁ sacatvaram 5051005c lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām 5051006a tasya tad vacanaṁ śrutvā rākṣasāḥ kopakarkaśāḥ 5051006c veṣṭante tasya lāṅgūlaṁ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ 5051007a saṁveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ 5051007c śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ 5051008a tailena pariṣicyātha te ’gniṁ tatrāvapātayan 5051009a lāṅgūlena pradīptena rākṣasāṁs tān apātayat 5051009c roṣāmarṣaparītātmā bālasūryasamānanaḥ 5051010a sa bhūyaḥ saṁgataiḥ krūrai rākasair harisattamaḥ 5051010c nibaddhaḥ kr̥tavān vīras tatkālasadr̥śīṁ matim 5051011a kāmaṁ khalu na me śaktā nibadhasyāpi rākṣasāḥ 5051011c chittvā pāśān samutpatya hanyām aham imān punaḥ 5051012a sarveṣām eva paryāpto rākṣasānām ahaṁ yudhi 5051012c kiṁ tu rāmasya prītyarthaṁ viṣahiṣye ’ham īdr̥śam 5051013a laṅkā carayitavyā me punar eva bhaved iti 5051013c rātrau na hi sudr̥ṣṭā me durgakarmavidhānataḥ 5051013e avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye 5051014a kāmaṁ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca 5051014c pīḍāṁ kurvantu rakṣāṁsi na me ’sti manasaḥ śramaḥ 5051015a tatas te saṁvr̥tākāraṁ sattvavantaṁ mahākapim 5051015c parigr̥hya yayur hr̥ṣṭā rākṣasāḥ kapikuñjaram 5051016a śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ 5051016c rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṁ purīm 5051017a hanumāṁś cārayām āsa rākṣasānāṁ mahāpurīm 5051017c athāpaśyad vimānāni vicitrāṇi mahākapiḥ 5051018a saṁvr̥tān bhūmibhāgāṁś ca suvibhaktāṁś ca catvarān 5051018c rathyāś ca gr̥hasaṁbādhāḥ kapiḥ śr̥ṅgāṭakāni ca 5051019a catvareṣu catuṣkeṣu rājamārge tathaiva ca 5051019c ghoṣayanti kapiṁ sarve cārīka iti rākṣasāḥ 5051020a dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ 5051020c rākṣasyas tā virūpākṣyaḥ śaṁsur devyās tad apriyam 5051021a yas tvayā kr̥tasaṁvādaḥ sīte tāmramukhaḥ kapiḥ 5051021c lāṅgūlena pradīptena sa eṣa pariṇīyate 5051022a śrutvā tad vacanaṁ krūram ātmāpaharaṇopamam 5051022c vaidehī śokasaṁtaptā hutāśanam upāgamat 5051023a maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ 5051023c upatasthe viśālākṣī prayatā havyavāhanam 5051024a yady asti patiśuśrūṣā yady asti caritaṁ tapaḥ 5051024c yadi cāsty ekapatnītvaṁ śīto bhava hanūmataḥ 5051025a yadi kaś cid anukrośas tasya mayy asti dhīmataḥ 5051025c yadi vā bhāgyaśeṣaṁ me śīto bhava hanūmataḥ 5051026a yadi māṁ vr̥ttasaṁpannāṁ tatsamāgamalālasām 5051026c sa vijānāti dharmātmā śīto bhava hanūmataḥ 5051027a yadi māṁ tārayaty āryaḥ sugrīvaḥ satyasaṁgaraḥ 5051027c asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ 5051028a tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho ’nalaḥ 5051028c jajvāla mr̥gaśāvākṣyāḥ śaṁsann iva śivaṁ kapeḥ 5051029a dahyamāne ca lāṅgūle cintayām āsa vānaraḥ 5051029c pradīpto ’gnir ayaṁ kasmān na māṁ dahati sarvataḥ 5051030a dr̥śyate ca mahājvālaḥ karoti ca na me rujam 5051030c śiśirasyeva saṁpāto lāṅgūlāgre pratiṣṭhitaḥ 5051031a atha vā tad idaṁ vyaktaṁ yad dr̥ṣṭaṁ plavatā mayā 5051031c rāmaprabhāvād āścaryaṁ parvataḥ saritāṁ patau 5051032a yadi tāvat samudrasya mainākasya ca dhīmatha 5051032c rāmārthaṁ saṁbhramas tādr̥k kim agnir na kariṣyati 5051033a sītāyāś cānr̥śaṁsyena tejasā rāghavasya ca 5051033c pituś ca mama sakhyena na māṁ dahati pāvakaḥ 5051034a bhūyaḥ sa cintayām āsa muhūrtaṁ kapikuñjaraḥ 5051034c utpapātātha vegena nanāda ca mahākapiḥ 5051035a puradvāraṁ tataḥ śrīmāñ śailaśr̥ṅgam ivonnatam 5051035c vibhaktarakṣaḥsaṁbādham āsasādānilātmajaḥ 5051036a sa bhūtvā śailasaṁkāśaḥ kṣaṇena punar ātmavān 5051036c hrasvatāṁ paramāṁ prāpto bandhanāny avaśātayat 5051037a vimuktaś cābhavac chrīmān punaḥ parvatasaṁnibhaḥ 5051037c vīkṣamāṇaś ca dadr̥śe parighaṁ toraṇāśritam 5051038a sa taṁ gr̥hya mahābāhuḥ kālāyasapariṣkr̥tam 5051038c rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ 5051039a sa tān nihatvā raṇacaṇḍavikramaḥ; samīkṣamāṇaḥ punar eva laṅkām 5051039c pradīptalāṅgūlakr̥tārcimālī; prakāśatāditya ivāṁśumālī 5052001a vīkṣamāṇas tato laṅkāṁ kapiḥ kr̥tamanorathaḥ 5052001c vardhamānasamutsāhaḥ kāryaśeṣam acintayat 5052002a kiṁ nu khalv aviśiṣṭaṁ me kartavyam iha sāmpratam 5052002c yad eṣāṁ rakṣasāṁ bhūyaḥ saṁtāpajananaṁ bhavet 5052003a vanaṁ tāvat pramathitaṁ prakr̥ṣṭā rākṣasā hatāḥ 5052003c balaikadeśaḥ kṣapitaḥ śeṣaṁ durgavināśanam 5052004a durge vināśite karma bhavet sukhapariśramam 5052004c alpayatnena kārye ’smin mama syāt saphalaḥ śramaḥ 5052005a yo hy ayaṁ mama lāṅgūle dīpyate havyavāhanaḥ 5052005c asya saṁtarpaṇaṁ nyāyyaṁ kartum ebhir gr̥hottamaiḥ 5052006a tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ 5052006c bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ 5052007a mumoca hanumān agniṁ kālānalaśikhopamam 5052008a śvasanena ca saṁyogād ativego mahābalaḥ 5052008c kālāgnir iva jajvāla prāvardhata hutāśanaḥ 5052009a pradīptam agniṁ pavanas teṣu veśmasu cārayat 5052010a tāni kāñcanajālāni muktāmaṇimayāni ca 5052010c bhavanāny avaśīryanta ratnavanti mahānti ca 5052011a tāni bhagnavimānāni nipetur vasudhātale 5052011c bhavanānīva siddhānām ambarāt puṇyasaṁkṣaye 5052012a vajravidrumavaidūryamuktārajatasaṁhitān 5052012c vicitrān bhavanād dhātūn syandamānān dadarśa saḥ 5052013a nāgnis tr̥pyati kāṣṭhānāṁ tr̥ṇānāṁ ca yathā tathā 5052013c hanūmān rākṣasendrāṇāṁ vadhe kiṁ cin na tr̥pyati 5052014a hutāśanajvālasamāvr̥tā sā; hatapravīrā parivr̥ttayodhā 5052014c hanūmātaḥ krodhabalābhibhūtā; babhūva śāpopahateva laṅkā 5052015a sasaṁbhramaṁ trastaviṣaṇṇarākṣasāṁ; samujjvalaj jvālahutāśanāṅkitām 5052015c dadarśa laṅkāṁ hanumān mahāmanāḥ; svayambhukopopahatām ivāvanim 5052016a sa rākṣasāṁs tān subahūṁś ca hatvā; vanaṁ ca bhaṅktvā bahupādapaṁ tat 5052016c visr̥jya rakṣo bhavaneṣu cāgniṁ; jagāma rāmaṁ manasā mahātmā 5052017a laṅkāṁ samastāṁ saṁdīpya lāṅgūlāgniṁ mahākapiḥ 5052017c nirvāpayām āsa tadā samudre harisattamaḥ 5053001a saṁdīpyamānāṁ vidhvastāṁ trastarakṣo gaṇāṁ purīm 5053001c avekṣya hānumām̐l laṅkāṁ cintayām āsa vānaraḥ 5053002a tasyābhūt sumahāṁs trāsaḥ kutsā cātmany ajāyata 5053002c laṅkāṁ pradahatā karma kiṁsvit kr̥tam idaṁ mayā 5053003a dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam 5053003c nirundhanti mahātmāno dīptam agnim ivāmbhasā 5053004a yadi dagdhā tv iyaṁ laṅkā nūnam āryāpi jānakī 5053004c dagdhā tena mayā bhartur hataṁ kāryam ajānatā 5053005a yad artham ayam ārambhas tat kāryam avasāditam 5053005c mayā hi dahatā laṅkāṁ na sītā parirakṣitā 5053006a īṣatkāryam idaṁ kāryaṁ kr̥tam āsīn na saṁśayaḥ 5053006c tasya krodhābhibhūtena mayā mūlakṣayaḥ kr̥taḥ 5053007a vinaṣṭā jānakī vyaktaṁ na hy adagdhaḥ pradr̥śyate 5053007c laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkr̥tā purī 5053008a yadi tad vihataṁ kāryaṁ mayā prajñāviparyayāt 5053008c ihaiva prāṇasaṁnyāso mamāpi hy atirocate 5053009a kim agnau nipatāmy adya āhosvid vaḍavāmukhe 5053009c śarīram āho sattvānāṁ dadmi sāgaravāsinām 5053010a kathaṁ hi jīvatā śakyo mayā draṣṭuṁ harīśvaraḥ 5053010c tau vā puruṣaśārdūlau kāryasarvasvaghātinā 5053011a mayā khalu tad evedaṁ roṣadoṣāt pradarśitam 5053011c prathitaṁ triṣu lokeṣu kapitam anavasthitam 5053012a dhig astu rājasaṁ bhāvam anīśam anavasthitam 5053012c īśvareṇāpi yad rāgān mayā sītā na rakṣitā 5053013a vinaṣṭāyāṁ tu sītāyāṁ tāv ubhau vinaśiṣyataḥ 5053013c tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati 5053014a etad eva vacaḥ śrutvā bharato bhrātr̥vatsalaḥ 5053014c dharmātmā sahaśatrughnaḥ kathaṁ śakṣyati jīvitum 5053015a ikṣvākuvaṁśe dharmiṣṭhe gate nāśam asaṁśayam 5053015c bhaviṣyanti prajāḥ sarvāḥ śokasaṁtāpapīḍitāḥ 5053016a tad ahaṁ bhāgyarahito luptadharmārthasaṁgrahaḥ 5053016c roṣadoṣaparītātmā vyaktaṁ lokavināśanaḥ 5053017a iti cintayatas tasya nimittāny upapedire 5053017c pūram apy upalabdhāni sākṣāt punar acintayat 5053018a atha vā cārusarvāṅgī rakṣitā svena tejasā 5053018c na naśiṣyati kalyāṇī nāgnir agnau pravartate 5053019a na hi dharmān manas tasya bhāryām amitatejasaḥ 5053019c svacāritrābhiguptāṁ tāṁ spraṣṭum arhati pāvakaḥ 5053020a nūnaṁ rāmaprabhāvena vaidehyāḥ sukr̥tena ca 5053020c yan māṁ dahanakarmāyaṁ nādahad dhavyavāhanaḥ 5053021a trayāṇāṁ bharatādīnāṁ bhrātr̥̄ṇāṁ devatā ca yā 5053021c rāmasya ca manaḥkāntā sā kathaṁ vinaśiṣyati 5053022a yad vā dahanakarmāyaṁ sarvatra prabhur avyayaḥ 5053022c na me dahati lāṅgūlaṁ katham āryāṁ pradhakṣyati 5053023a tapasā satyavākyena ananyatvāc ca bhartari 5053023c api sā nirdahed agniṁ na tām agniḥ pradhakṣyati 5053024a sa tathā cintayaṁs tatra devyā dharmaparigraham 5053024c śuśrāva hanumān vākyaṁ cāraṇānāṁ mahātmanām 5053025a aho khalu kr̥taṁ karma durviṣahyaṁ hanūmatā 5053025c agniṁ visr̥jatābhīkṣṇaṁ bhīmaṁ rākṣasasadmani 5053026a dagdheyaṁ nagarī laṅkā sāṭṭaprākāratoraṇā 5053026c jānakī na ca dagdheti vismayo ’dbhuta eva naḥ 5053027a sa nimittaiś ca dr̥ṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ 5053027c r̥ṣivākyaiś ca hanumān abhavat prītamānasaḥ 5053028a tataḥ kapiḥ prāptamanorathārthas; tām akṣatāṁ rājasutāṁ viditvā 5053028c pratyakṣatas tāṁ punar eva dr̥ṣṭvā; pratiprayāṇāya matiṁ cakāra 5054001a tatas tu śiṁśapāmūle jānakīṁ paryavasthitām 5054001c abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām 5054002a tatas taṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ 5054002c bhartr̥snehānvitaṁ vākyaṁ hanūmantam abhāṣata 5054003a kāmam asya tvam evaikaḥ kāryasya parisādhane 5054003c paryāptaḥ paravīraghna yaśasyas te balodayaḥ 5054004a balais tu saṁkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ 5054004c māṁ nayed yadi kākutsthas tasya tat sādr̥śaṁ bhavet 5054005a tad yathā tasya vikrāntam anurūpaṁ mahātmanaḥ 5054005c bhavaty āhavaśūrasya tattvam evopapādaya 5054006a tad arthopahitaṁ vākyaṁ praśritaṁ hetusaṁhitam 5054006c niśamya hanumāṁs tasyā vākyam uttaram abravīt 5054007a kṣipram eṣyati kākutstho haryr̥kṣapravarair vr̥taḥ 5054007c yas te yudhi vijityārīñ śokaṁ vyapanayiṣyati 5054008a evam āśvāsya vaidehīṁ hanūmān mārutātmajaḥ 5054008c gamanāya matiṁ kr̥tvā vaidehīm abhyavādayat 5054009a tataḥ sa kapiśārdūlaḥ svāmisaṁdarśanotsukaḥ 5054009c āruroha giriśreṣṭham ariṣṭam arimardanaḥ 5054010a tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ 5054010c sālatālāśvakarṇaiś ca vaṁśaiś ca bahubhir vr̥tam 5054011a latāvitānair vitataiḥ puṣpavadbhir alaṁkr̥tam 5054011c nānāmr̥gagaṇākīrṇaṁ dhātuniṣyandabhūṣitam 5054012a bahuprasravaṇopetaṁ śilāsaṁcayasaṁkaṭam 5054012c maharṣiyakṣagandharvakiṁnaroragasevitam 5054013a latāpādapasaṁbādhaṁ siṁhākulitakandaram 5054013c vyāghrasaṁghasamākīrṇaṁ svādumūlaphaladrumam 5054014a tam ārurohātibalaḥ parvataṁ plavagottamaḥ 5054014c rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ 5054015a tena pādatalākrāntā ramyeṣu girisānuṣu 5054015c saghoṣāḥ samaśīryanta śilāś cūrṇīkr̥tās tataḥ 5054016a sa tam āruhya śailendraṁ vyavardhata mahākapiḥ 5054016c dakṣiṇād uttaraṁ pāraṁ prārthayam̐l lavaṇāmbhasaḥ 5054017a adhiruhya tato vīraḥ parvataṁ pavanātmajaḥ 5054017c dadarśa sāgaraṁ bhīmaṁ mīnoraganiṣevitam 5054018a sa māruta ivākāśaṁ mārutasyātmasaṁbhavaḥ 5054018c prapede hariśārdūlo dakṣiṇād uttarāṁ diśam 5054019a sa tadā pīḍitas tena kapinā parvatottamaḥ 5054019c rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam 5054019e kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ 5054020a tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ 5054020c nipetur bhūtale rugṇāḥ śakrāyudhahatā iva 5054021a kandarodarasaṁsthānāṁ pīḍitānāṁ mahaujasām 5054021c siṁhānāṁ ninado bhīmo nabho bhindan sa śuśruve 5054022a srastavyāviddhavasanā vyākulīkr̥tabhūṣaṇā 5054022c vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt 5054023a atipramāṇā balino dīptajihvā mahāviṣāḥ 5054023c nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ 5054024a kiṁnaroragagandharvayakṣavidyādharās tathā 5054024c pīḍitaṁ taṁ nagavaraṁ tyaktvā gaganam āsthitāḥ 5054025a sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ 5054025c savr̥kṣaśikharodagrāḥ praviveśa rasātalam 5054026a daśayojanavistāras triṁśadyojanam ucchritaḥ 5054026c dharaṇyāṁ samatāṁ yātaḥ sa babhūva dharādharaḥ 5055001a sacandrakumudaṁ ramyaṁ sārkakāraṇḍavaṁ śubham 5055001c tiṣyaśravaṇakadambam abhraśaivalaśādvalam 5055002a punarvasu mahāmīnaṁ lohitāṅgamahāgraham 5055002c airāvatamahādvīpaṁ svātīhaṁsaviloḍitam 5055003a vātasaṁghātajātormiṁ candrāṁśuśiśirāmbumat 5055003c bhujaṁgayakṣagandharvaprabuddhakamalotpalam 5055004a grasamāna ivākāśaṁ tārādhipam ivālikhan 5055004c harann iva sanakṣatraṁ gaganaṁ sārkamaṇḍalam 5055005a mārutasyālayaṁ śrīmān kapir vyomacaro mahān 5055005c hanūmān meghajālāni vikarṣann iva gacchati 5055006a pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca 5055006c haritāruṇavarṇāni mahābhrāṇi cakāśire 5055007a praviśann abhrajālāni niṣkramaṁś ca punaḥ punaḥ 5055007c pracchannaś ca prakāśaś ca candramā iva lakṣyate 5055008a nadan nādena mahatā meghasvanamahāsvanaḥ 5055008c ājagāma mahātejāḥ punar madhyena sāgaram 5055009a parvatendraṁ sunābhaṁ ca samupaspr̥śya vīryavān 5055009c jyāmukta iva nārāco mahāvego ’bhyupāgataḥ 5055010a sa kiṁ cid anusaṁprāptaḥ samālokya mahāgirim 5055010c mahendrameghasaṁkāśaṁ nanāda haripuṁgavaḥ 5055011a niśamya nadato nādaṁ vānarās te samantataḥ 5055011c babhūvur utsukāḥ sarve suhr̥ddarśanakāṅkṣiṇaḥ 5055012a jāmbavān sa hariśreṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ 5055012c upāmantrya harīn sarvān idaṁ vacanam abravīt 5055013a sarvathā kr̥takāryo ’sau hanūmān nātra saṁśayaḥ 5055013c na hy asyākr̥takāryasya nāda evaṁvidho bhavet 5055014a tasyā bāhūruvegaṁ ca ninādaṁ ca mahātmanaḥ 5055014c niśamya harayo hr̥ṣṭāḥ samutpetus tatas tataḥ 5055015a te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca 5055015c prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ 5055016a te prītāḥ pādapāgreṣu gr̥hya śākhāḥ supuṣpitāḥ 5055016c vāsāṁsīva prakāśāni samāvidhyanta vānarāḥ 5055017a tam abhraghanasaṁkāśam āpatantaṁ mahākapim 5055017c dr̥ṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā 5055018a tatas tu vegavāṁs tasya girer girinibhaḥ kapiḥ 5055018c nipapāta mahendrasya śikhare pādapākule 5055019a tatas te prītamanasaḥ sarve vānarapuṁgavāḥ 5055019c hanūmantaṁ mahātmānaṁ parivāryopatasthire 5055020a parivārya ca te sarve parāṁ prītim upāgatāḥ 5055020c prahr̥ṣṭavadanāḥ sarve tam arogam upāgatam 5055021a upāyanāni cādāya mūlāni ca phalāni ca 5055021c pratyarcayan hariśreṣṭhaṁ harayo mārutātmajam 5055022a vinedur muditāḥ ke cic cakruḥ kila kilāṁ tathā 5055022c hr̥ṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ 5055023a hanūmāṁs tu gurūn vr̥ddhāñ jāmbavat pramukhāṁs tadā 5055023c kumāram aṅgadaṁ caiva so ’vandata mahākapiḥ 5055024a sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ 5055024c dr̥ṣṭā devīti vikrāntaḥ saṁkṣepeṇa nyavedayat 5055025a niṣasāda ca hastena gr̥hītvā vālinaḥ sutam 5055025c ramaṇīye vanoddeśe mahendrasya gires tadā 5055026a hanūmān abravīd dhr̥ṣṭas tadā tān vānararṣabhān 5055026c aśokavanikāsaṁsthā dr̥ṣṭā sā janakātmajā 5055027a rakṣyamāṇā sughorābhī rākṣasībhir aninditā 5055027c ekaveṇīdharā bālā rāmadarśanalālasā 5055027e upavāsapariśrāntā malinā jaṭilā kr̥śā 5055028a tato dr̥ṣṭeti vacanaṁ mahārtham amr̥topamam 5055028c niśamya māruteḥ sarve muditā vānarā bhavan 5055029a kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ 5055029c cakruḥ kila kilām anye pratigarjanti cāpare 5055030a ke cid ucchritalāṅgūlāḥ prahr̥ṣṭāḥ kapikuñjarāḥ 5055030c añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ 5055031a apare tu hanūmantaṁ vānarā vāraṇopamam 5055031c āplutya giriśr̥ṅgebhyaḥ saṁspr̥śanti sma harṣitāḥ 5055032a uktavākyaṁ hanūmantam aṅgadas tu tadābravīt 5055032c sarveṣāṁ harivīrāṇāṁ madhye vācam anuttamām 5055033a sattve vīrye na te kaś cit samo vānaravidyate 5055033c yad avaplutya vistīrṇaṁ sāgaraṁ punar āgataḥ 5055034a diṣṭyā dr̥ṣṭā tvayā devī rāmapatnī yaśasvinī 5055034c diṣṭyā tyakṣyati kākutsthaḥ śokaṁ sītā viyogajam 5055035a tato ’ṅgadaṁ hanūmantaṁ jāmbavantaṁ ca vānarāḥ 5055035c parivārya pramuditā bhejire vipulāḥ śilāḥ 5055036a śrotukāmāḥ samudrasya laṅghanaṁ vānarottamāḥ 5055036c darśanaṁ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca 5055036e tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ 5055037a tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vr̥taḥ 5055037c upāsyamāno vibudhair divi devapatir yathā 5055038a hanūmatā kīrtimatā yaśasvinā; tathāṅgadenāṅgadabaddhabāhunā 5055038c mudā tadādhyāsitam unnataṁ mahan; mahīdharāgraṁ jvalitaṁ śriyābhavat 5056001a tatas tasya gireḥ śr̥ṅge mahendrasya mahābalāḥ 5056001c hanumatpramukhāḥ prītiṁ harayo jagmur uttamām 5056002a taṁ tataḥ pratisaṁhr̥ṣṭaḥ prītimantaṁ mahākapim 5056002c jāmbavān kāryavr̥ttāntam apr̥cchad anilātmajam 5056003a kathaṁ dr̥ṣṭā tvayā devī kathaṁ vā tatra vartate 5056003c tasyāṁ vā sa kathaṁ vr̥ttaḥ krūrakarmā daśānanaḥ 5056004a tattvataḥ sarvam etan naḥ prabrūhi tvaṁ mahākape 5056004c śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam 5056005a yaś cārthas tatra vaktavyo gatair asmābhir ātmavān 5056005c rakṣitavyaṁ ca yat tatra tad bhavān vyākarotu naḥ 5056006a sa niyuktas tatas tena saṁprahr̥ṣṭatanūruhaḥ 5056006c namasyañ śirasā devyai sītāyai pratyabhāṣata 5056007a pratyakṣam eva bhavatāṁ mahendrāgrāt kham āplutaḥ 5056007c udadher dakṣiṇaṁ pāraṁ kāṅkṣamāṇaḥ samāhitaḥ 5056008a gacchataś ca hi me ghoraṁ vighnarūpam ivābhavat 5056008c kāñcanaṁ śikharaṁ divyaṁ paśyāmi sumanoharam 5056009a sthitaṁ panthānam āvr̥tya mene vighnaṁ ca taṁ nagam 5056010a upasaṁgamya taṁ divyaṁ kāñcanaṁ nagasattamam 5056010c kr̥tā me manasā buddhir bhettavyo ’yaṁ mayeti ca 5056011a prahataṁ ca mayā tasya lāṅgūlena mahāgireḥ 5056011c śikharaṁ sūryasaṁkāśaṁ vyaśīryata sahasradhā 5056012a vyavasāyaṁ ca me buddhvā sa hovāca mahāgiriḥ 5056012c putreti madhurāṁ bāṇīṁ manaḥprahlādayann iva 5056013a pitr̥vyaṁ cāpi māṁ viddhi sakhāyaṁ mātariśvanaḥ 5056013c mainākam iti vikhyātaṁ nivasantaṁ mahodadhau 5056014a pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ 5056014c chandataḥ pr̥thivīṁ cerur bādhamānāḥ samantataḥ 5056015a śrutvā nagānāṁ caritaṁ mahendraḥ pākaśāsanaḥ 5056015c ciccheda bhagavān pakṣān vajreṇaiṣāṁ sahasraśaḥ 5056016a ahaṁ tu mokṣitas tasmāt tava pitrā mahātmanā 5056016c mārutena tadā vatsa prakṣipto ’smi mahārṇave 5056017a rāmasya ca mayā sāhye vartitavyam ariṁdama 5056017c rāmo dharmabhr̥tāṁ śreṣṭho mahendrasamavikramaḥ 5056018a etac chrutvā mayā tasya mainākasya mahātmanaḥ 5056018c kāryam āvedya tu girer uddhataṁ ca mano mama 5056019a tena cāham anujñāto mainākena mahātmanā 5056019c uttamaṁ javam āsthāya śeṣam adhvānam āsthitaḥ 5056020a tato ’haṁ suciraṁ kālaṁ vegenābhyagamaṁ pathi 5056020c tataḥ paśyāmy ahaṁ devīṁ surasāṁ nāgamātaram 5056021a samudramadhye sā devī vacanaṁ mām abhāṣata 5056021c mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam 5056021e tatas tvāṁ bhakṣayiṣyāmi vihitas tvaṁ cirasya me 5056022a evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ 5056022c vivarṇavadano bhūtvā vākyaṁ cedam udīrayam 5056023a rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam 5056023c lakṣmaṇena saha bhrātrā sītayā ca paraṁtapaḥ 5056024a tasya sītā hr̥tā bhāryā rāvaṇena durātmanā 5056024c tasyāḥ sakāśaṁ dūto ’haṁ gamiṣye rāmaśāsanāt 5056025a kartum arhasi rāmasya sāhyaṁ viṣayavāsini 5056026a atha vā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭakāriṇam 5056026c āgamiṣyāmi te vaktraṁ satyaṁ pratiśr̥ṇoti me 5056027a evam uktā mayā sā tu surasā kāmarūpiṇī 5056027c abravīn nātivarteta kaś cid eṣa varo mama 5056028a evam uktaḥ surasayā daśayojanam āyataḥ 5056028c tato ’rdhaguṇavistāro babhūvāhaṁ kṣaṇena tu 5056029a matpramāṇānurūpaṁ ca vyāditaṁ tanmukhaṁ tayā 5056029c tad dr̥ṣṭvā vyāditaṁ tv āsyaṁ hrasvaṁ hy akaravaṁ vapuḥ 5056030a tasmin muhūrte ca punar babhūvāṅguṣṭhasaṁmitaḥ 5056030c abhipatyāśu tad vaktraṁ nirgato ’haṁ tataḥ kṣaṇāt 5056031a abravīt surasā devī svena rūpeṇa māṁ punaḥ 5056031c arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham 5056032a samānaya ca vaidehīṁ rāghaveṇa mahātmanā 5056032c sukhī bhava mahābāho prītāsmi tava vānara 5056033a tato ’haṁ sādhu sādhvīti sarvabhūtaiḥ praśaṁsitaḥ 5056033c tato ’ntarikṣaṁ vipulaṁ pluto ’haṁ garuḍo yathā 5056034a chāyā me nigr̥hītā ca na ca paśyāmi kiṁ cana 5056034c so ’haṁ vigatavegas tu diśo daśa vilokayan 5056034e na kiṁ cit tatra paśyāmi yena me ’pahr̥tā gatiḥ 5056035a tato me buddhir utpannā kiṁ nāma gamane mama 5056035c īdr̥śo vighna utpanno rūpaṁ yatra na dr̥śyate 5056036a adho bhāgena me dr̥ṣṭiḥ śocatā pātitā mayā 5056036c tato ’drākṣam ahaṁ bhīmāṁ rākṣasīṁ salile śayām 5056037a prahasya ca mahānādam ukto ’haṁ bhīmayā tayā 5056037c avasthitam asaṁbhrāntam idaṁ vākyam aśobhanam 5056038a kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ 5056038c bhakṣaḥ prīṇaya me dehaṁ ciram āhāravarjitam 5056039a bāḍham ity eva tāṁ vāṇīṁ pratyagr̥hṇām ahaṁ tataḥ 5056039c āsya pramāṇād adhikaṁ tasyāḥ kāyam apūrayam 5056040a tasyāś cāsyaṁ mahad bhīmaṁ vardhate mama bhakṣaṇe 5056040c na ca māṁ sā tu bubudhe mama vā vikr̥taṁ kr̥tam 5056041a tato ’haṁ vipulaṁ rūpaṁ saṁkṣipya nimiṣāntarāt 5056041c tasyā hr̥dayam ādāya prapatāmi nabhastalam 5056042a sā visr̥ṣṭabhujā bhīmā papāta lavaṇāmbhasi 5056042c mayā parvatasaṁkāśā nikr̥ttahr̥dayā satī 5056043a śr̥ṇomi khagatānāṁ ca siddhānāṁ cāraṇaiḥ saha 5056043c rākṣasī siṁhikā bhīmā kṣipraṁ hanumatā hr̥tā 5056044a tāṁ hatvā punar evāhaṁ kr̥tyam ātyayikaṁ smaran 5056044c gatvā ca mahad adhvānaṁ paśyāmi nagamaṇḍitam 5056044e dakṣiṇaṁ tīram udadher laṅkā yatra ca sā purī 5056045a astaṁ dinakare yāte rakṣasāṁ nilayaṁ purīm 5056045c praviṣṭo ’ham avijñāto rakṣobhir bhīmavikramaiḥ 5056046a tatrāhaṁ sarvarātraṁ tu vicinvañ janakātmajām 5056046c rāvaṇāntaḥpuragato na cāpaśyaṁ sumadhyamām 5056047a tataḥ sītām apaśyaṁs tu rāvaṇasya niveśane 5056047c śokasāgaram āsādya na pāram upalakṣaye 5056048a śocatā ca mayā dr̥ṣṭaṁ prākāreṇa samāvr̥tam 5056048c kāñcanena vikr̥ṣṭena gr̥hopavanam uttamam 5056049a sa prākāram avaplutya paśyāmi bahupādapam 5056050a aśokavanikāmadhye śiṁśapāpādapo mahān 5056050c tam āruhya ca paśyāmi kāñcanaṁ kadalī vanam 5056051a adūrāc chiṁśapāvr̥kṣāt paśyāmi vanavarṇinīm 5056051c śyāmāṁ kamalapatrākṣīm upavāsakr̥śānanām 5056052a rākṣasībhir virūpābhiḥ krūrābhir abhisaṁvr̥tām 5056052c māṁsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṁ yathā 5056053a tāṁ dr̥ṣṭvā tādr̥śīṁ nārīṁ rāmapatnīm aninditām 5056053c tatraiva śiṁśapāvr̥kṣe paśyann aham avasthitaḥ 5056054a tato halahalāśabdaṁ kāñcīnūpuramiśritam 5056054c śr̥ṇomy adhikagambhīraṁ rāvaṇasya niveśane 5056055a tato ’haṁ paramodvignaḥ svarūpaṁ pratyasaṁharam 5056055c ahaṁ ca śiṁśapāvr̥kṣe pakṣīva gahane sthitaḥ 5056056a tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ 5056056c taṁ deśaṁ samanuprāptā yatra sītābhavat sthitā 5056057a taṁ dr̥ṣṭvātha varārohā sītā rakṣogaṇeśvaram 5056057c saṁkucyorū stanau pīnau bāhubhyāṁ parirabhya ca 5056058a tām uvāca daśagrīvaḥ sītāṁ paramaduḥkhitām 5056058c avākśirāḥ prapatito bahu manyasva mām iti 5056059a yadi cet tvaṁ tu māṁ darpān nābhinandasi garvite 5056059c dvimāsānantaraṁ sīte pāsyāmi rudhiraṁ tava 5056060a etac chrutvā vacas tasya rāvaṇasya durātmanaḥ 5056060c uvāca paramakruddhā sītā vacanam uttamam 5056061a rākṣasādhama rāmasya bhāryām amitatejasaḥ 5056061c ikṣvākukulanāthasya snuṣāṁ daśarathasya ca 5056061e avācyaṁ vadato jihvā kathaṁ na patitā tava 5056062a kiṁsvid vīryaṁ tavānārya yo māṁ bhartur asaṁnidhau 5056062c apahr̥tyāgataḥ pāpa tenādr̥ṣṭo mahātmanā 5056063a na tvaṁ rāmasya sadr̥śo dāsye ’py asyā na yujyase 5056063c yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ 5056064a jānakyā paruṣaṁ vākyam evam ukto daśānanaḥ 5056064c jajvāla sahasā kopāc citāstha iva pāvakaḥ 5056065a vivr̥tya nayane krūre muṣṭim udyamya dakṣiṇam 5056065c maithilīṁ hantum ārabdhaḥ strībhir hāhākr̥taṁ tadā 5056066a strīṇāṁ madhyāt samutpatya tasya bhāryā durātmanaḥ 5056066c varā mandodarī nāma tayā sa pratiṣedhitaḥ 5056067a uktaś ca madhurāṁ vāṇīṁ tayā sa madanārditaḥ 5056067c sītayā tava kiṁ kāryaṁ mahendrasamavikrama 5056067e mayā saha ramasvādya madviśiṣṭā na jānakī 5056068a devagandharvakanyābhir yakṣakanyābhir eva ca 5056068c sārdhaṁ prabho ramasveha sītayā kiṁ kariṣyasi 5056069a tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ 5056069c utthāpya sahasā nīto bhavanaṁ svaṁ niśācaraḥ 5056070a yāte tasmin daśagrīve rākṣasyo vikr̥tānanāḥ 5056070c sītāṁ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ 5056071a tr̥ṇavad bhāṣitaṁ tāsāṁ gaṇayām āsa jānakī 5056071c tarjitaṁ ca tadā tāsāṁ sītāṁ prāpya nirarthakam 5056072a vr̥thāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ 5056072c rāvaṇāya śaśaṁsus tāḥ sītāvyavasitaṁ mahat 5056073a tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ 5056073c parikṣipya samantāt tāṁ nidrāvaśam upāgatāḥ 5056074a tāsu caiva prasuptāsu sītā bhartr̥hite ratā 5056074c vilapya karuṇaṁ dīnā praśuśoca suduḥkhitā 5056075a tāṁ cāhaṁ tādr̥śīṁ dr̥ṣṭvā sītāyā dāruṇāṁ daśām 5056075c cintayām āsa viśrānto na ca me nirvr̥taṁ manaḥ 5056076a saṁbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ 5056076c ikṣvākukulavaṁśas tu tato mama puraskr̥taḥ 5056077a śrutvā tu gaditāṁ vācaṁ rājarṣigaṇapūjitām 5056077c pratyabhāṣata māṁ devī bāṣpaiḥ pihitalocanā 5056078a kas tvaṁ kena kathaṁ ceha prāpto vānarapuṁgava 5056078c kā ca rāmeṇa te prītis tan me śaṁsitum arhasi 5056079a tasyās tad vacanaṁ śrutvā aham apy abruvaṁ vacaḥ 5056079c devi rāmasya bhartus te sahāyo bhīmavikramaḥ 5056079e sugrīvo nāma vikrānto vānarendo mahābalaḥ 5056080a tasya māṁ viddhi bhr̥tyaṁ tvaṁ hanūmantam ihāgatam 5056080c bhartrāhaṁ prahitas tubhyaṁ rāmeṇākliṣṭakarmaṇā 5056081a idaṁ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam 5056081c aṅgulīyam abhijñānam adāt tubhyaṁ yaśasvini 5056082a tad icchāmi tvayājñaptaṁ devi kiṁ karavāṇy aham 5056082c rāmalakṣmaṇayoḥ pārśvaṁ nayāmi tvāṁ kim uttaram 5056083a etac chrutvā viditvā ca sītā janakanandinī 5056083c āha rāvaṇam utsādya rāghavo māṁ nayatv iti 5056084a praṇamya śirasā devīm aham āryām aninditām 5056084c rāghavasya manohlādam abhijñānam ayāciṣam 5056085a evam uktā varārohā maṇipravaram uttamam 5056085c prāyacchat paramodvignā vācā māṁ saṁdideśa ha 5056086a tatas tasyai praṇamyāhaṁ rājaputryai samāhitaḥ 5056086c pradakṣiṇaṁ parikrāmam ihābhyudgatamānasaḥ 5056087a uttaraṁ punar evāha niścitya manasā tadā 5056087c hanūman mama vr̥ttāntaṁ vaktum arhasi rāghave 5056088a yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau 5056088c sugrīvasahitau vīrāv upeyātāṁ tathā kuru 5056089a yady anyathā bhaved etad dvau māsau jīvitaṁ mama 5056089c na māṁ drakṣyati kākutstho mriye sāham anāthavat 5056090a tac chrutvā karuṇaṁ vākyaṁ krodho mām abhyavartata 5056090c uttaraṁ ca mayā dr̥ṣṭaṁ kāryaśeṣam anantaram 5056091a tato ’vardhata me kāyas tadā parvatasaṁnibhaḥ 5056091c yuddhakāṅkṣī vanaṁ tac ca vināśayitum ārabhe 5056092a tad bhagnaṁ vanaṣaṇḍaṁ tu bhrāntatrastamr̥gadvijam 5056092c pratibuddhā nirīkṣante rākṣasyo vikr̥tānanāḥ 5056093a māṁ ca dr̥ṣṭvā vane tasmin samāgamya tatas tataḥ 5056093c tāḥ samabhyāgatāḥ kṣipraṁ rāvaṇāyācacakṣire 5056094a rājan vanam idaṁ durgaṁ tava bhagnaṁ durātmanā 5056094c vānareṇa hy avijñāya tava vīryaṁ mahābala 5056095a durbuddhes tasya rājendra tava vipriyakāriṇaḥ 5056095c vadham ājñāpaya kṣipraṁ yathāsau vilayaṁ vrajet 5056096a tac chrutvā rākṣasendreṇa visr̥ṣṭā bhr̥śadurjayāḥ 5056096c rākṣasāḥ kiṁkarā nāma rāvaṇasya mano’nugāḥ 5056097a teṣām aśītisāhasraṁ śūlamudgarapāṇinām 5056097c mayā tasmin vanoddeśe parigheṇa niṣūditam 5056098a teṣāṁ tu hataśeṣā ye te gatā laghuvikramāḥ 5056098c nihataṁ ca mayā sainyaṁ rāvaṇāyācacakṣire 5056099a tato me buddhir utpannā caityaprāsādam ākramam 5056100a tatrasthān rākṣasān hatvā śataṁ stambhena vai punaḥ 5056100c lalāma bhūto laṅkāyā mayā vidhvaṁsito ruṣā 5056101a tataḥ prahastasya sutaṁ jambumālinam ādiśat 5056102a tam ahaṁ balasaṁpannaṁ rākṣasaṁ raṇakovidam 5056102c parigheṇātighoreṇa sūdayāmi sahānugam 5056103a tac chrutvā rākṣasendras tu mantriputrān mahābalān 5056103c padātibalasaṁpannān preṣayām āsa rāvaṇaḥ 5056103e parigheṇaiva tān sarvān nayāmi yamasādanam 5056104a mantriputrān hatāñ śrutvā samare laghuvikramān 5056104c pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ 5056104e tān ahaṁ saha sainyān vai sarvān evābhyasūdayam 5056105a tataḥ punar daśagrīvaḥ putram akṣaṁ mahābalam 5056105c bahubhī rākasaiḥ sārdhaṁ preṣayām āsa saṁyuge 5056106a taṁ tu mandodarī putraṁ kumāraṁ raṇapaṇḍitam 5056106c sahasā khaṁ samutkrāntaṁ pādayoś ca gr̥hītavān 5056106e carmāsinaṁ śataguṇaṁ bhrāmayitvā vyapeṣayam 5056107a tam akṣam āgataṁ bhagnaṁ niśamya sa daśānanaḥ 5056107c tata indrajitaṁ nāma dvitīyaṁ rāvaṇaḥ sutam 5056107e vyādideśa susaṁkruddho balinaṁ yuddhadurmadam 5056108a tasyāpy ahaṁ balaṁ sarvaṁ taṁ ca rākṣasapuṁgavam 5056108c naṣṭaujasaṁ raṇe kr̥tvā paraṁ harṣam upāgamam 5056109a mahatā hi mahābāhuḥ pratyayena mahābalaḥ 5056109c preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ 5056110a brāhmeṇāstreṇa sa tu māṁ prabadhnāc cātivegataḥ 5056110c rajjūbhir abhibadhnanti tato māṁ tatra rākṣasāḥ 5056111a rāvaṇasya samīpaṁ ca gr̥hītvā mām upānayan 5056111c dr̥ṣṭvā saṁbhāṣitaś cāhaṁ rāvaṇena durātmanā 5056112a pr̥ṣṭaś ca laṅkāgamanaṁ rākṣasānāṁ ca tad vadham 5056112c tat sarvaṁ ca mayā tatra sītārtham iti jalpitam 5056113a asyāhaṁ darśanākāṅkṣī prāptas tvadbhavanaṁ vibho 5056113c mārutasyaurasaḥ putro vānaro hanumān aham 5056114a rāmadūtaṁ ca māṁ viddhi sugrīvasacivaṁ kapim 5056114c so ’haṁ dautyena rāmasya tvatsamīpam ihāgataḥ 5056115a śr̥ṇu cāpi samādeśaṁ yad ahaṁ prabravīmi te 5056115c rākṣaseśa harīśas tvāṁ vākyam āha samāhitam 5056115e dharmārthakāmasahitaṁ hitaṁ pathyam ivāśanam 5056116a vasato r̥ṣyamūke me parvate vipuladrume 5056116c rāghavo raṇavikrānto mitratvaṁ samupāgataḥ 5056117a tena me kathitaṁ rājan bhāryā me rakṣasā hr̥tā 5056117c tatra sāhāyyahetor me samayaṁ kartum arhasi 5056118a vālinā hr̥tarājyena sugrīveṇa saha prabhuḥ 5056118c cakre ’gnisākṣikaṁ sakyaṁ rāghavaḥ sahalakṣmaṇaḥ 5056119a tena vālinam utsādya śareṇaikena saṁyuge 5056119c vānarāṇāṁ mahārājaḥ kr̥taḥ saṁplavatāṁ prabhuḥ 5056120a tasya sāhāyyam asmābhiḥ kāryaṁ sarvātmanā tv iha 5056120c tena prasthāpitas tubhyaṁ samīpam iha dharmataḥ 5056121a kṣipram ānīyatāṁ sītā dīyatāṁ rāghavasya ca 5056121c yāvan na harayo vīrā vidhamanti balaṁ tava 5056122a vānarāṇāṁ prabhavo hi na kena viditaḥ purā 5056122c devatānāṁ sakāśaṁ ca ye gacchanti nimantritāḥ 5056123a iti vānararājas tvām āhety abhihito mayā 5056123c mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva 5056124a tena vadhyo ’ham ājñapto rakṣasā raudrakarmaṇā 5056125a tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ 5056125c tena rākṣasarājo ’sau yācito mama kāraṇāt 5056126a dūtavadhyā na dr̥ṣṭā hi rājaśāstreṣu rākṣasa 5056126c dūtena veditavyaṁ ca yathārthaṁ hitavādinā 5056127a sumahaty aparādhe ’pi dūtasyātulavikramaḥ 5056127c virūpakaraṇaṁ dr̥ṣṭaṁ na vadho ’stīha śāstrataḥ 5056128a vibhīṣaṇenaivam ukto rāvaṇaḥ saṁdideśa tān 5056128c rākṣasān etad evādya lāṅgūlaṁ dahyatām iti 5056129a tatas tasya vacaḥ śrutvā mama pucchaṁ samantataḥ 5056129c veṣṭitaṁ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā 5056130a rākṣasāḥ siddhasaṁnāhās tatas te caṇḍavikramāḥ 5056130c tad ādīpyanta me pucchaṁ hanantaḥ kāṣṭhamuṣṭibhiḥ 5056131a baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ 5056131c na me pīḍā bhavet kā cid didr̥kṣor nagarīṁ divā 5056132a tatas te rākṣasāḥ śūrā baddhaṁ mām agnisaṁvr̥tam 5056132c aghoṣayan rājamārge nagaradvāram āgatāḥ 5056133a tato ’haṁ sumahad rūpaṁ saṁkṣipya punar ātmanaḥ 5056133c vimocayitvā taṁ bandhaṁ prakr̥tiṣṭhaḥ sthitaḥ punaḥ 5056134a āyasaṁ parighaṁ gr̥hya tāni rakṣāṁsy asūdayam 5056134c tatas tan nagaradvāraṁ vegenāplutavān aham 5056135a pucchena ca pradīptena tāṁ purīṁ sāṭṭagopurām 5056135c dahāmy aham asaṁbhrānto yugāntāgnir iva prajāḥ 5056136a dagdhvā laṅkāṁ punaś caiva śaṅkā mām abhyavartata 5056136c dahatā ca mayā laṅkāṁ dagdhā sītā na saṁśayaḥ 5056137a athāhaṁ vācam aśrauṣaṁ cāraṇānāṁ śubhākṣarām 5056137c jānakī na ca dagdheti vismayodantabhāṣiṇām 5056138a tato me buddhir utpannā śrutvā tām adbhutāṁ giram 5056138c punar dr̥ṣṭā ca vaidehī visr̥ṣṭaś ca tayā punaḥ 5056139a rāghavasya prabhāvena bhavatāṁ caiva tejasā 5056139c sugrīvasya ca kāryārthaṁ mayā sarvam anuṣṭhitam 5056140a etat sarvaṁ mayā tatra yathāvad upapāditam 5056140c atra yan na kr̥taṁ śeṣaṁ tat sarvaṁ kriyatām iti 5057001a etad ākhyānaṁ tat sarvaṁ hanūmān mārutātmajaḥ 5057001c bhūyaḥ samupacakrāma vacanaṁ vaktum uttaram 5057002a saphalo rāghavodyogaḥ sugrīvasya ca saṁbhramaḥ 5057002c śīlam āsādya sītāyā mama ca plavanaṁ mahat 5057003a āryāyāḥ sadr̥śaṁ śīlaṁ sītāyāḥ plavagarṣabhāḥ 5057003c tapasā dhārayel lokān kruddhā vā nirdahed api 5057004a sarvathātipravr̥ddho ’sau rāvaṇo rākṣasādhipaḥ 5057004c yasya tāṁ spr̥śato gātraṁ tapasā na vināśitam 5057005a na tad agniśikhā kuryāt saṁspr̥ṣṭā pāṇinā satī 5057005c janakasyātmajā kuryād utkrodhakaluṣīkr̥tā 5057006a aśokavanikāmadhye rāvaṇasya durātmanaḥ 5057006c adhastāc chiṁśapāvr̥kṣe sādhvī karuṇam āsthitā 5057007a rākṣasībhiḥ parivr̥tā śokasaṁtāpakarśitā 5057007c meghalekhāparivr̥tā candralekheva niṣprabhā 5057008a acintayantī vaidehī rāvaṇaṁ baladarpitam 5057008c pativratā ca suśroṇī avaṣṭabdhā ca jānakī 5057009a anuraktā hi vaidehī rāmaṁ sarvātmanā śubhā 5057009c ananyacittā rāme ca paulomīva puraṁdare 5057010a tad ekavāsaḥsaṁvītā rajodhvastā tathaiva ca 5057010c śokasaṁtāpadīnāṅgī sītā bhartr̥hite ratā 5057011a sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ 5057011c rākṣasībhir virūpābhir dr̥ṣṭā hi pramadā vane 5057012a ekaveṇīdharā dīnā bhartr̥cintāparāyaṇā 5057012c adhaḥśayyā vivarṇāṅgī padminīva himāgame 5057013a rāvaṇād vinivr̥ttārthā martavyakr̥taniścayā 5057013c kathaṁ cin mr̥gaśāvākṣī viśvāsam upapāditā 5057014a tataḥ saṁbhāṣitā caiva sarvam arthaṁ ca darśitā 5057014c rāmasugrīvasakhyaṁ ca śrutvā prītim upāgatā 5057015a niyataḥ samudācāro bhaktir bhartari cottamā 5057016a yan na hanti daśagrīvaṁ sa mahātmā daśānanaḥ 5057016c nimittamātraṁ rāmas tu vadhe tasya bhaviṣyati 5057017a evam āste mahābhāgā sītā śokaparāyaṇā 5057017c yad atra pratikartavyaṁ tat sarvam upapādyatām 5058001a tasya tad vacanaṁ śrutvā vālisūnur abhāṣata 5058001c jāmbavatpramukhān sarvān anujñāpya mahākapīn 5058002a asminn evaṁgate kārye bhavatāṁ ca nivedite 5058002c nyāyyaṁ sma saha vaidehyā draṣṭuṁ tau pārthivātmajau 5058003a aham eko ’pi paryāptaḥ sarākṣasagaṇāṁ purīm 5058003c tāṁ laṅkāṁ tarasā hantuṁ rāvaṇaṁ ca mahābalam 5058004a kiṁ punaḥ sahito vīrair balavadbhiḥ kr̥tātmabhiḥ 5058004c kr̥tāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ 5058005a ahaṁ tu rāvaṇaṁ yuddhe sasainyaṁ sapuraḥsaram 5058005c saputraṁ vidhamiṣyāmi sahodarayutaṁ yudhi 5058006a brāhmam aindraṁ ca raudraṁ ca vāyavyaṁ vāruṇaṁ tathā 5058006c yadi śakrajito ’strāṇi durnirīkṣyāṇi saṁyuge 5058006e tāny ahaṁ vidhamiṣyāmi nihaniṣyāmi rākṣasān 5058007a bhavatām abhyanujñāto vikramo me ruṇaddhi tam 5058008a mayātulā visr̥ṣṭā hi śailavr̥ṣṭir nirantarā 5058008c devān api raṇe hanyāt kiṁ punas tān niśācarān 5058009a sāgaro ’py atiyād velāṁ mandaraḥ pracaled api 5058009c na jāmbavantaṁ samare kampayed arivāhinī 5058010a sarvarākṣasasaṁghānāṁ rākṣasā ye ca pūrvakāḥ 5058010c alam eko vināśāya vīro vāyusutaḥ kapiḥ 5058011a panasasyoruvegena nīlasya ca mahātmanaḥ 5058011c mandaro ’py avaśīryeta kiṁ punar yudhi rākṣasāḥ 5058012a sadevāsurayuddheṣu gandharvoragapakṣiṣu 5058012c maindasya pratiyoddhāraṁ śaṁsata dvividasya vā 5058013a aśviputrau mahāvegāv etau plavagasattamau 5058013c pitāmahavarotsekāt paramaṁ darpam āsthitau 5058014a aśvinor mānanārthaṁ hi sarvalokapitāmahaḥ 5058014c sarvāvadhyatvam atulam anayor dattavān purā 5058015a varotsekena mattau ca pramathya mahatīṁ camūm 5058015c surāṇām amr̥taṁ vīrau pītavantau plavaṁgamau 5058016a etāv eva hi saṁkruddhau savājirathakuñjarām 5058016c laṅkāṁ nāśayituṁ śaktau sarve tiṣṭhantu vānarāḥ 5058017a ayuktaṁ tu vinā devīṁ dr̥ṣṭabadbhiḥ plavaṁgamāḥ 5058017c samīpaṁ gantum asmābhī rāghavasya mahātmanaḥ 5058018a dr̥ṣṭā devī na cānītā iti tatra nivedanam 5058018c ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ 5058019a na hi vaḥ plavate kaś cin nāpi kaś cit parākrame 5058019c tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ 5058020a teṣv evaṁ hatavīreṣu rākṣaseṣu hanūmatā 5058020c kim anyad atra kartavyaṁ gr̥hītvā yāma jānakīm 5058021a tam evaṁ kr̥tasaṁkalpaṁ jāmbavān harisattamaḥ 5058021c uvāca paramaprīto vākyam arthavad arthavit 5058022a na tāvad eṣā matir akṣamā no; yathā bhavān paśyati rājaputra 5058022c yathā tu rāmasya matir niviṣṭā; tathā bhavān paśyatu kāryasiddhim 5059001a tato jāmbavato vākyam agr̥hṇanta vanaukasaḥ 5059001c aṅgadapramukhā vīrā hanūmāṁś ca mahākapiḥ 5059002a prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ 5059002c mahendrāgraṁ parityajya pupluvuḥ plavagarṣabhāḥ 5059003a merumandarasaṁkāśā mattā iva mahāgajāḥ 5059003c chādayanta ivākāśaṁ mahākāyā mahābalāḥ 5059004a sabhājyamānaṁ bhūtais tam ātmavantaṁ mahābalam 5059004c hanūmantaṁ mahāvegaṁ vahanta iva dr̥ṣṭibhiḥ 5059005a rāghave cārthanirvr̥ttiṁ bhartuś ca paramaṁ yaśaḥ 5059005c samādhāya samr̥ddhārthāḥ karmasiddhibhir unnatāḥ 5059006a priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ 5059006c sarve rāmapratīkāre niścitārthā manasvinaḥ 5059007a plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ 5059007c nandanopamam āsedur vanaṁ drumalatāyutam 5059008a yat tan madhuvanaṁ nāma sugrīvasyābhirakṣitam 5059008c adhr̥ṣyaṁ sarvabhūtānāṁ sarvabhūtamanoharam 5059009a yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ 5059009c mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ 5059010a te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ 5059010c vānarā vānarendrasya manaḥkāntatamaṁ mahat 5059011a tatas te vānarā hr̥ṣṭā dr̥ṣṭvā madhuvanaṁ mahat 5059011c kumāram abhyayācanta madhūni madhupiṅgalāḥ 5059012a tataḥ kumāras tān vr̥ddhāñ jāmbavatpramukhān kapīn 5059012c anumānya dadau teṣāṁ nisargaṁ madhubhakṣaṇe 5059013a tataś cānumatāḥ sarve saṁprahr̥ṣṭā vanaukasaḥ 5059013c muditāś ca tatas te ca pranr̥tyanti tatas tataḥ 5059014a gāyanti ke cit praṇamanti ke cin; nr̥tyanti ke cit prahasanti ke cit 5059014c patanti ke cid vicaranti ke cit; plavanti ke cit pralapanti ke cit 5059015a parasparaṁ ke cid upāśrayante; parasparaṁ ke cid atibruvante 5059015c drumād drumaṁ ke cid abhiplavante; kṣitau nagāgrān nipatanti ke cit 5059016a mahītalāt ke cid udīrṇavegā; mahādrumāgrāṇy abhisaṁpatante 5059016c gāyantam anyaḥ prahasann upaiti; hasantam anyaḥ prahasann upaiti 5059017a rudantam anyaḥ prarudann upaiti; nudantam anyaḥ praṇudann upaiti 5059017c samākulaṁ tat kapisainyam āsīn; madhuprapānotkaṭa sattvaceṣṭam 5059017e na cātra kaś cin na babhūva matto; na cātra kaś cin na babhūva tr̥pto 5059018a tato vanaṁ tat paribhakṣyamāṇaṁ; drumāṁś ca vidhvaṁsitapatrapuṣpān 5059018c samīkṣya kopād dadhivaktranāmā; nivārayām āsa kapiḥ kapīṁs tān 5059019a sa taiḥ pravr̥ddhaiḥ paribhartsyamāno; vanasya goptā harivīravr̥ddhaḥ 5059019c cakāra bhūyo matim ugratejā; vanasya rakṣāṁ prati vānarebhyaḥ 5059020a uvāca kāṁś cit paruṣāṇi dhr̥ṣṭam; asaktam anyāṁś ca talair jaghāna 5059020c sametya kaiś cit kalahaṁ cakāra; tathaiva sāmnopajagāma kāṁś cit 5059021a sa tair madāc cāprativārya vegair; balāc ca tenāprativāryamāṇaiḥ 5059021c pradharṣitas tyaktabhayaiḥ sametya; prakr̥ṣyate cāpy anavekṣya doṣam 5059022a nakhais tudanto daśanair daśantas; talaiś ca pādaiś ca samāpnuvantaḥ 5059022c madāt kapiṁ taṁ kapayaḥ samagrā; mahāvanaṁ nirviṣayaṁ ca cakruḥ 5060001a tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ 5060001c avyagramanaso yūyaṁ madhu sevata vānarāḥ 5060002a śrutvā hanumato vākyaṁ harīṇāṁ pravaro ’ṅgadaḥ 5060002c pratyuvāca prasannātmā pibantu harayo madhu 5060003a avaśyaṁ kr̥takāryasya vākyaṁ hanumato mayā 5060003c akāryam api kartavyaṁ kim aṅga punar īdr̥śam 5060004a andagasya mukhāc chrutvā vacanaṁ vānararṣabhāḥ 5060004c sādhu sādhv iti saṁhr̥ṣṭā vānarāḥ pratyapūjayan 5060005a pūjayitvāṅgadaṁ sarve vānarā vānararṣabham 5060005c jagmur madhuvanaṁ yatra nadīvega iva drutam 5060006a te prahr̥ṣṭā madhuvanaṁ pālān ākramya vīryataḥ 5060006c atisargāc ca paṭavo dr̥ṣṭvā śrutvā ca maithilīm 5060007a utpatya ca tataḥ sarve vanapālān samāgatāḥ 5060007c tāḍayanti sma śataśaḥ saktān madhuvane tadā 5060008a madhūni droṇamātrāṇi bahubhiḥ parigr̥hya te 5060008c ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare 5060009a ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ 5060009c madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ 5060010a apare vr̥kṣamūleṣu śākhāṁ gr̥hya vyavasthitaḥ 5060010c atyarthaṁ ca madaglānāḥ parṇāny āstīrya śerate 5060011a unmattabhūtāḥ plavagā madhumattāś ca hr̥ṣṭavat 5060011c kṣipanty api tathānyonyaṁ skhalanty api tathāpare 5060012a ke cit kṣveḍān prakurvanti ke cit kūjanti hr̥ṣṭavat 5060012c harayo madhunā mattāḥ ke cit suptā mahītale 5060013a ye ’py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu 5060013c te ’pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ 5060014a jānubhiś ca prakr̥ṣṭāś ca devamārgaṁ ca darśitāḥ 5060014c abruvan paramodvignā gatvā dadhimukhaṁ vacaḥ 5060015a hanūmatā dattavarair hataṁ madhuvanaṁ balāt 5060015c vayaṁ ca jānubhiḥ kr̥ṣṭā devamārgaṁ ca darśitāḥ 5060016a tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ 5060016c hataṁ madhuvanaṁ śrutvā sāntvayām āsa tān harīn 5060017a etāgacchata gacchāmo vānarān atidarpitān 5060017c balenāvārayiṣyāmo madhu bhakṣayato vayam 5060018a śrutvā dadhimukhasyedaṁ vacanaṁ vānararṣabhāḥ 5060018c punar vīrā madhuvanaṁ tenaiva sahitā yayuḥ 5060019a madhye caiṣāṁ dadhimukhaḥ pragr̥hya sumahātarum 5060019c samabhyadhāvad vegenā te ca sarve plavaṁgamāḥ 5060020a te śilāḥ pādapāṁś cāpi pāṣāṇāṁś cāpi vānarāḥ 5060020c gr̥hītvābhyāgaman kruddhā yatra te kapikuñjarāḥ 5060021a te svāmivacanaṁ vīrā hr̥dayeṣv avasajya tat 5060021c tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ 5060022a vr̥kṣasthāṁś ca talasthāṁś ca vānarān baladarpitān 5060022c abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ 5060023a atha dr̥ṣṭvā dadhimukhaṁ kruddhaṁ vānarapuṁgavāḥ 5060023c abhyadhāvanta vegena hanūmatpramukhās tadā 5060024a taṁ savr̥kṣaṁ mahābāhum āpatantaṁ mahābalam 5060024c āryakaṁ prāharat tatra bāhubhyāṁ kupito ’ṅgadaḥ 5060025a madāndhaś a na vedainam āryako ’yaṁ mameti saḥ 5060025c athainaṁ niṣpipeṣāśu vegavad vasudhātale 5060026a sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ 5060026c mumoha sahasā vīro muhūrtaṁ kapikuñjaraḥ 5060027a sa kathaṁ cid vimuktas tair vānarair vānararṣabhaḥ 5060027c uvācaikāntam āgamya bhr̥tyāṁs tān samupāgatān 5060028a ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ 5060028c sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati 5060029a sarvaṁ caivāṅgade doṣaṁ śrāvayiṣyāmi pārthiva 5060029c amarṣī vacanaṁ śrutvā ghātayiṣyati vānarān 5060030a iṣṭaṁ madhuvanaṁ hy etat sugrīvasya mahātmanaḥ 5060030c pitr̥paitāmahaṁ divyaṁ devair api durāsadam 5060031a sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ 5060031c ghātayiṣyati daṇḍena sugrīvaḥ sasuhr̥jjanān 5060032a vadhyā hy ete durātmāno nr̥pājñā paribhāvinaḥ 5060032c amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati 5060033a evam uktvā dadhimukho vanapālān mahābalaḥ 5060033c jagāma sahasotpatya vanapālaiḥ samanvitaḥ 5060034a nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ 5060034c sahasrāṁśusuto dhīmān sugrīvo yatra vānaraḥ 5060035a rāmaṁ ca lakṣmaṇaṁ caiva dr̥ṣṭvā sugrīvam eva ca 5060035c samapratiṣṭhāṁ jagatīm ākāśān nipapāta ha 5060036a sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ 5060036c harir dadhimukhaḥ pālaiḥ pālānāṁ parameśvaraḥ 5060037a sa dīnavadano bhūtvā kr̥tvā śirasi cāñjalim 5060037c sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat 5061001a tato mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ 5061001c dr̥ṣṭvaivodvignahr̥dayo vākyam etad uvāca ha 5061002a uttiṣṭhottiṣṭha kasmāt tvaṁ pādayoḥ patito mama 5061002c abhayaṁ te bhaved vīra satyam evābhidhīyatām 5061003a sa tu viśvāsitas tena sugrīveṇa mahātmanā 5061003c utthāya ca mahāprājño vākyaṁ dadhimukho ’bravīt 5061004a naivarkṣarajasā rājan na tvayā nāpi vālinā 5061004c vanaṁ nisr̥ṣṭapūrvaṁ hi bhakṣitaṁ tat tu vānaraiḥ 5061005a ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ 5061005c madhūny acintayitvemān bhakṣayanti pibanti ca 5061006a śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare 5061006c nivāryamāṇās te sarve bhruvau vai darśayanti hi 5061007a ime hi saṁrabdhatarās tathā taiḥ saṁpradharṣitāḥ 5061007c vārayanto vanāt tasmāt kruddhair vānarapuṁgavaiḥ 5061008a tatas tair bahubhir vīrair vānarair vānararṣabhāḥ 5061008c saṁraktanayanaiḥ krodhād dharayaḥ saṁpracālitāḥ 5061009a pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ 5061009c prakr̥ṣṭāś ca yathākāmaṁ devamārgaṁ ca darśitāḥ 5061010a evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari 5061010c kr̥tsnaṁ madhuvanaṁ caiva prakāmaṁ taiḥ prabhakṣyate 5061011a evaṁ vijñāpyamānaṁ tu sugrīvaṁ vānararṣabham 5061011c apr̥cchat taṁ mahāprājño lakṣmaṇaḥ paravīrahā 5061012a kim ayaṁ vānaro rājan vanapaḥ pratyupasthitaḥ 5061012c kaṁ cārtham abhinirdiśya duḥkhito vākyam abravīt 5061013a evam uktas tu sugrīvo lakṣmaṇena mahātmanā 5061013c lakṣmaṇaṁ pratyuvācedaṁ vākyaṁ vākyaviśāradaḥ 5061014a ārya lakṣmaṇa saṁprāha vīro dadhimukhaḥ kapiḥ 5061014c aṅgadapramukhair vīrair bhakṣitaṁ madhuvānaraiḥ 5061015a naiṣām akr̥takr̥tyānām īdr̥śaḥ syād upakramaḥ 5061015c vanaṁ yathābhipannaṁ taiḥ sādhitaṁ karma vānaraiḥ 5061016a dr̥ṣṭā devī na saṁdeho na cānyena hanūmatā 5061016c na hy anyaḥ sādhane hetuḥ karmaṇo ’sya hanūmataḥ 5061017a kāryasiddhir hanumati matiś ca haripuṁgava 5061017c vyavasāyaś ca vīryaṁ ca śrutaṁ cāpi pratiṣṭhitam 5061018a jāmbavān yatra netā syād aṅgadasya baleśvaraḥ 5061018c hanūmāṁś cāpy adhiṣṭhātā na tasya gatir anyathā 5061019a aṅgadapramukhair vīrair hataṁ madhuvanaṁ kila 5061019c vicintya dakṣiṇām āśām āgatair haripuṁgavaiḥ 5061020a āgataiś ca praviṣṭaṁ tad yathā madhuvanaṁ hi taiḥ 5061020c dharṣitaṁ ca vanaṁ kr̥tsnam upayuktaṁ ca vānaraiḥ 5061020e vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ 5061021a etadartham ayaṁ prāpto vaktuṁ madhuravāg iha 5061021c nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ 5061022a dr̥ṣṭā sītā mahābāho saumitre paśya tattvataḥ 5061022c abhigamya yathā sarve pibanti madhu vānarāḥ 5061023a na cāpy adr̥ṣṭvā vaidehīṁ viśrutāḥ puruṣarṣabha 5061023c vanaṁ dātta varaṁ divyaṁ dharṣayeyur vanaukasaḥ 5061024a tataḥ prahr̥ṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ 5061024c śrutvā karṇasukhāṁ vāṇīṁ sugrīvavadanāc cyutām 5061025a prāhr̥ṣyata bhr̥śaṁ rāmo lakṣmaṇaś ca mahāyaśāḥ 5061025c śrutvā dadhimukhasyedaṁ sugrīvas tu prahr̥ṣya ca 5061025e vanapālaṁ punar vākyaṁ sugrīvaḥ pratyabhāṣata 5061026a prīto ’smi saumya yad bhuktaṁ vanaṁ taiḥ kr̥takarmabhiḥ 5061026c marṣitaṁ marṣaṇīyaṁ ca ceṣṭitaṁ kr̥takarmaṇām 5061027a icchāmi śīghraṁ hanumatpradhānān; śākhāmr̥gāṁs tān mr̥garājadarpān 5061027c draṣṭuṁ kr̥tārthān saha rāghavābhyāṁ; śrotuṁ ca sītādhigame prayatnam 5062001a sugrīveṇaivam uktas tu hr̥ṣṭo dadhimukhaḥ kapiḥ 5062001c rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ cābhyavādayat 5062002a sa praṇamya ca sugrīvaṁ rāghavau ca mahābalau 5062002c vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha 5062003a sa yathaivāgataḥ pūrvaṁ tathaiva tvarito gataḥ 5062003c nipatya gaganād bhūmau tad vanaṁ praviveśa ha 5062004a sa praviṣṭo madhuvanaṁ dadarśa hariyūthapān 5062004c vimadān uddhatān sarvān mehamānān madhūdakam 5062005a sa tān upāgamad vīro baddhvā karapuṭāñjalim 5062005c uvāca vacanaṁ ślakṣṇam idaṁ hr̥ṣṭavad aṅgadam 5062006a saumya roṣo na kartavyo yad ebhir abhivāritaḥ 5062006c ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ 5062007a yuvarājas tvam īśaś ca vanasyāsya mahābala 5062007c maurkhyāt pūrvaṁ kr̥to doṣas tad bhavān kṣantum arhati 5062008a yathaiva hi pitā te ’bhūt pūrvaṁ harigaṇeśvaraḥ 5062008c tathā tvam api sugrīvo nānyas tu harisattama 5062009a ākhyātaṁ hi mayā gatvā pitr̥vyasya tavānagha 5062009c ihopayānaṁ sarveṣām eteṣāṁ vanacāriṇām 5062010a sa tvadāgamanaṁ śrutvā sahaibhir hariyūthapaiḥ 5062010c prahr̥ṣṭo na tu ruṣṭo ’sau vanaṁ śrutvā pradharṣitam 5062011a prahr̥ṣṭo māṁ pitr̥vyas te sugrīvo vānareśvaraḥ 5062011c śīghraṁ preṣaya sarvāṁs tān iti hovāca pārthivaḥ 5062012a śrutvā dadhimukhasyaitad vacanaṁ ślakṣṇam aṅgadaḥ 5062012c abravīt tān hariśreṣṭho vākyaṁ vākyaviśāradaḥ 5062013a śaṅke śruto ’yaṁ vr̥ttānto rāmeṇa hariyūthapāḥ 5062013c tat kṣamaṁ neha naḥ sthātuṁ kr̥te kārye paraṁtapāḥ 5062014a pītvā madhu yathākāmaṁ viśrāntā vanacāriṇaḥ 5062014c kiṁ śeṣaṁ gamanaṁ tatra sugrīvo yatra me guruḥ 5062015a sarve yathā māṁ vakṣyanti sametya hariyūthapāḥ 5062015c tathāsmi kartā kartavye bhavadbhiḥ paravān aham 5062016a nājñāpayitum īśo ’haṁ yuvarājo ’smi yady api 5062016c ayuktaṁ kr̥takarmāṇo yūyaṁ dharṣayituṁ mayā 5062017a bruvataś cāṅgadaś caivaṁ śrutvā vacanam avyayam 5062017c prahr̥ṣṭamanaso vākyam idam ūcur vanaukasaḥ 5062018a evaṁ vakṣyati ko rājan prabhuḥ san vānararṣabha 5062018c aiśvaryamadamatto hi sarvo ’ham iti manyate 5062019a tava cedaṁ susadr̥śaṁ vākyaṁ nānyasya kasya cit 5062019c saṁnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām 5062020a sarve vayam api prāptās tatra gantuṁ kr̥takṣaṇāḥ 5062020c sa yatra harivīrāṇāṁ sugrīvaḥ patir avyayaḥ 5062021a tvayā hy anuktair haribhir naiva śakyaṁ padāt padam 5062021c kva cid gantuṁ hariśreṣṭha brūmaḥ satyam idaṁ tu te 5062022a evaṁ tu vadatāṁ teṣām aṅgadaḥ pratyabhāṣata 5062022c bāḍhaṁ gacchāma ity uktvā utpapāta mahītalāt 5062023a utpatantam anūtpetuḥ sarve te hariyūthapāḥ 5062023c kr̥tvākāśaṁ nirākāśaṁ yajñotkṣiptā ivānalāḥ 5062024a te ’mbaraṁ sahasotpatya vegavantaḥ plavaṁgamāḥ 5062024c vinadanto mahānādaṁ ghanā vāteritā yathā 5062025a aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ 5062025c uvāca śokopahataṁ rāmaṁ kamalalocanam 5062026a samāśvasihi bhadraṁ te dr̥ṣṭā devī na saṁśayaḥ 5062026c nāgantum iha śakyaṁ tair atīte samaye hi naḥ 5062027a na matsakāśam āgacchet kr̥tye hi vinipātite 5062027c yuvarājo mahābāhuḥ plavatāṁ pravaro ’ṅgadaḥ 5062028a yady apy akr̥takr̥tyānām īdr̥śaḥ syād upakramaḥ 5062028c bhavet tu dīnavadano bhrāntaviplutamānasaḥ 5062029a pitr̥paitāmahaṁ caitat pūrvakair abhirakṣitam 5062029c na me madhuvanaṁ hanyād ahr̥ṣṭaḥ plavageśvaraḥ 5062030a kausalyā suprajā rāma samāśvasihi suvrata 5062030c dr̥ṣṭā devī na saṁdeho na cānyena hanūmatā 5062030e na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet 5062031a hanūmati hi siddhiś ca matiś ca matisattama 5062031c vyavasāyaś ca vīryaṁ ca sūrye teja iva dhruvam 5062032a jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ 5062032c hanūmāṁś cāpy adhiṣṭhātā na tasya gatir anyathā 5062033a mā bhūś cintā samāyuktaḥ saṁpraty amitavikrama 5062034a tataḥ kila kilā śabdaṁ śuśrāvāsannam ambare 5062034c hanūmat karmadr̥ptānāṁ nardatāṁ kānanaukasām 5062034e kiṣkindhām upayātānāṁ siddhiṁ kathayatām iva 5062035a tataḥ śrutvā ninādaṁ taṁ kapīnāṁ kapisattamaḥ 5062035c āyatāñcitalāṅgūlaḥ so ’bhavad dhr̥ṣṭamānasaḥ 5062036a ājagmus te ’pi harayo rāmadarśanakāṅkṣiṇaḥ 5062036c aṅgadaṁ purataḥ kr̥tvā hanūmantaṁ ca vānaram 5062037a te ’ṅgadapramukhā vīrāḥ prahr̥ṣṭāś ca mudānvitāḥ 5062037c nipetur harirājasya samīpe rāghavasya ca 5062038a hanūmāṁś ca mahābahuḥ praṇamya śirasā tataḥ 5062038c niyatām akṣatāṁ devīṁ rāghavāya nyavedayat 5062039a niścitārthaṁ tatas tasmin sugrīvaṁ pavanātmaje 5062039c lakṣmaṇaḥ prītimān prītaṁ bahumānād avaikṣata 5062040a prītyā ca ramamāṇo ’tha rāghavaḥ paravīrahā 5062040c bahu mānena mahatā hanūmantam avaikṣata 5063001a tataḥ prasravaṇaṁ śailaṁ te gatvā citrakānanam 5063001c praṇamya śirasā rāmaṁ lakṣmaṇaṁ ca mahābalam 5063002a yuvarājaṁ puraskr̥tya sugrīvam abhivādya ca 5063002c pravr̥ttam atha sītāyāḥ pravaktum upacakramuḥ 5063003a rāvaṇāntaḥpure rodhaṁ rākṣasībhiś ca tarjanam 5063003c rāme samanurāgaṁ ca yaś cāpi samayaḥ kr̥taḥ 5063004a etad ākhyānti te sarve harayo rāma saṁnidhau 5063004c vaidehīm akṣatāṁ śrutvā rāmas tūttaram abravīt 5063005a kva sītā vartate devī kathaṁ ca mayi vartate 5063005c etan me sarvam ākhyāta vaidehīṁ prati vānarāḥ 5063006a rāmasya gaditaṁ śrutva harayo rāmasaṁnidhau 5063006c codayanti hanūmantaṁ sītāvr̥ttāntakovidam 5063007a śrutvā tu vacanaṁ teṣāṁ hanūmān mārutātmajaḥ 5063007c uvāca vākyaṁ vākyajñaḥ sītāyā darśanaṁ yathā 5063008a samudraṁ laṅghayitvāhaṁ śatayojanam āyatam 5063008c agacchaṁ jānakīṁ sītāṁ mārgamāṇo didr̥kṣayā 5063009a tatra laṅketi nagarī rāvaṇasya durātmanaḥ 5063009c dakṣiṇasya samudrasya tīre vasati dakṣiṇe 5063010a tatra dr̥ṣṭā mayā sītā rāvaṇāntaḥpure satī 5063010c saṁnyasya tvayi jīvantī rāmā rāma manoratham 5063011a dr̥ṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ 5063011c rākṣasībhir virūpābhī rakṣitā pramadāvane 5063012a duḥkham āpadyate devī tavāduḥkhocitā satī 5063012c rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā 5063013a ekaveṇīdharā dīnā tvayi cintāparāyaṇā 5063013c adhaḥśayyā vivarṇāṅgī padminīva himāgame 5063014a rāvaṇād vinivr̥ttārthā martavyakr̥taniścayā 5063014c devī kathaṁ cit kākutstha tvanmanā mārgitā mayā 5063015a ikṣvākuvaṁśavikhyātiṁ śanaiḥ kīrtayatānagha 5063015c sa mayā naraśārdūla viśvāsam upapāditā 5063016a tataḥ saṁbhāṣitā devī sarvam arthaṁ ca darśitā 5063016c rāmasugrīvasakhyaṁ ca śrutvā prītim upāgatā 5063017a niyataḥ samudācāro bhaktiś cāsyās tathā tvayi 5063017c evaṁ mayā mahābhāgā dr̥ṣṭā janakanandinī 5063017e ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha 5063018a abhijñānaṁ ca me dattaṁ yathāvr̥ttaṁ tavāntike 5063018c citrakūṭe mahāprājña vāyasaṁ prati rāghava 5063019a vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā 5063019c akhileneha yad dr̥ṣṭam iti mām āha jānakī 5063020a idaṁ cāsmai pradātavyaṁ yatnāt suparirakṣitam 5063020c bruvatā vacanāny evaṁ sugrīvasyopaśr̥ṇvataḥ 5063021a eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ 5063021c manaḥśilāyās tikalas taṁ smarasveti cābravīt 5063022a eṣa niryātitaḥ śrīmān mayā te vārisaṁbhavaḥ 5063022c etaṁ dr̥ṣṭvā pramodiṣye vyasane tvām ivānagha 5063023a jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja 5063023c ūrdhvaṁ māsān na jīveyaṁ rakṣasāṁ vaśam āgatā 5063024a iti mām abravīt sītā kr̥śāṅgī dharma cāriṇī 5063024c rāvaṇāntaḥpure ruddhā mr̥gīvotphullalocanā 5063025a etad eva mayākhyātaṁ sarvaṁ rāghava yad yathā 5063025c sarvathā sāgarajale saṁtāraḥ pravidhīyatām 5063026a tau jātāśvāsau rājaputrau viditvā; tac cābhijñānaṁ rāghavāya pradāya 5063026c devyā cākhyātaṁ sarvam evānupūrvyād; vācā saṁpūrṇaṁ vāyuputraḥ śaśaṁsa 5064001a evam ukto hanumatā rāmo daśarathātmajaḥ 5064001c taṁ maṇiṁ hr̥daye kr̥tvā praruroda salakṣmaṇaḥ 5064002a taṁ tu dr̥ṣṭvā maṇiśreṣṭhaṁ rāghavaḥ śokakarśitaḥ 5064002c netrābhyām aśrupūrṇābhyāṁ sugrīvam idam abravīt 5064003a yathaiva dhenuḥ sravati snehād vatsasya vatsalā 5064003c tathā mamāpi hr̥dayaṁ maṇiratnasya darśanāt 5064004a maṇiratnam idaṁ dattaṁ vaidehyāḥ śvaśureṇa me 5064004c vadhūkāle yathā baddham adhikaṁ mūrdhni śobhate 5064005a ayaṁ hi jalasaṁbhūto maṇiḥ pravarapūjitaḥ 5064005c yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā 5064006a imaṁ dr̥ṣṭvā maṇiśreṣṭhaṁ tathā tātasya darśanam 5064006c adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ 5064007a ayaṁ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ 5064007c adyāsya darśanenāhaṁ prāptāṁ tām iva cintaye 5064008a kim āha sītā vaidehī brūhi saumya punaḥ punaḥ 5064008c parāsum iva toyena siñcantī vākyavāriṇā 5064009a itas tu kiṁ duḥkhataraṁ yad imaṁ vārisaṁbhavam 5064009c maṇiṁ paśyāmi saumitre vaidehīm āgataṁ vinā 5064010a ciraṁ jīvati vaidehī yadi māsaṁ dhariṣyati 5064010c kṣaṇaṁ saumya na jīveyaṁ vinā tām asitekṣaṇām 5064011a naya mām api taṁ deśaṁ yatra dr̥ṣṭā mama priyā 5064011c na tiṣṭheyaṁ kṣaṇam api pravr̥ttim upalabhya ca 5064012a kathaṁ sā mama suśroṇi bhīru bhīruḥ satī tadā 5064012c bhayāvahānāṁ ghorāṇāṁ madhye tiṣṭhati rakṣasām 5064013a śāradas timironmukho nūnaṁ candra ivāmbudaiḥ 5064013c āvr̥taṁ vadanaṁ tasyā na virājati rākṣasaiḥ 5064014a kim āha sītā hanumaṁs tattvataḥ kathayasva me 5064014c etena khalu jīviṣye bheṣajenāturo yathā 5064015a madhurā madhurālāpā kim āha mama bhāminī 5064015c madvihīnā varārohā hanuman kathayasva me 5064015e duḥkhād duḥkhataraṁ prāpya kathaṁ jīvati jānakī 5065001a evam uktas tu hanumān rāghaveṇa mahātmanā 5065001c sītāyā bhāṣitaṁ sarvaṁ nyavedayata rāghave 5065002a idam uktavatī devī jānakī puruṣarṣabha 5065002c pūrvavr̥ttam abhijñānaṁ citrakūṭe yathā tatham 5065003a sukhasuptā tvayā sārdhaṁ jānakī pūrvam utthitā 5065003c vāyasaḥ sahasotpatya virarāda stanāntare 5065004a paryāyeṇa ca suptas tvaṁ devyaṅke bharatāgraja 5065004c punaś ca kila pakṣī sa devyā janayati vyathām 5065005a tataḥ punar upāgamya virarāda bhr̥śaṁ kila 5065005c tatas tvaṁ bodhitas tasyāḥ śoṇitena samukṣitaḥ 5065006a vāyasena ca tenaiva satataṁ bādhyamānayā 5065006c bodhitaḥ kila devyās tvaṁ sukhasuptaḥ paraṁtapa 5065007a tāṁ tu dr̥ṣṭvā mahābāho rāditāṁ ca stanāntare 5065007c āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ 5065008a nakhāgraiḥ kena te bhīru dāritaṁ tu stanāntaram 5065008c kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā 5065009a nirīkṣamāṇaḥ sahasā vāyasaṁ samavaikṣatāḥ 5065009c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṁ sthitam 5065010a sutaḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ 5065010c dharāntaracaraḥ śīghraṁ pavanasya gatau samaḥ 5065011a tatas tasmin mahābāho kopasaṁvartitekṣaṇaḥ 5065011c vāyase tvaṁ kr̥tvāḥ krūrāṁ matiṁ matimatāṁ vara 5065012a sa darbhaṁ saṁstarād gr̥hya brahmāstreṇa nyayojayaḥ 5065012c sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam 5065013a sa tvaṁ pradīptaṁ cikṣepa darbhaṁ taṁ vāyasaṁ prati 5065013c tatas tu vāyasaṁ dīptaḥ sa darbho ’nujagāma ha 5065014a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ 5065014c trīm̐l lokān saṁparikramya trātāraṁ nādhigacchati 5065015a taṁ tvaṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam 5065015c vadhārham api kākutstha kr̥payā paripālayaḥ 5065016a mogham astraṁ na śakyaṁ tu kartum ity eva rāghava 5065016c tatas tasyākṣikākasya hinasti sma sa dakṣiṇam 5065017a rāma tvāṁ sa namaskr̥tvā rājño daśarathasya ca 5065017c visr̥ṣṭas tu tadā kākaḥ pratipede kham ālayam 5065018a evam astravidāṁ śreṣṭhaḥ sattvavāñ śīlavān api 5065018c kimartham astraṁ rakṣaḥsu na yojayasi rāghava 5065019a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ 5065019c tava rāma mukhe sthātuṁ śaktāḥ pratisamādhitum 5065020a tava vīryavataḥ kaccin mayi yady asti saṁbhramaḥ 5065020c kṣipraṁ suniśitair bāṇair hanyatāṁ yudhi rāvaṇaḥ 5065021a bhrātur ādeśam ādāya lakṣmaṇo vā paraṁtapaḥ 5065021c sa kimarthaṁ naravaro na māṁ rakṣati rāghavaḥ 5065022a śaktau tau puruṣavyāghrau vāyvagnisamatejasau 5065022c surāṇām api durdharṣau kimarthaṁ mām upekṣataḥ 5065023a mamaiva duṣkr̥taṁ kiṁ cin mahad asti na saṁśayaḥ 5065023c samarthau sahitau yan māṁ nāpekṣete paraṁtapau 5065024a vaidehyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam 5065024c punar apy aham āryāṁ tām idaṁ vacanam abruvam 5065025a tvacchokavimukho rāmo devi satyena te śape 5065025c rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate 5065026a kathaṁ cid bhavatī dr̥ṣṭā na kālaḥ pariśocitum 5065026c imaṁ muhūrtaṁ duḥkhānām antaṁ drakṣyasi bhāmini 5065027a tāv ubhau naraśārdūlau rājaputrāv ariṁdamau 5065027c tvaddarśanakr̥totsāhau laṅkāṁ bhasmīkariṣyataḥ 5065028a hatvā ca samare raudraṁ rāvaṇaṁ saha bāndhavam 5065028c rāghavas tvāṁ mahābāhuḥ svāṁ purīṁ nayate dhruvam 5065029a yat tu rāmo vijānīyād abhijñānam anindite 5065029c prītisaṁjananaṁ tasya pradātuṁ tattvam arhasi 5065030a sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam 5065030c muktvā vastrād dadau mahyaṁ maṇim etaṁ mahābala 5065031a pratigr̥hya maṇiṁ divyaṁ tava heto raghūttama 5065031c śirasā saṁpraṇamyainām aham āgamane tvare 5065032a gamane ca kr̥totsāham avekṣya varavarṇinī 5065032c vivardhamānaṁ ca hi mām uvāca janakātmajā 5065032e aśrupūrṇamukhī dīnā bāṣpasaṁdigdhabhāṣiṇī 5065033a hanuman siṁhasaṁkāśau tāv ubhau rāmalakṣmaṇau 5065033c sugrīvaṁ ca sahāmātyaṁ sarvān brūyā anāmayam 5065034a yathā ca sa mahābāhur māṁ tārayati rāghavaḥ 5065034c asmād duḥkhāmbusaṁrodhāt tat samādhātum arhasi 5065035a imaṁ ca tīvraṁ mama śokavegaṁ; rakṣobhir ebhiḥ paribhartsanaṁ ca 5065035c brūyās tu rāmasya gataḥ samīpaṁ; śivaś ca te ’dhvāstu haripravīra 5065036a etat tavāryā nr̥parājasiṁha; sītā vacaḥ prāha viṣādapūrvam 5065036c etac ca buddhvā gaditaṁ mayā tvaṁ; śraddhatsva sītāṁ kuśalāṁ samagrām 5066001a athāham uttaraṁ devyā punar uktaḥ sasaṁbhramam 5066001c tava snehān naravyāghra sauhāryād anumānya ca 5066002a evaṁ bahuvidhaṁ vācyo rāmo dāśarathis tvayā 5066002c yathā mām āpnuyāc chīghraṁ hatvā rāvaṇam āhave 5066003a yadi vā manyase vīra vasaikāham ariṁdama 5066003c kasmiṁś cit saṁvr̥te deśe viśrāntaḥ śvo gamiṣyasi 5066004a mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara 5066004c asya śokavipākasya muhūrtaṁ syād vimokṣaṇam 5066005a gate hi tvayi vikrānte punarāgamanāya vai 5066005c prāṇānām api saṁdeho mama syān nātra saṁśayaḥ 5066006a tavādarśanajaḥ śoko bhūyo māṁ paritāpayet 5066006c duḥkhād duḥkhaparābhūtāṁ durgatāṁ duḥkhabhāginīm 5066007a ayaṁ tu vīrasaṁdehas tiṣṭhatīva mamāgrataḥ 5066007c sumahāṁs tvatsahāyeṣu haryr̥kṣeṣu asaṁśayaḥ 5066008a kathaṁ nu khalu duṣpāraṁ tariṣyanti mahodadhim 5066008c tāni haryr̥kṣasainyāni tau vā naravarātmajau 5066009a trayāṇām eva bhūtānāṁ sāgarasyāsya laṅghane 5066009c śaktiḥ syād vainateyasya vāyor vā tava vānagha 5066010a tad asmin kāryaniyoge vīraivaṁ duratikrame 5066010c kiṁ paśyasi samādhānaṁ brūhi kāryavidāṁ vara 5066011a kāmam asya tvam evaikaḥ kāryasya parisādhane 5066011c paryāptaḥ paravīraghna yaśasyas te balodayaḥ 5066012a balaiḥ samagrair yadi māṁ hatvā rāvaṇam āhave 5066012c vijayī svāṁ purīṁ rāmo nayet tat syād yaśaskaram 5066013a yathāhaṁ tasya vīrasya vanād upadhinā hr̥tā 5066013c rakṣasā tad bhayād eva tathā nārhati rāghavaḥ 5066014a balais tu saṁkulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ 5066014c māṁ nayed yadi kākutsthas tat tasya sadr̥śaṁ bhavet 5066015a tad yathā tasya vikrāntam anurūpaṁ mahātmanaḥ 5066015c bhavaty āhavaśūrasya tathā tvam upapādaya 5066016a tad arthopahitaṁ vākyaṁ praśritaṁ hetusaṁhitam 5066016c niśamyāhaṁ tataḥ śeṣaṁ vākyam uttaram abruvam 5066017a devi haryr̥kṣasainyānām īśvaraḥ plavatāṁ varaḥ 5066017c sugrīvaḥ sattvasaṁpannas tavārthe kr̥taniścayaḥ 5066018a tasya vikramasaṁpannāḥ sattvavanto mahābalāḥ 5066018c manaḥsaṁkalpasaṁpātā nideśe harayaḥ sthitāḥ 5066019a yeṣāṁ nopari nādhastān na tiryak sajjate gatiḥ 5066019c na ca karmasu sīdanti mahatsv amitatejasaḥ 5066020a asakr̥t tair mahābhāgair vānarair balasaṁyutaiḥ 5066020c pradakṣiṇīkr̥tā bhūmir vāyumārgānusāribhiḥ 5066021a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ 5066021c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṁnidhau 5066022a ahaṁ tāvad iha prāptaḥ kiṁ punas te mahābalāḥ 5066022c na hi prakr̥ṣṭāḥ preṣyante preṣyante hītare janāḥ 5066023a tad alaṁ paritāpena devi manyur vyapaitu te 5066023c ekotpātena te laṅkām eṣyanti hariyūthapāḥ 5066024a mama pr̥ṣṭhagatau tau ca candrasūryāv ivoditau 5066024c tvatsakāśaṁ mahābhāge nr̥siṁhāv āgamiṣyataḥ 5066025a arighnaṁ siṁhasaṁkāśaṁ kṣipraṁ drakṣyasi rāghavam 5066025c lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkā dvāram upasthitam 5066026a nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān 5066026c vānarān vānarendrābhān kṣipraṁ drakṣyasi saṁgatān 5066027a śailāmbudan nikāśānāṁ laṅkāmalayasānuṣu 5066027c nardatāṁ kapimukhyānām acirāc choṣyase svanam 5066028a nivr̥ttavanavāsaṁ ca tvayā sārdham ariṁdamam 5066028c abhiṣiktam ayodhyāyāṁ kṣipraṁ drakṣyasi rāghavam 5066029a tato mayā vāgbhir adīnabhāṣiṇī; śivābhir iṣṭābhir abhiprasāditā 5066029c jagāma śāntiṁ mama maithilātmajā; tavāpi śokena tathābhipīḍitā