% Rāmāyaṇa: Bālakāṇḍa % Last updated: Thu Oct 21 2021 % Encoding: Unicode Roman % 1001001a tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam 1001001c nāradaṁ paripapraccha vālmīkir munipuṁgavam 1001002a ko nv asmin sāmprataṁ loke guṇavān kaś ca vīryavān 1001002c dharmajñaś ca kr̥tajñaś ca satyavākyo dr̥ḍhavrataḥ 1001003a cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ 1001003c vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ 1001004a ātmavān ko jitakrodho dyutimān ko ’nasūyakaḥ 1001004c kasya bibhyati devāś ca jātaroṣasya saṁyuge 1001005a etad icchāmy ahaṁ śrotuṁ paraṁ kautūhalaṁ hi me 1001005c maharṣe tvaṁ samartho ’si jñātum evaṁvidhaṁ naram 1001006a śrutvā caitat trilokajño vālmīker nārado vacaḥ 1001006c śrūyatām iti cāmantrya prahr̥ṣṭo vākyam abravīt 1001007a bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ 1001007c mune vakṣyāmy ahaṁ buddhvā tair yuktaḥ śrūyatāṁ naraḥ 1001008a ikṣvākuvaṁśaprabhavo rāmo nāma janaiḥ śrutaḥ 1001008c niyatātmā mahāvīryo dyutimān dhr̥timān vaśī 1001009a buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ 1001009c vipulāṁso mahābāhuḥ kambugrīvo mahāhanuḥ 1001010a mahorasko maheṣvāso gūḍhajatrur ariṁdamaḥ 1001010c ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ 1001011a samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān 1001011c pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ 1001012a dharmajñaḥ satyasaṁdhaś ca prajānāṁ ca hite rataḥ 1001012c yaśasvī jñānasaṁpannaḥ śucir vaśyaḥ samādhimān 1001013a rakṣitā jīvalokasya dharmasya parirakṣitā 1001013c vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ 1001014a sarvaśāstrārthatattvajña smr̥timān pratibhānavān 1001014c sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ 1001015a sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ 1001015c āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ 1001016a sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ 1001016c samudra iva gāmbhīrye dhairyeṇa himavān iva 1001017a viṣṇunā sadr̥śo vīrye somavat priyadarśanaḥ 1001017c kālāgnisadr̥śaḥ krodhe kṣamayā pr̥thivīsamaḥ 1001018a dhanadena samas tyāge satye dharma ivāparaḥ 1001018c tam evaṁguṇasaṁpannaṁ rāmaṁ satyaparākramam 1001019a jyeṣṭhaṁ śreṣṭhaguṇair yuktaṁ priyaṁ daśarathaḥ sutam 1001019c yauvarājyena saṁyoktum aicchat prītyā mahīpatiḥ 1001020a tasyābhiṣekasaṁbhārān dr̥ṣṭvā bhāryātha kaikayī 1001020c pūrvaṁ dattavarā devī varam enam ayācata 1001020e vivāsanaṁ ca rāmasya bharatasyābhiṣecanam 1001021a sa satyavacanād rājā dharmapāśena saṁyataḥ 1001021c vivāsayām āsa sutaṁ rāmaṁ daśarathaḥ priyam 1001022a sa jagāma vanaṁ vīraḥ pratijñām anupālayan 1001022c pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt 1001023a taṁ vrajantaṁ priyo bhrātā lakṣmaṇo ’nujagāma ha 1001023c snehād vinayasaṁpannaḥ sumitrānandavardhanaḥ 1001024a sarvalakṣaṇasaṁpannā nārīṇām uttamā vadhūḥ 1001024c sītāpy anugatā rāmaṁ śaśinaṁ rohiṇī yathā 1001025a paurair anugato dūraṁ pitrā daśarathena ca 1001025c śr̥ṅgaverapure sūtaṁ gaṅgākūle vyasarjayat 1001026a te vanena vanaṁ gatvā nadīs tīrtvā bahūdakāḥ 1001026c citrakūṭam anuprāpya bharadvājasya śāsanāt 1001027a ramyam āvasathaṁ kr̥tvā ramamāṇā vane trayaḥ 1001027c devagandharvasaṁkāśās tatra te nyavasan sukham 1001028a citrakūṭaṁ gate rāme putraśokāturas tadā 1001028c rājā daśarathaḥ svargaṁ jagāma vilapan sutam 1001029a mr̥te tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ 1001029c niyujyamāno rājyāya naicchad rājyaṁ mahābalaḥ 1001029e sa jagāma vanaṁ vīro rāmapādaprasādakaḥ 1001030a pāduke cāsya rājyāya nyāsaṁ dattvā punaḥ punaḥ 1001030c nivartayām āsa tato bharataṁ bharatāgrajaḥ 1001031a sa kāmam anavāpyaiva rāmapādāv upaspr̥śan 1001031c nandigrāme ’karod rājyaṁ rāmāgamanakāṅkṣayā 1001032a rāmas tu punar ālakṣya nāgarasya janasya ca 1001032c tatrāgamanam ekāgre daṇḍakān praviveśa ha 1001033a virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha 1001033c sutīkṣṇaṁ cāpy agastyaṁ ca agastya bhrātaraṁ tathā 1001034a agastyavacanāc caiva jagrāhaindraṁ śarāsanam 1001034c khaḍgaṁ ca paramaprītas tūṇī cākṣayasāyakau 1001035a vasatas tasya rāmasya vane vanacaraiḥ saha 1001035c r̥ṣayo ’bhyāgaman sarve vadhāyāsurarakṣasām 1001036a tena tatraiva vasatā janasthānanivāsinī 1001036c virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī 1001037a tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān 1001037c kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam 1001038a nijaghāna raṇe rāmas teṣāṁ caiva padānugān 1001038c rakṣasāṁ nihatāny āsan sahasrāṇi caturdaśa 1001039a tato jñātivadhaṁ śrutvā rāvaṇaḥ krodhamūrchitaḥ 1001039c sahāyaṁ varayām āsa mārīcaṁ nāma rākṣasam 1001040a vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ 1001040c na virodho balavatā kṣamo rāvaṇa tena te 1001041a anādr̥tya tu tad vākyaṁ rāvaṇaḥ kālacoditaḥ 1001041c jagāma sahamārīcas tasyāśramapadaṁ tadā 1001042a tena māyāvinā dūram apavāhya nr̥pātmajau 1001042c jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam 1001043a gr̥dhraṁ ca nihataṁ dr̥ṣṭvā hr̥tāṁ śrutvā ca maithilīm 1001043c rāghavaḥ śokasaṁtapto vilalāpākulendriyaḥ 1001044a tatas tenaiva śokena gr̥dhraṁ dagdhvā jaṭāyuṣam 1001044c mārgamāṇo vane sītāṁ rākṣasaṁ saṁdadarśa ha 1001045a kabandhaṁ nāma rūpeṇa vikr̥taṁ ghoradarśanam 1001045c taṁ nihatya mahābāhur dadāha svargataś ca saḥ 1001046a sa cāsya kathayām āsa śabarīṁ dharmacāriṇīm 1001046c śramaṇīṁ dharmanipuṇām abhigaccheti rāghava 1001046e so ’bhyagacchan mahātejāḥ śabarīṁ śatrusūdanaḥ 1001047a śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ 1001047c pampātīre hanumatā saṁgato vānareṇa ha 1001048a hanumadvacanāc caiva sugrīveṇa samāgataḥ 1001048c sugrīvāya ca tat sarvaṁ śaṁsad rāmo mahābalaḥ 1001049a tato vānararājena vairānukathanaṁ prati 1001049c rāmāyāveditaṁ sarvaṁ praṇayād duḥkhitena ca 1001049e vālinaś ca balaṁ tatra kathayām āsa vānaraḥ 1001050a pratijñātaṁ ca rāmeṇa tadā vālivadhaṁ prati 1001050c sugrīvaḥ śaṅkitaś cāsīn nityaṁ vīryeṇa rāghave 1001051a rāghavaḥ pratyayārthaṁ tu dundubheḥ kāyam uttamam 1001051c pādāṅguṣṭhena cikṣepa saṁpūrṇaṁ daśayojanam 1001052a bibheda ca punaḥ sālān saptaikena maheṣuṇā 1001052c giriṁ rasātalaṁ caiva janayan pratyayaṁ tadā 1001053a tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ 1001053c kiṣkindhāṁ rāmasahito jagāma ca guhāṁ tadā 1001054a tato ’garjad dharivaraḥ sugrīvo hemapiṅgalaḥ 1001054c tena nādena mahatā nirjagāma harīśvaraḥ 1001055a tataḥ sugrīvavacanād dhatvā vālinam āhave 1001055c sugrīvam eva tad rājye rāghavaḥ pratyapādayat 1001056a sa ca sarvān samānīya vānarān vānararṣabhaḥ 1001056c diśaḥ prasthāpayām āsa didr̥kṣur janakātmajām 1001057a tato gr̥dhrasya vacanāt saṁpāter hanumān balī 1001057c śatayojanavistīrṇaṁ pupluve lavaṇārṇavam 1001058a tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām 1001058c dadarśa sītāṁ dhyāyantīm aśokavanikāṁ gatām 1001059a nivedayitvābhijñānaṁ pravr̥ttiṁ ca nivedya ca 1001059c samāśvāsya ca vaidehīṁ mardayām āsa toraṇam 1001060a pañca senāgragān hatvā sapta mantrisutān api 1001060c śūram akṣaṁ ca niṣpiṣya grahaṇaṁ samupāgamat 1001061a astreṇonmuham ātmānaṁ jñātvā paitāmahād varāt 1001061c marṣayan rākṣasān vīro yantriṇas tān yadr̥cchayā 1001062a tato dagdhvā purīṁ laṅkām r̥te sītāṁ ca maithilīm 1001062c rāmāya priyam ākhyātuṁ punar āyān mahākapiḥ 1001063a so ’bhigamya mahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇam 1001063c nyavedayad ameyātmā dr̥ṣṭā sīteti tattvataḥ 1001064a tataḥ sugrīvasahito gatvā tīraṁ mahodadheḥ 1001064c samudraṁ kṣobhayām āsa śarair ādityasaṁnibhaiḥ 1001065a darśayām āsa cātmānaṁ samudraḥ saritāṁ patiḥ 1001065c samudravacanāc caiva nalaṁ setum akārayat 1001066a tena gatvā purīṁ laṅkāṁ hatvā rāvaṇam āhave 1001066c abhyaṣiñcat sa laṅkāyāṁ rākṣasendraṁ vibhīṣaṇam 1001067a karmaṇā tena mahatā trailokyaṁ sacarācaram 1001067c sadevarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ 1001068a tathā paramasaṁtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ 1001068c kr̥takr̥tyas tadā rāmo vijvaraḥ pramumoda ha 1001069a devatābhyo varān prāpya samutthāpya ca vānarān 1001069c puṣpakaṁ tat samāruhya nandigrāmaṁ yayau tadā 1001070a nandigrāme jaṭāṁ hitvā bhrātr̥bhiḥ sahito ’naghaḥ 1001070c rāmaḥ sītām anuprāpya rājyaṁ punar avāptavān 1001071a prahr̥ṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ 1001071c nirāyamo arogaś ca durbhikṣabhayavarjitaḥ 1001072a na putramaraṇaṁ ke cid drakṣyanti puruṣāḥ kva cit 1001072c nāryaś cāvidhavā nityaṁ bhaviṣyanti pativratāḥ 1001073a na vātajaṁ bhayaṁ kiṁ cin nāpsu majjanti jantavaḥ 1001073c na cāgrijaṁ bhayaṁ kiṁ cid yathā kr̥tayuge tathā 1001074a aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ 1001074c gavāṁ koṭyayutaṁ dattvā vidvadbhyo vidhipūrvakam 1001075a rājavaṁśāñ śataguṇān sthāpayiṣyati rāghavaḥ 1001075c cāturvarṇyaṁ ca loke ’smin sve sve dharme niyokṣyati 1001076a daśavarṣasahasrāṇi daśavarṣaśatāni ca 1001076c rāmo rājyam upāsitvā brahmalokaṁ gamiṣyati 1001077a idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vedaiś ca saṁmitam 1001077c yaḥ paṭhed rāmacaritaṁ sarvapāpaiḥ pramucyate 1001078a etad ākhyānam āyuṣyaṁ paṭhan rāmāyaṇaṁ naraḥ 1001078c saputrapautraḥ sagaṇaḥ pretya svarge mahīyate 1001079a paṭhan dvijo vāgr̥ṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt 1001079c vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro ’pi mahattvam īyāt 1002001a nāradasya tu tad vākyaṁ śrutvā vākyaviśāradaḥ 1002001c pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ 1002002a yathāvat pūjitas tena devarṣir nāradas tadā 1002002c āpr̥ṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam 1002003a sa muhūrtaṁ gate tasmin devalokaṁ munis tadā 1002003c jagāma tamasātīraṁ jāhnavyās tv avidūrataḥ 1002004a sa tu tīraṁ samāsādya tamasāyā mahāmuniḥ 1002004c śiṣyam āha sthitaṁ pārśve dr̥ṣṭvā tīrtham akardamam 1002005a akardamam idaṁ tīrthaṁ bharadvāja niśāmaya 1002005c ramaṇīyaṁ prasannāmbu sanmanuṣyamano yathā 1002006a nyasyatāṁ kalaśas tāta dīyatāṁ valkalaṁ mama 1002006c idam evāvagāhiṣye tamasātīrtham uttamam 1002007a evam ukto bharadvājo vālmīkena mahātmanā 1002007c prāyacchata munes tasya valkalaṁ niyato guroḥ 1002008a sa śiṣyahastād ādāya valkalaṁ niyatendriyaḥ 1002008c vicacāra ha paśyaṁs tat sarvato vipulaṁ vanam 1002009a tasyābhyāśe tu mithunaṁ carantam anapāyinam 1002009c dadarśa bhagavāṁs tatra krauñcayoś cārunisvanam 1002010a tasmāt tu mithunād ekaṁ pumāṁsaṁ pāpaniścayaḥ 1002010c jaghāna vairanilayo niṣādas tasya paśyataḥ 1002011a taṁ śoṇitaparītāṅgaṁ veṣṭamānaṁ mahītale 1002011c bhāryā tu nihataṁ dr̥ṣṭvā rurāva karuṇāṁ giram 1002012a tathā tu taṁ dvijaṁ dr̥ṣṭvā niṣādena nipātitam 1002012c r̥ṣer dharmātmanas tasya kāruṇyaṁ samapadyata 1002013a tataḥ karuṇaveditvād adharmo ’yam iti dvijaḥ 1002013c niśāmya rudatīṁ krauñcīm idaṁ vacanam abravīt 1002014a mā niṣāda pratiṣṭhāṁ tvam agamaḥ śāśvatīḥ samāḥ 1002014c yat krauñcamithunād ekam avadhīḥ kāmamohitam 1002015a tasyaivaṁ bruvataś cintā babhūva hr̥di vīkṣataḥ 1002015c śokārtenāsya śakuneḥ kim idaṁ vyāhr̥taṁ mayā 1002016a cintayan sa mahāprājñaś cakāra matimān matim 1002016c śiṣyaṁ caivābravīd vākyam idaṁ sa munipuṁgavaḥ 1002017a pādabaddho ’kṣarasamas tantrīlayasamanvitaḥ 1002017c śokārtasya pravr̥tto me śloko bhavatu nānyathā 1002018a śiṣyas tu tasya bruvato muner vākyam anuttamam 1002018c pratijagrāha saṁhr̥ṣṭas tasya tuṣṭo ’bhavad guruḥ 1002019a so ’bhiṣekaṁ tataḥ kr̥tvā tīrthe tasmin yathāvidhi 1002019c tam eva cintayann artham upāvartata vai muniḥ 1002020a bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ 1002020c kalaśaṁ pūrṇam ādāya pr̥ṣṭhato ’nujagāma ha 1002021a sa praviśyāśramapadaṁ śiṣyeṇa saha dharmavit 1002021c upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ 1002022a ājagāma tato brahmā lokakartā svayaṁ prabhuḥ 1002022c caturmukho mahātejā draṣṭuṁ taṁ munipuṁgavam 1002023a vālmīkir atha taṁ dr̥ṣṭvā sahasotthāya vāg yataḥ 1002023c prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ 1002024a pūjayām āsa taṁ devaṁ pādyārghyāsanavandanaiḥ 1002024c praṇamya vidhivac cainaṁ pr̥ṣṭvānāmayam avyayam 1002025a athopaviśya bhagavān āsane paramārcite 1002025c vālmīkaye maharṣaye saṁdideśāsanaṁ tataḥ 1002026a upaviṣṭe tadā tasmin sākṣāl lokapitāmahe 1002026c tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ 1002027a pāpātmanā kr̥taṁ kaṣṭaṁ vairagrahaṇabuddhinā 1002027c yas tādr̥śaṁ cāruravaṁ krauñcaṁ hanyād akāraṇāt 1002028a śocann eva muhuḥ krauñcīm upaślokam imaṁ punaḥ 1002028c jagāv antargatamanā bhūtvā śokaparāyaṇaḥ 1002029a tam uvāca tato brahmā prahasan munipuṁgavam 1002029c śloka eva tvayā baddho nātra kāryā vicāraṇā 1002030a macchandād eva te brahman pravr̥tteyaṁ sarasvatī 1002030c rāmasya caritaṁ sarvaṁ kuru tvam r̥ṣisattama 1002031a dharmātmano guṇavato loke rāmasya dhīmataḥ 1002031c vr̥ttaṁ kathaya dhīrasya yathā te nāradāc chrutam 1002032a rahasyaṁ ca prakāśaṁ ca yad vr̥ttaṁ tasya dhīmataḥ 1002032c rāmasya saha saumitre rākṣasānāṁ ca sarvaśaḥ 1002033a vaidehyāś caiva yad vr̥ttaṁ prakāśaṁ yadi vā rahaḥ 1002033c tac cāpy aviditaṁ sarvaṁ viditaṁ te bhaviṣyati 1002034a na te vāg anr̥tā kāvye kā cid atra bhaviṣyati 1002034c kuru rāmakathāṁ puṇyāṁ ślokabaddhāṁ manoramām 1002035a yāvat sthāsyanti girayaḥ saritaś ca mahītale 1002035c tāvad rāmāyaṇakathā lokeṣu pracariṣyati 1002036a yāvad rāmasya ca kathā tvatkr̥tā pracariṣyati 1002036c tāvad ūrdhvam adhaś ca tvaṁ mallokeṣu nivatsyasi 1002037a ity uktvā bhagavān brahmā tatraivāntaradhīyata 1002037c tataḥ saśiṣyo vālmīkir munir vismayam āyayau 1002038a tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṁ punaḥ 1002038c muhur muhuḥ prīyamāṇāḥ prāhuś ca bhr̥śavismitāḥ 1002039a samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā 1002039c so ’nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ 1002040a tasya buddhir iyaṁ jātā vālmīker bhāvitātmanaḥ 1002040c kr̥tsnaṁ rāmāyaṇaṁ kāvyam īdr̥śaiḥ karavāṇy aham 1002041a udāravr̥ttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān 1002041c samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṁ kāvyam udāradhīr muniḥ 1003001a śrutvā vas tu samagraṁ tad dharmātmā dharmasaṁhitam 1003001c vyaktam anveṣate bhūyo yad vr̥ttaṁ tasya dhīmataḥ 1003002a upaspr̥śyodakaṁ saṁyan muniḥ sthitvā kr̥tāñjaliḥ 1003002c prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim 1003003a janma rāmasya sumahad vīryaṁ sarvānukūlatām 1003003c lokasya priyatāṁ kṣāntiṁ saumyatāṁ satyaśīlatām 1003004a nānācitrāḥ kathāś cānyā viśvāmitrasahāyane 1003004c jānakyāś ca vivāhaṁ ca dhanuṣaś ca vibhedanam 1003005a rāmarāmavivādaṁ ca guṇān dāśarathes tathā 1003005c tathābhiṣekaṁ rāmasya kaikeyyā duṣṭabhāvatām 1003006a vyāghātaṁ cābhiṣekasya rāmasya ca vivāsanam 1003006c rājñaḥ śokavilāpaṁ ca paralokasya cāśrayam 1003007a prakr̥tīnāṁ viṣādaṁ ca prakr̥tīnāṁ visarjanam 1003007c niṣādādhipasaṁvādaṁ sūtopāvartanaṁ tathā 1003008a gaṅgāyāś cāpi saṁtāraṁ bharadvājasya darśanam 1003008c bharadvājābhyanujñānāc citrakūṭasya darśanam 1003009a vāstukarmaniveśaṁ ca bharatāgamanaṁ tathā 1003009c prasādanaṁ ca rāmasya pituś ca salilakriyām 1003010a pādukāgryābhiṣekaṁ ca nandigrāma nivāsanam 1003010c daṇḍakāraṇyagamanaṁ sutīkṣṇena samāgamam 1003011a anasūyāsamasyāṁ ca aṅgarāgasya cārpaṇam 1003011c śūrpaṇakhyāś ca saṁvādaṁ virūpakaraṇaṁ tathā 1003012a vadhaṁ kharatriśirasor utthānaṁ rāvaṇasya ca 1003012c mārīcasya vadhaṁ caiva vaidehyā haraṇaṁ tathā 1003013a rāghavasya vilāpaṁ ca gr̥dhrarājanibarhaṇam 1003013c kabandhadarśanaṁ caiva pampāyāś cāpi darśanam 1003014a śarbaryā darśanaṁ caiva hanūmaddarśanaṁ tathā 1003014c vilāpaṁ caiva pampāyāṁ rāghavasya mahātmanaḥ 1003015a r̥ṣyamūkasya gamanaṁ sugrīveṇa samāgamam 1003015c pratyayotpādanaṁ sakhyaṁ vālisugrīvavigraham 1003016a vālipramathanaṁ caiva sugrīvapratipādanam 1003016c tārāvilāpasamayaṁ varṣarātrinivāsanam 1003017a kopaṁ rāghavasiṁhasya balānām upasaṁgraham 1003017c diśaḥ prasthāpanaṁ caiva pr̥thivyāś ca nivedanam 1003018a aṅgulīyakadānaṁ ca r̥kṣasya biladarśanam 1003018c prāyopaveśanaṁ caiva saṁpāteś cāpi darśanam 1003019a parvatārohaṇaṁ caiva sāgarasya ca laṅghanam 1003019c rātrau laṅkāpraveśaṁ ca ekasyāpi vicintanam 1003020a āpānabhūmigamanam avarodhasya darśanam 1003020c aśokavanikāyānaṁ sītāyāś cāpi darśanam 1003021a abhijñānapradānaṁ ca sītāyāś cāpi bhāṣaṇam 1003021c rākṣasītarjanaṁ caiva trijaṭāsvapnadarśanam 1003022a maṇipradānaṁ sītāyā vr̥kṣabhaṅgaṁ tathaiva ca 1003022c rākṣasīvidravaṁ caiva kiṁkarāṇāṁ nibarhaṇam 1003023a grahaṇaṁ vāyusūnoś ca laṅkādāhābhigarjanam 1003023c pratiplavanam evātha madhūnāṁ haraṇaṁ tathā 1003024a rāghavāśvāsanaṁ caiva maṇiniryātanaṁ tathā 1003024c saṁgamaṁ ca samudrasya nalasetoś ca bandhanam 1003025a pratāraṁ ca samudrasya rātrau laṅkāvarodhanam 1003025c vibhīṣaṇena saṁsargaṁ vadhopāyanivedanam 1003026a kumbhakarṇasya nidhanaṁ meghanādanibarhaṇam 1003026c rāvaṇasya vināśaṁ ca sītāvāptim areḥ pure 1003027a bibhīṣaṇābhiṣekaṁ ca puṣpakasya ca darśanam 1003027c ayodhyāyāś ca gamanaṁ bharatena samāgamam 1003028a rāmābhiṣekābhyudayaṁ sarvasainyavisarjanam 1003028c svarāṣṭrarañjanaṁ caiva vaidehyāś ca visarjanam 1003029a anāgataṁ ca yat kiṁ cid rāmasya vasudhātale 1003029c tac cakārottare kāvye vālmīkir bhagavān r̥ṣiḥ 1004001a prāptarājyasya rāmasya vālmīkir bhagavān r̥ṣiḥ 1004001c cakāra caritaṁ kr̥tsnaṁ vicitrapadam ātmavān 1004002a kr̥tvā tu tan mahāprājñaḥ sabhaviṣyaṁ sahottaram 1004002c cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ 1004003a tasya cintayamānasya maharṣer bhāvitātmanaḥ 1004003c agr̥hṇītāṁ tataḥ pādau muniveṣau kuśīlavau 1004004a kuśīlavau tu dharmajñau rājaputrau yaśasvinau 1004004c bhrātarau svarasaṁpannau dadarśāśramavāsinau 1004005a sa tu medhāvinau dr̥ṣṭvā vedeṣu pariniṣṭhitau 1004005c vedopabr̥hmaṇārthāya tāv agrāhayata prabhuḥ 1004006a kāvyaṁ rāmāyaṇaṁ kr̥tsnaṁ sītāyāś caritaṁ mahat 1004006c paulastya vadham ity eva cakāra caritavrataḥ 1004007a pāṭhye geye ca madhuraṁ pramāṇais tribhir anvitam 1004007c jātibhiḥ saptabhir baddhaṁ tantrīlayasamanvitam 1004008a hāsyaśr̥ṅgārakāruṇyaraudravīrabhayānakaiḥ 1004008c bībhatsādirasair yuktaṁ kāvyam etad agāyatām 1004009a tau tu gāndharvatattvajñau mūrcchanāsthānakovidau 1004009c bhrātarau svarasaṁpannau gandharvāv iva rūpiṇau 1004010a rūpalakṣaṇasaṁpannau madhurasvarabhāṣiṇau 1004010c bimbād ivoddhr̥tau bimbau rāmadehāt tathāparau 1004011a tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam 1004011c vāco vidheyaṁ tat sarvaṁ kr̥tvā kāvyam aninditau 1004012a r̥ṣīṇāṁ ca dvijātīnāṁ sādhūnāṁ ca samāgame 1004012c yathopadeśaṁ tattvajñau jagatus tau samāhitau 1004012e mahātmānau mahābhāgau sarvalakṣaṇalakṣitau 1004013a tau kadā cit sametānām r̥ṣīṇāṁ bhāvitātmanām 1004013c āsīnānāṁ samīpasthāv idaṁ kāvyam agāyatām 1004014a tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ 1004014c sādhu sādhv ity tāv ūcatuḥ paraṁ vismayam āgatāḥ 1004015a te prītamanasaḥ sarve munayo dharmavatsalāḥ 1004015c praśaśaṁsuḥ praśastavyau gāyamānau kuśīlavau 1004016a aho gītasya mādhuryaṁ ślokānāṁ ca viśeṣataḥ 1004016c ciranirvr̥ttam apy etat pratyakṣam iva darśitam 1004017a praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām 1004017c sahitau madhuraṁ raktaṁ saṁpannaṁ svarasaṁpadā 1004018a evaṁ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ 1004018c saṁraktataram atyarthaṁ madhuraṁ tāv agāyatām 1004019a prītaḥ kaś cin munis tābhyāṁ saṁsthitaḥ kalaśaṁ dadau 1004019c prasanno valkalaṁ kaś cid dadau tābhyāṁ mahāyaśāḥ 1004020a āścaryam idam ākhyānaṁ muninā saṁprakīrtitam 1004020c paraṁ kavīnām ādhāraṁ samāptaṁ ca yathākramam 1004021a praśasyamānau sarvatra kadā cit tatra gāyakau 1004021c rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ 1004022a svaveśma cānīya tato bhrātarau sakuśīlavau 1004022c pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ 1004023a āsīnaḥ kāñcane divye sa ca siṁhāsane prabhuḥ 1004023c upopaviṣṭaiḥ sacivair bhrātr̥bhiś ca paraṁtapaḥ 1004024a dr̥ṣṭvā tu rūpasaṁpannau tāv ubhau vīṇinau tataḥ 1004024c uvāca lakṣmaṇaṁ rāmaḥ śatrughnaṁ bharataṁ tathā 1004025a śrūyatām idam ākhyānam anayor devavarcasoḥ 1004025c vicitrārthapadaṁ samyag gāyator madhurasvaram 1004026a imau munī pārthivalakṣmaṇānvitau; kuśīlavau caiva mahātapasvinau 1004026c mamāpi tad bhūtikaraṁ pracakṣate; mahānubhāvaṁ caritaṁ nibodhata 1004027a tatas tu tau rāmavacaḥ pracoditāv; agāyatāṁ mārgavidhānasaṁpadā 1004027c sa cāpi rāmaḥ pariṣadgataḥ śanair; bubhūṣayāsaktamanā babhūva ha 1005001a sarvāpūrvam iyaṁ yeṣām āsīt kr̥tsnā vasuṁdharā 1005001c prajāpatim upādāya nr̥pāṇāṁ jayaśālinām 1005002a yeṣāṁ sa sagaro nāma sāgaro yena khānitaḥ 1005002c ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ paryavārayan 1005003a ikṣvākūṇām idaṁ teṣāṁ rājñāṁ vaṁśe mahātmanām 1005003c mahad utpannam ākhyānaṁ rāmāyaṇam iti śrutam 1005004a tad idaṁ vartayiṣyāmi sarvaṁ nikhilam āditaḥ 1005004c dharmakāmārthasahitaṁ śrotavyam anasūyayā 1005005a kosalo nāma muditaḥ sphīto janapado mahān 1005005c niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān 1005006a ayodhyā nāma nagarī tatrāsīl lokaviśrutā 1005006c manunā mānavendreṇa yā purī nirmitā svayam 1005007a āyatā daśa ca dve ca yojanāni mahāpurī 1005007c śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā 1005008a rājamārgeṇa mahatā suvibhaktena śobhitā 1005008c muktapuṣpāvakīrṇena jalasiktena nityaśaḥ 1005009a tāṁ tu rājā daśaratho mahārāṣṭravivardhanaḥ 1005009c purīm āvāsayām āsa divi devapatir yathā 1005010a kapāṭatoraṇavatīṁ suvibhaktāntarāpaṇām 1005010c sarvayantrāyudhavatīm upetāṁ sarvaśilpibhiḥ 1005011a sūtamāgadhasaṁbādhāṁ śrīmatīm atulaprabhām 1005011c uccāṭṭāladhvajavatīṁ śataghnīśatasaṁkulām 1005012a vadhūnāṭakasaṅghaiś ca saṁyuktāṁ sarvataḥ purīm 1005012c udyānāmravaṇopetāṁ mahatīṁ sālamekhalām 1005013a durgagambhīraparikhāṁ durgām anyair durāsadām 1005013c vājivāraṇasaṁpūrṇāṁ gobhir uṣṭraiḥ kharais tathā 1005014a sāmantarājasaṅghaiś ca balikarmabhir āvr̥tām 1005014c nānādeśanivāsaiś ca vaṇigbhir upaśobhitām 1005015a prasādai ratnavikr̥taiḥ parvatair upaśobhitām 1005015c kūṭāgāraiś ca saṁpūrṇām indrasyevāmarāvatīm 1005016a citrām aṣṭāpadākārāṁ varanārīgaṇair yutām 1005016c sarvaratnasamākīrṇāṁ vimānagr̥haśobhitām 1005017a gr̥hagāḍhām avicchidrāṁ samabhūmau niveśitām 1005017c śālitaṇḍulasaṁpūrṇām ikṣukāṇḍarasodakām 1005018a dundubhībhir mr̥daṅgaiś ca vīṇābhiḥ paṇavais tathā 1005018c nāditāṁ bhr̥śam atyarthaṁ pr̥thivyāṁ tām anuttamām 1005019a vimānam iva siddhānāṁ tapasādhigataṁ divi 1005019c suniveśitaveśmāntāṁ narottamasamāvr̥tām 1005020a ye ca bāṇair na vidhyanti viviktam aparāparam 1005020c śabdavedhyaṁ ca vitataṁ laghuhastā viśāradāḥ 1005021a siṁhavyāghravarāhāṇāṁ mattānāṁ nadatāṁ vane 1005021c hantāro niśitaiḥ śastrair balād bāhubalair api 1005022a tādr̥śānāṁ sahasrais tām abhipūrṇāṁ mahārathaiḥ 1005022c purīm āvāsayām āsa rājā daśarathas tadā 1005023a tām agnimadbhir guṇavadbhir āvr̥tāṁ; dvijottamair vedaṣaḍaṅgapāragaiḥ 1005023c sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair r̥ṣibhiś ca kevalaiḥ 1006001a puryāṁ tasyām ayodhyāyāṁ vedavit sarvasaṁgrahaḥ 1006001c dīrghadarśī mahātejāḥ paurajānapadapriyaḥ 1006002a ikṣvākūṇām atiratho yajvā dharmarato vaśī 1006002c maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ 1006003a balavān nihatāmitro mitravān vijitendriyaḥ 1006003c dhanaiś ca saṁcayaiś cānyaiḥ śakravaiśravaṇopamaḥ 1006004a yathā manur mahātejā lokasya parirakṣitā 1006004c tathā daśaratho rājā vasañ jagad apālayat 1006005a tena satyābhisaṁdhena trivargam anutiṣṭhatā 1006005c pālitā sā purī śreṣṭhendreṇa ivāmarāvatī 1006006a tasmin puravare hr̥ṣṭā dharmātmanā bahuśrutāḥ 1006006c narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ 1006007a nālpasaṁnicayaḥ kaś cid āsīt tasmin purottame 1006007c kuṭumbī yo hy asiddhārtho ’gavāśvadhanadhānyavān 1006008a kāmī vā na kadaryo vā nr̥śaṁsaḥ puruṣaḥ kva cit 1006008c draṣṭuṁ śakyam ayodhyāyāṁ nāvidvān na ca nāstikaḥ 1006009a sarve narāś ca nāryaś ca dharmaśīlāḥ susaṁyatāḥ 1006009c muditāḥ śīlavr̥ttābhyāṁ maharṣaya ivāmalāḥ 1006010a nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān 1006010c nāmr̥ṣṭo nānuliptāṅgo nāsugandhaś ca vidyate 1006011a nāmr̥ṣṭabhojī nādātā nāpy anaṅgadaniṣkadhr̥k 1006011c nāhastābharaṇo vāpi dr̥śyate nāpy anātmavān 1006012a nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ 1006012c kaś cid āsīd ayodhyāyāṁ na ca nirvr̥ttasaṁkaraḥ 1006013a svakarmaniratā nityaṁ brāhmaṇā vijitendriyāḥ 1006013c dānādhyayanaśīlāś ca saṁyatāś ca pratigrahe 1006014a na nāstiko nānr̥tako na kaś cid abahuśrutaḥ 1006014c nāsūyako na cāśakto nāvidvān vidyate tadā 1006015a na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana 1006015c kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān 1006015e draṣṭuṁ śakyam ayodhyāyāṁ nāpi rājanyabhaktimān 1006016a varṇeṣv agryacaturtheṣu devatātithipūjakāḥ 1006016c dīrghāyuṣo narāḥ sarve dharmaṁ satyaṁ ca saṁśritāḥ 1006017a kṣatraṁ brahmamukhaṁ cāsīd vaiśyāḥ kṣatram anuvratāḥ 1006017c śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ 1006018a sā tenekṣvākunāthena purī suparirakṣitā 1006018c yathā purastān manunā mānavendreṇa dhīmatā 1006019a yodhānām agnikalpānāṁ peśalānām amarṣiṇām 1006019c saṁpūrṇākr̥tavidyānāṁ guhākesariṇām iva 1006020a kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ 1006020c vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ 1006021a vindhyaparvatajair mattaiḥ pūrṇā haimavatair api 1006021c madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ 1006022a añjanād api niṣkrāntair vāmanād api ca dvipaiḥ 1006022c bhadramandrair bhadramr̥gair mr̥gamandraiś ca sā purī 1006023a nityamattaiḥ sadā pūrṇā nāgair acalasaṁnibhaiḥ 1006023c sā yojane ca dve bhūyaḥ satyanāmā prakāśate 1006024a tāṁ satyanāmāṁ dr̥ḍhatoraṇārgalām; gr̥hair vicitrair upaśobhitāṁ śivām 1006024c purīm ayodhyāṁ nr̥sahasrasaṁkulāṁ; śaśāsa vai śakrasamo mahīpatiḥ 1007001a aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ 1007001c śucayaś cānuraktāś ca rājakr̥tyeṣu nityaśaḥ 1007002a dhr̥ṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ 1007002c aśoko mantrapālaś ca sumantraś cāṣṭamo ’bhavat 1007003a r̥tvijau dvāv abhimatau tasyāstām r̥ṣisattamau 1007003c vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare 1007004a śrīmantaś ca mahātmānaḥ śāstrajñā dr̥ḍhavikramāḥ 1007004c kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ 1007005a tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ 1007005c krodhāt kāmārthahetor vā na brūyur anr̥taṁ vacaḥ 1007006a teṣām aviditaṁ kiṁ cit sveṣu nāsti pareṣu vā 1007006c kriyamāṇaṁ kr̥taṁ vāpi cāreṇāpi cikīrṣitam 1007007a kuśalā vyavahāreṣu sauhr̥deṣu parīkṣitāḥ 1007007c prāptakālaṁ yathā daṇḍaṁ dhārayeyuḥ suteṣv api 1007008a kośasaṁgrahaṇe yuktā balasya ca parigrahe 1007008c ahitaṁ cāpi puruṣaṁ na vihiṁsyur adūṣakam 1007009a vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ 1007009c śucīnāṁ rakṣitāraś ca nityaṁ viṣayavāsinām 1007010a brahmakṣatram ahiṁsantas te kośaṁ samapūrayan 1007010c sutīkṣṇadaṇḍāḥ saṁprekṣya puruṣasya balābalam 1007011a śucīnām ekabuddhīnāṁ sarveṣāṁ saṁprajānatām 1007011c nāsīt pure vā rāṣṭre vā mr̥ṣāvādī naraḥ kva cit 1007012a kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ 1007012c praśāntaṁ sarvam evāsīd rāṣṭraṁ puravaraṁ ca tat 1007013a suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ 1007013c hitārthaṁ ca narendrasya jāgrato nayacakṣuṣā 1007014a gurau guṇagr̥hītāś ca prakhyātāś ca parākramaiḥ 1007014c videśeṣv api vijñātāḥ sarvato buddhiniścayāt 1007015a īdr̥śais tair amātyais tu rājā daśaratho ’naghaḥ 1007015c upapanno guṇopetair anvaśāsad vasuṁdharām 1007016a avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan 1007016c nādhyagacchad viśiṣṭaṁ vā tulyaṁ vā śatrum ātmanaḥ 1007017a tair mantribhir mantrahitair niviṣṭair; vr̥to ’nuraktaiḥ kuśalaiḥ samarthaiḥ 1007017c sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito ’rkaḥ 1008001a tasya tv evaṁ prabhāvasya dharmajñasya mahātmanaḥ 1008001c sutārthaṁ tapyamānasya nāsīd vaṁśakaraḥ sutaḥ 1008002a cintayānasya tasyaivaṁ buddhir āsīn mahātmanaḥ 1008002c sutārthaṁ vājimedhena kimarthaṁ na yajāmy aham 1008003a sa niścitāṁ matiṁ kr̥tvā yaṣṭavyam iti buddhimān 1008003c mantribhiḥ saha dharmātmā sarvair eva kr̥tātmabhiḥ 1008004a tato ’bravīd idaṁ rājā sumantraṁ mantrisattamam 1008004c śīghram ānaya me sarvān gurūṁs tān sapurohitān 1008005a etac chrutvā rahaḥ sūto rājānam idam abravīt 1008005c r̥tvigbhir upadiṣṭo ’yaṁ purāvr̥tto mayā śrutaḥ 1008006a sanatkumāro bhagavān pūrvaṁ kathitavān kathām 1008006c r̥ṣīṇāṁ saṁnidhau rājaṁs tava putrāgamaṁ prati 1008007a kāśyapasya tu putro ’sti vibhāṇḍaka iti śrutaḥ 1008007c r̥śyaśr̥ṅga iti khyātas tasya putro bhaviṣyati 1008008a sa vane nityasaṁvr̥ddho munir vanacaraḥ sadā 1008008c nānyaṁ jānāti viprendro nityaṁ pitranuvartanāt 1008009a dvaividhyaṁ brahmacaryasya bhaviṣyati mahātmanaḥ 1008009c lokeṣu prathitaṁ rājan vipraiś ca kathitaṁ sadā 1008010a tasyaivaṁ vartamānasya kālaḥ samabhivartata 1008010c agniṁ śuśrūṣamāṇasya pitaraṁ ca yaśasvinam 1008011a etasminn eva kāle tu lomapādaḥ pratāpavān 1008011c aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ 1008012a tasya vyatikramād rājño bhaviṣyati sudāruṇā 1008012c anāvr̥ṣṭiḥ sughorā vai sarvabhūtabhayāvahā 1008013a anāvr̥ṣṭyāṁ tu vr̥ttāyāṁ rājā duḥkhasamanvitaḥ 1008013c brāhmaṇāñ śrutavr̥ddhāṁś ca samānīya pravakṣyati 1008014a bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ 1008014c samādiśantu niyamaṁ prāyaścittaṁ yathā bhavet 1008015a vakṣyanti te mahīpālaṁ brāhmaṇā vedapāragāḥ 1008015c vibhāṇḍakasutaṁ rājan sarvopāyair ihānaya 1008016a ānāyya ca mahīpāla r̥śyaśr̥ṅgaṁ susatkr̥tam 1008016c prayaccha kanyāṁ śāntāṁ vai vidhinā susamāhitaḥ 1008017a teṣāṁ tu vacanaṁ śrutvā rājā cintāṁ prapatsyate 1008017c kenopāyena vai śakyam ihānetuṁ sa vīryavān 1008018a tato rājā viniścitya saha mantribhir ātmavān 1008018c purohitam amātyāṁś ca preṣayiṣyati satkr̥tān 1008019a te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ 1008019c na gacchema r̥ṣer bhītā anuneṣyanti taṁ nr̥pam 1008020a vakṣyanti cintayitvā te tasyopāyāṁś ca tān kṣamān 1008020c āneṣyāmo vayaṁ vipraṁ na ca doṣo bhaviṣyati 1008021a evam aṅgādhipenaiva gaṇikābhir r̥ṣeḥ sutaḥ 1008021c ānīto ’varṣayad devaḥ śāntā cāsmai pradīyate 1008022a r̥śyaśr̥ṅgas tu jāmātā putrāṁs tava vidhāsyati 1008022c sanatkumārakathitam etāvad vyāhr̥taṁ mayā 1008023a atha hr̥ṣṭo daśarathaḥ sumantraṁ pratyabhāṣata 1008023c yatharṣyaśr̥ṅgas tv ānīto vistareṇa tvayocyatām 1009001a sumantraś codito rājñā provācedaṁ vacas tadā 1009001c yatharṣyaśr̥ṅgas tv ānītaḥ śr̥ṇu me mantribhiḥ saha 1009002a lomapādam uvācedaṁ sahāmātyaḥ purohitaḥ 1009002c upāyo nirapāyo ’yam asmābhir abhicintitaḥ 1009003a r̥śyaśr̥ṅgo vanacaras tapaḥsvādhyāyane rataḥ 1009003c anabhijñaḥ sa nārīṇāṁ viṣayāṇāṁ sukhasya ca 1009004a indriyārthair abhimatair naracittapramāthibhiḥ 1009004c puram ānāyayiṣyāmaḥ kṣipraṁ cādhyavasīyatām 1009005a gaṇikās tatra gacchantu rūpavatyaḥ svalaṁkr̥tāḥ 1009005c pralobhya vividhopāyair āneṣyantīha satkr̥tāḥ 1009006a śrutvā tatheti rājā ca pratyuvāca purohitam 1009006c purohito mantriṇaś ca tathā cakruś ca te tadā 1009007a vāramukhyās tu tac chrutvā vanaṁ praviviśur mahat 1009007c āśramasyāvidūre ’smin yatnaṁ kurvanti darśane 1009007e r̥ṣiputrasya ghorasya nityam āśramavāsinaḥ 1009008e pituḥ sa nityasaṁtuṣṭo nāticakrāma cāśramāt 1009009a na tena janmaprabhr̥ti dr̥ṣṭapūrvaṁ tapasvinā 1009009c strī vā pumān vā yac cānyat sattvaṁ nagararāṣṭrajam 1009010a tataḥ kadā cit taṁ deśam ājagāma yadr̥cchayā 1009010c vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ 1009011a tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ 1009011c r̥ṣiputram upāgamya sarvā vacanam abruvan 1009012a kas tvaṁ kiṁ vartase brahmañ jñātum icchāmahe vayam 1009012c ekas tvaṁ vijane ghore vane carasi śaṁsa naḥ 1009013a adr̥ṣṭarūpās tās tena kāmyarūpā vane striyaḥ 1009013c hārdāt tasya matir jātā ākhyātuṁ pitaraṁ svakam 1009014a pitā vibhāṇḍako ’smākaṁ tasyāhaṁ suta aurasaḥ 1009014c r̥śyaśr̥ṅga iti khyātaṁ nāma karma ca me bhuvi 1009015a ihāśramapado ’smākaṁ samīpe śubhadarśanāḥ 1009015c kariṣye vo ’tra pūjāṁ vai sarveṣāṁ vidhipūrvakam 1009016a r̥ṣiputravacaḥ śrutvā sarvāsāṁ matir āsa vai 1009016c tad āśramapadaṁ draṣṭuṁ jagmuḥ sarvāś ca tena ha 1009017a gatānāṁ tu tataḥ pūjām r̥ṣiputraś cakāra ha 1009017c idam arghyam idaṁ pādyam idaṁ mūlaṁ phalaṁ ca naḥ 1009018a pratigr̥hya tu tāṁ pūjāṁ sarvā eva samutsukāḥ 1009018c r̥ṣer bhītāś ca śīghraṁ tu gamanāya matiṁ dadhuḥ 1009019a asmākam api mukhyāni phalānīmāni vai dvija 1009019c gr̥hāṇa prati bhadraṁ te bhakṣayasva ca mā ciram 1009020a tatas tās taṁ samāliṅgya sarvā harṣasamanvitāḥ 1009020c modakān pradadus tasmai bhakṣyāṁś ca vividhāñ śubhān 1009021a tāni cāsvādya tejasvī phalānīti sma manyate 1009021c anāsvāditapūrvāṇi vane nityanivāsinā 1009022a āpr̥cchya ca tadā vipraṁ vratacaryāṁ nivedya ca 1009022c gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ 1009023a gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ 1009023c asvasthahr̥dayaś cāsīd duḥkhaṁ sma parivartate 1009024a tato ’paredyus taṁ deśam ājagāma sa vīryavān 1009024c manojñā yatra tā dr̥ṣṭā vāramukhyāḥ svalaṁkr̥tāḥ 1009025a dr̥ṣṭvaiva ca tadā vipram āyāntaṁ hr̥ṣṭamānasāḥ 1009025c upasr̥tya tataḥ sarvās tās tam ūcur idaṁ vacaḥ 1009026a ehy āśramapadaṁ saumya asmākam iti cābruvan 1009026c tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati 1009027a śrutvā tu vacanaṁ tāsāṁ sarvāsāṁ hr̥dayaṁgamam 1009027c gamanāya matiṁ cakre taṁ ca ninyus tadā striyaḥ 1009028a tatra cānīyamāne tu vipre tasmin mahātmani 1009028c vavarṣa sahasā devo jagat prahlādayaṁs tadā 1009029a varṣeṇaivāgataṁ vipraṁ viṣayaṁ svaṁ narādhipaḥ 1009029c pratyudgamya muniṁ prahvaḥ śirasā ca mahīṁ gataḥ 1009030a arghyaṁ ca pradadau tasmai nyāyataḥ susamāhitaḥ 1009030c vavre prasādaṁ viprendrān mā vipraṁ manyur āviśet 1009031a antaḥpuraṁ praviśyāsmai kanyāṁ dattvā yathāvidhi 1009031c śāntāṁ śāntena manasā rājā harṣam avāpa saḥ 1009032a evaṁ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ 1009032c r̥śyaśr̥ṅgo mahātejāḥ śāntayā saha bhāryayā 1010001a bhūya eva ca rājendra śr̥ṇu me vacanaṁ hitam 1010001c yathā sa devapravaraḥ kathāyām evam abravīt 1010002a ikṣvākūṇāṁ kule jāto bhaviṣyati sudhārmikaḥ 1010002c rājā daśaratho nāmnā śrīmān satyapratiśravaḥ 1010003a aṅgarājena sakhyaṁ ca tasya rājño bhaviṣyati 1010003c kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati 1010004a putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ 1010004c taṁ sa rājā daśaratho gamiṣyati mahāyaśāḥ 1010005a anapatyo ’smi dharmātmañ śāntābhartā mama kratum 1010005c āhareta tvayājñaptaḥ saṁtānārthaṁ kulasya ca 1010006a śrutvā rājño ’tha tad vākyaṁ manasā sa vicintya ca 1010006c pradāsyate putravantaṁ śāntā bhartāram ātmavān 1010007a pratigr̥hya ca taṁ vipraṁ sa rājā vigatajvaraḥ 1010007c āhariṣyati taṁ yajñaṁ prahr̥ṣṭenāntarātmanā 1010008a taṁ ca rājā daśaratho yaṣṭukāmaḥ kr̥tāñjaliḥ 1010008c r̥śyaśr̥ṅgaṁ dvijaśreṣṭhaṁ varayiṣyati dharmavit 1010009a yajñārthaṁ prasavārthaṁ ca svargārthaṁ ca nareśvaraḥ 1010009c labhate ca sa taṁ kāmaṁ dvijamukhyād viśāṁ patiḥ 1010010a putrāś cāsya bhaviṣyanti catvāro ’mitavikramāḥ 1010010c vaṁśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ 1010011a evaṁ sa devapravaraḥ pūrvaṁ kathitavān kathām 1010011c sanatkumāro bhagavān purā devayuge prabhuḥ 1010012a sa tvaṁ puruṣaśārdūla tam ānaya susatkr̥tam 1010012c svayam eva mahārāja gatvā sabalavāhanaḥ 1010013a anumānya vasiṣṭhaṁ ca sūtavākyaṁ niśamya ca 1010013c sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ 1010014a vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ 1010014c abhicakrāma taṁ deśaṁ yatra vai munipuṁgavaḥ 1010015a āsādya taṁ dvijaśreṣṭhaṁ lomapādasamīpagam 1010015c r̥ṣiputraṁ dadarśādau dīpyamānam ivānalam 1010016a tato rājā yathānyāyaṁ pūjāṁ cakre viśeṣataḥ 1010016c sakhitvāt tasya vai rājñaḥ prahr̥ṣṭenāntarātmanā 1010017a lomapādena cākhyātam r̥ṣiputrāya dhīmate 1010017c sakhyaṁ saṁbandhakaṁ caiva tadā taṁ pratyapūjayat 1010018a evaṁ susatkr̥tas tena sahoṣitvā nararṣabhaḥ 1010018c saptāṣṭadivasān rājā rājānam idam abravīt 1010019a śāntā tava sutā rājan saha bhartrā viśāmpate 1010019c madīyaṁ nagaraṁ yātu kāryaṁ hi mahad udyatam 1010020a tatheti rājā saṁśrutya gamanaṁ tasya dhīmataḥ 1010020c uvāca vacanaṁ vipraṁ gaccha tvaṁ saha bhāryayā 1010021a r̥ṣiputraḥ pratiśrutya tathety āha nr̥paṁ tadā 1010021c sa nr̥peṇābhyanujñātaḥ prayayau saha bhāryayā 1010022a tāv anyonyāñjaliṁ kr̥tvā snehāt saṁśliṣya corasā 1010022c nanandatur daśaratho lomapādaś ca vīryavān 1010023a tataḥ suhr̥dam āpr̥cchya prasthito raghunandanaḥ 1010023c paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ 1010023e kriyatāṁ nagaraṁ sarvaṁ kṣipram eva svalaṁkr̥tam 1010024a tataḥ prahr̥ṣṭāḥ paurās te śrutvā rājānam āgatam 1010024c tathā pracakrus tat sarvaṁ rājñā yat preṣitaṁ tadā 1010025a tataḥ svalaṁkr̥taṁ rājā nagaraṁ praviveśa ha 1010025c śaṅkhadundubhinirghoṣaiḥ puraskr̥tya dvijarṣabham 1010026a tataḥ pramuditāḥ sarve dr̥ṣṭvā taṁ nāgarā dvijam 1010026c praveśyamānaṁ satkr̥tya narendreṇendrakarmaṇā 1010027a antaḥpuraṁ praveśyainaṁ pūjāṁ kr̥tvā tu śāstrataḥ 1010027c kr̥takr̥tyaṁ tadātmānaṁ mene tasyopavāhanāt 1010028a antaḥpurāṇi sarvāṇi śāntāṁ dr̥ṣṭvā tathāgatām 1010028c saha bhartrā viśālākṣīṁ prītyānandam upāgaman 1010029a pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ 1010029c uvāsa tatra sukhitā kaṁ cit kālaṁ saha dvijā 1011001a tataḥ kāle bahutithe kasmiṁś cit sumanohare 1011001c vasante samanuprāpte rājño yaṣṭuṁ mano ’bhavat 1011002a tataḥ prasādya śirasā taṁ vipraṁ devavarṇinam 1011002c yajñāya varayām āsa saṁtānārthaṁ kulasya vai 1011003a tatheti ca sa rājānam uvāca ca susatkr̥taḥ 1011003c saṁbhārāḥ saṁbhriyantāṁ te turagaś ca vimucyatām 1011004a tato rājābravīd vākyaṁ sumantraṁ mantrisattamam 1011004c sumantrāvāhaya kṣipram r̥tvijo brahmavādinaḥ 1011005a tataḥ sumantras tvaritaṁ gatvā tvaritavikramaḥ 1011005c samānayat sa tān viprān samastān vedapāragān 1011006a suyajñaṁ vāmadevaṁ ca jābālim atha kāśyapam 1011006c purohitaṁ vasiṣṭhaṁ ca ye cānye dvijasattamāḥ 1011007a tān pūjayitvā dharmātmā rājā daśarathas tadā 1011007c idaṁ dharmārthasahitaṁ ślakṣṇaṁ vacanam abravīt 1011008a mama lālapyamānasya putrārthaṁ nāsti vai sukham 1011008c tadarthaṁ hayamedhena yakṣyāmīti matir mama 1011009a tad ahaṁ yaṣṭum icchāmi śāstradr̥ṣṭena karmaṇā 1011009c r̥ṣiputraprabhāvena kāmān prāpsyāmi cāpy aham 1011010a tataḥ sādhv iti tad vākyaṁ brāhmaṇāḥ pratyapūjayan 1011010c vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam 1011011a r̥śyaśr̥ṅgapurogāś ca pratyūcur nr̥patiṁ tadā 1011011c saṁbhārāḥ saṁbhriyantāṁ te turagaś ca vimucyatām 1011012a sarvathā prāpyase putrāṁś caturo ’mitavikramān 1011012c yasya te dhārmikī buddhir iyaṁ putrārtham āgatā 1011013a tataḥ prīto ’bhavad rājā śrutvā tad dvijabhāṣitam 1011013c amātyāṁś cābravīd rājā harṣeṇedaṁ śubhākṣaram 1011014a gurūṇāṁ vacanāc chīghraṁ saṁbhārāḥ saṁbhriyantu me 1011014c samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām 1011015a sarayvāś cottare tīre yajñabhūmir vidhīyatām 1011015c śāntayaś cābhivardhantāṁ yathākalpaṁ yathāvidhi 1011016a śakyaḥ kartum ayaṁ yajñaḥ sarveṇāpi mahīkṣitā 1011016c nāparādho bhavet kaṣṭo yady asmin kratusattame 1011017a chidraṁ hi mr̥gayante ’tra vidvāṁso brahmarākṣasāḥ 1011017c vidhihīnasya yajñasya sadyaḥ kartā vinaśyati 1011018a tad yathā vidhipūrvaṁ me kratur eṣa samāpyate 1011018c tathāvidhānaṁ kriyatāṁ samarthāḥ karaṇeṣv iha 1011019a tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan 1011019c pārthivendrasya tad vākyaṁ yathājñaptam akurvata 1011020a tato dvijās te dharmajñam astuvan pārthivarṣabham 1011020c anujñātās tataḥ sarve punar jagmur yathāgatam 1011021a gatānāṁ tu dvijātīnāṁ mantriṇas tān narādhipaḥ 1011021c visarjayitvā svaṁ veśma praviveśa mahādyutiḥ 1012001a punaḥ prāpte vasante tu pūrṇaḥ saṁvatsaro ’bhavat 1012001c abhivādya vasiṣṭhaṁ ca nyāyataḥ pratipūjya ca 1012002a abravīt praśritaṁ vākyaṁ prasavārthaṁ dvijottamam 1012002c yajño me kriyatāṁ vipra yathoktaṁ munipuṁgava 1012003a yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām 1012003c bhavān snigdhaḥ suhr̥n mahyaṁ guruś ca paramo mahān 1012004a voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ 1012004c tatheti ca sa rājānam abravīd dvijasattamaḥ 1012005a kariṣye sarvam evaitad bhavatā yat samarthitam 1012005c tato ’bravīd dvijān vr̥ddhān yajñakarmasu niṣṭhitān 1012006a sthāpatye niṣṭhitāṁś caiva vr̥ddhān paramadhārmikān 1012006c karmāntikāñ śilpakārān vardhakīn khanakān api 1012007a gaṇakāñ śilpinaś caiva tathaiva naṭanartakān 1012007c tathā śucīñ śāstravidaḥ puruṣān subahuśrutān 1012008a yajñakarma samīhantāṁ bhavanto rājaśāsanāt 1012008c iṣṭakā bahusāhasrī śīghram ānīyatām iti 1012009a aupakāryāḥ kriyantāṁ ca rājñāṁ bahuguṇānvitāḥ 1012009c brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ 1012010a bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ 1012010c tathā paurajanasyāpi kartavyā bahuvistarāḥ 1012011a āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ 1012011c tathā jānapadasyāpi janasya bahuśobhanam 1012012a dātavyam annaṁ vidhivat satkr̥tya na tu līlayā 1012012c sarve varṇā yathā pūjāṁ prāpnuvanti susatkr̥tāḥ 1012013a na cāvajñā prayoktavyā kāmakrodhavaśād api 1012013c yajñakarmasu ye ’vyagrāḥ puruṣāḥ śilpinas tathā 1012014a teṣām api viśeṣeṇa pūjā kāryā yathākramam 1012014c yathā sarvaṁ suvihitaṁ na kiṁ cit parihīyate 1012015a tathā bhavantaḥ kurvantu prītisnigdhena cetasā 1012015c tataḥ sarve samāgamya vasiṣṭham idam abruvan 1012016a yathoktaṁ tat kariṣyāmo na kiṁ cit parihāsyate 1012016c tataḥ sumantram āhūya vasiṣṭho vākyam abravīt 1012017a nimantrayasya nr̥patīn pr̥thivyāṁ ye ca dhārmikāḥ 1012017c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṁś caiva sahasraśaḥ 1012018a samānayasva satkr̥tya sarvadeśeṣu mānavān 1012018c mithilādhipatiṁ śūraṁ janakaṁ satyavikramam 1012019a niṣṭhitaṁ sarvaśāstreṣu tathā vedeṣu niṣṭhitam 1012019c tam ānaya mahābhāgaṁ svayam eva susatkr̥tam 1012019e pūrvasaṁbandhinaṁ jñātvā tataḥ pūrvaṁ bravīmi te 1012020a tathā kāśipatiṁ snigdhaṁ satataṁ priyavādinam 1012020c sadvr̥ttaṁ devasaṁkāśaṁ svayam evānayasva ha 1012021a tathā kekayarājānaṁ vr̥ddhaṁ paramadhārmikam 1012021c śvaśuraṁ rājasiṁhasya saputraṁ tam ihānaya 1012022a aṅgeśvaraṁ mahābhāgaṁ lomapādaṁ susatkr̥tam 1012022c vayasyaṁ rājasiṁhasya tam ānaya yaśasvinam 1012023a prācīnān sindhusauvīrān saurāṣṭhreyāṁś ca pārthivān 1012023c dākṣiṇātyān narendrāṁś ca samastān ānayasva ha 1012024a santi snigdhāś ca ye cānye rājānaḥ pr̥thivītale 1012024c tān ānaya yathākṣipraṁ sānugān sahabāndhavān 1012025a vasiṣṭhavākyaṁ tac chrutvā sumantras tvaritas tadā 1012025c vyādiśat puruṣāṁs tatra rājñām ānayane śubhān 1012026a svayam eva hi dharmātmā prayayau muniśāsanāt 1012026c sumantras tvarito bhūtvā samānetuṁ mahīkṣitaḥ 1012027a te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate 1012027c sarvaṁ nivedayanti sma yajñe yad upakalpitam 1012028a tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt 1012028c avajñayā na dātavyaṁ kasya cil līlayāpi vā 1012028e avajñayā kr̥taṁ hanyād dātāraṁ nātra saṁśayaḥ 1012029a tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ 1012029c bahūni ratnāny ādāya rājño daśarathasya ha 1012030a tato vasiṣṭhaḥ suprīto rājānam idam abravīt 1012030c upayātā naravyāghra rājānas tava śāsanāt 1012031a mayāpi satkr̥tāḥ sarve yathārhaṁ rājasattamāḥ 1012031c yajñiyaṁ ca kr̥taṁ rājan puruṣaiḥ susamāhitaiḥ 1012032a niryātu ca bhavān yaṣṭuṁ yajñāyatanam antikāt 1012032c sarvakāmair upahr̥tair upetaṁ vai samantataḥ 1012033a tathā vasiṣṭhavacanād r̥śyaśr̥ṅgasya cobhayoḥ 1012033c śubhe divasa nakṣatre niryāto jagatīpatiḥ 1012034a tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ 1012034c r̥śyaśr̥ṅgaṁ puraskr̥tya yajñakarmārabhaṁs tadā 1013001a atha saṁvatsare pūrṇe tasmin prāpte turaṅgame 1013001c sarayvāś cottare tīre rājño yajño ’bhyavartata 1013002a r̥śyaśr̥ṅgaṁ puraskr̥tya karma cakrur dvijarṣabhāḥ 1013002c aśvamedhe mahāyajñe rājño ’sya sumahātmanaḥ 1013003a karma kurvanti vidhivad yājakā vedapāragāḥ 1013003c yathāvidhi yathānyāyaṁ parikrāmanti śāstrataḥ 1013004a pravargyaṁ śāstrataḥ kr̥tvā tathaivopasadaṁ dvijāḥ 1013004c cakruś ca vidhivat sarvam adhikaṁ karma śāstrataḥ 1013005a abhipūjya tato hr̥ṣṭāḥ sarve cakrur yathāvidhi 1013005c prātaḥsavanapūrvāṇi karmāṇi munipuṁgavāḥ 1013006a na cāhutam abhūt tatra skhalitaṁ vāpi kiṁ cana 1013006c dr̥śyate brahmavat sarvaṁ kṣemayuktaṁ hi cakrire 1013007a na teṣv ahaḥsu śrānto vā kṣudhito vāpi dr̥śyate 1013007c nāvidvān brāhmaṇas tatra nāśatānucaras tathā 1013008a brāhmaṇā bhuñjate nityaṁ nāthavantaś ca bhuñjate 1013008c tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā 1013009a vr̥ddhāś ca vyādhitāś caiva striyo bālās tathaiva ca 1013009c aniśaṁ bhuñjamānānāṁ na tr̥ptir upalabhyate 1013010a dīyatāṁ dīyatām annaṁ vāsāṁsi vividhāni ca 1013010c iti saṁcoditās tatra tathā cakrur anekaśaḥ 1013011a annakūṭāś ca bahavo dr̥śyante parvatopamāḥ 1013011c divase divase tatra siddhasya vidhivat tadā 1013012a annaṁ hi vidhivat svādu praśaṁsanti dvijarṣabhāḥ 1013012c aho tr̥ptāḥ sma bhadraṁ te iti śuśrāva rāghavaḥ 1013013a svalaṁkr̥tāś ca puruṣā brāhmaṇān paryaveṣayan 1013013c upāsate ca tān anye sumr̥ṣṭamaṇikuṇḍalāḥ 1013014a karmāntare tadā viprā hetuvādān bahūn api 1013014c prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā 1013015a divase divase tatra saṁstare kuśalā dvijāḥ 1013015c sarvakarmāṇi cakrus te yathāśāstraṁ pracoditāḥ 1013016a nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ 1013016c sadasyas tasya vai rājño nāvādakuśalo dvijaḥ 1013017a prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā 1013017c tāvanto bilvasahitāḥ parṇinaś ca tathāpare 1013018a śleṣmātakamayo diṣṭo devadārumayas tathā 1013018c dvāv eva tatra vihitau bāhuvyastaparigrahau 1013019a kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ 1013019c śobhārthaṁ tasya yajñasya kāñcanālaṁkr̥tā bhavan 1013020a vinyastā vidhivat sarve śilpibhiḥ sukr̥tā dr̥ḍhāḥ 1013020c aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ 1013021a ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ 1013021c saptarṣayo dīptimanto virājante yathā divi 1013022a iṣṭakāś ca yathānyāyaṁ kāritāś ca pramāṇataḥ 1013022c cito ’gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi 1013023a sa cityo rājasiṁhasya saṁcitaḥ kuśalair dvijaiḥ 1013023c garuḍo rukmapakṣo vai triguṇo ’ṣṭādaśātmakaḥ 1013024a niyuktās tatra paśavas tat tad uddiśya daivatam 1013024c uragāḥ pakṣiṇaś caiva yathāśāstraṁ pracoditāḥ 1013024e śāmitre tu hayas tatra tathā jala carāś ca ye 1013025a r̥tvigbhiḥ sarvam evaitan niyuktaṁ śāstratas tadā 1013025c paśūnāṁ triśataṁ tatra yūpeṣu niyataṁ tadā 1013025e aśvaratnottamaṁ tasya rājño daśarathasya ha 1013026a kausalyā taṁ hayaṁ tatra paricarya samantataḥ 1013026c kr̥pāṇair viśaśāsainaṁ tribhiḥ paramayā mudā 1013027a patatriṇā tadā sārdhaṁ susthitena ca cetasā 1013027c avasad rajanīm ekāṁ kausalyā dharmakāmyayā 1013028a hotādhvaryus tathodgātā hayena samayojayan 1013028c mahiṣyā parivr̥ktyātha vāvātām aparāṁ tathā 1013029a patatriṇas tasya vapām uddhr̥tya niyatendriyaḥ 1013029c r̥tvik parama saṁpannaḥ śrapayām āsa śāstrataḥ 1013030a dhūmagandhaṁ vapāyās tu jighrati sma narādhipaḥ 1013030c yathākālaṁ yathānyāyaṁ nirṇudan pāpam ātmanaḥ 1013031a hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ 1013031c agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ 1013032a plakṣaśākhāsu yajñānām anyeṣāṁ kriyate haviḥ 1013032c aśvamedhasya caikasya vaitaso bhāga iṣyate 1013033a tryaho ’śvamedhaḥ saṁkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ 1013033c catuṣṭomam ahas tasya prathamaṁ parikalpitam 1013034a ukthyaṁ dvitīyaṁ saṁkhyātam atirātraṁ tathottaram 1013034c kāritās tatra bahavo vihitāḥ śāstradarśanāt 1013035a jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau 1013035c abhijid viśvajic caiva aptoryāmo mahākratuḥ 1013036a prācīṁ hotre dadau rājā diśaṁ svakulavardhanaḥ 1013036c adhvaryave pratīcīṁ tu brahmaṇe dakṣiṇāṁ diśam 1013037a udgātre tu tathodīcīṁ dakṣiṇaiṣā vinirmitā 1013037c aśvamedhe mahāyajñe svayambhuvihite purā 1013038a kratuṁ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ 1013038c r̥tvigbhyo hi dadau rājā dharāṁ tāṁ kratuvardhanaḥ 1013039a r̥tvijas tv abruvan sarve rājānaṁ gatakalmaṣam 1013039c bhavān eva mahīṁ kr̥tsnām eko rakṣitum arhati 1013040a na bhūmyā kāryam asmākaṁ na hi śaktāḥ sma pālane 1013040c ratāḥ svādhyāyakaraṇe vayaṁ nityaṁ hi bhūmipa 1013040e niṣkrayaṁ kiṁ cid eveha prayacchatu bhavān iti 1013041a gavāṁ śatasahasrāṇi daśa tebhyo dadau nr̥paḥ 1013041c daśakoṭiṁ suvarṇasya rajatasya caturguṇam 1013042a r̥tvijas tu tataḥ sarve pradaduḥ sahitā vasu 1013042c r̥śyaśr̥ṅgāya munaye vasiṣṭhāya ca dhīmate 1013043a tatas te nyāyataḥ kr̥tvā pravibhāgaṁ dvijottamāḥ 1013043c suprītamanasaḥ sarve pratyūcur muditā bhr̥śam 1013044a tataḥ prītamanā rājā prāpya yajñam anuttamam 1013044c pāpāpahaṁ svarnayanaṁ dustaraṁ pārthivarṣabhaiḥ 1013045a tato ’bravīd r̥śyaśr̥ṅgaṁ rājā daśarathas tadā 1013045c kulasya vardhanaṁ tat tu kartum arhasi suvrata 1013046a tatheti ca sa rājānam uvāca dvijasattamaḥ 1013046c bhaviṣyanti sutā rājaṁś catvāras te kulodvahāḥ 1014001a medhāvī tu tato dhyātvā sa kiṁ cid idam uttamam 1014001c labdhasaṁjñas tatas taṁ tu vedajño nr̥pam abravīt 1014002a iṣṭiṁ te ’haṁ kariṣyāmi putrīyāṁ putrakāraṇāt 1014002c atharvaśirasi proktair mantraiḥ siddhāṁ vidhānataḥ 1014003a tataḥ prākramad iṣṭiṁ tāṁ putrīyāṁ putra kāraṇāt 1014003c juhāva cāgnau tejasvī mantradr̥ṣṭena karmaṇā 1014004a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 1014004c bhāgapratigrahārthaṁ vai samavetā yathāvidhi 1014005a tāḥ sametya yathānyāyaṁ tasmin sadasi devatāḥ 1014005c abruvam̐l lokakartāraṁ brahmāṇaṁ vacanaṁ mahat 1014006a bhagavaṁs tvatprasādena rāvaṇo nāma rākṣasaḥ 1014006c sarvānno bādhate vīryāc chāsituṁ taṁ na śaknumaḥ 1014007a tvayā tasmai varo dattaḥ prītena bhagavan purā 1014007c mānayantaś ca taṁ nityaṁ sarvaṁ tasya kṣamāmahe 1014008a udvejayati lokāṁs trīn ucchritān dveṣṭi durmatiḥ 1014008c śakraṁ tridaśarājānaṁ pradharṣayitum icchati 1014009a r̥ṣīn yakṣān sagandharvān asurān brāhmaṇāṁs tathā 1014009c atikrāmati durdharṣo varadānena mohitaḥ 1014010a nainaṁ sūryaḥ pratapati pārśve vāti na mārutaḥ 1014010c calormimālī taṁ dr̥ṣṭvā samudro ’pi na kampate 1014011a tan mahan no bhayaṁ tasmād rākṣasād ghoradarśanāt 1014011c vadhārthaṁ tasya bhagavann upāyaṁ kartum arhasi 1014012a evam uktaḥ suraiḥ sarvaiś cintayitvā tato ’bravīt 1014012c hantāyaṁ vihitas tasya vadhopāyo durātmanaḥ 1014013a tena gandharvayakṣāṇāṁ devadānavarakṣasām 1014013c avadhyo ’smīti vāg uktā tathety uktaṁ ca tan mayā 1014014a nākīrtayad avajñānāt tad rakṣo mānuṣāṁs tadā 1014014c tasmāt sa mānuṣād vadhyo mr̥tyur nānyo ’sya vidyate 1014015a etac chrutvā priyaṁ vākyaṁ brahmaṇā samudāhr̥tam 1014015c devā maharṣayaḥ sarve prahr̥ṣṭās te ’bhavaṁs tadā 1014016a etasminn antare viṣṇur upayāto mahādyutiḥ 1014016c brahmaṇā ca samāgamya tatra tasthau samāhitaḥ 1014017a tam abruvan surāḥ sarve samabhiṣṭūya saṁnatāḥ 1014017c tvāṁ niyokṣyāmahe viṣṇo lokānāṁ hitakāmyayā 1014018a rājño daśarathasya tvam ayodhyādhipater vibho 1014018c dharmajñasya vadānyasya maharṣisamatejasaḥ 1014018e tasya bhāryāsu tisr̥ṣu hrīśrīkīrtyupamāsu ca 1014018g viṣṇo putratvam āgaccha kr̥tvātmānaṁ caturvidham 1014019a tatra tvaṁ mānuṣo bhūtvā pravr̥ddhaṁ lokakaṇṭakam 1014019c avadhyaṁ daivatair viṣṇo samare jahi rāvaṇam 1014020a sa hi devān sagandharvān siddhāṁś ca r̥ṣisattamān 1014020c rākṣaso rāvaṇo mūrkho vīryotsekena bādhate 1014021a tad uddhataṁ rāvaṇam r̥ddhatejasaṁ; pravr̥ddhadarpaṁ tridaśeśvaradviṣam 1014021c virāvaṇaṁ sādhu tapasvikaṇṭakaṁ; tapasvinām uddhara taṁ bhayāvaham 1015001a tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ 1015001c jānann api surān evaṁ ślakṣṇaṁ vacanam abravīt 1015002a upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ 1015002c yam ahaṁ taṁ samāsthāya nihanyām r̥ṣikaṇṭakam 1015003a evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam 1015003c mānuṣīṁ tanum āsthāya rāvaṇaṁ jahi saṁyuge 1015004a sa hi tepe tapas tīvraṁ dīrghakālam ariṁdama 1015004c yena tuṣṭo ’bhavad brahmā lokakr̥l lokapūjitaḥ 1015005a saṁtuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ 1015005c nānāvidhebhyo bhūtebhyo bhayaṁ nānyatra mānuṣāt 1015006a avajñātāḥ purā tena varadānena mānavāḥ 1015006c tasmāt tasya vadho dr̥ṣṭo mānuṣebhyaḥ paraṁtapa 1015007a ity etad vacanaṁ śrutvā surāṇāṁ viṣṇur ātmavān 1015007c pitaraṁ rocayām āsa tadā daśarathaṁ nr̥pam 1015008a sa cāpy aputro nr̥patis tasmin kāle mahādyutiḥ 1015008c ayajat putriyām iṣṭiṁ putrepsur arisūdanaḥ 1015009a tato vai yajamānasya pāvakād atulaprabham 1015009c prādurbhūtaṁ mahad bhūtaṁ mahāvīryaṁ mahābalam 1015010a kr̥ṣṇaṁ raktāmbaradharaṁ raktāsyaṁ dundubhisvanam 1015010c snigdhaharyakṣatanujaśmaśrupravaramūrdhajam 1015011a śubhalakṣaṇasaṁpannaṁ divyābharaṇabhūṣitam 1015011c śailaśr̥ṅgasamutsedhaṁ dr̥ptaśārdūlavikramam 1015012a divākarasamākāraṁ dīptānalaśikhopamam 1015012c taptajāmbūnadamayīṁ rājatāntaparicchadām 1015013a divyapāyasasaṁpūrṇāṁ pātrīṁ patnīm iva priyām 1015013c pragr̥hya vipulāṁ dorbhyāṁ svayaṁ māyāmayīm iva 1015014a samavekṣyābravīd vākyam idaṁ daśarathaṁ nr̥pam 1015014c prājāpatyaṁ naraṁ viddhi mām ihābhyāgataṁ nr̥pa 1015015a tataḥ paraṁ tadā rājā pratyuvāca kr̥tāñjaliḥ 1015015c bhagavan svāgataṁ te ’stu kim ahaṁ karavāṇi te 1015016a atho punar idaṁ vākyaṁ prājāpatyo naro ’bravīt 1015016c rājann arcayatā devān adya prāptam idaṁ tvayā 1015017a idaṁ tu naraśārdūla pāyasaṁ devanirmitam 1015017c prajākaraṁ gr̥hāṇa tvaṁ dhanyam ārogyavardhanam 1015018a bhāryāṇām anurūpāṇām aśnīteti prayaccha vai 1015018c tāsu tvaṁ lapsyase putrān yadarthaṁ yajase nr̥pa 1015019a tatheti nr̥patiḥ prītaḥ śirasā pratigr̥hya tām 1015019c pātrīṁ devānnasaṁpūrṇāṁ devadattāṁ hiraṇmayīm 1015020a abhivādya ca tad bhūtam adbhutaṁ priyadarśanam 1015020c mudā paramayā yuktaś cakārābhipradakṣiṇam 1015021a tato daśarathaḥ prāpya pāyasaṁ devanirmitam 1015021c babhūva paramaprītaḥ prāpya vittam ivādhanaḥ 1015022a tatas tad adbhutaprakhyaṁ bhūtaṁ paramabhāsvaram 1015022c saṁvartayitvā tat karma tatraivāntaradhīyata 1015023a harṣaraśmibhir udyotaṁ tasyāntaḥpuram ābabhau 1015023c śāradasyābhirāmasya candrasyeva nabho’ṁśubhiḥ 1015024a so ’ntaḥpuraṁ praviśyaiva kausalyām idam abravīt 1015024c pāyasaṁ pratigr̥hṇīṣva putrīyaṁ tv idam ātmanaḥ 1015025a kausalyāyai narapatiḥ pāyasārdhaṁ dadau tadā 1015025c ardhād ardhaṁ dadau cāpi sumitrāyai narādhipaḥ 1015025e kaikeyyai cāvaśiṣṭārdhaṁ dadau putrārthakāraṇāt 1015026a pradadau cāvaśiṣṭārdhaṁ pāyasasyāmr̥topamam 1015026c anucintya sumitrāyai punar eva mahīpatiḥ 1015027a evaṁ tāsāṁ dadau rājā bhāryāṇāṁ pāyasaṁ pr̥thak 1015028a tās tv etat pāyasaṁ prāpya narendrasyottamāḥ striyaḥ 1015028c saṁmānaṁ menire sarvāḥ praharṣoditacetasaḥ 1016001a putratvaṁ tu gate viṣṇau rājñas tasya mahātmanaḥ 1016001c uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam 1016002a satyasaṁdhasya vīrasya sarveṣāṁ no hitaiṣiṇaḥ 1016002c viṣṇoḥ sahāyān balinaḥ sr̥jadhvaṁ kāmarūpiṇaḥ 1016003a māyāvidaś ca śūrāṁś ca vāyuvegasamāñjave 1016003c nayajñān buddhisaṁpannān viṣṇutulyaparākramān 1016004a asaṁhāryān upāyajñān divyasaṁhananānvitān 1016004c sarvāstraguṇasaṁpannān amr̥taprāśanān iva 1016005a apsaraḥsu ca mukhyāsu gandharvīṇāṁ tanūṣu ca 1016005c yakṣapannagakanyāsu r̥ṣkavidyādharīṣu ca 1016006a kiṁnarīṇāṁ ca gātreṣu vānarīṇāṁ tanūṣu ca 1016006c sr̥jadhvaṁ harirūpeṇa putrāṁs tulyaparākramān 1016007a te tathoktā bhagavatā tat pratiśrutya śāsanam 1016007c janayām āsur evaṁ te putrān vānararūpiṇaḥ 1016008a r̥ṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ 1016008c cāraṇāś ca sutān vīrān sasr̥jur vanacāriṇaḥ 1016009a te sr̥ṣṭā bahusāhasrā daśagrīvavadhodyatāḥ 1016009c aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ 1016010a te gajācalasaṁkāśā vapuṣmanto mahābalāḥ 1016010c r̥kṣavānaragopucchāḥ kṣipram evābhijajñire 1016011a yasya devasya yad rūpaṁ veṣo yaś ca parākramaḥ 1016011c ajāyata samastena tasya tasya sutaḥ pr̥thak 1016012a golāṅgūlīṣu cotpannāḥ ke cit saṁmatavikramāḥ 1016012c r̥kṣīṣu ca tathā jātā vānarāḥ kiṁnarīṣu ca 1016013a śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ 1016013c nakhadaṁṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ 1016014a vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān 1016014c kṣobhayeyuś ca vegena samudraṁ saritāṁ patim 1016015a dārayeyuḥ kṣitiṁ padbhyām āplaveyur mahārṇavam 1016015c nabhastalaṁ viśeyuś ca gr̥hṇīyur api toyadān 1016016a gr̥hṇīyur api mātaṅgān mattān pravrajato vane 1016016c nardamānāṁś ca nādena pātayeyur vihaṁgamān 1016017a īdr̥śānāṁ prasūtāni harīṇāṁ kāmarūpiṇām 1016017c śataṁ śatasahasrāṇi yūthapānāṁ mahātmanām 1016017e babhūvur yūthapaśreṣṭhā vīrāṁś cājanayan harīn 1016018a anye r̥kṣavataḥ prasthān upatasthuḥ sahasraśaḥ 1016018c anye nānāvidhāñ śailān kānanāni ca bhejire 1016019a sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam 1016019c bhrātarāv upatasthus te sarva eva harīśvarāḥ 1016020a tair meghavr̥ndācalakūṭakalpair; mahābalair vānarayūthapālaiḥ 1016020c babhūva bhūr bhīmaśarīrarūpaiḥ; samāvr̥tā rāmasahāyahetoḥ 1017001a nirvr̥tte tu kratau tasmin hayamedhe mahātmanaḥ 1017001c pratigr̥hya surā bhāgān pratijagmur yathāgatam 1017002a samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ 1017002c praviveśa purīṁ rājā sabhr̥tyabalavāhanaḥ 1017003a yathārhaṁ pūjitās tena rājñā vai pr̥thivīśvarāḥ 1017003c muditāḥ prayayur deśān praṇamya munipuṁgavam 1017004a gateṣu pr̥thivīśeṣu rājā daśarathaḥ punaḥ 1017004c praviveśa purīṁ śrīmān puraskr̥tya dvijottamān 1017005a śāntayā prayayau sārdham r̥śyaśr̥ṅgaḥ supūjitaḥ 1017005c anvīyamāno rājñātha sānuyātreṇa dhīmatā 1017006a kausalyājanayad rāmaṁ divyalakṣaṇasaṁyutam 1017006c viṣṇor ardhaṁ mahābhāgaṁ putram ikṣvākunandanam 1017007a kausalyā śuśubhe tena putreṇāmitatejasā 1017007c yathā vareṇa devānām aditir vajrapāṇinā 1017008a bharato nāma kaikeyyāṁ jajñe satyaparākramaḥ 1017008c sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ 1017009a atha lakṣmaṇaśatrughnau sumitrājanayat sutau 1017009c vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau 1017010a rājñaḥ putrā mahātmānaś catvāro jajñire pr̥thak 1017010c guṇavanto ’nurūpāś ca rucyā proṣṭhapadopamāḥ 1017011a atītyaikādaśāhaṁ tu nāma karma tathākarot 1017011c jyeṣṭhaṁ rāmaṁ mahātmānaṁ bharataṁ kaikayīsutam 1017012a saumitriṁ lakṣmaṇam iti śatrughnam aparaṁ tathā 1017012c vasiṣṭhaḥ paramaprīto nāmāni kr̥tavāṁs tadā 1017012e teṣāṁ janmakriyādīni sarvakarmāṇy akārayat 1017013a teṣāṁ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ 1017013c babhūva bhūyo bhūtānāṁ svayambhūr iva saṁmataḥ 1017014a sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ 1017014c sarve jñānopasaṁpannāḥ sarve samuditā guṇaiḥ 1017015a teṣām api mahātejā rāmaḥ satyaparākramaḥ 1017015c bālyāt prabhr̥ti susnigdho lakṣmaṇo lakṣmivardhanaḥ 1017016a rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ 1017016c sarvapriyakaras tasya rāmasyāpi śarīrataḥ 1017017a lakṣmaṇo lakṣmisaṁpanno bahiḥprāṇa ivāparaḥ 1017017c na ca tena vinā nidrāṁ labhate puruṣottamaḥ 1017017e mr̥ṣṭam annam upānītam aśnāti na hi taṁ vinā 1017018a yadā hi hayam ārūḍho mr̥gayāṁ yāti rāghavaḥ 1017018c tadainaṁ pr̥ṣṭhato ’bhyeti sadhanuḥ paripālayan 1017019a bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ 1017019c prāṇaiḥ priyataro nityaṁ tasya cāsīt tathā priyaḥ 1017020a sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ 1017020c babhūva paramaprīto devair iva pitāmahaḥ 1017021a te yadā jñānasaṁpannāḥ sarve samuditā guṇaiḥ 1017021c hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ 1017022a atha rājā daśarathas teṣāṁ dārakriyāṁ prati 1017022c cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ 1017023a tasya cintayamānasya mantrimadhye mahātmanaḥ 1017023c abhyāgacchan mahātejo viśvāmitro mahāmuniḥ 1017024a sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha 1017024c śīghram ākhyāta māṁ prāptaṁ kauśikaṁ gādhinaḥ sutam 1017025a tac chrutvā vacanaṁ tasya rājaveśma pradudruvuḥ 1017025c saṁbhrāntamanasaḥ sarve tena vākyena coditāḥ 1017026a te gatvā rājabhavanaṁ viśvāmitram r̥ṣiṁ tadā 1017026c prāptam āvedayām āsur nr̥pāyekṣvākave tadā 1017027a teṣāṁ tad vacanaṁ śrutvā sapurodhāḥ samāhitaḥ 1017027c pratyujjagāma saṁhr̥ṣṭo brahmāṇam iva vāsavaḥ 1017028a sa dr̥ṣṭvā jvalitaṁ dīptyā tāpasaṁ saṁśitavratam 1017028c prahr̥ṣṭavadano rājā tato ’rghyam upahārayat 1017029a sa rājñaḥ pratigr̥hyārghyaṁ śāstradr̥ṣṭena karmaṇā 1017029c kuśalaṁ cāvyayaṁ caiva paryapr̥cchan narādhipam 1017030a vasiṣṭhaṁ ca samāgamya kuśalaṁ munipuṁgavaḥ 1017030c r̥ṣīṁś ca tān yathā nyāyaṁ mahābhāgān uvāca ha 1017031a te sarve hr̥ṣṭamanasas tasya rājño niveśanam 1017031c viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ 1017032a atha hr̥ṣṭamanā rājā viśvāmitraṁ mahāmunim 1017032c uvāca paramodāro hr̥ṣṭas tam abhipūjayan 1017033a yathāmr̥tasya saṁprāptir yathā varṣam anūdake 1017033c yathā sadr̥śadāreṣu putrajanmāprajasya ca 1017033e pranaṣṭasya yathā lābho yathā harṣo mahodaye 1017033g tathaivāgamanaṁ manye svāgataṁ te mahāmune 1017034a kaṁ ca te paramaṁ kāmaṁ karomi kim u harṣitaḥ 1017034c pātrabhūto ’si me vipra diṣṭyā prāpto ’si dhārmika 1017034e adya me saphalaṁ janma jīvitaṁ ca sujīvitam 1017035a pūrvaṁ rājarṣiśabdena tapasā dyotitaprabhaḥ 1017035c brahmarṣitvam anuprāptaḥ pūjyo ’si bahudhā mayā 1017036a tad adbhutam idaṁ vipra pavitraṁ paramaṁ mama 1017036c śubhakṣetragataś cāhaṁ tava saṁdarśanāt prabho 1017037a brūhi yat prārthitaṁ tubhyaṁ kāryam āgamanaṁ prati 1017037c icchāmy anugr̥hīto ’haṁ tvadarthaparivr̥ddhaye 1017038a kāryasya na vimarśaṁ ca gantum arhasi kauśika 1017038c kartā cāham aśeṣeṇa daivataṁ hi bhavān mama 1017039a iti hr̥dayasukhaṁ niśamya vākyaṁ; śrutisukham ātmavatā vinītam uktam 1017039c prathitaguṇayaśā guṇair viśiṣṭaḥ; parama r̥ṣiḥ paramaṁ jagāma harṣam 1018001a tac chrutvā rājasiṁhasya vākyam adbhutavistaram 1018001c hr̥ṣṭaromā mahātejā viśvāmitro ’bhyabhāṣata 1018002a sadr̥śaṁ rājaśārdūla tavaitad bhuvi nānyataḥ 1018002c mahāvaṁśaprasūtasya vasiṣṭhavyapadeśinaḥ 1018003a yat tu me hr̥dgataṁ vākyaṁ tasya kāryasya niścayam 1018003c kuruṣva rājaśārdūla bhava satyapratiśravaḥ 1018004a ahaṁ niyamam ātiṣṭhe siddhyarthaṁ puruṣarṣabha 1018004c tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau 1018005a vrate me bahuśaś cīrṇe samāptyāṁ rākṣasāv imau 1018005c mārīcaś ca subāhuś ca vīryavantau suśikṣitau 1018005e tau māṁsarudhiraugheṇa vediṁ tām abhyavarṣatām 1018006a avadhūte tathā bhūte tasmin niyamaniścaye 1018006c kr̥taśramo nirutsāhas tasmād deśād apākrame 1018007a na ca me krodham utsraṣṭuṁ buddhir bhavati pārthiva 1018007c tathābhūtā hi sā caryā na śāpas tatra mucyate 1018008a svaputraṁ rājaśārdūla rāmaṁ satyaparākramam 1018008c kākapakṣadharaṁ śūraṁ jyeṣṭhaṁ me dātum arhasi 1018009a śakto hy eṣa mayā gupto divyena svena tejasā 1018009c rākṣasā ye vikartāras teṣām api vināśane 1018010a śreyaś cāsmai pradāsyāmi bahurūpaṁ na saṁśayaḥ 1018010c trayāṇām api lokānāṁ yena khyātiṁ gamiṣyati 1018011a na ca tau rāmam āsādya śaktau sthātuṁ kathaṁ cana 1018011c na ca tau rāghavād anyo hantum utsahate pumān 1018012a vīryotsiktau hi tau pāpau kālapāśavaśaṁ gatau 1018012c rāmasya rājaśārdūla na paryāptau mahātmanaḥ 1018013a na ca putrakr̥taṁ snehaṁ kartum arhasi pārthiva 1018013c ahaṁ te pratijānāmi hatau tau viddhi rākṣasau 1018014a ahaṁ vedmi mahātmānaṁ rāmaṁ satyaparākramam 1018014c vasiṣṭho ’pi mahātejā ye ceme tapasi sthitāḥ 1018015a yadi te dharmalābhaṁ ca yaśaś ca paramaṁ bhuvi 1018015c sthiram icchasi rājendra rāmaṁ me dātum arhasi 1018016a yady abhyanujñāṁ kākutstha dadate tava mantriṇaḥ 1018016c vasiṣṭhapramukhāḥ sarve tato rāmaṁ visarjaya 1018017a abhipretam asaṁsaktam ātmajaṁ dātum arhasi 1018017c daśarātraṁ hi yajñasya rāmaṁ rājīvalocanam 1018018a nātyeti kālo yajñasya yathāyaṁ mama rāghava 1018018c tathā kuruṣva bhadraṁ te mā ca śoke manaḥ kr̥thāḥ 1018019a ity evam uktvā dharmātmā dharmārthasahitaṁ vacaḥ 1018019c virarāma mahātejā viśvāmitro mahāmuniḥ 1018020a iti hr̥dayamanovidāraṇaṁ; munivacanaṁ tad atīva śuśruvān 1018020c narapatir agamad bhayaṁ mahad; vyathitamanāḥ pracacāla cāsanāt 1019001a tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam 1019001c muhūrtam iva niḥsaṁjñaḥ saṁjñāvān idam abravīt 1019002a ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ 1019002c na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ 1019003a iyam akṣauhiṇī pūrṇā yasyāhaṁ patir īśvaraḥ 1019003c anayā saṁvr̥to gatvā yodhāhaṁ tair niśācaraiḥ 1019004a ime śūrāś ca vikrāntā bhr̥tyā me ’straviśāradāḥ 1019004c yogyā rakṣogaṇair yoddhuṁ na rāmaṁ netum arhasi 1019005a aham eva dhanuṣpāṇir goptā samaramūrdhani 1019005c yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ 1019006a nirvighnā vratacaryā sā bhaviṣyati surakṣitā 1019006c ahaṁ tatra gamiṣyāmi na rāma netum arhasi 1019007a bālo hy akr̥tavidyaś ca na ca vetti balābalam 1019007c na cāstrabalasaṁyukto na ca yuddhaviśāradaḥ 1019007e na cāsau rakṣasāṁ yogyaḥ kūṭayuddhā hi te dhruvam 1019008a viprayukto hi rāmeṇa muhūrtam api notsahe 1019008c jīvituṁ muniśārdūla na rāmaṁ netum arhasi 1019009a yadi vā rāghavaṁ brahman netum icchasi suvrata 1019009c caturaṅgasamāyuktaṁ mayā saha ca taṁ naya 1019010a ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika 1019010c duḥkhenotpāditaś cāyaṁ na rāmaṁ netum arhasi 1019011a caturṇām ātmajānāṁ hi prītiḥ paramikā mama 1019011c jyeṣṭhaṁ dharmapradhānaṁ ca na rāmaṁ netum arhasi 1019012a kiṁ vīryā rākṣasās te ca kasya putrāś ca ke ca te 1019012c kathaṁ pramāṇāḥ ke caitān rakṣanti munipuṁgava 1019013a kathaṁ ca pratikartavyaṁ teṣāṁ rāmeṇa rakṣasām 1019013c māmakair vā balair brahman mayā vā kūṭayodhinām 1019014a sarvaṁ me śaṁsa bhagavan kathaṁ teṣāṁ mayā raṇe 1019014c sthātavyaṁ duṣṭabhāvānāṁ vīryotsiktā hi rākṣasāḥ 1019015a tasya tad vacanaṁ śrutvā viśvāmitro ’bhyabhāṣata 1019015c paulastyavaṁśaprabhavo rāvaṇo nāma rākṣasaḥ 1019016a sa brahmaṇā dattavaras trailokyaṁ bādhate bhr̥śam 1019016c mahābalo mahāvīryo rākṣasair bahubhir vr̥taḥ 1019017a śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ 1019017c sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ 1019018a yadā svayaṁ na yajñasya vighnakartā mahābalaḥ 1019018c tena saṁcoditau tau tu rākṣasau sumahābalau 1019018e mārīcaś ca subāhuś ca yajñavighnaṁ kariṣyataḥ 1019019a ity ukto muninā tena rājovāca muniṁ tadā 1019019c na hi śakto ’smi saṁgrāme sthātuṁ tasya durātmanaḥ 1019020a sa tvaṁ prasādaṁ dharmajña kuruṣva mama putrake 1019020c devadānavagandharvā yakṣāḥ patagapannagāḥ 1019021a na śaktā rāvaṇaṁ soḍhuṁ kiṁ punar mānavā yudhi 1019021c sa hi vīryavatāṁ vīryam ādatte yudhi rākṣasaḥ 1019022a tena cāhaṁ na śakto ’smi saṁyoddhuṁ tasya vā balaiḥ 1019022c sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ 1019023a katham apy amaraprakhyaṁ saṁgrāmāṇām akovidam 1019023c bālaṁ me tanayaṁ brahman naiva dāsyāmi putrakam 1019024a atha kālopamau yuddhe sutau sundopasundayoḥ 1019024c yajñavighnakarau tau te naiva dāsyāmi putrakam 1019025a mārīcaś ca subāhuś ca vīryavantau suśikṣitau 1019025c tayor anyatareṇāhaṁ yoddhā syāṁ sasuhr̥dgaṇaḥ 1020001a tac chrutvā vacanaṁ tasya snehaparyākulākṣaram 1020001c samanyuḥ kauśiko vākyaṁ pratyuvaca mahīpatim 1020002a pūrhvam arthaṁ pratiśrutya pratijñāṁ hātum icchasi 1020002c rāgavāṇām ayukto ’yaṁ kulasyāsya viparyayaḥ 1020003a yad idaṁ te kṣamaṁ rājan gamiṣyāmi yathāgatam 1020003c mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ 1020004a tasya roṣaparītasya viśvāmitrasya dhīmataḥ 1020004c cacāla vasudhā kr̥tsnā viveśa ca bhayaṁ surān 1020005a trastarūpaṁ tu vijñāya jagat sarvaṁ mahān r̥ṣiḥ 1020005c nr̥patiṁ suvrato dhīro vasiṣṭho vākyam abravīt 1020006a ikṣvākūṇāṁ kule jātaḥ sākṣād dharma ivāparaḥ 1020006c dhr̥timānsuvrataḥ śrīmān na dharmaṁ hātum arhasi 1020007a triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ 1020007c svadharmaṁ pratipadyasva nādharmaṁ voḍhum arhasi 1020008a saṁśrutyaivaṁ kariṣyāmīty akurvāṇasya rāghava 1020008c iṣṭāpūrtavadho bhūyāt tasmād rāmaṁ visarjaya 1020009a kr̥tāstram akr̥tāstraṁ vā nainaṁ śakṣyanti rākṣasāḥ 1020009c guptaṁ kuśikaputreṇa jvalanenāmr̥taṁ yathā 1020010a eṣa vigrahavān dharma eṣa vīryavatāṁ varaḥ 1020010c eṣa buddhyādhiko loke tapasaś ca parāyaṇam 1020011a eṣo ’strān vividhān vetti trailokye sacarācare 1020011c nainam anyaḥ pumān vetti na ca vetsyanti ke cana 1020012a na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ 1020012c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ 1020013a sarvāstrāṇi kr̥śāśvasya putrāḥ paramadhārmikāḥ 1020013c kauśikāya purā dattā yadā rājyaṁ praśāsati 1020014a te ’pi putrāḥ kr̥śāśvasya prajāpatisutāsutāḥ 1020014c naikarūpā mahāvīryā dīptimanto jayāvahāḥ 1020015a jayā ca suprabhā caiva dakṣakanye sumadhyame 1020015c te suvāte ’straśastrāṇi śataṁ paramabhāsvaram 1020016a pañcāśataṁ sutām̐l lebhe jayā nāma varān purā 1020016c vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ 1020017a suprabhājanayac cāpi putrān pañcāśataṁ punaḥ 1020017c saṁhārān nāma durdharṣān durākrāmān balīyasaḥ 1020018a tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ 1020018c apūrvāṇāṁ ca janane śakto bhūyaś ca dharmavit 1020019a evaṁ vīryo mahātejā viśvāmitro mahātapāḥ 1020019c na rāmagamane rājan saṁśayaṁ gantum arhasi 1021001a tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam 1021001c prahr̥ṣṭavadano rāmam ājuhāva salakṣmaṇam 1021002a kr̥tasvastyayanaṁ mātrā pitrā daśarathena ca 1021002c purodhasā vasiṣṭhena maṅgalair abhimantritam 1021003a sa putraṁ mūrdhny upāghrāya rājā daśarathaḥ priyam 1021003c dadau kuśikaputrāya suprītenāntarātmanā 1021004a tato vāyuḥ sukhasparśo virajasko vavau tadā 1021004c viśvāmitragataṁ rāmaṁ dr̥ṣṭvā rājīvalocanam 1021005a puṣpavr̥ṣṭir mahaty āsīd devadundubhinisvanaḥ 1021005c śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani 1021006a viśvāmitro yayāv agre tato rāmo mahāyaśāḥ 1021006c kākapakṣadharo dhanvī taṁ ca saumitrir anvagāt 1021007a kalāpinau dhanuṣpāṇī śobhayānau diśo daśa 1021007c viśvāmitraṁ mahātmānaṁ triśīrṣāv iva pannagau 1021007e anujagmatur akṣudrau pitāmaham ivāśvinau 1021008a baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī 1021008c sthāṇuṁ devam ivācintyaṁ kumārāv iva pāvakī 1021009a adhyardhayojanaṁ gatvā sarayvā dakṣiṇe taṭe 1021009c rāmeti madhurā vāṇīṁ viśvāmitro ’bhyabhāṣata 1021010a gr̥hāṇa vatsa salilaṁ mā bhūt kālasya paryayaḥ 1021010c mantragrāmaṁ gr̥hāṇa tvaṁ balām atibalāṁ tathā 1021011a na śramo na jvaro vā te na rūpasya viparyayaḥ 1021011c na ca suptaṁ pramattaṁ vā dharṣayiṣyanti nairr̥tāḥ 1021012a na bāhvoḥ sadr̥śo vīrye pr̥thivyām asti kaś cana 1021012c triṣu lokeṣu vā rāma na bhavet sadr̥śas tava 1021013a na saubhāgye na dākṣiṇye na jñāne buddhiniścaye 1021013c nottare pratipattavyo samo loke tavānagha 1021014a etadvidyādvaye labdhe bhavitā nāsti te samaḥ 1021014c balā cātibalā caiva sarvajñānasya mātarau 1021015a kṣutpipāse na te rāma bhaviṣyete narottama 1021015c balām atibalāṁ caiva paṭhataḥ pathi rāghava 1021015e vidyādvayam adhīyāne yaśaś cāpy atulaṁ bhuvi 1021016a pitāmahasute hy ete vidye tejaḥsamanvite 1021016c pradātuṁ tava kākutstha sadr̥śas tvaṁ hi dhārmika 1021017a kāmaṁ bahuguṇāḥ sarve tvayy ete nātra saṁśayaḥ 1021017c tapasā saṁbhr̥te caite bahurūpe bhaviṣyataḥ 1021018a tato rāmo jalaṁ spr̥ṣṭvā prahr̥ṣṭavadanaḥ śuciḥ 1021018c pratijagrāha te vidye maharṣer bhāvitātmanaḥ 1021018e vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ 1021019a gurukāryāṇi sarvāṇi niyujya kuśikātmaje 1021019c ūṣus tāṁ rajanīṁ tatra sarayvāṁ susukhaṁ trayaḥ 1022001a prabhātāyāṁ tu śarvaryāṁ viśvāmitro mahāmuniḥ 1022001c abhyabhāṣata kākutsthaṁ śayānaṁ parṇasaṁstare 1022002a kausalyā suprajā rāma pūrvā saṁdhyā pravartate 1022002c uttiṣṭha naraśārdūla kartavyaṁ daivam āhnikam 1022003a tasyarṣeḥ paramodāraṁ vacaḥ śrutvā nr̥pātmajau 1022003c snātvā kr̥todakau vīrau jepatuḥ paramaṁ japam 1022004a kr̥tāhnikau mahāvīryau viśvāmitraṁ tapodhanam 1022004c abhivādyābhisaṁhr̥ṣṭau gamanāyopatasthatuḥ 1022005a tau prayāte mahāvīryau divyaṁ tripathagāṁ nadīm 1022005c dadr̥śāte tatas tatra sarayvāḥ saṁgame śubhe 1022006a tatrāśramapadaṁ puṇyam r̥ṣīṇām ugratejasām 1022006c bahuvarṣasahasrāṇi tapyatāṁ paramaṁ tapaḥ 1022007a taṁ dr̥ṣṭvā paramaprītau rāghavau puṇyam āśramam 1022007c ūcatus taṁ mahātmānaṁ viśvāmitram idaṁ vacaḥ 1022008a kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān 1022008c bhagavañ śrotum icchāvaḥ paraṁ kautūhalaṁ hi nau 1022009a tayos tad vacanaṁ śrutvā prahasya munipuṁgavaḥ 1022009c abravīc chrūyatāṁ rāma yasyāyaṁ pūrva āśramaḥ 1022010a kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ 1022011a tapasyantam iha sthāṇuṁ niyamena samāhitam 1022011c kr̥todvāhaṁ tu deveśaṁ gacchantaṁ samarudgaṇam 1022011e dharṣayām āsa durmedhā huṁkr̥taś ca mahātmanā 1022012a dagdhasya tasya raudreṇa cakṣuṣā raghunandana 1022012c vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ 1022013a tasya gātraṁ hataṁ tatra nirdagdhasya mahātmanā 1022013c aśarīraḥ kr̥taḥ kāmaḥ krodhād deveśvareṇa ha 1022014a anaṅga iti vikhyātas tadā prabhr̥ti rāghava 1022014c sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṁ sa mumoca ha 1022015a tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā 1022015c śiṣyā dharmaparā vīra teṣāṁ pāpaṁ na vidyate 1022016a ihādya rajanīṁ rāma vasema śubhadarśana 1022016c puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam 1022017a teṣāṁ saṁvadatāṁ tatra tapo dīrgheṇa cakṣuṣā 1022017c vijñāya paramaprītā munayo harṣam āgaman 1022018a arghyaṁ pādyaṁ tathātithyaṁ nivedyakuśikātmaje 1022018c rāmalakṣmaṇayoḥ paścād akurvann atithikriyām 1022019a satkāraṁ samanuprāpya kathābhir abhirañjayan 1022019c nyavasan susukhaṁ tatra kāmāśramapade tadā 1023001a tataḥ prabhāte vimale kr̥tāhnikam ariṁdamau 1023001c viśvāmitraṁ puraskr̥tya nadyās tīram upāgatau 1023002a te ca sarve mahātmāno munayaḥ saṁśitavratāḥ 1023002c upasthāpya śubhāṁ nāvaṁ viśvāmitram athābruvan 1023003a ārohatu bhavān nāvaṁ rājaputrapuraskr̥taḥ 1023003c ariṣṭaṁ gaccha panthānaṁ mā bhūt kālasya paryayaḥ 1023004a viśvāmitras tathety uktvā tān r̥ṣīn abhipūjya ca 1023004c tatāra sahitas tābhyāṁ saritaṁ sāgaraṁ gamām 1023005a atha rāmaḥ sarinmadhye papraccha munipuṅgavam 1023005c vāriṇo bhidyamānasya kim ayaṁ tumulo dhvaniḥ 1023006a rāghavasya vacaḥ śrutvā kautūhala samanvitam 1023006c kathayām āsa dharmātmā tasya śabdasya niścayam 1023007a kailāsaparvate rāma manasā nirmitaṁ saraḥ 1023007c brahmaṇā naraśārdūla tenedaṁ mānasaṁ saraḥ 1023008a tasmāt susrāva sarasaḥ sāyodhyām upagūhate 1023008c saraḥpravr̥ttā sarayūḥ puṇyā brahmasaraścyutā 1023009a tasyāyam atulaḥ śabdo jāhnavīm abhivartate 1023009c vārisaṁkṣobhajo rāma praṇāmaṁ niyataḥ kuru 1023010a tābhyāṁ tu tāv ubhau kr̥tvā praṇāmam atidhārmikau 1023010c tīraṁ dakṣiṇam āsādya jagmatur laghuvikramau 1023011a sa vanaṁ ghorasaṁkāśaṁ dr̥ṣṭvā nr̥pavarātmajaḥ 1023011c aviprahatam aikṣvākaḥ papraccha munipuṁgavam 1023012a aho vanam idaṁ durgaṁ jhillikāgaṇanāditam 1023012c bhairavaiḥ śvāpadaiḥ kīrṇaṁ śakuntair dāruṇārutaiḥ 1023013a nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ 1023013c siṁhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam 1023014a dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ 1023014c saṁkīrṇaṁ badarībhiś ca kiṁ nv idaṁ dāruṇaṁ vanam 1023015a tam uvāca mahātejā viśvāmitro mahāmuniḥ 1023015c śrūyatāṁ vatsa kākutstha yasyaitad dāruṇaṁ vanam 1023016a etau janapadau sphītau pūrvam āstāṁ narottama 1023016c maladāś ca karūṣāś ca devanirmāṇanirmitau 1023017a purā vr̥travadhe rāma malena samabhiplutam 1023017c kṣudhā caiva sahasrākṣaṁ brahmahatyā yadāviśat 1023018a tam indraṁ snāpayan devā r̥ṣayaś ca tapodhanāḥ 1023018c kalaśaiḥ snāpayām āsur malaṁ cāsya pramocayan 1023019a iha bhūmyāṁ malaṁ dattvā dattvā kārūṣam eva ca 1023019c śarīrajaṁ mahendrasya tato harṣaṁ prapedire 1023020a nirmalo niṣkarūṣaś ca śucir indro yadābhavat 1023020c dadau deśasya suprīto varaṁ prabhur anuttamam 1023021a imau janapadau sthītau khyātiṁ loke gamiṣyataḥ 1023021c maladāś ca karūṣāś ca mamāṅgamaladhāriṇau 1023022a sādhu sādhv iti taṁ devāḥ pākaśāsanam abruvan 1023022c deśasya pūjāṁ tāṁ dr̥ṣṭvā kr̥tāṁ śakreṇa dhīmatā 1023023a etau janapadau sthītau dīrghakālam ariṁdama 1023023c maladāś ca karūṣāś ca muditau dhanadhānyataḥ 1023024a kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī 1023024c balaṁ nāgasahasrasya dhārayantī tadā hy abhūt 1023025a tāṭakā nāma bhadraṁ te bhāryā sundasya dhīmataḥ 1023025c mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ 1023026a imau janapadau nityaṁ vināśayati rāghava 1023026c maladāṁś ca karūṣāṁś ca tāṭakā duṣṭacāriṇī 1023027a seyaṁ panthānam āvārya vasaty atyardhayojane 1023027c ata eva ca gantavyaṁ tāṭakāyā vanaṁ yataḥ 1023028a svabāhubalam āśritya jahīmāṁ duṣṭacāriṇīm 1023028c manniyogād imaṁ deśaṁ kuru niṣkaṇṭakaṁ punaḥ 1023029a na hi kaś cid imaṁ deśaṁ śakroty āgantum īdr̥śam 1023029c yakṣiṇyā ghorayā rāma utsāditam asahyayā 1023030a etat te sarvam ākhyātaṁ yathaitad daruṇaṁ vanam 1023030c yakṣyā cotsāditaṁ sarvam adyāpi na nivartate 1024001a atha tasyāprameyasya muner vacanam uttamam 1024001c śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṁ giram 1024002a alpavīryā yadā yakṣāḥ śrūyante munipuṁgava 1024002c kathaṁ nāgasahasrasya dhārayaty abalā balam 1024003a viśvāmitro ’bravīd vākyaṁ śr̥ṇu yena balottarā 1024003c varadānakr̥taṁ vīryaṁ dhārayaty abalā balam 1024004a pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān 1024004c anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ 1024005a pitāmahas tu suprītas tasya yakṣapates tadā 1024005c kanyāratnaṁ dadau rāma tāṭakāṁ nāma nāmataḥ 1024006a dadau nāgasahasrasya balaṁ cāsyāḥ pitāmahaḥ 1024006c na tv eva putraṁ yakṣāya dadau brahmā mahāyaśāḥ 1024007a tāṁ tu jātāṁ vivardhantīṁ rūpayauvanaśālinīm 1024007c jambhaputrāya sundāya dadau bhāryāṁ yaśasvinīm 1024008a kasya cit tv atha kālalsya yakṣī putraṁ vyajāyata 1024008c mārīcaṁ nāma durdharṣaṁ yaḥ śāpād rākṣaso ’bhavat 1024009a sunde tu nihate rāma agastyam r̥ṣisattamam 1024009c tāṭakā saha putreṇa pradharṣayitum icchati 1024010a rākṣasatvaṁ bhajasveti mārīcaṁ vyājahāra saḥ 1024010c agastyaḥ paramakruddhas tāṭakām api śaptavān 1024011a puruṣādī mahāyakṣī virūpā vikr̥tānanā 1024011c idaṁ rūpam apahāya dāruṇaṁ rūpam astu te 1024012a saiṣā śāpakr̥tāmarṣā tāṭakā krodhamūrchitā 1024012c deśam utsādayaty enam agastyacaritaṁ śubham 1024013a enāṁ rāghava durvr̥ttāṁ yakṣīṁ paramadāruṇām 1024013c gobrāhmaṇahitārthāya jahi duṣṭaparākramām 1024014a na hy enāṁ śāpasaṁsr̥ṣṭāṁ kaś cid utsahate pumān 1024014c nihantuṁ triṣu lokeṣu tvām r̥te raghunandana 1024015a na hi te strīvadhakr̥te ghr̥ṇā kāryā narottama 1024015c cāturvarṇyahitārthāya kartavyaṁ rājasūnunā 1024016a rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ 1024016c adharmyāṁ jahi kākutstha dharmo hy asyā na vidyate 1024017a śrūyate hi purā śakro virocanasutāṁ nr̥pa 1024017c pr̥thivīṁ hantum icchantīṁ mantharām abhyasūdayat 1024018a viṣṇunā ca purā rāma bhr̥gupatnī dr̥ḍhavratā 1024018c anindraṁ lokam icchantī kāvyamātā niṣūditā 1024019a etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ 1024019c adharmaniratā nāryo hatāḥ puruṣasattamaiḥ 1025001a muner vacanam aklībaṁ śrutvā naravarātmajaḥ 1025001c rāghavaḥ prāñjalir bhūtvā pratyuvāca dr̥ḍhavrataḥ 1025002a pitur vacananirdeśāt pitur vacanagauravāt 1025002c vacanaṁ kauśikasyeti kartavyam aviśaṅkayā 1025003a anuśiṣṭo ’smy ayodhyāyāṁ gurumadhye mahātmanā 1025003c pitrā daśarathenāhaṁ nāvajñeyaṁ ca tad vacaḥ 1025004a so ’haṁ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ 1025004c kariṣyāmi na saṁdehas tāṭakāvadham uttamam 1025005a gobrāhmaṇahitārthāya deśasyāsya sukhāya ca 1025005c tava caivāprameyasya vacanaṁ kartum udyataḥ 1025006a evam uktvā dhanurmadhye baddhvā muṣṭim ariṁdamaḥ 1025006c jyāśabdam akarot tīvraṁ diśaḥ śabdena pūrayan 1025007a tena śabdena vitrastās tāṭakā vanavāsinaḥ 1025007c tāṭakā ca susaṁkruddhā tena śabdena mohitā 1025008a taṁ śabdam abhinidhyāya rākṣasī krodhamūrchitā 1025008c śrutvā cābhyadravad vegād yataḥ śabdo viniḥsr̥taḥ 1025009a tāṁ dr̥ṣṭvā rāghavaḥ kruddhāṁ vikr̥tāṁ vikr̥tānanām 1025009c pramāṇenātivr̥ddhāṁ ca lakṣmaṇaṁ so ’bhyabhāṣata 1025010a paśya lakṣmaṇa yakṣiṇyā bhairavaṁ dāruṇaṁ vapuḥ 1025010c bhidyeran darśanād asyā bhīrūṇāṁ hr̥dayāni ca 1025011a enāṁ paśya durādharṣāṁ māyā balasamanvitām 1025011c vinivr̥ttāṁ karomy adya hr̥takarṇāgranāsikām 1025012a na hy enām utsahe hantuṁ strīsvabhāvena rakṣitām 1025012c vīryaṁ cāsyā gatiṁ cāpi haniṣyāmīti me matiḥ 1025013a evaṁ bruvāṇe rāme tu tāṭakā krodhamūrchitā 1025013c udyamya bāhū garjantī rāmam evābhyadhāvata 1025014a tām āpatantīṁ vegena vikrāntām aśanīm iva 1025014c śareṇorasi vivyādha sā papāta mamāra ca 1025015a tāṁ hatāṁ bhīmasaṁkāśāṁ dr̥ṣṭvā surapatis tadā 1025015c sādhu sādhv iti kākutsthaṁ surāś ca samapūjayan 1025016a uvāca paramaprītaḥ sahasrākṣaḥ puraṁdaraḥ 1025016c surāś ca sarve saṁhr̥ṣṭā viśvāmitram athābruvan 1025017a mune kauśike bhadraṁ te sendrāḥ sarve marudgaṇāḥ 1025017c toṣitāḥ karmaṇānena snehaṁ darśaya rāghave 1025018a prajāpater kr̥śāśvasya putrān satyaparākramān 1025018c tapobalabhr̥tān brahman rāghavāya nivedaya 1025019a pātrabhūtaś ca te brahmaṁs tavānugamane dhr̥taḥ 1025019c kartavyaṁ ca mahat karma surāṇāṁ rājasūnunā 1025020a evam uktvā surāḥ sarve hr̥ṣṭā jagmur yathāgatam 1025020c viśvāmitraṁ pūjayitvā tataḥ saṁdhyā pravartate 1025021a tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ 1025021c mūrdhni rāmam upāghrāya idaṁ vacanam abravīt 1025022a ihādya rajanīṁ rāma vasema śubhadarśana 1025022c śvaḥ prabhāte gamiṣyāmas tad āśramapadaṁ mama 1026001a atha tāṁ rajanīm uṣya viśvāmiro mahāyaśāḥ 1026001c prahasya rāghavaṁ vākyam uvāca madhurākṣaram 1026002a patituṣṭo ’smi bhadraṁ te rājaputra mahāyaśaḥ 1026002c prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ 1026003a devāsuragaṇān vāpi sagandharvoragān api 1026003c yair amitrān prasahyājau vaśīkr̥tya jayiṣyasi 1026004a tāni divyāni bhadraṁ te dadāmy astrāṇi sarvaśaḥ 1026004c daṇḍacakraṁ mahad divyaṁ tava dāsyāmi rāghava 1026005a dharmacakraṁ tato vīra kālacakraṁ tathaiva ca 1026005c viṣṇucakraṁ tathātyugram aindraṁ cakraṁ tathaiva ca 1026006a vajram astraṁ naraśreṣṭha śaivaṁ śūlavaraṁ tathā 1026006c astraṁ brahmaśiraś caiva aiṣīkam api rāghava 1026006e dadāmi te mahābāho brāhmam astram anuttamam 1026007a gade dve caiva kākutstha modakī śikharī ubhe 1026007c pradīpte naraśārdūla prayacchāmi nr̥pātmaja 1026008a dharmapāśam ahaṁ rāma kālapāśaṁ tathaiva ca 1026008c vāruṇaṁ pāśam astraṁ ca dadāny aham anuttamam 1026009a aśanī dve prayacchāmi śuṣkārdre raghunandana 1026010a dadāmi cāstraṁ painākam astraṁ nārāyaṇaṁ tathā 1026010c āgneyam astra dayitaṁ śikharaṁ nāma nāmataḥ 1026011a vāyavyaṁ prathamaṁ nāma dadāmi tava rāghava 1026011c astraṁ hayaśiro nāma krauñcam astraṁ tathaiva ca 1026012a śakti dvayaṁ ca kākutstha dadāmi tava cānagha 1026012c kaṅkālaṁ musalaṁ ghoraṁ kāpālam atha kaṅkaṇam 1026013a dhārayanty asurā yāni dadāmy etāni sarvaśaḥ 1026013c vaidyādharaṁ mahāstraṁ ca nandanaṁ nāma nāmataḥ 1026014a asiratnaṁ mahābāho dadāmi nr̥varātmaja 1026014c gāndharvam astraṁ dayitaṁ mānavaṁ nāma nāmataḥ 1026015a prasvāpanapraśamane dadmi sauraṁ ca rāghava 1026015c darpaṇaṁ śoṣaṇaṁ caiva saṁtāpanavilāpane 1026016a madanaṁ caiva durdharṣaṁ kandarpadayitaṁ tathā 1026016c paiśācam astraṁ dayitaṁ mohanaṁ nāma nāmataḥ 1026016e pratīccha naraśārdūla rājaputra mahāyaśaḥ 1026017a tāmasaṁ naraśārdūla saumanaṁ ca mahābalam 1026017c saṁvartaṁ caiva durdharṣaṁ mausalaṁ ca nr̥pātmaja 1026018a satyam astraṁ mahābāho tathā māyādharaṁ param 1026018c ghoraṁ tejaḥprabhaṁ nāma paratejo’pakarṣaṇam 1026019a somāstraṁ śiśiraṁ nāma tvāṣṭram astraṁ sudāmanam 1026019c dāruṇaṁ ca bhagasyāpi śīteṣum atha mānavam 1026020a etān nāma mahābāho kāmarūpān mahābalān 1026020c gr̥hāṇa paramodārān kṣipram eva nr̥pātmaja 1026021a sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā 1026021c dadau rāmāya suprīto mantragrāmam anuttamam 1026022a japatas tu munes tasya viśvāmitrasya dhīmataḥ 1026022c upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam 1026023a ūcuś ca muditā rāmaṁ sarve prāñjalayas tadā 1026023c ime sma paramodāra kiṁkarās tava rāghava 1026024a pratigr̥hya ca kākutsthaḥ samālabhya ca pāṇinā 1026024c manasā me bhaviṣyadhvam iti tāny abhyacodayat 1026025a tataḥ prītamanā rāmo viśvāmitraṁ mahāmunim 1026025c abhivādya mahātejā gamanāyopacakrame 1027001a pratigr̥hya tato ’strāṇi prahr̥ṣṭavadanaḥ śuciḥ 1027001c gacchann eva ca kākutstho viśvāmitram athābravīt 1027002a gr̥hītāstro ’smi bhagavan durādharṣaḥ surair api 1027002c astrāṇāṁ tv aham icchāmi saṁhāraṁ munipuṁgava 1027003a evaṁ bruvati kākutsthe viśvāmitro mahāmuniḥ 1027003c saṁhāraṁ vyājahārātha dhr̥timān suvrataḥ śuciḥ 1027004a satyavantaṁ satyakīrtiṁ dhr̥ṣṭaṁ rabhasam eva ca 1027004c pratihārataraṁ nāma parāṅmukham avāṅmukham 1027005a lakṣākṣaviṣamau caiva dr̥ḍhanābhasunābhakau 1027005c daśākṣaśatavaktrau ca daśaśīrṣaśatodarau 1027006a padmanābhamahānābhau dundunābhasunābhakau 1027006c jyotiṣaṁ kr̥śanaṁ caiva nairāśya vimalāv ubhau 1027007a yaugandharaharidrau ca daityapramathanau tathā 1027007c pitryaṁ saumanasaṁ caiva vidhūtamakarāv ubhau 1027008a karavīrakaraṁ caiva dhanadhānyau ca rāghava 1027008c kāmarūpaṁ kāmaruciṁ moham āvaraṇaṁ tathā 1027009a jr̥mbhakaṁ sarvanābhaṁ ca santānavaraṇau tathā 1027009c kr̥śāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ 1027010a pratīccha mama bhadraṁ te pātrabhūto ’si rāghava 1027010c divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ 1027011a rāmaṁ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ 1027011c ime sma naraśārdūla śādhi kiṁ karavāma te 1027012a gamyatām iti tān āha yatheṣṭaṁ raghunandanaḥ 1027012c mānasāḥ kāryakāleṣu sāhāyyaṁ me kariṣyatha 1027013a atha te rāmam āmantrya kr̥tvā cāpi pradakṣiṇam 1027013c evam astv iti kākutstham uktvā jagmur yathāgatam 1027014a sa ca tān rāghavo jñātvā viśvāmitraṁ mahāmunim 1027014c gacchann evātha madhuraṁ ślakṣṇaṁ vacanam abravīt 1027015a kiṁ nv etan meghasaṁkāśaṁ parvatasyāvidūrataḥ 1027015c vr̥kṣaṣaṇḍam ito bhāti paraṁ kautūhalaṁ hi me 1027016a darśanīyaṁ mr̥gākīrṇaṁ manoharam atīva ca 1027016c nānāprakāraiḥ śakunair valgubhāṣair alaṁkr̥tam 1027017a niḥsr̥tāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt 1027017c anayā tv avagacchāmi deśasya sukhavattayā 1027018a sarvaṁ me śaṁsa bhagavan kasyāśramapadaṁ tv idam 1027018c saṁprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ 1028001a atha tasyāprameyasya tad vanaṁ paripr̥cchataḥ 1028001c viśvāmitro mahātejā vyākhyātum upacakrame 1028002a eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ 1028002c siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ 1028003a etasminn eva kāle tu rājā vairocanir baliḥ 1028003c nirjitya daivatagaṇān sendrāṁś ca samarudgaṇān 1028003e kārayām āsa tad rājyaṁ triṣu lokeṣu viśrutaḥ 1028004a bales tu yajamānasya devāḥ sāgnipurogamāḥ 1028004c samāgamya svayaṁ caiva viṣṇum ūcur ihāśrame 1028005a balir vairocanir viṣṇo yajate yajñam uttamam 1028005c asamāpte kratau tasmin svakāryam abhipadyatām 1028006a ye cainam abhivartante yācitāra itas tataḥ 1028006c yac ca yatra yathāvac ca sarvaṁ tebhyaḥ prayacchati 1028007a sa tvaṁ surahitārthāya māyāyogam upāśritaḥ 1028007c vāmanatvaṁ gato viṣṇo kuru kalyāṇam uttamam 1028008a ayaṁ siddhāśramo nāma prasādāt te bhaviṣyati 1028008c siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ 1028009a atha viṣṇur mahātejā adityāṁ samajāyata 1028009c vāmanaṁ rūpam āsthāya vairocanim upāgamat 1028010a trīn kramān atha bhikṣitvā pratigr̥hya ca mānataḥ 1028010c ākramya lokām̐l lokātmā sarvabhūtahite rataḥ 1028011a mahendrāya punaḥ prādān niyamya balim ojasā 1028011c trailokyaṁ sa mahātejāś cakre śakravaśaṁ punaḥ 1028012a tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ 1028012c mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate 1028013a etam āśramam āyānti rākṣasā vighnakāriṇaḥ 1028013c atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ 1028014a adya gacchāmahe rāma siddhāśramam anuttamam 1028014c tad āśramapadaṁ tāta tavāpy etad yathā mama 1028015a taṁ dr̥ṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ 1028015c utpatyotpatya sahasā viśvāmitram apūjayan 1028016a yathārhaṁ cakrire pūjāṁ viśvāmitrāya dhīmate 1028016c tathaiva rājaputrābhyām akurvann atithikriyām 1028017a muhūrtam atha viśrāntau rājaputrāv ariṁdamau 1028017c prāñjalī muniśārdūlam ūcatū raghunandanau 1028018a adyaiva dīkṣāṁ praviśa bhadraṁ te munipuṁgava 1028018c siddhāśramo ’yaṁ siddhaḥ syāt satyam astu vacas tava 1028019a evam ukto mahātejā viśvāmitro mahāmuniḥ 1028019c praviveśa tadā dīkṣāṁ niyato niyatendriyaḥ 1028020a kumārāv api tāṁ rātrim uṣitvā susamāhitau 1028020c prabhātakāle cotthāya viśvāmitram avandatām 1029001a atha tau deśakālajñau rājaputrāv ariṁdamau 1029001c deśe kāle ca vākyajñāv abrūtāṁ kauśikaṁ vacaḥ 1029002a bhagavañ śrotum icchāvo yasmin kāle niśācarau 1029002c saṁrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam 1029003a evaṁ bruvāṇau kākutsthau tvaramāṇau yuyutsayā 1029003c sarve te munayaḥ prītāḥ praśaśaṁsur nr̥pātmajau 1029004a adya prabhr̥ti ṣaḍrātraṁ rakṣataṁ rāghavau yuvām 1029004c dīkṣāṁ gato hy eṣa munir maunitvaṁ ca gamiṣyati 1029005a tau tu tad vacanaṁ śrutvā rājaputrau yaśasvinau 1029005c anidrau ṣaḍahorātraṁ tapovanam arakṣatām 1029006a upāsāṁ cakratur vīrau yattau paramadhanvinau 1029006c rarakṣatur munivaraṁ viśvāmitram ariṁdamau 1029007a atha kāle gate tasmin ṣaṣṭhe ’hani samāgate 1029007c saumitram abravīd rāmo yatto bhava samāhitaḥ 1029008a rāmasyaivaṁ bruvāṇasya tvaritasya yuyutsayā 1029008c prajajvāla tato vediḥ sopādhyāyapurohitā 1029009a mantravac ca yathānyāyaṁ yajño ’sau saṁpravartate 1029009c ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ 1029010a āvārya gaganaṁ megho yathā prāvr̥ṣi nirgataḥ 1029010c tathā māyāṁ vikurvāṇau rākṣasāv abhyadhāvatām 1029011a mārīcaś ca subāhuś ca tayor anucarās tathā 1029011c āgamya bhīmasaṁkāśā rudhiraughān avāsr̥jan 1029012a tāv āpatantau sahasā dr̥ṣṭvā rājīvalocanaḥ 1029012c lakṣmaṇaṁ tv abhisaṁprekṣya rāmo vacanam abravīt 1029013a paśya lakṣmaṇa durvr̥ttān rākṣasān piśitāśanān 1029013c mānavāstrasamādhūtān anilena yathāghanān 1029014a mānavaṁ paramodāram astraṁ paramabhāsvaram 1029014c cikṣepa paramakruddho mārīcor asi rāghavaḥ 1029015a sa tena paramāstreṇa mānavena samāhitaḥ 1029015c saṁpūrṇaṁ yojanaśataṁ kṣiptaḥ sāgarasaṁplave 1029016a vicetanaṁ vighūrṇantaṁ śīteṣubalapīḍitam 1029016c nirastaṁ dr̥śya mārīcaṁ rāmo lakṣmaṇam abravīt 1029017a paśya lakṣmaṇa śīteṣuṁ mānavaṁ dharmasaṁhitam 1029017c mohayitvā nayaty enaṁ na ca prāṇair viyujyate 1029018a imān api vadhiṣyāmi nirghr̥ṇān duṣṭacāriṇaḥ 1029018c rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān 1029019a vigr̥hya sumahac cāstram āgneyaṁ raghunandanaḥ 1029019c subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi 1029020a śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ 1029020c rāghavaḥ paramodāro munīnāṁ mudam āvahan 1029021a sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ 1029021c r̥ṣibhiḥ pūjitas tatra yathendro vijaye purā 1029022a atha yajñe samāpte tu viśvāmitro mahāmuniḥ 1029022c nirītikā diśo dr̥ṣṭvā kākutstham idam abravīt 1029023a kr̥tārtho ’smi mahābāho kr̥taṁ guruvacas tvayā 1029023c siddhāśramam idaṁ satyaṁ kr̥taṁ rāma mahāyaśaḥ 1030001a atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣaṇau 1030001c ūṣatur muditau vīrau prahr̥ṣṭenāntarātmanā 1030002a prabhātāyāṁ tu śarvaryāṁ kr̥tapaurvāhṇikakriyau 1030002c viśvāmitram r̥ṣīṁś cānyān sahitāv abhijagmatuḥ 1030003a abhivādya muniśreṣṭhaṁ jvalantam iva pāvakam 1030003c ūcatur madhurodāraṁ vākyaṁ madhurabhāṣiṇau 1030004a imau svo muniśārdūla kiṁkarau samupasthitau 1030004c ājñāpaya yatheṣṭaṁ vai śāsanaṁ karavāva kim 1030005a evam ukte tatas tābhyāṁ sarva eva maharṣayaḥ 1030005c viśvāmitraṁ puraskr̥tya rāmaṁ vacanam abruvan 1030006a maithilasya naraśreṣṭha janakasya bhaviṣyati 1030006c yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam 1030007a tvaṁ caiva naraśārdūla sahāsmābhir gamiṣyasi 1030007c adbhutaṁ ca dhanūratnaṁ tatra tvaṁ draṣṭum arhasi 1030008a tad dhi pūrvaṁ naraśreṣṭha dattaṁ sadasi daivataiḥ 1030008c aprameyabalaṁ ghoraṁ makhe paramabhāsvaram 1030009a nāsya devā na gandharvā nāsurā na ca rākṣasāḥ 1030009c kartum āropaṇaṁ śaktā na kathaṁ cana mānuṣāḥ 1030010a dhanuṣas tasya vīryaṁ hi jijñāsanto mahīkṣitaḥ 1030010c na śekur āropayituṁ rājaputrā mahābalāḥ 1030011a tad dhanur naraśārdūla maithilasya mahātmanaḥ 1030011c tatra drakṣyasi kākutstha yajñaṁ cādbhutadarśanam 1030012a tad dhi yajñaphalaṁ tena maithilenottamaṁ dhanuḥ 1030012c yācitaṁ naraśārdūla sunābhaṁ sarvadaivataiḥ 1030013a evam uktvā munivaraḥ prasthānam akarot tadā 1030013c sarṣisaṁghaḥ sakākutstha āmantrya vanadevatāḥ 1030014a svasti vo ’stu gamiṣyāmi siddhaḥ siddhāśramād aham 1030014c uttare jāhnavītīre himavantaṁ śiloccayam 1030015a pradakṣiṇaṁ tataḥ kr̥tvā siddhāśramam anuttamam 1030015c uttarāṁ diśam uddiśya prasthātum upacakrame 1030016a taṁ vrajantaṁ munivaram anvagād anusāriṇām 1030016c śakaṭī śatamātraṁ tu prayāṇe brahmavādinām 1030017a mr̥gapakṣigaṇāś caiva siddhāśramanivāsinaḥ 1030017c anujagmur mahātmānaṁ viśvāmitraṁ mahāmunim 1030018a te gatvā dūram adhvānaṁ lambamāne divākare 1030018c vāsaṁ cakrur munigaṇāḥ śoṇākūle samāhitāḥ 1030019a te ’staṁ gate dinakare snātvā hutahutāśanāḥ 1030019c viśvāmitraṁ puraskr̥tya niṣedur amitaujasaḥ 1030020a rāmo ’pi sahasaumitrir munīṁs tān abhipūjya ca 1030020c agrato niṣasādātha viśvāmitrasya dhīmataḥ 1030021a atha rāmo mahātejā viśvāmitraṁ mahāmunim 1030021c papraccha muniśārdūlaṁ kautūhalasamanvitaḥ 1030022a bhagavan ko nv ayaṁ deśaḥ samr̥ddhavanaśobhitaḥ 1030022c śrotum icchāmi bhadraṁ te vaktum arhasi tattvataḥ 1030023a codito rāmavākyena kathayām āsa suvrataḥ 1030023c tasya deśasya nikhilam r̥ṣimadhye mahātapāḥ 1031001a brahmayonir mahān āsīt kuśo nāma mahātapāḥ 1031001c vaidarbhyāṁ janayām āsa caturaḥ sadr̥śān sutān 1031001e kuśāmbaṁ kuśanābhaṁ ca ādhūrtarajasaṁ vasum 1031002a dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā 1031002c tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ 1031002e kriyatāṁ pālanaṁ putrā dharmaṁ prāpsyatha puṣkalam 1031003a kuśasya vacanaṁ śrutvā catvāro lokasaṁmatāḥ 1031003c niveśaṁ cakrire sarve purāṇāṁ nr̥varās tadā 1031004a kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm 1031004c kuśanābhas tu dharmātmā paraṁ cakre mahodayam 1031005a ādhūrtarajaso rāma dharmāraṇyaṁ mahīpatiḥ 1031005c cakre puravaraṁ rājā vasuś cakre girivrajam 1031006a eṣā vasumatī rāma vasos tasya mahātmanaḥ 1031006c ete śailavarāḥ pañca prakāśante samantataḥ 1031007a sumāgadhī nadī ramyā māgadhān viśrutāyayau 1031007c pañcānāṁ śailamukhyānāṁ madhye māleva śobhate 1031008a saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ 1031008c pūrvābhicaritā rāma sukṣetrā sasyamālinī 1031009a kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam 1031009c janayām āsa dharmātmā ghr̥tācyāṁ raghunandana 1031010a tās tu yauvanaśālinyo rūpavatyaḥ svalaṁkr̥tāḥ 1031010c udyānabhūmim āgamya prāvr̥ṣīva śatahradāḥ 1031011a gāyantyo nr̥tyamānāś ca vādayantyaś ca rāghava 1031011c āmodaṁ paramaṁ jagmur varābharaṇabhūṣitāḥ 1031012a atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi 1031012c udyānabhūmim āgamya tārā iva ghanāntare 1031013a tāḥ sarvaguṇasaṁpannā rūpayauvanasaṁyutāḥ 1031013c dr̥ṣṭvā sarvātmako vāyur idaṁ vacanam abravīt 1031014a ahaṁ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha 1031014c mānuṣas tyajyatāṁ bhāvo dīrgham āyur avāpsyatha 1031015a tasya tad vacanaṁ śrutvā vāyor akliṣṭakarmaṇaḥ 1031015c apahāsya tato vākyaṁ kanyāśatam athābravīt 1031016a antaś carasi bhūtānāṁ sarveṣāṁ tvaṁ surottama 1031016c prabhāvajñāś ca te sarvāḥ kim asmān avamanyase 1031017a kuśanābhasutāḥ sarvāḥ samarthās tvāṁ surottama 1031017c sthānāc cyāvayituṁ devaṁ rakṣāmas tu tapo vayam 1031018a mā bhūt sa kālo durmedhaḥ pitaraṁ satyavādinam 1031018c nāvamanyasva dharmeṇa svayaṁ varam upāsmahe 1031019a pitā hi prabhur asmākaṁ daivataṁ paramaṁ hi saḥ 1031019c yasya no dāsyati pitā sa no bhartā bhaviṣyati 1031020a tāsāṁ tad vacanaṁ śrutvā vāyuḥ paramakopanaḥ 1031020c praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ 1031021a tāḥ kanyā vāyunā bhagnā viviśur nr̥pater gr̥ham 1031021c dr̥ṣṭvā bhagnās tadā rājā saṁbhrānta idam abravīt 1031022a kim idaṁ kathyatāṁ putryaḥ ko dharmam avamanyate 1031022c kubjāḥ kena kr̥tāḥ sarvā veṣṭantyo nābhibhāṣatha 1032001a tasya tad vacanaṁ śrutvā kuśanābhasya dhīmataḥ 1032001c śirobhiś caraṇau spr̥ṣṭvā kanyāśatam abhāṣata 1032002a vāyuḥ sarvātmako rājan pradharṣayitum icchati 1032002c aśubhaṁ mārgam āsthāya na dharmaṁ pratyavekṣate 1032003a pitr̥matyaḥ sma bhadraṁ te svacchande na vayaṁ sthitāḥ 1032003c pitaraṁ no vr̥ṇīṣva tvaṁ yadi no dāsyate tava 1032004a tena pāpānubandhena vacanaṁ na pratīcchatā 1032004c evaṁ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhr̥ṣam 1032005a tāsāṁ tad vacanaṁ śrutvā rājā paramadhārmikaḥ 1032005c pratyuvāca mahātejāḥ kanyāśatam anuttamam 1032006a kṣāntaṁ kṣamāvatāṁ putryaḥ kartavyaṁ sumahat kr̥tam 1032006c aikamatyam upāgamya kulaṁ cāvekṣitaṁ mama 1032007a alaṁkāro hi nārīṇāṁ kṣamā tu puruṣasya vā 1032007c duṣkaraṁ tac ca vaḥ kṣāntaṁ tridaśeṣu viśeṣataḥ 1032008a yādr̥śīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ 1032008c kṣamā dānaṁ kṣamā yajñaḥ kṣamā satyaṁ ca putrikāḥ 1032009a kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṁ viṣṭhitaṁ jagat 1032009c visr̥jya kanyāḥ kākutstha rājā tridaśavikramaḥ 1032010a mantrajño mantrayām āsa pradānaṁ saha mantribhiḥ 1032010c deśe kāle pradānasya sadr̥śe pratipādanam 1032011a etasminn eva kāle tu cūlī nāma mahāmuniḥ 1032011c ūrdhvaretāḥ śubhācāro brāhmaṁ tapa upāgamat 1032012a tapyantaṁ tam r̥ṣiṁ tatra gandharvī paryupāsate 1032012c somadā nāma bhadraṁ te ūrmilā tanayā tadā 1032013a sā ca taṁ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā 1032013c uvāsa kāle dharmiṣṭhā tasyās tuṣṭo ’bhavad guruḥ 1032014a sa ca tāṁ kālayogena provāca raghunandana 1032014c parituṣṭo ’smi bhadraṁ te kiṁ karomi tava priyam 1032015a parituṣṭaṁ muniṁ jñātvā gandharvī madhurasvaram 1032015c uvāca paramaprītā vākyajñā vākyakovidam 1032016a lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ 1032016c brāhmeṇa tapasā yuktaṁ putram icchāmi dhārmikam 1032017a apatiś cāsmi bhadraṁ te bhāryā cāsmi na kasya cit 1032017c brāhmeṇopagatāyāś ca dātum arhasi me sutam 1032018a tasyāḥ prasanno brahmarṣir dadau putram anuttamam 1032018c brahmadatta iti khyātaṁ mānasaṁ cūlinaḥ sutam 1032019a sa rājā brahmadattas tu purīm adhyavasat tadā 1032019c kāmpilyāṁ parayā lakṣmyā devarājo yathā divam 1032020a sa buddhiṁ kr̥tavān rājā kuśanābhaḥ sudhārmikaḥ 1032020c brahmadattāya kākutstha dātuṁ kanyāśataṁ tadā 1032021a tam āhūya mahātejā brahmadattaṁ mahīpatiḥ 1032021c dadau kanyāśataṁ rājā suprītenāntarātmanā 1032022a yathākramaṁ tataḥ pāṇiṁ jagrāha raghunandana 1032022c brahmadatto mahī pālas tāsāṁ devapatir yathā 1032023a spr̥ṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ 1032023c yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṁ tadā 1032024a sa dr̥ṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ 1032024c babhūva paramaprīto harṣaṁ lebhe punaḥ punaḥ 1032025a kr̥todvāhaṁ tu rājānaṁ brahmadattaṁ mahīpatiḥ 1032025c sadāraṁ preṣayām āsa sopādhyāya gaṇaṁ tadā 1032026a somadāpi susaṁhr̥ṣṭā putrasya sadr̥śīṁ kriyām 1032026c yathānyāyaṁ ca gandharvī snuṣās tāḥ pratyanandata 1033001a kr̥todvāhe gate tasmin brahmadatte ca rāghava 1033001c aputraḥ putralābhāya pautrīm iṣṭim akalpayat 1033002a iṣṭyāṁ tu vartamānāyāṁ kuśanābhaṁ mahīpatim 1033002c uvāca paramaprītaḥ kuśo brahmasutas tadā 1033003a putras te sadr̥śaḥ putra bhaviṣyati sudhārmikaḥ 1033003c gādhiṁ prāpsyasi tena tvaṁ kīrtiṁ loke ca śāśvatīm 1033004a evam uktvā kuśo rāma kuśanābhaṁ mahīpatim 1033004c jagāmākāśam āviśya brahmalokaṁ sanātanam 1033005a kasya cit tv atha kālasya kuśanābhasya dhīmataḥ 1033005c jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ 1033006a sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ 1033006c kuśavaṁśaprasūto ’smi kauśiko raghunandana 1033007a pūrvajā bhaginī cāpi mama rāghava suvratā 1033007c nāmnā satyavatī nāma r̥cīke pratipāditā 1033008a saśarīrā gatā svargaṁ bhartāram anuvartinī 1033008c kauśikī paramodārā sā pravr̥ttā mahānadī 1033009a divyā puṇyodakā ramyā himavantam upāśritā 1033009c lokasya hitakāmārthaṁ pravr̥ttā bhaginī mama 1033010a tato ’haṁ himavatpārśve vasāmi niyataḥ sukham 1033010c bhaginyāḥ snehasaṁyuktaḥ kauśikyā raghunandana 1033011a sā tu satyavatī puṇyā satye dharme pratiṣṭhitā 1033011c pativratā mahābhāgā kauśikī saritāṁ varā 1033012a ahaṁ hi niyamād rāma hitvā tāṁ samupāgataḥ 1033012c siddhāśramam anuprāpya siddho ’smi tava tejasā 1033013a eṣā rāma mamotpattiḥ svasya vaṁśasya kīrtitā 1033013c deśasya ca mahābāho yan māṁ tvaṁ paripr̥cchasi 1033014a gato ’rdharātraḥ kākutstha kathāḥ kathayato mama 1033014c nidrām abhyehi bhadraṁ te mā bhūd vighno ’dhvanīha naḥ 1033015a niṣpandās taravaḥ sarve nilīnā mr̥gapakṣiṇaḥ 1033015c naiśena tamasā vyāptā diśaś ca raghunandana 1033016a śanair viyujyate saṁdhyā nabho netrair ivāvr̥tam 1033016c nakṣatratārāgahanaṁ jyotirbhir avabhāsate 1033017a uttiṣṭhati ca śītāṁśuḥ śaśī lokatamonudaḥ 1033017c hlādayan prāṇināṁ loke manāṁsi prabhayā vibho 1033018a naiśāni sarvabhūtāni pracaranti tatas tataḥ 1033018c yakṣarākṣasasaṁghāś ca raudrāś ca piśitāśanāḥ 1033019a evam uktvā mahātejā virarāma mahāmuniḥ 1033019c sādhu sādhv iti taṁ sarve munayo hy abhyapūjayan 1033020a rāmo ’pi saha saumitriḥ kiṁ cid āgatavismayaḥ 1033020c praśasya muniśārdūlaṁ nidrāṁ samupasevate 1034001a upāsya rātriśeṣaṁ tu śoṇākūle maharṣibhiḥ 1034001c niśāyāṁ suprabhātāyāṁ viśvāmitro ’bhyabhāṣata 1034002a suprabhātā niśā rāma pūrvā saṁdhyā pravartate 1034002c uttiṣṭhottiṣṭha bhadraṁ te gamanāyābhirocaya 1034003a tac chrutvā vacanaṁ tasya kr̥tvā paurvāhṇikīṁ kriyām 1034003c gamanaṁ rocayām āsa vākyaṁ cedam uvāca ha 1034004a ayaṁ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ 1034004c katareṇa pathā brahman saṁtariṣyāmahe vayam 1034005a evam uktas tu rāmeṇa viśvāmitro ’bravīd idam 1034005c eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ 1034006a te gatvā dūram adhvānaṁ gate ’rdhadivase tadā 1034006c jāhnavīṁ saritāṁ śreṣṭhāṁ dadr̥śur munisevitām 1034007a tāṁ dr̥ṣṭvā puṇyasalilāṁ haṁsasārasasevitām 1034007c babhūvur muditāḥ sarve munayaḥ saharāghavāḥ 1034007e tasyās tīre tataś cakrus te āvāsaparigraham 1034008a tataḥ snātvā yathānyāyaṁ saṁtarpya pitr̥devatāḥ 1034008c hutvā caivāgnihotrāṇi prāśya cāmr̥tavad dhaviḥ 1034009a viviśur jāhnavītīre śucau muditamānasāḥ 1034009c viśvāmitraṁ mahātmānaṁ parivārya samantataḥ 1034010a saṁprahr̥ṣṭamanā rāmo viśvāmitram athābravīt 1034010c bhagavañ śrotum icchāmi gaṅgāṁ tripathagāṁ nadīm 1034010e trailokyaṁ katham ākramya gatā nadanadīpatim 1034011a codito rāma vākyena viśvāmitro mahāmuniḥ 1034011c vr̥ddhiṁ janma ca gaṅgāyā vaktum evopacakrame 1034012a śailendro himavān nāma dhātūnām ākaro mahān 1034012c tasya kanyā dvayaṁ rāma rūpeṇāpratimaṁ bhuvi 1034013a yā meruduhitā rāma tayor mātā sumadhyamā 1034013c nāmnā menā manojñā vai patnī himavataḥ priyā 1034014a tasyāṁ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā 1034014c umā nāma dvitīyābhūt kanyā tasyaiva rāghava 1034015a atha jyeṣṭhāṁ surāḥ sarve devatārthacikīrṣayā 1034015c śailendraṁ varayām āsur gaṅgāṁ tripathagāṁ nadīm 1034016a dadau dharmeṇa himavāṁs tanayāṁ lokapāvanīm 1034016c svacchandapathagāṁ gaṅgāṁ trailokyahitakāmyayā 1034017a pratigr̥hya trilokārthaṁ trilokahitakāriṇaḥ 1034017c gaṅgām ādāya te ’gacchan kr̥tārthenāntarātmanā 1034018a yā cānyā śailaduhitā kanyāsīd raghunandana 1034018c ugraṁ sā vratam āsthāya tapas tepe tapodhanā 1034019a ugreṇa tapasā yuktāṁ dadau śailavaraḥ sutām 1034019c rudrāyāpratirūpāya umāṁ lokanamaskr̥tām 1034020a ete te śaila rājasya sute lokanamaskr̥te 1034020c gaṅgā ca saritāṁ śreṣṭhā umā devī ca rāghava 1034021a etat te dharmam ākhyātaṁ yathā tripathagā nadī 1034021c khaṁ gatā prathamaṁ tāta gatiṁ gatimatāṁ vara 1035001a ukta vākye munau tasminn ubhau rāghavalakṣmaṇau 1035001c pratinandya kathāṁ vīrāv ūcatur munipuṁgavam 1035002a dharmayuktam idaṁ brahman kathitaṁ paramaṁ tvayā 1035002c duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi 1035003a vistaraṁ vistarajño ’si divyamānuṣasaṁbhavam 1035003c trīn patho hetunā kena pāvayel lokapāvanī 1035004a kathaṁ gaṅgāṁ tripathagā viśrutā sariduttamā 1035004c triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā 1035005a tathā bruvati kākutsthe viśvāmitras tapodhanaḥ 1035005c nikhilena kathāṁ sarvām r̥ṣimadhye nyavedayat 1035006a purā rāma kr̥todvāhaḥ śitikaṇṭho mahātapāḥ 1035006c dr̥ṣṭvā ca spr̥hayā devīṁ maithunāyopacakrame 1035007a śitikaṇṭhasya devasya divyaṁ varṣaśataṁ gatam 1035007c na cāpi tanayo rāma tasyām āsīt paraṁtapa 1035008a tato devāḥ samudvignāḥ pitāmahapurogamāḥ 1035008c yad ihotpadyate bhūtaṁ kas tat pratisahiṣyate 1035009a abhigamya surāḥ sarve praṇipatyedam abruvan 1035009c devadeva mahādeva lokasyāsya hite rata 1035009e surāṇāṁ praṇipātena prasādaṁ kartum arhasi 1035010a na lokā dhārayiṣyanti tava tejaḥ surottama 1035010c brāhmeṇa tapasā yukto devyā saha tapaś cara 1035011a trailokyahitakāmārthaṁ tejas tejasi dhāraya 1035011c rakṣa sarvān imām̐l lokān nālokaṁ kartum arhasi 1035012a devatānāṁ vacaḥ śrutvā sarvalokamaheśvaraḥ 1035012c bāḍham ity abravīt sarvān punaś cedam uvāca ha 1035013a dhārayiṣyāmy ahaṁ tejas tejasy eva sahomayā 1035013c tridaśāḥ pr̥thivī caiva nirvāṇam adhigacchatu 1035014a yad idaṁ kṣubhitaṁ sthānān mama tejo hy anuttamam 1035014c dhārayiṣyati kas tan me bruvantu surasattamāḥ 1035015a evam uktās tato devāḥ pratyūcur vr̥ṣabhadhvajam 1035015c yat tejaḥ kṣubhitaṁ hy etat tad dharā dhārayiṣyati 1035016a evam uktaḥ surapatiḥ pramumoca mahītale 1035016c tejasā pr̥thivī yena vyāptā sagirikānanā 1035017a tato devāḥ punar idam ūcuś cātha hutāśanam 1035017c praviśa tvaṁ mahātejo raudraṁ vāyusamanvitaḥ 1035018a tad agninā punar vyāptaṁ saṁjātaḥ śvetaparvataḥ 1035018c divyaṁ śaravaṇaṁ caiva pāvakādityasaṁnibham 1035018e yatra jāto mahātejāḥ kārtikeyo ’gnisaṁbhavaḥ 1035019a athomāṁ ca śivaṁ caiva devāḥ sarṣi gaṇās tadā 1035019c pūjayām āsur atyarthaṁ suprītamanasas tataḥ 1035020a atha śaila sutā rāma tridaśān idam abravīt 1035020c samanyur aśapat sarvān krodhasaṁraktalocanā 1035021a yasmān nivāritā caiva saṁgatā putrakāmyayā 1035021c apatyaṁ sveṣu dāreṣu notpādayitum arhatha 1035021e adya prabhr̥ti yuṣmākam aprajāḥ santu patnayaḥ 1035022a evam uktvā surān sarvāñ śaśāpa pr̥thivīm api 1035022c avane naikarūpā tvaṁ bahubhāryā bhaviṣyasi 1035023a na ca putrakr̥tāṁ prītiṁ matkrodhakaluṣī kr̥tā 1035023c prāpsyasi tvaṁ sudurmedhe mama putram anicchatī 1035024a tān sarvān vrīḍitān dr̥ṣṭvā surān surapatis tadā 1035024c gamanāyopacakrāma diśaṁ varuṇapālitām 1035025a sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ 1035025c himavatprabhave śr̥ṅge saha devyā maheśvaraḥ 1035026a eṣa te vistaro rāma śailaputryā niveditaḥ 1035026c gaṅgāyāḥ prabhavaṁ caiva śr̥ṇu me sahalakṣmaṇaḥ 1036001a tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā 1036001c senāpatim abhīpsantaḥ pitāmaham upāgaman 1036002a tato ’bruvan surāḥ sarve bhagavantaṁ pitāmaham 1036002c praṇipatya śubhaṁ vākyaṁ sendrāḥ sāgnipurogamāḥ 1036003a yo naḥ senāpatir deva datto bhagavatā purā 1036003c sa tapaḥ param āsthāya tapyate sma sahomayā 1036004a yad atrānantaraṁ kāryaṁ lokānāṁ hitakāmyayā 1036004c saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ 1036005a devatānāṁ vacaḥ śrutvā sarvalokapitāmahaḥ 1036005c sāntvayan madhurair vākyais tridaśān idam abravīt 1036006a śailaputryā yad uktaṁ tan na prajāsyatha patniṣu 1036006c tasyā vacanam akliṣṭaṁ satyam eva na saṁśayaḥ 1036007a iyam ākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ 1036007c janayiṣyati devānāṁ senāpatim ariṁdamam 1036008a jyeṣṭhā śailendraduhitā mānayiṣyati taṁ sutam 1036008c umāyās tad bahumataṁ bhaviṣyati na saṁśayaḥ 1036009a tac chrutvā vacanaṁ tasya kr̥tārthā raghunandana 1036009c praṇipatya surāḥ sarve pitāmaham apūjayan 1036010a te gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam 1036010c agniṁ niyojayām āsuḥ putrārthaṁ sarvadevatāḥ 1036011a devakāryam idaṁ deva samādhatsva hutāśana 1036011c śailaputryāṁ mahātejo gaṅgāyāṁ teja utsr̥ja 1036012a devatānāṁ pratijñāya gaṅgām abhyetya pāvakaḥ 1036012c garbhaṁ dhāraya vai devi devatānām idaṁ priyam 1036013a ity etad vacanaṁ śrutvā divyaṁ rūpam adhārayat 1036013c sa tasyā mahimāṁ dr̥ṣṭvā samantād avakīryata 1036014a samantatas tadā devīm abhyaṣiñcata pāvakaḥ 1036014c sarvasrotāṁsi pūrṇāni gaṅgāyā raghunandana 1036015a tam uvāca tato gaṅgā sarvadevapurohitam 1036015c aśaktā dhāraṇe deva tava tejaḥ samuddhatam 1036015e dahyamānāgninā tena saṁpravyathitacetanā 1036016a athābravīd idaṁ gaṅgāṁ sarvadevahutāśanaḥ 1036016c iha haimavate pāde garbho ’yaṁ saṁniveśyatām 1036017a śrutvā tv agnivaco gaṅgā taṁ garbham atibhāsvaram 1036017c utsasarja mahātejāḥ srotobhyo hi tadānagha 1036018a yad asyā nirgataṁ tasmāt taptajāmbūnadaprabham 1036018c kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyam amalaṁ śubham 1036019a tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyād evābhijāyata 1036019c malaṁ tasyābhavat tatra trapusīsakam eva ca 1036020a tad etad dharaṇīṁ prāpya nānādhātur avardhata 1036021a nikṣiptamātre garbhe tu tejobhir abhirañjitam 1036021c sarvaṁ parvatasaṁnaddhaṁ sauvarṇam abhavad vanam 1036022a jātarūpam iti khyātaṁ tadā prabhr̥ti rāghava 1036022c suvarṇaṁ puruṣavyāghra hutāśanasamaprabham 1036023a taṁ kumāraṁ tato jātaṁ sendrāḥ sahamarudgaṇāḥ 1036023c kṣīrasaṁbhāvanārthāya kr̥ttikāḥ samayojayan 1036024a tāḥ kṣīraṁ jātamātrasya kr̥tvā samayam uttamam 1036024c daduḥ putro ’yam asmākaṁ sarvāsām iti niścitāḥ 1036025a tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan 1036025c putras trailokya vikhyāto bhaviṣyati na saṁśayaḥ 1036026a teṣāṁ tad vacanaṁ śrutvā skannaṁ garbhaparisrave 1036026c snāpayan parayā lakṣmyā dīpyamānam ivānalam 1036027a skanda ity abruvan devāḥ skannaṁ garbhaparisravāt 1036027c kārtikeyaṁ mahābhāgaṁ kākutsthajvalanopamam 1036028a prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānām anuttamam 1036028c ṣaṇṇāṁ ṣaḍānano bhūtvā jagrāha stanajaṁ payaḥ 1036029a gr̥hītvā kṣīram ekāhnā sukumāra vapus tadā 1036029c ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ 1036030a surasenāgaṇapatiṁ tatas tam amaladyutim 1036030c abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ 1036031a eṣa te rāma gaṅgāyā vistaro ’bhihito mayā 1036031c kumārasaṁbhavaś caiva dhanyaḥ puṇyas tathaiva ca 1037001a tāṁ kathāṁ kauśiko rāme nivedya madhurākṣaram 1037001c punar evāparaṁ vākyaṁ kākutstham idam abravīt 1037002a ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ 1037002c sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ 1037003a vaidarbhaduhitā rāma keśinī nāma nāmataḥ 1037003c jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī 1037004a ariṣṭanemiduhitā rūpeṇāpratimā bhuvi 1037004c dvitīyā sagarasyāsīt patnī sumatisaṁjñitā 1037005a tābhyāṁ saha tadā rājā patnībhyāṁ taptavāṁs tapaḥ 1037005c himavantaṁ samāsādya bhr̥guprasravaṇe girau 1037006a atha varṣa śate pūrṇe tapasārādhito muniḥ 1037006c sagarāya varaṁ prādād bhr̥guḥ satyavatāṁ varaḥ 1037007a apatyalābhaḥ sumahān bhaviṣyati tavānagha 1037007c kīrtiṁ cāpratimāṁ loke prāpsyase puruṣarṣabha 1037008a ekā janayitā tāta putraṁ vaṁśakaraṁ tava 1037008c ṣaṣṭiṁ putrasahasrāṇi aparā janayiṣyati 1037009a bhāṣamāṇaṁ naravyāghraṁ rājapatnyau prasādya tam 1037009c ūcatuḥ paramaprīte kr̥tāñjalipuṭe tadā 1037010a ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati 1037010c śrotum icchāvahe brahman satyam astu vacas tava 1037011a tayos tad vacanaṁ śrutvā bhr̥guḥ parama dhārmikaḥ 1037011c uvāca paramāṁ vāṇīṁ svacchando ’tra vidhīyatām 1037012a eko vaṁśakaro vāstu bahavo vā mahābalāḥ 1037012c kīrtimanto mahotsāhāḥ kā vā kaṁ varam icchati 1037013a munes tu vacanaṁ śrutvā keśinī raghunandana 1037013c putraṁ vaṁśakaraṁ rāma jagrāha nr̥pasaṁnidhau 1037014a ṣaṣṭiṁ putrasahasrāṇi suparṇabhaginī tadā 1037014c mahotsāhān kīrtimato jagrāha sumatiḥ sutān 1037015a pradakṣiṇam r̥ṣiṁ kr̥tvā śirasābhipraṇamya ca 1037015c jagāma svapuraṁ rājā sabhāryā raghunandana 1037016a atha kāle gate tasmiñ jyeṣṭhā putraṁ vyajāyata 1037016c asamañja iti khyātaṁ keśinī sagarātmajam 1037017a sumatis tu naravyāghra garbhatumbaṁ vyajāyata 1037017c ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsr̥tāḥ 1037018a ghr̥tapūrṇeṣu kumbheṣu dhātryas tān samavardhayan 1037018c kālena mahatā sarve yauvanaṁ pratipedire 1037019a atha dīrgheṇa kālena rūpayauvanaśālinaḥ 1037019c ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṁs tadā 1037020a sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṁbhavaḥ 1037020c bālān gr̥hītvā tu jale sarayvā raghunandana 1037020e prakṣipya prahasan nityaṁ majjatas tān nirīkṣya vai 1037021a paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt 1037022a tasya putro ’ṁśumān nāma asamañjasya vīryavān 1037022c saṁmataḥ sarvalokasya sarvasyāpi priyaṁvadaḥ 1037023a tataḥ kālena mahatā matiḥ samabhijāyata 1037023c sagarasya naraśreṣṭha yajeyam iti niścitā 1037024a sa kr̥tvā niścayaṁ rājā sopādhyāyagaṇas tadā 1037024c yajñakarmaṇi vedajño yaṣṭuṁ samupacakrame 1038001a viśvāmitravacaḥ śrutvā kathānte raghunandana 1038001c uvāca paramaprīto muniṁ dīptam ivānalam 1038002a śrotum ichāmi bhadraṁ te vistareṇa kathām imām 1038002c pūrvako me kathaṁ brahman yajñaṁ vai samupāharat 1038003a viśvāmitras tu kākutstham uvāca prahasann iva 1038003c śrūyatāṁ vistaro rāma sagarasya mahātmanaḥ 1038004a śaṁkaraśvaśuro nāma himavān acalottamaḥ 1038004c vindhyaparvatam āsādya nirīkṣete parasparam 1038005a tayor madhye pravr̥tto ’bhūd yajñaḥ sa puruṣottama 1038005c sa hi deśo naravyāghra praśasto yajñakarmaṇi 1038006a tasyāśvacaryāṁ kākutstha dr̥ḍhadhanvā mahārathaḥ 1038006c aṁśumān akarot tāta sagarasya mate sthitaḥ 1038007a tasya parvaṇi taṁ yajñaṁ yajamānasya vāsavaḥ 1038007c rākṣasīṁ tanum āsthāya yajñiyāśvam apāharat 1038008a hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ 1038008c upādhyāya gaṇāḥ sarve yajamānam athābruvan 1038009a ayaṁ parvaṇi vegena yajñiyāśvo ’panīyate 1038009c hartāraṁ jahi kākutstha hayaś caivopanīyatām 1038010a yajñac chidraṁ bhavaty etat sarveṣām aśivāya naḥ 1038010c tat tathā kriyatāṁ rājan yathāchidraḥ kratur bhavet 1038011a upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ 1038011c ṣaṣṭiṁ putrasahasrāṇi vākyam etad uvāca ha 1038012a gatiṁ putrā na paśyāmi rakṣasāṁ puruṣarṣabhāḥ 1038012c mantrapūtair mahābhāgair āsthito hi mahākratuḥ 1038013a tad gacchata vicinvadhvaṁ putrakā bhadram astu vaḥ 1038013c samudramālinīṁ sarvāṁ pr̥thivīm anugacchata 1038014a ekaikaṁ yojanaṁ putrā vistāram abhigacchata 1038015a yāvat turagasaṁdarśas tāvat khanata medinīm 1038015c tam eva hayahartāraṁ mārgamāṇā mamājñayā 1038016a dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham 1038016c iha sthāsyāmi bhadraṁ vo yāvat turagadarśanam 1038017a ity uktvā hr̥ṣṭamanaso rājaputrā mahābalāḥ 1038017c jagmur mahītalaṁ rāma pitur vacanayantritāḥ 1038018a yojanāyām avistāram ekaiko dharaṇītalam 1038018c bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ 1038019a śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ 1038019c bhidyamānā vasumatī nanāda raghunandana 1038020a nāgānāṁ vadhyamānānām asurāṇāṁ ca rāghava 1038020c rākṣasānāṁ ca durdharṣaḥ sattvānāṁ ninado ’bhavat 1038021a yojanānāṁ sahasrāṇi ṣaṣṭiṁ tu raghunandana 1038021c bibhidur dharaṇīṁ vīrā rasātalam anuttamam 1038022a evaṁ parvatasaṁbādhaṁ jambūdvīpaṁ nr̥pātmajāḥ 1038022c khananto nr̥paśārdūla sarvataḥ paricakramuḥ 1038023a tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ 1038023c saṁbhrāntamanasaḥ sarve pitāmaham upāgaman 1038024a te prasādya mahātmānaṁ viṣaṇṇavadanās tadā 1038024c ūcuḥ paramasaṁtrastāḥ pitāmaham idaṁ vacaḥ 1038025a bhagavan pr̥thivī sarvā khanyate sagarātmajaiḥ 1038025c bahavaś ca mahātmāno vadhyante jalacāriṇaḥ 1038026a ayaṁ yajñahano ’smākam anenāśvo ’panīyate 1038026c iti te sarvabhūtāni nighnanti sagarātmajaḥ 1039001a devatānāṁ vacaḥ śrutvā bhagavān vai pitāmahaḥ 1039001c pratyuvāca susaṁtrastān kr̥tāntabalamohitān 1039002a yasyeyaṁ vasudhā kr̥tsnā vāsudevasya dhīmataḥ 1039002c kāpilaṁ rūpam āsthāya dhārayaty aniśaṁ dharām 1039003a pr̥thivyāś cāpi nirbhedo dr̥ṣṭa eva sanātanaḥ 1039003c sagarasya ca putrāṇāṁ vināśo ’dīrghajīvinām 1039004a pitāmahavacaḥ śrutvā trayas triṁśad ariṁdamaḥ 1039004c devāḥ paramasaṁhr̥ṣṭāḥ punar jagmur yathāgatam 1039005a sagarasya ca putrāṇāṁ prādur āsīn mahātmanām 1039005c pr̥thivyāṁ bhidyamānāyāṁ nirghātasamanisvanaḥ 1039006a tato bhittvā mahīṁ sarvāṁ kr̥tvā cāpi pradakṣiṇam 1039006c sahitāḥ sagarāḥ sarve pitaraṁ vākyam abruvan 1039007a parikrāntā mahī sarvā sattvavantaś ca sūditāḥ 1039007c devadānavarakṣāṁsi piśācoragakiṁnarāḥ 1039008a na ca paśyāmahe ’śvaṁ tam aśvahartāram eva ca 1039008c kiṁ kariṣyāma bhadraṁ te buddhir atra vicāryatām 1039009a teṣāṁ tad vacanaṁ śrutvā putrāṇāṁ rājasattamaḥ 1039009c samanyur abravīd vākyaṁ sagaro raghunandana 1039010a bhūyaḥ khanata bhadraṁ vo nirbhidya vasudhātalam 1039010c aśvahartāram āsādya kr̥tārthāś ca nivartatha 1039011a pitur vacanam āsthāya sagarasya mahātmanaḥ 1039011c ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan 1039012a khanyamāne tatas tasmin dadr̥śuḥ parvatopamam 1039012c diśāgajaṁ virūpākṣaṁ dhārayantaṁ mahītalam 1039013a saparvatavanāṁ kr̥tsnāṁ pr̥thivīṁ raghunandana 1039013c śirasā dhārayām āsa virūpākṣo mahāgajaḥ 1039014a yadā parvaṇi kākutstha viśramārthaṁ mahāgajaḥ 1039014c khedāc cālayate śīrṣaṁ bhūmikampas tadhā bhavet 1039015a taṁ te pradakṣiṇaṁ kr̥tvā diśāpālaṁ mahāgajam 1039015c mānayanto hi te rāma jagmur bhittvā rasātalam 1039016a tataḥ pūrvāṁ diśaṁ bhittvā dakṣiṇāṁ bibhiduḥ punaḥ 1039016c dakṣiṇasyām api diśi dadr̥śus te mahāgajam 1039017a mahāpadmaṁ mahātmānaṁ sumahāparvatopamam 1039017c śirasā dhārayantaṁ te vismayaṁ jagmur uttamam 1039018a tataḥ pradakṣiṇaṁ kr̥tvā sagarasya mahātmanaḥ 1039018c ṣaṣṭiḥ putrasahasrāṇi paścimāṁ bibhidur diśam 1039019a paścimāyām api diśi mahāntam acalopamam 1039019c diśāgajaṁ saumanasaṁ dadr̥śus te mahābalāḥ 1039020a taṁ te pradakṣiṇaṁ kr̥tvā pr̥ṣṭvā cāpi nirāmayam 1039020c khanantaḥ samupakrāntā diśaṁ somavatīṁ tadā 1039021a uttarasyāṁ raghuśreṣṭha dadr̥śur himapāṇḍuram 1039021c bhadraṁ bhadreṇa vapuṣā dhārayantaṁ mahīm imām 1039022a samālabhya tataḥ sarve kr̥tvā cainaṁ pradakṣiṇam 1039022c ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam 1039023a tataḥ prāguttarāṁ gatvā sāgarāḥ prathitāṁ diśam 1039023c roṣād abhyakhanan sarve pr̥thivīṁ sagarātmajāḥ 1039024a dadr̥śuḥ kapilaṁ tatra vāsudevaṁ sanātanam 1039024c hayaṁ ca tasya devasya carantam avidūrataḥ 1039025a te taṁ yajñahanaṁ jñātvā krodhaparyākulekṣaṇāḥ 1039025c abhyadhāvanta saṁkruddhās tiṣṭha tiṣṭheti cābruvan 1039026a asmākaṁ tvaṁ hi turagaṁ yajñiyaṁ hr̥tavān asi 1039026c durmedhas tvaṁ hi saṁprāptān viddhi naḥ sagarātmajān 1039027a śrutvā tad vacanaṁ teṣāṁ kapilo raghunandana 1039027c roṣeṇa mahatāviṣṭo huṁkāram akarot tadā 1039028a tatas tenāprameyena kapilena mahātmanā 1039028c bhasmarāśīkr̥tāḥ sarve kākutstha sagarātmajāḥ 1040001a putrāṁś ciragatāñ jñātvā sagaro raghunandana 1040001c naptāram abravīd rājā dīpyamānaṁ svatejasā 1040002a śūraś ca kr̥tavidyaś ca pūrvais tulyo ’si tejasā 1040002c pitr̥̄ṇāṁ gatim anviccha yena cāśvo ’pahāritaḥ 1040003a antarbhaumāni sattvāni vīryavanti mahānti ca 1040003c teṣāṁ tvaṁ pratighātārthaṁ sāsiṁ gr̥hṇīṣva kārmukam 1040004a abhivādyābhivādyāṁs tvaṁ hatvā vighnakarān api 1040004c siddhārthaḥ saṁnivartasva mama yajñasya pāragaḥ 1040005a evam ukto ’ṁśumān samyak sagareṇa mahātmanā 1040005c dhanur ādāya khaḍgaṁ ca jagāma laghuvikramaḥ 1040006a sa khātaṁ pitr̥bhir mārgam antarbhaumaṁ mahātmabhiḥ 1040006c prāpadyata naraśreṣṭha tena rājñābhicoditaḥ 1040007a daityadānavarakṣobhiḥ piśācapatagoragaiḥ 1040007c pūjyamānaṁ mahātejā diśāgajam apaśyata 1040008a sa taṁ pradakṣiṇaṁ kr̥tvā pr̥ṣṭvā caiva nirāmayam 1040008c pitr̥̄n sa paripapraccha vājihartāram eva ca 1040009a diśāgajas tu tac chrutvā prītyāhāṁśumato vacaḥ 1040009c āsamañjakr̥tārthas tvaṁ sahāśvaḥ śīghram eṣyasi 1040010a tasya tad vacanaṁ śrutvā sarvān eva diśāgajān 1040010c yathākramaṁ yathānyāyaṁ praṣṭuṁ samupacakrame 1040011a taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ 1040011c pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ 1040012a teṣāṁ tad vacanaṁ śrutvā jagāma laghuvikramaḥ 1040012c bhasmarāśīkr̥tā yatra pitaras tasya sāgarāḥ 1040013a sa duḥkhavaśam āpannas tv asamañjasutas tadā 1040013c cukrośa paramārtas tu vadhāt teṣāṁ suduḥkhitaḥ 1040014a yajñiyaṁ ca hayaṁ tatra carantam avidūrataḥ 1040014c dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ 1040015a dadarśa puruṣavyāghro kartukāmo jalakriyām 1040015c salilārthī mahātejā na cāpaśyaj jalāśayam 1040016a visārya nipuṇāṁ dr̥ṣṭiṁ tato ’paśyat khagādhipam 1040016c pitr̥̄ṇāṁ mātulaṁ rāma suparṇam anilopamam 1040017a sa cainam abravīd vākyaṁ vainateyo mahābalaḥ 1040017c mā śucaḥ puruṣavyāghra vadho ’yaṁ lokasaṁmataḥ 1040018a kapilenāprameyena dagdhā hīme mahābalāḥ 1040018c salilaṁ nārhasi prājña dātum eṣāṁ hi laukikam 1040019a gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha 1040019c bhasmarāśīkr̥tān etān pāvayel lokapāvanī 1040020a tayā klinnam idaṁ bhasma gaṅgayā lokakāntayā 1040020c ṣaṣṭiṁ putrasahasrāṇi svargalokaṁ nayiṣyati 1040021a gaccha cāśvaṁ mahābhāga saṁgr̥hya puruṣarṣabha 1040021c yajñaṁ paitāmahaṁ vīra nirvartayitum arhasi 1040022a suparṇavacanaṁ śrutvā so ’ṁśumān ativīryavān 1040022c tvaritaṁ hayam ādāya punar āyān mahāyaśāḥ 1040023a tato rājānam āsādya dīkṣitaṁ raghunandana 1040023c nyavedayad yathāvr̥ttaṁ suparṇavacanaṁ tathā 1040024a tac chrutvā ghorasaṁkāśaṁ vākyam aṁśumato nr̥paḥ 1040024c yajñaṁ nirvartayām āsa yathākalpaṁ yathāvidhi 1040025a svapuraṁ cāgamac chrīmān iṣṭayajño mahīpatiḥ 1040025c gaṅgāyāś cāgame rājā niścayaṁ nādhyagacchata 1040026a agatvā niścayaṁ rājā kālena mahatā mahān 1040026c triṁśadvarṣasahasrāṇi rājyaṁ kr̥tvā divaṁ gataḥ 1041001a kāladharmaṁ gate rāma sagare prakr̥tījanāḥ 1041001c rājānaṁ rocayām āsur aṁśumantaṁ sudhārmikam 1041002a sa rājā sumahān āsīd aṁśumān raghunandana 1041002c tasya putro mahān āsīd dilīpa iti viśrutaḥ 1041003a tasmin rājyaṁ samāveśya dilīpe raghunandana 1041003c himavacchikhare ramye tapas tepe sudāruṇam 1041004a dvātriṁśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ 1041004c tapovanagato rājā svargaṁ lebhe tapodhanaḥ 1041005a dilīpas tu mahātejāḥ śrutvā paitāmahaṁ vadham 1041005c duḥkhopahatayā buddhyā niścayaṁ nādhyagacchata 1041006a kathaṁ gaṅgāvataraṇaṁ kathaṁ teṣāṁ jalakriyā 1041006c tārayeyaṁ kathaṁ caitān iti cintā paro ’bhavat 1041007a tasya cintayato nityaṁ dharmeṇa viditātmanaḥ 1041007c putro bhagīratho nāma jajñe paramadhārmikaḥ 1041008a dilīpas tu mahātejā yajñair bahubhir iṣṭavān 1041008c triṁśadvarṣasahasrāṇi rājā rājyam akārayat 1041009a agatvā niścayaṁ rājā teṣām uddharaṇaṁ prati 1041009c vyādhinā naraśārdūla kāladharmam upeyivān 1041010a indralokaṁ gato rājā svārjitenaiva karmaṇā 1041010c rājye bhagīrathaṁ putram abhiṣicya nararṣabhaḥ 1041011a bhagīrathas tu rājarṣir dhārmiko raghunandana 1041011c anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ 1041012a sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana 1041012c ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ 1041013a tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ 1041013c suprīto bhagavān brahmā prajānāṁ patir īśvaraḥ 1041014a tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ 1041014c bhagīrathaṁ mahātmānaṁ tapyamānam athābravīt 1041015a bhagīratha mahābhāga prītas te ’haṁ janeśvara 1041015c tapasā ca sutaptena varaṁ varaya suvrata 1041016a tam uvāca mahātejāḥ sarvalokapitāmaham 1041016c bhagīratho mahābhāgaḥ kr̥tāñjalir avasthitaḥ 1041017a yadi me bhagavān prīto yady asti tapasaḥ phalam 1041017c sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ 1041018a gaṅgāyāḥ salilaklinne bhasmany eṣāṁ mahātmanām 1041018c svargaṁ gaccheyur atyantaṁ sarve me prapitāmahāḥ 1041019a deyā ca saṁtatir deva nāvasīdet kulaṁ ca naḥ 1041019c ikṣvākūṇāṁ kule deva eṣa me ’stu varaḥ paraḥ 1041020a uktavākyaṁ tu rājānaṁ sarvalokapitāmahaḥ 1041020c pratyuvāca śubhāṁ vāṇīṁ madhurāṁ madhurākṣarām 1041021a manoratho mahān eṣa bhagīratha mahāratha 1041021c evaṁ bhavatu bhadraṁ te ikṣvākukulavardhana 1041022a iyaṁ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā 1041022c tāṁ vai dhārayituṁ rājan haras tatra niyujyatām 1041023a gaṅgāyāḥ patanaṁ rājan pr̥thivī na sahiṣyate 1041023c tāṁ vai dhārayituṁ vīra nānyaṁ paśyāmi śūlinaḥ 1041024a tam evam uktvā rājānaṁ gaṅgāṁ cābhāṣya lokakr̥t 1041024c jagāma tridivaṁ devaḥ saha sarvair marudgaṇaiḥ 1042001a devadeve gate tasmin so ’ṅguṣṭhāgranipīḍitām 1042001c kr̥tvā vasumatīṁ rāma saṁvatsaram upāsata 1042002a atha saṁvatsare pūrṇe sarvalokanamaskr̥taḥ 1042002c umāpatiḥ paśupatī rājānam idam abravīt 1042003a prītas te ’haṁ naraśreṣṭha kariṣyāmi tava priyam 1042003c śirasā dhārayiṣyāmi śailarājasutām aham 1042004a tato haimavatī jyeṣṭhā sarvalokanamaskr̥tā 1042004c tadā sātimahad rūpaṁ kr̥tvā vegaṁ ca duḥsaham 1042004e ākāśād apatad rāma śive śivaśirasy uta 1042005a naiva sā nirgamaṁ lebhe jaṭāmaṇḍalamohitā 1042005c tatraivābabhramad devī saṁvatsaragaṇān bahūn 1042006a anena toṣitaś cāsīd atyarthaṁ raghunandana 1042006c visasarja tato gaṅgāṁ haro bindusaraḥ prati 1042007a gaganāc chaṁkaraśiras tato dharaṇim āgatā 1042007c vyasarpata jalaṁ tatra tīvraśabdapuraskr̥tam 1042008a tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā 1042008c vyalokayanta te tatra gaganād gāṁ gatāṁ tadā 1042009a vimānair nagarākārair hayair gajavarais tathā 1042009c pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ 1042010a tad adbhutatamaṁ loke gaṅgāpatanam uttamam 1042010c didr̥kṣavo devagaṇāḥ sameyur amitaujasaḥ 1042011a saṁpatadbhiḥ suragaṇais teṣāṁ cābharaṇaujasā 1042011c śatādityam ivābhāti gaganaṁ gatatoyadam 1042012a śiṁśumāroragagaṇair mīnair api ca cañcalaiḥ 1042012c vidyudbhir iva vikṣiptair ākāśam abhavat tadā 1042013a pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā 1042013c śāradābhrair ivākīrṇaṁ gaganaṁ haṁsasaṁplavaiḥ 1042014a kva cid drutataraṁ yāti kuṭilaṁ kva cid āyatam 1042014c vinataṁ kva cid uddhūtaṁ kva cid yāti śanaiḥ śanaiḥ 1042015a salilenaiva salilaṁ kva cid abhyāhataṁ punaḥ 1042015c muhur ūrdhvapathaṁ gatvā papāta vasudhāṁ punaḥ 1042016a tac chaṁkaraśirobhraṣṭaṁ bhraṣṭaṁ bhūmitale punaḥ 1042016c vyarocata tadā toyaṁ nirmalaṁ gatakalmaṣam 1042017a tatrarṣigaṇagandharvā vasudhātalavāsinaḥ 1042017c bhavāṅgapatitaṁ toyaṁ pavitram iti paspr̥śuḥ 1042018a śāpāt prapatitā ye ca gaganād vasudhātalam 1042018c kr̥tvā tatrābhiṣekaṁ te babhūvur gatakalmaṣāḥ 1042019a dhūpapāpāḥ punas tena toyenātha subhāsvatā 1042019c punar ākāśam āviśya svām̐l lokān pratipedire 1042020a mumude mudito lokas tena toyena bhāsvatā 1042020c kr̥tābhiṣeko gaṅgāyāṁ babhūva vigataklamaḥ 1042021a bhagīratho ’pi rājarṣir divyaṁ syandanam āsthitaḥ 1042021c prāyād agre mahātejās taṁ gaṅgā pr̥ṣṭhato ’nvagāt 1042022a devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ 1042022c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ 1042023a sarvāś cāpsaraso rāma bhagīratharathānugāḥ 1042023c gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye 1042024a yato bhagīratho rājā tato gaṅgā yaśasvinī 1042024c jagāma saritāṁ śreṣṭhā sarvapāpavināśinī 1043001a sa gatvā sāgaraṁ rājā gaṅgayānugatas tadā 1043001c praviveśa talaṁ bhūmer yatra te bhasmasātkr̥tāḥ 1043002a bhasmany athāplute rāma gaṅgāyāḥ salilena vai 1043002c sarva lokaprabhur brahmā rājānam idam abravīt 1043003a tāritā naraśārdūla divaṁ yātāś ca devavat 1043003c ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ 1043004a sāgarasya jalaṁ loke yāvat sthāsyati pārthiva 1043004c sagarasyātmajās tāvat svarge sthāsyanti devavat 1043005a iyaṁ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati 1043005c tvatkr̥tena ca nāmnā vai loke sthāsyati viśrutā 1043006a gaṅgā tripathagā nāma divyā bhāgīrathīti ca 1043006c tripatho bhāvayantīti tatas tripathagā smr̥tā 1043007a pitāmahānāṁ sarveṣāṁ tvam atra manujādhipa 1043007c kuruṣva salilaṁ rājan pratijñām apavarjaya 1043008a pūrvakeṇa hi te rājaṁs tenātiyaśasā tadā 1043008c dharmiṇāṁ pravareṇātha naiṣa prāpto manorathaḥ 1043009a tathaivāṁśumatā tāta loke ’pratimatejasā 1043009c gaṅgāṁ prārthayatā netuṁ pratijñā nāpavarjitā 1043010a rājarṣiṇā guṇavatā maharṣisamatejasā 1043010c mattulyatapasā caiva kṣatradharmasthitena ca 1043011a dilīpena mahābhāga tava pitrātitejasā 1043011c punar na śaṅkitā netuṁ gaṅgāṁ prārthayatānagha 1043012a sā tvayā samatikrāntā pratijñā puruṣarṣabha 1043012c prāpto ’si paramaṁ loke yaśaḥ paramasaṁmatam 1043013a yac ca gaṅgāvataraṇaṁ tvayā kr̥tam ariṁdama 1043013c anena ca bhavān prāpto dharmasyāyatanaṁ mahat 1043014a plāvayasva tvam ātmānaṁ narottama sadocite 1043014c salile puruṣavyāghra śuciḥ puṇyaphalo bhava 1043015a pitāmahānāṁ sarveṣāṁ kuruṣva salilakriyām 1043015c svasti te ’stu gamiṣyāmi svaṁ lokaṁ gamyatāṁ nr̥pa 1043016a ity evam uktvā deveśaḥ sarvalokapitāmahaḥ 1043016c yathāgataṁ tathāgacchad devalokaṁ mahāyaśāḥ 1043017a bhagīratho ’pi rājarṣiḥ kr̥tvā salilam uttamam 1043017c yathākramaṁ yathānyāyaṁ sāgarāṇāṁ mahāyaśāḥ 1043017e kr̥todakaḥ śucī rājā svapuraṁ praviveśa ha 1043018a samr̥ddhārtho naraśreṣṭha svarājyaṁ praśaśāsa ha 1043018c pramumoda ca lokas taṁ nr̥pam āsādya rāghava 1043018e naṣṭaśokaḥ samr̥ddhārtho babhūva vigatajvaraḥ 1043019a eṣa te rāma gaṅgāyā vistaro ’bhihito mayā 1043019c svasti prāpnuhi bhadraṁ te saṁdhyākālo ’tivartate 1043020a dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ putryam athāpi ca 1043020c idam ākhyānam ākhyātaṁ gaṅgāvataraṇaṁ mayā 1044001a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ 1044001c vismayaṁ paramaṁ gatvā viśvāmitram athābravīt 1044002a atyadbhutam idaṁ brahman kathitaṁ paramaṁ tvayā 1044002c gaṅgāvataraṇaṁ puṇyaṁ sāgarasya ca pūraṇam 1044003a tasya sā śarvarī sarvā saha saumitriṇā tadā 1044003c jagāma cintayānasya viśvāmitrakathāṁ śubhām 1044004a tataḥ prabhāte vimale viśvāmitraṁ mahāmunim 1044004c uvāca rāghavo vākyaṁ kr̥tāhnikam ariṁdamaḥ 1044005a gatā bhagavatī rātriḥ śrotavyaṁ paramaṁ śrutam 1044005c kṣaṇabhūteva sā rātriḥ saṁvr̥tteyaṁ mahātapaḥ 1044005e imāṁ cintayataḥ sarvāṁ nikhilena kathāṁ tava 1044006a tarāma saritāṁ śreṣṭhāṁ puṇyāṁ tripathagāṁ nadīm 1044006c naur eṣā hi sukhāstīrṇā r̥ṣīṇāṁ puṇyakarmaṇām 1044006e bhagavantam iha prāptaṁ jñātvā tvaritam āgatā 1044007a tasya tad vacanaṁ śrutvā rāghavasya mahātmanaḥ 1044007c saṁtāraṁ kārayām āsa sarṣisaṁghaḥ sarāghavaḥ 1044008a uttaraṁ tīram āsādya saṁpūjyarṣigaṇaṁ tatha 1044008c gaṅgākūle niviṣṭās te viśālāṁ dadr̥śuḥ purīm 1044009a tato munivaras tūrṇaṁ jagāma saharāghavaḥ 1044009c viśālāṁ nagarīṁ ramyāṁ divyāṁ svargopamāṁ tadā 1044010a atha rāmo mahāprājño viśvāmitraṁ mahāmunim 1044010c papraccha prāñjalir bhūtvā viśālām uttamāṁ purīm 1044011a kataro rājavaṁśo ’yaṁ viśālāyāṁ mahāmune 1044011c śrotum icchāmi bhadraṁ te paraṁ kautūhalaṁ hi me 1044012a tasya tad vacanaṁ śrutvā rāmasya munipuṁgavaḥ 1044012c ākhyātuṁ tat samārebhe viśālasya purātanam 1044013a śrūyatāṁ rāma śakrasya kathāṁ kathayataḥ śubhām 1044013c asmin deśe hi yad vr̥ttaṁ śr̥ṇu tattvena rāghava 1044014a pūrvaṁ kr̥tayuge rāma diteḥ putrā mahābalāḥ 1044014c aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ 1044015a tatas teṣāṁ naraśreṣṭha buddhir āsīn mahātmanām 1044015c amarā nirjarāś caiva kathaṁ syāma nirāmayāḥ 1044016a teṣāṁ cintayatāṁ rāma buddhir āsīd vipaścitām 1044016c kṣīrodamathanaṁ kr̥tvā rasaṁ prāpsyāma tatra vai 1044017a tato niścitya mathanaṁ yoktraṁ kr̥tvā ca vāsukim 1044017c manthānaṁ mandaraṁ kr̥tvā mamanthur amitaujasaḥ 1044018a atha dhanvantarir nāma apsarāś ca suvarcasaḥ 1044018c apsu nirmathanād eva rasāt tasmād varastriyaḥ 1044018e utpetur manujaśreṣṭha tasmād apsaraso ’bhavan 1044019a ṣaṣṭiḥ koṭyo ’bhavaṁs tāsām apsarāṇāṁ suvarcasām 1044019c asaṁkhyeyās tu kākutstha yās tāsāṁ paricārikāḥ 1044020a na tāḥ sma pratigr̥hṇanti sarve te devadānavāḥ 1044020c apratigrahaṇāc caiva tena sādhāraṇāḥ smr̥tāḥ 1044021a varuṇasya tataḥ kanyā vāruṇī raghunandana 1044021c utpapāta mahābhāgā mārgamāṇā parigraham 1044022a diteḥ putrā na tāṁ rāma jagr̥hur varuṇātmajām 1044022c adites tu sutā vīra jagr̥hus tām aninditām 1044023a asurās tena daiteyāḥ surās tenāditeḥ sutāḥ 1044023c hr̥ṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ 1044024a uccaiḥśravā hayaśreṣṭho maṇiratnaṁ ca kaustubham 1044024c udatiṣṭhan naraśreṣṭha tathaivāmr̥tam uttamam 1044025a atha tasya kr̥te rāma mahān āsīt kulakṣayaḥ 1044025c adites tu tataḥ putrā diteḥ putrāṇa sūdayan 1044026a aditer ātmajā vīrā diteḥ putrān nijaghnire 1044026c tasmin ghore mahāyuddhe daiteyādityayor bhr̥śam 1044027a nihatya ditiputrāṁs tu rājyaṁ prāpya puraṁdaraḥ 1044027c śaśāsa mudito lokān sarṣisaṁghān sacāraṇān 1045001a hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā 1045001c mārīcaṁ kāśyapaṁ rāma bhartāram idam abravīt 1045002a hataputrāsmi bhagavaṁs tava putrair mahābalaiḥ 1045002c śakrahantāram icchāmi putraṁ dīrghatapo’rjitam 1045003a sāhaṁ tapaś cariṣyāmi garbhaṁ me dātum arhasi 1045003c īdr̥śaṁ śakrahantāraṁ tvam anujñātum arhasi 1045004a tasyās tad vacanaṁ śrutvā mārīcaḥ kāśyapas tadā 1045004c pratyuvāca mahātejā ditiṁ paramaduḥkhitām 1045005a evaṁ bhavatu bhadraṁ te śucir bhava tapodhane 1045005c janayiṣyasi putraṁ tvaṁ śakra hantāram āhave 1045006a pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi 1045006c putraṁ trailokya hantāraṁ mattas tvaṁ janayiṣyasi 1045007a evam uktvā mahātejāḥ pāṇinā sa mamārja tām 1045007c samālabhya tataḥ svastīty uktvā sa tapase yayau 1045008a gate tasmin naraśreṣṭha ditiḥ paramaharṣitā 1045008c kuśaplavanam āsādya tapas tepe sudāruṇam 1045009a tapas tasyāṁ hi kurvatyāṁ paricaryāṁ cakāra ha 1045009c sahasrākṣo naraśreṣṭha parayā guṇasaṁpadā 1045010a agniṁ kuśān kāṣṭham apaḥ phalaṁ mūlaṁ tathaiva ca 1045010c nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam 1045011a gātrasaṁvāhanaiś caiva śramāpanayanais tathā 1045011c śakraḥ sarveṣu kāleṣu ditiṁ paricacāra ha 1045012a atha varṣasahasretu daśone raghu nandana 1045012c ditiḥ paramasaṁprītā sahasrākṣam athābravīt 1045013a tapaś carantyā varṣāṇi daśa vīryavatāṁ vara 1045013c avaśiṣṭāni bhadraṁ te bhrātaraṁ drakṣyase tataḥ 1045014a tam ahaṁ tvatkr̥te putra samādhāsye jayotsukam 1045014c trailokyavijayaṁ putra saha bhokṣyasi vijvaraḥ 1045015a evam uktvā ditiḥ śakraṁ prāpte madhyaṁ divākare 1045015c nidrayāpahr̥tā devī pādau kr̥tvātha śīrṣataḥ 1045016a dr̥ṣṭvā tām aśuciṁ śakraḥ pādataḥ kr̥tamūrdhajām 1045016c śiraḥsthāne kr̥tau pādau jahāsa ca mumoda ca 1045017a tasyāḥ śarīravivaraṁ viveśa ca puraṁdaraḥ 1045017c garbhaṁ ca saptadhā rāma bibheda paramātmavān 1045018a bidhyamānas tato garbho vajreṇa śataparvaṇā 1045018c ruroda susvaraṁ rāma tato ditir abudhyata 1045019a mā rudo mā rudaś ceti garbhaṁ śakro ’bhyabhāṣata 1045019c bibheda ca mahātejā rudantam api vāsavaḥ 1045020a na hantavyo na hantavya ity evaṁ ditir abravīt 1045020c niṣpapāta tataḥ śakro mātur vacanagauravāt 1045021a prāñjalir vajrasahito ditiṁ śakro ’bhyabhāṣata 1045021c aśucir devi suptāsi pādayoḥ kr̥tamūrdhajā 1045022a tadantaram ahaṁ labdhvā śakrahantāram āhave 1045022c abhindaṁ saptadhā devi tan me tvaṁ kṣantum arhasi 1046001a saptadhā tu kr̥te garbhe ditiḥ paramaduḥkhitā 1046001c sahasrākṣaṁ durādharṣaṁ vākyaṁ sānunayābravīt 1046002a mamāparādhād garbho ’yaṁ saptadhā viphalīkr̥taḥ 1046002c nāparādho ’sti deveśa tavātra balasūdana 1046003a priyaṁ tu kr̥tam icchāmi mama garbhaviparyaye 1046003c marutāṁ saptaṁ saptānāṁ sthānapālā bhavantv ime 1046004a vātaskandhā ime sapta carantu divi putrakāḥ 1046004c mārutā iti vikhyātā divyarūpā mamātmajāḥ 1046005a brahmalokaṁ caratv eka indralokaṁ tathāparaḥ 1046005c divi vāyur iti khyātas tr̥tīyo ’pi mahāyaśāḥ 1046006a catvāras tu suraśreṣṭha diśo vai tava śāsanāt 1046006c saṁcariṣyanti bhadraṁ te devabhūtā mamātmajāḥ 1046006e tvatkr̥tenaiva nāmnā ca mārutā iti viśrutāḥ 1046007a tasyās tad vacanaṁ śrutvā sahasrākṣaḥ puraṁdaraḥ 1046007c uvāca prāñjalir vākyaṁ ditiṁ balaniṣūdanaḥ 1046008a sarvam etad yathoktaṁ te bhaviṣyati na saṁśayaḥ 1046008c vicariṣyanti bhadraṁ te devabhūtās tavātmajāḥ 1046009a evaṁ tau niścayaṁ kr̥tvā mātāputrau tapovane 1046009c jagmatus tridivaṁ rāma kr̥tārthāv iti naḥ śrutam 1046010a eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā 1046010c ditiṁ yatra tapaḥ siddhām evaṁ paricacāra saḥ 1046011a ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ 1046011c alambuṣāyām utpanno viśāla iti viśrutaḥ 1046012a tena cāsīd iha sthāne viśāleti purī kr̥tā 1046013a viśālasya suto rāma hemacandro mahābalaḥ 1046013c sucandra iti vikhyāto hemacandrād anantaraḥ 1046014a sucandratanayo rāma dhūmrāśva iti viśrutaḥ 1046014c dhūmrāśvatanayaś cāpi sr̥ñjayaḥ samapadyata 1046015a sr̥ñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān 1046015c kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ 1046016a kuśāśvasya mahātejāḥ somadattaḥ pratāpavān 1046016c somadattasya putras tu kākutstha iti viśrutaḥ 1046017a tasya putro mahātejāḥ saṁpraty eṣa purīm imām 1046017c āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ 1046018a ikṣvākos tu prasādena sarve vaiśālikā nr̥pāḥ 1046018c dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ 1046019a ihādya rajanīṁ rāma sukhaṁ vatsyāmahe vayam 1046019c śvaḥ prabhāte naraśreṣṭha janakaṁ draṣṭum arhasi 1046020a sumatis tu mahātejā viśvāmitram upāgatam 1046020c śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ 1046021a pūjāṁ ca paramāṁ kr̥tvā sopādhyāyaḥ sabāndhavaḥ 1046021c prāñjaliḥ kuśalaṁ pr̥ṣṭvā viśvāmitram athābravīt 1046022a dhanyo ’smy anugr̥hīto ’smi yasya me viṣayaṁ mune 1046022c saṁprāpto darśanaṁ caiva nāsti dhanyataro mama 1047001a pr̥ṣṭvā tu kuśalaṁ tatra parasparasamāgame 1047001c kathānte sumatir vākyaṁ vyājahāra mahāmunim 1047002a imau kumārau bhadraṁ te devatulyaparākramau 1047002c gajasiṁhagatī vīrau śārdūlavr̥ṣabhopamau 1047003a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau 1047003c aśvināv iva rūpeṇa samupasthitayauvanau 1047004a yadr̥cchayaiva gāṁ prāptau devalokād ivāmarau 1047004c kathaṁ padbhyām iha prāptau kimarthaṁ kasya vā mune 1047005a bhūṣayantāv imaṁ deśaṁ candrasūryāv ivāmbaram 1047005c parasparasya sadr̥śau pramāṇeṅgitaceṣṭitaiḥ 1047006a kimarthaṁ ca naraśreṣṭhau saṁprāptau durgame pathi 1047006c varāyudhadharau vīrau śrotum icchāmi tattvataḥ 1047007a tasya tad vacanaṁ śrutvā yathāvr̥ttaṁ nyavedayat 1047007c siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā 1047008a viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ 1047008c atithī paramau prāptau putrau daśarathasya tau 1047008e pūjayām āsa vidhivat satkārārhau mahābalau 1047009a tataḥ paramasatkāraṁ sumateḥ prāpya rāghavau 1047009c uṣya tatra niśām ekāṁ jagmatur mithilāṁ tataḥ 1047010a tāṁ dr̥ṣṭvā munayaḥ sarve janakasya purīṁ śubhām 1047010c sādhu sādhv iti śaṁsanto mithilāṁ samapūjayan 1047011a mithilopavane tatra āśramaṁ dr̥śya rāghavaḥ 1047011c purāṇaṁ nirjanaṁ ramyaṁ papraccha munipuṁgavam 1047012a śrīmadāśramasaṁkāśaṁ kiṁ nv idaṁ munivarjitam 1047012c śrotum icchāmi bhagavan kasyāyaṁ pūrva āśramaḥ 1047013a tac chrutā rāghaveṇoktaṁ vākyaṁ vākyaviśāradaḥ 1047013c pratyuvāca mahātejā viśvamitro mahāmuniḥ 1047014a hanta te kathayiṣyāmi śr̥ṇu tattvena rāghava 1047014c yasyaitad āśramapadaṁ śaptaṁ kopān mahātmanā 1047015a gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ 1047015c āśramo divyasaṁkāśaḥ surair api supūjitaḥ 1047016a sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā 1047016c varṣapūgāny anekāni rājaputra mahāyaśaḥ 1047017a tasyāntaraṁ viditvā tu sahasrākṣaḥ śacīpatiḥ 1047017c muniveṣadharo ’halyām idaṁ vacanam abravīt 1047018a r̥tukālaṁ pratīkṣante nārthinaḥ susamāhite 1047018c saṁgamaṁ tv aham icchāmi tvayā saha sumadhyame 1047019a muniveṣaṁ sahasrākṣaṁ vijñāya raghunandana 1047019c matiṁ cakāra durmedhā devarājakutūhalāt 1047020a athābravīt suraśreṣṭhaṁ kr̥tārthenāntarātmanā 1047020c kr̥tārtho ’si suraśreṣṭha gaccha śīghram itaḥ prabho 1047020e ātmānaṁ māṁ ca deveśa sarvadā rakṣa mānadaḥ 1047021a indras tu prahasan vākyam ahalyām idam abravīt 1047021c suśroṇi parituṣṭo ’smi gamiṣyāmi yathāgatam 1047022a evaṁ saṁgamya tu tayā niścakrāmoṭajāt tataḥ 1047022c sa saṁbhramāt tvaran rāma śaṅkito gautamaṁ prati 1047023a gautamaṁ sa dadarśātha praviśantaṁ mahāmunim 1047023c devadānavadurdharṣaṁ tapobalasamanvitam 1047023e tīrthodakapariklinnaṁ dīpyamānam ivānalam 1047023g gr̥hītasamidhaṁ tatra sakuśaṁ munipuṅgavam 1047024a dr̥ṣṭvā surapatis trasto viṣaṇṇavadano ’bhavat 1047025a atha dr̥ṣṭvā sahasrākṣaṁ muniveṣadharaṁ muniḥ 1047025c durvr̥ttaṁ vr̥ttasaṁpanno roṣād vacanam abravīt 1047026a mama rūpaṁ samāsthāya kr̥tavān asi durmate 1047026c akartavyam idaṁ yasmād viphalas tvaṁ bhaviṣyati 1047027a gautamenaivam uktasya saroṣeṇa mahātmanā 1047027c petatur vr̥ṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt 1047028a tathā śaptvā sa vai śakraṁ bhāryām api ca śaptavān 1047028c iha varṣasahasrāṇi bahūni tvaṁ nivatsyasi 1047029a vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī 1047029c adr̥śyā sarvabhūtānām āśrame ’smin nivatsyasi 1047030a yadā caitad vanaṁ ghoraṁ rāmo daśarathātmajaḥ 1047030c āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi 1047031a tasyātithyena durvr̥tte lobhamohavivarjitā 1047031c matsakāśe mudā yuktā svaṁ vapur dhārayiṣyasi 1047032a evam uktvā mahātejā gautamo duṣṭacāriṇīm 1047032c imam āśramam utsr̥jya siddhacāraṇasevite 1047032e himavacchikhare ramye tapas tepe mahātapāḥ 1048001a aphalas tu tataḥ śakro devān agnipurogamān 1048001c abravīt trastavadanaḥ sarṣisaṁghān sacāraṇān 1048002a kurvatā tapaso vighnaṁ gautamasya mahātmanaḥ 1048002c krodham utpādya hi mayā surakāryam idaṁ kr̥tam 1048003a aphalo ’smi kr̥tas tena krodhāt sā ca nirākr̥tā 1048003c śāpamokṣeṇa mahatā tapo ’syāpahr̥taṁ mayā 1048004a tan māṁ suravarāḥ sarve sarṣisaṁghāḥ sacāraṇāḥ 1048004c surasāhyakaraṁ sarve saphalaṁ kartum arhatha 1048005a śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ 1048005c pitr̥devān upetyāhuḥ saha sarvair marudgaṇaiḥ 1048006a ayaṁ meṣaḥ savr̥ṣaṇaḥ śakro hy avr̥ṣaṇaḥ kr̥taḥ 1048006c meṣasya vr̥ṣaṇau gr̥hya śakrāyāśu prayacchata 1048007a aphalas tu kr̥to meṣaḥ parāṁ tuṣṭiṁ pradāsyati 1048007c bhavatāṁ harṣaṇārthāya ye ca dāsyanti mānavāḥ 1048008a agnes tu vacanaṁ śrutvā pitr̥devāḥ samāgatāḥ 1048008c utpāṭya meṣavr̥ṣaṇau sahasrākṣe nyavedayan 1048009a tadā prabhr̥ti kākutstha pitr̥devāḥ samāgatāḥ 1048009c aphalān bhuñjate meṣān phalais teṣām ayojayan 1048010a indras tu meṣavr̥ṣaṇas tadā prabhr̥ti rāghava 1048010c gautamasya prabhāvena tapasaś ca mahātmanaḥ 1048011a tadāgaccha mahāteja āśramaṁ puṇyakarmaṇaḥ 1048011c tārayaināṁ mahābhāgām ahalyāṁ devarūpiṇīm 1048012a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ 1048012c viśvāmitraṁ puraskr̥tya āśramaṁ praviveśa ha 1048013a dadarśa ca mahābhāgāṁ tapasā dyotitaprabhām 1048013c lokair api samāgamya durnirīkṣyāṁ surāsuraiḥ 1048014a prayatnān nirmitāṁ dhātrā divyāṁ māyāmayīm iva 1048014c dhūmenābhiparītāṅgīṁ pūrṇacandraprabhām iva 1048015a satuṣārāvr̥tāṁ sābhrāṁ pūrṇacandraprabhām iva 1048015c madhye ’mbhaso durādharṣāṁ dīptāṁ sūryaprabhām iva 1048016a sa hi gautamavākyena durnirīkṣyā babhūva ha 1048016c trayāṇām api lokānāṁ yāvad rāmasya darśanam 1048017a rāghavau tu tatas tasyāḥ pādau jagr̥hatus tadā 1048017c smarantī gautamavacaḥ pratijagrāha sā ca tau 1048018a pādyam arghyaṁ tathātithyaṁ cakāra susamāhitā 1048018c pratijagrāha kākutstho vidhidr̥ṣṭena karmaṇā 1048019a puṣpavr̥ṣṭir mahaty āsīd devadundubhinisvanaiḥ 1048019c gandharvāpsarasāṁ cāpi mahān āsīt samāgamaḥ 1048020a sādhu sādhv iti devās tām ahalyāṁ samapūjayan 1048020c tapobalaviśuddhāṅgīṁ gautamasya vaśānugām 1048021a gautamo ’pi mahātejā ahalyāsahitaḥ sukhī 1048021c rāmaṁ saṁpūjya vidhivat tapas tepe mahātapāḥ 1048022a rāmo ’pi paramāṁ pūjāṁ gautamasya mahāmuneḥ 1048022c sakāśād vidhivat prāpya jagāma mithilāṁ tataḥ 1049001a tataḥ prāguttarāṁ gatvā rāmaḥ saumitriṇā saha 1049001c viśvāmitraṁ puraskr̥tya yajñavāṭam upāgamat 1049002a rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ 1049002c sādhvī yajñasamr̥ddhir hi janakasya mahātmanaḥ 1049003a bahūnīha sahasrāṇi nānādeśanivāsinām 1049003c brāhmaṇānāṁ mahābhāga vedādhyayanaśālinām 1049004a r̥ṣivāṭāś ca dr̥śyante śakaṭīśatasaṁkulāḥ 1049004c deśo vidhīyatāṁ brahman yatra vatsyāmahe vayam 1049005a rāmasya vacanaṁ śrutvā viśvāmitro mahāmuniḥ 1049005c niveśam akarod deśe vivikte salilāyute 1049006a viśvāmitraṁ muniśreṣṭhaṁ śrutvā sa nr̥patis tadā 1049006c śatānandaṁ puraskr̥tya purohitam aninditam 1049007a r̥tvijo ’pi mahātmānas tv arghyam ādāya satvaram 1049007c viśvāmitrāya dharmeṇa dadur mantrapuraskr̥tam 1049008a pratigr̥hya tu tāṁ pūjāṁ janakasya mahātmanaḥ 1049008c papraccha kuśalaṁ rājño yajñasya ca nirāmayam 1049009a sa tāṁś cāpi munīn pr̥ṣṭvā sopādhyāya purodhasaḥ 1049009c yathānyāyaṁ tataḥ sarvaiḥ samāgacchat prahr̥ṣṭavān 1049010a atha rājā muniśreṣṭhaṁ kr̥tāñjalir abhāṣata 1049010c āsane bhagavān āstāṁ sahaibhir munisattamaiḥ 1049011a janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ 1049011c purodhā r̥tvijaś caiva rājā ca saha mantribhiḥ 1049012a āsaneṣu yathānyāyam upaviṣṭān samantataḥ 1049012c dr̥ṣṭvā sa nr̥patis tatra viśvāmitram athābravīt 1049013a adya yajñasamr̥ddhir me saphalā daivataiḥ kr̥tā 1049013c adya yajñaphalaṁ prāptaṁ bhagavaddarśanān mayā 1049014a dhanyo ’smy anugr̥hīto ’smi yasya me munipuṁgava 1049014c yajñopasadanaṁ brahman prāpto ’si munibhiḥ saha 1049015a dvādaśāhaṁ tu brahmarṣe śeṣam āhur manīṣiṇaḥ 1049015c tato bhāgārthino devān draṣṭum arhasi kauśika 1049016a ity uktvā muniśārdūlaṁ prahr̥ṣṭavadanas tadā 1049016c punas taṁ paripapraccha prāñjaliḥ prayato nr̥paḥ 1049017a imau kumārau bhadraṁ te devatulyaparākramau 1049017c gajasiṁhagatī vīrau śārdūlavr̥ṣabhopamau 1049018a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau 1049018c aśvināv iva rūpeṇa samupasthitayauvanau 1049019a yadr̥cchayaiva gāṁ prāptau devalokād ivāmarau 1049019c kathaṁ padbhyām iha prāptau kimarthaṁ kasya vā mune 1049020a varāyudhadharau vīrau kasya putrau mahāmune 1049020c bhūṣayantāv imaṁ deśaṁ candrasūryāv ivāmbaram 1049021a parasparasya sadr̥śau pramāṇeṅgitaceṣṭitaiḥ 1049021c kākapakṣadharau vīrau śrotum icchāmi tattvataḥ 1049022a tasya tad vacanaṁ śrutvā janakasya mahātmanaḥ 1049022c nyavedayan mahātmānau putrau daśarathasya tau 1049023a siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā 1049023c tac cāgamanam avyagraṁ viśālāyāś ca darśanam 1049024a ahalyādarśanaṁ caiva gautamena samāgamam 1049024c mahādhanuṣi jijñāsāṁ kartum āgamanaṁ tathā 1049025a etat sarvaṁ mahātejā janakāya mahātmane 1049025c nivedya virarāmātha viśvāmitro mahāmuniḥ 1050001a tasya tad vacanaṁ śrutvā viśvāmitrasya dhīmataḥ 1050001c hr̥ṣṭaromā mahātejāḥ śatānando mahātapāḥ 1050002a gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ 1050002c rāmasaṁdarśanād eva paraṁ vismayam āgataḥ 1050003a sa tau niṣaṇṇau saṁprekṣya sukhāsīnau nr̥pātmajau 1050003c śatānando muniśreṣṭhaṁ viśvāmitram athābravīt 1050004a api te muniśārdūla mama mātā yaśasvinī 1050004c darśitā rājaputrāya tapo dīrgham upāgatā 1050005a api rāme mahātejo mama mātā yaśasvinī 1050005c vanyair upāharat pūjāṁ pūjārhe sarvadehinām 1050006a api rāmāya kathitaṁ yathāvr̥ttaṁ purātanam 1050006c mama mātur mahātejo devena duranuṣṭhitam 1050007a api kauśika bhadraṁ te guruṇā mama saṁgatā 1050007c mātā mama muniśreṣṭha rāmasaṁdarśanād itaḥ 1050008a api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja 1050008c ihāgato mahātejāḥ pūjāṁ prāpya mahātmanaḥ 1050009a api śāntena manasā gurur me kuśikātmaja 1050009c ihāgatena rāmeṇa prayatenābhivāditaḥ 1050010a tac chrutvā vacanaṁ tasya viśvāmitro mahāmuniḥ 1050010c pratyuvāca śatānandaṁ vākyajño vākyakovidam 1050011a nātikrāntaṁ muniśreṣṭha yat kartavyaṁ kr̥taṁ mayā 1050011c saṁgatā muninā patnī bhārgaveṇeva reṇukā 1050012a tac chrutvā vacanaṁ tasya viśvāmitrasya dhīmataḥ 1050012c śatānando mahātejā rāmaṁ vacanam abravīt 1050013a svāgataṁ te naraśreṣṭha diṣṭyā prāpto ’si rāghava 1050013c viśvāmitraṁ puraskr̥tya maharṣim aparājitam 1050014a acintyakarmā tapasā brahmarṣir amitaprabhaḥ 1050014c viśvāmitro mahātejā vetsy enaṁ paramāṁ gatim 1050015a nāsti dhanyataro rāma tvatto ’nyo bhuvi kaś cana 1050015c goptā kuśikaputras te yena taptaṁ mahat tapaḥ 1050016a śrūyatāṁ cābhidāsyāmi kauśikasya mahātmanaḥ 1050016c yathābalaṁ yathāvr̥ttaṁ tan me nigadataḥ śr̥ṇu 1050017a rājābhūd eṣa dharmātmā dīrgha kālam ariṁdamaḥ 1050017c dharmajñaḥ kr̥tavidyaś ca prajānāṁ ca hite rataḥ 1050018a prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ 1050018c kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ 1050019a kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ 1050019c gādheḥ putro mahātejā viśvāmitro mahāmuniḥ 1050020a viśvamitro mahātejāḥ pālayām āsa medinīm 1050020c bahuvarṣasahasrāṇi rājā rājyam akārayat 1050021a kadā cit tu mahātejā yojayitvā varūthinīm 1050021c akṣauhiṇīparivr̥taḥ paricakrāma medinīm 1050022a nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn 1050022c āśramān kramaśo rājā vicarann ājagāmaha 1050023a vasiṣṭhasyāśramapadaṁ nānāpuṣpaphaladrumam 1050023c nānāmr̥gagaṇākīrṇaṁ siddhacāraṇasevitam 1050024a devadānavagandharvaiḥ kiṁnarair upaśobhitam 1050024c praśāntahariṇākīrṇaṁ dvijasaṁghaniṣevitam 1050025a brahmarṣigaṇasaṁkīrṇaṁ devarṣigaṇasevitam 1050025c tapaścaraṇasaṁsiddhair agnikalpair mahātmabhiḥ 1050026a satataṁ saṁkulaṁ śrīmad brahmakalpair mahātmabhiḥ 1050026c abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā 1050027a phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ 1050027c r̥ṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ 1050028a vasiṣṭhasyāśramapadaṁ brahmalokam ivāparam 1050028c dadarśa jayatāṁ śreṣṭha viśvāmitro mahābalaḥ 1051001a sa dr̥ṣṭvā paramaprīto viśvāmitro mahābalaḥ 1051001c praṇato vinayād vīro vasiṣṭhaṁ japatāṁ varam 1051002a svāgataṁ tava cety ukto vasiṣṭhena mahātmanā 1051002c āsanaṁ cāsya bhagavān vasiṣṭho vyādideśa ha 1051003a upaviṣṭāya ca tadā viśvāmitrāya dhīmate 1051003c yathānyāyaṁ munivaraḥ phalamūlam upāharat 1051004a pratigr̥hya ca tāṁ pūjāṁ vasiṣṭhād rājasattamaḥ 1051004c tapo’gnihotraśiṣyeṣu kuśalaṁ paryapr̥cchata 1051005a viśvāmitro mahātejā vanaspatigaṇe tathā 1051005c sarvatra kuśalaṁ cāha vasiṣṭho rājasattamam 1051006a sukhopaviṣṭaṁ rājānaṁ viśvāmitraṁ mahātapāḥ 1051006c papraccha japatāṁ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ 1051007a kaccit te kuśalaṁ rājan kaccid dharmeṇa rañjayan 1051007c prajāḥ pālayase rājan rājavr̥ttena dhārmika 1051008a kaccit te subhr̥tā bhr̥tyāḥ kaccit tiṣṭhanti śāsane 1051008c kaccit te vijitāḥ sarve ripavo ripusūdana 1051009a kaccid bale ca kośe ca mitreṣu ca paraṁtapa 1051009c kuśalaṁ te naravyāghra putrapautre tathānagha 1051010a sarvatra kuśalaṁ rājā vasiṣṭhaṁ pratyudāharat 1051010c viśvāmitro mahātejā vasiṣṭhaṁ vinayānvitaḥ 1051011a kr̥tvobhau suciraṁ kālaṁ dharmiṣṭhau tāḥ kathāḥ śubhāḥ 1051011c mudā paramayā yuktau prīyetāṁ tau parasparam 1051012a tato vasiṣṭho bhagavān kathānte raghunandana 1051012c viśvāmitram idaṁ vākyam uvāca prahasann iva 1051013a ātithyaṁ kartum icchāmi balasyāsya mahābala 1051013c tava caivāprameyasya yathārhaṁ saṁpratīccha me 1051014a satkriyāṁ tu bhavān etāṁ pratīcchatu mayodyatām 1051014c rājaṁs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ 1051015a evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ 1051015c kr̥tam ity abravīd rājā pūjāvākyena me tvayā 1051016a phalamūlena bhagavan vidyate yat tavāśrame 1051016c pādyenācamanīyena bhagavaddarśanena ca 1051017a sarvathā ca mahāprājña pūjārheṇa supūjitaḥ 1051017c gamiṣyāmi namas te ’stu maitreṇekṣasva cakṣuṣā 1051018a evaṁ bruvantaṁ rājānaṁ vasiṣṭhaḥ punar eva hi 1051018c nyamantrayata dharmātmā punaḥ punar udāradhīḥ 1051019a bāḍham ity eva gādheyo vasiṣṭhaṁ pratyuvāca ha 1051019c yathā priyaṁ bhagavatas tathāstu munisattama 1051020a evam ukto mahātejā vasiṣṭho japatāṁ varaḥ 1051020c ājuhāva tataḥ prītaḥ kalmāṣīṁ dhūtakalmaṣaḥ 1051021a ehy ehi śabale kṣipraṁ śr̥ṇu cāpi vaco mama 1051021c sabalasyāsya rājarṣeḥ kartuṁ vyavasito ’smy aham 1051021e bhojanena mahārheṇa satkāraṁ saṁvidhatsva me 1051022a yasya yasya yathākāmaṁ ṣaḍraseṣv abhipūjitam 1051022c tat sarvaṁ kāmadhug divye abhivarṣakr̥te mama 1051023a rasenānnena pānena lehyacoṣyeṇa saṁyutam 1051023c annānāṁ nicayaṁ sarvaṁ sr̥jasva śabale tvara 1052001a evam uktā vasiṣṭhena śabalā śatrusūdana 1052001c vidadhe kāmadhuk kāmān yasya yasya yathepsitam 1052002a ikṣūn madhūṁs tathā lājān maireyāṁś ca varāsavān 1052002c pānāni ca mahārhāṇi bhakṣyāṁś coccāvacāṁs tathā 1052003a uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ 1052003c mr̥ṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca 1052004a nānāsvādurasānāṁ ca ṣāḍavānāṁ tathaiva ca 1052004c bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ 1052005a sarvam āsīt susaṁtuṣṭaṁ hr̥ṣṭapuṣṭajanākulam 1052005c viśvāmitrabalaṁ rāma vasiṣṭhenābhitarpitam 1052006a viśvāmitro ’pi rājarṣir hr̥ṣṭapuṣṭas tadābhavat 1052006c sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ 1052007a sāmātyo mantrisahitaḥ sabhr̥tyaḥ pūjitas tadā 1052007c yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt 1052008a pūjito ’haṁ tvayā brahman pūjārheṇa susatkr̥taḥ 1052008c śrūyatām abhidhāsyāmi vākyaṁ vākyaviśārada 1052009a gavāṁ śatasahasreṇa dīyatāṁ śabalā mama 1052009c ratnaṁ hi bhagavann etad ratnahārī ca pārthivaḥ 1052009e tasmān me śabalāṁ dehi mamaiṣā dharmato dvija 1052010a evam uktas tu bhagavān vasiṣṭho munisattamaḥ 1052010c viśvāmitreṇa dharmātmā pratyuvāca mahīpatim 1052011a nāhaṁ śatasahasreṇa nāpi koṭiśatair gavām 1052011c rājan dāsyāmi śabalāṁ rāśibhī rajatasya vā 1052012a na parityāgam arheyaṁ matsakāśād ariṁdama 1052012c śāśvatī śabalā mahyaṁ kīrtir ātmavato yathā 1052013a asyāṁ havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca 1052013c āyattam agnihotraṁ ca balir homas tathaiva ca 1052014a svāhākāravaṣaṭkārau vidyāś ca vividhās tathā 1052014c āyattam atra rājarṣe sarvam etan na saṁśayaḥ 1052015a sarva svam etat satyena mama tuṣṭikarī sadā 1052015c kāraṇair bahubhī rājan na dāsye śabalāṁ tava 1052016a vasiṣṭhenaivam uktas tu viśvāmitro ’bravīt tataḥ 1052016c saṁrabdhataram atyarthaṁ vākyaṁ vākyaviśāradaḥ 1052017a hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān 1052017c dadāmi kuñjarāṇāṁ te sahasrāṇi caturdaśa 1052018a hairaṇyānāṁ rathānāṁ ca śvetāśvānāṁ caturyujām 1052018c dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān 1052019a hayānāṁ deśajātānāṁ kulajānāṁ mahaujasām 1052019c sahasram ekaṁ daśa ca dadāmi tava suvrata 1052020a nānāvarṇavibhaktānāṁ vayaḥsthānāṁ tathaiva ca 1052020c dadāmy ekāṁ gavāṁ koṭiṁ śabalā dīyatāṁ mama 1052021a evam uktas tu bhagavān viśvāmitreṇa dhīmatā 1052021c na dāsyāmīti śabalāṁ prāha rājan kathaṁ cana 1052022a etad eva hi me ratnam etad eva hi me dhanam 1052022c etad eva hi sarvasvam etad eva hi jīvitam 1052023a darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ 1052023c etad eva hi me rājan vividhāś ca kriyās tathā 1052024a adomūlāḥ kriyāḥ sarvā mama rājan na saṁśayaḥ 1052024c bahūnāṁ kiṁ pralāpena na dāsye kāmadohinīm 1053001a kāmadhenuṁ vasiṣṭho ’pi yadā na tyajate muniḥ 1053001c tadāsya śabalāṁ rāma viśvāmitro ’nvakarṣata 1053002a nīyamānā tu śabalā rāma rājñā mahātmanā 1053002c duḥkhitā cintayām āsa rudantī śokakarśitā 1053003a parityaktā vasiṣṭhena kim ahaṁ sumahātmanā 1053003c yāhaṁ rājabhr̥tair dīnā hriyeyaṁ bhr̥śaduḥkhitā 1053004a kiṁ mayāpakr̥taṁ tasya maharṣer bhāvitātmanaḥ 1053004c yan mām anāgasaṁ bhaktām iṣṭāṁ tyajati dhārmikaḥ 1053005a iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ 1053005c jagāma vegena tadā vasiṣṭhaṁ paramaujasaṁ 1053006a nirdhūya tāṁs tadā bhr̥tyāñ śataśaḥ śatrusūdana 1053006c jagāmānilavegena pādamūlaṁ mahātmanaḥ 1053007a śabalā sā rudantī ca krośantī cedam abravīt 1053007c vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī 1053008a bhagavan kiṁ parityaktā tvayāhaṁ brahmaṇaḥ suta 1053008c yasmād rājabhr̥tā māṁ hi nayante tvatsakāśataḥ 1053009a evam uktas tu brahmarṣir idaṁ vacanam abravīt 1053009c śokasaṁtaptahr̥dayāṁ svasāram iva duḥkhitām 1053010a na tvāṁ tyajāmi śabale nāpi me ’pakr̥taṁ tvayā 1053010c eṣa tvāṁ nayate rājā balān matto mahābalaḥ 1053011a na hi tulyaṁ balaṁ mahyaṁ rājā tv adya viśeṣataḥ 1053011c balī rājā kṣatriyaś ca pr̥thivyāḥ patir eva ca 1053012a iyam akṣauhiṇīpūrṇā savājirathasaṁkulā 1053012c hastidhvajasamākīrṇā tenāsau balavattaraḥ 1053013a evam uktā vasiṣṭhena pratyuvāca vinītavat 1053013c vacanaṁ vacanajñā sā brahmarṣim amitaprabham 1053014a na balaṁ kṣatriyasyāhur brāhmaṇo balavattaraḥ 1053014c brahman brahmabalaṁ divyaṁ kṣatrāt tu balavattaram 1053015a aprameyabalaṁ tubhyaṁ na tvayā balavattaraḥ 1053015c viśvāmitro mahāvīryas tejas tava durāsadam 1053016a niyuṅkṣva māṁ mahātejas tvadbrahmabalasaṁbhr̥tām 1053016c tasya darpaṁ balaṁ yat tan nāśayāmi durātmanaḥ 1053017a ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ 1053017c sr̥jasveti tadovāca balaṁ parabalārujam 1053018a tasyā humbhāravotsr̥ṣṭāḥ pahlavāḥ śataśo nr̥pa 1053018c nāśayanti balaṁ sarvaṁ viśvāmitrasya paśyataḥ 1053019a sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ 1053019c pahlavān nāśayām āsa śastrair uccāvacair api 1053020a viśvāmitrārditān dr̥ṣṭvā pahlavāñ śataśas tadā 1053020c bhūya evāsr̥jad ghorāñ śakān yavanamiśritān 1053021a tair āsīt saṁvr̥tā bhūmiḥ śakair yavanamiśritaiḥ 1053021c prabhāvadbhir mahāvīryair hemakiñjalkasaṁnibhaiḥ 1053022a dīrghāsipaṭṭiśadharair hemavarṇāmbarāvr̥taiḥ 1053022c nirdagdhaṁ tad balaṁ sarvaṁ pradīptair iva pāvakaiḥ 1053023a tato ’strāṇi mahātejā viśvāmitro mumoca ha 1054001a tatas tān ākulān dr̥ṣṭvā viśvāmitrāstramohitān 1054001c vasiṣṭhaś codayām āsa kāmadhuk sr̥ja yogataḥ 1054002a tasyā humbhāravāj jātāḥ kāmbojā ravisaṁnibhāḥ 1054002c ūdhasas tv atha saṁjātāḥ pahlavāḥ śastrapāṇayaḥ 1054003a yonideśāc ca yavanaḥ śakr̥ddeśāc chakās tathā 1054003c romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ 1054004a tais tan niṣūditaṁ sainyaṁ viśvamitrasya tatkṣaṇāt 1054004c sapadātigajaṁ sāśvaṁ sarathaṁ raghunandana 1054005a dr̥ṣṭvā niṣūditaṁ sainyaṁ vasiṣṭhena mahātmanā 1054005c viśvāmitrasutānāṁ tu śataṁ nānāvidhāyudham 1054006a abhyadhāvat susaṁkruddhaṁ vasiṣṭhaṁ japatāṁ varam 1054006c huṁkāreṇaiva tān sarvān nirdadāha mahān r̥ṣiḥ 1054007a te sāśvarathapādātā vasiṣṭhena mahātmanā 1054007c bhasmīkr̥tā muhūrtena viśvāmitrasutās tadā 1054008a dr̥ṣṭvā vināśitān putrān balaṁ ca sumahāyaśāḥ 1054008c savrīḍaś cintayāviṣṭo viśvāmitro ’bhavat tadā 1054009a saṁdura iva nirvego bhagnadaṁṣṭra ivoragaḥ 1054009c uparakta ivādityaḥ sadyo niṣprabhatāṁ gataḥ 1054010a hataputrabalo dīno lūnapakṣa iva dvijaḥ 1054010c hatadarpo hatotsāho nirvedaṁ samapadyata 1054011a sa putram ekaṁ rājyāya pālayeti niyujya ca 1054011c pr̥thivīṁ kṣatradharmeṇa vanam evānvapadyata 1054012a sa gatvā himavatpārśvaṁ kiṁnaroragasevitam 1054012c mahādevaprasādārthaṁ tapas tepe mahātapāḥ 1054013a kena cit tv atha kālena deveśo vr̥ṣabhadhvajaḥ 1054013c darśayām āsa varado viśvāmitraṁ mahāmunim 1054014a kimarthaṁ tapyase rājan brūhi yat te vivakṣitam 1054014c varado ’smi varo yas te kāṅkṣitaḥ so ’bhidhīyatām 1054015a evam uktas tu devena viśvāmitro mahātapāḥ 1054015c praṇipatya mahādevam idaṁ vacanam abravīt 1054016a yadi tuṣṭo mahādeva dhanurvedo mamānagha 1054016c sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām 1054017a yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu 1054017c gandharvayakṣarakṣaḥsu pratibhāntu mamānagha 1054018a tava prasādād bhavatu devadeva mamepsitam 1054018c evam astv iti deveśo vākyam uktvā divaṁ gataḥ 1054019a prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ 1054019c darpeṇa mahatā yukto darpapūrṇo ’bhavat tadā 1054020a vivardhamāno vīryeṇa samudra iva parvaṇi 1054020c hatam eva tadā mene vasiṣṭham r̥ṣisattamam 1054021a tato gatvāśramapadaṁ mumocāstrāṇi pārthivaḥ 1054021c yais tat tapovanaṁ sarvaṁ nirdagdhaṁ cāstratejasā 1054022a udīryamāṇam astraṁ tad viśvāmitrasya dhīmataḥ 1054022c dr̥ṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ 1054023a vasiṣṭhasya ca ye śiṣyās tathaiva mr̥gapakṣiṇaḥ 1054023c vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ 1054024a vasiṣṭhasyāśramapadaṁ śūnyam āsīn mahātmanaḥ 1054024c muhūrtam iva niḥśabdam āsīd īriṇasaṁnibham 1054025a vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ 1054025c nāśayāmy adya gādheyaṁ nīhāram iva bhāskaraḥ 1054026a evam uktvā mahātejā vasiṣṭho japatāṁ varaḥ 1054026c viśvāmitraṁ tadā vākyaṁ saroṣam idam abravīt 1054027a āśramaṁ cirasaṁvr̥ddhaṁ yad vināśitavān asi 1054027c durācāro ’si yan mūḍha tasmāt tvaṁ na bhaviṣyasi 1054028a ity uktvā paramakruddho daṇḍam udyamya satvaraḥ 1054028c vidhūma iva kālāgnir yamadaṇḍam ivāparam 1055001a evam ukto vasiṣṭhena viśvāmitro mahābalaḥ 1055001c āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt 1055002a vasiṣṭho bhagavān krodhād idaṁ vacanam abravīt 1055003a kṣatrabandho sthito ’smy eṣa yad balaṁ tad vidarśaya 1055003c nāśayāmy eṣa te darpaṁ śastrasya tava gādhija 1055004a kva ca te kṣatriyabalaṁ kva ca brahmabalaṁ mahat 1055004c paśya brahmabalaṁ divyaṁ mama kṣatriyapāṁsana 1055005a tasyāstraṁ gādhiputrasya ghoram āgneyam uttamam 1055005c brahmadaṇḍena tac chāntam agner vega ivāmbhasā 1055006a vāruṇaṁ caiva raudraṁ ca aindraṁ pāśupataṁ tathā 1055006c aiṣīkaṁ cāpi cikṣepa ruṣito gādhinandanaḥ 1055007a mānavaṁ mohanaṁ caiva gāndharvaṁ svāpanaṁ tathā 1055007c jr̥mbhaṇaṁ mohanaṁ caiva saṁtāpanavilāpane 1055008a śoṣaṇaṁ dāraṇaṁ caiva vajram astraṁ sudurjayam 1055008c brahmapāśaṁ kālapāśaṁ vāruṇaṁ pāśam eva ca 1055009a pinākāstraṁ ca dayitaṁ śuṣkārdre aśanī tathā 1055009c daṇḍāstram atha paiśācaṁ krauñcam astraṁ tathaiva ca 1055010a dharmacakraṁ kālacakraṁ viṣṇucakraṁ tathaiva ca 1055010c vāyavyaṁ mathanaṁ caiva astraṁ hayaśiras tathā 1055011a śaktidvayaṁ ca cikṣepa kaṅkālaṁ musalaṁ tathā 1055011c vaidyādharaṁ mahāstraṁ ca kālāstram atha dāruṇam 1055012a triśūlam astraṁ ghoraṁ ca kāpālam atha kaṅkaṇam 1055012c etāny astrāṇi cikṣepa sarvāṇi raghunandana 1055013a vasiṣṭhe japatāṁ śreṣṭhe tad adbhutam ivābhavat 1055013c tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ 1055014a teṣu śānteṣu brahmāstraṁ kṣiptavān gādhinandanaḥ 1055014c tad astram udyataṁ dr̥ṣṭvā devāḥ sāgnipurogamāḥ 1055015a devarṣayaś ca saṁbhrāntā gandharvāḥ samahoragāḥ 1055015c trailokyam āsīt saṁtrastaṁ brahmāstre samudīrite 1055016a tad apy astraṁ mahāghoraṁ brāhmaṁ brāhmeṇa tejasā 1055016c vasiṣṭho grasate sarvaṁ brahmadaṇḍena rāghava 1055017a brahmāstraṁ grasamānasya vasiṣṭhasya mahātmanaḥ 1055017c trailokyamohanaṁ raudraṁ rūpam āsīt sudāruṇam 1055018a romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ 1055018c marīcya iva niṣpetur agner dhūmākulārciṣaḥ 1055019a prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ 1055019c vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ 1055020a tato ’stuvan munigaṇā vasiṣṭhaṁ japatāṁ varam 1055020c amoghaṁ te balaṁ brahmaṁs tejo dhāraya tejasā 1055021a nigr̥hītas tvayā brahman viśvāmitro mahātapāḥ 1055021c prasīda japatāṁ śreṣṭha lokāḥ santu gatavyathāḥ 1055022a evam ukto mahātejāḥ śamaṁ cakre mahātapāḥ 1055022c viśvāmitro ’pi nikr̥to viniḥśvasyedam abravīt 1055023a dhig balaṁ kṣatriyabalaṁ brahmatejobalaṁ balam 1055023c ekena brahmadaṇḍena sarvāstrāṇi hatāni me 1055024a tad etat samavekṣyāhaṁ prasannendriyamānasaḥ 1055024c tapo mahat samāsthāsye yad vai brahmatvakārakam 1056001a tataḥ saṁtaptahr̥dayaḥ smaran nigraham ātmanaḥ 1056001c viniḥśvasya viniḥśvasya kr̥tavairo mahātmanā 1056002a sa dakṣiṇāṁ diśaṁ gatvā mahiṣyā saha rāghava 1056002c tatāpa paramaṁ ghoraṁ viśvāmitro mahātapāḥ 1056002e phalamūlāśano dāntaś cacāra paramaṁ tapaḥ 1056003a athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ 1056003c haviṣpando madhuṣpando dr̥ḍhanetro mahārathaḥ 1056004a pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ 1056004c abravīn madhuraṁ vākyaṁ viśvāmitraṁ tapodhanam 1056005a jitā rājarṣilokās te tapasā kuśikātmaja 1056005c anena tapasā tvāṁ hi rājarṣir iti vidmahe 1056006a evam uktvā mahātejā jagāma saha daivataiḥ 1056006c triviṣṭapaṁ brahmalokaṁ lokānāṁ parameśvaraḥ 1056007a viśvāmitro ’pi tac chrutvā hriyā kiṁ cid avāṅmukhaḥ 1056007c duḥkhena mahatāviṣṭaḥ samanyur idam abravīt 1056008a tapaś ca sumahat taptaṁ rājarṣir iti māṁ viduḥ 1056008c devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam 1056009a evaṁ niścitya manasā bhūya eva mahātapāḥ 1056009c tapaś cacāra kākutstha paramaṁ paramātmavān 1056010a etasminn eva kāle tu satyavādī jitendriyaḥ 1056010c triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ 1056011a tasya buddhiḥ samutpannā yajeyam iti rāghava 1056011c gaccheyaṁ svaśarīreṇa devānāṁ paramāṁ gatim 1056012a sa vasiṣṭhaṁ samāhūya kathayām āsa cintitam 1056012c aśakyam iti cāpy ukto vasiṣṭhena mahātmanā 1056013a pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṁ diśam 1056013c vasiṣṭhā dīrgha tapasas tapo yatra hi tepire 1056014a triśaṅkuḥ sumahātejāḥ śataṁ paramabhāsvaram 1056014c vasiṣṭhaputrān dadr̥śe tapyamānān yaśasvinaḥ 1056015a so ’bhigamya mahātmānaḥ sarvān eva guroḥ sutān 1056015c abhivādyānupūrvyeṇa hriyā kiṁ cid avāṅmukhaḥ 1056015e abravīt sumahātejāḥ sarvān eva kr̥tāñjaliḥ 1056016a śaraṇaṁ vaḥ prapadye ’haṁ śaraṇyāñ śaraṇāgataḥ 1056016c pratyākhyāto ’smi bhadraṁ vo vasiṣṭhena mahātmanā 1056017a yaṣṭukāmo mahāyajñaṁ tad anujñātum arthatha 1056017c guruputrān ahaṁ sarvān namaskr̥tya prasādaye 1056018a śirasā praṇato yāce brāhmaṇāṁs tapasi sthitān 1056018c te māṁ bhavantaḥ siddhyarthaṁ yājayantu samāhitāḥ 1056018e saśarīro yathāhaṁ hi devalokam avāpnuyām 1056019a pratyākhyāto vasiṣṭhena gatim anyāṁ tapodhanāḥ 1056019c guruputrān r̥te sarvān nāhaṁ paśyāmi kāṁ cana 1056020a ikṣvākūṇāṁ hi sarveṣāṁ purodhāḥ paramā gatiḥ 1056020c tasmād anantaraṁ sarve bhavanto daivataṁ mama 1057001a tatas triśaṅkor vacanaṁ śrutvā krodhasamanvitam 1057001c r̥ṣiputraśataṁ rāma rājānam idam abravīt 1057002a pratyākhyāto ’si durbuddhe guruṇā satyavādinā 1057002c taṁ kathaṁ samatikramya śākhāntaram upeyivān 1057003a ikṣvākūṇāṁ hi sarveṣāṁ purodhāḥ paramā gatiḥ 1057003c na cātikramituṁ śakyaṁ vacanaṁ satyavādinaḥ 1057004a aśakyam iti covāca vasiṣṭho bhagavān r̥ṣiḥ 1057004c taṁ vayaṁ vai samāhartuṁ kratuṁ śaktāḥ kathaṁ tava 1057005a bāliśas tvaṁ naraśreṣṭha gamyatāṁ svapuraṁ punaḥ 1057005c yājane bhagavāñ śaktas trailokyasyāpi pārthiva 1057006a teṣāṁ tad vacanaṁ śrutvā krodhaparyākulākṣaram 1057006c sa rājā punar evaitān idaṁ vacanam abravīt 1057007a pratyākhyāto ’smi guruṇā guruputrais tathaiva ca 1057007c anyāṁ gatiṁ gamiṣyāmi svasti vo ’stu tapodhanāḥ 1057008a r̥ṣiputrās tu tac chrutvā vākyaṁ ghorābhisaṁhitam 1057008c śepuḥ paramasaṁkruddhāś caṇḍālatvaṁ gamiṣyasi 1057008e evam uktvā mahātmāno viviśus te svam āśramam 1057009a atha rātryāṁ vyatītāyāṁ rājā caṇḍālatāṁ gataḥ 1057009c nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ 1057009e cityamālyānulepaś ca āyasābharaṇo ’bhavat 1057010a taṁ dr̥ṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam 1057010c prādravan sahitā rāma paurā ye ’syānugāminaḥ 1057011a eko hi rājā kākutstha jagāma paramātmavān 1057011c dahyamāno divārātraṁ viśvāmitraṁ tapodhanam 1057012a viśvāmitras tu taṁ dr̥ṣṭvā rājānaṁ viphalīkr̥tam 1057012c caṇḍālarūpiṇaṁ rāma muniḥ kāruṇyam āgataḥ 1057013a kāruṇyāt sa mahātejā vākyaṁ parama dhārmikaḥ 1057013c idaṁ jagāda bhadraṁ te rājānaṁ ghoradarśanam 1057014a kim āgamanakāryaṁ te rājaputra mahābala 1057014c ayodhyādhipate vīra śāpāc caṇḍālatāṁ gataḥ 1057015a atha tad vākyam ākarṇya rājā caṇḍālatāṁ gataḥ 1057015c abravīt prāñjalir vākyaṁ vākyajño vākyakovidam 1057016a pratyākhyāto ’smi guruṇā guruputrais tathaiva ca 1057016c anavāpyaiva taṁ kāmaṁ mayā prāpto viparyayaḥ 1057017a saśarīro divaṁ yāyām iti me saumyadarśanam 1057017c mayā ceṣṭaṁ kratuśataṁ tac ca nāvāpyate phalam 1057018a anr̥taṁ nokta pūrvaṁ me na ca vakṣye kadā cana 1057018c kr̥cchreṣv api gataḥ saumya kṣatradharmeṇa te śape 1057019a yajñair bahuvidhair iṣṭaṁ prajā dharmeṇa pālitāḥ 1057019c guravaś ca mahātmānaḥ śīlavr̥ttena toṣitāḥ 1057020a dharme prayatamānasya yajñaṁ cāhartum icchataḥ 1057020c paritoṣaṁ na gacchanti guravo munipuṁgava 1057021a daivam eva paraṁ manye pauruṣaṁ tu nirarthakam 1057021c daivenākramyate sarvaṁ daivaṁ hi paramā gatiḥ 1057022a tasya me paramārtasya prasādam abhikāṅkṣataḥ 1057022c kartum arhasi bhadraṁ te daivopahatakarmaṇaḥ 1057023a nānyāṁ gatiṁ gamiṣyāmi nānyaḥ śaraṇam asti me 1057023c daivaṁ puruṣakāreṇa nivartayitum arhasi 1058001a uktavākyaṁ tu rājānaṁ kr̥payā kuśikātmajaḥ 1058001c abravīn madhuraṁ vākyaṁ sākṣāc caṇḍālarūpiṇam 1058002a ikṣvāko svāgataṁ vatsa jānāmi tvāṁ sudhārmikam 1058002c śaraṇaṁ te bhaviṣyāmi mā bhaiṣīr nr̥papuṁgava 1058003a aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ 1058003c yajñasāhyakarān rājaṁs tato yakṣyasi nirvr̥taḥ 1058004a guruśāpakr̥taṁ rūpaṁ yad idaṁ tvayi vartate 1058004c anena saha rūpeṇa saśarīro gamiṣyasi 1058005a hastaprāptam ahaṁ manye svargaṁ tava nareśvara 1058005c yas tvaṁ kauśikam āgamya śaraṇyaṁ śaraṇaṁ gataḥ 1058006a evam uktvā mahātejāḥ putrān paramadhārmikān 1058006c vyādideśa mahāprājñān yajñasaṁbhārakāraṇāt 1058007a sarvāñ śiṣyān samāhūya vākyam etad uvāca ha 1058008a sarvān r̥ṣivarān vatsā ānayadhvaṁ mamājñayā 1058008c saśiṣyān suhr̥daś caiva sartvijaḥ subahuśrutān 1058009a yad anyo vacanaṁ brūyān madvākyabalacoditaḥ 1058009c tat sarvam akhilenoktaṁ mamākhyeyam anādr̥tam 1058010a tasya tad vacanaṁ śrutvā diśo jagmus tadājñayā 1058010c ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ 1058011a te ca śiṣyāḥ samāgamya muniṁ jvalitatejasam 1058011c ūcuś ca vacanaṁ sarve sarveṣāṁ brahmavādinām 1058012a śrutvā te vacanaṁ sarve samāyānti dvijātayaḥ 1058012c sarvadeśeṣu cāgacchan varjayitvā mahodayam 1058013a vāsiṣṭhaṁ tac chataṁ sarvaṁ krodhaparyākulākṣaram 1058013c yad āha vacanaṁ sarvaṁ śr̥ṇu tvaṁ munipuṁgava 1058014a kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ 1058014c kathaṁ sadasi bhoktāro havis tasya surarṣayaḥ 1058015a brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam 1058015c kathaṁ svargaṁ gamiṣyanti viśvāmitreṇa pālitāḥ 1058016a etad vacanaṁ naiṣṭhuryam ūcuḥ saṁraktalocanāḥ 1058016c vāsiṣṭhā muniśārdūla sarve te samahodayāḥ 1058017a teṣāṁ tad vacanaṁ śrutvā sarveṣāṁ munipuṁgavaḥ 1058017c krodhasaṁraktanayanaḥ saroṣam idam abravīt 1058018a yad dūṣayanty aduṣṭaṁ māṁ tapa ugraṁ samāsthitam 1058018c bhasmībhūtā durātmāno bhaviṣyanti na saṁśayaḥ 1058019a adya te kālapāśena nītā vaivasvatakṣayam 1058019c saptajātiśatāny eva mr̥tapāḥ santu sarvaśaḥ 1058020a śvamāṁsaniyatāhārā muṣṭikā nāma nirghr̥ṇāḥ 1058020c vikr̥tāś ca virūpāś ca lokān anucarantv imān 1058021a mahodayaś ca durbuddhir mām adūṣyaṁ hy adūṣayat 1058021c dūṣiṭaḥ sarvalokeṣu niṣādatvaṁ gamiṣyati 1058022a prāṇātipātanirato niranukrośatāṁ gataḥ 1058022c dīrghakālaṁ mama krodhād durgatiṁ vartayiṣyati 1058023a etāvad uktvā vacanaṁ viśvāmitro mahātapāḥ 1058023c virarāma mahātejā r̥ṣimadhye mahāmuniḥ 1059001a tapobalahatān kr̥tvā vāsiṣṭhān samahodayān 1059001c r̥ṣimadhye mahātejā viśvāmitro ’bhyabhāṣata 1059002a ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ 1059002c dharmiṣṭhaś ca vadānyaś ca māṁ caiva śaraṇaṁ gataḥ 1059002e svenānena śarīreṇa devalokajigīṣayā 1059003a yathāyaṁ svaśarīreṇa devalokaṁ gamiṣyati 1059003c tathā pravartyatāṁ yajño bhavadbhiś ca mayā saha 1059004a viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ 1059004c ūcuḥ sametya sahitā dharmajñā dharmasaṁhitam 1059005a ayaṁ kuśikadāyādo muniḥ paramakopanaḥ 1059005c yad āha vacanaṁ samyag etat kāryaṁ na saṁśayaḥ 1059006a agnikalpo hi bhagavāñ śāpaṁ dāsyati roṣitaḥ 1059006c tasmāt pravartyatāṁ yajñaḥ saśarīro yathā divam 1059006e gacched ikṣvākudāyādo viśvāmitrasya tejasā 1059007a tataḥ pravartyatāṁ yajñaḥ sarve samadhitiṣṭhate 1059008a evam uktvā maharṣayaḥ saṁjahrus tāḥ kriyās tadā 1059008c yājakāś ca mahātejā viśvāmitro ’bhavat kratau 1059009a r̥tvijaś cānupūrvyeṇa mantravan mantrakovidāḥ 1059009c cakruḥ sarvāṇi karmāṇi yathākalpaṁ yathāvidhi 1059010a tataḥ kālena mahatā viśvāmitro mahātapāḥ 1059010c cakārāvāhanaṁ tatra bhāgārthaṁ sarvadevatāḥ 1059011a nāhyāgamaṁs tadāhūtā bhāgārthaṁ sarvadevatāḥ 1059011c tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ 1059012a sruvam udyamya sakrodhas triśaṅkum idam abravīt 1059012c paśya me tapaso vīryaṁ svārjitasya nareśvara 1059013a eṣa tvāṁ svaśarīreṇa nayāmi svargam ojasā 1059013c duṣprāpaṁ svaśarīreṇa divaṁ gaccha narādhipa 1059014a svārjitaṁ kiṁ cid apy asti mayā hi tapasaḥ phalam 1059014c rājaṁs tvaṁ tejasā tasya saśarīro divaṁ vraja 1059015a uktavākye munau tasmin saśarīro nareśvaraḥ 1059015c divaṁ jagāma kākutstha munīnāṁ paśyatāṁ tadā 1059016a devalokagataṁ dr̥ṣṭvā triśaṅkuṁ pākaśāsanaḥ 1059016c saha sarvaiḥ suragaṇair idaṁ vacanam abravīt 1059017a triśaṅko gaccha bhūyas tvaṁ nāsi svargakr̥tālayaḥ 1059017c guruśāpahato mūḍha pata bhūmim avākśirāḥ 1059018a evam ukto mahendreṇa triśaṅkur apatat punaḥ 1059018c vikrośamānas trāhīti viśvāmitraṁ tapodhanam 1059019a tac chrutvā vacanaṁ tasya krośamānasya kauśikaḥ 1059019c roṣam āhārayat tīvraṁ tiṣṭha tiṣṭheti cābravīt 1059020a r̥ṣimadhye sa tejasvī prajāpatir ivāparaḥ 1059020c sr̥jan dakṣiṇamārgasthān saptarṣīn aparān punaḥ 1059021a nakṣatramālām aparām asr̥jat krodhamūrchitaḥ 1059021c dakṣiṇāṁ diśam āsthāya munimadhye mahāyaśāḥ 1059022a sr̥ṣṭvā nakṣatravaṁśaṁ ca krodhena kaluṣīkr̥taḥ 1059022c anyam indraṁ kariṣyāmi loko vā syād anindrakaḥ 1059022e daivatāny api sa krodhāt sraṣṭuṁ samupacakrame 1059023a tataḥ paramasaṁbhrāntāḥ sarṣisaṁghāḥ surarṣabhāḥ 1059023c viśvāmitraṁ mahātmānam ūcuḥ sānunayaṁ vacaḥ 1059024a ayaṁ rājā mahābhāga guruśāpaparikṣataḥ 1059024c saśarīro divaṁ yātuṁ nārhaty eva tapodhana 1059025a teṣāṁ tad vacanaṁ śrutvā devānāṁ munipuṁgavaḥ 1059025c abravīt sumahad vākyaṁ kauśikaḥ sarvadevatāḥ 1059026a saśarīrasya bhadraṁ vas triśaṅkor asya bhūpateḥ 1059026c ārohaṇaṁ pratijñāya nānr̥taṁ kartum utsahe 1059027a sargo ’stu saśarīrasya triśaṅkor asya śāśvataḥ 1059027c nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha 1059028a yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ 1059028c matkr̥tāni surāḥ sarve tad anujñātum arhatha 1059029a evam uktāḥ surāḥ sarve pratyūcur munipuṁgavam 1059030a evaṁ bhavatu bhadraṁ te tiṣṭhantv etāni sarvaśaḥ 1059030c gagane tāny anekāni vaiśvānarapathād bahiḥ 1059031a nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan 1059031c avākśirās triśaṅkuś ca tiṣṭhatv amarasaṁnibhaḥ 1059032a viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ 1059032c r̥ṣibhiś ca mahātejā bāḍham ity āha devatāḥ 1059033a tato devā mahātmāno munayaś ca tapodhanāḥ 1059033c jagmur yathāgataṁ sarve yajñasyānte narottama 1060001a viśvāmitro mahātmātha prasthitān prekṣya tān r̥ṣīn 1060001c abravīn naraśārdūla sarvāṁs tān vanavāsinaḥ 1060002a mahāvighnaḥ pravr̥tto ’yaṁ dakṣiṇām āsthito diśam 1060002c diśam anyāṁ prapatsyāmas tatra tapsyāmahe tapaḥ 1060003a paścimāyāṁ viśālāyāṁ puṣkareṣu mahātmanaḥ 1060003c sukhaṁ tapaś cariṣyāmaḥ paraṁ tad dhi tapovanam 1060004a evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ 1060004c tapa ugraṁ durādharṣaṁ tepe mūlaphalāśanaḥ 1060005a etasminn eva kāle tu ayodhyādhipatir nr̥paḥ 1060005c ambarīṣa iti khyāto yaṣṭuṁ samupacakrame 1060006a tasya vai yajamānasya paśum indro jahāra ha 1060006c pranaṣṭe tu paśau vipro rājānam idam abravīt 1060007a paśur adya hr̥to rājan pranaṣṭas tava durnayāt 1060007c arakṣitāraṁ rājānaṁ ghnanti doṣā nareśvara 1060008a prāyaścittaṁ mahad dhy etan naraṁ vā puruṣarṣabha 1060008c ānayasva paśuṁ śīghraṁ yāvat karma pravartate 1060009a upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha 1060009c anviyeṣa mahābuddhiḥ paśuṁ gobhiḥ sahasraśaḥ 1060010a deśāñ janapadāṁs tāṁs tān nagarāṇi vanāni ca 1060010c āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ 1060011a sa putrasahitaṁ tāta sabhāryaṁ raghunandana 1060011c bhr̥gutuṅge samāsīnam r̥cīkaṁ saṁdadarśa ha 1060012a tam uvāca mahātejāḥ praṇamyābhiprasādya ca 1060012c brahmarṣiṁ tapasā dīptaṁ rājarṣir amitaprabhaḥ 1060012e pr̥ṣṭvā sarvatra kuśalam r̥cīkaṁ tam idaṁ vacaḥ 1060013a gavāṁ śatasahasreṇa vikriṇīṣe sutaṁ yadi 1060013c paśor arthe mahābhāga kr̥takr̥tyo ’smi bhārgava 1060014a sarve parisr̥tā deśā yajñiyaṁ na labhe paśum 1060014c dātum arhasi mūlyena sutam ekam ito mama 1060015a evam ukto mahātejā r̥cīkas tv abravīd vacaḥ 1060015c nāhaṁ jyeṣṭhaṁ naraśreṣṭhaṁ vikrīṇīyāṁ kathaṁ cana 1060016a r̥cīkasya vacaḥ śrutvā teṣāṁ mātā mahātmanām 1060016c uvāca naraśārdūlam ambarīṣaṁ tapasvinī 1060017a mamāpi dayitaṁ viddhi kaniṣṭhaṁ śunakaṁ nr̥pa 1060018a prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitr̥ṣu vallabhāḥ 1060018c mātr̥̄ṇāṁ ca kanīyāṁsas tasmād rakṣe kanīyasam 1060019a uktavākye munau tasmin munipatnyāṁ tathaiva ca 1060019c śunaḥśepaḥ svayaṁ rāma madhyamo vākyam abravīt 1060020a pitā jyeṣṭham avikreyaṁ mātā cāha kanīyasam 1060020c vikrītaṁ madhyamaṁ manye rājan putraṁ nayasva mām 1060021a gavāṁ śatasahasreṇa śunaḥśepaṁ nareśvaraḥ 1060021c gr̥hītvā paramaprīto jagāma raghunandana 1060022a ambarīṣas tu rājarṣī ratham āropya satvaraḥ 1060022c śunaḥśepaṁ mahātejā jagāmāśu mahāyaśāḥ 1061001a śunaḥśepaṁ naraśreṣṭha gr̥hītvā tu mahāyaśāḥ 1061001c vyaśrāmyat puṣkare rājā madhyāhne raghunandana 1061002a tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ 1061002c puṣkaraṁ śreṣṭham āgamya viśvāmitraṁ dadarśa ha 1061003a viṣaṇṇavadano dīnas tr̥ṣṇayā ca śrameṇa ca 1061003c papātāṅke mune rāma vākyaṁ cedam uvāca ha 1061004a na me ’sti mātā na pitā jñātayo bāndhavāḥ kutaḥ 1061004c trātum arhasi māṁ saumya dharmeṇa munipuṁgava 1061005a trātā tvaṁ hi muniśreṣṭha sarveṣāṁ tvaṁ hi bhāvanaḥ 1061005c rājā ca kr̥takāryaḥ syād ahaṁ dīrghāyur avyayaḥ 1061006a svargalokam upāśnīyāṁ tapas taptvā hy anuttamam 1061006c sa me nātho hy anāthasya bhava bhavyena cetasā 1061006e piteva putraṁ dharmātmaṁs trātum arhasi kilbiṣāt 1061007a tasya tad vacanaṁ śrutvā viśvāmitro mahātapāḥ 1061007c sāntvayitvā bahuvidhaṁ putrān idam uvāca ha 1061008a yatkr̥te pitaraḥ putrāñ janayanti śubhārthinaḥ 1061008c paralokahitārthāya tasya kālo ’yam āgataḥ 1061009a ayaṁ munisuto bālo mattaḥ śaraṇam icchati 1061009c asya jīvitamātreṇa priyaṁ kuruta putrakāḥ 1061010a sarve sukr̥takarmāṇaḥ sarve dharmaparāyaṇāḥ 1061010c paśubhūtā narendrasya tr̥ptim agneḥ prayacchata 1061011a nāthavāṁś ca śunaḥśepo yajñaś cāvighnato bhavet 1061011c devatās tarpitāś ca syur mama cāpi kr̥taṁ vacaḥ 1061012a munes tu vacanaṁ śrutvā madhuṣyandādayaḥ sutāḥ 1061012c sābhimānaṁ naraśreṣṭha salīlam idam abruvan 1061013a katham ātmasutān hitvā trāyase ’nyasutaṁ vibho 1061013c akāryam iva paśyāmaḥ śvamāṁsam iva bhojane 1061014a teṣāṁ tad vacanaṁ śrutvā putrāṇāṁ munipuṁgavaḥ 1061014c krodhasaṁraktanayano vyāhartum upacakrame 1061015a niḥsādhvasam idaṁ proktaṁ dharmād api vigarhitam 1061015c atikramya tu madvākyaṁ dāruṇaṁ romaharṣaṇam 1061016a śvamāṁsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu 1061016c pūrṇaṁ varṣasahasraṁ tu pr̥thivyām anuvatsyatha 1061017a kr̥tvā śāpasamāyuktān putrān munivaras tadā 1061017c śunaḥśepam uvācārtaṁ kr̥tvā rakṣāṁ nirāmayām 1061018a pavitrapāśair āsakto raktamālyānulepanaḥ 1061018c vaiṣṇavaṁ yūpam āsādya vāgbhir agnim udāhara 1061019a ime tu gāthe dve divye gāyethā muniputraka 1061019c ambarīṣasya yajñe ’smiṁs tataḥ siddhim avāpsyasi 1061020a śunaḥśepo gr̥hītvā te dve gāthe susamāhitaḥ 1061020c tvarayā rājasiṁhaṁ tam ambarīṣam uvāca ha 1061021a rājasiṁha mahāsattva śīghraṁ gacchāvahe sadaḥ 1061021c nivartayasva rājendra dīkṣāṁ ca samupāhara 1061022a tad vākyam r̥ṣiputrasya śrutvā harṣaṁ samutsukaḥ 1061022c jagāma nr̥patiḥ śīghraṁ yajñavāṭam atandritaḥ 1061023a sadasyānumate rājā pavitrakr̥talakṣaṇam 1061023c paśuṁ raktāmbaraṁ kr̥tvā yūpe taṁ samabandhayat 1061024a sa baddho vāgbhir agryābhir abhituṣṭāva vai surau 1061024c indram indrānujaṁ caiva yathāvan muniputrakaḥ 1061025a tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ 1061025c dīrgham āyus tadā prādāc chunaḥśepāya rāghava 1061026a sa ca rājā naraśreṣṭha yajñasya ca samāptavān 1061026c phalaṁ bahuguṇaṁ rāma sahasrākṣaprasādajam 1061027a viśvāmitro ’pi dharmātmā bhūyas tepe mahātapāḥ 1061027c puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca 1062001a pūrṇe varṣasahasre tu vratasnātaṁ mahāmunim 1062001c abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ 1062002a abravīt sumahātejā brahmā suruciraṁ vacaḥ 1062002c r̥ṣis tvam asi bhadraṁ te svārjitaiḥ karmabhiḥ śubhaiḥ 1062003a tam evam uktvā deveśas tridivaṁ punar abhyagāt 1062003c viśvāmitro mahātejā bhūyas tepe mahat tapaḥ 1062004a tataḥ kālena mahatā menakā paramāpsarāḥ 1062004c puṣkareṣu naraśreṣṭha snātuṁ samupacakrame 1062005a tāṁ dadarśa mahātejā menakāṁ kuśikātmajaḥ 1062005c rūpeṇāpratimāṁ tatra vidyutaṁ jalade yathā 1062006a dr̥ṣṭvā kandarpavaśago munis tām idam abravīt 1062006c apsaraḥ svāgataṁ te ’stu vasa ceha mamāśrame 1062006e anugr̥hṇīṣva bhadraṁ te madanena sumohitam 1062007a ity uktā sā varārohā tatrāvāsam athākarot 1062007c tapaso hi mahāvighno viśvāmitram upāgataḥ 1062008a tasyāṁ vasantyāṁ varṣāṇi pañca pañca ca rāghava 1062008c viśvāmitrāśrame saumya sukhena vyaticakramuḥ 1062009a atha kāle gate tasmin viśvāmitro mahāmuniḥ 1062009c savrīḍa iva saṁvr̥ttaś cintāśokaparāyaṇaḥ 1062010a buddhir muneḥ samutpannā sāmarṣā raghunandana 1062010c sarvaṁ surāṇāṁ karmaitat tapo’paharaṇaṁ mahat 1062011a ahorātrāpadeśena gatāḥ saṁvatsarā daśa 1062011c kāmamohābhibhūtasya vighno ’yaṁ pratyupasthitaḥ 1062012a viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ 1062013a bhītām apsarasaṁ dr̥ṣṭvā vepantīṁ prāñjaliṁ sthitām 1062013c menakāṁ madhurair vākyair visr̥jya kuśikātmajaḥ 1062013e uttaraṁ parvataṁ rāma viśvāmitro jagāma ha 1062014a sa kr̥tvā naiṣṭhikīṁ buddhiṁ jetukāmo mahāyaśāḥ 1062014c kauśikītīram āsādya tapas tepe sudāruṇam 1062015a tasya varṣasahasraṁ tu ghoraṁ tapa upāsataḥ 1062015c uttare parvate rāma devatānām abhūd bhayam 1062016a amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ 1062016c maharṣiśabdaṁ labhatāṁ sādhv ayaṁ kuśikātmajaḥ 1062017a devatānāṁ vacaḥ śrutvā sarvalokapitāmahaḥ 1062017c abravīn madhuraṁ vākyaṁ viśvāmitraṁ tapodhanam 1062018a maharṣe svāgataṁ vatsa tapasogreṇa toṣitaḥ 1062018c mahattvam r̥ṣimukhyatvaṁ dadāmi tava kauśika 1062019a brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ 1062019c prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham 1062020a brahmarṣi śabdam atulaṁ svārjitaiḥ karmabhiḥ śubhaiḥ 1062020c yadi me bhagavān āha tato ’haṁ vijitendriyaḥ 1062021a tam uvāca tato brahmā na tāvat tvaṁ jitendriyaḥ 1062021c yatasva muniśārdūla ity uktvā tridivaṁ gataḥ 1062022a viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ 1062022c ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran 1062023a dharme pañcatapā bhūtvā varṣāsv ākāśasaṁśrayaḥ 1062023c śiśire salilasthāyī rātryahāni tapodhanaḥ 1062024a evaṁ varṣasahasraṁ hi tapo ghoram upāgamat 1062025a tasmin saṁtapyamāne tu viśvāmitre mahāmunau 1062025c saṁbhramaḥ sumahān āsīt surāṇāṁ vāsavasya ca 1062026a rambhām apsarasaṁ śakraḥ saha sarvair marudgaṇaiḥ 1062026c uvācātmahitaṁ vākyam ahitaṁ kauśikasya ca 1063001a surakāryam idaṁ rambhe kartavyaṁ sumahat tvayā 1063001c lobhanaṁ kauśikasyeha kāmamohasamanvitam 1063002a tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā 1063002c vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram 1063003a ayaṁ surapate ghoro viśvāmitro mahāmuniḥ 1063003c krodham utsrakṣyate ghoraṁ mayi deva na saṁśayaḥ 1063003e tato hi me bhayaṁ deva prasādaṁ kartum arhasi 1063004a tām uvāca sahasrākṣo vepamānāṁ kr̥tāñjalim 1063004c mā bhaiṣi rambhe bhadraṁ te kuruṣva mama śāsanam 1063005a kokilo hr̥dayagrāhī mādhave ruciradrume 1063005c ahaṁ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ 1063006a tvaṁ hi rūpaṁ bahuguṇaṁ kr̥tvā paramabhāsvaram 1063006c tam r̥ṣiṁ kauśikaṁ rambhe bhedayasva tapasvinam 1063007a sā śrutvā vacanaṁ tasya kr̥tvā rūpam anuttamam 1063007c lobhayām āsa lalitā viśvāmitraṁ śucismitā 1063008a kokilasya tu śuśrāva valgu vyāharataḥ svanam 1063008c saṁprahr̥ṣṭena manasā tata enām udaikṣata 1063009a atha tasya ca śabdena gītenāpratimena ca 1063009c darśanena ca rambhāyā muniḥ saṁdeham āgataḥ 1063010a sahasrākṣasya tat karma vijñāya munipuṁgavaḥ 1063010c rambhāṁ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ 1063011a yan māṁ lobhayase rambhe kāmakrodhajayaiṣiṇam 1063011c daśavarṣasahasrāṇi śailī sthāsyasi durbhage 1063012a brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ 1063012c uddhariṣyati rambhe tvāṁ matkrodhakaluṣīkr̥tām 1063013a evam uktvā mahātejā viśvāmitro mahāmuniḥ 1063013c aśaknuvan dhārayituṁ kopaṁ saṁtāpam āgataḥ 1063014a tasya śāpena mahatā rambhā śailī tadābhavat 1063014c vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ 1063015a kopena sa mahātejās tapo ’paharaṇe kr̥te 1063015c indriyair ajitai rāma na lebhe śāntim ātmanaḥ 1064001a atha haimavatīṁ rāma diśaṁ tyaktvā mahāmuniḥ 1064001c pūrvāṁ diśam anuprāpya tapas tepe sudāruṇam 1064002a maunaṁ varṣasahasrasya kr̥tvā vratam anuttamam 1064002c cakārāpratimaṁ rāma tapaḥ paramaduṣkaram 1064003a pūrṇe varṣasahasre tu kāṣṭhabhūtaṁ mahāmunim 1064003c vighnair bahubhir ādhūtaṁ krodho nāntaram āviśat 1064004a tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ 1064004c mohitās tejasā tasya tapasā mandaraśmayaḥ 1064004e kaśmalopahatāḥ sarve pitāmaham athābruvan 1064005a bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ 1064005c lobhitaḥ krodhitaś caiva tapasā cābhivardhate 1064006a na hy asya vr̥jinaṁ kiṁ cid dr̥śyate sūkṣmam apy atha 1064006c na dīyate yadi tv asya manasā yad abhīpsitam 1064006e vināśayati trailokyaṁ tapasā sacarācaram 1064006g vyākulāś ca diśaḥ sarvā na ca kiṁ cit prakāśate 1064007a sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ 1064007c prakampate ca pr̥thivī vāyur vāti bhr̥śākulaḥ 1064008a buddhiṁ na kurute yāvan nāśe deva mahāmuniḥ 1064008c tāvat prasādyo bhagavān agnirūpo mahādyutiḥ 1064009a kālāgninā yathā pūrvaṁ trailokyaṁ dahyate ’khilam 1064009c devarājye cikīrṣeta dīyatām asya yan matam 1064010a tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ 1064010c viśvāmitraṁ mahātmānaṁ vākyaṁ madhuram abruvan 1064011a brahmarṣe svāgataṁ te ’stu tapasā sma sutoṣitāḥ 1064011c brāhmaṇyaṁ tapasogreṇa prāptavān asi kauśika 1064012a dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ 1064012c svasti prāpnuhi bhadraṁ te gaccha saumya yathāsukham 1064013a pitāmahavacaḥ śrutvā sarveṣāṁ ca divaukasām 1064013c kr̥tvā praṇāmaṁ mudito vyājahāra mahāmuniḥ 1064014a brāhmaṇyaṁ yadi me prāptaṁ dīrgham āyus tathaiva ca 1064014c oṁkāro ’tha vaṣaṭkāro vedāś ca varayantu mām 1064015a kṣatravedavidāṁ śreṣṭho brahmavedavidām api 1064015c brahmaputro vasiṣṭho mām evaṁ vadatu devatāḥ 1064015e yady ayaṁ paramaḥ kāmaḥ kr̥to yāntu surarṣabhāḥ 1064016a tataḥ prasādito devair vasiṣṭho japatāṁ varaḥ 1064016c sakhyaṁ cakāra brahmarṣir evam astv iti cābravīt 1064017a brahmarṣitvaṁ na saṁdehaḥ sarvaṁ saṁpatsyate tava 1064017c ity uktvā devatāś cāpi sarvā jagmur yathāgatam 1064018a viśvāmitro ’pi dharmātmā labdhvā brāhmaṇyam uttamam 1064018c pūjayām āsa brahmarṣiṁ vasiṣṭhaṁ japatāṁ varam 1064019a kr̥takāmo mahīṁ sarvāṁ cacāra tapasi sthitaḥ 1064019c evaṁ tv anena brāhmaṇyaṁ prāptaṁ rāma mahātmanā 1064020a eṣa rāma muniśreṣṭha eṣa vigrahavāṁs tapaḥ 1064020c eṣa dharmaḥ paro nityaṁ vīryasyaiṣa parāyaṇam 1064021a śatānandavacaḥ śrutvā rāmalakṣmaṇasaṁnidhau 1064021c janakaḥ prāñjalir vākyam uvāca kuśikātmajam 1064022a dhanyo ’smy anugr̥hīto ’smi yasya me munipuṁgava 1064022c yajñaṁ kākutstha sahitaḥ prāptavān asi dhārmika 1064023a pāvito ’haṁ tvayā brahman darśanena mahāmune 1064023c guṇā bahuvidhāḥ prāptās tava saṁdarśanān mayā 1064024a vistareṇa ca te brahman kīrtyamānaṁ mahat tapaḥ 1064024c śrutaṁ mayā mahātejo rāmeṇa ca mahātmanā 1064025a sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ 1064026a aprameyaṁ tapas tubhyam aprameyaṁ ca te balam 1064026c aprameyā guṇāś caiva nityaṁ te kuśikātmaja 1064027a tr̥ptir āścaryabhūtānāṁ kathānāṁ nāsti me vibho 1064027c karmakālo muniśreṣṭha lambate ravimaṇḍalam 1064028a śvaḥ prabhāte mahātejo draṣṭum arhasi māṁ punaḥ 1064028c svāgataṁ tapasāṁ śreṣṭha mām anujñātum arhasi 1064029a evam uktvā muniśreṣṭhaṁ vaideho mithilādhipaḥ 1064029c pradakṣiṇaṁ cakārāśu sopādhyāyaḥ sabāndhavaḥ 1064030a viśvāmitro ’pi dharmātmā saharāmaḥ salakṣmaṇaḥ 1064030c svaṁ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ 1065001a tataḥ prabhāte vimale kr̥takarmā narādhipaḥ 1065001c viśvāmitraṁ mahātmānam ājuhāva sarāghavam 1065002a tam arcayitvā dharmātmā śāstradr̥ṣṭena karmaṇā 1065002c rāghavau ca mahātmānau tadā vākyam uvāca ha 1065003a bhagavan svāgataṁ te ’stu kiṁ karomi tavānagha 1065003c bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham 1065004a evam uktaḥ sa dharmātmā janakena mahātmanā 1065004c pratyuvāca munir vīraṁ vākyaṁ vākyaviśāradaḥ 1065005a putrau daśarathasyemau kṣatriyau lokaviśrutau 1065005c draṣṭukāmau dhanuḥ śreṣṭhaṁ yad etat tvayi tiṣṭhati 1065006a etad darśaya bhadraṁ te kr̥takāmau nr̥pātmajau 1065006c darśanād asya dhanuṣo yatheṣṭaṁ pratiyāsyataḥ 1065007a evam uktas tu janakaḥ pratyuvāca mahāmunim 1065007c śrūyatām asya dhanuṣo yad artham iha tiṣṭhati 1065008a devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ 1065008c nyāso ’yaṁ tasya bhagavan haste datto mahātmanā 1065009a dakṣayajñavadhe pūrvaṁ dhanur āyamya vīryavān 1065009c rudras tu tridaśān roṣāt salīlam idam abravīt 1065010a yasmād bhāgārthino bhāgān nākalpayata me surāḥ 1065010c varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ 1065011a tato vimanasaḥ sarve devā vai munipuṁgava 1065011c prasādayanti deveśaṁ teṣāṁ prīto ’bhavad bhavaḥ 1065012a prītiyuktaḥ sa sarveṣāṁ dadau teṣāṁ mahātmanām 1065013a tad etad devadevasya dhanūratnaṁ mahātmanaḥ 1065013c nyāsabhūtaṁ tadā nyastam asmākaṁ pūrvake vibho 1065014a atha me kr̥ṣataḥ kṣetraṁ lāṅgalād utthitā mama 1065014c kṣetraṁ śodhayatā labdhvā nāmnā sīteti viśrutā 1065015a bhūtalād utthitā sā tu vyavardhata mamātmajā 1065015c vīryaśulketi me kanyā sthāpiteyam ayonijā 1065016a bhūtalād utthitāṁ tāṁ tu vardhamānāṁ mamātmajām 1065016c varayām āsur āgamya rājāno munipuṁgava 1065017a teṣāṁ varayatāṁ kanyāṁ sarveṣāṁ pr̥thivīkṣitām 1065017c vīryaśulketi bhagavan na dadāmi sutām aham 1065018a tataḥ sarve nr̥patayaḥ sametya munipuṁgava 1065018c mithilām abhyupāgamya vīryaṁ jijñāsavas tadā 1065019a teṣāṁ jijñāsamānānāṁ vīryaṁ dhanur upāhr̥tam 1065019c na śekur grahaṇe tasya dhanuṣas tolane ’pi vā 1065020a teṣāṁ vīryavatāṁ vīryam alpaṁ jñātvā mahāmune 1065020c pratyākhyātā nr̥patayas tan nibodha tapodhana 1065021a tataḥ paramakopena rājāno munipuṁgava 1065021c arundhan mithilāṁ sarve vīryasaṁdeham āgatāḥ 1065022a ātmānam avadhūtaṁ te vijñāya munipuṁgava 1065022c roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṁ purīm 1065023a tataḥ saṁvatsare pūrṇe kṣayaṁ yātāni sarvaśaḥ 1065023c sādhanāni munireṣṭha tato ’haṁ bhr̥śaduḥkhitaḥ 1065024a tato devagaṇān sarvāṁs tapasāhaṁ prasādayam 1065024c daduś ca paramaprītāś caturaṅgabalaṁ surāḥ 1065025a tato bhagnā nr̥patayo hanyamānā diśo yayuḥ 1065025c avīryā vīryasaṁdigdhā sāmātyāḥ pāpakāriṇaḥ 1065026a tad etan muniśārdūla dhanuḥ paramabhāsvaram 1065026c rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata 1065027a yady asya dhanuṣo rāmaḥ kuryād āropaṇaṁ mune 1065027c sutām ayonijāṁ sītāṁ dadyāṁ dāśarather aham 1066001a janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ 1066001c dhanur darśaya rāmāya iti hovāca pārthivam 1066002a tataḥ sa rājā janakaḥ sacivān vyādideśa ha 1066002c dhanur ānīyatāṁ divyaṁ gandhamālyavibhūṣitam 1066003a janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm 1066003c tad dhanuḥ purataḥ kr̥tvā nirjagmuḥ pārthivājñayā 1066004a nr̥pāṁ śatāni pañcāśad vyāyatānāṁ mahātmanām 1066004c mañjūṣām aṣṭacakrāṁ tāṁ samūhus te kathaṁ cana 1066005a tām ādāya tu mañjūṣām āyatīṁ yatra tad dhanuḥ 1066005c suropamaṁ te janakam ūcur nr̥patimantriṇaḥ 1066006a idaṁ dhanurvaraṁ rājan pūjitaṁ sarvarājabhiḥ 1066006c mithilādhipa rājendra darśanīyaṁ yadīcchasi 1066007a teṣāṁ nr̥po vacaḥ śrutvā kr̥tāñjalir abhāṣata 1066007c viśvāmitraṁ mahātmānaṁ tau cobhau rāmalakṣmaṇau 1066008a idaṁ dhanurvaraṁ brahmañ janakair abhipūjitam 1066008c rājabhiś ca mahāvīryair aśakyaṁ pūrituṁ tadā 1066009a naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ 1066009c gandharvayakṣapravarāḥ sakiṁnaramahoragāḥ 1066010a kva gatir mānuṣāṇāṁ ca dhanuṣo ’sya prapūraṇe 1066010c āropaṇe samāyoge vepane tolane ’pi vā 1066011a tad etad dhanuṣāṁ śreṣṭham ānītaṁ munipuṁgava 1066011c darśayaitan mahābhāga anayo rājaputrayoḥ 1066012a viśvāmitras tu dharmātmā śrutvā janakabhāṣitam 1066012c vatsa rāma dhanuḥ paśya iti rāghavam abravīt 1066013a maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ 1066013c mañjūṣāṁ tām apāvr̥tya dr̥ṣṭvā dhanur athābravīt 1066014a idaṁ dhanurvaraṁ brahman saṁspr̥śāmīha pāṇinā 1066014c yatnavāṁś ca bhaviṣyāmi tolane pūraṇe ’pi vā 1066015a bāḍham ity eva taṁ rājā muniś ca samabhāṣata 1066015c līlayā sa dhanur madhye jagrāha vacanān muneḥ 1066016a paśyatāṁ nr̥ṣahasrāṇāṁ bahūnāṁ raghunandanaḥ 1066016c āropayat sa dharmātmā salīlam iva tad dhanuḥ 1066017a āropayitvā maurvīṁ ca pūrayām āsa vīryavān 1066017c tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ 1066018a tasya śabdo mahān āsīn nirghātasamanisvanaḥ 1066018c bhūmikampaś ca sumahān parvatasyeva dīryataḥ 1066019a nipetuś ca narāḥ sarve tena śabdena mohitāḥ 1066019c varjayitvā munivaraṁ rājānaṁ tau ca rāghavau 1066020a pratyāśvaste jane tasmin rājā vigatasādhvasaḥ 1066020c uvāca prāñjalir vākyaṁ vākyajño munipuṁgavam 1066021a bhagavan dr̥ṣṭavīryo me rāmo daśarathātmajaḥ 1066021c atyadbhutam acintyaṁ ca atarkitam idaṁ mayā 1066022a janakānāṁ kule kīrtim āhariṣyati me sutā 1066022c sītā bhartāram āsādya rāmaṁ daśarathātmajam 1066023a mama satyā pratijñā ca vīryaśulketi kauśika 1066023c sītā prāṇair bahumatā deyā rāmāya me sutā 1066024a bhavato ’numate brahmañ śīghraṁ gacchantu mantriṇaḥ 1066024c mama kauśika bhadraṁ te ayodhyāṁ tvaritā rathaiḥ 1066025a rājānaṁ praśritair vākyair ānayantu puraṁ mama 1066025c pradānaṁ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ 1066026a muniguptau ca kākutsthau kathayantu nr̥pāya vai 1066026c prīyamāṇaṁ tu rājānam ānayantu suśīghragāḥ 1066027a kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ 1066027c ayodhyāṁ preṣayām āsa dharmātmā kr̥taśāsanāt 1067001a janakena samādiṣṭā dūtās te klāntavāhanāḥ 1067001c trirātram uṣitvā mārge te ’yodhyāṁ prāviśan purīm 1067002a te rājavacanād dūtā rājaveśmapraveśitāḥ 1067002c dadr̥śur devasaṁkāśaṁ vr̥ddhaṁ daśarathaṁ nr̥pam 1067003a baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ 1067003c rājānaṁ prayatā vākyam abruvan madhurākṣaram 1067004a maithilo janako rājā sāgnihotrapuraskr̥taḥ 1067004c kuśalaṁ cāvyayaṁ caiva sopādhyāyapurohitam 1067005a muhur muhur madhurayā snehasaṁyuktayā girā 1067005c janakas tvāṁ mahārāja pr̥cchate sapuraḥsaram 1067006a pr̥ṣṭvā kuśalam avyagraṁ vaideho mithilādhipaḥ 1067006c kauśikānumate vākyaṁ bhavantam idam abravīt 1067007a pūrvaṁ pratijñā viditā vīryaśulkā mamātmajā 1067007c rājānaś ca kr̥tāmarṣā nirvīryā vimukhīkr̥tāḥ 1067008a seyaṁ mama sutā rājan viśvāmitrapuraḥsaraiḥ 1067008c yadr̥cchayāgatair vīrair nirjitā tava putrakaiḥ 1067009a tac ca rājan dhanur divyaṁ madhye bhagnaṁ mahātmanā 1067009c rāmeṇa hi mahārāja mahatyāṁ janasaṁsadi 1067010a asmai deyā mayā sītā vīryaśulkā mahātmane 1067010c pratijñāṁ tartum icchāmi tad anujñātum arhasi 1067011a sopādhyāyo mahārāja purohitapuraskr̥taḥ 1067011c śīghram āgaccha bhadraṁ te draṣṭum arhasi rāghavau 1067012a prītiṁ ca mama rājendra nirvartayitum arhasi 1067012c putrayor ubhayor eva prītiṁ tvam api lapsyase 1067013a evaṁ videhādhipatir madhuraṁ vākyam abravīt 1067013c viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ 1067014a dūtavākyaṁ tu tac chrutvā rājā paramaharṣitaḥ 1067014c vasiṣṭhaṁ vāmadevaṁ ca mantriṇo ’nyāṁś ca so ’bravīt 1067015a guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ 1067015c lakṣmaṇena saha bhrātrā videheṣu vasaty asau 1067016a dr̥ṣṭavīryas tu kākutstho janakena mahātmanā 1067016c saṁpradānaṁ sutāyās tu rāghave kartum icchati 1067017a yadi vo rocate vr̥ttaṁ janakasya mahātmanaḥ 1067017c purīṁ gacchāmahe śīghraṁ mā bhūt kālasya paryayaḥ 1067018a mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ 1067018c suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ 1067019a mantriṇas tu narendrasya rātriṁ paramasatkr̥tāḥ 1067019c ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ 1068001a tato rātryāṁ vyatītāyāṁ sopādhyāyaḥ sabāndhavaḥ 1068001c rājā daśaratho hr̥ṣṭaḥ sumantram idam abravīt 1068002a adya sarve dhanādhyakṣā dhanam ādāya puṣkalam 1068002c vrajantv agre suvihitā nānāratnasamanvitāḥ 1068003a caturaṅgabalaṁ cāpi śīghraṁ niryātu sarvaśaḥ 1068003c mamājñāsamakālaṁ ca yānayugyam anuttamam 1068004a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ 1068004c mārkaṇḍeyaś ca dīrghāyur r̥ṣiḥ kātyāyanas tathā 1068005a ete dvijāḥ prayāntv agre syandanaṁ yojayasva me 1068005c yathā kālātyayo na syād dūtā hi tvarayanti mām 1068006a vacanāc ca narendrasya sā senā caturaṅgiṇī 1068006c rājānam r̥ṣibhiḥ sārdhaṁ vrajantaṁ pr̥ṣṭhato ’nvagāt 1068007a gatvā caturahaṁ mārgaṁ videhān abhyupeyivān 1068007c rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat 1068008a tato rājānam āsādya vr̥ddhaṁ daśarathaṁ nr̥pam 1068008c janako mudito rājā harṣaṁ ca paramaṁ yayau 1068008e uvāca ca naraśreṣṭho naraśreṣṭhaṁ mudānvitam 1068009a svāgataṁ te mahārāja diṣṭyā prāpto ’si rāghava 1068009c putrayor ubhayoḥ prītiṁ lapsyase vīryanirjitām 1068010a diṣṭyā prāpto mahātejā vasiṣṭho bhagavān r̥ṣiḥ 1068010c saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ 1068011a diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṁ kulam 1068011c rāghavaiḥ saha saṁbandhād vīryaśreṣṭhair mahātmabhiḥ 1068012a śvaḥ prabhāte narendrendra nirvartayitum arhasi 1068012c yajñasyānte naraśreṣṭha vivāham r̥ṣisaṁmatam 1068013a tasya tad vacanaṁ śrutvā r̥ṣimadhye narādhipaḥ 1068013c vākyaṁ vākyavidāṁ śreṣṭhaḥ pratyuvāca mahīpatim 1068014a pratigraho dātr̥vaśaḥ śrutam etan mayā purā 1068014c yathā vakṣyasi dharmajña tat kariṣyāmahe vayam 1068015a tad dharmiṣṭhaṁ yaśasyaṁ ca vacanaṁ satyavādinaḥ 1068015c śrutvā videhādhipatiḥ paraṁ vismayam āgataḥ 1068016a tataḥ sarve munigaṇāḥ parasparasamāgame 1068016c harṣeṇa mahatā yuktās tāṁ niśām avasan sukham 1068017a rājā ca rāghavau putrau niśāmya pariharṣitaḥ 1068017c uvāsa paramaprīto janakena supūjitaḥ 1068018a janako ’pi mahātejāḥ kriyā dharmeṇa tattvavit 1068018c yajñasya ca sutābhyāṁ ca kr̥tvā rātrim uvāsa ha 1069001a tataḥ prabhāte janakaḥ kr̥takarmā maharṣibhiḥ 1069001c uvāca vākyaṁ vākyajñaḥ śatānandaṁ purohitam 1069002a bhrātā mama mahātejā yavīyān atidhārmikaḥ 1069002c kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām 1069003a vāryāphalakaparyantāṁ pibann ikṣumatīṁ nadīm 1069003c sāṁkāśyāṁ puṇyasaṁkāśāṁ vimānam iva puṣpakam 1069004a tam ahaṁ draṣṭum icchāmi yajñagoptā sa me mataḥ 1069004c prītiṁ so ’pi mahātejā imāṁ bhoktā mayā saha 1069005a śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ 1069005c samānetuṁ naravyāghraṁ viṣṇum indrājñayā yathā 1069006a ājñayā tu narendrasya ājagāma kuśadhvajaḥ 1069007a sa dadarśa mahātmānaṁ janakaṁ dharmavatsalam 1069007c so ’bhivādya śatānandaṁ rājānaṁ cāpi dhārmikam 1069008a rājārhaṁ paramaṁ divyam āsanaṁ cādhyarohata 1069008c upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau 1069009a preṣayām āsatur vīrau mantriśreṣṭhaṁ sudāmanam 1069009c gaccha mantripate śīghram aikṣvākam amitaprabham 1069009e ātmajaiḥ saha durdharṣam ānayasva samantriṇam 1069010a aupakāryāṁ sa gatvā tu raghūṇāṁ kulavardhanam 1069010c dadarśa śirasā cainam abhivādyedam abravīt 1069011a ayodhyādhipate vīra vaideho mithilādhipaḥ 1069011c sa tvāṁ draṣṭuṁ vyavasitaḥ sopādhyāyapurohitam 1069012a mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā 1069012c sabandhur agamat tatra janako yatra vartate 1069013a sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ 1069013c vākyaṁ vākyavidāṁ śreṣṭho vaideham idam abravīt 1069014a viditaṁ te mahārāja ikṣvākukuladaivatam 1069014c vaktā sarveṣu kr̥tyeṣu vasiṣṭho bhagavān r̥ṣiḥ 1069015a viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ 1069015c eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam 1069016a tūṣṇīṁbhūte daśarathe vasiṣṭho bhagavān r̥ṣiḥ 1069016c uvāca vākyaṁ vākyajño vaidehaṁ sapurohitam 1069017a avyaktaprabhavo brahmā śāśvato nitya avyayaḥ 1069017c tasmān marīciḥ saṁjajñe marīceḥ kaśyapaḥ sutaḥ 1069018a vivasvān kaśyapāj jajñe manur vaivaisvataḥ smr̥taḥ 1069018c manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ 1069019a tam ikṣvākum ayodhyāyāṁ rājānaṁ viddhi pūrvakam 1069019c ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata 1069020a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān 1069020c bāṇasya tu mahātejā anaraṇyaḥ pratāpavān 1069021a anaraṇyāt pr̥thur jajñe triśaṅkus tu pr̥thoḥ sutaḥ 1069021c triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ 1069022a dhundhumārān mahātejā yuvanāśvo mahārathaḥ 1069022c yuvanāśvasutaḥ śrīmān māndhātā pr̥thivīpatiḥ 1069023a māndhātus tu sutaḥ śrīmān susaṁdhir udapadyata 1069023c susaṁdher api putrau dvau dhruvasaṁdhiḥ prasenajit 1069024a yaśasvī dhruvasaṁdhes tu bharato nāma nāmataḥ 1069024c bharatāt tu mahātejā asito nāma jāyata 1069025a saha tena gareṇaiva jātaḥ sa sagaro ’bhavat 1069025c sagarasyāsamañjas tu asamañjād athāṁśumān 1069026a dilīpo ’ṁśumataḥ putro dilīpasya bhagīrathaḥ 1069026c bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā 1069027a raghos tu putras tejasvī pravr̥ddhaḥ puruṣādakaḥ 1069027c kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ 1069028a sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt 1069028c śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ 1069029a maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt 1069029c ambarīṣasya putro ’bhūn nahuṣaḥ pr̥thivīpatiḥ 1069030a nahuṣasya yayātis tu nābhāgas tu yayātijaḥ 1069030c nābhāgasya babhūvāja ajād daśaratho ’bhavat 1069030e tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau 1069031a ādivaṁśaviśuddhānāṁ rājñāṁ paramadharmiṇām 1069031c ikṣvākukulajātānāṁ vīrāṇāṁ satyavādinām 1069032a rāmalakṣmaṇayor arthe tvatsute varaye nr̥pa 1069032c sadr̥śābhyāṁ naraśreṣṭha sadr̥śe dātum arhasi 1070001a evaṁ bruvāṇaṁ janakaḥ pratyuvāca kr̥tāñjaliḥ 1070001c śrotum arhasi bhadraṁ te kulaṁ naḥ kīrtitaṁ param 1070002a pradāne hi muniśreṣṭha kulaṁ niravaśeṣataḥ 1070002c vaktavyaṁ kulajātena tan nibodha mahāmune 1070003a rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā 1070003c nimiḥ paramadharmātmā sarvasattvavatāṁ varaḥ 1070004a tasya putro mithir nāma janako mithiputrakaḥ 1070004c prathamo janako nāma janakād apy udāvasuḥ 1070005a udāvasos tu dharmātmā jāto vai nandivardhanaḥ 1070005c nandivardhanaputras tu suketur nāma nāmataḥ 1070006a suketor api dharmātmā devarāto mahābalaḥ 1070006c devarātasya rājarṣer br̥hadratha iti śrutaḥ 1070007a br̥hadrathasya śūro ’bhūn mahāvīraḥ pratāpavān 1070007c mahāvīrasya dhr̥timān sudhr̥tiḥ satyavikramaḥ 1070008a sudhr̥ter api dharmātmā dhr̥ṣṭaketuḥ sudhārmikaḥ 1070008c dhr̥ṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ 1070009a haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ 1070009c pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ 1070010a putraḥ kīrtirathasyāpi devamīḍha iti smr̥taḥ 1070010c devamīḍhasya vibudho vibudhasya mahīdhrakaḥ 1070011a mahīdhrakasuto rājā kīrtirāto mahābalaḥ 1070011c kīrtirātasya rājarṣer mahāromā vyajāyata 1070012a mahāroṁṇas tu dharmātmā svarṇaromā vyajāyata 1070012c svarṇaroṁṇas tu rājarṣer hrasvaromā vyajāyata 1070013a tasya putradvayaṁ jajñe dharmajñasya mahātmanaḥ 1070013c jyeṣṭho ’ham anujo bhrātā mama vīraḥ kuśadhvajaḥ 1070014a māṁ tu jyeṣṭhaṁ pitā rājye so ’bhiṣicya narādhipaḥ 1070014c kuśadhvajaṁ samāveśya bhāraṁ mayi vanaṁ gataḥ 1070015a vr̥ddhe pitari svaryāte dharmeṇa dhuram āvaham 1070015c bhrātaraṁ devasaṁkāśaṁ snehāt paśyan kuśadhvajam 1070016a kasya cit tv atha kālasya sāṁkāśyād agamat purāt 1070016c sudhanvā vīryavān rājā mithilām avarodhakaḥ 1070017a sa ca me preṣayām āsa śaivaṁ dhanur anuttamam 1070017c sītā kanyā ca padmākṣī mahyaṁ vai dīyatām iti 1070018a tasyāpradānād brahmarṣe yuddham āsīn mayā saha 1070018c sa hato ’bhimukho rājā sudhanvā tu mayā raṇe 1070019a nihatya taṁ muniśreṣṭha sudhanvānaṁ narādhipam 1070019c sāṁkāśye bhrātaraṁ śūram abhyaṣiñcaṁ kuśadhvajam 1070020a kanīyān eṣa me bhrātā ahaṁ jyeṣṭho mahāmune 1070020c dadāmi paramaprīto vadhvau te munipuṁgava 1070021a sītāṁ rāmāya bhadraṁ te ūrmilāṁ lakṣmaṇāya ca 1070021c vīryaśulkāṁ mama sutāṁ sītāṁ surasutopamām 1070022a dvitīyām ūrmilāṁ caiva trir vadāmi na saṁśayaḥ 1070022c dadāmi paramaprīto vadhvau te raghunandana 1070023a rāmalakṣmaṇayo rājan godānaṁ kārayasva ha 1070023c pitr̥kāryaṁ ca bhadraṁ te tato vaivāhikaṁ kuru 1070024a maghā hy adya mahābāho tr̥tīye divase prabho 1070024c phalgunyām uttare rājaṁs tasmin vaivāhikaṁ kuru 1070024e rāmalakṣmaṇayor arthe dānaṁ kāryaṁ sukhodayam 1071001a tam uktavantaṁ vaidehaṁ viśvāmitro mahāmuniḥ 1071001c uvāca vacanaṁ vīraṁ vasiṣṭhasahito nr̥pam 1071002a acintyāny aprameyāni kulāni narapuṁgava 1071002c ikṣvākūṇāṁ videhānāṁ naiṣāṁ tulyo ’sti kaś cana 1071003a sadr̥śo dharmasaṁbandhaḥ sadr̥śo rūpasaṁpadā 1071003c rāmalakṣmaṇayo rājan sītā cormilayā saha 1071004a vaktavyaṁ ca naraśreṣṭha śrūyatāṁ vacanaṁ mama 1071005a bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ 1071005c asya dharmātmano rājan rūpeṇāpratimaṁ bhuvi 1071005e sutādvayaṁ naraśreṣṭha patnyarthaṁ varayāmahe 1071006a bharatasya kumārasya śatrughnasya ca dhīmataḥ 1071006c varayema sute rājaṁs tayor arthe mahātmanoḥ 1071007a putrā daśarathasyeme rūpayauvanaśālinaḥ 1071007c lokapālopamāḥ sarve devatulyaparākramāḥ 1071008a ubhayor api rājendra saṁbandhenānubadhyatām 1071008c ikṣvākukulam avyagraṁ bhavataḥ puṇyakarmaṇaḥ 1071009a viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā 1071009c janakaḥ prāñjalir vākyam uvāca munipuṁgavau 1071010a sadr̥śaṁ kulasaṁbandhaṁ yad ājñāpayathaḥ svayam 1071010c evaṁ bhavatu bhadraṁ vaḥ kuśadhvajasute ime 1071010e patnyau bhajetāṁ sahitau śatrughnabharatāv ubhau 1071011a ekāhnā rājaputrīṇāṁ catasr̥ṇāṁ mahāmune 1071011c pāṇīn gr̥hṇantu catvāro rājaputrā mahābalāḥ 1071012a uttare divase brahman phalgunībhyāṁ manīṣiṇaḥ 1071012c vaivāhikaṁ praśaṁsanti bhago yatra prajāpatiḥ 1071013a evam uktvā vacaḥ saumyaṁ pratyutthāya kr̥tāñjaliḥ 1071013c ubhau munivarau rājā janako vākyam abravīt 1071014a paro dharmaḥ kr̥to mahyaṁ śiṣyo ’smi bhavatoḥ sadā 1071014c imāny āsanamukhyāni āsetāṁ munipuṁgavau 1071015a yathā daśarathasyeyaṁ tathāyodhyā purī mama 1071015c prabhutve nāsit saṁdeho yathārhaṁ kartum arhathaḥ 1071016a tathā bruvati vaidehe janake raghunandanaḥ 1071016c rājā daśaratho hr̥ṣṭaḥ pratyuvāca mahīpatim 1071017a yuvām asaṁkhyeya guṇau bhrātarau mithileśvarau 1071017c r̥ṣayo rājasaṁghāś ca bhavadbhyām abhipūjitāḥ 1071018a svasti prāpnuhi bhadraṁ te gamiṣyāmi svam ālayam 1071018c śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt 1071019a tam āpr̥ṣṭvā narapatiṁ rājā daśarathas tadā 1071019c munīndrau tau puraskr̥tya jagāmāśu mahāyaśāḥ 1071020a sa gatvā nilayaṁ rājā śrāddhaṁ kr̥tvā vidhānataḥ 1071020c prabhāte kālyam utthāya cakre godānam uttamam 1071021a gavāṁ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ 1071021c ekaikaśo dadau rājā putrān uddhiśya dharmataḥ 1071022a suvarṇaśr̥ṅgāḥ saṁpannāḥ savatsāḥ kāṁsyadohanāḥ 1071022c gavāṁ śatasahasrāṇi catvāri puruṣarṣabhaḥ 1071023a vittam anyac ca subahu dvijebhyo raghunandanaḥ 1071023c dadau godānam uddiśya putrāṇāṁ putravatsalaḥ 1071024a sa sutaiḥ kr̥tagodānair vr̥taś ca nr̥patis tadā 1071024c lokapālair ivābhāti vr̥taḥ saumyaḥ prajāpatiḥ 1072001a yasmiṁs tu divase rājā cakre godānam uttamam 1072001c tasmiṁs tu divase śūro yudhājit samupeyivān 1072002a putraḥ kekayarājasya sākṣād bharatamātulaḥ 1072002c dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānam idam abravīt 1072003a kekayādhipatī rājā snehāt kuśalam abravīt 1072003c yeṣāṁ kuśalakāmo ’si teṣāṁ saṁpraty anāmayam 1072004a svasrīyaṁ mama rājendra draṣṭukāmo mahīpate 1072004c tadartham upayāto ’ham ayodhyāṁ raghunandana 1072005a śrutvā tv aham ayodhyāyāṁ vivāhārthaṁ tavātmajān 1072005c mithilām upayātās tu tvayā saha mahīpate 1072005e tvarayābhyupayāto ’haṁ draṣṭukāmaḥ svasuḥ sutam 1072006a atha rājā daśarathaḥ priyātithim upasthima 1072006c dr̥ṣṭvā paramasatkāraiḥ pūjārhaṁ samapūjayat 1072007a tatas tām uṣito rātriṁ saha putrair mahātmabhiḥ 1072007c r̥ṣīṁs tadā puraskr̥tya yajñavāṭam upāgamat 1072008a yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ 1072008c bhrātr̥bhiḥ sahito rāmaḥ kr̥takautukamaṅgalaḥ 1072008g vasiṣṭhaṁ purataḥ kr̥tvā maharṣīn aparān api 1072009a vasiṣṭho bhagavān etya vaideham idam abravīt 1072010a rājā daśaratho rājan kr̥takautukamaṅgalaiḥ 1072010c putrair naravaraśreṣṭha dātāram abhikāṅkṣate 1072011a dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi 1072011c svadharmaṁ pratipadyasva kr̥tvā vaivāhyam uttamam 1072012a ity uktaḥ paramodāro vasiṣṭhena mahātmanā 1072012c pratyuvāca mahātejā vākyaṁ paramadharmavit 1072013a kaḥ sthitaḥ pratihāro me kasyājñā saṁpratīkṣyate 1072013c svagr̥he ko vicāro ’sti yathā rājyam idaṁ tava 1072014a kr̥takautukasarvasvā vedimūlam upāgatāḥ 1072014c mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ 1072015a sajjo ’haṁ tvatpratīkṣo ’smi vedyām asyāṁ pratiṣṭhitaḥ 1072015c avighnaṁ kurutāṁ rājā kimarthaṁ hi vilambyate 1072016a tadvākyaṁ janakenoktaṁ śrutvā daśarathas tadā 1072016c praveśayām āsa sutān sarvān r̥ṣigaṇān api 1072017a abravīj janako rājā kausalyānandavardhanam 1072017c iyaṁ sītā mama sutā sahadharmacarī tava 1072017e pratīccha caināṁ bhadraṁ te pāṇiṁ gr̥hṇīṣva pāṇinā 1072018a lakṣmaṇāgaccha bhadraṁ te ūrmilām udyatāṁ mayā 1072018c pratīccha pāṇiṁ gr̥hṇīṣva mā bhūt kālasya paryayaḥ 1072019a tam evam uktvā janako bharataṁ cābhyabhāṣata 1072019c gr̥hāṇa pāṇiṁ māṇḍavyāḥ pāṇinā raghunandana 1072020a śatrughnaṁ cāpi dharmātmā abravīj janakeśvaraḥ 1072020c śrutakīrtyā mahābāho pāṇiṁ gr̥hṇīṣva pāṇinā 1072021a sarve bhavantaḥ saṁyāś ca sarve sucaritavratāḥ 1072021c patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ 1072022a janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspr̥śan 1072022c catvāras te catasr̥ṇāṁ vasiṣṭhasya mate sthitāḥ 1072023a agniṁ pradakṣiṇaṁ kr̥tvā vediṁ rājānam eva ca 1072023c r̥ṣīṁś caiva mahātmānaḥ saha bhāryā raghūttamāḥ 1072023e yathoktena tathā cakrur vivāhaṁ vidhipūrvakam 1072024a puṣpavr̥ṣṭir mahaty āsīd antarikṣāt subhāsvarā 1072024c divyadundubhinirghoṣair gītavāditranisvanaiḥ 1072025a nanr̥tuś cāpsaraḥsaṁghā gandharvāś ca jaguḥ kalam 1072025c vivāhe raghumukhyānāṁ tad adbhutam ivābhavat 1072026a īdr̥śe vartamāne tu tūryodghuṣṭaninādite 1072026c trir agniṁ te parikramya ūhur bhāryā mahaujasaḥ 1072027a athopakāryāṁ jagmus te sadārā raghunandanaḥ 1072027c rājāpy anuyayau paśyan sarṣisaṁghaḥ sabāndhavaḥ 1073001a atha rātryāṁ vyatītāyāṁ viśvāmitro mahāmuniḥ 1073001c āpr̥cchya tau ca rājānau jagāmottaraparvatam 1073002a viśvāmitro gate rājā vaidehaṁ mithilādhipam 1073002c āpr̥cchyātha jagāmāśu rājā daśarathaḥ purīm 1073003a atha rājā videhānāṁ dadau kanyādhanaṁ bahu 1073003c gavāṁ śatasahasrāṇi bahūni mithileśvaraḥ 1073004a kambalānāṁ ca mukhyānāṁ kṣaumakoṭyambarāṇi ca 1073004c hastyaśvarathapādātaṁ divyarūpaṁ svalaṁkr̥tam 1073005a dadau kanyā pitā tāsāṁ dāsīdāsam anuttamam 1073005c hiraṇyasya suvarṇasya muktānāṁ vidrumasya ca 1073006a dadau paramasaṁhr̥ṣṭaḥ kanyādhanam anuttamam 1073006c dattvā bahudhanaṁ rājā samanujñāpya pārthivam 1073007a praviveśa svanilayaṁ mithilāṁ mithileśvaraḥ 1073007c rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ 1073008a r̥ṣīn sarvān puraskr̥tya jagāma sabalānugaḥ 1073008c gacchantaṁ tu naravyāghraṁ sarṣisaṁghaṁ sarāghavam 1073009a ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ 1073009c bhaumāś caiva mr̥gāḥ sarve gacchanti sma pradakṣiṇam 1073010a tān dr̥ṣṭvā rājaśārdūlo vasiṣṭhaṁ paryapr̥cchata 1073010c asaumyāḥ pakṣiṇo ghorā mr̥gāś cāpi pradakṣiṇāḥ 1073010e kim idaṁ hr̥dayotkampi mano mama viṣīdati 1073011a rājño daśarathasyaitac chrutvā vākyaṁ mahān r̥ṣiḥ 1073011c uvāca madhurāṁ vāṇīṁ śrūyatām asya yat phalam 1073012a upasthitaṁ bhayaṁ ghoraṁ divyaṁ pakṣimukhāc cyutam 1073012c mr̥gāḥ praśamayanty ete saṁtāpas tyajyatām ayam 1073013a teṣāṁ saṁvadatāṁ tatra vāyuḥ prādur babhūva ha 1073013c kampayan medinīṁ sarvāṁ pātayaṁś ca drumāñ śubhān 1073014a tamasā saṁvr̥taḥ sūryaḥ sarvā na prababhur diśaḥ 1073014c bhasmanā cāvr̥taṁ sarvaṁ saṁmūḍham iva tad balam 1073015a vasiṣṭha r̥ṣayaś cānye rājā ca sasutas tadā 1073015c sasaṁjñā iva tatrāsan sarvam anyad vicetanam 1073016a tasmiṁs tamasi ghore tu bhasmacchanneva sā camūḥ 1073016c dadarśa bhīmasaṁkāśaṁ jaṭāmaṇḍaladhāriṇam 1073017a kailāsam iva durdharṣaṁ kālāgnim iva duḥsaham 1073017c jvalantam iva tejobhir durnirīkṣyaṁ pr̥thagjanaiḥ 1073018a skandhe cāsajya paraśuṁ dhanur vidyudgaṇopamam 1073018c pragr̥hya śaramukhyaṁ ca tripuraghnaṁ yathā haram 1073019a taṁ dr̥ṣṭvā bhīmasaṁkāśaṁ jvalantam iva pāvakam 1073019c vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ 1073019e saṁgatā munayaḥ sarve saṁjajalpur atho mithaḥ 1073020a kaccit pitr̥vadhāmarṣī kṣatraṁ notsādayiṣyati 1073020c pūrvaṁ kṣatravadhaṁ kr̥tvā gatamanyur gatajvaraḥ 1073020e kṣatrasyotsādanaṁ bhūyo na khalv asya cikīrṣitam 1073021a evam uktvārghyam ādāya bhārgavaṁ bhīmadarśanam 1073021c r̥ṣayo rāma rāmeti madhurāṁ vācam abruvan 1073022a pratigr̥hya tu tāṁ pūjām r̥ṣidattāṁ pratāpavān 1073022c rāmaṁ dāśarathiṁ rāmo jāmadagnyo ’bhyabhāṣata 1074001a rāma dāśarathe vīra vīryaṁ te śrūyate ’dhutam 1074001c dhanuṣo bhedanaṁ caiva nikhilena mayā śrutam 1074002a tad adbhutam acintyaṁ ca bhedanaṁ dhanuṣas tvayā 1074002c tac chrutvāham anuprāpto dhanur gr̥hyāparaṁ śubham 1074003a tad idaṁ ghorasaṁkāśaṁ jāmadagnyaṁ mahad dhanuḥ 1074003c pūrayasva śareṇaiva svabalaṁ darśayasva ca 1074004a tad ahaṁ te balaṁ dr̥ṣṭvā dhanuṣo ’sya prapūraṇe 1074004c dvandvayuddhaṁ pradāsyāmi vīryaślāghyam idaṁ tava 1074005a tasya tad vacanaṁ śrutvā rājā daśarathas tadā 1074005c viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt 1074006a kṣatraroṣāt praśāntas tvaṁ brāhmaṇasya mahāyaśāḥ 1074006c bālānāṁ mama putrāṇām abhayaṁ dātum arhasi 1074007a bhārgavāṇāṁ kule jātaḥ svādhyāyavrataśālinām 1074007c sahasrākṣe pratijñāya śastraṁ nikṣiptavān asi 1074008a sa tvaṁ dharmaparo bhūtvā kāśyapāya vasuṁdharām 1074008c dattvā vanam upāgamya mahendrakr̥taketanaḥ 1074009a mama sarvavināśāya saṁprāptas tvaṁ mahāmune 1074009c na caikasmin hate rāme sarve jīvāmahe vayam 1074010a bruvaty evaṁ daśarathe jāmadagnyaḥ pratāpavān 1074010c anādr̥tyaiva tad vākyaṁ rāmam evābhyabhāṣata 1074011a ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute 1074011c dr̥ḍhe balavatī mukhye sukr̥te viśvakarmaṇā 1074012a atisr̥ṣṭaṁ surair ekaṁ tryambakāya yuyutsave 1074012c tripuraghnaṁ naraśreṣṭha bhagnaṁ kākutstha yat tvayā 1074013a idaṁ dvitīyaṁ durdharṣaṁ viṣṇor dattaṁ surottamaiḥ 1074013c samānasāraṁ kākutstha raudreṇa dhanuṣā tv idam 1074014a tadā tu devatāḥ sarvāḥ pr̥cchanti sma pitāmaham 1074014c śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā 1074015a abhiprāyaṁ tu vijñāya devatānāṁ pitāmahaḥ 1074015c virodhaṁ janayām āsa tayoḥ satyavatāṁ varaḥ 1074016a virodhe ca mahad yuddham abhavad romaharṣaṇam 1074016c śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ 1074017a tadā taj jr̥mbhitaṁ śaivaṁ dhanur bhīmaparākramam 1074017c huṁkāreṇa mahādevaḥ stambhito ’tha trilocanaḥ 1074018a devais tadā samāgamya sarṣisaṁghaiḥ sacāraṇaiḥ 1074018c yācitau praśamaṁ tatra jagmatus tau surottamau 1074019a jr̥mbhitaṁ tad dhanur dr̥ṣṭvā śaivaṁ viṣṇuparākramaiḥ 1074019c adhikaṁ menire viṣṇuṁ devāḥ sarṣigaṇās tadā 1074020a dhanū rudras tu saṁkruddho videheṣu mahāyaśāḥ 1074020c devarātasya rājarṣer dadau haste sasāyakam 1074021a idaṁ ca viṣṇavaṁ rāma dhanuḥ parapuraṁjayam 1074021c r̥cīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam 1074022a r̥cīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ 1074022c pitur mama dadau divyaṁ jamadagner mahātmanaḥ 1074023a nyastaśastre pitari me tapobalasamanvite 1074023c arjuno vidadhe mr̥tyuṁ prākr̥tāṁ buddhim āsthitaḥ 1074024a vadham apratirūpaṁ tu pituḥ śrutvā sudāruṇam 1074024c kṣatram utsādayaṁ roṣāj jātaṁ jātam anekaśaḥ 1074025a pr̥thivīṁ cākhilāṁ prāpya kāśyapāya mahātmane 1074025c yajñasyānte tadā rāma dakṣiṇāṁ puṇyakarmaṇe 1074026a dattvā mahendranilayas tapobalasamanvitaḥ 1074026c śrutavān dhanuṣo bhedaṁ tato ’haṁ drutam āgataḥ 1074027a tad idaṁ vaiṣṇavaṁ rāma pitr̥paitāmahaṁ mahat 1074027c kṣatradharmaṁ puraskr̥tya gr̥hṇīṣva dhanuruttamam 1074028a yojayasva dhanuḥ śreṣṭhe śaraṁ parapuraṁjayam 1074028c yadi śaknoṣi kākutstha dvandvaṁ dāsyāmi te tataḥ 1075001a śrutvā taj jāmadagnyasya vākyaṁ dāśarathis tadā 1075001c gauravād yantritakathaḥ pitū rāmam athābravīt 1075002a śrutavān asmi yat karma kr̥tavān asi bhārgava 1075002c anurundhyāmahe brahman pitur ānr̥ṇyam āsthitaḥ 1075003a vīryahīnam ivāśaktaṁ kṣatradharmeṇa bhārgava 1075003c avajānāmi me tejaḥ paśya me ’dya parākramam 1075004a ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham 1075004c śaraṁ ca pratisaṁgr̥hya hastāl laghuparākramaḥ 1075005a āropya sa dhanū rāmaḥ śaraṁ sajyaṁ cakāra ha 1075005c jāmadagnyaṁ tato rāmaṁ rāmaḥ kruddho ’bravīd vacaḥ 1075006a brāhmaṇo ’sīti pūjyo me viśvāmitrakr̥tena ca 1075006c tasmāc chakto na te rāma moktuṁ prāṇaharaṁ śaram 1075007a imāṁ vā tvadgatiṁ rāma tapobalasamārjitān 1075007c lokān apratimān vāpi haniṣyāmi yad icchasi 1075008a na hy ayaṁ vaiṣṇavo divyaḥ śaraḥ parapuraṁjayaḥ 1075008c moghaḥ patati vīryeṇa baladarpavināśanaḥ 1075009a varāyudhadharaṁ rāma draṣṭuṁ sarṣigaṇāḥ surāḥ 1075009c pitāmahaṁ puraskr̥tya sametās tatra saṁghaśaḥ 1075010a gandharvāpsarasaś caiva siddhacāraṇakiṁnarāḥ 1075010c yakṣarākṣasanāgāś ca tad draṣṭuṁ mahad adbhutam 1075011a jaḍīkr̥te tadā loke rāme varadhanurdhare 1075011c nirvīryo jāmadagnyo ’sau ramo rāmam udaikṣata 1075012a tejobhir hatavīryatvāj jāmadagnyo jaḍīkr̥taḥ 1075012c rāmaṁ kamala patrākṣaṁ mandaṁ mandam uvāca ha 1075013a kāśyapāya mayā dattā yadā pūrvaṁ vasuṁdharā 1075013c viṣaye me na vastavyam iti māṁ kāśyapo ’bravīt 1075014a so ’haṁ guruvacaḥ kurvan pr̥thivyāṁ na vase niśām 1075014c iti pratijñā kākutstha kr̥tā vai kāśyapasya ha 1075015a tad imāṁ tvaṁ gatiṁ vīra hantuṁ nārhasi rāghava 1075015c manojavaṁ gamiṣyāmi mahendraṁ parvatottamam 1075016a lokās tv apratimā rāma nirjitās tapasā mayā 1075016c jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ 1075017a akṣayyaṁ madhuhantāraṁ jānāmi tvāṁ sureśvaram 1075017c dhanuṣo ’sya parāmarśāt svasti te ’stu paraṁtapa 1075018a ete suragaṇāḥ sarve nirīkṣante samāgatāḥ 1075018c tvām apratimakarmāṇam apratidvandvam āhave 1075019a na ceyaṁ mama kākutstha vrīḍā bhavitum arhati 1075019c tvayā trailokyanāthena yad ahaṁ vimukhīkr̥taḥ 1075020a śaram apratimaṁ rāma moktum arhasi suvrata 1075020c śaramokṣe gamiṣyāmi mahendraṁ parvatottamam 1075021a tathā bruvati rāme tu jāmadagnye pratāpavān 1075021c rāmo dāśarathiḥ śrīmāṁś cikṣepa śaram uttamam 1075022a tato vitimirāḥ sarvā diśā copadiśas tathā 1075022c surāḥ sarṣigaṇā rāmaṁ praśaśaṁsur udāyudham 1075023a rāmaṁ dāśarathiṁ rāmo jāmadagnyaḥ praśasya ca 1075023c tataḥ pradakṣiṇīkr̥tya jagāmātmagatiṁ prabhuḥ 1076001a gate rāme praśāntātmā rāmo dāśarathir dhanuḥ 1076001c varuṇāyāprameyāya dadau haste sasāyakam 1076002a abhivādya tato rāmo vasiṣṭha pramukhān r̥ṣīn 1076002c pitaraṁ vihvalaṁ dr̥ṣṭvā provāca raghunandanaḥ 1076003a jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī 1076003c ayodhyābhimukhī senā tvayā nāthena pālitā 1076004a rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam 1076004c bāhubhyāṁ saṁpariṣvajya mūrdhni cāghrāya rāghavam 1076005a gato rāma iti śrutvā hr̥ṣṭaḥ pramudito nr̥paḥ 1076005c codayām āsa tāṁ senāṁ jagāmāśu tataḥ purīm 1076006a patākādhvajinīṁ ramyāṁ tūryodghuṣṭanināditām 1076006c siktarājapathāṁ ramyāṁ prakīrṇakusumotkarām 1076007a rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ 1076007c saṁpūrṇāṁ prāviśad rājā janaughaiḥ samalaṁkr̥tām 1076008a kausalyā ca sumitrā ca kaikeyī ca sumadhyamā 1076008c vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ 1076009a tataḥ sītāṁ mahābhāgām ūrmilāṁ ca yaśasvinīm 1076009c kuśadhvajasute cobhe jagr̥hur nr̥papatnayaḥ 1076010a maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ 1076010c devatāyatanāny āśu sarvās tāḥ pratyapūjayan 1076011a abhivādyābhivādyāṁś ca sarvā rājasutās tadā 1076011c remire muditāḥ sarvā bhartr̥bhiḥ sahitā rahaḥ 1076012a kr̥tadārāḥ kr̥tāstrāś ca sadhanāḥ sasuhr̥jjanāḥ 1076012c śuśrūṣamāṇāḥ pitaraṁ vartayanti nararṣabhāḥ 1076013a teṣām atiyaśā loke rāmaḥ satyaparākramaḥ 1076013c svayambhūr iva bhūtānāṁ babhūva guṇavattaraḥ 1076014a rāmas tu sītayā sārdhaṁ vijahāra bahūn r̥tūn 1076014c manasvī tadgatas tasyā nityaṁ hr̥di samarpitaḥ 1076015a priyā tu sītā rāmasya dārāḥ pitr̥kr̥tā iti 1076015c guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata 1076016a tasyāś ca bhartā dviguṇaṁ hr̥daye parivartate 1076016c antarjātam api vyaktam ākhyāti hr̥dayaṁ hr̥dā 1076017a tasya bhūyo viśeṣeṇa maithilī janakātmajā 1076017c devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī 1076018a tayā sa rājarṣisuto ’bhirāmayā; sameyivān uttamarājakanyayā 1076018c atīva rāmaḥ śuśubhe ’tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ