% Ramayana: Uttarakanda % Last updated: Wed Oct 21 2020 % Encoding: ASCII % 7001001a प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते 7001001c आजग्मुर् ऋषयः सर्वे राघवं प्रतिनन्दितुम् 7001002a कौशिको ऽथ यवक्रीतो रैभ्यश् च्यवन एव च 7001002c कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः 7001003a स्वस्त्यात्रेयश् च भगवान् नमुचिः प्रमुचुस् तथा 7001003c आजग्मुस् ते सहागस्त्या ये श्रिता दक्षिणां दिशम् 7001004a पृषद्गुः कवषो धौम्यो रौद्रेयश् च महान् ऋषिः 7001004c ते ऽप्य् आजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् 7001005a वसिष्ठः कश्यपो ऽथात्रिर् विश्वामित्रो ऽथ गौतमः 7001005c जमदग्निर् भरद्वाजस् ते ऽपि सप्तमहर्षयः 7001006a संप्राप्यैते महात्मानो राघवस्य निवेशनम् 7001006c विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः 7001007a प्रतिहारस् ततस् तूर्णम् अगस्त्यवचनाद् अथ 7001007c समीपं राघवस्याशु प्रविवेश महात्मनः 7001008a स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् 7001008c अगस्त्यं कथयाम् आस संप्राप्तम् ऋषिभिः सह 7001009a श्रुत्वा प्राप्तान् मुनींस् तांस् तु बालसूर्यसमप्रभान् 7001009c तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् 7001010a दृष्ट्वा प्राप्तान् मुनींस् तांस् तु प्रत्युत्थाय कृताञ्जलिः 7001010c रामो ऽभिवाद्य प्रयत आसनान्य् आदिदेश ह 7001011a तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च 7001011c यथार्हम् उपविष्टास् ते आसनेष्व् ऋषिपुंगवाः 7001012a रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः 7001012c महर्षयो वेदविदो रामं वचनम् अब्रुवन् 7001013a कुशलं नो महाबाहो सर्वत्र रघुनन्दन 7001013c त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् 7001014a न हि भारः स ते राम रावणो राक्षसेश्वरः 7001014c सधनुस् त्वं हि लोकांस् त्रीन् विजयेथा न संशयः 7001015a दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् 7001015c दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया 7001016a दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः 7001016c अकम्पनश् च दुर्धर्षो निहतास् ते निशाचराः 7001017a यस्य प्रमाणाद् विपुलं प्रमाणं नेह विद्यते 7001017c दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः 7001018a दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धम् उपागतः 7001018c देवतानाम् अवध्येन विजयं प्राप्तवान् असि 7001019a संख्ये तस्य न किं चित् तु रावणस्य पराभवः 7001019c द्वन्द्वयुद्धम् अनुप्राप्तो दिष्ट्या ते रावणिर् हतः 7001020a दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः 7001020c मुक्तः सुररिपोर् वीर प्राप्तश् च विजयस् त्वया 7001021a विस्मयस् त्व् एष नः सौम्य संश्रुत्येन्द्रजितं हतम् 7001021c अवध्यः सर्वभूतानां महामायाधरो युधि 7001022a दत्त्वा पुण्याम् इमां वीर सौम्याम् अभयदक्षिणाम् 7001022c दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन 7001023a श्रुत्वा तु वचनं तेषाम् RSINAM भावितात्मनाम् 7001023c विस्मयं परमं गत्वा रामः प्राञ्जलिर् अब्रवीत् 7001024a भवन्तः कुम्भकर्णं च रावणं च निशाचरम् 7001024c अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् 7001025a महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं 7001025c अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् 7001026a कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः 7001026c केन वा कारणेनैष रावणाद् अतिरिच्यते 7001027a शक्यं यदि मया श्रोतुं न खल्व् आज्ञापयामि वः 7001027c यदि गुह्यं न चेद् वक्तुं श्रोतुम् इच्छामि कथ्यताम् 7001027e कथं शक्रो जितस् तेन कथं लब्धवरश् च सः 7002001a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 7002001c कुम्भयोनिर् महातेजा वाक्यम् एतद् उवाच ह 7002002a शृणु राजन् यथावृत्तं यस्य तेजोबलं महत् 7002002c जघान च रिपून् युद्धे यथावध्यश् च शत्रुभिः 7002003a अहं ते रावणस्येदं कुलं जन्म च राघव 7002003c वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते 7002004a पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः 7002004c पुलस्त्यो नाम ब्रह्मर्षिः साक्षाद् इव पितामहः 7002005a नानुकीर्त्या गुणास् तस्य धर्मतः शीलतस् तथा 7002005c प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः 7002006a स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः 7002006c तृणबिन्द्वाश्रमं गत्वा न्यवसन् मुनिपुंगवः 7002007a तपस् तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः 7002007c गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः 7002008a देवपन्नगकन्याश् च राजर्षितनयाश् च याः 7002008c क्रीडन्त्यो ऽप्सरसश् चैव तं देशम् उपपेदिरे 7002009a सर्वर्तुषूपभोग्यत्वाद् रम्यत्वात् काननस्य च 7002009c नित्यशस् तास् तु तं देशं गत्वा क्रीडन्ति कन्यकाः 7002010a अथ रुष्टो महातेजा व्याजहार महामुनिः 7002010c या मे दर्शनम् आगच्छेत् सा गर्भं धारयिष्यति 7002011a तास् तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः 7002011c ब्रह्मशापभयाद् भीतास् तं देशं नोपचक्रमुः 7002012a तृणबिन्दोस् तु राजर्षेस् तनया न शृणोति तत् 7002012c गत्वाश्रमपदं तस्य विचचार सुनिर्भया 7002013a तस्मिन्न् एव तु काले स प्राजापत्यो महान् ऋषिः 7002013c स्वाध्यायम् अकरोत् तत्र तपसा द्योतितप्रभः 7002014a सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् 7002014c अभवत् पाण्डुदेहा सा सुव्यञ्जितशरीरजा 7002015a दृष्ट्वा परमसंविग्ना सा तु तद्रूपम् आत्मनः 7002015c इदं मे किं न्व् इति ज्ञात्वा पितुर् गत्वाग्रतः स्थिता 7002016a तां तु दृष्ट्वा तथा भूतां तृणबिन्दुर् अथाब्रवीत् 7002016c किं त्वम् एतत् त्व् असदृशं धारयस्य् आत्मनो वपुः 7002017a सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् 7002017c न जाने कारणं तात येन मे रूपम् ईदृशम् 7002018a किं तु पूर्वं गतास्म्य् एका महर्षेर् भावितात्मनः 7002018c पुलस्त्यस्याश्रमं दिव्यम् अन्वेष्टुं स्वसखीजनम् 7002019a न च पश्याम्य् अहं तत्र कां चिद् अप्य् आगतां सखीम् 7002019c रूपस्य तु विपर्यासं दृष्ट्वा चाहम् इहागता 7002020a तृणबिन्दुस् तु राजर्षिस् तपसा द्योतितप्रभः 7002020c ध्यानं विवेश तच् चापि अपश्यद् ऋषिकर्मजम् 7002021a स तु विज्ञाय तं शापं महर्षेर् भावितात्मनः 7002021c गृहीत्वा तनयां गत्वा पुलस्त्यम् इदम् अब्रवीत् 7002022a भगवंस् तनयां मे त्वं गुणैः स्वैर् एव भूषिताम् 7002022c भिक्षां प्रतिगृहाणेमां महर्षे स्वयम् उद्यताम् 7002023a तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते 7002023c शुश्रूषातत्परा नित्यं भविष्यति न संशयः 7002024a तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा 7002024c जिघृक्षुर् अब्रवीत् कन्यां बाढम् इत्य् एव स द्विजः 7002025a दत्त्वा तु स गतो राजा स्वम् आश्रमपदं तदा 7002025c सापि तत्रावसत् कन्या तोषयन्ती पतिं गुणैः 7002025e प्रीतः स तु महातेजा वाक्यम् एतद् उवाच ह 7002026a परितुष्टो ऽस्मि भद्रं ते गुणानां संपदा भृशम् 7002026c तस्मात् ते विरमाम्य् अद्य पुत्रम् आत्मसमं गुणैः 7002026e उभयोर् वंशकर्तारं पौलस्त्य इति विश्रुतम् 7002027a यस्मात् तु विश्रुतो वेदस् त्वयेहाभ्यस्यतो मम 7002027c तस्मात् स विश्रवा नाम भविष्यति न संशयः 7002028a एवम् उक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना 7002028c अचिरेणैव कालेन सूता विश्रवसं सुतम् 7002029a स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः 7002029c पितेव तपसा युक्तो विश्रवा मुनिपुंगवः 7003001a अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः 7003001c अचिरेणैव कालेन पितेव तपसि स्थितः 7003002a सत्यवाञ् शीलवान् दक्षः स्वाध्यायनिरतः शुचिः 7003002c सर्वभोगेष्व् असंसक्तो नित्यं धर्मपरायणः 7003003a ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महान् ऋषिः 7003003c ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् 7003004a प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा 7003004c मुदा परमया युक्तो विश्रवा मुनिपुंगवः 7003005a स तस्यां वीर्यसंपन्नम् अपत्यं परमाद्भुतम् 7003005c जनयाम् आस धर्मात्मा सर्वैर् ब्रह्मगुणैर् युतम् 7003006a तस्मिञ् जाते तु संहृष्टः स बभूव पितामहः 7003006c नाम चास्याकरोत् प्रीतः सार्धं देवर्षिभिस् तदा 7003007a यस्माद् विश्रवसो ऽपत्यं सादृश्याद् विश्रवा इव 7003007c तस्माद् वैश्रवणो नाम भविष्यत्य् एष विश्रुतः 7003008a स तु वैश्रवणस् तत्र तपोवनगतस् तदा 7003008c अवर्धत महातेजा हुताहुतिर् इवानलः 7003009a तस्याश्रमपदस्थस्य बुद्धिर् जज्ञे महात्मनः 7003009c चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः 7003010a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 7003010c पूर्णे वर्षसहस्रे तु तं तं विधिम् अवर्तत 7003011a जलाशी मारुताहारो निराहारस् तथैव च 7003011c एवं वर्षसहस्राणि जग्मुस् तान्य् एव वर्षवत् 7003012a अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह 7003012c गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यम् अब्रवीत् 7003013a परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत 7003013c वरं वृणीष्व भद्रं ते वरार्हस् त्वं हि मे मतः 7003014a अथाब्रवीद् वैश्रवणः पितामहम् उपस्थितम् 7003014c भगव&l लोकपालत्वम् इच्छेयं वित्तरक्षणम् 7003015a ततो ऽब्रवीद् वैश्रवणं परितुष्टेन चेतसा 7003015c ब्रह्मा सुरगणैः सार्धं बाढम् इत्य् एव हृष्टवत् 7003016a अहं हि लोकपालानां चतुर्थं स्रष्टुम् उद्यतः 7003016c यमेन्द्रवरुणानां हि पदं यत् तव चेप्सितम् 7003017a तत्कृतं गच्छ धर्मज्ञ धनेशत्वम् अवाप्नुहि 7003017c यमेन्द्रवरुणानां हि चतुर्थो ऽद्य भविष्यसि 7003018a एतच् च पुष्पकं नाम विमानं सूर्यसंनिभम् 7003018c प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज 7003019a स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् 7003019c कृतकृत्या वयं तात दत्त्वा तव महावरम् 7003020a गतेषु ब्रह्मपूर्वेषु देवेष्व् अथ नभस्तलम् 7003020c धनेशः पितरं प्राह विनयात् प्रणतो वचः 7003021a भगव&l लब्धवान् अस्मि वरं कमलयोनितः 7003021c निवासं न तु मे देवो विदधे स प्रजापतिः 7003022a तत् पश्य भगवन् कं चिद् देशं वासाय नः प्रभो 7003022c न च पीडा भवेद् यत्र प्राणिनो यस्य कस्य चित् 7003023a एवम् उक्तस् तु पुत्रेण विश्रवा मुनिपुंगवः 7003023c वचनं प्राह धर्मज्ञ श्रूयताम् इति धर्मवित् 7003024a लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा 7003024c राक्षसानां निवासार्थं यथेन्द्रस्यामरावती 7003025a रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा 7003025c राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः 7003025e शून्या रक्षोगणैः सर्वै रसातलतलं गतैः 7003026a स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् 7003026c निर्दोषस् तत्र ते वासो न च बाधास्ति कस्य चित् 7003027a एतच् छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः 7003027c निवेशयाम् आस तदा लङ्कां पर्वतमूर्धनि 7003028a नैरृतानां सहस्रैस् तु हृष्टैः प्रमुदितैः सदा 7003028c अचिरेणैककालेन संपूर्णा तस्य शासनात् 7003029a अथ तत्रावसत् प्रीतो धर्मात्मा नैरृताधिपः 7003029c समुद्रपरिधानायां लङ्कायां विश्रवात्मजः 7003030a काले काले विनीतात्मा पुष्पकेण धनेश्वरः 7003030c अभ्यगच्छत् सुसंहृष्टः पितरं मातरं च सः 7003031a स देवगन्धर्वगणैर् अभिष्टुतस्; तथैव सिद्धैः सह चारणैर् अपि 7003031c गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं प्रययौ श्रिया वृतः 7004001a श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयम् आगतः 7004001c पूर्वम् आसीत् तु लङ्कायां रक्षसाम् इति संभवः 7004002a ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् 7004002c अगस्त्यं तं मुहुर् दृष्ट्वा स्मयमानो ऽभ्यभाषत 7004003a भगवन् पूर्वम् अप्य् एषा लङ्कासीत् पिशिताशिनाम् 7004003c इतीदं भवतः श्रुत्वा विस्मयो जनितो मम 7004004a पुलस्त्यवंशाद् उद्भूता राक्षसा इति नः श्रुतम् 7004004c इदानीम् अन्यतश् चापि संभवः कीर्तितस् त्वया 7004005a रावणात् कुम्भकर्णाच् च प्रहस्ताद् विकटाद् अपि 7004005c रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः 7004006a क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः 7004006c अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा 7004007a एतद् विस्तरतः सर्वं कथयस्व ममानघ 7004007c कौतूहलं कृतं मह्यं नुद भानुर् यथा तमः 7004008a राघवस्य तु तच् छ्रुत्वा संस्कारालंकृतं वचः 7004008c ईषद्विस्मयमानस् तम् अगस्त्यः प्राह राघवम् 7004009a प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः 7004009c तासां गोपायने सत्त्वान् असृजत् पद्मसंभवः 7004010a ते सत्त्वाः सत्त्वकर्तारं विनीतवद् उपस्थिताः 7004010c किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः 7004011a प्रजापतिस् तु तान्य् आह सत्त्वानि प्रहसन्न् इव 7004011c आभाष्य वाचा यत्नेन रक्षध्वम् इति मानदः 7004012a रक्षाम इति तत्रान्यैर् यक्षामेति तथापरैः 7004012c भुङ्क्षिताभुङ्क्षितैर् उक्तस् ततस् तान् आह भूतकृत् 7004013a रक्षाम इति यैर् उक्तं राक्षसास् ते भवन्तु वः 7004013c यक्षाम इति यैर् उक्तं ते वै यक्षा भवन्तु वः 7004014a तत्र हेतिः प्रहेतिश् च भ्रातरौ राक्षसर्षभौ 7004014c मधुकैटभसंकाशौ बभूवतुर् अरिंदमौ 7004015a प्रहेतिर् धार्मिकस् तत्र न दारान् सो ऽभिकाङ्क्षति 7004015c हेतिर् दारक्रियार्थं तु यत्नं परम् अथाकरोत् 7004016a स कालभगिनीं कन्यां भयां नाम भयावहाम् 7004016c उदावहद् अमेयात्मा स्वयम् एव महामतिः 7004017a स तस्यां जनयाम् आस हेती राक्षसपुंगवः 7004017c पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् 7004018a विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः 7004018c व्यवर्धत महातेजास् तोयमध्य इवाम्बुजम् 7004019a स यदा यौवनं भद्रम् अनुप्राप्तो निशाचरः 7004019c ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता 7004020a संध्यादुहितरं सो ऽथ संध्यातुल्यां प्रभावतः 7004020c वरयाम् आस पुत्रार्थं हेती राक्षसपुंगवः 7004021a अवश्यम् एव दातव्या परस्मै सेति संध्यया 7004021c चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव 7004022a संध्यायास् तनयां लब्ध्वा विद्युत्केशो निशाचरः 7004022c रमते स तया सार्धं पौलोम्या मघवान् इव 7004023a केन चित् त्व् अथ कालेन राम सालकटंकटा 7004023c विद्युत्केशाद् गर्भम् आप घनराजिर् इवार्णवात् 7004024a ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् 7004024c प्रसूता मन्दरं गत्वा गङ्गा गर्भम् इवाग्निजम् 7004025a तम् उत्सृज्य तु सा गर्भं विद्युत्केशाद् रतार्थिनी 7004025c रेमे सा पतिना सार्धं विस्मृत्य सुतम् आत्मजम् 7004026a तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः 7004026c पाणिम् आस्ये समाधाय रुरोद घनराड् इव 7004027a अथोपरिष्टाद् गच्छन् वै वृषभस्थो हरः प्रभुः 7004027c अपश्यद् उमया सार्धं रुदन्तं राक्षसात्मजम् 7004028a कारुण्यभावात् पार्वत्या भवस् त्रिपुरहा ततः 7004028c तं राक्षसात्मजं चक्रे मातुर् एव वयःसमम् 7004029a अमरं चैव तं कृत्वा महादेवो ऽक्षयो ऽव्ययः 7004029c पुरम् आकाशगं प्रादात् पार्वत्याः प्रियकाम्यया 7004030a उमयापि वरो दत्तो राक्षसीनां नृपात्मज 7004030c सद्योपलब्धिर् गर्भस्य प्रसूतिः सद्य एव च 7004030e सद्य एव वयःप्राप्तिर् मातुर् एव वयः समम् 7004031a ततः सुकेशो वरदानगर्वितः; श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः 7004031c चचार सर्वत्र महामतिः खगः; खगं पुरं प्राप्य पुरंदरो यथा 7005001a सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् 7005001c ग्रामणीर् नाम गन्धर्वो विश्वावसुसमप्रभः 7005002a तस्य देववती नाम द्वितीया श्रीर् इवात्मजा 7005002c तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा 7005003a वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् 7005003c आसीद् देववती तुष्टा धनं प्राप्येव निर्धनः 7005004a स तया सह संयुक्तो रराज रजनीचरः 7005004c अञ्जनाद् अभिनिष्क्रान्तः करेण्वेव महागजः 7005005a देववत्यां सुकेशस् तु जनयाम् आस राघव 7005005c त्रींस् त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः 7005005e माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् 7005006a त्रयो लोका इवाव्यग्राः स्थितास् त्रय इवाग्नयः 7005006c त्रयो मन्त्रा इवात्युग्रास् त्रयो घोरा इवामयाः 7005007a त्रयः सुकेशस्य सुतास् त्रेताग्निसमवर्चसः 7005007c विवृद्धिम् अगमंस् तत्र व्याधयोपेक्षिता इव 7005008a वरप्राप्तिं पितुस् ते तु ज्ञात्वैश्वर्यं ततो महत् 7005008c तपस् तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः 7005009a प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम 7005009c विचेरुस् ते तपो घोरं सर्वभूतभयावहम् 7005010a सत्यार्जवदमोपेतैस् तपोभिर् भुवि दुष्करैः 7005010c संतापयन्तस् त्री&l लोकान् सदेवासुरमानुषान् 7005011a ततो विभुश् चतुर्वक्त्रो विमानवरम् आस्थितः 7005011c सुकेशपुत्रान् आमन्त्र्य वरदो ऽस्मीत्य् अभाषत 7005012a ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर् देवगणैर् वृतम् 7005012c ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः 7005013a तपसाराधितो देव यदि नो दिशसे वरम् 7005013c अजेयाः शत्रुहन्तारस् तथैव चिरजीविनः 7005013e प्रभविष्णवो भवामेति परस्परम् अनुव्रताः 7005014a एवं भविष्यतीत्य् उक्त्वा सुकेशतनयान् प्रभुः 7005014c प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः 7005015a वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास् तदा 7005015c सुरासुरान् प्रबाधन्ते वरदानात् सुनिर्भयाः 7005016a तैर् वध्यमानास् त्रिदशाः सर्षिसंघाः सचारणाः 7005016c त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः 7005017a अथ ते विश्वकर्माणं शिल्पिनां वरम् अव्ययम् 7005017c ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम 7005018a गृहकर्ता भवान् एव देवानां हृदयेप्सितम् 7005018c अस्माकम् अपि तावत् त्वं गृहं कुरु महामते 7005019a हिमवन्तं समाश्रित्य मेरुं मन्दरम् एव वा 7005019c महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् 7005020a विश्वकर्मा ततस् तेषां राक्षसानां महाभुजः 7005020c निवासं कथयाम् आस शक्रस्येवामरावतीम् 7005021a दक्षिणस्योदधेस् तीरे त्रिकूटो नाम पर्वतः 7005021c शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसंनिभे 7005021e शकुनैर् अपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि 7005022a त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा 7005022c मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता 7005023a तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः 7005023c अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः 7005024a लङ्कादुर्गं समासाद्य राक्षसैर् बहुभिर् वृताः 7005024c भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः 7005025a विश्वकर्मवचः श्रुत्वा ततस् ते राम राक्षसाः 7005025c सहस्रानुचरा गत्वा लङ्कां ताम् अवसन् पुरीम् 7005026a दृढप्राकारपरिखां हैमैर् गृहशतैर् वृताम् 7005026c लङ्काम् अवाप्य ते हृष्टा विहरन्ति निशाचराः 7005027a नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता 7005027c तस्याः कन्यात्रयं ह्य् आसीद् धीश्रीकीर्तिसमद्युति 7005028a ज्येष्ठक्रमेण सा तेषां राक्षसानाम् अराक्षसी 7005028c कन्यास् ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः 7005029a त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः 7005029c मात्रा दत्ता महाभागा नक्षत्रे भगदैवते 7005030a कृतदारास् तु ते राम सुकेशतनयाः प्रभो 7005030c भार्याभिः सह चिक्रीडुर् अप्सरोभिर् इवामराः 7005031a तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी 7005031c स तस्यां जनयाम् आस यद् अपत्यं निबोध तत् 7005032a वज्रमुष्टिर् विरूपाक्षो दुर्मुखश् चैव राक्षसः 7005032c सुप्तघ्नो यज्ञकोपश् च मत्तोन्मत्तौ तथैव च 7005032e अनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी 7005033a सुमालिनो ऽपि भार्यासीत् पूर्णचन्द्रनिभानना 7005033c नाम्ना केतुमती नाम प्राणेभ्यो ऽपि गरीयसी 7005034a सुमाली जनयाम् आस यद् अपत्यं निशाचरः 7005034c केतुमत्यां महाराज तन् निबोधानुपूर्वशः 7005035a प्रहस्तो ऽकम्पनैश् चैव विकटः कालकार्मुकः 7005035c धूम्राक्शश् चाथ दण्डश् च सुपार्श्वश् च महाबलः 7005036a संह्रादिः प्रघसश् चैव भासकर्णश् च राक्षसः 7005036c राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता 7005036e कुम्भीनसी च इत्य् एते सुमालेः प्रसवाः स्मृताः 7005037a मालेस् तु वसुदा नाम गन्धर्वी रूपशालिनी 7005037c भार्यासीत् पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा 7005038a सुमालेर् अनुजस् तस्यां जनयाम् आस यत् प्रभो 7005038c अपत्यं कथ्यमानं तन् मया त्वं शृणु राघव 7005039a अनलश् चानिलश् चैव हरः संपातिर् एव च 7005039c एते विभीषणामात्या मालेयास् ते निशाचराः 7005040a ततस् तु ते राक्षसपुंगवास् त्रयो; निशाचरैः पुत्रशतैश् च संवृताः 7005040c सुरान् सहेन्द्रान् ऋषिनागदानवान्; बबाधिरे ते बलवीर्यदर्पिताः 7005041a जगद् भ्रमन्तो ऽनिलवद् दुरासदा; रणे च मृत्युप्रतिमाः समाहिताः 7005041c वरप्रदानाद् अभिगर्विता भृशं; क्रतुक्रियाणां प्रशमंकराः सदा 7006001a तैर् वध्यमाना देवाश् च ऋषयश् च तपोधनाः 7006001c भयार्ताः शरणं जग्मुर् देवदेवं महेश्वरम् 7006002a ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् 7006002c ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः 7006003a सुकेशपुत्रैर् भगवन् पितामहवरोद्धतैः 7006003c प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन 7006004a शरण्यान्य् अशरण्यानि आश्रमाणि कृतानि नः 7006004c स्वर्गाच् च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् 7006005a अहं विष्णुर् अहं रुद्रो ब्रह्माहं देवराड् अहम् 7006005c अहं यमो ऽहं वरुणश् चन्द्रो ऽहं रविर् अप्य् अहम् 7006006a इति ते राक्षसा देव वरदानेन दर्पिताः 7006006c बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः 7006007a तन् नो देवभयार्तानाम् अभयं दातुम् अर्हसि 7006007c अशिवं वपुर् आस्थाय जहि दैवतकण्टकान् 7006008a इत्य् उक्तस् तु सुरैः सर्वैः कपर्दी नीललोहितः 7006008c सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः 7006009a नाहं तान् निहनिष्यामि अवध्या मम ते ऽसुराः 7006009c किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति 7006010a एवम् एव समुद्योगं पुरस्कृत्य सुरर्षभाः 7006010c गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः 7006011a ततस् ते जयशब्देन प्रतिनन्द्य महेश्वरम् 7006011c विष्णोः समीपम् आजग्मुर् निशाचरभयार्दिताः 7006012a शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च 7006012c ऊचुः संभ्रान्तवद् वाक्यं सुकेशतनयार्दिताः 7006013a सुकेशतनयैर् देव त्रिभिस् त्रेताग्निसंनिभैः 7006013c आक्रम्य वरदानेन स्थानान्य् अपहृतानि नः 7006014a लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता 7006014c तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदाचराः 7006015a स त्वम् अस्मत्प्रियार्थं तु जहि तान् मधुसूदन 7006015c चक्रकृत्तास्यकमलान् निवेदय यमाय वै 7006016a भयेष्व् अभयदो ऽस्माकं नान्यो ऽस्ति भवता समः 7006016c नुद त्वं नो भयं देव नीहारम् इव भास्करः 7006017a इत्य् एवं दैवतैर् उक्तो देवदेवो जनार्दनः 7006017c अभयं भयदो ऽरीणां दत्त्वा देवान् उवाच ह 7006018a सुकेशं राक्षसं जाने ईशानवरदर्पितम् 7006018c तांश् चास्य तनयाञ् जाने येषां ज्येष्ठः स माल्यवान् 7006019a तान् अहं समतिक्रान्तमर्यादान् राक्षसाधमान् 7006019c सूदयिष्यामि संग्रामे सुरा भवत विज्वराः 7006020a इत्य् उक्तास् ते सुराः सर्वे विष्णुना प्रभविष्णुना 7006020c यथा वासं ययुर् हृष्टाः प्रशमन्तो जनार्दनम् 7006021a विबुधानां समुद्योगं माल्यवान् स निशाचरः 7006021c श्रुत्वा तौ भ्रातरौ वीराव् इदं वचनम् अब्रवीत् 7006022a अमरा ऋषयश् चैव संहत्य किल शंकरम् 7006022c अस्मद्वधं परीप्सन्त इदम् ऊचुस् त्रिलोचनम् 7006023a सुकेशतनया देव वरदानबलोद्धताः 7006023c बाधन्ते ऽस्मान् समुद्युक्ता घोररूपाः पदे पदे 7006024a राक्षसैर् अभिभूताः स्म न शक्ताः स्म उमापते 7006024c स्वेषु वेश्मसु संस्थातुं भयात् तेषां दुरात्मनाम् 7006025a तद् अस्माकं हितार्थे त्वं जहि तांस् तांस् त्रिलोचन 7006025c राक्षसान् हुंकृतेनैव दह प्रदहतां वर 7006026a इत्य् एवं त्रिदशैर् उक्तो निशम्यान्धकसूदनः 7006026c शिरः करं च धुन्वान इदं वचनम् अब्रवीत् 7006027a अवध्या मम ते देवाः सुकेशतनया रणे 7006027c मन्त्रं तु वः प्रदास्यामि यो वै तान् निहनिष्यति 7006028a यः स चक्रगदापाणिः पीतवासा जनार्दनः 7006028c हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ 7006029a हरान् नावाप्य ते कामं कामारिम् अभिवाद्य च 7006029c नारायणालयं प्राप्तास् तस्मै सर्वं न्यवेदयन् 7006030a ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः 7006030c सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः 7006031a देवानां भयभीतानां हरिणा राक्षसर्षभौ 7006031c प्रतिज्ञातो वधो ऽस्माकं तच् चिन्तयथ यत् क्षमम् 7006032a हिरण्यकशिपोर् मृत्युर् अन्येषां च सुरद्विषाम् 7006032c दुःखं नारायणं जेतुं यो नो हन्तुम् अभीप्सति 7006033a ततः सुमाली माली च श्रुत्वा माल्यवतो वचः 7006033c ऊचतुर् भ्रातरं ज्येष्ठं भगांशाव् इव वासवम् 7006034a स्वधीतं दत्तम् इष्टं च ऐश्वर्यं परिपालितम् 7006034c आयुर् निरामयं प्राप्तं स्वधर्मः स्थापितश् च नः 7006035a देवसागरम् अक्षोभ्यं शस्त्रौघैः प्रविगाह्य च 7006035c जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् 7006036a नारायणश् च रुद्रश् च शक्रश् चापि यमस् तथा 7006036c अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति 7006037a विष्णोर् दोषश् च नास्त्य् अत्र कारणं राक्षसेश्वर 7006037c देवानाम् एव दोषेण विष्णोः प्रचलितं मनः 7006038a तस्माद् अद्य समुद्युक्ताः सर्वसैन्यसमावृताः 7006038c देवान् एव जिघांसामो येभ्यो दोषः समुत्थितः 7006039a इति माली सुमाली च माल्यवान् अग्रजः प्रभुः 7006039c उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते 7006039e युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव 7006040a स्यन्दनैर् वारणेन्द्रैश् च हयैश् च गिरिसंनिभैः 7006040c खरैर् गोभिर् अथोष्ट्रैश् च शिंशुमारैर् भुजंगमैः 7006041a मकरैः कच्छपैर् मीनैर् विहंगैर् गरुडोपमैः 7006041c सिंहैर् व्याघ्रैर् वराहैश् च सृमरैश् चमरैर् अपि 7006042a त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः 7006042c प्रयाता देवलोकाय योद्धुं दैवतशत्रवः 7006043a लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य् अथ 7006043c भूतानि भयदर्शीनि विमनस्कानि सर्वशः 7006044a भौमास् तथान्तरिक्षाश् च कालाज्ञप्ता भयावहाः 7006044c उत्पाता राक्षसेन्द्राणाम् अभावायोत्थिता द्रुतम् 7006045a अस्थीनि मेघा वर्षन्ति उष्णं शोणितम् एव च 7006045c वेलां समुद्रो ऽप्य् उत्क्रान्तश् चलन्ते चाचलोत्तमाः 7006046a अट्टहासान् विमुञ्चन्तो घननादसमस्वनान् 7006046c भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः 7006047a गृध्रचक्रं महच् चापि ज्वलनोद्गारिभिर् मुखैः 7006047c राक्षसानाम् उपरि वै भ्रमते कालचक्रवत् 7006048a तान् अचिन्त्य महोत्पातान् राक्षसा बलगर्विताः 7006048c यन्त्य् एव न निवर्तन्ते मृत्युपाशावपाशिताः 7006049a माल्यवांश् च सुमाली च माली च रजनीचराः 7006049c आसन् पुरःसरास् तेषां क्रतूनाम् इव पावकाः 7006050a माल्यवन्तं तु ते सर्वे माल्यवन्तम् इवाचलम् 7006050c निशाचरा आश्रयन्ते धातारम् इव देहिनः 7006051a तद् बलं राक्षसेन्द्राणां महाभ्रघननादितम् 7006051c जयेप्सया देवलोकं ययौ माली वशे स्थितम् 7006052a राक्षसानां समुद्योगं तं तु नारायणः प्रभुः 7006052c देवदूताद् उपश्रुत्य दध्रे युद्धे ततो मनः 7006053a स देवसिद्धर्षिमहोरगैश् च; गन्धर्वमुख्याप्सरसोपगीतः 7006053c समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी 7006054a सुपर्णपक्षानिलनुन्नपक्षं; भ्रमत्पताकं प्रविकीर्णशस्त्रम् 7006054c चचाल तद् राक्षसराजसैन्यं; चलोपलो नील इवाचलेन्द्रः 7006055a ततः शितैः शोणितमांसरूषितैर्; युगान्तवैश्वानरतुल्यविग्रहैः 7006055c निशाचराः संपरिवार्य माधवं; वरायुधैर् निर्बिभिदुः सहस्रशः 7007001a नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः 7007001c अवर्षन्न् इषुवर्षेण वर्षेणाद्रिम् इवाम्बुदाः 7007002a श्यामावदातस् तैर् विष्णुर् नीलैर् नक्तंचरोत्तमैः 7007002c वृतो ऽञ्जनगिरीवासीद् वर्षमाणैः पयोधरैः 7007003a शलभा इव केदारं मशका इव पर्वतम् 7007003c यथामृतघटं जीवा मकरा इव चार्णवम् 7007004a तथा रक्षोधनुर् मुक्ता वज्रानिलमनोजवाः 7007004c हरिं विशन्ति स्म शरा लोकास्तम् इव पर्यये 7007005a स्यन्दनैः स्यन्दनगता गजैश् च गजधूर् गताः 7007005c अश्वारोहाः सदश्वैश् च पादाताश् चाम्बरे चराः 7007006a राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः 7007006c निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् 7007007a निशाचरैस् तुद्यमानो मीनैर् इव महातिमिः 7007007c शार्ङ्गम् आयम्य गात्राणि राक्षसानां महाहवे 7007008a शरैः पूर्णायतोत्सृष्टैर् वज्रवक्त्रैर् मनोजवैः 7007008c चिच्छेद तिलशो विष्णुः शतशो ऽथ सहस्रशः 7007009a विद्राव्य शरवर्षं तं वर्षं वायुर् इवोत्थितम् 7007009c पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः 7007010a सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् 7007010c ररास भीमनिह्रादो युगान्ते जलदो यथा 7007011a शङ्खराजरवः सो ऽथ त्रासयाम् आस राक्षसान् 7007011c मृगराज इवारण्ये समदान् इव कुञ्जरान् 7007012a न शेकुर् अश्वाः संस्थातुं विमदाः कुञ्जराभवन् 7007012c स्यन्दनेभ्यश् च्युता योधाः शङ्खरावितदुर्बलाः 7007013a शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः 7007013c विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् 7007014a भिद्यमानाः शरैश् चान्ये नारायणधनुश्च्युतैः 7007014c निपेतू राक्षसा भीमाः शैला वज्रहता इव 7007015a व्रणैर् व्रणकरारीणाम् अधोक्षजशरोद्भवैः 7007015c असृक् क्षरन्ति धाराभिः स्वर्णधाराम् इवाचलाः 7007016a शङ्खराजरवश् चापि शार्ङ्गचापरवस् तथा 7007016c राक्षसानां रवांश् चापि ग्रसते वैष्णवो रवः 7007017a सूर्याद् इव करा घोरा ऊर्मयः सागराद् इव 7007017c पर्वताद् इव नागेन्द्रा वार्योघा इव चाम्बुदात् 7007018a तथा बाणा विनिर्मुक्ताः शार्ङ्गान् नरायणेरिताः 7007018c निर्धावन्तीषवस् तूर्णं शतशो ऽथ सहस्रशः 7007019a शरभेण यथा सिंहाः सिंहेन द्विरदा यथा 7007019c द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा 7007020a द्वीपिना च यथा श्वानः शुना मार्जारका यथा 7007020c मार्जारेण यथा सर्पाः सर्पेण च यथाखवः 7007021a तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना 7007021c द्रवन्ति द्राविताश् चैव शायिताश् च महीतले 7007022a राक्षसानां सहस्राणि निहत्य मधुसूदनः 7007022c वारिजं नादयाम् आस तोयदं सुरराड् इव 7007023a नारायणशरग्रस्तं शङ्खनादसुविह्वलम् 7007023c ययौ लङ्काम् अभिमुखं प्रभग्नं राक्षसं बलम् 7007024a प्रभग्ने राक्षसबले नारायणशराहते 7007024c सुमाली शरवर्षेण आववार रणे हरिम् 7007025a उत्क्षिप्य हेमाभरणं करं करम् इव द्विपः 7007025c ररास राक्षसो हर्षात् सतडित् तोयदो यथा 7007026a सुमालेर् नर्दतस् तस्य शिरो ज्वलितकुण्डलम् 7007026c चिच्छेद यन्तुर् अश्वाश् च भ्रान्तास् तस्य तु रक्षसः 7007027a तैर् अश्वैर् भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः 7007027c इन्द्रियाश्वैर् यथा भ्रान्तैर् धृतिहीनो यथा नरः 7007028a माली चाभ्यद्रवद् युद्धे प्रगृह्य सशरं धनुः 7007028c मालेर् धनुश्च्युता बाणाः कार्तस्वरविभूषिताः 7007028e विविशुर् हरिम् आसाद्य क्रौञ्चं पत्ररथा इव 7007029a अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः 7007029c चुक्षुभे न रणे विष्णुर् जितेन्द्रिय इवाधिभिः 7007030a अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः 7007030c मालिनं प्रति बाणौघान् ससर्जासिगदाधरः 7007031a ते मालिदेहम् आसाद्य वज्रविद्युत्प्रभाः शराः 7007031c पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् 7007032a मालिनं विमुखं कृत्वा मालिमौलिं हरिर् बलात् 7007032c रथं च सध्वजं चापं वाजिनश् च न्यपातयत् 7007033a विरथस् तु गदां गृह्य माली नक्तंचरोत्तमः 7007033c आपुप्लुवे गदापाणिर् गिर्यग्राद् इव केषरी 7007034a स तया गरुडं संख्ये ईशानम् इव चान्तकः 7007034c ललाटदेशे ऽभ्यहनद् वज्रेणेन्द्रो यथाचलम् 7007035a गदयाभिहतस् तेन मालिना गरुडो भृशम् 7007035c रणात् पराङ्मुखं देवं कृतवान् वेदनातुरः 7007036a पराङ्मुखे कृते देवे मालिना गरुडेन वै 7007036c उदतिष्ठन् महानादो रक्षसाम् अभिनर्दताम् 7007037a रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः 7007037c पराङ्मुखो ऽप्य् उत्ससर्ज चक्रं मालिजिघांसया 7007038a तत् सूर्यमण्डलाभासं स्वभासा भासयन् नभः 7007038c कालचक्रनिभं चक्रं मालेः शीर्षम् अपातयत् 7007039a तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् 7007039c पपात रुधिरोद्गारि पुरा राहुशिरो यथा 7007040a ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः 7007040c सिंहनादरवो मुक्तः साधु देवेति वादिभिः 7007041a मालिनं निहतं दृष्ट्वा सुमाली मल्यवान् अपि 7007041c सबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ 7007042a गरुडस् तु समाश्वस्तः संनिवृत्य महामनाः 7007042c राक्षसान् द्रावयाम् आस पक्षवातेन कोपितः 7007043a नारायणो ऽपीषुवराशनीभिर्; विदारयाम् आस धनुःप्रमुक्तैः 7007043c नक्तंचरान् मुक्तविधूतकेशान्; यथाशनीभिः सतडिन्महेन्द्रः 7007044a भिन्नातपत्रं पतमानशस्त्रं; शरैर् अपध्वस्तविशीर्णदेहम् 7007044c विनिःसृतान्त्रं भयलोलनेत्रं; बलं तद् उन्मत्तनिभं बभूव 7007045a सिंहार्दितानाम् इव कुञ्जराणां; निशाचराणां सह कुञ्जराणाम् 7007045c रवाश् च वेगाश् च समं बभूवुः; पुराणसिंहेन विमर्दितानाम् 7007046a संछाद्यमाना हरिबाणजालैः; स्वबाणजालानि समुत्सृजन्तः 7007046c धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः 7007047a चक्रप्रहारैर् विनिकृत्तशीर्षाः; संचूर्णिताङ्गाश् च गदाप्रहारैः 7007047c असिप्रहारैर् बहुधा विभक्ताः; पतन्ति शैला इव राक्षसेन्द्राः 7007048a चक्रकृत्तास्यकमला गदासंचूर्णितोरसः 7007048c लाङ्गलग्लपितग्रीवा मुसलैर् भिन्नमस्तकाः 7007049a के चिच् चैवासिना छिन्नास् तथान्ये शरताडिताः 7007049c निपेतुर् अम्बरात् तूर्णं राक्षसाः सागराम्भसि 7007050a तदाम्बरं विगलितहारकुण्डलैर्; निशाचरैर् नीलबलाहकोपमैः 7007050c निपात्यमानैर् ददृशे निरन्तरं; निपात्यमानैर् इव नीलपर्वतैः 7008001a हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः 7008001c माल्यवान् संनिवृत्तो ऽथ वेलातिग इवार्णवः 7008002a संरक्तनयनः कोपाच् चलन् मौलिर् निशाचरः 7008002c पद्मनाभम् इदं प्राह वचनं परुषं तदा 7008003a नारायण न जानीषे क्षत्रधर्मं सनातनम् 7008003c अयुद्धमनसो भग्नान् यो ऽस्मान् हंसि यथेतरः 7008004a पराङ्मुखवधं पापं यः करोति सुरेश्वर 7008004c स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् 7008005a युद्धश्रद्धाथ वा ते ऽस्ति शङ्खचक्रगदाधर 7008005c अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत् तव 7008006a उवाच राक्षसेन्द्रं तं देवराजानुजो बली 7008006c युष्मत्तो भयभीतानां देवानां वै मयाभयम् 7008006e राक्षसोत्सादनं दत्तं तद् एतद् अनुपाल्यते 7008007a प्राणैर् अपि प्रियं कार्यं देवानां हि सदा मया 7008007c सो ऽहं वो निहनिष्यामि रसातलगतान् अपि 7008008a देवम् एवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् 7008008c शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च 7008009a माल्यवद् भुजनिर्मुक्ता शक्तिर् घण्टाकृतस्वना 7008009c हरेर् उरसि बभ्राज मेघस्थेव शतह्रदा 7008010a ततस् ताम् एव चोत्कृष्य शक्तिं शक्तिधरप्रियः 7008010c माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः 7008011a स्कन्दोत्सृष्टेव सा शक्तिर् गोविन्दकरनिःसृता 7008011c काङ्क्षन्ती राक्षसं प्रायान् महोल्केवाञ्जनाचलम् 7008012a सा तस्योरसि विस्तीर्णे हारभासावभासिते 7008012c अपतद् राक्षसेन्द्रस्य गिरिकूट इवाशनिः 7008013a तया भिन्नतनुत्राणाः प्राविशद् विपुलं तमः 7008013c माल्यवान् पुनर् आश्वस्तस् तस्थौ गिरिर् इवाचलः 7008014a ततः कार्ष्णायसं शूलं कण्टकैर् बहुभिश् चितम् 7008014c प्रगृह्याभ्यहनद् देवं स्तनयोर् अन्तरे दृढम् 7008015a तथैव रणरक्तस् तु मुष्टिना वासवानुजम् 7008015c ताडयित्वा धनुर्मात्रम् अपक्रान्तो निशाचरः 7008016a ततो ऽम्बरे महाञ् शब्दः साधु साध्व् इति चोत्थितः 7008016c आहत्य राक्षसो विष्णुं गरुडं चाप्य् अताडयत् 7008017a वैनतेयस् ततः क्रुद्धः पक्षवातेन राक्षसं 7008017c व्यपोहद् बलवान् वायुः शुष्कपर्णचयं यथा 7008018a द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् 7008018c सुमाली स्वबलैः सार्धं लङ्काम् अभिमुखो ययौ 7008019a पक्षवातबलोद्धूतो माल्यवान् अपि राक्षसः 7008019c स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः 7008020a एवं ते राक्षसा राम हरिणा कमलेक्षण 7008020c बहुशः संयुगे भग्ना हतप्रवरनायकाः 7008021a अशक्नुवन्तस् ते विष्णुं प्रतियोद्धुं भयार्दिताः 7008021c त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः 7008022a सुमालिनं समासाद्य राक्षसं रघुनन्दन 7008022c स्थिताः प्रख्यातवीर्यास् ते वंशे सालकटङ्कटे 7008023a ये त्वया निहतास् ते वै पौलस्त्या नाम राक्षसाः 7008023c सुमाली माल्यवान् माली ये च तेषां पुरःसराः 7008023e सर्व एते महाभाग रावणाद् बलवत्तराः 7008024a न चान्यो रक्षसां हन्ता सुरेष्व् अपि पुरंजय 7008024c ऋते नारायणं देवं शङ्खचक्रगदाधरम् 7008025a भवान् नारायणो देवश् चतुर्बाहुः सनातनः 7008025c राक्षसान् हन्तुम् उत्पन्नो अजेयः प्रभुर् अव्ययः 7009001a कस्य चित् त्व् अथ कालस्य सुमाली नाम राक्षसः 7009001c रसातलान् मर्त्यलोकं सर्वं वै विचचार ह 7009002a नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः 7009002c कन्यां दुहितरं गृह्य विना पद्मम् इव श्रियम् 7009002e अथापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम् 7009003a तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् 7009003c अथाब्रवीत् सुतां रक्षः कैकसीं नाम नामतः 7009004a पुत्रि प्रदानकालो ऽयं यौवनं ते ऽतिवर्तते 7009004c त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः 7009005a त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके 7009005c प्रत्याख्यानाच् च भीतैस् त्वं न वरैः प्रतिगृह्यसे 7009006a कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् 7009006c न ज्ञायते च कः कन्यां वरयेद् इति पुत्रिके 7009007a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 7009007c कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति 7009008a सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् 7009008c गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् 7009009a ईदृशास् ते भविष्यन्ति पुत्राः पुत्रि न संशयः 7009009c तेजसा भास्करसमा यादृशो ऽयं धनेश्वरः 7009010a एतस्मिन्न् अन्तरे राम पुलस्त्यतनयो द्विजः 7009010c अग्निहोत्रम् उपातिष्ठच् चतुर्थ इव पावकः 7009011a सा तु तां दारुणां वेलाम् अचिन्त्य पितृगौरवात् 7009011c उपसृत्याग्रतस् तस्य चरणाधोमुखी स्थिता 7009012a स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् 7009012c अब्रवीत् परमोदारो दीप्यमान इवौजसा 7009013a भद्रे कस्यासि दुहिता कुतो वा त्वम् इहागता 7009013c किं कार्यं कस्य वा हेतोस् तत्त्वतो ब्रूहि शोभने 7009014a एवम् उक्ता तु सा कन्या कृताञ्जलिर् अथाब्रवीत् 7009014c आत्मप्रभावेन मुने ज्ञातुम् अर्हसि मे मतम् 7009015a किं तु विद्धि हि मां ब्रह्मञ् शासनात् पितुर् आगताम् 7009015c कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुम् अर्हसि 7009016a स तु गत्वा मुनिर् ध्यानं वाक्यम् एतद् उवाच ह 7009016c विज्ञातं ते मया भद्रे कारणं यन् मनोगतम् 7009017a दारुणायां तु वेलायां यस्मात् त्वं माम् उपस्थिता 7009017c शृणु तस्मात् सुतान् भद्रे यादृशाञ् जनयिष्यसि 7009018a दारुणान् दारुणाकारान् दारुणाभिजनप्रियान् 7009018c प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः 7009019a सा तु तद् वचनं श्रुत्वा प्रणिपत्याब्रवीद् वचः 7009019c भगवन् नेदृशाः पुत्रास् त्वत्तो ऽर्हा ब्रह्मयोनितः 7009020a अथाब्रवीन् मुनिस् तत्र पश्चिमो यस् तवात्मजः 7009020c मम वंशानुरूपश् च धर्मात्मा च भविष्यति 7009021a एवम् उक्ता तु सा कन्या राम कालेन केन चित् 7009021c जनयाम् आस बीभत्सं रक्षोरूपं सुदारुणम् 7009022a दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् 7009022c ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् 7009023a जातमात्रे ततस् तस्मिन् सज्वालकवलाः शिवाः 7009023c क्रव्यादाश् चापसव्यानि मण्डलानि प्रचक्रिरे 7009024a ववर्ष रुधिरं देवो मेघाश् च खरनिस्वनाः 7009024c प्रबभौ न च खे सूर्यो महोल्काश् चापतन् भुवि 7009025a अथ नामाकरोत् तस्य पितामहसमः पिता 7009025c दशशीर्षः प्रसूतो ऽयं दशग्रीवो भविष्यति 7009026a तस्य त्व् अनन्तरं जातः कुम्भकर्णो महाबलः 7009026c प्रमाणाद् यस्य विपुलं प्रमाणं नेह विद्यते 7009027a ततः शूर्पणखा नाम संजज्ञे विकृतानना 7009027c विभीषणश् च धर्मात्मा कैकस्याः पश्चिमः सुतः 7009028a ते तु तत्र महारण्ये ववृधुः सुमहौजसः 7009028c तेषां क्रूरो दशग्रीवो लोकोद्वेगकरो ऽभवत् 7009029a कुम्भकर्णः प्रमत्तस् तु महर्षीन् धर्मसंश्रितान् 7009029c त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह 7009030a विभीषणस् तु धर्मात्मा नित्यं धर्मपथे स्थितः 7009030c स्वाध्यायनियताहार उवास नियतेन्द्रियः 7009031a अथ वित्तेश्वरो देवस् तत्र कालेन केन चित् 7009031c आगच्छत् पितरं द्रष्टुं पुष्पकेण महौजसं 7009032a तं दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा 7009032c आस्थाय राक्षसीं बुद्धिं दशग्रीवम् उवाच ह 7009033a पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् 7009033c भ्रातृभावे समे चापि पश्यात्मानं त्वम् ईदृशम् 7009034a दशग्रीव तथा यत्नं कुरुष्वामितविक्रम 7009034c यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः 7009035a मातुस् तद् वचनं श्रुत्वा दशग्रीवः प्रतापवान् 7009035c अमर्षम् अतुलं लेभे प्रतिज्ञां चाकरोत् तदा 7009036a सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिको ऽपि वा 7009036c भविष्याम्य् अचिरान् मातः संतापं त्यज हृद्गतम् 7009037a ततः क्रोधेन तेनैव दशग्रीवः सहानुजः 7009037c प्राप्स्यामि तपसा कामम् इति कृत्वाध्यवस्य च 7009037e आगच्छद् आत्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् 7010001a अथाब्रवीद् द्विजं रामः कथं ते भ्रातरो वने 7010001c कीदृशं तु तदा ब्रह्मंस् तपश् चेरुर् महाव्रताः 7010002a अगस्त्यस् त्व् अब्रवीत् तत्र रामं प्रयत मानसं 7010002c तांस् तान् धर्मविधींस् तत्र भ्रातरस् ते समाविशन् 7010003a कुम्भकर्णस् तदा यत्तो नित्यं धर्मपरायणः 7010003c तताप ग्रैष्मिके काले पञ्चस्व् अग्निष्व् अवस्थितः 7010004a वर्षे मेघोदकक्लिन्नो वीरासनम् असेवत 7010004c नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः 7010005a एवं वर्षसहस्राणि दश तस्यातिचक्रमुः 7010005c धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च 7010006a विभीषणस् तु धर्मात्मा नित्यं धर्मपरः शुचिः 7010006c पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् 7010007a समाप्ते नियमे तस्य ननृतुश् चाप्सरोगणाः 7010007c पपात पुष्पवर्षं च क्षुभिताश् चापि देवताः 7010008a पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत 7010008c तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः 7010009a एवं विभीषणस्यापि गतानि नियतात्मनः 7010009c दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने 7010010a दशवर्षसहस्रं तु निराहारो दशाननः 7010010c पूर्णे वर्षसहस्रे तु शिरश् चाग्नौ जुहाव सः 7010011a एवं वर्षसहस्राणि नव तस्यातिचक्रमुः 7010011c शिरांसि नव चाप्य् अस्य प्रविष्टानि हुताशनम् 7010012a अथ वर्षसहस्रे तु दशमे दशमं शिरः 7010012c छेत्तुकामः स धर्मात्मा प्राप्तश् चात्र पितामहः 7010013a पितामहस् तु सुप्रीतः सार्धं देवैर् उपस्थितः 7010013c वत्स वत्स दशग्रीव प्रीतो ऽस्मीत्य् अभ्यभाषत 7010014a शीघ्रं वरय धर्मज्ञ वरो यस् ते ऽभिकाङ्क्षितः 7010014c किं ते कामं करोम्य् अद्य न वृथा ते परिश्रमः 7010015a ततो ऽब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना 7010015c प्रणम्य शिरसा देवं हर्षगद्गदया गिरा 7010016a भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् 7010016c नास्ति मृत्युसमः शत्रुर् अमरत्वम् अतो वृणे 7010017a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7010017c अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् 7010018a न हि चिन्ता ममान्येषु प्राणिष्व् अमरपूजित 7010018c तृणभूता हि मे सर्वे प्राणिनो मानुषादयः 7010019a एवम् उक्तस् तु धर्मात्मा दशग्रीवेण रक्षसा 7010019c उवाच वचनं राम सह देवैः पितामहः 7010020a भविष्यत्य् एवम् एवैतत् तव राक्षसपुंगव 7010020c शृणु चापि वचो भूयः प्रीतस्येह शुभं मम 7010021a हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वयानघ 7010021c पुनस् तानि भविष्यन्ति तथैव तव राक्षस 7010022a एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः 7010022c अग्नौ हुतानि शीर्षाणि यानि तान्य् उत्थितानि वै 7010023a एवम् उक्त्वा तु तं राम दशग्रीवं प्रजापतिः 7010023c विभीषणम् अथोवाच वाक्यं लोकपितामहः 7010024a विभीषण त्वया वत्स धर्मसंहितबुद्धिना 7010024c परितुष्टो ऽस्मि धर्मज्ञ वरं वरय सुव्रत 7010025a विभीषणस् तु धर्मात्मा वचनं प्राह साञ्जलिः 7010025c वृतः सर्वगुणैर् नित्यं चन्द्रमा इव रश्मिभिः 7010026a भगवन् कृतकृत्यो ऽहं यन् मे लोकगुरुः स्वयम् 7010026c प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत 7010027a या या मे जायते बुद्धिर् येषु येष्व् आश्रमेष्व् इह 7010027c सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये 7010028a एष मे परमोदार वरः परमको मतः 7010028c न हि धर्माभिरक्तानां लोके किं चन दुर्लभम् 7010029a अथ प्रजापतिः प्रीतो विभीषणम् उवाच ह 7010029c धर्मिष्ठस् त्वं यथा वत्स तथा चैतद् भविष्यति 7010030a यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्षण 7010030c नाधर्मे जायते बुद्धिर् अमरत्वं ददामि ते 7010031a कुम्भकर्णाय तु वरं प्रयच्छन्तम् अरिंदम 7010031c प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् 7010032a न तावत् कुम्भकर्णाय प्रदातव्यो वरस् त्वया 7010032c जानीषे हि यथा लोकांस् त्रासयत्य् एष दुर्मतिः 7010033a नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश 7010033c अनेन भक्षिता ब्रह्मन्न् ऋषयो मानुषास् तथा 7010034a वरव्याजेन मोहो ऽस्मै दीयताम् अमितप्रभ 7010034c लोकानां स्वस्ति चैव स्याद् भवेद् अस्य च संनतिः 7010035a एवम् उक्तः सुरैर् ब्रह्माचिन्तयत् पद्मसंभवः 7010035c चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती 7010036a प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती 7010036c इयम् अस्म्य् आगता देव किं कार्यं करवाण्य् अहम् 7010037a प्रजापतिस् तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् 7010037c वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता 7010038a तथेत्य् उक्त्वा प्रविष्टा सा प्रजापतिर् अथाब्रवीत् 7010038c कुम्भकर्ण महाबाहो वरं वरय यो मतः 7010039a कुम्भकर्णस् तु तद् वाक्यं श्रुत्वा वचनम् अब्रवीत् 7010039c स्वप्तुं वर्षाण्य् अनेकानि देवदेव ममेप्सितम् 7010040a एवम् अस्त्व् इति तं चोक्त्वा सह देवैः पितामहः 7010040c देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् 7010041a कुम्भकर्णस् तु दुष्टात्मा चिन्तयाम् आस दुःखितः 7010041c कीदृशं किं न्व् इदं वाक्यं ममाद्य वदनाच् च्युतम् 7010042a एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः 7010042c श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् 7011001a सुमाली वरलब्धांस् तु ज्ञात्वा तान् वै निशाचरान् 7011001c उदतिष्ठद् भयं त्यक्त्वा सानुगः स रसातलात् 7011002a मारीचश् च प्रहस्तश् च विरूपाक्षो महोदरः 7011002c उदतिष्ठन् सुसंरब्धाः सचिवास् तस्य रक्षसः 7011003a सुमाली चैव तैः सर्वैर् वृतो राक्षसपुंगवैः 7011003c अभिगम्य दशग्रीवं परिष्वज्येदम् अब्रवीत् 7011004a दिष्ट्या ते पुत्र संप्राप्तश् चिन्तितो ऽयं मनोरथः 7011004c यस् त्वं त्रिभुवणश्रेष्ठाल् लब्धवान् वरम् ईदृशम् 7011005a यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् 7011005c तद् गतं नो महाबाहो महद् विष्णुकृतं भयम् 7011006a असकृत् तेन भग्ना हि परित्यज्य स्वम् आलयम् 7011006c विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् 7011007a अस्मदीया च लङ्केयं नगरी राक्षसोषिता 7011007c निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता 7011008a यदि नामात्र शक्यं स्यात् साम्ना दानेन वानघ 7011008c तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् 7011009a त्वं च लङ्केश्वरस् तात भविष्यसि न संशयः 7011009c सर्वेषां नः प्रभुश् चैव भविष्यसि महाबल 7011010a अथाब्रवीद् दशग्रीवो मातामहम् उपस्थितम् 7011010c वित्तेशो गुरुर् अस्माकं नार्हस्य् एवं प्रभाषितुम् 7011011a उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः 7011011c प्रहस्तः प्रश्रितं वाक्यम् इदम् आह सकारणम् 7011012a दशग्रीव महाबाहो नार्हस् त्वं वक्तुम् ईदृशम् 7011012c सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम 7011013a अदितिश् च दितिश् चैव भगिन्यौ सहिते किल 7011013c भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः 7011014a अदितिर् जनयाम् आस देवांस् त्रिभुवणेश्वरान् 7011014c दितिस् त्व् अजनयद् दैत्यान् कश्यपस्यात्मसंभवान् 7011015a दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा 7011015c सपर्वता मही वीर ते ऽभवन् प्रभविष्णवः 7011016a निहत्य तांस् तु समरे विष्णुना प्रभविष्णुना 7011016c देवानां वशम् आनीतं त्रैलोक्यम् इदम् अव्ययम् 7011017a नैतद् एको भवान् एव करिष्यति विपर्ययम् 7011017c सुरैर् आचरितं पूर्वं कुरुष्वैतद् वचो मम 7011018a एवम् उक्तो दशग्रीवः प्रहस्तेन दुरात्मना 7011018c चिन्तयित्वा मुहूर्तं वै बाढम् इत्य् एव सो ऽब्रवीत् 7011019a स तु तेनैव हर्षेण तस्मिन्न् अहनि वीर्यवान् 7011019c वनं गतो दशग्रीवः सह तैः क्षणदाचरैः 7011020a त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः 7011020c प्रेषयाम् आस दौत्येन प्रहस्तं वाक्यकोविदम् 7011021a प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् 7011021c वचनान् मम वित्तेशं सामपूर्वम् इदं वचः 7011022a इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम् 7011022c त्वया निवेशिता सौम्य नैतद् युक्तं तवानघ 7011023a तद् भवान् यदि साम्नैतां दद्याद् अतुलविक्रम 7011023c कृता भवेन् मम प्रीतिर् धर्मश् चैवानुपालितः 7011024a इत्य् उक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः 7011024c दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् 7011025a प्रहस्ताद् अपि संश्रुत्य देवो वैश्रवणो वचः 7011025c प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः 7011026a ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन् मम 7011026c तवाप्य् एतन् महाबाहो भुङ्क्ष्वैतद् धतकण्टकम् 7011027a सर्वं कर्तास्मि भद्रं ते राक्षसेश वचो ऽचिरात् 7011027c किं तु तावत् प्रतीक्षस्व पितुर् यावन् निवेदये 7011028a एवम् उक्त्वा धनाध्यक्षो जगाम पितुर् अन्तिकम् 7011028c अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् 7011029a एष तात दशग्रीवो दूतं प्रेषितवान् मम 7011029c दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता 7011029e मयात्र यद् अनुष्ठेयं तन् ममाचक्ष्व सुव्रत 7011030a ब्रह्मर्षिस् त्व् एवम् उक्तो ऽसौ विश्रवा मुनिपुंगवः 7011030c उवाच धनदं वाक्यं शृणु पुत्र वचो मम 7011031a दशग्रीवो महाबाहुर् उक्तवान् मम संनिधौ 7011031c मया निर्भर्त्सितश् चासीद् बहुधोक्तः सुदुर्मतिः 7011032a स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः 7011032c श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम 7011033a वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः 7011033c न वेत्ति मम शापाच् च प्रकृतिं दारुणां गतः 7011034a तस्माद् गच्छ महाबाहो कैलासं धरणीधरम् 7011034c निवेशय निवासार्थं त्यज लङ्कां सहानुगः 7011035a तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी 7011035c काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका 7011036a न हि क्षमं त्वया तेन वैरं धनद रक्षसा 7011036c जानीषे हि यथानेन लब्धः परमको वरः 7011037a एवम् उक्तो गृहीत्वा तु तद् वचः पितृगौरवात् 7011037c सदारपौरः सामात्यः सवाहनधनो गतः 7011038a प्रहस्तस् तु दशग्रीवं गत्वा सर्वं न्यवेदयत् 7011038c शून्या सा नगरी लङ्का त्रिंशद्योजनम् आयता 7011038e प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय 7011039a एवम् उक्तः प्रहस्तेन रावणो राक्षसस् तदा 7011039c विवेश नगरीं लङ्कां सभ्राता सबलानुगः 7011040a स चाभिषिक्तः क्षणदाचरैस् तदा; निवेशयाम् आस पुरीं दशाननः 7011040c निकामपूर्णा च बभूव सा पुरी; निशाचरैर् नीलबलाहकोपमैः 7011041a धनेश्वरस् त्व् अथ पितृवाक्यगौरवान्; न्यवेशयच् छशिविमले गिरौ पुरीम् 7011041c स्वलंकृतैर् भवनवरैर् विभूषितां; पुरंदरस्येव तदामरावतीम् 7012001a राक्षसेन्द्रो ऽभिषिक्तस् तु भ्रातृभ्यां सहितस् तदा 7012001c ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् 7012002a ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् 7012002c स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः 7012003a अथ दत्त्वा स्वसारं स मृगयां पर्यटन् नृपः 7012003c तत्रापश्यत् ततो राम मयं नाम दितेः सुतम् 7012004a कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः 7012004c अपृच्छत् को भवान् एको निर्मनुष्य मृगे वने 7012005a मयस् त्व् अथाब्रवीद् राम पृच्छन्तं तं निशाचरम् 7012005c श्रूयतां सर्वम् आख्यास्ये यथावृत्तम् इदं मम 7012006a हेमा नामाप्सरास् तात श्रुतपूर्वा यदि त्वया 7012006c दैवतैर् मम सा दत्ता पौलोमीव शतक्रतोः 7012007a तस्यां सक्तमनास् तात पञ्चवर्षशतान्य् अहम् 7012007c सा च दैवतकार्येण गता वर्षं चतुर्दशम् 7012008a तस्याः कृते च हेमायाः सर्वं हेमपुरं मया 7012008c वज्रवैदूर्यचित्रं च मायया निर्मितं तदा 7012009a तत्राहम् अरतिं विन्दंस् तया हीनः सुदुःखितः 7012009c तस्मात् पुराद् दुहितरं गृहीत्वा वनम् आगतः 7012010a इयं ममात्मजा राजंस् तस्याः कुक्षौ विवर्धिता 7012010c भर्तारम् अनया सार्धम् अस्याः प्राप्तो ऽस्मि मार्गितुम् 7012011a कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् 7012011c कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति 7012012a द्वौ सुतौ तु मम त्व् अस्यां भार्यायां संबभूवतुः 7012012c मायावी प्रथमस् तात दुन्दुभिस् तदनन्तरम् 7012013a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 7012013c त्वाम् इदानीं कथं तात जानीयां को भवान् इति 7012014a एवम् उक्तो राक्षसेन्द्रो विनीतम् इदम् अब्रवीत् 7012014c अहं पौलस्त्यतनयो दशग्रीवश् च नामतः 7012015a ब्रह्मर्षेस् तं सुतं ज्ञात्वा मयो हर्षम् उपागतः 7012015c दातुं दुहितरं तस्य रोचयाम् आस तत्र वै 7012016a प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रम् इदं वचः 7012016c इयं ममात्मजा राजन् हेमयाप्सरसा धृता 7012016e कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् 7012017a बाढम् इत्य् एव तं राम दशग्रीवो ऽभ्यभाषत 7012017c प्रज्वाल्य तत्र चैवाग्निम् अकरोत् पाणिसंग्रहम् 7012018a न हि तस्य मयो राम शापाभिज्ञस् तपोधनात् 7012018c विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् 7012019a अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् 7012019c परेण तपसा लब्धां जघ्निवा&l लक्ष्मणं यया 7012020a एवं स कृतदारो वै लङ्कायाम् ईश्वरः प्रभुः 7012020c गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् 7012021a वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः 7012021c तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् 7012022a गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः 7012022c सरमां नाम धर्मज्ञो लेभे भार्यां विभीषणः 7012023a तीरे तु सरसः सा वै संजज्ञे मानसस्य च 7012023c मानसं च सरस् तात ववृधे जलदागमे 7012024a मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः 7012024c सरो मा वर्धतेत्य् उक्तं ततः सा सरमाभवत् 7012025a एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः 7012025c स्वां स्वां भार्याम् उपादाय गन्धर्वा इव नन्दने 7012026a ततो मन्दोदरी पुत्रं मेघनादम् असूयत 7012026c स एष इन्द्रजिन् नाम युष्माभिर् अभिधीयते 7012027a जातमात्रेण हि पुरा तेन राक्षससूनुना 7012027c रुदता सुमहान् मुक्तो नादो जलधरोपमः 7012028a जडीकृतायां लङ्कायां तेन नादेन तस्य वै 7012028c पिता तस्याकरोन् नाम मेघनाद इति स्वयम् 7012029a सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे 7012029c रक्ष्यमाणो वरस्त्रीभिश् छन्नः काष्ठैर् इवानलः 7013001a अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित् 7013001c निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी 7013002a ततो भ्रातरम् आसीनं कुम्भकर्णो ऽब्रवीद् वचः 7013002c निद्रा मां बाधते राजन् कारयस्व ममालयम् 7013003a विनियुक्तास् ततो राज्ञा शिल्पिनो विश्वकर्मवत् 7013003c अकुर्वन् कुम्भकर्णस्य कैलाससमम् आलयम् 7013004a विस्तीर्णं योजनं शुभ्रं ततो द्विगुणम् आयतम् 7013004c दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे 7013005a स्फाटिकैः काञ्चनैश् चित्रैः स्तम्भैः सर्वत्र शोभितम् 7013005c वैदूर्यकृतशोभं च किङ्किणीजालकं तथा 7013006a दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् 7013006c सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहाम् इव 7013007a तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः 7013007c बहून्य् अब्दसहस्राणि शयानो नावबुध्यते 7013008a निद्राभिभूते तु तदा कुम्भकर्णे दशाननः 7013008c देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः 7013009a उद्यानानि विचित्राणि नन्दनादीनि यानि च 7013009c तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः 7013010a नदीं गज इव क्रीडन् वृक्षान् वायुर् इव क्षिपन् 7013010c नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः 7013011a तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः 7013011c कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः 7013012a सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस् तदा 7013012c लङ्कां संप्रेषयाम् आस दशग्रीवस्य वै हितम् 7013013a स गत्वा नगरीं लङ्काम् आससाद विभीषणम् 7013013c मानितस् तेन धर्मेण पृष्टश् चागमनं प्रति 7013014a पृष्ट्वा च कुशलं राज्ञो ज्ञातीन् अपि च बान्धवान् 7013014c सभायां दर्शयाम् आस तम् आसीनं दशाननम् 7013015a स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा 7013015c जयेन चाभिसंपूज्य तूष्णीम् आसीन् मुहूर्तकम् 7013016a तस्योपनीते पर्यङ्के वरास्तरणसंवृते 7013016c उपविश्य दशग्रीवं दूतो वाक्यम् अथाब्रवीत् 7013017a राजन् वदामि ते सर्वं भ्राता तव यद् अब्रवीत् 7013017c उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च 7013018a साधु पर्याप्तम् एतावत् कृतश् चारित्रसंग्रहः 7013018c साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते 7013019a दृष्टं मे नन्दनं भग्नम् ऋषयो निहताः श्रुताः 7013019c देवानां तु समुद्योगस् त्वत्तो राजञ् श्रुतश् च मे 7013020a निराकृतश् च बहुशस् त्वयाहं राक्षसाधिप 7013020c अपराद्धा हि बाल्याच् च रक्षणीयाः स्वबान्धवाः 7013021a अहं तु हिमवत्पृष्ठं गतो धर्मम् उपासितुम् 7013021c रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः 7013022a तत्र देवो मया दृष्टः सह देव्योमया प्रभुः 7013022c सव्यं चक्षुर् मया चैव तत्र देव्यां निपातितम् 7013023a का न्व् इयं स्याद् इति शुभा न खल्व् अन्येन हेतुना 7013023c रूपं ह्य् अनुपमं कृत्वा तत्र क्रीडति पार्वती 7013024a ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् 7013024c रेणुध्वस्तम् इव ज्योतिः पिङ्गलत्वम् उपागतम् 7013025a ततो ऽहम् अन्यद् विस्तीर्णं गत्वा तस्य गिरेस् तटम् 7013025c पूर्णं वर्षशतान्य् अष्टौ समवाप महाव्रतम् 7013026a समाप्ते नियमे तस्मिंस् तत्र देवो महेश्वरः 7013026c प्रीतः प्रीतेन मनसा प्राह वाक्यम् इदं प्रभुः 7013027a प्रीतो ऽस्मि तव धर्मज्ञ तपसानेन सुव्रत 7013027c मया चैतद् व्रतं चीर्णं त्वया चैव धनाधिप 7013028a तृतीयः पुरुषो नास्ति यश् चरेद् व्रतम् ईदृशम् 7013028c व्रतं सुदुश्चरं ह्य् एतन् मयैवोत्पादितं पुरा 7013029a तत् सखित्वं मया सार्धं रोचयस्व धनेश्वर 7013029c तपसा निर्जितत्वाद् धि सखा भव ममानघ 7013030a देव्या दग्धं प्रभावेन यच् च साव्यं तवेक्षणम् 7013030c एकाक्षि पिङ्गलेत्य् एव नाम स्थास्यति शाश्वतम् 7013031a एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् 7013031c आगम्य च श्रुतो ऽयं मे तव पापविनिश्चयः 7013032a तदधर्मिष्ठसंयोगान् निवर्त कुलदूषण 7013032c चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस् तव 7013033a एवम् उक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः 7013033c हस्तान् दन्तांश् अ संपीड्य वाक्यम् एतद् उवाच ह 7013034a विज्ञातं ते मया दूत वाक्यं यत् त्वं प्रभाषसे 7013034c नैव त्वम् असि नैवासौ भ्रात्रा येनासि प्रेषितः 7013035a हितं न स ममैतद् धि ब्रवीति धनरक्षकः 7013035c महेश्वरसखित्वं तु मूढ श्रावयसे किल 7013036a न हन्तव्यो गुरुर् ज्येष्ठो ममायम् इति मन्यते 7013036c तस्य त्व् इदानीं श्रुत्वा मे वाक्यम् एषा कृता मतिः 7013037a त्री&l लोकान् अपि जेष्यामि बाहुवीर्यम् उपाश्रितः 7013037c एतन् मुहूर्तम् एषो ऽहं तस्यैकस्य कृते च वै 7013037e चतुरो लोकपालांस् तान् नयिष्यामि यमक्षयम् 7013038a एवम् उक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् 7013038c ददौ भक्षयितुं ह्य् एनं राक्षसानां दुरात्मनाम् 7013039a ततः कृतस्वस्त्ययनो रथम् आरुह्य रावणः 7013039c त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः 7014001a ततः स सचिवैः सार्धं षड्भिर् नित्यं बलोत्कटैः 7014001c महोदरप्रहस्ताभ्यां मारीचशुकसारणैः 7014002a धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना 7014002c वृतः संप्रययौ श्रीमान् क्रोधाल् लोकान् दहन्न् इव 7014003a पुराणि स नदीः शैलान् वनान्य् उपवनानि च 7014003c अतिक्रम्य मुहूर्तेन कैलासं गिरिम् आविशत् 7014004a तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु 7014004c राज्ञो भ्रातायम् इत्य् उक्त्वा गता यत्र धनेश्वरः 7014005a गत्वा तु सर्वम् आचख्युर् भ्रातुस् तस्य विनिश्चयम् 7014005c अनुज्ञाता ययुश् चैव युद्धाय धनदेन ते 7014006a ततो बलस्य संक्षोभः सागरस्येव वर्धतः 7014006c अभून् नैरृतराजस्य गिरिं संचालयन्न् इव 7014007a ततो युद्धं समभवद् यक्षराक्षससंकुलम् 7014007c व्यथिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7014008a तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः 7014008c हर्षान् नादं ततः कृत्वा रोषात् समभिवर्तत 7014009a ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः 7014009c ते सहस्रं सहस्राणाम् एकैकं समयोधयन् 7014010a ततो गदाभिः परिघैर् असिभिः शक्तितोमरैः 7014010c वध्यमानो दशग्रीवस् तत् सैन्यं समगाहत 7014011a तैर् निरुच्छ्वासवत् तत्र वध्यमानो दशाननः 7014011c वर्षमाणैर् इव घनैर् यक्षेन्द्रैः संनिरुध्यत 7014012a स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् 7014012c प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम् 7014013a स कक्षम् इव विस्तीर्णं शुष्केन्धनसमाकुलम् 7014013c वातेनाग्निर् इवायत्तो ऽदहत् सैन्यं सुदारुणम् 7014014a तैस् तु तस्य मृधे ऽमात्यैर् महोदरशुकादिभिः 7014014c अल्पावशिष्टास् ते यक्षाः कृता वातैर् इवाम्बुदाः 7014015a के चित् त्व् आयुधभग्नाङ्गाः पतिताः समरक्षितौ 7014015c ओष्ठान् स्वदशनैस् तीक्ष्णैर् दंशन्तो भुवि पातिताः 7014016a भयाद् अन्योन्यम् आलिङ्ग्य भ्रष्टशस्त्रा रणाजिरे 7014016c निषेदुस् ते तदा यक्षाः कूला जलहता इव 7014017a हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले 7014017c प्रेक्षताम् ऋषिसंघानां न बभूवान्तरं दिवि 7014018a एतस्मिन्न् अन्तरे राम विस्तीर्णबलवाहनः 7014018c अगमत् सुमहान् यक्षो नाम्ना संयोधकण्टकः 7014019a तेन यक्षेण मारीचो विष्णुनेव समाहतः 7014019c पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् 7014020a प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः 7014020c तं यक्षं योधयाम् आस स च भग्नः प्रदुद्रुवे 7014021a ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् 7014021c मर्यादां द्वारपालानां तोरणं तत् समाविशत् 7014022a ततो राम दशग्रीवं प्रविशन्तं निशाचरम् 7014022c सूर्यभानुर् इति ख्यातो द्वारपालो न्यवारयत् 7014023a ततस् तोरणम् उत्पाट्य तेन यक्षेण ताडितः 7014023c राक्षसो यक्षसृष्टेन तोरणेन समाहतः 7014023e न क्षितिं प्रययौ राम वरात् सलिलयोनिनः 7014024a स तु तेनैव तं यक्षं तोरणेन समाहनत् 7014024c नादृश्यत तदा यक्षो भस्म तेन कृतस् तु सः 7014025a ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् 7014025c ततो नदीर् गुहाश् चैव विविशुर् भयपीडिताः 7015001a ततस् तान् विद्रुतान् दृष्ट्वा यक्षाञ् शतसहस्रशः 7015001c स्वयम् एव धनाध्यक्षो निर्जगाम रणं प्रति 7015002a तत्र माणिचारो नाम यक्षः परमदुर्जयः 7015002c वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् 7015003a ते गदामुसलप्रासशक्तितोमरमुद्गरैः 7015003c अभिघ्नन्तो रणे यक्षा राक्षसान् अभिदुद्रुवुः 7015004a ततः प्रहस्तेन तदा सहस्रं निहतं रणे 7015004c महोदरेण गदया सहस्रम् अपरं हतम् 7015005a क्रुद्धेन च तदा राम मारीचेन दुरात्मना 7015005c निमेषान्तरमात्रेण द्वे सहस्रे निपातिते 7015006a धूम्राक्षेण समागम्य माणिभद्रो महारणे 7015006c मुसलेनोरसि क्रोधात् ताडितो न च कम्पितः 7015007a ततो गदां समाविध्य माणिभद्रेण राक्षसः 7015007c धूम्राक्षस् ताडितो मूर्ध्नि विह्वलो निपपात ह 7015008a धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् 7015008c अभ्यधावत् सुसंक्रुद्धो माणिभद्रं दशाननः 7015009a तं क्रुद्धम् अभिधावन्तं युगान्ताग्निम् इवोत्थितम् 7015009c शक्तिभिस् ताडयाम् आस तिसृभिर् यक्षपुंगवः 7015010a ततो राक्षसराजेन ताडितो गदया रणे 7015010c तस्य तेन प्रहारेण मुकुटः पार्श्वम् आगतः 7015010e तदा प्रभृति यक्षो ऽसौ पार्श्वमौलिर् इति स्मृतः 7015011a तस्मिंस् तु विमुखे यक्षे माणिभद्रे महात्मनि 7015011c संनादः सुमहान् राम तस्मिञ् शैले व्यवर्धत 7015012a ततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः 7015012c शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः 7015013a स दृष्ट्वा भ्रातरं संख्ये शापाद् विभ्रष्टगौरवम् 7015013c उवाच वचनं धीमान् युक्तं पैतामहे कुले 7015014a मया त्वं वार्यमाणो ऽपि नावगच्छसि दुर्मते 7015014c पश्चाद् अस्य फलं प्राप्य ज्ञास्यसे निरयं गतः 7015015a यो हि मोहाद् विषं पीत्वा नावगच्छति मानवः 7015015c परिणामे स वि मूढो जानीते कर्मणः फलम् 7015016a दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित् 7015016c येन त्वम् ईदृशं भावं नीतस् तच् च न बुध्यसे 7015017a यो हि mAtqH pitqn bhrAtqn आचर्यांश् चावमन्यते 7015017c स पश्यति फलं तस्य प्रेतराजवशं गतः 7015018a अध्रुवे हि शरीरे यो न करोति तपो ऽर्जनम् 7015018c स पश्चात् तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् 7015019a कस्य चिन् न हि दुर्बुधेश् छन्दतो जायते मतिः 7015019c यादृशं कुरुते कर्म तादृशं फलम् अश्नुते 7015020a बुद्धिं रूपं बलं वित्तं पुत्रान् माहात्म्यम् एव च 7015020c प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः 7015021a एवं निरयगामी त्वं यस्य ते मतिर् ईदृशी 7015021c न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः 7015022a एवम् उक्त्वा ततस् तेन तस्यामात्याः समाहताः 7015022c मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः 7015023a ततस् तेन दशग्रीवो यक्षेन्द्रेण महात्मना 7015023c गदयाभिहतो मूर्ध्नि न च स्थानाद् व्यकम्पत 7015024a ततस् तौ राम निघ्नन्ताव् अन्योन्यं परमाहवे 7015024c न विह्वलौ न च श्रान्तौ बभूवतुर् अमर्षणैः 7015025a आग्नेयम् अस्त्रं स ततो मुमोच धनदो रणे 7015025c वारुणेन दशग्रीवस् तद् अस्त्रं प्रत्यवारयत् 7015026a ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः 7015026c जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् 7015027a एवं स तेनाभिहतो विह्वलः शोणितोक्षितः 7015027c कृत्तमूल इवाशोको निपपात धनाधिपः 7015028a ततः पद्मादिभिस् तत्र निधिभिः स धनाधिपः 7015028c नन्दनं वनम् आनीय धनदो श्वासितस् तदा 7015029a ततो निर्जित्य तं राम धनदं राक्षसाधिपः 7015029c पुष्पकं तस्य जग्राह विमानं जयलक्षणम् 7015030a काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् 7015030c मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् 7015031a तत् तु राजा समारुह्य कामगं वीर्यनिर्जितम् 7015031c जित्वा वैश्रवणं देवं कैलासाद् अवरोहत 7016001a स जित्वा भ्रातरं राम धनदं राक्षसाधिपः 7016001c महासेनप्रसूतिं तु ययौ शरवणं ततः 7016002a अथापश्यद् दशग्रीवो रौक्मं शरवणं तदा 7016002c गभस्तिजालसंवीतं द्वितीयम् इव भास्करम् 7016003a पर्वतं स समासाद्य किं चिद् रम्यवनान्तरम् 7016003c अपश्यत् पुष्पकं तत्र राम विष्टम्भितं दिवि 7016004a विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्य् अगमं कृतम् 7016004c राक्षसश् चिन्तयाम् आस सचिवैस् तैः समावृतः 7016005a किम् इदं यन्निमित्तं मे न च गच्छति पुष्पकम् 7016005c पर्वतस्योपरिस्थस्य कस्य कर्म त्व् इदं भवेत् 7016006a ततो ऽब्रवीद् दशग्रीवं मारीचो बुद्धिकोविदः 7016006c नैतन् निष्कारणं राजन् पुष्पको ऽयं न गच्छति 7016007a ततः पार्श्वम् उपागम्य भवस्यानुचरो बली 7016007c नन्दीश्वर उवाचेदं राक्षसेन्द्रम् अशङ्कितः 7016008a निवर्तस्व दशग्रीव शैले क्रीडति शंकरः 7016009a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7016009c प्राणिनाम् एव सर्वेषाम् अगम्यः पर्वतः कृतः 7016010a स रोषात् ताम्रनयनः पुष्पकाद् अवरुह्य च 7016010c को ऽयं शंकर इत्य् उक्त्वा शैलमूलम् उपागमत् 7016011a नन्दीश्वरम् अथापश्यद् अविदूरस्थितं प्रभुम् 7016011c दीप्तं शूलम् अवष्टभ्य द्वितीयम् इव शंकरम् 7016012a स वानरमुखं दृष्ट्वा तम् अवज्ञाय राक्षसः 7016012c प्रहासं मुमुचे मौर्ख्यात् सतोय इव तोयदः 7016013a संक्रुद्धो भगवान् नन्दी शंकरस्यापरा तनुः 7016013c अब्रवीद् राक्षसं तत्र दशग्रीवम् उपस्थितम् 7016014a यस्माद् वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते 7016014c मौर्ख्यात् त्वम् अवजानीषे परिहासं च मुञ्चसि 7016015a तस्मान् मद्रूपसंयुक्ता मद्वीर्यसमतेजसः 7016015c उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः 7016016a किं त्व् इदानीं मया शक्यं कर्तुं यत् त्वां निशाचर 7016016c न हन्तव्यो हतस् त्वं हि पूर्वम् एव स्वकर्मभिः 7016017a अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः 7016017c पर्वतं तं समासाद्य वाक्यम् एतद् उवाच ह 7016018a पुष्पकस्य गतिश् छिन्ना यत्कृते मम गच्छतः 7016018c तद् एतच् छैलम् उन्मूलं करोमि तव गोपते 7016019a केन प्रभावेन भवस् तत्र क्रीडति राजवत् 7016019c विज्ञातव्यं न जानीषे भयस्थानम् उपस्थितम् 7016020a एवम् उक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते 7016020c तोलयाम् आस तं शैलं समृगव्यालपादपम् 7016021a ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम् 7016021c पादाङ्गुष्ठेन तं शैलं पीडयाम् आस लीलया 7016022a ततस् ते पीडितास् तस्य शैलस्याधो गता भुजाः 7016022c विस्मिताश् चाभवंस् तत्र सचिवास् तस्य रक्षसः 7016023a रक्षसा तेन रोषाच् च भुजानां पीडनात् तथा 7016023c मुक्तो विरावः सुमहांस् त्रैलोक्यं येन पूरितम् 7016024a मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् 7016024c देवताश् चापि संक्षुब्धाश् चलिताः स्वेषु कर्मसु 7016025a ततः प्रीतो महादेवः शैलाग्रे विष्ठितस् तदा 7016025c मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम् 7016026a प्रीतो ऽस्मि तव वीर्याच् च शौण्डीर्याच् च निशाचर 7016026c रवतो वेदना मुक्तः स्वरः परमदारुणः 7016027a यस्माल् लोकत्रयं त्व् एतद् रावितं भयम् आगतम् 7016027c तस्मात् त्वं रावणो नाम नाम्ना तेन भविष्यसि 7016028a देवता मानुषा यक्षा ये चान्ये जगतीतले 7016028c एवं त्वाम् अभिधास्यन्ति रावणं लोकरावणम् 7016029a गच्छ पौलस्त्य विस्रब्धः पथा येन त्वम् इच्छसि 7016029c मया त्वम् अभ्यनुज्ञातो राक्षसाधिप गम्यताम् 7016030a साक्षान् महेश्वरेणैवं कृतनामा स रावणः 7016030c अभिवाद्य महादेवं विमानं तत् समारुहत् 7016031a ततो महीतले राम परिचक्राम रावणः 7016031c क्षत्रियान् सुमहावीर्यान् बाधमानस् ततस् ततः 7017001a अथ राजन् महाबाहुर् विचरन् स महीतलम् 7017001c हिमवद्वनम् आसाद्य परिचक्राम रावणः 7017002a तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् 7017002c आर्षेण विधिना युक्तां तपन्तीं देवताम् इव 7017003a स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् 7017003c काममोहपरीतात्मा पप्रच्छ प्रहसन्न् इव 7017004a किम् इदं वर्तसे भद्रे विरुद्धं यौवनस्य ते 7017004c न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया 7017005a कस्यासि दुहिता भद्रे को वा भर्ता तवानघे 7017005c पृच्छतः शंस मे शीघ्रं को वा हेतुस् तपोऽर्जने 7017006a एवम् उक्ता तु सा कन्या तेनानार्येण रक्षसा 7017006c अब्रवीद् विधिवत् कृत्वा तस्यातिथ्यं तपोधना 7017007a कुशध्वजो नाम पिता ब्रह्मर्षिर् मम धार्मिकः 7017007c बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः 7017008a तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः 7017008c संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता 7017009a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 7017009c ते चापि गत्वा पितरं वरणं रोचयन्ति मे 7017010a न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर 7017010c कारणं तद् वदिष्यामि निशामय महाभुज 7017011a पितुस् तु मम जामाता विष्णुः किल सुरोत्तमः 7017011c अभिप्रेतस् त्रिलोकेशस् तस्मान् नान्यस्य मे पिता 7017012a दातुम् इच्छति धर्मात्मा तच् छ्रुत्वा बलदर्पितः 7017012c शम्भुर् नाम ततो राजा दैत्यानां कुपितो ऽभवत् 7017012e तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः 7017013a ततो मे जननी दीना तच् छरीरं पितुर् मम 7017013c परिष्वज्य महाभागा प्रविष्टा दहनं सह 7017014a ततो मनोरथं सत्यं पितुर् नारायणं प्रति 7017014c करोमीति ममेच्छा च हृदये साधु विष्ठिता 7017015a अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः 7017015c इति प्रतिज्ञाम् आरुह्य चरामि विपुलं तपः 7017016a एतत् ते सर्वम् आख्यातं मया राक्षसपुंगव 7017016c आश्रितां विद्धि मां धर्मं नारायणपतीच्छया 7017017a विज्ञातस् त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन 7017017c जानामि तपसा सर्वं त्रैलोक्ये यद् धि वर्तते 7017018a सो ऽब्रवीद् रावणस् तत्र तां कन्यां सुमहाव्रताम् 7017018c अवरुह्य विमानाग्रात् कन्दर्पशरपीडितः 7017019a अवलिप्तासि सुश्रोणि यस्यास् ते मतिर् ईदृशी 7017019c वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः 7017020a त्वं सर्वगुणसंपन्ना नार्हसे कर्तुम् ईदृशम् 7017020c त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् 7017021a कश् च तावद् असौ यं त्वं विष्णुर् इत्य् अभिभाषसे 7017021c वीर्येण तपसा चैव भोगेन च बलेन च 7017021e न मयासौ समो भद्रे यं त्वं कामयसे ऽङ्गने 7017022a मा मैवम् इति सा कन्या तम् उवाच निशाचरम् 7017022c मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् 7017023a ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत् 7017023c उवाचाग्निं समाधाय मरणाय कृतत्वरा 7017024a धर्षितायास् त्वयानार्य नेदानीं मम जीवितम् 7017024c रक्षस् तस्मात् प्रवेक्ष्यामि पश्यतस् ते हुताशनम् 7017025a यस्मात् तु धर्षिता चाहम् अपापा चाप्य् अनाथवत् 7017025c तस्मात् तव वधार्थं वै समुत्पत्स्याम्य् अहं पुनः 7017026a न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः 7017026c शापे त्वयि मयोत्सृष्टे तपसश् च व्ययो भवेत् 7017027a यदि त्व् अस्ति मया किं चित् कृतं दत्तं हुतं तथा 7017027c तेन ह्य् अयोनिजा साध्वी भवेयं धर्मिणः सुता 7017028a एवम् उक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् 7017028c पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः 7017029a पूर्वं क्रोधहतः शत्रुर् ययासौ निहतस् त्वया 7017029c समुपाश्रित्य शैलाभं तव वीर्यम् अमानुषम् 7017030a एवम् एषा महाभागा मर्त्येषूत्पद्यते पुनः 7017030c क्षेत्रे हलमुखग्रस्ते वेद्याम् अग्निशिखोपमा 7017031a एषा वेदवती नाम पूर्वम् आसीत् कृते युगे 7017031c त्रेतायुगम् अनुप्राप्य वधार्थं तस्य रक्षसः 7017031e सीतोत्पन्नेति सीतैषा मानुषैः पुनर् उच्यते 7018001a प्रविष्टायां हुताशं तु वेदवत्यां स रावणः 7018001c पुष्पकं तत् समारुह्य परिचक्राम मेदिनीम् 7018002a ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः 7018002c उशीरबीजम् आसाद्य ददर्श स तु राक्षसः 7018003a संवर्तो नाम ब्रह्मर्षिर् भ्राता साक्षाद् बृहस्पतेः 7018003c याजयाम् आस धर्मज्ञः सर्वैर् ब्रह्मगणैर् वृतः 7018004a दृष्ट्वा देवास् तु तद् रक्षो वरदानेन दुर्जयम् 7018004c तां तां योनिं समापन्नास् तस्य धर्षणभीरवः 7018005a इन्द्रो मयूरः संवृत्तो धर्मराजस् तु वायसः 7018005c कृकलासो धनाध्यक्षो हंसो वै वरुणो ऽभवत् 7018006a तं च राजानम् आसाद्य रावणो राक्षसाधिपः 7018006c प्राह युद्धं प्रयच्चेति निर्जितो ऽस्मीति वा वद 7018007a ततो मरुत्तो नृपतिः को भवान् इत्य् उवाच तम् 7018007c अवहासं ततो मुक्त्वा राक्षसो वाक्यम् अब्रवीत् 7018008a अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव 7018008c धनदस्यानुजं यो मां नावगच्छसि रावणम् 7018009a त्रिषु लोकेषु कः सो ऽस्ति यो न जानाति मे बलम् 7018009c भ्रातरं येन निर्जित्य विमानम् इदम् आहृतम् 7018010a ततो मरुत्तो नृपतिस् तं राक्षसम् अथाब्रवीत् 7018010c धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः 7018011a नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् 7018011c कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् 7018012a किं त्वं प्राक् केवलं धर्मं चरित्वा लब्धवान् वरम् 7018012c श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् 7018013a ततः शरासनं गृह्य सायकांश् च स पार्थिवः 7018013c रणाय निर्ययौ क्रुद्धः संवर्तो मार्गम् आवृणोत् 7018014a सो ऽब्रवीत् स्नेहसंयुक्तं मरुत्तं तं महान् ऋषिः 7018014c श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः 7018015a माहेश्वरम् इदं सत्रम् असमाप्तं कुलं दहेत् 7018015c दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः 7018016a संशयश् च रणे नित्यं राक्षसश् चैष दुर्जयः 7018016c स निवृत्तो गुरोर् वाक्यान् मरुत्तः पृथिवीपतिः 7018016e विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् 7018017a ततस् तं निर्जितं मत्वा घोषयाम् आस वै शुकः 7018017c रावणो जितवांश् चेति हर्षान् नादं च मुक्तवान् 7018018a तान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञम् आगतान् 7018018c वितृप्तो रुधिरैस् तेषां पुनः संप्रययौ महीम् 7018019a रावणे तु गते देवाः सेन्द्राश् चैव दिवौकसः 7018019c ततः स्वां योनिम् आसाद्य तानि सत्त्वान्य् अथाब्रुवन् 7018020a हर्षात् तदाब्रवीद् इन्द्रो मयूरं नीलबर्हिणम् 7018020c प्रीतो ऽस्मि तव धर्मज्ञ उपकाराद् विहंगम 7018021a मम नेत्रसहस्रं यत् तत् ते बर्हे भविष्यति 7018021c वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् 7018022a नीलाः किल पुरा बर्हा मयूराणां नराधिप 7018022c सुराधिपाद् वरं प्राप्य गताः सर्वे विचित्रताम् 7018023a धर्मराजो ऽब्रवीद् राम प्राग्वंशे वायसं स्थितम् 7018023c पक्षिंस् तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु 7018024a यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया 7018024c ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः 7018025a मृत्युतस् ते भयं नास्ति वरान् मम विहंगम 7018025c यावत् त्वां न वधिष्यन्ति नरास् तावद् भविष्यसि 7018026a ये च मद्विषयस्थास् तु मानवाः क्षुधयार्दिताः 7018026c त्वयि भुक्ते तु तृप्तास् ते भविष्यन्ति सबान्धवाः 7018027a वरुणस् त्व् अब्रवीद् धंसं गङ्गातोयविचारिणम् 7018027c श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर 7018028a वर्णो मनोहरः सौम्यश् चन्द्रमण्डलसंनिभः 7018028c भविष्यति तवोदग्रः शुक्लफेनसमप्रभः 7018029a मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि 7018029c प्राप्स्यसे चातुलां प्रीतिम् एतन् मे प्रीतिलक्षणम् 7018030a हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः 7018030c पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः 7018031a अथाब्रवीद् वैश्रवणः कृकलासं गिरौ स्थितम् 7018031c हैरण्यं संप्रयच्छामि वर्णं प्रीतिस् तवाप्य् अहम् 7018032a सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् 7018032c एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति 7018033a एवं दत्त्वा वरांस् तेभ्यस् तस्मिन् यज्ञोत्सवे सुराः 7018033c निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः 7019001a अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः 7019001c नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः 7019002a स समासाद्य राजेन्द्रान् महेन्द्रवरुणोपमान् 7019002c अब्रवीद् राक्षसेन्द्रस् तु युद्धं मे दीयताम् इति 7019003a निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः 7019003c अन्यथा कुर्वताम् एवं मोक्षो वो नोपपद्यते 7019004a ततस् तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः 7019004c निर्जिताः स्मेत्य् अभाषन्त ज्ञात्वा वरबलं रिपोः 7019005a दुष्यन्तः सुरथो गाधिर् गयो राजा पुरूरवाः 7019005c एते सर्वे ऽब्रुवंस् तात निर्जिताः स्मेति पार्थिवाः 7019006a अथायोध्यां समासाद्य रावणो राक्षसाधिपः 7019006c सुगुप्ताम् अनरण्येन शक्रेणेवामरावतीम् 7019007a प्राह राजानम् आसाद्य युद्धं मे संप्रदीयताम् 7019007c निर्जितो ऽस्मीति वा ब्रूहि ममैतद् इह शासनम् 7019008a अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रम् अथाब्रवीत् 7019008c दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया 7019009a अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद् धि यत् 7019009c निष्क्रामत् तन् नरेन्द्रस्य बलं रक्षोवधोद्यतम् 7019010a नागानां बहुसाहस्रं वाजिनाम् अयुतं तथा 7019010c महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् 7019011a तद् रावणबलं प्राप्य बलं तस्य महीपतेः 7019011c प्राणश्यत तदा राजन् हव्यं हुतम् इवानले 7019012a सो ऽपश्यत नरेन्द्रस् तु नश्यमानं महद् बलम् 7019012c महार्णवं समासाद्य यथा पञ्चापगा जलम् 7019013a ततः शक्रधनुःप्रख्यं धनुर् विस्फारयन् स्वयम् 7019013c आसदाद नरेन्द्रास् तं रावणं क्रोधमूर्छितः 7019014a ततो बाणशतान्य् अष्टौ पातयाम् आस मूर्धनि 7019014c तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः 7019015a तस्य बाणाः पतन्तस् ते चक्रिरे न क्षतं क्व चित् 7019015c वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि 7019016a ततो राक्षसराजेन क्रुद्धेन नृपतिस् तदा 7019016c तलेन भिहतो मूर्ध्नि स रथान् निपपात ह 7019017a स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः 7019017c वज्रदग्ध इवारण्ये सालो निपतितो महान् 7019018a तं प्रहस्याब्रवीद् रक्ष इक्ष्वाकुं पृथिवीपतिम् 7019018c किम् इदानीं त्वया प्राप्तं फलं मां प्रति युध्यता 7019019a त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान् नराधिप 7019019c शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम 7019020a तस्यैवं ब्रुवतो राजा मन्दासुर् वाक्यम् अब्रवीत् 7019020c किं शक्यम् इह कर्तुं वै यत् कालो दुरतिक्रमः 7019021a न ह्य् अहं निर्जितो रक्षस् त्वया चात्मप्रशंसिना 7019021c कालेनेह विपन्नो ऽहं हेतुभूतस् तु मे भवान् 7019022a किं त्व् इदानीं मया शक्यं कर्तुं प्राणपरिक्षये 7019022c इक्ष्वाकुपरिभावित्वाद् वचो वक्ष्यामि राक्षस 7019023a यदि दत्तं यदि हुतं यदि मे सुकृतं तपः 7019023c यदि गुप्ताः प्रजाः सम्यक् तथा सत्यं वचो ऽस्तु मे 7019024a उत्पत्स्यते कुले ह्य् अस्मिन्न् इक्ष्वाकूणां महात्मनाम् 7019024c राजा परमतेजस्वी यस् ते प्राणान् हरिष्यति 7019025a ततो जलधरोदग्रस् ताडितो देवदुन्दुभिः 7019025c तस्मिन्न् उदाहृते शापे पुष्पवृष्टिश् च खाच् च्युता 7019026a ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् 7019026c स्वर्गते च नृपे राम राक्षसः स न्यवर्तत 7020001a ततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः 7020001c आससाद घने तस्मिन् नारदं मुनिसत्तमम् 7020002a नारदस् तु महातेजा देवर्षिर् अमितप्रभः 7020002c अब्रवीन् मेघपृष्ठस्थो रावणं पुष्पके स्थितम् 7020003a राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत 7020003c प्रीतो ऽस्म्य् अभिजनोपेत विक्रमैर् ऊर्जितैस् तव 7020004a विष्णुना दैत्यघातैश् च तार्क्ष्यस्योरगधर्षणैः 7020004c त्वया समरमर्दैश् च भृशं हि परितोषितः 7020005a किं चिद् वक्ष्यामि तावत् ते श्रोतव्यं श्रोष्यसे यदि 7020005c श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव 7020006a किम् अयं वध्यते लोकस् त्वयावध्येन दैवतैः 7020006c हत एव ह्य् अयं लोको यदा मृत्युवशं गतः 7020007a पश्य तावन् महाबाहो राक्षसेश्वरमानुषम् 7020007c लोकम् एनं विचित्रार्थं यस्य न ज्ञायते गतिः 7020008a क्व चिद् वादित्रनृत्तानि सेव्यन्ते मुदितैर् जनैः 7020008c रुद्यते चापरैर् आर्तैर् धाराश्रुनयनाननैः 7020009a माता पितृसुतस्नेहैर् भार्या बन्धुमनोरमैः 7020009c मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते 7020010a तत् किम् एवं परिक्लिश्य लोकं मोहनिराकृतम् 7020010c जित एव त्वया सौम्य मर्त्यलोको न संशयः 7020011a एवम् उक्तस् तु लङ्केशो दीप्यमान इवौजसा 7020011c अब्रवीन् नारदं तत्र संप्रहस्याभिवाद्य च 7020012a महर्षे देवगन्धर्वविहार समरप्रिय 7020012c अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् 7020013a ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे 7020013c समुद्रम् अमृतार्थं वै मथिष्यामि रसालयम् 7020014a अथाब्रवीद् दशग्रीवं नारदो भगवान् ऋषिः 7020014c क्व खल्व् इदानीं मार्गेण त्वयानेन गमिष्यते 7020015a अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति 7020015c मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन 7020016a स तु शारदमेघाभं मुक्त्वा हासं दशाननः 7020016c उवाच कृतम् इत्य् एव वचनं चेदम् अब्रवीत् 7020017a तस्माद् एष महाब्रह्मन् वैवस्वतवधोद्यतः 7020017c गच्छामि दक्षिणाम् आशां यत्र सूर्यात्मजो नृपः 7020018a मया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना 7020018c अवजेष्यामि चतुरो लोकपालान् इति प्रभो 7020019a तेनैष प्रस्थितो ऽहं वै पितृराजपुरं प्रति 7020019c प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना 7020020a एवम् उक्त्वा दशग्रीवो मुनिं तम् अभिवाद्य च 7020020c प्रययौ दक्षिणाम् आशां प्रहृष्टैः सह मन्त्रिभिः 7020021a नारदस् तु महातेजा मुहूर्तं ध्यानम् आस्थितः 7020021c चिन्तयाम् आस विप्रेन्द्रो विधूम इव पावकः 7020022a येन लोकास् त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः 7020022c क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् 7020023a यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः 7020023c तं कथं राक्षसेन्द्रो ऽसौ स्वयम् एवाभिगच्छति 7020024a यो विधाता च धाता च सुकृते दुष्कृते यथा 7020024c त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति 7020025a अपरं किं नु कृत्वैवं विधानं संविधास्यति 7020025c कौतूहलसमुत्पन्नो यास्यामि यमसादनम् 7021001a एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः 7021001c आख्यातुं तद् यथावृत्तं यमस्य सदनं प्रति 7021002a अपश्यत् स यमं तत्र देवम् अग्निपुरस्कृतम् 7021002c विधानम् उपतिष्ठन्तं प्राणिनो यस्य यादृशम् 7021003a स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् 7021003c अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः 7021004a कच्चित् क्षेमं नु देवर्षे कच्चिद् धर्मो न नश्यति 7021004c किम् आगमनकृत्यं ते देवगन्धर्वसेवित 7021005a अब्रवीत् तु तदा वाक्यं नारदो भगवान् ऋषिः 7021005c श्रूयताम् अभिधास्यामि विधानं च विधीयताम् 7021006a एष नाम्ना दशग्रीवः पितृराज निशाचरः 7021006c उपयाति वशं नेतुं विक्रमैस् त्वां सुदुर्जयम् 7021007a एतेन कारणेनाहं त्वरितो ऽस्म्य् आगतः प्रभो 7021007c दण्डप्रहरणस्याद्य तव किं नु करिष्यति 7021008a एतस्मिन्न् अन्तरे दूराद् अंशुमन्तम् इवोदितम् 7021008c ददृशे दिव्यम् आयान्तं विमानं तस्य रक्षसः 7021009a तं देशं प्रभया तस्य पुष्पकस्य महाबलः 7021009c कृत्वा वितिमिरं सर्वं समीपं समवर्तत 7021010a स त्व् अपश्यन् महाबाहुर् दशग्रीवस् ततस् ततः 7021010c प्राणिनः सुकृतं कर्म भुञ्जानांश् चैव दुष्कृतम् 7021011a ततस् तान् वध्यमानांस् तु कर्मभिर् दुष्कृतैः स्वकैः 7021011c रावणो मोचयाम् आस विक्रमेण बलाद् बली 7021012a प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा 7021012c प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रम् अभिद्रवन् 7021013a ते प्रासैः परिघैः शूलैर् मुद्गरैः शक्तितोमरैः 7021013c पुष्पकं समवर्षन्त शूराः शतसहस्रशः 7021014a तस्यासनानि प्रासादान् वेदिकास्तरणानि च 7021014c पुष्पकस्य बभञ्जुस् ते शीघ्रं मधुकरा इव 7021015a देवनिष्ठानभूतं तद् विमानं पुष्पकं मृधे 7021015c भज्यमानं तथैवासीद् अक्षयं ब्रह्मतेजसा 7021016a ततस् ते रावणामात्या यथाकामं यथाबलम् 7021016c अयुध्यन्त महावीर्याः स च राजा दशाननः 7021017a ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः 7021017c अमात्या राक्षसेन्द्रस्य चक्रुर् आयोधनं महत् 7021018a अन्योन्यं च महाभागा जघ्नुः प्रहरणैर् युधि 7021018c यमस्य च महत् सैन्यं राक्षसस्य च मन्त्रिणः 7021019a अमात्यांस् तांस् तु संत्यज्य राक्षसस्य महौजसः 7021019c तम् एव समधावन्त शूलवर्षैर् दशाननम् 7021020a ततः शोणितदिग्धाङ्गः प्रहारैर् जर्जरीकृतः 7021020c विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ 7021021a स शूलानि गदाः प्रासाञ् शक्तितोमरसायकान् 7021021c मुसलानि शिलावृक्षान् मुमोचास्त्रबलाद् बली 7021022a तांस् तु सर्वान् समाक्षिप्य तद् अस्त्रम् अपहत्य च 7021022c जघ्नुस् ते राक्षसं घोरम् एकं शतसहस्रकः 7021023a परिवार्य च तं सर्वे शैलं मेघोत्करा इव 7021023c भिन्दिपालैश् च शूलैश् च निरुच्छ्वासम् अकारयन् 7021024a विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः 7021024c स पुष्पकं परित्यज्य पृथिव्याम् अवतिष्ठत 7021025a ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः 7021025c लब्धसंज्ञो मुहूर्तेन क्रुद्धस् तस्थौ यथान्तकः 7021026a ततः पाशुपतं दिव्यम् अस्त्रं संधाय कार्मुके 7021026c तिष्ठ तिष्ठेति तान् उक्त्वा तच् चापं व्यपकर्षत 7021027a ज्वालामाली स तु शरः क्रव्यादानुगतो रणे 7021027c मुक्तो गुल्मान् द्रुमांश् चैव भस्मकृत्वा प्रधावति 7021028a ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु 7021028c रणे तस्मिन् निपतिता दावदग्धा नगा इव 7021029a ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः 7021029c ननाद सुमहानादं कम्पयन्न् इव मेदिनीम् 7022001a स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः 7022001c शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् 7022002a स तु योधान् हतान् मत्वा क्रोधपर्याकुलेक्षणः 7022002c अब्रवीत् त्वरितं सूतं रथः समुपनीयताम् 7022003a तस्य सूतो रथं दिव्यम् उपस्थाप्य महास्वनम् 7022003c स्थितः स च महातेजा आरुरोह महारथम् 7022004a पाशमुद्गरहस्तश् च मृत्युस् तस्याग्रतो स्थितः 7022004c येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् 7022005a कालदण्डश् च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः 7022005c यमप्रहरणं दिव्यं प्रज्वलन्न् इव तेजसा 7022006a ततो लोकास् त्रयस् त्रस्ताः कम्पन्ते च दिवौकसः 7022006c कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् 7022007a दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् 7022007c सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् 7022008a लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः 7022008c नात्र योद्धुं समर्थाः स्म इत्य् उक्त्वा विप्रदुद्रुवुः 7022009a स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् 7022009c नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् 7022010a स तु रावणम् आसाद्य विसृजञ् शक्तितोमरान् 7022010c यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत 7022011a रावणस् तु स्थितः स्वस्थः शरवर्षं मुमोच ह 7022011c तस्मिन् वैवस्वतरथे तोयवर्षम् इवाम्बुदः 7022012a ततो महाशक्तिशतैः पात्यमानैर् महोरसि 7022012c प्रतिकर्तुं स नाशक्नोद् राक्षसः शल्यपीडितः 7022013a नानाप्रहरणैर् एवं यमेनामित्रकर्शिना 7022013c सप्तरात्रं कृते संख्ये न भग्नो विजितो ऽपि वा 7022014a ततो ऽभवत् पुनर् युद्धं यमराक्षसयोस् तदा 7022014c विजयाकाङ्क्षिणोस् तत्र समरेष्व् अनिवर्तिनोः 7022015a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 7022015c प्रजापतिं पुरस्कृत्य ददृशुस् तद् रणाजिरम् 7022016a संवर्त इव लोकानाम् अभवद् युध्यतोस् तयोः 7022016c राक्षसानां च मुख्यस्य प्रेतानाम् ईश्वरस्य च 7022017a राक्षसेन्द्रस् ततः क्रुद्धश् चापम् आयम्य संयुगे 7022017c निरन्तरम् इवाकाशं कुर्वन् बाणान् मुमोच ह 7022018a मृत्युं चतुर्भिर् विशिखैः सूतं सप्तभिर् अर्दयत् 7022018c यमं शरसहस्रेण शीघ्रं मर्मस्व् अताडयत् 7022019a ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः 7022019c ज्वालामालो विनिश्वासो वदनात् क्रोधपावकः 7022020a ततो ऽपश्यंस् तदाश्चर्यं देवदानवराक्षसाः 7022020c क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर् बलम् 7022021a मृत्युस् तु परमक्रुद्धो वैवस्वतम् अथाब्रवीत् 7022021c मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् 7022022a नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली 7022022c नमुचिर् विरोचनश् चैव ताव् उभौ मधुकैटभौ 7022023a एते चान्ये च बहवो बलवन्तो दुरासदाः 7022023c विनिपन्ना मया दृष्टाः का चिन्तास्मिन् निशाचरे 7022024a मुञ्च मां साधु धर्मज्ञ यावद् एनं निहन्म्य् अहम् 7022024c न हि कश् चिन् मया दृष्टो मुहूर्तम् अपि जीवति 7022025a बलं मम न खल्व् एतन् मर्यादैषा निसर्गतः 7022025c संस्पृष्टो हि मया कश् चिन् न जीवेद् इति निश्चयः 7022026a एतत् तु वचनं श्रुत्वा धर्मराजः प्रतापवान् 7022026c अब्रवीत् तत्र तं मृत्युमयम् एनं निहन्म्य् अहम् 7022027a ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः 7022027c कालदण्डम् अमोघं तं तोलयाम् आस पाणिना 7022028a यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः 7022028c पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः 7022029a दर्शनाद् एव यः प्राणान् प्राणिनाम् उपरुध्यति 7022029c किं पुनस् ताडनाद् वापि पीडनाद् वापि देहिनः 7022030a स ज्वालापरिवारस् तु पिबन्न् इव निशाचरम् 7022030c करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः 7022031a ततो विदुद्रुवुः सर्वे सत्त्वास् तस्माद् रणाजिरात् 7022031c सुराश् च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् 7022032a तस्मिन् प्रहर्तुकामे तु दण्डम् उद्यम्य रावणम् 7022032c यमं पितामहः साक्षाद् दर्शयित्वेदम् अब्रवीत् 7022033a वैवस्वत महाबाहो न खल्व् अतुलविक्रम 7022033c प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन् निशाचरे 7022034a वरः खलु मया दत्तस् तस्य त्रिदशपुंगव 7022034c तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः 7022035a अमोघो ह्य् एष सर्वासां प्रजानां विनिपातने 7022035c कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः 7022036a तन् न खल्व् एष ते सौम्य पात्यो राक्षसमूर्धनि 7022036c न ह्य् अस्मिन् पतिते कश् चिन् मुहूर्तम् अपि जीवति 7022037a यदि ह्य् अस्मिन् निपतिते न म्रियेतैष राक्षसः 7022037c म्रियेत वा दशग्रीवस् तथाप्य् उभयतो ऽनृतम् 7022038a राक्षसेन्द्रान् नियच्छाद्य दण्डम् एनं वधोद्यतम् 7022038c सत्यं मम कुरुष्वेदं लोकांस् त्वं समवेक्ष्य च 7022039a एवम् उक्तस् तु धर्मात्मा प्रत्युवाच यमस् तदा 7022039c एष व्यावर्तितो दण्डः प्रभविष्णुर् भवान् हि नः 7022040a किं त्व् इदानीं मया शक्यं कर्तुं रणगतेन हि 7022040c यन् मया यन् न हन्तव्यो राक्षसो वरदर्पितः 7022041a एष तस्मात् प्रणश्यामि दर्शनाद् अस्य रक्षसः 7022041c इत्य् उक्त्वा सरथः साश्वस् तत्रैवान्तरधीयत 7022042a दशग्रीवस् तु तं जित्वा नाम विश्राव्य चात्मनः 7022042c पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् 7022043a ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः 7022043c जगाम त्रिदिवं हृष्टो नारदश् च महामुनिः 7023001a स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् 7023001c रावणस् तु जयश्लाघी स्वसहायान् ददर्श ह 7023002a जयेन वर्धयित्वा च मारीचप्रमुखास् ततः 7023002c पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह 7023003a ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् 7023003c दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् 7023004a स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् 7023004c स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम् 7023005a निवातकवचास् तत्र दैत्या लब्धवरा वसन् 7023005c राक्षसस् तान् समासाद्य युद्धेन समुपाह्वयत् 7023006a ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः 7023006c नानाप्रहरणास् तत्र प्रयुद्धा युद्धदुर्मदाः 7023007a तेषां तु युध्यमानानां साग्रः संवत्सरो गतः 7023007c न चान्यतरयोस् तत्र विजयो वा क्षयो ऽपि वा 7023008a ततः पितामहस् तत्र त्रैलोक्यगतिर् अव्ययः 7023008c आजगाम द्रुतं देवो विमानवरम् आस्थितः 7023009a निवातकवचानां तु निवार्य रणकर्म तत् 7023009c वृद्धः पितामहो वाक्यम् उवाच विदितार्थवत् 7023010a न ह्य् अयं रावणो युद्धे शक्यो जेतुं सुरासुरैः 7023010c न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः 7023011a राक्षसस्य सखित्वं वै भवद्भिः सह रोचते 7023011c अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः 7023012a ततो ऽग्निसाक्षिकं सख्यं कृतवांस् तत्र रावणः 7023012c निवातकवचैः सार्धं प्रीतिमान् अभवत् तदा 7023013a अर्चितस् तैर् यथान्यायं संवत्सरसुखोषितः 7023013c स्वपुरान् निर्विशेषं च पूजां प्राप्तो दशाननः 7023014a स तूपधार्य मायानां शतम् एकोनम् आत्मवान् 7023014c सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् 7023015a ततो ऽश्मनगरं नाम कालकेयाभिरक्षितम् 7023015c तं विजित्य मुहूर्तेन जघ्ने दैत्यांश् चतुःशतम् 7023016a ततः पाण्डुरमेघाभं कैलासम् इव संस्थितम् 7023016c वरुणस्यालयं दिव्यम् अपश्यद् राक्षसाधिपः 7023017a क्षरन्तीं च पयो नित्यं सुरभिं गाम् अवस्थिताम् 7023017c यस्याः पयोविनिष्यन्दात् क्षीरोदो नाम सागरः 7023018a यस्माच् चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः 7023018c यं समासाद्य जीवन्ति फेनपाः परमर्षयः 7023018e अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् 7023019a यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः 7023019c प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् 7023019e प्रविवेश महाघोरं गुप्तं बहुविधैर् बलैः 7023020a ततो धाराशताकीर्णं शारदाभ्रनिभं तदा 7023020c नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् 7023021a ततो हत्वा बलाध्यक्षान् समरे तैश् च ताडितः 7023021c अब्रवीत् क्व गतो यो वो राजा शीघ्रं निवेद्यताम् 7023022a युद्धार्थी रावणः प्राप्तस् तस्य युद्धं प्रदीयताम् 7023022c वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः 7023023a एतस्मिन्न् अन्तरे क्रुद्धा वरुणस्य महात्मनः 7023023c पुत्राः पौत्राश् च निष्क्रामन् गौश् च पुष्कर एव च 7023024a ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः 7023024c युक्त्वा रथान् कामगमान् उद्यद्भास्करवर्चसः 7023025a ततो युद्धं समभवद् दारुणं लोमहर्षणम् 7023025c सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः 7023026a अमात्यैस् तु महावीर्यैर् दशग्रीवस्य रक्षसः 7023026c वारुणं तद् बलं कृत्स्नं क्षणेन विनिपातितम् 7023027a समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास् तदा 7023027c अर्दिताः शरजालेन निवृत्ता रणकर्मणः 7023028a महीतलगतास् ते तु रावणं दृश्य पुष्पके 7023028c आकाशम् आशु विविशुः स्यन्दनैः शीघ्रगामिभिः 7023029a महद् आसीत् ततस् तेषां तुल्यं स्थानम् अवाप्य तत् 7023029c आकाशयुद्धं तुमुलं देवदानवयोर् इव 7023030a ततस् ते रावणं युद्धे शरैः पावकसंनिभैः 7023030c विमुखीकृत्य संहृष्टा विनेदुर् विविधान् रवान् 7023031a ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् 7023031c त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् 7023032a तेन तेषां हया ये च कामगाः पवनोपमाः 7023032c महोदरेण गदया हतास् ते प्रययुः क्षितिम् 7023033a तेषां वरुणसूनूनां हत्वा योधान् हयांश् च तान् 7023033c मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान् 7023034a ते तु तेषां रथाः साश्वाः सह सारथिभिर् वरैः 7023034c महोदरेण निहताः पतिताः पृथिवीतले 7023035a ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः 7023035c आकाशे विष्ठिताः शूराः स्वप्रभावान् न विव्यथुः 7023036a धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् 7023036c रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् 7023037a ततः क्रुद्धो दशग्रीवः कालाग्निर् इव विष्ठितः 7023037c शरवर्षं महावेगं तेषां मर्मस्व् अपातयत् 7023038a मुसलानि विचित्राणि ततो भल्लशतानि च 7023038c पट्टसांश् चैव शक्तीश् च शतघ्नीस् तोमरांस् तथा 7023038e पातयाम् आस दुर्धर्षस् तेषाम् उपरि विष्ठितः 7023039a अथ विद्धास् तु ते वीरा विनिष्पेतुः पदातयः 7023040a ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् 7023040c नानाप्रहरणैर् घोरैर् धारापातैर् इवाम्बुदः 7023041a ततस् ते विमुखाः सर्वे पतिता धरणीतले 7023041c रणात् स्वपुरुषैः शीघ्रं गृहाण्य् एव प्रवेशिताः 7023042a तान् अब्रवीत् ततो रक्षो वरुणाय निवेद्यताम् 7023042c रावणं चाब्रवीन् मन्त्री प्रभासो नाम वारुणः 7023043a गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः 7023043c गान्धर्वं वरुणः श्रोतुं यं त्वम् आह्वयसे युधि 7023044a तत् किं तव वृथा वीर परिश्राम्य गते नृपे 7023044c ये तु संनिहिता वीराः कुमारास् ते पराजिताः 7023045a राक्षसेन्द्रस् तु तच् छ्रुत्वा नाम विश्राव्य चात्मनः 7023045c हर्षान् नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात् 7023046a आगतस् तु पथा येन तेनैव विनिवृत्य सः 7023046c लङ्काम् अभिमुखो रक्षो नभस्तलगतो ययौ 7024001a निवर्तमानः संहृष्टो रावणः स दुरात्मवान् 7024001c जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः 7024002a दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति 7024002c हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् 7024003a तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् 7024003c दैत्यानां दानवानां च कन्या जग्राह रावणः 7024004a दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः 7024004c शोकायत्तास् तरुण्यश् च समस्ता स्तननम्रिताः 7024005a तुल्यम् अग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् 7024005c प्रवेपमाना दुःखार्ता मुमुचुर् बाष्पजं जलम् 7024006a तासां निश्वसमानानां निश्वसैः संप्रदीपितम् 7024006c अग्निहोत्रम् इवाभाति संनिरुद्धाग्निपुष्पकम् 7024007a का चिद् दध्यौ सुदुःखार्ता हन्याद् अपि हि माम् अयम् 7024007c स्मृत्वा mAtqH pitqn bhrAtqn पुत्रान् वै श्वशुरान् अपि 7024007e दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः 7024008a कथं नु खलु मे पुत्रः करिष्यति मया विना 7024008c कथं माता कथं भ्राता निमग्नाः शोकसागरे 7024009a हा कथं नु करिष्यामि भर्तारं दैवतं विना 7024009c मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् 7024010a किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा 7024010c ततो ऽस्मि धर्षितानेन पतिता शोकसागरे 7024011a न खल्व् इदानीं पश्यामि दुःखस्यान्तम् इहात्मनः 7024011c अहो धिन् मानुषा&l लोकान् नास्ति खल्व् अधमः परः 7024012a यद् दुर्बला बलवता बान्धवा रावणेन मे 7024012c उदितेनैव सूर्येण तारका इव नाशिताः 7024013a अहो सुबलवद् रक्षो वधोपायेषु रज्यते 7024013c अहो दुर्वृत्तम् आत्मानं स्वयम् एव न बुध्यते 7024014a सर्वथा सदृशस् तावद् विक्रमो ऽस्य दुरात्मनः 7024014c इदं त्व् असदृशं कर्म परदाराभिमर्शनम् 7024015a यस्माद् एष परख्यासु स्त्रीषु रज्यति दुर्मतिः 7024015c तस्माद् धि स्त्रीकृतेनैव वधं प्राप्स्यति रावणः 7024016a शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ 7024016c पतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि 7024017a एवं विलपमानासु रावणो राक्षसाधिपः 7024017c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 7024018a ततो राक्षसराजस्य स्वसा परमदुःखिता 7024018c पादयोः पतिता तस्य वक्तुम् एवोपचक्रमे 7024019a ततः स्वसारम् उत्थाप्य रावणः परिसान्त्वयन् 7024019c अब्रवीत् किम् इदं भद्रे वक्तुम् अर्हसि मे द्रुतम् 7024020a सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यम् अब्रवीत् 7024020c हतास्मि विधवा राजंस् त्वया बलवता कृता 7024021a एते वीर्यात् त्वया राजन् दैत्या विनिहता रणे 7024021c कालकेया इति ख्याता महाबलपराक्रमाः 7024022a तत्र मे निहतो भर्ता गरीयाञ् जीविताद् अपि 7024022c स त्वया दयितस् तत्र भ्रात्रा शत्रुसमेन वै 7024023a या त्वयास्मि हता राजन् स्वयम् एवेह बन्धुना 7024023c दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्य् अहं त्वया 7024024a ननु नाम त्वया रक्ष्यो जामाता समरेष्व् अपि 7024024c तं निहत्य रणे राजन् स्वयम् एव न लज्जसे 7024025a एवम् उक्तस् तया रक्षो भगिन्या क्रोशमानया 7024025c अब्रवीत् सान्त्वयित्वा तां सामपूर्वम् इदं वचः 7024026a अलं वत्से विषादेन न भेतव्यं च सर्वशः 7024026c मानदानविशेषैस् त्वां तोषयिष्यामि नित्यशः 7024027a युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ् शरान् 7024027c नावगच्छामि युद्धेषु स्वान् परान् वाप्य् अहं शुभे 7024027e तेनासौ निहतः संख्ये मया भर्ता तव स्वसः 7024028a अस्मिन् काले तु यत् प्राप्तं तत् करिष्यामि ते हितम् 7024028c भ्रातुर् ऐश्वर्यसंस्थस्य खरस्य भव पार्श्वतः 7024029a चतुर्दशानां भ्राता ते सहस्राणां भविष्यति 7024029c प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् 7024030a तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः 7024030c भविष्यति सदा कुर्वन् यद् वक्ष्यसि वचः स्वयम् 7024031a शीघ्रं गच्छत्व् अयं शूरो दण्डकान् परिरक्षितुम् 7024031c दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः 7024032a स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा 7024032c राक्षसानाम् अयं वासो भविष्यति न संशयः 7024033a एवम् उक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह 7024033c चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् 7024034a स तैः सर्वैः परिवृतो राक्षसैर् घोरदर्शनैः 7024034c खरः संप्रययौ शीघ्रं दण्डकान् अकुतोभयः 7024035a स तत्र कारयाम् आस राज्यं निहतकण्टकम् 7024035c सा च शूर्पणखा प्रीता न्यवसद् दण्डकावने 7025001a स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् 7025001c भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् 7025002a ततो निकुम्भिला नाम लङ्कायाः काननं महत् 7025002c महात्मा राक्षसेन्द्रस् तत् प्रविवेश सहानुगः 7025003a तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् 7025003c ददर्श विष्ठितं यज्ञं संप्रदीप्तम् इव श्रिया 7025004a ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् 7025004c ददर्श स्वसुतं तत्र मेघनादम् अरिंदमम् 7025005a रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः 7025005c अब्रवीत् किम् इदं वत्स वर्तते तद् ब्रवीहि मे 7025006a उशना त्व् अब्रवीत् तत्र गुरुर् यज्ञसमृद्धये 7025006c रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः 7025007a अहम् आख्यामि ते राजञ् श्रूयतां सर्वम् एव च 7025007c यज्ञास् ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः 7025008a अग्निष्टोमो ऽश्वमेधश् च यज्ञो बहुसुवर्णकः 7025008c राजसूयस् तथा यज्ञो गोमेधो वैष्णवस् तथा 7025009a माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे 7025009c वरांस् ते लब्धवान् पुत्रः साक्षात् पशुपतेर् इह 7025010a कामगं स्यन्दनं दिव्यम् अन्तरिक्षचरं ध्रुवम् 7025010c मायां च तामसीं नाम यया संपद्यते तमः 7025011a एतया किल संग्रामे मायया राक्षसेश्वर 7025011c प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः 7025012a अक्षयाव् इषुधी बाणैश् चापं चापि सुदुर्जयम् 7025012c अस्त्रं च बलवत् सौम्य शत्रुविध्वंसनं रणे 7025013a एतान् सर्वान् वरा&l लब्ध्वा पुत्रस् ते ऽयं दशानन 7025013c अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् 7025014a ततो ऽब्रवीद् दशग्रीवो न शोभनम् इदं कृतम् 7025014c पूजिताः शत्रवो यस्माद् द्रव्यैर् इन्द्रपुरोगमाः 7025015a एहीदानीं कृतं यद् धि तद् अकर्तुं न शक्यते 7025015c आगच्छ सौम्य गच्छामः स्वम् एव भवनं प्रति 7025016a ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः 7025016c स्त्रियो ऽवतारयाम् आस सर्वास् ता बाष्पविक्लवाः 7025017a लक्षिण्यो रत्नबूताश् च देवदानवरक्षसाम् 7025017c नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा 7025018a विभीषणस् तु ता नारीर् दृष्ट्वा शोकसमाकुलाः 7025018c तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यम् अब्रवीत् 7025019a ईदृशैस् तैः समाचारैर् यशोऽर्थकुलनाशनैः 7025019c धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे 7025020a ज्ञातीन् वै धर्षयित्वेमास् त्वयानीता वराङ्गनाः 7025020c त्वाम् अतिक्रम्य मधुना राजन् कुम्भीनसी हृता 7025021a रावणस् त्व् अब्रवीद् वाक्यं नावगच्छामि किं त्व् इदम् 7025021c को वायं यस् त्वयाख्यातो मधुर् इत्य् एव नामतः 7025022a विभीषणस् तु संक्रुद्धो भ्रातरं वाक्यम् अब्रवीत् 7025022c श्रूयताम् अस्य पापस्य कर्मणः फलम् आगतम् 7025023a मातामहस्य यो ऽस्माकं ज्येष्ठो भ्राता सुमालिनः 7025023c माल्यवान् इति विख्यातो वृद्धप्राज्ञो निशाचरः 7025024a पितुर् ज्येष्ठो जनन्याश् च अस्माकं त्व् आर्यको ऽभवत् 7025024c तस्य कुम्भीनसी नाम दुहितुर् दुहिताभवत् 7025025a मातृष्वसुर् अथास्माकं सा कन्या चानलोद्भवा 7025025c भवत्य् अस्माकम् एषा वै bhrAtqNAM धर्मतः स्वसा 7025026a सा हृता मधुना राजन् राक्षसेन बलीयसा 7025026c यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते 7025027a निहत्य राक्षसश्रेष्ठान् अमात्यांस् तव संमतान् 7025027c धर्षयित्वा हृता राजन् गुप्ता ह्य् अन्तःपुरे तव 7025028a श्रुत्वा त्व् एतन् महाराज क्षान्तम् एव हतो न सः 7025028c यस्माद् अवश्यं दातव्या कन्या भर्त्रे हि दातृभिः 7025028e अस्मिन्न् एवाभिसंप्राप्तं लोके विदितम् अस्तु ते 7025029a ततो ऽब्रवीद् दशग्रीवः क्रुद्धः संरक्तलोचनः 7025029c कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च 7025030a भ्राता मे कुम्भकर्णश् च ये च मुख्या निशाचराः 7025030c वाहनान्य् अधिरोहन्तु नानाप्रहरणायुधाः 7025031a अद्य तं समरे हत्वा मधुं रावणनिर्भयम् 7025031c इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः 7025032a ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् 7025032c निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः 7025033a अक्षौहिणीसहस्राणि चत्वार्य् उग्राणि रक्षसाम् 7025033c नानाप्रहरणान्य् आशु निर्ययुर् युद्धकाङ्क्षिणाम् 7025034a इन्द्रजित् त्व् अग्रतः सैन्यं सैनिकान् परिगृह्य च 7025034c रावणो मध्यतः शूरः कुम्भकर्णश् च पृष्ठतः 7025035a विभीषणस् तु धर्मात्मा लङ्कायां धर्मम् आचरत् 7025035c ते तु सर्वे महाभागा ययुर् मधुपुरं प्रति 7025036a रथैर् नागैः खरैर् उष्ट्रैर् हयैर् दीप्तैर् महोरगैः 7025036c राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् 7025037a दैत्याश् च शतशस् तत्र कृतवैराः सुरैः सह 7025037c रावणं प्रेक्ष्य गच्छन्तम् अन्वगच्छन्त पृष्ठतः 7025038a स तु गत्वा मधुपुरं प्रविश्य च दशाननः 7025038c न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् 7025039a सा प्रह्वा प्राञ्जलिर् भूत्वा शिरसा पादयोर् गता 7025039c तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा 7025040a तां समुत्थापयाम् आस न भेतव्यम् इति ब्रुवन् 7025040c रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते 7025041a साब्रवीद् यदि मे राजन् प्रसन्नस् त्वं महाबल 7025041c भर्तारं न ममेहाद्य हन्तुम् अर्हसि मानद 7025042a सत्यवाग् भव राजेन्द्र माम् अवेक्षस्व याचतीम् 7025042c त्वया ह्य् उक्तं महाबाहो न भेतव्यम् इति स्वयम् 7025043a रावणस् त्व् अब्रवीद् धृष्टः स्वसारं तत्र संस्थिताम् 7025043c क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् 7025044a सह तेन गमिष्यामि सुरलोकं जयाय वै 7025044c तव कारुण्यसौहार्दान् निवृत्तो ऽस्मि मधोर् वधात् 7025045a इत्य् उक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् 7025045c अब्रवीत् संप्रहृष्टेव राक्षसी सुविपश्चितम् 7025046a एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः 7025046c सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च 7025047a तद् अस्य त्वं सहायार्थं सबन्धुर् गच्छ राक्षस 7025047c स्निग्धस्य भजमानस्य युक्तम् अर्थाय कल्पितुम् 7025048a तस्यास् तद् वचनं श्रुत्वा तथेत्य् आह मधुर् वचः 7025048c ददर्श राक्षसश्रेष्ठं यथान्यायम् उपेत्य सः 7025049a पूजयाम् आस धर्मेण रावणं राक्षसाधिपम् 7025049c प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् 7025049e तत्र चैकां निशाम् उष्य गमनायोपचक्रमे 7025050a ततः कैलासम् आसाद्य शैलं वैश्रवणालयम् 7025050c राक्षसेन्द्रो महेन्द्राभः सेनाम् उपनिवेशयत् 7026001a स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् 7026001c अस्तं प्राप्ते दिनकरे निवासं समरोचयत् 7026002a उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि 7026002c स ददर्श गुणांस् तत्र चन्द्रपादोपशोभितान् 7026003a कर्णिकारवनैर् दिव्यैः कदम्बगहनैस् तथा 7026003c पद्मिनीभिश् च फुल्लाभिर् मन्दाकिन्या जलैर् अपि 7026004a घण्टानाम् इव संनादः शुश्रुवे मधुरस्वनः 7026004c अप्सरोगणसंघनां गायतां धनदालये 7026005a पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः 7026005c शैलं तं वासयन्तीव मधुमाधवगन्धिनः 7026006a मधुपुष्परजःपृक्तं गन्धम् आदाय पुष्कलम् 7026006c प्रववौ वर्धयन् कामं रावणस्य सुखो ऽनिलः 7026007a गेयात् पुष्पसमृद्ध्या च शैत्याद् वायोर् गुणैर् गिरेः 7026007c प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च 7026008a रावणः सुमहावीर्यः कामबाणवशं गतः 7026008c विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत 7026009a एतस्मिन्न् अन्तरे तत्र दिव्यपुष्पविभूषिता 7026009c सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना 7026010a कृतैर् विशेषकैर् आर्द्रैः षडर्तुकुसुमोत्सवैः 7026010c नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता 7026011a यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे 7026011c ऊरू करिकराकारौ करौ पल्लवकोमलौ 7026011e सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता 7026012a तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः 7026012c करे गृहीत्वा गच्छन्तीं स्मयमानो ऽभ्यभाषत 7026013a क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् 7026013c कस्याभ्युदयकालो ऽयं यस् त्वां समुपभोक्ष्यते 7026014a तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः 7026014c सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति 7026015a स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ 7026015c कस्योरस्थलसंस्पर्शं दास्यतस् ते कुचाव् इमौ 7026016a सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु 7026016c अध्यारोक्ष्यति कस् ते ऽद्य स्वर्गं जघनरूपिणम् 7026017a मद्विशिष्टः पुमान् को ऽन्यः शक्रो विष्णुर् अथाश्विनौ 7026017c माम् अतीत्य हि यस्य त्वं यासि भीरु न शोभनम् 7026018a विश्रम त्वं पृथुश्रोणि शिलातलम् इदं शुभम् 7026018c त्रैलोक्ये यः प्रभुश् चैव तुल्यो मम न विद्यते 7026019a तद् एष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः 7026019c यः प्रभुश् चापि भर्ता च त्रैलोक्यस्य भजस्व माम् 7026020a एवम् उक्ताब्रवीद् रम्भा वेपमाना कृताञ्जलिः 7026020c प्रसीद नार्हसे वक्तुम् ईदृशं त्वं हि मे गुरुः 7026021a अन्येभ्यो ऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि 7026021c धर्मतश् च स्नुषा ते ऽहं तत्त्वम् एतद् ब्रवीमि ते 7026022a अब्रवीत् तां दशग्रीवश् चरणाधोमुखीं स्थिताम् 7026022c सुतस्य यदि मे भार्या ततस् त्वं मे स्नुषा भवेः 7026023a बाढम् इत्य् एव सा रम्भा प्राह रावणम् उत्तरम् 7026023c धर्मतस् ते सुतस्याहं भार्या राक्षसपुंगव 7026024a पुत्रः प्रियतरः प्राणैर् भ्रातुर् वैश्रवणस्य ते 7026024c ख्यातो यस् त्रिषु लोकेषु नलकूबर इत्य् असौ 7026025a धर्मतो यो भवेद् विप्रः क्षत्रियो वीर्यतो भवेत् 7026025c क्रोधाद् यश् च भवेद् अग्निः क्षान्त्या च वसुधासमः 7026026a तस्यास्मि कृतसंकेता लोकपालसुतस्य वै 7026026c तम् उद्दिश्य च मे सर्वं विभूषणम् इदं कृतम् 7026027a यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति 7026027c तेन सत्येन मां राजन् मोक्तुम् अर्हस्य् अरिंदम 7026028a स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः 7026028c तन् न विघ्नं सुतस्येह कर्तुम् अर्हसि मुञ्च माम् 7026029a सद्भिर् आचरितं मार्गं गच्छ राक्षसपुंगव 7026029c माननीयो मया हि त्वं लालनीया तथास्मि ते 7026030a एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः 7026030c निर्भर्त्स्य राक्षसो मोहात् प्रतिगृह्य बलाद् बली 7026030e काममोहाभिसंरब्धो मैथुनायोपचक्रमे 7026031a सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा 7026031c गजेन्द्राक्रीडमथिता नदीवाकुलतां गता 7026032a सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः 7026032c नलकूबरम् आसाद्य पादयोर् निपपात ह 7026033a तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः 7026033c अब्रवीत् किम् इदं भद्रे पादयोः पतितासि मे 7026034a सा तु निश्वसमाना च वेपमानाथ साञ्जलिः 7026034c तस्मै सर्वं यथातथ्यम् आख्यातुम् उपचक्रमे 7026035a एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् 7026035c तेन सैन्यसहायेन निशेह परिणाम्यते 7026036a आयान्ती तेन दृष्टास्मि त्वत्सकाशम् अरिंदम 7026036c गृहीत्वा तेन पृष्टास्मि कस्य त्वम् इति रक्षसा 7026037a मया तु सर्वं यत् सत्यं तद् धि तस्मै निवेदितम् 7026037c काममोहाभिभूतात्मा नाश्रौषीत् तद् वचो मम 7026038a याच्यमानो मया देव स्नुषा ते ऽहम् इति प्रभो 7026038c तत् सर्वं पृष्ठतः कृत्वा बलात् तेनास्मि धर्षिता 7026039a एवं त्वम् अपराधं मे क्षन्तुम् अर्हसि मानद 7026039c न हि तुल्यं बलं सौम्य स्त्रियाश् च पुरुषस्य च 7026040a एवं श्रुत्वा तु संक्रुद्धस् तदा वैश्वरणात्मजः 7026040c धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह 7026041a तस्य तत् कर्म विज्ञाय तदा वैश्रवणात्मजः 7026041c मुहूर्ताद् रोषताम्राक्षस् तोयं जग्राह पाणिना 7026042a गृहीत्वा सलिलं दिव्यम् उपस्पृश्य यथाविधि 7026042c उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् 7026043a अकामा तेन यस्मात् त्वं बलाद् भद्रे प्रधर्षिता 7026043c तस्मात् स युवतीम् अन्यां नाकामाम् उपयास्यति 7026044a यदा त्व् अकामां कामार्तो धर्षयिष्यति योषितम् 7026044c मूर्धा तु सप्तधा तस्य शकलीभविता तदा 7026045a तस्मिन्न् उदाहृते शापे ज्वलिताग्निसमप्रभे 7026045c देवदुन्दुभयो नेदुः पुष्पवृष्टिश् च खाच् च्युता 7026046a प्रजापतिमुखाश् चापि सर्वे देवाः प्रहर्षिताः 7026046c ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः 7026047a श्रुत्वा तु स दशग्रीवस् तं शापं रोमहर्षणम् 7026047c नारीषु मैथुनं भावं नाकामास्व् अभ्यरोचयत् 7027001a कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः 7027001c आससाद महातेजा इन्द्रलोकं निशाचरः 7027002a तस्य राक्षससैन्यस्य समन्ताद् उपयास्यतः 7027002c देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः 7027003a श्रुत्वा तु रावणं प्राप्तम् इन्द्रः संचलितासनः 7027003c अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान् 7027004a आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान् मरुद्गणान् 7027004c सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः 7027005a एवम् उक्तास् तु शक्रेण देवाः शक्रसमा युधि 7027005c संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः 7027006a स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति 7027006c विष्णोः समीपम् आगत्य वाक्यम् एतद् उवाच ह 7027007a विष्णो कथं करिष्यामो महावीर्यपराक्रम 7027007c असौ हि बलवान् रक्षो युद्धार्थम् अभिवर्तते 7027008a वरप्रदानाद् बलवान् न खल्व् अन्येन हेतुना 7027008c तच् च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः 7027009a तद् यथा नमुचिर् वृत्रो बलिर् नरकशम्बरौ 7027009c त्वन् मतं समवष्टभ्य यथा दग्धास् तथा कुरु 7027010a न ह्य् अन्यो देव देवानाम् आपत्सु सुमहाबल 7027010c गतिः परायणं वास्ति त्वाम् ऋते पुरुषोत्तम 7027011a त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः 7027011c त्वयाहं स्थापितश् चैव देवराज्ये सनातने 7027012a तद् आख्याहि यथातत्त्वं देवदेव मम स्वयम् 7027012c असिचक्रसहायस् त्वं युध्यसे संयुगे रिपुम् 7027013a एवम् उक्तः स शक्रेण देवो नारायणः प्रभुः 7027013c अब्रवीन् न परित्रासः कार्यस् ते श्रूयतां च मे 7027014a न तावद् एष दुर्वृत्तः शक्यो दैवतदानवैः 7027014c हन्तुं युधि समासाद्य वरदानेन दुर्जयः 7027015a सर्वथा तु महत् कर्म करिष्यति बलोत्कटः 7027015c रक्षः पुत्रसहायो ऽसौ दृष्टम् एतन् निसर्गतः 7027016a ब्रवीषि यत् तु मां शक्र संयुगे योत्स्यसीति ह 7027016c नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् 7027017a अनिहत्य रिपुं विष्णुर् न हि प्रतिनिवर्तते 7027017c दुर्लभश् चैष कामो ऽद्य वरम् आसाद्य राक्षसे 7027018a प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो 7027018c राक्षसस्याहम् एवास्य भविता मृत्युकारणम् 7027019a अहम् एनं वधिष्यामि रावणं ससुतं युधि 7027019c देवतास् तोषयिष्यामि ज्ञात्वा कालम् उपस्थितम् 7027020a एतस्मिन्न् अन्तरे नादः शुश्रुवे रजनीक्षये 7027020c तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः 7027021a अथ युद्धं समभवद् देवराक्षसयोस् तदा 7027021c घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् 7027022a एतस्मिन्न् अन्तरे शूरा राक्षसा घोरदर्शनाः 7027022c युद्धार्थम् अभ्यधावन्त सचिवा रावणाज्ञया 7027023a मारीचश् च प्रहस्तश् च महापार्श्वमहोदरौ 7027023c अकम्पनो निकुम्भश् च शुकः सारण एव च 7027024a संह्रादिर् धूमकेतुश् च महादंष्ट्रो महामुखः 7027024c जम्बुमाली महामाली विरूपाक्षश् च राक्षसः 7027025a एतैः सर्वैर् महावीर्यैर् वृतो राक्षसपुंगवः 7027025c रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह 7027026a स हि देवगणान् सर्वान् नानाप्रहरणैः शितैः 7027026c विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः 7027027a एतस्मिन्न् अन्तरे शूरो वसूनाम् अष्टमो वसुः 7027027c सावित्र इति विख्यातः प्रविवेश महारणम् 7027028a ततो युद्धं समभवत् सुराणां राक्षसैः सह 7027028c क्रुद्धानां रक्षसां कीर्तिं समरेष्व् अनिवर्तिनाम् 7027029a ततस् ते राक्षसाः शूरा देवांस् तान् समरे स्थितान् 7027029c नानाप्रहरणैर् घोरैर् जघ्नुः शतसहस्रशः 7027030a सुरास् तु राक्षसान् घोरान् महावीर्यान् स्वतेजसा 7027030c समरे विविधैः शस्त्रैर् अनयन् यमसादनम् 7027031a एतस्मिन्न् अन्तरे शूरः सुमाली नाम राक्षसः 7027031c नानाप्रहरणैः क्रुद्धो रणम् एवाभ्यवर्तत 7027032a देवानां तद् बलं सर्वं नानाप्रहरणैः शितैः 7027032c विध्वंसयति संक्रुद्धो वायुर् जलधरान् इव 7027033a ते महाबाणवर्षैश् च शूलैः प्रासैश् च दारुणैः 7027033c पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः 7027034a ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना 7027034c वसूनाम् अष्टमो देवः सावित्रो व्यवतिष्ठत 7027035a संवृतः स्वैर् अनीकैस् तु प्रहरन्तं निशाचरम् 7027035c विक्रमेण महातेजा वारयाम् आस संयुगे 7027036a सुमत्तयोस् तयोर् आसीद् युद्धं लोके सुदारुणम् 7027036c सुमालिनो वसोश् चैव समरेष्व् अनिवर्तिनोः 7027037a ततस् तस्य महाबाणैर् वसुना सुमहात्मना 7027037c महान् स पन्नगरथः क्षणेन विनिपातितः 7027038a हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः 7027038c गदां तस्य वधार्थाय वसुर् जग्राह पाणिना 7027039a तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् 7027039c तस्य मूर्धनि सावित्रः सुमालेर् विनिपातयत् 7027040a तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ 7027040c सहस्राक्षसमुत्सृष्टा गिराव् इव महाशनिः 7027041a तस्य नैवास्थि कायो वा न मांसं ददृशे तदा 7027041c गदया भस्मसाद्भूतो रणे तस्मिन् निपातितः 7027042a तं दृष्ट्वा निहतं संख्ये राक्षसास् ते समन्ततः 7027042c दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् 7028001a सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् 7028001c विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः 7028002a ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि 7028002c निवर्त्य राक्षसान् सर्वान् मेघनादो व्यतिष्ठत 7028003a स रथेनाग्निवर्णेन कामगेन महारथः 7028003c अभिदुद्राव सेनां तां वनान्य् अग्निर् इव ज्वलन् 7028004a ततः प्रविशतस् तस्य विविधायुधधारिणः 7028004c विदुद्रुवुर् दिशः सर्वा देवास् तस्य च दर्शनात् 7028005a न तत्रावस्थितः कश् चिद् रणे तस्य युयुत्सतः 7028005c सर्वान् आविध्य वित्रस्तान् दृष्ट्वा शक्रो ऽभ्यभाषत 7028006a न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति 7028006c एष गच्छति मे पुत्रो युद्धार्थम् अपराजितः 7028007a ततः शक्रसुतो देवो जयन्त इति विश्रुतः 7028007c रथेनाद्भुतकल्पेन संग्रामम् अभिवर्तत 7028008a ततस् ते त्रिदशाः सर्वे परिवार्य शचीसुतम् 7028008c रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः 7028009a तेषां युद्धं महद् अभूत् सदृशं देवरक्षसाम् 7028009c कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च 7028010a ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः 7028010c सारथौ पातयाम् आस शरान् काञ्चनभूषणान् 7028011a शचीसुतस् त्व् अपि तथा जयन्तस् तस्य सारथिम् 7028011c तं चैव रावणिं क्रुद्धः प्रत्यविध्यद् रणाजिरे 7028012a ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः 7028012c रावणिः शक्रपुत्रं तं शरवर्षैर् अवाकिरत् 7028013a ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च 7028013c शतघ्नीस् तोमरान् प्रासान् गदाखड्गपरश्वधान् 7028013e सुमहान्त्य् अद्रिशृङ्गाणि पातयाम् आस रावणिः 7028014a ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् 7028014c तस्य रावणपुत्रस्य तदा शत्रून् अभिघ्नतः 7028015a ततस् तद् दैवतबलं समन्तात् तं शचीसुतम् 7028015c बहुप्रकारम् अस्वस्थं तत्र तत्र स्म धावति 7028016a नाभ्यजानंस् तदान्योन्यं शत्रून् वा दैवतानि वा 7028016c तत्र तत्र विपर्यस्तं समन्तात् परिधावितम् 7028017a एतस्मिन्न् अन्तरे शूरः पुलोमा नाम वीर्यवान् 7028017c दैतेयस् तेन संगृह्य शचीपुत्रो ऽपवाहितः 7028018a गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् 7028018c मातामहो ऽर्यकस् तस्य पौलोमी येन सा शची 7028019a प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् 7028019c व्यथिताश् चाप्रहृष्टाश् च समन्ताद् विप्रदुद्रुवुः 7028020a रावणिस् त्व् अथ संहृष्टो बलैः परिवृतः स्वकैः 7028020c अभ्यधावत देवांस् तान् मुमोच च महास्वनम् 7028021a दृष्ट्वा प्रणाशं पुत्रस्य रावणेश् चापि विक्रमम् 7028021c मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् 7028022a स तु दिव्यो महाभीमः सज्ज एव महारथः 7028022c उपस्थितो मातलिना वाह्यमानो मनोजवः 7028023a ततो मेघा रथे तस्मिंस् तडिद्वन्तो महास्वनाः 7028023c अग्रतो वायुचपला गच्छन्तो व्यनदंस् तदा 7028024a नानावाद्यानि वाद्यन्त स्तुतयश् च समाहिताः 7028024c ननृतुश् चाप्सरःसंघाः प्रयाते वासवे रणम् 7028025a रुद्रैर् वसुभिर् आदित्यैः साध्यैश् च समरुद्गणैः 7028025c वृतो नानाप्रहरणैर् निर्ययौ त्रिदशाधिपः 7028026a निर्गच्छतस् तु शक्रस्य परुषं पवनो ववौ 7028026c भास्करो निष्प्रभश् चासीन् महोल्काश् च प्रपेदिरे 7028027a एतस्मिन्न् अन्तरे शूरो दशग्रीवः प्रतापवान् 7028027c आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा 7028028a पन्नगैः सुमहाकायैर् वेष्टितं लोमहर्षणैः 7028028c येषां निश्वासवातेन प्रदीप्तम् इव संयुगम् 7028029a दैत्यैर् निशाचरैः शूरै रथः संपरिवारितः 7028029c समराभिमुखो दिव्यो महेन्द्रम् अभिवर्तत 7028030a पुत्रं तं वारयित्वासौ स्वयम् एव व्यवस्थितः 7028030c सो ऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् 7028031a ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह 7028031c शस्त्राभिवर्षणं घोरं मेघानाम् इव संयुगे 7028032a कुम्भकर्णस् तु दुष्टात्मा नानाप्रहरणोद्यतः 7028032c नाज्ञायत तदा युद्धे सह केनाप्य् अयुध्यत 7028033a दन्तैर् भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः 7028033c येन केनैव संरब्धस् ताडयाम् आस वै सुरान् 7028034a ततो रुद्रैर् महाभागैः सहादित्यैर् निशाचरः 7028034c प्रयुद्धस् तैश् च संग्रामे कृत्तः शस्त्रैर् निरन्तरम् 7028035a ततस् तद् राक्षसं सैन्यं त्रिदशैः समरुद्गणैः 7028035c रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः 7028036a के चिद् विनिहताः शस्त्रैर् वेष्टन्ति स्म महीतले 7028036c वाहनेष्व् अवसक्ताश् च स्थिता एवापरे रणे 7028037a रथान् नागान् खरान् उष्ट्रान् पन्नगांस् तुरगांस् तथा 7028037c शिंशुमारान् वराहांश् च पिशाचवदनांस् तथा 7028038a तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद् उच्छ्रिताः 7028038c देवैस् तु शस्त्रसंविद्धा मम्रिरे च निशाचराः 7028039a चित्रकर्म इवाभाति स तेषां रणसंप्लवः 7028039c निहतानां प्रमत्तानां राक्षसानां महीतले 7028040a शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला 7028040c प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी 7028041a एतस्मिन्न् अन्तरे क्रुद्धो दशग्रीवः प्रतापवान् 7028041c निरीक्ष्य तद् बलं सर्वं दैवतैर् विनिपातितम् 7028042a स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् 7028042c त्रिदशान् समरे निघ्नञ् शक्रम् एवाभ्यवर्तत 7028043a ततः शक्रो महच् चापं विस्फार्य सुमहास्वनम् 7028043c यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश 7028044a तद् विकृष्य महच् चापम् इन्द्रो रावणमूर्धनि 7028044c निपातयाम् आस शरान् पावकादित्यवर्चसः 7028045a तथैव च महाबाहुर् दशग्रीवो व्यवस्थितः 7028045c शक्रं कार्मुकविभ्रष्टैः शरवर्षैर् अवाकिरत् 7028046a प्रयुध्यतोर् अथ तयोर् बाणवर्षैः समन्ततः 7028046c नाज्ञायत तदा किं चित् सर्वं हि तमसा वृतम् 7029001a ततस् तमसि संजाते राक्षसा दैवतैः सह 7029001c अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् 7029002a ततस् तु देवसैन्येन राक्षसानां महद् बलम् 7029002c दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् 7029003a तस्मिंस् तु तमसा नद्धे सर्वे ते देवराक्षसाः 7029003c अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् 7029004a इन्द्रश् च रावणश् चैव रावणिश् च महाबलः 7029004c तस्मिंस् तमोजालवृते मोहम् ईयुर् न ते त्रयः 7029005a स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे 7029005c क्रोधम् अभ्यागमत् तीव्रं महानादं च मुक्तवान् 7029006a क्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थम् उवाच ह 7029006c परसैन्यस्य मध्येन यावदन्तं नयस्व माम् 7029007a अद्यैतांस् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् 7029007c नानाशस्त्रैर् महासारैर् नाशयामि नभस्तलात् 7029008a अहम् इन्द्रं वधिष्यामि वरुणं धनदं यमम् 7029008c त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्य् अथोपरि 7029009a विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् 7029009c द्विः खलु त्वां ब्रवीम्य् अद्य यावदन्तं नयस्व माम् 7029010a अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् 7029010c नय माम् अद्य तत्र त्वम् उदयो यत्र पर्वतः 7029011a तस्य तद् वचनं श्रुत्वा तुरगान् स मनोजवान् 7029011c आदिदेशाथ शत्रूणां मध्येनैव च सारथिः 7029012a तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस् तदा 7029012c रथस्थः समरस्थांस् तान् देवान् वाक्यम् अथाब्रवीत् 7029013a सुराः शृणुत मद्वाक्यं यत् तावन् मम रोचते 7029013c जीवन्न् एव दशग्रीवः साधु रक्षो निगृह्यताम् 7029014a एष ह्य् अतिबलः सैन्ये रथेन पवनौजसा 7029014c गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि 7029015a न ह्य् एष हन्तुं शक्यो ऽद्य वरदानात् सुनिर्भयः 7029015c तद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे 7029016a यथा बलिं निगृह्यैतत् त्रैलोक्यं भुज्यते मया 7029016c एवम् एतस्य पापस्य निग्रहो मम रोचते 7029017a ततो ऽन्यं देशम् आस्थाय शक्रः संत्यज्य रावणम् 7029017c अयुध्यत महातेजा राक्षसान् नाशयन् रणे 7029018a उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः 7029018c दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः 7029019a ततः स योजनशतं प्रविष्टो राक्षसाधिपः 7029019c देवतानां बलं कृत्स्नं शरवर्षैर् अवाकिरत् 7029020a ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् 7029020c न्यवर्तयद् असंभ्रान्तः समावृत्य दशाननम् 7029021a एतस्मिन्न् अन्तरे नादो मुक्तो दानवराक्षसैः 7029021c हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् 7029022a ततो रथं समारुह्य रावणिः क्रोधमूर्छितः 7029022c तत् सैन्यम् अतिसंक्रुद्धः प्रविवेश सुदारुणम् 7029023a स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा 7029023c अदृश्यः सर्वभूतानां तत् सैन्यं समवाकिरत् 7029024a ततः स देवान् संत्यज्य शक्रम् एवाभ्ययाद् द्रुतम् 7029024c महेन्द्रश् च महातेजा न ददर्श सुतं रिपोः 7029025a स मातलिं हयांश् चैव ताडयित्वा शरोत्तमैः 7029025c महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्य् अवाकिरत् 7029026a ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् 7029026c ऐरावतं समारुह्य मृगयाम् आस रावणिम् 7029027a स तु माया बलाद् रक्षः संग्रामे नाभ्यदृश्यत 7029027c किरमाणः शरौघेन महेन्द्रम् अमितौजसं 7029028a स तं यदा परिश्रान्तम् इन्द्रं मेने ऽथ रावणिः 7029028c तदैनं मायया बद्ध्वा स्वसैन्यम् अभितो ऽनयत् 7029029a तं दृष्ट्वाथ बलात् तस्मिन् माययापहृतं रणे 7029029c महेन्द्रम् अमराः सर्वे किं न्व् एतद् इति चुक्रुशुः 7029029e न हि दृश्यति विद्यावान् मायया येन नीयते 7029030a एतस्मिन्न् अन्तरे चापि सर्वे सुरगणास् तदा 7029030c अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः 7029031a रावणस् तु समासाद्य वस्वादित्यमरुद्गणान् 7029031c न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः 7029032a तं तु दृष्ट्वा परिश्रान्तं प्रहारैर् जर्जरच्छविम् 7029032c रावणिः पितरं युद्धे ऽदर्शनस्थो ऽब्रवीद् इदम् 7029033a आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् 7029033c जितं ते विदितं भो ऽस्तु स्वस्थो भव गतज्वरः 7029034a अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः 7029034c स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः 7029035a यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुम् ओजसा 7029035c वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् 7029036a स दैवतबलात् तस्मान् निवृत्तो रणकर्मणः 7029036c तच् छ्रुत्वा रावणेर् वाक्यं स्वस्थचेता दशाननः 7029037a अथ रणविगतज्वरः प्रभुर्; विजयम् अवाप्य निशाचराधिपः 7029037c भवनम् अभि ततो जगाम हृष्टः; स्वसुतम् अवाप्य च वाक्यम् अब्रवीत् 7029038a अतिबलसदृशैः पराक्रमैस् तैर्; मम कुलमानविवर्धनं कृतम् 7029038c यद् अमरसमविक्रम त्वया; त्रिदशपतिस् त्रिदशाश् च निर्जिताः 7029039a त्वरितम् उपनयस्व वासवं; नगरम् इतो व्रज सैन्यसंवृतः 7029039c अहम् अपि तव गच्छतो द्रुतं; सह सचिवैर् अनुयामि पृष्ठतः 7029040a अथ स बलवृतः सवाहनस्; त्रिदशपतिं परिगृह्य रावणिः 7029040c स्वभवनम् उपगम्य राक्षसो; मुदितमना विससर्ज राक्षसान् 7030001a जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै 7030001c प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास् तदा 7030002a तं रावणं समासाद्य पुत्रभ्रातृभिर् आवृतम् 7030002c अब्रवीद् गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः 7030003a वत्स रावण तुष्टो ऽस्मि तव पुत्रस्य संयुगे 7030003c अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा 7030004a जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा 7030004c कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै 7030005a अयं च पुत्रो ऽतिबलस् तव रावण रावणिः 7030005c इन्द्रजित् त्व् इति विख्यातो जगत्य् एष भविष्यति 7030006a बलवाञ् शत्रुनिर्जेता भविष्यत्य् एष राक्षसः 7030006c यम् आश्रित्य त्वया राजन् स्थापितास् त्रिदशा वशे 7030007a तन् मुच्यतां महाबाहो महेन्द्रः पाकशासनः 7030007c किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः 7030008a अथाब्रवीन् महातेजा इन्द्रजित् समितिंजयः 7030008c अमरत्वम् अहं देव वृणोमीहास्य मोक्षणे 7030009a अब्रवीत् तु तदा देवो रावणिं कमलोद्भवः 7030009c नास्ति सर्वामरत्वं हि केषां चित् प्राणिनां भुवि 7030010a अथाब्रवीत् स तत्रस्थम् इन्द्रजित् पद्मसंभवम् 7030010c श्रूयतां या भवेत् सिद्धिः शतक्रतुविमोक्षणे 7030011a ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् 7030011c संग्रामम् अवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः 7030012a तस्मिंश् चेद् असमाप्ते तु जप्यहोमे विभावसोः 7030012c युध्येयं देव संग्रामे तदा मे स्याद् विनाशनम् 7030013a सर्वो हि तपसा चैव वृणोत्य् अमरतां पुमान् 7030013c विक्रमेण मया त्व् एतद् अमरत्वं प्रवर्तितम् 7030014a एवम् अस्त्व् इति तं प्राह वाक्यं देवः प्रजापतिः 7030014c मुक्तश् चेन्द्रजिता शक्रो गताश् च त्रिदिवं सुराः 7030015a एतस्मिन्न् अन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः 7030015c राम चिन्तापरीतात्मा ध्यानतत्परतां गतः 7030016a तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः 7030016c शतक्रतो किम् उत्कण्ठां करोषि स्मर दुष्कृतम् 7030017a अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो 7030017c एकवर्णाः समाभाषा एकरूपाश् च सर्वशः 7030018a तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा 7030018c ततो ऽहम् एकाग्रमनास् ताः प्रजाः पर्यचिन्तयम् 7030019a सो ऽहं तासां विशेषार्थं स्त्रियम् एकां विनिर्ममे 7030019c यद् यत् प्रजानां प्रत्यङ्गं विशिष्टं तत् तद् उद्धृतम् 7030020a ततो मया रूपगुणैर् अहल्या स्त्री विनिर्मिता 7030020c अहल्येत्य् एव च मया तस्या नाम प्रवर्तितम् 7030021a निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ 7030021c भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् 7030022a त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो 7030022c स्थानाधिकतया पत्नी ममैषेति पुरंदर 7030023a सा मया न्यासभूता तु गौतमस्य महात्मनः 7030023c न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा 7030024a ततस् तस्य परिज्ञाय मया स्थैर्यं महामुनेः 7030024c ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा 7030025a स तया सह धर्मात्मा रमते स्म महामुनिः 7030025c आसन् निराशा देवास् तु गौतमे दत्तया तया 7030026a त्वं क्रुद्धस् त्व् इह कामात्मा गत्वा तस्याश्रमं मुनेः 7030026c दृष्टवांश् च तदा तां स्त्रीं दीप्ताम् अग्निशिखाम् इव 7030027a सा त्वया धर्षिता शक्र कामार्तेन समन्युना 7030027c दृष्टस् त्वं च तदा तेन आश्रमे परमर्षिणा 7030028a ततः क्रुद्धेन तेनासि शप्तः परमतेजसा 7030028c गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् 7030029a यस्मान् मे धर्षिता पत्नी त्वया वासव निर्भयम् 7030029c तस्मात् त्वं समरे राजञ् शत्रुहस्तं गमिष्यसि 7030030a अयं तु भावो दुर्बुद्धे यस् त्वयेह प्रवर्तितः 7030030c मानुषेष्व् अपि सर्वेषु भविष्यति न संशयः 7030031a तत्राधर्मः सुबलवान् समुत्थास्यति यो महान् 7030031c तत्रार्धं तस्य यः कर्ता त्वय्य् अर्धं निपतिष्यति 7030032a न च ते स्थावरं स्थानं भविष्यति पुरंदर 7030032c एतेनाधर्मयोगेन यस् त्वयेह प्रवर्तितः 7030033a यश् च यश् च सुरेन्द्रः स्याद् ध्रुवः स न भविष्यति 7030033c एष शापो मया मुक्त इत्य् असौ त्वां तदाब्रवीत् 7030034a तां तु भार्यां विनिर्भर्त्स्य सो ऽब्रवीत् सुमहातपाः 7030034c दुर्विनीते विनिध्वंस ममाश्रमसमीपतः 7030035a रूपयौवनसंपन्ना यस्मात् त्वम् अनवस्थिता 7030035c तस्माद् रूपवती लोके न त्वम् एका भविष्यसि 7030036a रूपं च तत् प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् 7030036c यत् तवेदं समाश्रित्य विभ्रमे ऽयम् उपस्थितः 7030037a तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः 7030037c शापोत्सर्गाद् धि तस्येदं मुनेः सर्वम् उपागतम् 7030038a तत् स्मर त्वं महाबाहो दुष्कृतं यत् त्वया कृतम् 7030038c येन त्वं ग्रहणं शत्रोर् गतो नान्येन वासव 7030039a शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः 7030039c पावितस् तेन यज्ञेन यास्यसि त्रिदिवं ततः 7030040a पुत्रश् च तव देवेन्द्र न विनष्टो महारणे 7030040c नीतः संनिहितश् चैव अर्यकेण महोदधौ 7030041a एतच् छ्रुत्वा महेन्द्रस् तु यज्ञम् इष्ट्वा च वैष्णवम् 7030041c पुनस् त्रिदिवम् आक्रामद् अन्वशासच् च देवताः 7030042a एतद् इन्द्रजितो राम बलं यत् कीर्तितं मया 7030042c निर्जितस् तेन देवेन्द्रः प्राणिनो ऽन्ये च किं पुनः 7031001a ततो रामो महातेजा विस्मयात् पुनर् एव हि 7031001c उवाच प्रणतो वाक्यम् अगस्त्यम् ऋषिसत्तमम् 7031002a भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम 7031002c धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः 7031003a उताहो हीनवीर्यास् ते बभुवुः पृथिवीक्षितः 7031003c बहिष्कृता वरास्त्रैश् च बहवो निर्जिता नृपाः 7031004a राघवस्य वचः श्रुत्वा अगस्त्यो भगवान् ऋषिः 7031004c उवाच रामं प्रहसन् पितामह इवेश्वरम् 7031005a स एवं बाधमानस् तु पार्थिवान् पार्थिवर्षभ 7031005c चचार रावणो राम पृथिव्यां पृथिवीपते 7031006a ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् 7031006c संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः 7031007a तुल्य आसीन् नृपस् तस्य प्रतापाद् वसुरेतसः 7031007c अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा 7031008a तम् एव दिवसं सो ऽथ हैहयाधिपतिर् बली 7031008c अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः 7031009a रावणो राक्षसेन्द्रस् तु तस्यामात्यान् अपृच्छत 7031009c क्वार्जुनो वो नृपः सो ऽद्य शीघ्रम् आख्यातुम् अर्हथ 7031010a रावणो ऽहम् अनुप्राप्तो युद्धेप्सुर् नृवरेण तु 7031010c ममागमनम् अव्यग्रैर् युष्माभिः संनिवेद्यताम् 7031011a इत्य् एवं रावणेनोक्तास् ते ऽमात्याः सुविपश्चितः 7031011c अब्रुवन् राक्षसपतिम् असाम्निध्यं महीपतेः 7031012a श्रुत्वा विश्रवसः पुत्रः पौराणाम् अर्जुनं गतम् 7031012c अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् 7031013a स तम् अभ्रम् इवाविष्टम् उद्भ्रान्तम् इव मेदिनीम् 7031013c अपश्यद् रावणो विन्ध्यम् आलिखन्तम् इवाम्बरम् 7031014a सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् 7031014c प्रपात पतितैः शीतैः साट्टहासम् इवाम्बुभिः 7031015a देवदानवगन्धर्वैः साप्सरोगणकिंनरैः 7031015c साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् 7031016a नदीभिः स्यन्दमानाभिर् अगतिप्रतिमं जलम् 7031016c स्फुटीभिश् चलजिह्वाभिर् वमन्तम् इव विष्ठितम् 7031017a उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् 7031017c पश्यमानस् ततो विन्ध्यं रावणो नर्मदां ययौ 7031018a चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् 7031018c महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः 7031018e उष्णाभितप्तैस् तृषितैः संक्षोभितजलाशयाम् 7031019a चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः 7031019c सारसैश् च सदामत्तैः कोकूजद्भिः समावृताम् 7031020a फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् 7031020c विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् 7031021a पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् 7031021c जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् 7031022a पुष्पकाद् अवरुह्याशु नर्मदां सरितां वराम् 7031022c इष्टाम् इव वरां नारीम् अवगाह्य दशाननः 7031023a स तस्याः पुलिने रम्ये नानाकुसुमशोभिते 7031023c उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः 7031023e नर्मदा दर्शजं हर्षम् आप्तवान् राक्षसेश्वरः 7031024a ततः सलीलं प्रहसान् रावणो राक्षसाधिपः 7031024c उवाच सचिवांस् तत्र मारीचशुकसारणान् 7031025a एष रश्मिसहस्रेण जगत् कृत्वेव काञ्चनम् 7031025c तीक्ष्णतापकरः सूर्यो नभसो मध्यम् आस्थितः 7031025e माम् आसीनं विदित्वेह चन्द्रायाति दिवाकरः 7031026a नर्मदा जलशीतश् च सुगन्धिः श्रमनाशनः 7031026c मद्भयाद् अनिलो ह्य् एष वात्य् असौ सुसमाहितः 7031027a इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी 7031027c लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता 7031028a तद् भवन्तः क्षताः शस्त्रैर् नृपैर् इन्द्रसमैर् युधि 7031028c चन्दनस्य रसेनेव रुधिरेण समुक्षिताः 7031029a ते यूयम् अवगाहध्वं नर्मदां शर्मदां नृणाम् 7031029c महापद्ममुखा मत्ता गङ्गाम् इव महागजाः 7031030a अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ 7031031a अहम् अप्य् अत्र पुलिने शरदिन्दुसमप्रभे 7031031c पुष्पोपहरं शनकैः करिष्यामि उमापतेः 7031032a रावणेनैवम् उक्तास् तु मारीचशुकसारणाः 7031032c समहोदरधूम्राक्षा नर्मदाम् अवगाहिरे 7031033a राक्षसेन्द्रगजैस् तैस् तु क्षोभ्यते नर्मदा नदी 7031033c वामनाञ्जनपद्माद्यैर् गङ्गा इव महागजैः 7031034a ततस् ते राक्षसाः स्नात्वा नर्मदाया वराम्भसि 7031034c उत्तीर्य पुष्पाण्य् आजह्रुर् बल्यर्थं रावणस्य तु 7031035a नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे 7031035c राक्षसेन्द्रैर् मुहूर्तेन कृतः पुष्पमयो गिरिः 7031036a पुष्पेषूपहृतेष्व् एव रावणो राक्षसेश्वरः 7031036c अवतीर्णो नदीं स्नातुं गङ्गाम् इव महागजः 7031037a तत्र स्नात्वा च विधिवज् जप्त्वा जप्यम् अनुत्तमम् 7031037c नर्मदा सलिलात् तस्माद् उत्ततार स रावणः 7031038a रावणं प्राञ्जलिं यान्तम् अन्वयुः सप्तराक्षसाः 7031038c यत्र यत्र स याति स्म रावणो राक्षसाधिपः 7031038e जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते 7031039a वालुकवेदिमध्ये तु तल् लिङ्गं स्थाप्य रावणः 7031039c अर्चयाम् आस गन्धैश् च पुष्पैश् चामृतगन्धिभिः 7031040a ततः सताम् आर्तिहरं हरं परं; वरप्रदं चन्द्रमयूखभूषणम् 7031040c समर्चयित्वा स निशाचरो जगौ; प्रसार्य हस्तान् प्रणनर्त चायतान् 7032001a नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः 7032001c पुष्पोपहारं कुरुते तस्माद् देशाद् अदूरतः 7032002a अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः 7032002c क्रीडिते सह नारीभिर् नर्मदातोयम् आश्रितः 7032003a तासां मध्यगतो राज रराज स ततो ऽर्जुनः 7032003c करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः 7032004a जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् 7032004c रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः 7032005a कार्तवीर्यभुजासेतुं तज् जलं प्राप्य निर्मलम् 7032005c कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति 7032006a समीननक्रमकरः सपुष्पकुशसंस्तरः 7032006c स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ 7032007a स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः 7032007c पुष्पोपहारं तत् सर्वं रावणस्य जहार ह 7032008a रावणो ऽर्धसमाप्तं तु उत्सृज्य नियमं तदा 7032008c नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् 7032009a पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् 7032009c वर्धन्तम् अम्भसो वेगं पूर्वाम् आशां प्रविश्य तु 7032010a ततो ऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् 7032010c निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् 7032011a सव्येतरकराङ्गुल्या सशब्दं च दशाननः 7032011c वेगप्रभवम् अन्वेष्टुं सो ऽदिशच् छुकसारणौ 7032012a तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ 7032012c व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ 7032013a अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ 7032013c पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् 7032014a बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् 7032014c मदरक्तान्तनयनं मदनाकारवर्चसं 7032015a नदीं बाहुसहस्रेण रुन्धन्तम् अरिमर्दनम् 7032015c गिरिं पादसहस्रेण रुन्धन्तम् इव मेदिनीम् 7032016a बालानां वरनारीणां सहस्रेणाभिसंवृतम् 7032016c समदानां करेणूनां सहस्रेणेव कुञ्जरम् 7032017a तम् अद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ 7032017c संनिवृत्ताव् उपागम्य रावणं तम् अथोचतुः 7032018a बृहत्सालप्रतीकाशः को ऽप्य् असौ राक्षसेश्वर 7032018c नर्मदां रोधवद् रुद्ध्वा क्रीडापयति योषितः 7032019a तेन बाहुसहस्रेण संनिरुद्धजला नदी 7032019c सागरोद्गारसंकाशान् उद्गारान् सृजते मुहुः 7032020a इत्य् एवं भाषमाणौ तौ निशम्य शुकसारणौ 7032020c रावणो ऽर्जुन इत्य् उक्त्वा उत्तस्थौ युद्धलालसः 7032021a अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे 7032021c सकृद् एव कृतो रावः सरक्तः प्रेषितो घनैः 7032022a महोदरमहापार्श्वधूम्राक्षशुकसारणैः 7032022c संवृतो राक्षसेन्द्रस् तु तत्रागाद् यत्र सो ऽर्जुनः 7032023a नातिदीर्घेण कालेन स ततो राक्षसो बली 7032023c तं नर्मदा ह्रदं भीमम् आजगामाञ्जनप्रभः 7032024a स तत्र स्त्रीपरिवृतं वाशिताभिर् इव द्विपम् 7032024c नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् 7032025a स रोषाद् रक्तनयनो राक्षसेन्द्रो बलोद्धतः 7032025c इत्य् एवम् अर्जुनामात्यान् आह गम्भीरया गिरा 7032026a अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै 7032026c युद्धार्थं समनुप्राप्तो रावणो नाम नामतः 7032027a रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते 7032027c उत्तस्थुः सायुधास् तं च रावणं वाक्यम् अब्रुवन् 7032028a युद्धस्य कालो विज्ञातः साधु भोः साधु रावण 7032028c यः क्षीबं स्त्रीवृतं चैव योद्धुम् इच्छसि नो नृपम् 7032028e वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् 7032029a क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया 7032029c युद्धश्रद्धा तु यद्य् अस्ति श्वस् तात समरे ऽर्जुनम् 7032030a यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता 7032030c निहत्यास्मांस् ततो युद्धम् अर्जुनेनोपयास्यसि 7032031a ततस् ते रावणामात्यैर् अमात्याः पार्थिवस्य तु 7032031c सूदिताश् चापि ते युद्धे भक्षिताश् च बुभुक्षितैः 7032032a ततो हलहलाशब्दो नर्मदा तिर आबभौ 7032032c अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् 7032033a इषुभिस् तोमरैः शूलैर् वज्रकल्पैः सकर्षणैः 7032033c सरावणान् अर्दयन्तः समन्तात् समभिद्रुताः 7032034a हैहयाधिपयोधानां वेग आसीत् सुदारुणः 7032034c सनक्रमीनमकरसमुद्रस्येव निस्वनः 7032035a रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः 7032035c कार्तवीर्यबलं क्रुद्धा निर्दहन्त्य् अग्नितेजसः 7032036a अर्जुनाय तु तत् कर्म रावणस्य समन्त्रिणः 7032036c क्रीडमानाय कथितं पुरुषैर् द्वाररक्षिभिः 7032037a उक्त्वा न भेतव्यम् इति स्त्रीजनं स ततो ऽर्जुनः 7032037c उत्ततार जलात् तस्माद् गङ्गातोयाद् इवाञ्जनः 7032038a क्रोधदूषितनेत्रस् तु स ततो ऽर्जुन पावकः 7032038c प्रजज्वाल महाघोरो युगान्त इव पावकः 7032039a स तूर्णतरम् आदाय वरहेमाङ्गदो गदाम् 7032039c अभिद्रवति रक्षांसि तमांसीव दिवाकरः 7032040a बाहुविक्षेपकरणां समुद्यम्य महागदाम् 7032040c गारुडं वेगम् आस्थाय आपपातैव सो ऽर्जुनः 7032041a तस्य मर्गं समावृत्य विन्ध्यो ऽर्कस्येव पर्वतः 7032041c स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः 7032042a ततो ऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः 7032042c प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः 7032043a तस्याग्रे मुसलस्याग्निर् अशोकापीडसंनिभः 7032043c प्रहस्तकरमुक्तस्य बभूव प्रदहन्न् इव 7032044a आधावमानं मुसलं कार्तवीर्यस् तदार्जुनः 7032044c निपुणं वञ्चयाम् आस सगदो गजविक्रमः 7032045a ततस् तम् अभिदुद्राव प्रहस्तं हैहयाधिपः 7032045c भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् 7032046a तेनाहतो ऽतिवेगेन प्रहस्तो गदया तदा 7032046c निपपात स्थितः शैलो वज्रिवज्रहतो यथा 7032047a प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः 7032047c समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् 7032048a अपक्रान्तेष्व् अमात्येषु प्रहस्ते च निपातिते 7032048c रावणो ऽभ्यद्रवत् तूर्णम् अर्जुनं नृपसत्तमम् 7032049a सहस्रबाहोस् तद् युद्धं विंशद्बाहोश् च दारुणम् 7032049c नृपराक्षसयोस् तत्र आरब्धं लोमहर्षणम् 7032050a सागराव् इव संक्षुब्धौ चलमूलाव् इवाचलौ 7032050c तेजोयुक्ताव् इवादित्यौ प्रदहन्ताव् इवानलौ 7032051a बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ 7032051c मेघाव् इव विनर्दन्तौ सिंहाव् इव बलोत्कटौ 7032052a रुद्रकालाव् इव क्रुद्धौ तौ तथा राक्षसार्जुनौ 7032052c परस्परं गदाभ्यां तौ ताडयाम् आसतुर् भृशम् 7032053a वज्रप्रहारान् अचला यथा घोरान् विषेहिरे 7032053c गदाप्रहारांस् तद्वत् तौ सहेते नरराक्षसौ 7032054a यथाशनिरवेभ्यस् तु जायते वै प्रतिश्रुतिः 7032054c तथा ताभ्यां गदापातैर् दिशः सर्वाः प्रतिश्रुताः 7032055a अर्जुनस्य गदा सा तु पात्यमानाहितोरसि 7032055c काञ्चनाभं नभश् चक्रे विद्युत्सौदामनी यथा 7032056a तथैव रावणेनापि पात्यमाना मुहुर् मुहुः 7032056c अर्जुनोरसि निर्भाति गदोल्केव महागिरौ 7032057a नार्जुनः खेदम् आप्नोति न राक्षसगणेश्वरः 7032057c समम् आसीत् तयोर् युद्धं यथा पूर्वं बलीन्द्रयोः 7032058a शृङ्गैर् महर्षभौ यद्वद् दन्ताग्रैर् इव कुञ्जरौ 7032058c परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ 7032059a ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा 7032059c स्तनयोर् अन्तरे मुक्ता रावणस्य महाहवे 7032060a वरदानकृतत्राणे सा गदा रावणोरसि 7032060c दुर्बलेव यथा सेना द्विधाभूतापतत् क्षितौ 7032061a स त्व् अर्जुनप्रमुक्तेन गदापातेन रावणः 7032061c अपासर्पद् धनुर्मात्रं निषसाद च निष्टनन् 7032062a स विह्वलं तद् आलक्ष्य दशग्रीवं ततो ऽर्जुनः 7032062c सहसा प्रतिजग्राह गरुत्मान् इव पन्नगम् 7032063a स तं बाहुसहस्रेण बलाद् गृह्य दशाननम् 7032063c बबन्ध बलवान् राजा बलिं नारायणो यथा 7032064a बध्यमाने दशग्रीवे सिद्धचारणदेवताः 7032064c साध्वीति वादिनः पुष्पैः किरन्त्य् अर्जुनमूर्धनि 7032065a व्याघ्रो मृगम् इवादाय सिंहराड् इव दन्तिनम् 7032065c ररास हैहयो राजा हर्षाद् अम्बुदवन् मुहुः 7032066a प्रहस्तस् तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् 7032066c सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् 7032067a नक्तंचराणां वेगस् तु तेषाम् आपततां बभौ 7032067c उद्धृत आतपापाये समुद्राणाम् इवाद्भुतः 7032068a मुञ्च मुञ्चेति भाषन्तस् तिष्ठ तिष्ठेति चासकृत् 7032068c मुसलानि च शूलानि उत्ससर्जुस् तदार्जुने 7032069a अप्राप्तान्य् एव तान्य् आशु असंभ्रान्तस् तदार्जुनः 7032069c आयुधान्य् अमरारीणां जग्राह रिपुसूदनः 7032070a ततस् तैर् एव रक्षांसि दुर्धरैः प्रवरायुधैः 7032070c भित्त्वा विद्रावयाम् आस वायुर् अम्बुधरान् इव 7032071a राक्षसांस् त्रासयित्वा तु कार्तवीर्यार्जुनस् तदा 7032071c रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः 7032072a स कीर्यमाणः कुसुमाक्षतोत्करैर्; द्विजैः सपौरैः पुरुहूतसंनिभः 7032072c तदार्जुनः संप्रविवेश तां पुरीं; बलिं निगृह्यैव सहस्रलोचनः 7033001a रावणग्रहणं तत् तु वायुग्रहणसंनिभम् 7033001c ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः 7033002a ततः पुत्रसुतस्नेहात् कम्प्यमानो महाधृतिः 7033002c माहिष्मतीपतिं द्रष्टुम् आजगाम महान् ऋषिः 7033003a स वायुमार्गम् आस्थाय वायुतुल्यगतिर् द्विजः 7033003c पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः 7033004a सो ऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् 7033004c प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् 7033005a पादचारम् इवादित्यं निष्पतन्तं सुदुर्दृशम् 7033005c ततस् ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् 7033006a पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः 7033006c शिरस्य् अञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम् 7033007a पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च 7033007c पुरस्तात् प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः 7033008a ततस् तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम् 7033008c अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् 7033009a स तस्य मधुपर्कं च पाद्यम् अर्घ्यं च दापयन् 7033009c पुलस्त्यम् आह राजेन्द्रो हर्षगद्गदया गिरा 7033010a अद्येयम् अमरावत्या तुल्या माहिष्मती कृता 7033010c अद्याहं तु द्विजेन्द्रेन्द्र यस्मात् पश्यामि दुर्दृशम् 7033011a अद्य मे कुशलं देव अद्य मे कुलम् उद्धृतम् 7033011c यत् ते देवगणैर् वन्द्यौ वन्दे ऽहं चरणाव् इमौ 7033012a इदं राज्यम् इमे पुत्रा इमे दारा इमे वयम् 7033012c ब्रह्मन् किं कुर्म किं कार्यम् आज्ञापयतु नो भवान् 7033013a तं धर्मे ऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् 7033013c पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् 7033014a राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन 7033014c अतुलं ते बलं येन दशग्रीवस् त्वया जितः 7033015a भयाद् यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ 7033015c सो ऽयम् अद्य त्वया बद्धः पौत्रो मे ऽतीवदुर्जयः 7033016a तत् पुत्रक यशः स्फीतं नाम विश्रावितं त्वया 7033016c मद्वाक्याद् याच्यमानो ऽद्य मुञ्च वत्स दशाननम् 7033017a पुलस्त्याज्ञां स गृह्याथ अकिंचनवचो ऽर्जुनः 7033017c मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् 7033018a स तं प्रमुक्त्वा त्रिदशारिम् अर्जुनः; प्रपूज्य दिव्याभरणस्रगम्बरैः 7033018c अहिंसाकं सख्यम् उपेत्य साग्निकं; प्रणम्य स ब्रह्मसुतं गृहं ययौ 7033019a पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् 7033019c परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः 7033020a पितामहसुतश् चापि पुलस्त्यो मुनिसत्तमः 7033020c मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः 7033021a एवं स रावणः प्राप्तः कार्तवीर्यात् तु धर्षणात् 7033021c पुलस्त्यवचनाच् चापि पुनर् मोक्षम् अवाप्तवान् 7033022a एवं बलिभ्यो बलिनः सन्ति राघवनन्दन 7033022c नावज्ञा परतः कार्या य इच्छेच् छ्रेय आत्मनः 7033023a ततः स राजा पिशिताशनानां; सहस्रबाहोर् उपलभ्य मैत्रीम् 7033023c पुनर् नराणां कदनं चकार; चचार सर्वां पृथिवीं च दर्पात् 7034001a अर्जुनेन विमुक्तस् तु रावणो राक्षसाधिपः 7034001c चचार पृथिवीं सर्वाम् अनिर्विण्णस् तथा कृतः 7034002a राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् 7034002c रावणस् तं समासाद्य युद्धे ह्वयति दर्पितः 7034003a ततः कदा चित् किष्किन्धां नगरीं वालिपालिताम् 7034003c गत्वाह्वयति युद्धाय वालिनं हेममालिनम् 7034004a ततस् तं वानरामात्यस् तारस् तारापिता प्रभुः 7034004c उवाच रावणं वाक्यं युद्धप्रेप्सुम् उपागतम् 7034005a राक्षसेन्द्र गतो वाली यस् ते प्रतिबलो भवेत् 7034005c नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः 7034006a चतुर्भ्यो ऽपि समुद्रेभ्यः संध्याम् अन्वास्य रावण 7034006c इमं मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम् 7034007a एतान् अस्थिचयान् पश्य य एते शङ्खपाण्डुराः 7034007c युद्धार्थिनाम् इमे राजन् वानराधिपतेजसा 7034008a यद् वामृतरसः पीतस् त्वया रावणराक्षस 7034008c तथा वालिनम् आसाद्य तदन्तं तव जीवितम् 7034009a अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् 7034009c वालिनं द्रक्ष्यसे तत्र भूमिष्ठम् इव भास्करम् 7034010a स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः 7034010c पुष्पकं तत् समारुह्य प्रययौ दक्षिणार्णवम् 7034011a तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् 7034011c रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् 7034012a पुष्पकाद् अवरुह्याथ रावणो ऽञ्जनसंनिभः 7034012c ग्रहीतुं वालिनं तूर्णं निःशब्दपदम् आद्रवत् 7034013a यदृच्छयोन्मीलयता वालिनापि स रावणः 7034013c पापाभिप्रायवान् दृष्टश् चकार न च संभ्रमम् 7034014a शशम् आलक्ष्य सिंहो वा पन्नगं गरुडो यथा 7034014c न चिन्तयति तं वाली रावणं पापनिश्चयम् 7034015a जिघृक्षमाणम् अद्यैनं रावणं पापबुद्धिनम् 7034015c कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् 7034016a द्रक्ष्यन्त्य् अरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् 7034016c लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् 7034017a इत्य् एवं मतिम् आस्थाय वाली कर्णम् उपाश्रितः 7034017c जपन् वै नैगमान् मन्त्रांस् तस्थौ पर्वतराड् इव 7034018a ताव् अन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ 7034018c प्रयत्नवन्तौ तत् कर्म ईहतुर् बलदर्पितौ 7034019a हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् 7034019c पराङ्मुखो ऽपि जग्राह वाली सर्पम् इवाण्डजः 7034020a ग्रहीतुकामं तं गृह्य रक्षसाम् ईश्वरं हरिः 7034020c खम् उत्पपात वेगेन कृत्वा कक्षावलम्बिनम् 7034021a स तं पीड्दयमानस् तु वितुदन्तं नखैर् मुहुः 7034021c जहार रावणं वाली पवनस् तोयदं यथा 7034022a अथ ते राक्षसामात्या ह्रियमाणे दशानने 7034022c मुमोक्षयिषवो घोरा रवमाणा ह्य् अभिद्रवन् 7034023a अन्वीयमानस् तैर् वाली भ्राजते ऽम्बरमध्यगः 7034023c अन्वीयमानो मेघौघैर् अम्बरस्थ इवांशुमान् 7034024a ते ऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः 7034024c तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च 7034025a वालिमार्गाद् अपाक्रामन् पर्वतेन्द्रा हि गच्छतः 7034026a अपक्षिगणसंपातो वानरेन्द्रो महाजवः 7034026c क्रमशः सागरान् सर्वान् संध्याकालम् अवन्दत 7034027a सभाज्यमानो भूतैस् तु खेचरैः खेचरो हरिः 7034027c पश्चिमं सागरं वाली आजगाम सरावणः 7034028a तत्र संध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः 7034028c उत्तरं सागरं प्रायाद् वहमानो दशाननम् 7034029a उत्तरे सागरे संध्याम् उपासित्वा दशाननम् 7034029c वहमानो ऽगमद् वाली पूर्वम् अम्बुमहानिधिम् 7034030a तत्रापि संध्याम् अन्वास्य वासविः स हरीश्वरः 7034030c किष्किन्धाभिमुखो गृह्य रावणं पुनर् आगमत् 7034031a चतुर्ष्व् अपि समुद्रेषु संध्याम् अन्वास्य वानरः 7034031c रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् 7034032a रावणं तु मुमोचाथ स्वकक्षात् कपिसत्तमः 7034032c कुतस् त्वम् इति चोवाच प्रहसन् रावणं प्रति 7034033a विस्मयं तु महद् गत्वा श्रमलोकनिरीक्षणः 7034033c राक्षसेशो हरीशं तम् इदं वचनम् अब्रवीत् 7034034a वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः 7034034c युद्धेप्सुर् अहं संप्राप्तः स चाद्यासादितस् त्वया 7034035a अहो बलम् अहो वीर्यम् अहो गम्भीरता च ते 7034035c येनाहं पशुवद् गृह्य भ्रामितश् चतुरो ऽर्णवान् 7034036a एवम् अश्रान्तवद् वीर शीघ्रम् एव च वानर 7034036c मां चैवोद्वहमानस् तु को ऽन्यो वीरः क्रमिष्यति 7034037a त्रयाणाम् एव भूतानां गतिर् एषा प्लवंगम 7034037c मनोऽनिलसुपर्णानां तव वा नात्र संशयः 7034038a सो ऽहं दृष्टबलस् तुभ्यम् इच्छामि हरिपुंगव 7034038c त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः 7034039a दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् 7034039c सर्वम् एवाविभक्तं नौ भविष्यति हरीश्वर 7034040a ततः प्रज्वालयित्वाग्निं ताव् उभौ हरिराक्षसौ 7034040c भ्रातृत्वम् उपसंपन्नौ परिष्वज्य परस्परम् 7034041a अन्योन्यं लम्बितकरौ ततस् तौ हरिराक्षसौ 7034041c किष्किन्धां विशतुर् हृष्टौ सिंहौ गिरिगुहाम् इव 7034042a स तत्र मासम् उषितः सुग्रीव इव रावणः 7034042c अमात्यैर् आगतैर् नीचस् त्रैलोक्योत्सादनार्थिभिः 7034043a एवम् एतत् पुरावृत्तं वालिना रावणः प्रभो 7034043c धर्षितश् च कृतश् चापि भ्राता पावकसंनिधौ 7034044a बलम् अप्रतिमं राम वालिनो ऽभवद् उत्तमम् 7034044c सो ऽपि तया विनिर्दग्धः शलभो वह्निना यथा 7035001a अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् 7035001c प्राञ्जलिर् विनयोपेत इदम् आह वचो ऽर्थवत् 7035002a अतुलं बलम् एताभ्यां वालिनो रावणस्य च 7035002c न त्व् एतौ हनुमद्वीर्यैः समाव् इति मतिर् मम 7035003a शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् 7035003c विक्रमश् च प्रभावश् च हनूमति कृतालयाः 7035004a दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् 7035004c समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः 7035005a धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा 7035005c दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा 7035006a सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः 7035006c एते हनुमता तत्र एकेन विनिपातिताः 7035007a भूयो बन्धाद् विमुक्तेन संभाषित्वा दशाननम् 7035007c लङ्का भस्मीकृता तेन पावकेनेव मेदिनी 7035008a न कालस्य न शक्रस्य न विष्णोर् वित्तपस्य च 7035008c कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः 7035009a एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः 7035009c प्राप्तो मया जयश् चैव राज्यं मित्राणि बान्धवाः 7035010a हनूमान् यदि मे न स्याद् वानराधिपतेः सखा 7035010c प्रवृत्तम् अपि को वेत्तुं जानक्याः शक्तिमान् भवेत् 7035011a किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया 7035011c तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा 7035012a न हि वेदितवान् मन्ये हनूमान् आत्मनो बलम् 7035012c यद् दृष्टवाञ् जीवितेष्टं क्लिश्यन्तं वानराधिपम् 7035013a एतन् मे भगवन् सर्वं हनूमति महामुने 7035013c विस्तरेण यथातत्त्वं कथयामरपूजित 7035014a राघवस्य वचः श्रुत्वा हेतुयुक्तम् ऋषिस् ततः 7035014c हनूमतः समक्षं तम् इदं वचनम् अब्रवीत् 7035015a सत्यम् एतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमतः 7035015c न बले विद्यते तुल्यो न गतौ न मतौ परः 7035016a अमोघशापैः शापस् तु दत्तो ऽस्य ऋषिभिः पुरा 7035016c न वेदिता बलं येन बली सन्न् अरिमर्दनः 7035017a बाल्ये ऽप्य् एतेन यत् कर्म कृतं राम महाबल 7035017c तन् न वर्णयितुं शक्यम् अतिबालतयास्य ते 7035018a यदि वास्ति त्व् अभिप्रायस् तच् छ्रोतुं तव राघव 7035018c समाधाय मतिं राम निशामय वदाम्य् अहम् 7035019a सूर्यदत्तवरस्वर्णः सुमेरुर् नाम पर्वतः 7035019c यत्र राज्यं प्रशास्त्य् अस्य केसरी नाम वै पिता 7035020a तस्य भार्या बभूवेष्टा ह्य् अञ्जनेति परिश्रुता 7035020c जनयाम् आस तस्यां वै वायुर् आत्मजम् उत्तमम् 7035021a शालिशूकसमाभासं प्रासूतेमं तदाञ्जना 7035021c फलान्य् आहर्तुकामा वै निष्क्रान्ता गहने चरा 7035022a एष मातुर् वियोगाच् च क्षुधया च भृशार्दितः 7035022c रुरोद शिशुर् अत्यर्थं शिशुः शरभराड् इव 7035023a ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् 7035023c ददृशे फललोभाच् च उत्पपात रविं प्रति 7035024a बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् 7035024c ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः 7035025a एतस्मिन् प्लवमाने तु शिशुभावे हनूमति 7035025c देवदानवसिद्धानां विस्मयः सुमहान् अभूत् 7035026a नाप्य् एवं वेगवान् वायुर् गरुडो न मनस् तथा 7035026c यथायं वायुपुत्रस् तु क्रमते ऽम्बरम् उत्तमम् 7035027a यदि तावच् छिशोर् अस्य ईदृशौ गतिविक्रमौ 7035027c यौवनं बलम् आसाद्य कथं वेगो भविष्यति 7035028a तम् अनुप्लवते वायुः प्लवन्तं पुत्रम् आत्मनः 7035028c सूर्यदाहभयाद् रक्षंस् तुषारचयशीतलः 7035029a बहुयोजनसाहस्रं क्रमत्य् एष ततो ऽम्बरम् 7035029c पितुर् बलाच् च बाल्याच् च भास्कराभ्याशम् आगतः 7035030a शिशुर् एष त्व् अदोषज्ञ इति मत्वा दिवाकरः 7035030c कार्यं चात्र समायत्तम् इत्य् एवं न ददाह सः 7035031a यम् एव दिवसं ह्य् एष ग्रहीतुं भास्करं प्लुतः 7035031c तम् एव दिवसं राहुर् जिघृक्षति दिवाकरम् 7035032a अनेन च परामृष्टो राम सूर्यरथोपरि 7035032c अपक्रान्तस् ततस् त्रस्तो राहुश् चन्द्रार्कमर्दनः 7035033a स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः 7035033c अब्रवीद् भ्रुकुटीं कृत्वा देवं देवगणैर् वृतम् 7035034a बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव 7035034c किम् इदं तत् त्वया दत्तम् अन्यस्य बलवृत्रहन् 7035035a अद्याहं पर्वकाले तु जिघृक्षुः सूर्यम् आगतः 7035035c अथान्यो राहुर् आसाद्य जग्राह सहसा रविम् 7035036a स राहोर् वचनं श्रुत्वा वासवः संभ्रमान्वितः 7035036c उत्पपातासनं हित्वा उद्वहन् काञ्चनस्रजम् 7035037a ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् 7035037c शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् 7035038a इन्द्रः करीन्द्रम् आरुह्य राहुं कृत्वा पुरःसरम् 7035038c प्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता 7035039a अथातिरभसेनागाद् राहुर् उत्सृज्य वासवम् 7035039c अनेन च स वै दृष्ट आधावञ् शैलकूटवत् 7035040a ततः सूर्यं समुत्सृज्य राहुम् एवम् अवेक्ष्य च 7035040c उत्पपात पुनर् व्योम ग्रहीतुं सिंहिकासुतम् 7035041a उत्सृज्यार्कम् इमं राम आधावन्तं प्लवंगमम् 7035041c दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः 7035042a इन्द्रम् आशंसमानस् तु त्रातारं सिंहिकासुतः 7035042c इन्द्र इन्द्रेति संत्रासान् मुहुर् मुहुर् अभाषत 7035043a राहोर् विक्रोशमानस्य प्राग् एवालक्षितः स्वरः 7035043c श्रुत्वेन्द्रोवाच मा भैषीर् अयम् एनं निहन्म्य् अहम् 7035044a ऐरावतं ततो दृष्ट्वा महत् तद् इदम् इत्य् अपि 7035044c फलं तं हस्तिराजानम् अभिदुद्राव मारुतिः 7035045a तदास्य धावतो रूपम् ऐरावतजिघृक्षया 7035045c मुहूर्तम् अभवद् घोरम् इन्द्राग्न्योर् इव भास्वरम् 7035046a एवम् आधावमानं तु नातिक्रुद्धः शचीपतिः 7035046c हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् 7035047a ततो गिरौ पपातैष इन्द्रवज्राभिताडितः 7035047c पतमानस्य चैतस्य वामो हनुर् अभज्यत 7035048a तस्मिंस् तु पतिते बाले वज्रताडनविह्वले 7035048c चुक्रोधेन्द्राय पवनः प्रजानाम् अशिवाय च 7035049a विण्मूत्राशयम् आवृत्य प्रजास्व् अन्तर्गतः प्रभुः 7035049c रुरोध सर्वभूतानि यथा वर्षाणि वासवः 7035050a वायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः 7035050c संधिभिर् भज्यमानानि काष्ठभूतानि जज्ञिरे 7035051a निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् 7035051c वायुप्रकोपात् त्रैलोक्यं निरयस्थम् इवाबभौ 7035052a ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः 7035052c प्रजापतिं समाधावन्न् असुखार्ताः सुखैषिणः 7035053a ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः 7035053c त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः 7035054a त्वया दत्तो ऽयम् अस्माकम् आयुषः पवनः पतिः 7035054c सो ऽस्मान् प्राणेश्वरो भूत्वा कस्माद् एषो ऽद्य सत्तम 7035055a रुरोध दुःखं जनयन्न् अन्तःपुर इव स्त्रियः 7035055c तस्मात् त्वां शरणं प्राप्ता वायुनोपहता विभो 7035056a वायुसंरोधजं दुःखम् इदं नो नुद शत्रुहन् 7035057a एतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः 7035057c कारणाद् इति तान् उक्त्वा प्रजाः पुनर् अभाषत 7035058a यस्मिन् वः कारणे वायुश् चुक्रोध च रुरोध च 7035058c प्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् 7035059a पुत्रस् तस्यामरेशेन इन्द्रेणाद्य निपातितः 7035059c राहोर् वचनम् आज्ञाय राज्ञा वः कोपितो ऽनिलः 7035060a अशरीरः शरीरेषु वायुश् चरति पालयन् 7035060c शरीरं हि विना वायुं समतां याति रेणुभिः 7035061a वायुः प्राणाः सुखं वायुर् वायुः सर्वम् इदं जगत् 7035061c वायुना संपरित्यक्तं न सुखं विन्दते जगत् 7035062a अद्यैव च परित्यक्तं वायुना जगद् आयुषा 7035062c अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः 7035063a तद् यामस् तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः 7035063c मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् 7035064a ततः प्रजाभिः सहितः प्रजापतिः; सदेवगन्धर्वभुजंगगुह्यकः 7035064c जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं प्रगृह्य सः 7035065a ततो ऽर्कवैश्वानरकाञ्चनप्रभं; सुतं तदोत्सङ्गगतं सदागतेः 7035065c चतुर्मुखो वीक्ष्य कृपाम् अथाकरोत्; सदेवसिद्धर्षिभुजंगराक्षसः 7036001a ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः 7036001c शिशुकं तं समादाय उत्तस्थौ धातुर् अग्रतः 7036002a चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः 7036002c पादयोर् न्यपतद् वायुस् तिस्रो ऽवस्थाय वेधसे 7036003a तं तु वेदविदाद्यस् तु लम्बाभरणशोभिना 7036003c वायुम् उत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् 7036004a स्पृष्टमात्रस् ततः सो ऽथ सलीलं पद्मजन्मना 7036004c जलसिक्तं यथा सस्यं पुनर् जीवितम् आप्तवान् 7036005a प्राणवन्तम् इमं दृष्ट्वा प्राणो गन्धवहो मुदा 7036005c चचार सर्वभूतेषु संनिरुद्धं यथापुरा 7036006a मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् 7036006c शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः 7036007a ततस् त्रियुग्मस् त्रिककुत् त्रिधामा त्रिदशार्चितः 7036007c उवाच देवता ब्रह्मा मारुतप्रियकाम्यया 7036008a भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः 7036008c जानताम् अपि तत् सर्वं हितं वक्ष्यामि श्रूयताम् 7036009a अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति 7036009c ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान् 7036010a ततः सहस्रनयनः प्रीतिरक्तः शुभाननः 7036010c कुशे शयमयीं मालां समुत्क्षिप्येदम् अब्रवीत् 7036011a मत्करोत्सृष्टवज्रेण हनुर् अस्य यथा क्षतः 7036011c नाम्नैष कपिशार्दूलो भविता हनुमान् इति 7036012a अहम् एवास्य दास्यामि परमं वरम् उत्तमम् 7036012c अतः प्रभृति वज्रस्य ममावध्यो भविष्यति 7036013a मार्ताण्डस् त्व् अब्रवीत् तत्र भगवांस् तिमिरापहः 7036013c तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् 7036014a यदा तु शास्त्राण्य् अध्येतुं शक्तिर् अस्य भविष्यति 7036014c तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति 7036015a वरुणश् च वरं प्रादान् नास्य मृत्युर् भविष्यति 7036015c वर्षायुतशतेनापि मत्पाशाद् उदकाद् अपि 7036016a यमो ऽपि दण्डावध्यत्वम् अरोगत्वं च नित्यशः 7036016c दिशते ऽस्य वरं तुष्ट अविषादं च संयुगे 7036017a गदेयं मामिका नैनं संयुगेषु वधिष्यति 7036017c इत्य् एवं वरदः प्राह तदा ह्य् एकाक्षिपिङ्गलः 7036018a मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति 7036018c इत्य् एवं शंकरेणापि दत्तो ऽस्य परमो वरः 7036019a सर्वेषां ब्रह्मदण्डानाम् अवध्यो ऽयं भविष्यति 7036019c दीर्घायुश् च महात्मा च इति ब्रह्माब्रवीद् वचः 7036020a विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् 7036020c शिल्पिनां प्रवरः प्राह वरम् अस्य महामतिः 7036021a विनिर्मितानि देवानाम् आयुधानीह यानि तु 7036021c तेषां संग्रामकाले तु अवध्यो ऽयं भविष्यति 7036022a ततः सुराणां तु वरैर् दृष्ट्वा ह्य् एनम् अलंकृतम् 7036022c चतुर्मुखस् तुष्टमुखो वायुम् आह जगद्गुरुः 7036023a अमित्राणां भयकरो मित्राणाम् अभयंकरः 7036023c अजेयो भविता ते ऽत्र पुत्रो मारुतमारुतिः 7036024a रावणोत्सादनार्थानि रामप्रीतिकराणि च 7036024c रोमहर्षकराण्य् एष कर्ता कर्माणि संयुगे 7036025a एवम् उक्त्वा तम् आमन्त्र्य मारुतं ते ऽमरैः सह 7036025c यथागतं ययुः सर्वे पितामहपुरोगमाः 7036026a सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहम् आनयत् 7036026c अञ्जनायास्तम् आख्याय वरं दत्तं विनिःसृतः 7036027a प्राप्य राम वरान् एष वरदानबलान्वितः 7036027c बलेनात्मनि संस्थेन सो ऽपूर्यत यथार्णवः 7036028a बलेनापूर्यमाणो हि एष वानरपुंगवः 7036028c आश्रमेषु महर्षीणाम् अपराध्यति निर्भयः 7036029a स्रुग्भाण्डान् अग्निहोत्रं च वल्कलानां च संचयान् 7036029c भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्य् अयम् 7036030a सर्वेषां ब्रह्मदण्डानाम् अवध्यं ब्रह्मणा कृतम् 7036030c जानन्त ऋषयस् तं वै क्षमन्ते तस्य नित्यशः 7036031a यदा केषरिणा त्व् एष वायुना साञ्जनेन च 7036031c प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्य् एव वानरः 7036032a ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः 7036032c शेपुर् एनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः 7036033a बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवंगम 7036033c तद् दीर्घकालं वेत्तासि नास्माकं शापमोहितः 7036034a ततस् तु हृततेजौजा महर्षिवचनौजसा 7036034c एषो श्रमाणि नात्येति मृदुभावगतश् चरन् 7036035a अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता 7036035c सर्ववानरराजासीत् तेजसा इव भास्करः 7036036a स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः 7036036c ततस् त्वर्क्षरजा नाम कालधर्मेण संगतः 7036037a तस्मिन्न् अस्तमिते वाली मन्त्रिभिर् मन्त्रकोविदैः 7036037c पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे 7036038a सुग्रीवेण समं त्व् अस्य अद्वैधं छिद्रवर्जितम् 7036038c अहार्यं सख्यम् अभवद् अनिलस्य यथाग्निना 7036039a एष शापवशाद् एव न वेदबलम् आत्मनः 7036039c वालिसुग्रीवयोर् वैरं यदा राम समुत्थितम् 7036040a न ह्य् एष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना 7036040c वेदयानो न च ह्य् एष बलम् आत्मनि मारुतिः 7036041a पराक्रमोत्साहमतिप्रतापैः; सौशील्यमाधुर्यनयानयैश् च 7036041c गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्; हनूमतः को ऽप्य् अधिको ऽस्ति लोके 7036042a असौ पुरा व्याकरणं ग्रहीष्यन्; सूर्योन्मुखः पृष्ठगमः कपीन्द्रः 7036042c उद्यद्गिरेर् अस्तगिरिं जगाम; ग्रन्थं महद् धारयद् अप्रमेयः 7036043a प्रवीविविक्षोर् इव सागरस्य; लोकान् दिधक्षोर् इव पावकस्य 7036043c लोकक्षयेष्व् एव यथान्तकस्य; हनूमतः स्थास्यति कः पुरस्तात् 7036044a एषो ऽपि चान्ये च महाकपीन्द्राः; सुग्रीवमैन्दद्विविदाः सनीलाः 7036044c सतारतारेयनलाः सरम्भास्; त्वत्कारणाद् राम सुरैर् हि सृष्टाः 7036045a तद् एतत् कथितं सर्वं यन् मां त्वं परिपृच्छसि 7036045c हनूमतो बालभावे कर्मैतत् कथितं मया 7036046a दृष्टः संभाषितश् चासि राम गच्छमहे वयम् 7036046c एवम् उक्त्वा गताः सर्वे ऋषयस् ते यथागतम् 7037001a विमृश्य च ततो रामो वयस्यम् अकुतोभयम् 7037001c प्रतर्दनं काशिपतिं परिष्वज्येदम् अब्रवीत् 7037002a दर्शिता भवता प्रीतिर् दर्शितं सौहृदं परम् 7037002c उद्योगश् च कृतो राजन् भरतेन त्वया सह 7037003a तद् भवान् अद्य काशेयीं पुरीं वाराणसीं व्रज 7037003c रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् 7037004a एतावद् उक्त्वा उत्थाय काकुत्स्थः परमासनात् 7037004c पर्यष्वजत धर्मात्मा निरन्तरम् उरोगतम् 7037005a विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन् 7037005c प्रहसन् राघवो वाक्यम् उवाच मधुराक्षरम् 7037006a भवतां प्रीतिर् अव्यग्रा तेजसा परिरक्षिता 7037006c धर्मश् च नियतो नित्यं सत्यं च भवतां सदा 7037007a युष्माकं च प्रभावेन तेजसा च महात्मनाम् 7037007c हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः 7037008a हेतुमात्रम् अहं तत्र भवतां तेजसा हतः 7037008c रावणः सगणो युद्धे सपुत्रः सहबान्धवः 7037009a भवन्तश् च समानीता भरतेन महात्मना 7037009c श्रुत्वा जनकराजस्य कानने तनयां हृताम् 7037010a उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् 7037010c कालो ह्य् अतीतः सुमहान् गमने रोचतां मतिः 7037011a प्रत्यूचुस् तं च राजानो हर्षेण महतान्विताः 7037011c दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् 7037012a दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः 7037012c एष नः परमः काम एषा नः कीर्तिर् उत्तमा 7037013a यत् त्वां विजयिनं राम पश्यामो हतशात्रवम् 7037013c उपपन्नं च काकुत्स्थ यत् त्वम् अस्मान् प्रशंससि 7037014a प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुम् ईदृशीम् 7037014c आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् 7037015a भवेच् च ते महाराज प्रीतिर् अस्मासु नित्यदा 7038001a ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् 7038001c कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् 7038002a अक्षौहिणीसहस्रैस् ते समवेतास् त्व् अनेकशः 7038002c हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः 7038003a ऊचुश् चैव महीपाला बलदर्पसमन्विताः 7038003c न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् 7038004a भरतेन वयं पश्चात् समानीता निरर्थकम् 7038004c हता हि राक्षसास् तत्र पार्थिवैः स्युर् न संशयः 7038005a रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च 7038005c सुखं पारे समुद्रस्य युध्येम विगतज्वराः 7038006a एताश् चान्याश् च राजानः कथास् तत्र सहस्रशः 7038006c कथयन्तः स्वराष्ट्राणि विविशुस् ते महारथाः 7038007a यथापुराणि ते गत्वा रत्नानि विविधानि च 7038007c रामाय प्रियकामार्थम् उपहारान् नृपा ददुः 7038008a अश्वान् रत्नानि वस्त्राणि हस्तिनश् च मदोत्कटान् 7038008c चन्दनानि च दिव्यानि दिव्यान्य् आभरणानि च 7038009a भरतो लक्ष्मणश् चैव शत्रुघ्नश् च महारथः 7038009c आदाय तानि रत्नानि अयोध्याम् अगमन् पुनः 7038010a आगताश् च पुरीं रम्याम् अयोध्यां पुरुषर्षभाः 7038010c ददुः सर्वाणि रत्नानि राघवाय महात्मने 7038011a प्रतिगृह्य च तत् सर्वं प्रीतियुक्तः स राघवः 7038011c सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने 7038012a विभीषणाय च ददौ ये चान्ये ऋक्षवानराः 7038012c हनूमत्प्रमुखा वीरा राक्षसाश् च महाबलाः 7038013a ते सर्वे हृष्टमनसो रामदत्तानि तान्य् अथ 7038013c शिरोभिर् धारयाम् आसुर् बाहुभिश् च महाबलाः 7038014a पपुश् चैव सुगन्धीनि मधूनि विविधानि च 7038014c मांसानि च सुमृष्टानि फलान्य् आस्वादयन्ति च 7038015a एवं तेषां निवसतां मासः साग्रो गतस् तदा 7038015c मुहूर्तम् इव तत् सर्वं रामभक्त्या समर्थयन् 7038016a रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः 7038016c राजभिश् च महावीर्यै राक्षसैश् च महाबलैः 7038017a एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् 7038017c वानराणां प्रहृष्टानां राक्षसानां च सर्वशः 7039001a तथा स्म तेषां वसताम् ऋक्षवानररक्षसाम् 7039001c राघवस् तु महातेजाः सुग्रीवम् इदम् अब्रवीत् 7039002a गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः 7039002c पालयस्व सहामात्यै राज्यं निहतकण्टकम् 7039003a अङ्गदं च महाबाहो प्रीत्या परमयान्वितः 7039003c पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् 7039004a सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् 7039004c कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् 7039005a वीरं शतबलिं चैव मैन्दं द्विविदम् एव च 7039005c गजं गवाक्षं गवयं शरभं च महाबलम् 7039006a ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् 7039006c पश्य प्रीतिसमायुक्तो गन्धमादनम् एव च 7039007a ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः 7039007c पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः 7039008a एवम् उक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः 7039008c विभीषणम् अथोवाच रामो मधुरया गिरा 7039009a लङ्कां प्रशाधि धर्मेण संमतो ह्य् असि पार्थिव 7039009c पुरस्य राक्षसानां च भ्रातुर् वैश्वरणस्य च 7039010a मा च बुद्धिम् अधर्मे त्वं कुर्या राजन् कथं चन 7039010c बुद्धिमन्तो हि राजानो ध्रुवम् अश्नन्ति मेदिनीम् 7039011a अहं च नित्यशो राजन् सुग्रीवसहितस् त्वया 7039011c स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः 7039012a रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः 7039012c साधु साध्व् इति काकुत्स्थं प्रशशंसुः पुनः पुनः 7039013a तव बुद्धिर् महाबाहो वीर्यम् अद्भुतम् एव च 7039013c माधुर्यं परमं राम स्वयम्भोर् इव नित्यदा 7039014a तेषाम् एवं ब्रुवाणानां वानराणां च रक्षसाम् 7039014c हनूमान् प्रणतो भूत्वा राघवं वाक्यम् अब्रवीत् 7039015a स्नेहो मे परमो राजंस् त्वयि नित्यं प्रतिष्ठितः 7039015c भक्तिश् च नियता वीर भावो नान्यत्र गच्छति 7039016a यावद् रामकथां वीर श्रोष्ये ऽहं पृथिवीतले 7039016c तावच् छरीरे वत्स्यन्तु मम प्राणा न संशयः 7039017a एवं ब्रुवाणं राजेन्द्रो हनूमन्तम् अथासनात् 7039017c उत्थाय च परिष्वज्य वाक्यम् एतद् उवाच ह 7039018a एवम् एतत् कपिश्रेष्ठ भविता नात्र संशयः 7039018c लोका हि यावत् स्थास्यन्ति तावत् स्थास्यति मे कथा 7039019a चरिष्यति कथा यावल् लोकान् एषा हि मामिका 7039019c तावच् छरीरे वत्स्यन्ति प्राणास् तव न संशयः 7039020a ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः 7039020c वैदूर्यतरलं स्नेहाद् आबबन्धे हनूमति 7039021a तेनोरसि निबद्धेन हारेण स महाकपिः 7039021c रराज हेमशैलेन्द्रश् चन्द्रेणाक्रान्तमस्तकः 7039022a श्रुत्वा तु राघवस्यैतद् उत्थायोत्थाय वानराः 7039022c प्रणम्य शिरसा पादौ प्रजग्मुस् ते महाबलाः 7039023a सुग्रीवश् चैव रामेण परिष्वक्तो महाभुजः 7039023c विभीषणश् च धर्मात्मा निरन्तरम् उरोगतः 7039024a सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः 7039024c संमूढा इव दुःखेन त्यजन्ते राघवं तदा 7040001a विसृज्य च महाबाहुर् ऋक्षवानरराक्षसान् 7040001c भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् 7040002a अथापराह्णसमये भ्रातृभिः सह राघवः 7040002c शुश्राव मधुरां वाणीम् अन्तरिक्षात् प्रभाषिताम् 7040003a सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् 7040003c कैलासशिखरात् प्राप्तं विद्धि मां पुष्करं प्रभो 7040004a तव शासनम् आज्ञाय गतो ऽस्मि धनदं प्रति 7040004c उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत 7040005a निर्जितस् त्वं नरेन्द्रेण राघवेण महात्मना 7040005c निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् 7040006a ममापि परमा प्रीतिर् हते तस्मिन् दुरात्मनि 7040006c रावणे सगणे सौम्य सपुत्रामात्यबान्धवे 7040007a स त्वं रामेण लङ्कायां निर्जितः परमात्मना 7040007c वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते 7040008a एष मे परमः कामो यत् त्वं राघवनन्दनम् 7040008c वहेर् लोकस्य संयानं गच्छस्व विगतज्वरः 7040009a तच्छासनम् अहं ज्ञात्वा धनदस्य महात्मनः 7040009c त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् 7040010a बाढम् इत्य् एव काकुत्स्थः पुष्पकं समपूजयत् 7040010c लाजाक्षतैश् च पुष्पैश् च गन्धैश् च सुसुगन्धिभिः 7040011a गम्यतां च यथाकामम् आगच्छेस् त्वं यदा स्मरे 7040011c एवम् अस्त्व् इति रामेण विसृष्टः पुष्पकः पुनः 7040011e अभिप्रेतां दिशं प्रायात् पुष्पकः पुष्पभूषितः 7040012a एवम् अन्तर्हिते तस्मिन् पुष्पके विविधात्मनि 7040012c भरतः प्राञ्जलिर् वाक्यम् उवाच रघुनन्दनम् 7040013a अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति 7040013c अमानुषाणां सत्त्वानां व्याहृतानि मुहुर् मुहुः 7040014a अनामयाच् च मर्त्यानां साग्रो मासो गतो ह्य् अयम् 7040014c जीर्णानाम् अपि सत्त्वानां मृत्युर् नायाति राघव 7040015a पुत्रान् नार्यः प्रसूयन्ते वपुष्मन्तश् च मानवाः 7040015c हर्षश् चाभ्यधिको राजञ् जनस्य पुरवासिनः 7040016a काले च वासवो वर्षं पातयत्य् अमृतोपमम् 7040016c वायवश् चापि वायन्ते स्पर्शवन्तः सुखप्रदाः 7040017a ईदृशो नश् चिरं राजा भवत्व् इति नरेश्वर 7040017c कथयन्ति पुरे पौरा जना जनपदेषु च 7040018a एता वाचः सुमधुरा भरतेन समीरिताः 7040018c श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् 7041001a स विसृज्य ततो रामः पुष्पकं हेमभूषितम् 7041001c प्रविवेश महाबाहुर् अशोकवनिकां तदा 7041002a चन्दनागरुचूतैश् च तुङ्गकालेयकैर् अपि 7041002c देवदारुवनैश् चापि समन्ताद् उपशोभिताम् 7041003a प्रियङ्गुभिः कदम्बैश् च तथा कुरबकैर् अपि 7041003c जम्बूभिः पाटलीभिश् च कोविदारैश् च संवृताम् 7041004a सर्वदा कुसुमै रम्यैः फलवद्भिर् मनोरमैः 7041004c चारुपल्लवपुष्पाढ्यैर् मत्तभ्रमरसंकुलैः 7041005a कोकिलैर् भृङ्गराजैश् च नानावर्णैश् च पक्षिभिः 7041005c शोभितां शतशश् चित्रैश् चूतवृक्षावतंसकैः 7041006a शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः 7041006c नीलाञ्जननिभाश् चान्ये भान्ति तत्र स्म पादपाः 7041007a दीर्घिका विविधाकाराः पूर्णाः परमवारिणा 7041007c महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः 7041008a फुल्लपद्मोत्पलवनाश् चक्रवाकोपशोभिताः 7041008c प्राकारैर् विविधाकारैः शोभिताश् च शिलातलैः 7041009a तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः 7041009c शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः 7041010a नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा 7041010c तथारूपं हि रामस्य काननं तन् निवेशितम् 7041011a बह्वासनगृहोपेतां लतागृहसमावृताम् 7041011c अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः 7041012a आसने तु शुभाकारे पुष्पस्तबकभूषिते 7041012c कुथास्तरणसंवीते रामः संनिषसाद ह 7041013a सीतां संगृह्य बाहुभ्यां मधुमैरेयम् उत्तमम् 7041013c पाययाम् आस काकुत्स्थः शचीम् इन्द्रो यथामृतम् 7041014a मांसानि च विचित्राणि फलानि विविधानि च 7041014c रामस्याभ्यवहारार्थं किंकरास् तूर्णम् आहरन् 7041015a उपनृत्यन्ति राजानं नृत्यगीतविशारदाः 7041015c बालाश् च रूपवत्यश् च स्त्रियः पानवशं गताः 7041016a एवं रामो मुदा युक्तः सीतां सुरुचिराननाम् 7041016c रमयाम् आस वैदेहीम् अहन्य् अहनि देववत् 7041017a तथा तु रममाणस्य तस्यैवं शिशिरः शुभः 7041017c अत्यक्रामन् नरेन्द्रस्य राघवस्य महात्मनः 7041018a पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् 7041018c शेषं दिवसभागार्धम् अन्तःपुरगतो ऽभवत् 7041019a सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु 7041019c श्वश्रूणाम् अविशेषेण सर्वासां प्राञ्जलिः स्थिता 7041020a ततो रामम् उपागच्छद् विचित्रबहुभूषणा 7041020c त्रिविष्टपे सहस्राक्षम् उपविष्टं यथा शची 7041021a दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् 7041021c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7041022a अपत्यलाभो वैदेहि ममायं समुपस्थितः 7041022c किम् इच्छसि हि तद् ब्रूहि कः कामः क्रियतां तव 7041023a प्रहसन्ती तु वैदेही रामं वाक्यम् अथाब्रवीत् 7041023c तपोवनानि पुण्यानि द्रष्टुम् इच्छामि राघव 7041024a गङ्गातीरे निविष्टानि RSINAM पुण्यकर्मणाम् 7041024c फलमूलाशिनां वीर पादमूलेषु वर्तितुम् 7041025a एष मे परमः कामो यन् मूलफलभोजिषु 7041025c अप्य् एकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु 7041026a तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा 7041026c विस्रब्धा भव वैदेहि श्वो गमिष्यस्य् असंशयम् 7041027a एवम् उक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् 7041027c मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः 7042001a तत्रोपविष्टं राजानम् उपासन्ते विचक्षणाः 7042001c कथानां बहुरूपाणां हास्यकाराः समन्ततः 7042002a विजयो मधुमत्तश् च काश्यपः पिङ्गलः कुशः 7042002c सुराजिः कालियो भद्रो दन्तवक्रः समागधः 7042003a एते कथा बहुविधा परिहाससमन्विताः 7042003c कथयन्ति स्म संहृष्टा राघवस्य महात्मनः 7042004a ततः कथायां कस्यां चिद् राघवः समभाषत 7042004c काः कथा नगरे भद्र वर्तन्ते विषयेषु च 7042005a माम् आश्रितानि कान्य् आहुः पौरजानपदा जनाः 7042005c किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 7042006a किं नु शत्रुघ्नम् आश्रित्य कैकेयीं मातरं च मे 7042006c वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि 7042007a एवम् उक्ते तु रामेण भद्रः प्राञ्जलिर् अब्रवीत् 7042007c स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम् 7042008a अयं तु विजयः सौम्य दशग्रीववधाश्रितः 7042008c भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ 7042009a एवम् उक्तस् तु भद्रेण राघवो वाक्यम् अब्रवीत् 7042009c कथयस्व यथातथ्यं सर्वं निरवशेषतः 7042010a शुभाशुभानि वाक्यानि यान्य् आहुः पुरवासिनः 7042010c श्रुत्वेदानीं शुभं कुर्यां न कुर्याम् अशुभानि च 7042011a कथयस्व च विस्रब्धो निर्भयो विगतज्वरः 7042011c कथयन्ते यथा पौरा जना जनपदेषु च 7042012a राघवेणैवम् उक्तस् तु भद्रः सुरुचिरं वचः 7042012c प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः 7042013a शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् 7042013c चत्वरापणरथ्यासु वनेषूपवनेषु च 7042014a दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् 7042014c अकृतं पूर्वकैः कैश् चिद् देवैर् अपि सदानवैः 7042015a रावणश् च दुराधर्षो हतः सबलवाहनः 7042015c वानराश् च वशं नीता ऋक्षाश् च सह राक्षसैः 7042016a हत्वा च रावणं युद्धे सीताम् आहृत्य राघवः 7042016c अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनर् आनयत् 7042017a कीदृशं हृदये तस्य सीतासंभोगजं सुखम् 7042017c अङ्कम् आरोप्य हि पुरा रावणेन बलाद् धृताम् 7042018a लङ्काम् अपि पुनर् नीताम् अशोकवनिकां गताम् 7042018c रक्षसां वशम् आपन्नां कथं रामो न कुत्सते 7042019a अस्माकम् अपि दारेषु सहनीयं भविष्यति 7042019c यथा हि कुरुते राजा प्रजा तम् अनुवर्तते 7042020a एवं बहुविधा वाचो वदन्ति पुरवासिनः 7042020c नगरेषु च सर्वेषु राजञ् जनपदेषु च 7042021a तस्यैतद् भाषितं श्रुत्वा राघवः परमार्तवत् 7042021c उवाच सर्वान् सुहृदः कथम् एतन् निवेद्यताम् 7042022a सर्वे तु शिरसा भूमाव् अभिवाद्य प्रणम्य च 7042022c प्रत्यूचू राघवं दीनम् एवम् एतन् न संशयः 7042023a श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् 7042023c विसर्जयाम् आस तदा सर्वांस् ताञ् शत्रुतापनः 7043001a विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः 7043001c समीपे द्वाःस्थम् आसीनम् इदं वचनम् अब्रवीत् 7043002a शीघ्रम् आनय सौमित्रिं लक्ष्मणं शुभलक्षणम् 7043002c भरतं च महाबाहुं शत्रुघ्नं चापराजितम् 7043003a रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7043003c लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः 7043004a उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः 7043004c द्रष्टुम् इच्छति राजा त्वां गम्यतां तत्र मा चिरम् 7043005a बाढम् इत्य् एव सौमित्रिः श्रुत्वा राघवशासनम् 7043005c प्राद्रवद् रथम् आरुह्य राघवस्य निवेशनम् 7043006a प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतम् अन्तिकात् 7043006c उवाच प्राञ्जलिर् वाक्यं राजा त्वां द्रष्टुम् इच्छति 7043007a भरतस् तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम् 7043007c उत्पपातासनात् तूर्णं पद्भ्याम् एव ततो ऽगमत् 7043008a दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः 7043008c शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह 7043009a एह्य् आगच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुम् इच्छति 7043009c गतो हि लक्ष्मणः पूर्वं भरतश् च महायशाः 7043010a श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् 7043010c शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः 7043011a कुमारान् आगताञ् श्रुत्वा चिन्ताव्याकुलितेन्द्रियः 7043011c अवाक्शिरा दीनमना द्वाःस्थं वचनम् अब्रवीत् 7043012a प्रवेशय कुमारांस् त्वं मत्समीपं त्वरान्वितः 7043012c एतेषु जीवितं मह्यम् एते प्राणा बहिश्चराः 7043013a आज्ञप्तास् तु नरेन्द्रेण कुमाराः शुक्लवाससः 7043013c प्रह्वाः प्राञ्जलयो भूत्वा विविशुस् ते समाहिताः 7043014a ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा 7043014c संध्यागतम् इवादित्यं प्रभया परिवर्जितम् 7043015a बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः 7043015c हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते 7043016a ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः 7043016c तस्थुः समाहिताः सर्वे रामश् चाश्रूण्य् अवर्तयत् 7043017a तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महाभुजः 7043017c आसनेष्व् आध्वम् इत्य् उक्त्वा ततो वाक्यं जगाद ह 7043018a भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् 7043018c भवद्भिश् च कृतं राज्यं पालयामि नरेश्वराः 7043019a भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः 7043019c संभूय च मदर्थो ऽयम् अन्वेष्टव्यो नरेश्वराः 7044001a तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् 7044001c उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता 7044002a सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा 7044002c पौराणां मम सीतायां यादृशी वर्तते कथा 7044003a पौरापवादः सुमहांस् तथा जनपदस्य च 7044003c वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति 7044004a अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् 7044004c सीतां पापसमाचाराम् आनयेयं कथं पुरे 7044005a जानासि हि यथा सौम्य दण्डके विजने वने 7044005c रावणेन हृता सीता स च विध्वंसितो मया 7044006a प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः 7044006c अपापां मैथिलीम् आह वायुश् चाकाशगोचरः 7044007a चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा 7044007c RSINAM चैव सर्वेषाम् अपापां जनकात्मजाम् 7044008a एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ 7044008c लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता 7044009a अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् 7044009c ततो गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः 7044010a अयं तु मे महान् वादः शोकश् च हृदि वर्तते 7044010c पौरापवादः सुमहांस् तथा जनपदस्य च 7044011a अकीर्तिर् यस्य गीयेत लोके भूतस्य कस्य चित् 7044011c पतत्य् एवाधमा&l लोकान् यावच् छब्दः स कीर्त्यते 7044012a अकीर्तिर् निन्द्यते दैवैः कीर्तिर् देवेषु पूज्यते 7044012c कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् 7044013a अप्य् अहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः 7044013c अपवादभयाद् भीतः किं पुनर् जनकात्मजाम् 7044014a तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे 7044014c न हि पश्याम्य् अहं भूयः किं चिद् दुःखम् अतो ऽधिकम् 7044015a श्वस् त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् 7044015c आरुह्य सीताम् आरोप्य विषयान्ते समुत्सृज 7044016a गङ्गायास् तु परे पारे वाल्मीकेः सुमहात्मनः 7044016c आश्रमो दिव्यसंकाशस् तमसातीरम् आश्रितः 7044017a तत्रैनां विजने कक्षे विसृज्य रघुनन्दन 7044017c शीघ्रम् आगच्छ सौमित्रे कुरुष्व वचनं मम 7044018a न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन 7044018c अप्रीतिः परमा मह्यं भवेत् तु प्रतिवारिते 7044019a शापिताश् च मया यूयं भुजाभ्यां जीवितेन च 7044019c ये मां वाक्यान्तरे ब्रूयुर् अनुनेतुं कथं चन 7044020a मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः 7044020c इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम 7044021a पूर्वम् उक्तो ऽहम् अनया गङ्गातीरे महाश्रमान् 7044021c पश्येयम् इति तस्याश् च कामः संवर्त्यताम् अयम् 7044022a एवम् उक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः 7044022c प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः 7045001a ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः 7045001c सुमन्त्रम् अब्रवीद् वाक्यं मुखेन परिशुष्यता 7045002a सारथे तुरगाञ् शीघ्रं योजयस्व रथोत्तमे 7045002c स्वास्तीर्णं राजभवनात् सीतायाश् चासनं शुभम् 7045003a सीता हि राजभवनाद् आश्रमं पुण्यकर्मणाम् 7045003c मया नेया महर्षीणां शीघ्रम् आनीयतां रथः 7045004a सुमन्त्रस् तु तथेत्य् उक्त्वा युक्तं परमवाजिभिः 7045004c रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया 7045005a आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् 7045005c रथो ऽयं समनुप्राप्तो यत् कार्यं क्रियतां प्रभो 7045006a एवम् उक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः 7045006c प्रविश्य सीताम् आसाद्य व्याजहार नरर्षभः 7045007a गङ्गातीरे मया देवि मुनीनाम् आश्रमे शुभे 7045007c शीघ्रं गत्वोपनेयासि शासनात् पार्थिवस्य नः 7045008a एवम् उक्ता तु वैदेही लक्ष्मणेन महात्मना 7045008c प्रहर्षम् अतुलं लेभे गमनं चाभ्यरोचयत् 7045009a वासांसि च महार्हाणि रत्नानि विविधानि च 7045009c गृहीत्वा तानि वैदेही गमनायोपचक्रमे 7045010a इमानि मुनिपत्नीनां दास्याम्य् आभरणान्य् अहम् 7045010c सौमित्रिस् तु तथेत्य् उक्त्वा रथम् आरोप्य मैथिलीम् 7045010e प्रययौ शीघ्रतुरगो रामस्याज्ञाम् अनुस्मरन् 7045011a अब्रवीच् च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् 7045011c अशुभानि बहून्य् अद्य पश्यामि रघुनन्दन 7045012a नयनं मे स्फुरत्य् अद्य गात्रोत्कम्पश् च जायते 7045012c हृदयं चैव सौमित्रे अस्वस्थम् इव लक्षये 7045013a औत्सुक्यं परमं चापि अधृतिश् च परा मम 7045013c शून्याम् इव च पश्यामि पृथिवीं पृथुलोचन 7045014a अपि स्वस्ति भवेत् तस्य भ्रातुस् ते भ्रातृभिः सह 7045014c श्वश्रूणां चैव मे वीर सर्वासाम् अविशेषतः 7045015a पुरे जनपदे चैव कुशलं प्राणिनाम् अपि 7045015c इत्य् अञ्जलिकृता सीता देवता अभ्ययाचत 7045016a लक्ष्मणो ऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् 7045016c शिवम् इत्य् अब्रवीद् धृष्टो हृदयेन विशुष्यता 7045017a ततो वासम् उपागम्य गोमतीतीर आश्रमे 7045017c प्रभाते पुनर् उत्थाय सौमित्रिः सूतम् अब्रवीत् 7045018a योजयस्व रथं शीघ्रम् अद्य भागीरथीजलम् 7045018c शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा 7045019a सो ऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान् 7045019c आरोहस्वेति वैदेहीं सूतः प्राञ्जलिर् अब्रवीत् 7045020a सा तु सूतस्य वचनाद् आरुरोह रथोत्तमम् 7045020c सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता 7045021a अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् 7045021c निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् 7045022a सीता तु परमायत्ता दृष्ट्वा लक्ष्मणम् आतुरम् 7045022c उवाच वाक्यं धर्मज्ञ किम् इदं रुद्यते त्वया 7045023a जाह्नवीतीरम् आसाद्य चिराभिलषितं मम 7045023c हर्षकाले किम् अर्थं मां विषादयसि लक्ष्मण 7045024a नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ 7045024c कच्चिद् विनाकृतस् तेन द्विरात्रे शोकम् आगतः 7045025a ममापि दयितो रामो जीवितेनापि लक्ष्मण 7045025c न चाहम् एवं शोचामि मैवं त्वं बालिशो भव 7045026a तारयस्व च मां गङ्गां दर्शयस्व च तापसान् 7045026c ततो धनानि वासांसि दास्याम्य् आभरणानि च 7045027a ततः कृत्वा महर्षीणां यथार्हम् अभिवादनम् 7045027c तत्र चैकां निशाम् उष्य यास्यामस् तां पुरीं पुनः 7045028a तस्यास् तद् वचनं श्रुत्वा प्रमृज्य नयने शुभे 7045028c तितीर्षुर् लक्ष्मणो गङ्गां शुभां नावम् उपाहरत् 7046001a अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः 7046001c आरुरोह समायुक्तां पूर्वम् आरोप्य मैथिलीम् 7046002a सुमन्त्रं चैव सरथं स्थीयताम् इति लक्ष्मणः 7046002c उवाच शोकसंतप्तः प्रयाहीति च नाविकम् 7046003a ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः 7046003c उवाच मैथिलीं वाक्यं प्राञ्जलिर् बाष्पगद्गदः 7046004a हृद्गतं मे महच् छल्यं यद् अस्म्य् आर्येण धीमता 7046004c अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः 7046005a श्रेयो हि मरणं मे ऽद्य मृत्योर् वा यत् परं भवेत् 7046005c न चास्मिन्न् ईदृशे कार्ये नियोज्यो लोकनिन्दिते 7046006a प्रसीद न च मे रोषं कर्तुम् अर्हसि सुव्रते 7046006c इत्य् अञ्जलिकृतो भूमौ निपपात स लक्ष्मणः 7046007a रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युम् आत्मनः 7046007c मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम् अब्रवीत् 7046008a किम् इदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण 7046008c पश्यामि त्वां च न स्वस्थम् अपि क्षेमं महीपतेः 7046009a शापितो ऽसि नरेन्द्रेण यत् त्वं संतापम् आत्मनः 7046009c तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते 7046010a वैदेह्या चोद्यमानस् तु लक्ष्मणो दीनचेतनः 7046010c अवाङ्मुखो बाष्पगलो वाक्यम् एतद् उवाच ह 7046011a श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् 7046011c पुरे जनपदे चैव त्वत्कृते जनकात्मजे 7046012a न तानि वचनीयानि मया देवि तवाग्रतः 7046012c यानि राज्ञा हृदि न्यस्तान्य् अमर्षः पृष्ठतः कृतः 7046013a सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ 7046013c पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा 7046014a आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि 7046014c राज्ञः शासनम् आज्ञाय तवैवं किल दौर्हृदम् 7046015a तद् एतज् जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् 7046015c पुण्यं च रमणीयं च मा विषादं कृथाः शुभे 7046016a राज्ञो दशरथस्यैष पितुर् मे मुनिपुंगवः 7046016c सखा परमको विप्रो वाल्मीकिः सुमहायशाः 7046017a पादच्छायाम् उपागम्य सुखम् अस्य महात्मनः 7046017c उपवासपरैकाग्रा वस त्वं जनकात्मजे 7046018a पतिव्रतात्वम् आस्थाय रामं कृत्वा सदा हृदि 7046018c श्रेयस् ते परमं देवि तथा कृत्वा भविष्यति 7047001a लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा 7047001c परं विषादम् आगम्य वैदेही निपपात ह 7047002a सा मुहूर्तम् इवासंज्ञा बाष्पव्याकुलितेक्षणा 7047002c लक्ष्मणं दीनया वाचा उवाच जनकात्मजा 7047003a मामिकेयं तनुर् नूनं सृष्टा दुःखाय लक्ष्मण 7047003c धात्रा यस्यास् तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते 7047004a किं नु पापं कृतं पूर्वं को वा दारैर् वियोजितः 7047004c याहं शुद्धसमाचारा त्यक्ता नृपतिना सती 7047005a पुराहम् आश्रमे वासं रामपादानुवर्तिनी 7047005c अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी 7047006a सा कथं ह्य् आश्रमे सौम्य वत्स्यामि विजनीकृता 7047006c आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा 7047007a किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे 7047007c कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना 7047008a न खल्व् अद्यैव सौमित्रे जीवितं जाह्नवीजले 7047008c त्यजेयं राजवंशस् तु भर्तुर् मे परिहास्यते 7047009a यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् 7047009c निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम 7047010a श्वश्रूणाम् अविशेषेण प्राञ्जलिः प्रग्रहेण च 7047010c शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् 7047011a यथा भ्रातृषु वर्तेथास् तथा पौरेषु नित्यदा 7047011c परमो ह्य् एष धर्मः स्याद् एषा कीर्तिर् अनुत्तमा 7047012a यत् त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः 7047012c अहं तु नानुशोचामि स्वशरीरं नरर्षभ 7047012e यथापवादं पौराणां तथैव रघुनन्दन 7047013a एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः 7047013c शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह 7047014a प्रदक्षिणं च कृत्वा स रुदन्न् एव महास्वनम् 7047014c आरुरोह पुनर् नावं नाविकं चाभ्यचोदयत् 7047015a स गत्वा चोत्तरं कूलं शोकभारसमन्वितः 7047015c संमूढ इव दुःखेन रथम् अध्यारुहद् द्रुतम् 7047016a मुहुर् मुहुर् अपावृत्य दृष्ट्वा सीताम् अनाथवत् 7047016c वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययाव् अथ 7047017a दूरस्थं रथम् आलोक्य लक्ष्मणं च मुहुर् मुहुः 7047017c निरीक्षमाणाम् उद्विग्नां सीतां शोकः समाविशत् 7047018a सा दुःखभारावनता तपस्विनी; यशोधरा नाथम् अपश्यती सती 7047018c रुरोद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती 7048001a सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः 7048001c प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिर् अग्र्यधीः 7048002a अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये 7048002c सर्वे निवेदयाम् आसुस् तस्यास् तु रुदितस्वनम् 7048003a अदृष्टपूर्वा भगवन् कस्याप्य् एषा महात्मनः 7048003c पत्नी श्रीर् इव संमोहाद् विरौति विकृतस्वरा 7048004a भगवन् साधु पश्येमां देवताम् इव खाच् च्युताम् 7048004c न ह्य् एनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् 7048005a तेषां तद् वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् 7048005c तपसा लब्धचक्षुष्मान् प्राद्रवद् यत्र मैथिली 7048006a तं तु देशम् अभिप्रेत्य किं चित् पद्भ्यां महामुनिः 7048006c अर्घ्यम् आदाय रुचिरं जाह्नवीतीरम् आश्रितः 7048006e ददर्श राघवस्येष्टां पत्नीं सीताम् अनाथवत् 7048007a तां सीतां शोकभारार्तां वाल्मीकिर् मुनिपुंगवः 7048007c उवाच मधुरां वाणीं ह्लादयन्न् इव तेजसा 7048008a स्नुषा दशरथस्य त्वं रामस्य महिषी सती 7048008c जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते 7048009a आयान्त्य् एवासि विज्ञाता मया धर्मसमाधिना 7048009c कारणं चैव सर्वं मे हृदयेनोपलक्षितम् 7048010a अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा 7048010c विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे 7048011a आश्रमस्याविदूरे मे तापस्यस् तपसि स्थिताः 7048011c तास् त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः 7048012a इदम् अर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा 7048012c यथा स्वगृहम् अभ्येत्य विषादं चैव मा कृथाः 7048013a श्रुत्वा तु भाषितं सीता मुनेः परमम् अद्भुतम् 7048013c शिरसा वन्द्य चरणौ तथेत्य् आह कृताञ्जलिः 7048014a तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् 7048014c अन्वयाद् यत्र तापस्यो धर्मनित्याः समाहिताः 7048015a तं दृष्ट्वा मुनिम् आयान्तं वैदेह्यानुगतं तदा 7048015c उपाजग्मुर् मुदा युक्ता वचनं चेदम् अब्रुवन् 7048016a स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो 7048016c अभिवादयामः सर्वास् त्वाम् उच्यतां किं च कुर्महे 7048017a तासां तद् वचनं श्रुत्वा वाल्मीकिर् इदम् अब्रवीत् 7048017c सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः 7048018a स्नुषा दशरथस्यैषा जनकस्य सुता सती 7048018c अपापा पतिना त्यक्ता परिपाल्या मया सदा 7048019a इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह 7048019c गौरवान् मम वाक्यस्य पूज्या वो ऽस्तु विशेषतः 7048020a मुहुर् मुहुश् च वैदेहीं परिसान्त्व्य महायशाः 7048020c स्वम् आश्रमं शिष्यवृतः पुनर् आयान् महातपाः 7049001a दृष्ट्वा तु मैथिलीं सीताम् आश्रमं संप्रवेशिताम् 7049001c संतापम् अकरोद् घोरं लक्ष्मणो दीनचेतनः 7049002a अब्रवीच् च महातेजाः सुमन्त्रं मन्त्रसारथिम् 7049002c सीतासंतापजं दुःखं पश्य रामस्य धीमतः 7049003a अतो दुःखतरं किं नु राघवस्य भविष्यति 7049003c पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् 7049004a व्यक्तं दैवाद् अहं मन्ये राघवस्य विनाभवम् 7049004c वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् 7049005a यो हि देवान् सगन्धर्वान् असुरान् सह राक्षसैः 7049005c निहन्याद् राघवः क्रुद्धः स दैवम् अनुवर्तते 7049006a पुरा मम पितुर् वाक्यैर् दण्डके विजने वने 7049006c उषितो नव वर्षाणि पञ्च चैव सुदारुणे 7049007a ततो दुःखतरं भूयः सीताया विप्रवासनम् 7049007c पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे 7049008a को नु धर्माश्रयः सूत कर्मण्य् अस्मिन् यशोहरे 7049008c मैथिलीं प्रति संप्राप्तः पौरैर् हीनार्थवादिभिः 7049009a एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः 7049009c सुमन्त्रः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह 7049010a न संतापस् त्वया कार्यः सौमित्रे मैथिलीं प्रति 7049010c दृष्टम् एतत् पुरा विप्रैः पितुस् ते लक्ष्मणाग्रतः 7049011a भविष्यति दृढं रामो दुःखप्रायो ऽल्पसौख्यवान् 7049011c त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा 7049011e संत्यजिष्यति धर्मात्मा कालेन महता महान् 7049012a न त्व् इदं त्वयि वक्तव्यं सौमित्रे भरते ऽपि वा 7049012c राज्ञा वो ऽव्याहृतं वाक्यं दुर्वासा यद् उवाच ह 7049013a महाराजसमीपे च मम चैव नरर्षभ 7049013c ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ 7049014a ऋषेस् तु वचनं श्रुत्वा माम् आह पुरुषर्षभः 7049014c सूत न क्व चिद् एवं ते वक्तव्यं जनसंनिधौ 7049015a तस्याहं लोकपालस्य वाक्यं तत् सुसमाहितः 7049015c नैव जात्व् अनृतं कुर्याम् इति मे सौम्य दर्शनम् 7049016a सर्वथा नास्त्य् अवक्तव्यं मया सौम्य तवाग्रतः 7049016c यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन 7049017a यद्य् अप्य् अहं नरेन्द्रेण रहस्यं श्रावितः पुरा 7049017c तच् चाप्य् उदाहरिष्यामि दैवं हि दुरतिक्रमम् 7049018a तच् छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् 7049018c तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यम् अथाब्रवीत् 7050001a तथा संचोदितः सूतो लक्ष्मणेन महात्मना 7050001c तद् वाक्यम् ऋषिणा प्रोक्तं व्याहर्तुम् उपचक्रमे 7050002a पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः 7050002c वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यम् उवास ह 7050003a तम् आश्रमं महातेजाः पिता ते सुमहायशाः 7050003c पुरोधसं महात्मानं दिदृक्षुर् अगमत् स्वयम् 7050004a स दृष्ट्वा सूर्यसंकाशं ज्वलन्तम् इव तेजसा 7050004c उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् 7050004e तौ मुनी तापसश्रेष्ठौ विनीतस् त्व् अभ्यवादयत् 7050005a स ताभ्यां पूजितो राजा स्वागतेनासनेन च 7050005c पाद्येन फलमूलैश् च सो ऽप्य् आस्ते मुनिभिः सह 7050006a तेषां तत्रोपविष्टानां तास् ताः सुमधुराः कथाः 7050006c बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि 7050007a ततः कथायां कस्यां चित् प्राञ्जलिः प्रग्रहो नृपः 7050007c उवाच तं महात्मानम् अत्रेः पुत्रं तपोधनम् 7050008a भगवन् किंप्रमाणेन मम वंशो भविष्यति 7050008c किमायुश् च हि मे रामः पुत्राश् चान्ये किमायुषः 7050009a रामस्य च सुता ये स्युस् तेषाम् आयुः कियद् भवेत् 7050009c काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम 7050010a तच् छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु 7050010c दुर्वासाः सुमहातेजा व्याहर्तुम् उपचक्रमे 7050011a अयोध्यायाः पती रामो दीर्घकालं भविष्यति 7050011c सुखिनश् च समृद्धाश् च भविष्यन्त्य् अस्य चानुजाः 7050012a कस्मिंश् चित् करणे त्वां च मैथिलीं च यशस्विनीम् 7050012c संत्यजिष्यति धर्मात्मा कालेन महता किल 7050013a दशवर्षसहस्रणि दशवर्षशतानि च 7050013c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 7050014a समृद्धैर् हयमेधैश् च इष्ट्वा परपुरंजयः 7050014c राजवंशांश् च काकुत्स्थो बहून् संस्थापयिष्यति 7050015a स सर्वम् अखिलं राज्ञो वंशस्यास्य गतागतम् 7050015c आख्याय सुमहातेजास् तूष्णीम् आसीन् महाद्युतिः 7050016a तूष्णींभूते मुनौ तस्मिन् राजा दशरथस् तदा 7050016c अभिवाद्य महात्मानौ पुनर् आयात् पुरोत्तमम् 7050017a एतद् वचो मया तत्र मुनिना व्याहृतं पुरा 7050017c श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति 7050018a एवं गते न संतापं गन्तुम् अर्हसि राघव 7050018c सीतार्थे राघवार्थे वा दृढो भव नरोत्तम 7050019a तच् छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् 7050019c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 7050020a तयोः संवदतोर् एवं सूतलक्ष्मणयोः पथि 7050020c अस्तम् अर्को गतो वासं गोमत्यां ताव् अथोषतुः 7051001a तत्र तां रजनीम् उष्य गोमत्यां रघुनन्दनः 7051001c प्रभाते पुनर् उत्थाय लक्ष्मणः प्रययौ तदा 7051002a ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः 7051002c अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् 7051003a सौमित्रिस् तु परं दैन्यं जगाम सुमहामतिः 7051003c रामपादौ समासाद्य वक्ष्यामि किम् अहं गतः 7051004a तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् 7051004c रामस्य परमोदारं पुरस्तात् समदृश्यत 7051005a राज्ञस् तु भवनद्वारि सो ऽवतीर्य नरोत्तमः 7051005c अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः 7051006a स दृष्ट्वा राघवं दीनम् आसीनं परमासने 7051006c नेत्राभ्याम् अश्रुपूर्णाभ्यां ददर्शाग्रजम् अग्रतः 7051007a जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः 7051007c उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः 7051008a आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् 7051008c गङ्गातीरे यथोद्दिष्टे वाल्मीकेर् आश्रमे शुभे 7051008e पुनर् अस्म्य् आगतो वीर पादमूलम् उपासितुम् 7051009a मा शुचः पुरुषव्याघ्र कालस्य गतिर् ईदृशी 7051009c त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः 7051010a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 7051010c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 7051011a शक्तस् त्वम् आत्मनात्मानं विजेतुं मनसैव हि 7051011c लोकान् सर्वांश् च काकुत्स्थ किं पुनर् दुःखम् ईदृशम् 7051012a नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः 7051012c यदर्थं मैथिली त्यक्ता अपवादभयान् नृप 7051013a स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः 7051013c त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह 7051014a एवम् उक्तस् तु काकुत्स्थो लक्ष्मणेन महात्मना 7051014c उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् 7051015a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7051015c परितोषश् च मे वीर मम कार्यानुशासने 7051016a निर्वृतिश् च कृता सौम्य संतापश् च निराकृतः 7051016c भवद्वाक्यैः सुमधुरैर् अनुनीतो ऽस्मि लक्ष्मण 7052001a ततः सुमन्त्रस् त्व् आगम्य राघवं वाक्यम् अब्रवीत् 7052001c एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः 7052002a भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः 7052002c दर्शनं ते महाराज चोदयन्ति कृतत्वराः 7052002e प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः 7052003a तस्य तद् वचनं श्रुत्वा रामः प्रोवाच धर्मवित् 7052003c प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः 7052004a राज्ञस् त्व् आज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7052004c प्रवेशयाम् आस ततस् तापसान् संमतान् बहून् 7052005a शतं समधिकं तत्र दीप्यमानं स्वतेजसा 7052005c प्रविष्टं राजभवनं तापसानां महात्मनाम् 7052006a ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम् 7052006c गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु 7052007a प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः 7052007c तीर्थोदकानि सर्वाणि फलानि विविधानि च 7052008a उवाच च महाबाहुः सर्वान् एव महामुनीन् 7052008c इमान्य् आसनमुख्यानि यथार्हम् उपविश्यताम् 7052009a रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः 7052009c बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते 7052010a उपविष्टान् ऋषींस् तत्र दृष्ट्वा परपुरंजयः 7052010c प्रयतः प्राञ्जलिर् भूत्वा राघवो वाक्यम् अब्रवीत् 7052011a किम् आगमनकार्यं वः किं करोमि तपोधनाः 7052011c आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् 7052012a इदं राज्यं च सकलं जीवितं च हृदि स्थितम् 7052012c सर्वम् एतद् द्विजार्थं मे सत्यम् एतद् ब्रवीमि वः 7052013a तस्य तद् वचनं श्रुत्वा साधुवादो महान् अभूत् 7052013c ऋषीणाम् उग्रतपसां यमुनातीरवासिनाम् 7052014a ऊचुश् च ते महात्मानो हर्षेण महतान्विताः 7052014c उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः 7052015a बहवः पार्थिवा राजन्न् अतिक्रान्ता महाबलाः 7052015c कार्यगौरवम् अश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् 7052016a त्वया पुनर् ब्राह्मणगौरवाद् इयं; कृता प्रतिज्ञा ह्य् अनवेक्ष्य कारणम् 7052016c कुरुष्व कर्ता ह्य् असि नात्र संशयो; महाभयात् त्रातुम् ऋषींस् त्वम् अर्हसि 7053001a ब्रुवद्भिर् एवम् ऋषिभिः काकुत्स्थो वाक्यम् अब्रवीत् 7053001c किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः 7053002a तथा वदति काकुत्स्थे भार्गवो वाक्यम् अब्रवीत् 7053002c भयं नः शृणु यन् मूलं देशस्य च नरेश्वर 7053003a पूर्वं कृतयुगे राम दैतेयः सुमहाबलः 7053003c लोलापुत्रो ऽभवज् ज्येष्ठो मधुर् नाम महासुरः 7053004a ब्रह्मण्यश् च शरण्यश् च बुद्ध्या च परिनिष्ठितः 7053004c सुरैश् च परमोदारैः प्रीतिस् तस्यातुलाभवत् 7053005a स मधुर् वीर्यसंपन्नो धर्मे च सुसमाहितः 7053005c बहुमानाच् च रुद्रेण दत्तस् तस्याद्भुतो वरः 7053006a शूलं शूलाद् विनिष्कृष्य महावीर्यं महाप्रभम् 7053006c ददौ महात्मा सुप्रीतो वाक्यं चैतद् उवाच ह 7053007a त्वयायम् अतुलो धर्मो मत्प्रसादात् कृतः शुभः 7053007c प्रीत्या परमया युक्तो ददाम्य् आयुधम् उत्तमम् 7053008a यावत् सुरैश् च विप्रैश् च न विरुध्येर् महासुर 7053008c तावच् छूलं तवेदं स्याद् अन्यथा नाशम् आप्नुयात् 7053009a यश् च त्वाम् अभियुञ्जीत युद्धाय विगतज्वरः 7053009c तं शूलं भस्मसात् कृत्वा पुनर् एष्यति ते करम् 7053010a एवं रुद्राद् वरं लब्ध्वा भूय एव महासुरः 7053010c प्रणिपत्य महादेवं वाक्यम् एतद् उवाच ह 7053011a भगवन् मम वंशस्य शूलम् एतद् अनुत्तमम् 7053011c भवेत् तु सततं देव सुराणाम् ईश्वरो ह्य् असि 7053012a तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः 7053012c प्रत्युवाच महादेवो नैतद् एवं भविष्यति 7053013a मा भूत् ते विफला वाणी मत्प्रसादकृता शुभा 7053013c भवतः पुत्रम् एकं तु शूलम् एतद् गमिष्यति 7053014a यावत् करस्थः शूलो ऽयं भविष्यति सुतस्य ते 7053014c अवध्यः सर्वभूतानां शूलहस्तो भविष्यति 7053015a एवं मधुर् वरं लब्ध्वा देवात् सुमहद् अद्भुतम् 7053015c भवनं चासुरश्रेष्ठः कारयाम् आस सुप्रभम् 7053016a तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या 7053016c विश्वावसोर् अपत्यं सा ह्य् अनलायां महाप्रभा 7053017a तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः 7053017c बाल्यात् प्रभृति दुष्टात्मा पापान्य् एव समाचरत् 7053018a तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः 7053018c मधुः स शोकम् आपेदे न चैनं किं चिद् अब्रवीत् 7053019a स विहाय इमं लोकं प्रविष्टो वरुणालयम् 7053019c शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् 7053020a स प्रभावेन शूलस्य दौरात्म्येनात्मनस् तथा 7053020c संतापयति लोकांस् त्रीन् विशेषेण तु तापसान् 7053021a एवंप्रभावो लवणः शूलं चैव तथाविधम् 7053021c श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः 7053022a बहवः पार्थिवा राम भयार्तैर् ऋषिभिः पुरा 7053022c अभयं याचिता वीर त्रातारं न च विद्महे 7053023a ते वयं रावणं श्रुत्वा हतं सबलवाहनम् 7053023c त्रातारं विद्महे राम नान्यं भुवि नराधिपम् 7053023e तत् परित्रातुम् इच्छामो लवणाद् भयपीडिताः 7054001a तथोक्ते तान् ऋषीन् रामः प्रत्युवाच कृताञ्जलिः 7054001c किमाहारः किमाचारो लवणः क्व च वर्तते 7054002a राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते 7054002c ततो निवेदयाम् आसुर् लवणो ववृधे यथा 7054003a आहारः सर्वसत्त्वानि विशेषेण च तापसाः 7054003c आचारो रौद्रता नित्यं वासो मधुवने सदा 7054004a हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् 7054004c मानुषांश् चैव कुरुते नित्यम् आहारम् आह्निकम् 7054005a ततो ऽपराणि सत्त्वानि खादते स महाबलः 7054005c संहारे समनुप्राप्ते व्यादितास्य इवान्तकः 7054006a तच् छ्रुत्वा राघवो वाक्यम् उवाच स महामुनीन् 7054006c घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम् 7054007a तथा तेषां प्रतिज्ञाय मुनीनाम् उग्रतेजसाम् 7054007c स bhrAtqn सहितान् सर्वान् उवाच रघुनन्दनः 7054008a को हन्ता लवणं वीराः कस्यांशः स विधीयताम् 7054008c भरतस्य महाबाहोः शत्रुघ्नस्याथ वा पुनः 7054009a राघवेणैवम् उक्तस् तु भरतो वाक्यम् अब्रवीत् 7054009c अहम् एनं वधिष्यामि ममांशः स विधीयताम् 7054010a भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् 7054010c लक्ष्मणावरजस् तस्थौ हित्वा सौवर्णम् आसनम् 7054011a शत्रुघ्नस् त्व् अब्रवीद् वाक्यं प्रणिपत्य नराधिपम् 7054011c कृतकर्मा महाबाहुर् मध्यमो रघुनन्दनः 7054012a आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी 7054012c संतापं हृदये कृत्वा आर्यस्यागमनं प्रति 7054013a दुःखानि च बहूनीह अनुभूतानि पार्थिव 7054013c शयानो दुःखशय्यासु नन्दिग्रामे महात्मना 7054014a फलमूलाशनो भूत्वा जटाचीरधरस् तथा 7054014c अनुभूयेदृशं दुःखम् एष राघवनन्दनः 7054014e प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशम् आप्नुयात् 7054015a तथा ब्रुवति शत्रुघ्ने राघवः पुनर् अब्रवीत् 7054015c एवं भवतु काकुत्स्थ क्रियतां मम शासनम् 7054016a राज्ये त्वाम् अभिषेक्ष्यामि मधोस् तु नगरे शुभे 7054016c निवेशय महाबाहो भरतं यद्य् अवेक्षसे 7054017a शूरस् त्वं कृतविद्यश् च समर्थः संनिवेशने 7054017c नगरं मधुना जुष्टं तथा जनपदाञ् शुभान् 7054018a यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये 7054018c न विधत्ते नृपं तत्र नरकं स निगच्छति 7054019a स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् 7054019c राज्यं प्रशाधि धर्मेण वाक्यं मे यद्य् अवेक्षसे 7054020a उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम 7054020c बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः 7054021a अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् 7054021c वसिष्ठप्रमुखैर् विप्रैर् विधिमन्त्रपुरस्कृतम् 7055001a एवम् उक्तस् तु रामेण परां व्रीडाम् उपागतः 7055001c शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दम् उवाच ह 7055002a अवश्यं करणीयं च शासनं पुरुषर्षभ 7055002c तव चैव महाभाग शासनं दुरतिक्रमम् 7055002e अयं कामकरो राजंस् तवास्मि पुरुषर्षभ 7055003a एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना 7055003c उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा 7055004a संभारान् अभिषेकस्य आनयध्वं समाहिताः 7055004c अद्यैव पुरुषव्याघ्रम् अभिषेक्ष्यामि दुर्जयम् 7055005a पुरोधसं च काकुत्स्थौ नैगमान् ऋत्विजस् तथा 7055005c मन्त्रिणश् चैव मे सर्वान् आनयध्वं ममाज्ञया 7055006a राज्ञः शासनम् आज्ञाय तथाकुर्वन् महारथाः 7055006c अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं 7055006e प्रविष्टा राजभवनं पुरंदरगृहोपमम् 7055007a ततो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः 7055007c संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च 7055008a ततो ऽभिषिक्तं शत्रुघ्नम् अङ्कम् आरोप्य राघवः 7055008c उवाच मधुरां वाणीं तेजस् तस्याभिपूरयन् 7055009a अयं शरस् त्व् अमोघस् ते दिव्यः परपुरंजयः 7055009c अनेन लवणं सौम्य हन्तासि रघुनन्दन 7055010a सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे 7055010c स्वयम्भूर् अजितो देवो यं नापश्यन् सुरासुराः 7055011a अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः 7055011c सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः 7055011e मधुकैटभयोर् वीर विघाते वर्तमानयोः 7055012a स्रष्टुकामेन लोकांस् त्रींस् तौ चानेन हतौ युधि 7055012c अनेन शरमुख्येन ततो लोकांश् चकार सः 7055013a नायं मया शरः पूर्वं रावणस्य वधार्थिना 7055013c मुक्तः शत्रुघ्न भूतानां महांस् त्रासो भवेद् इति 7055014a यच् च तस्य महच् छूलं त्र्यम्बकेण महात्मना 7055014c दत्तं शत्रुविनाशाय मधोर् आयुधम् उत्तमम् 7055015a तत् संनिक्षिप्य भवने पूज्यमानं पुनः पुनः 7055015c दिशः सर्वाः समालोक्य प्राप्नोत्य् आहारम् आत्मनः 7055016a यदा तु युद्धम् आकाङ्क्षन् कश् चिद् एनं समाह्वयेत् 7055016c तदा शूलं गृहीत्वा तद् भस्म रक्षः करोति तम् 7055017a स त्वं पुरुषशार्दूल तम् आयुधविवर्जितम् 7055017c अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः 7055018a अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ 7055018c आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् 7055019a अन्यथा क्रियमाणे तु अवध्यः स भविष्यति 7055019c यदि त्व् एवं कृते वीर विनाशम् उपयास्यति 7055020a एतत् ते सर्वम् आख्यातं शूलस्य च विपर्ययम् 7055020c श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् 7056001a एवम् उक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः 7056001c पुनर् एवापरं वाक्यम् उवाच रघुनन्दनः 7056002a इमान्य् अश्वसहस्राणि चत्वारि पुरुषर्षभ 7056002c रथानां च सहस्रे द्वे गजानां शतम् एव च 7056003a अन्तरापणवीथ्यश् च नानापण्योपशोभिताः 7056003c अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः 7056004a हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ 7056004c गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः 7056005a बलं च सुभृतं वीर हृष्टपुष्टम् अनुत्तमम् 7056005c संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम 7056006a न ह्य् अर्थास् तत्र तिष्ठन्ति न दारा न च बान्धवाः 7056006c सुप्रीतो भृत्यवर्गस् तु यत्र तिष्ठति राघव 7056007a अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् 7056007c एक एव धनुष्पानिस् तद् गच्छ त्वं मधोर् वनम् 7056008a यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् 7056008c लवणस् तु मधोः पुत्रस् तथा गच्छेर् अशङ्कितः 7056009a न तस्य मृत्युर् अन्यो ऽस्ति कश् चिद् धि पुरुषर्षभ 7056009c दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि 7056010a स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते 7056010c हन्यास् त्वं लवणं सौम्य स हि कालो ऽस्य दुर्मतेः 7056011a महर्षींस् तु पुरस्कृत्य प्रयान्तु तव सैनिकाः 7056011c यथा ग्रीष्मावशेषेण तरेयुर् जाह्नवीजलम् 7056012a ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः 7056012c अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम 7056013a एवम् उक्तस् तु रामेण शत्रुघ्नस् तान् महाबलान् 7056013c सेनामुख्यान् समानीय ततो वाक्यम् उवाच ह 7056014a एते वो गणिता वासा यत्र यत्र निवत्स्यथ 7056014c स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित् 7056015a तथा तांस् तु समाज्ञाप्य निर्याप्य च महद् बलम् 7056015c कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 7056016a रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च 7056016c रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः 7056017a लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः 7056017c पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् 7056017e प्रदक्षिणम् अथो कृत्वा निर्जगाम महाबलः 7057001a प्रस्थाप्य तद् बलं सर्वं मासमात्रोषितः पथि 7057001c एक एवाशु शत्रुघ्नो जगाम त्वरितस् तदा 7057002a द्विरात्रम् अन्तरे शूर उष्य राघवनन्दनः 7057002c वाल्मीकेर् आश्रमं पुण्यम् अगच्छद् वासम् उत्तमम् 7057003a सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् 7057003c कृताञ्जलिर् अथो भूत्वा वाक्यम् एतद् उवाच ह 7057004a भगवन् वस्तुम् इच्छामि गुरोः कृत्याद् इहागतः 7057004c श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् 7057005a शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः 7057005c प्रत्युवाच महात्मानं स्वागतं ते महायशः 7057006a स्वम् आश्रमम् इदं सौम्य राघवाणां कुलस्य ह 7057006c आसनं पाद्यम् अर्घ्यं च निर्विशङ्कः प्रतीच्छ मे 7057007a प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् 7057007c भक्षयाम् आस काकुत्स्थस् तृप्तिं च परमां गतः 7057008a स तु भुक्त्वा महाबाहुर् महर्षिं तम् उवाच ह 7057008c पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः 7057009a तस्य तद्भाषितं श्रुत्वा वाल्मीकिर् वाक्यम् अब्रवीत् 7057009c शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा 7057010a युष्माकं पूर्वको राजा सुदासस्य महात्मनः 7057010c पुत्रो मित्रसहो नाम वीर्यवान् अतिधार्मिकः 7057011a स बाल एव सौदासो मृगयाम् उपचक्रमे 7057011c चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् 7057012a शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः 7057012c भक्षयाणाव् असंतुष्टौ पर्याप्तिं च न जग्मतुः 7057013a स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् 7057013c क्रोधेन महताविष्टो जघानैकं महेषुणा 7057014a विनिपात्य तम् एकं तु सौदासः पुरुषर्षभः 7057014c विज्वरो विगतामर्षो हतं रक्षो ऽभ्यवैक्षत 7057015a निरीक्षमाणं तं दृष्ट्वा सहायस् तस्य रक्षसः 7057015c संतापम् अकरोद् घोरं सौदासं चेदम् अब्रवीत् 7057016a यस्माद् अनपराद्धं त्वं सहायं मम जघ्निवान् 7057016c तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् 7057017a एवम् उक्त्वा तु तं रक्षस् तत्रैवान्तरधीयत 7057017c कालपर्याययोगेन राजा मित्रसहो ऽभवत् 7057018a राजापि यजते यज्ञं तस्याश्रमसमीपतः 7057018c अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् 7057019a तत्र यज्ञो महान् आसीद् बहुवर्षगणायुतान् 7057019c समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् 7057020a अथावसाने यज्ञस्य पूर्ववैरम् अनुस्मरन् 7057020c वसिष्ठरूपी राजानम् इति होवाच राक्षसः 7057021a अद्य यज्ञावसानान्ते सामिषं भोजनं मम 7057021c दीयताम् इति शीघ्रं वै नात्र कार्या विचारणा 7057022a तच् छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा 7057022c भक्षसंस्कारकुशलम् उवाच पृथिवीपतिः 7057023a हविष्यं सामिषं स्वादु यथा भवति भोजनम् 7057023c तथा कुरुष्व शीघ्रं वै परितुष्येद् यथा गुरुः 7057024a शासनात् पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः 7057024c स च रक्षः पुनस् तत्र सूदवेषम् अथाकरोत् 7057025a स मानुषम् अथो मांसं पार्थिवाय न्यवेदयत् 7057025c इदं स्वादु हविष्यं च सामिषं चान्नम् आहृतम् 7057026a स भोजनं वसिष्ठाय पत्न्या सार्धम् उपाहरत् 7057026c मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् 7057027a ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् 7057027c क्रोधेन महताविष्टो व्याहर्तुम् उपचक्रमे 7057028a यस्मात् त्वं भोजनं राजन् ममैतद् दातुम् इच्छसि 7057028c तस्माद् भोजनम् एतत् ते भविष्यति न संशयः 7057029a स राजा सह पत्न्या वै प्रणिपत्य मुहुर् मुहुः 7057029c पुनर् वसिष्ठं प्रोवाच यद् उक्तं ब्रह्मरूपिणा 7057030a तच् छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् 7057030c पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् 7057031a मया रोषपरीतेन यद् इदं व्याहृतं वचः 7057031c नैतच् छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् 7057032a कालो द्वादश वर्षाणि शापस्यास्य भविष्यति 7057032c मत्प्रसादाच् च राजेन्द्र अतीतं न स्मरिष्यसि 7057033a एवं स राजा तं शापम् उपभुज्यारिमर्दनः 7057033c प्रतिलेभे पुना राज्यं प्रजाश् चैवान्वपालयत् 7057034a तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् 7057034c आश्रमस्य समीपे ऽस्मिन् यस्मिन् पृच्छसि राघव 7057035a तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् 7057035c विवेश पर्णशालायां महर्षिम् अभिवाद्य च 7058001a याम् एव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् 7058001c ताम् एव रात्रिं सीतापि प्रसूता दारकद्वयम् 7058002a ततो ऽर्धरात्रसमये बालका मुनिदारकाः 7058002c वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवं शुभम् 7058002e तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् 7058003a तेषां तद् वचनं श्रुत्वा मुनिर् हर्षम् उपागमत् 7058003c भूतघ्नीं चाकरोत् ताभ्यां रक्षां रक्षोविनाशिनीम् 7058004a कुशमुष्टिम् उपादाय लवं चैव तु स द्विजः 7058004c वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् 7058005a यस् तयोः पूर्वजो जातः स कुशैर् मन्त्रसंस्कृतैः 7058005c निर्मार्जनीयस् तु भवेत् कुश इत्य् अस्य नामतः 7058006a यश् चापरो भवेत् ताभ्यां लवेन सुसमाहितः 7058006c निर्मार्जनीयो वृद्धाभिर् लवश् चेति स नामतः 7058007a एवं कुशलवौ नाम्ना ताव् उभौ यमजातकौ 7058007c मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः 7058008a ते रक्षां जगृहुस् तां च मुनिहस्तात् समाहिताः 7058008c अकुर्वंश् च ततो रक्षां तयोर् विगतकल्मषाः 7058009a तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च 7058009c संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ 7058010a अर्धारात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् 7058010c पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् 7058011a तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः 7058011c व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा 7058012a प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् 7058012c मुनिं प्राञ्जलिर् आमन्त्र्य प्रायात् पश्चान्मुखः पुनः 7058013a स गत्वा यमुनातीरं सप्तरात्रोषितः पथि 7058013c RSINAM पुण्यकीर्तीनाम् आश्रमे वासम् अभ्ययात् 7058014a स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर् नृपः 7058014c कथाभिर् बहुरूपाभिर् वासं चक्रे महायशाः 7059001a अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् 7059001c पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् 7059002a शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः 7059002c अनेन शूलमुखेन द्वन्द्वयुद्धम् उपागताः 7059003a तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः 7059003c प्रत्युवाच महातेजाश् च्यवनो रघुनन्दनम् 7059004a असंख्येयानि कर्माणि यान्य् अस्य पुरुषर्षभ 7059004c इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच् छृणुष्व मे 7059005a अयोध्यायां पुरा राजा युवनाश्वसुतो बली 7059005c मान्धाता इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7059006a स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः 7059006c सुरलोकम् अथो जेतुम् उद्योगम् अकरोन् नृपः 7059007a इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् 7059007c मान्धातरि कृतोद्योगे देवलोकजिगीषया 7059008a अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः 7059008c वन्द्यमानः सुरगणैः प्रतिज्ञाम् अध्यरोहत 7059009a तस्य पापम् अभिप्रायं विदित्वा पाकशासनः 7059009c सान्त्वपूर्वम् इदं वाक्यम् उवाच युवनाश्वजम् 7059010a राजा त्वं मानुषे लोके न तावत् पुरुषर्षभ 7059010c अकृत्वा पृथिवीं वश्यां देवराज्यम् इहेच्छसि 7059011a यदि वीर समग्रा ते मेदिनी निखिला वशे 7059011c देवराज्यं कुरुष्वेह सभृत्यबलवाहनः 7059012a इन्द्रम् एवं ब्रुवाणं तु मान्धाता वाक्यम् अब्रवीत् 7059012c क्व मे शक्र प्रतिहतं शासनं पृथिवीतले 7059013a तम् उवाच सहस्राक्षो लवणो नाम राक्षसः 7059013c मधुपुत्रो मधुवने नाज्ञां ते कुरुते ऽनघ 7059014a तच् छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् 7059014c व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह 7059015a आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिद् अवाङ्मुखः 7059015c पुनर् एवागमच् छ्रीमान् इमं लोकं नरेश्वरः 7059016a स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः 7059016c आजगाम मधोः पुत्रं वशे कर्तुम् अनिन्दितः 7059017a स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः 7059017c दूतं संप्रेषयाम् आस सकाशं लवणस्य सः 7059018a स गत्वा विप्रियाण्य् आह बहूनि मधुनः सुतम् 7059018c वदन्तम् एवं तं दूतं भक्षयाम् आस राक्षसः 7059019a चिरायमाणे दूते तु राजा क्रोधसमन्वितः 7059019c अर्दयाम् आस तद् रक्षः शरवृष्ट्या समन्ततः 7059020a ततः प्रहस्य लवणः शूलं जग्राह पाणिना 7059020c वधाय सानुबन्धस्य मुमोचायुधम् उत्तमम् 7059021a तच् छूलं दीप्यमानं तु सभृत्यबलवाहनम् 7059021c भस्मीकृत्य नृपं भूयो लवणस्यागमत् करम् 7059022a एवं स राजा सुमहान् हतः सबलवाहनः 7059022c शूलस्य च बलं वीर अप्रमेयम् अनुत्तमम् 7059023a श्वः प्रभाते तु लवणं वधिष्यसि न संशयः 7059023c अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस् तव 7060001a कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् 7060001c व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः 7060002a ततः प्रभाते विमले तस्मिन् काले स राक्षसः 7060002c निर्गतस् तु पुराद् वीरो भक्षाहारप्रचोदितः 7060003a एतस्मिन्न् अन्तरे शूरः शत्रुघ्नो यमुनां नदीम् 7060003c तीर्त्वा मधुपुरद्वारि धनुष्पाणिर् अतिष्ठत 7060004a ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः 7060004c आगच्छद् बहुसाहस्रं प्राणिनाम् उद्वहन् भरम् 7060005a ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् 7060005c तम् उवाच ततो रक्षः किम् अनेन करिष्यसि 7060006a ईदृशानां सहस्राणि सायुधानां नराधम 7060006c भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम् 7060007a आहारश् चाप्य् असंपूर्णो ममायं पुरुषाधम 7060007c स्वयं प्रविष्टो नु मुखं कथम् आसाद्य दुर्मते 7060008a तस्यैवं भाषमाणस्य हसतश् च मुहुर् मुहुः 7060008c शत्रुघ्नो वीर्यसंपन्नो रोषाद् अश्रूण्य् अवर्तयत् 7060009a तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः 7060009c तेजोमया मरीच्यस् तु सर्वगात्रैर् विनिष्पतन् 7060010a उवाच च सुसंक्रुद्धः शत्रुघ्नस् तं निशाचरम् 7060010c योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह 7060011a पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः 7060011c शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः 7060012a तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् 7060012c शत्रुस् त्वं सर्वजीवानां न मे जीवन् गमिष्यसि 7060013a तस्मिंस् तथा ब्रुवाणे तु राक्षसः प्रहसन्न् इव 7060013c प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते 7060014a मम मातृष्वसुर् भ्राता रावणो नाम राक्षसः 7060014c हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम 7060015a तच् च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् 7060015c अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः 7060016a न हताश् च हि मे सर्वे परिभूतास् तृणं यथा 7060016c भूताश् चैव भविष्याश् च यूयं च पुरुषाधमाः 7060017a तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते 7060017c ईप्सितं यादृशं तुभ्यं सज्जये यावद् आयुधम् 7060018a तम् उवाचाथ शत्रुघ्नः क्व मे जीवन् गमिष्यसि 7060018c दुर्बलो ऽप्य् आगतः शत्रुर् न मोक्तव्यः कृतात्मना 7060019a यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ 7060019c स हतो मन्दबुद्धित्वाद् यथा कापुरुषस् तथा 7061001a तच् छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः 7061001c क्रोधम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 7061002a पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च 7061002c लवणो रघुशार्दूलम् आह्वयाम् आस चासकृत् 7061003a तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् 7061003c शत्रुघ्नो देव शत्रुघ्न इदं वचनम् अब्रवीत् 7061004a शत्रुघ्नो न तदा जातो यदान्ये निर्जितास् त्वया 7061004c तद् अद्य बाणाभिहतो व्रज तं यमसादनम् 7061005a ऋषयो ऽप्य् अद्य पापात्मन् मया त्वां निहतं रणे 7061005c पश्यन्तु विप्रा विद्वांसस् त्रिदशा इव रावणम् 7061006a त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर 7061006c पुरं जनपदं चापि क्षेमम् एतद् भविष्यति 7061007a अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः 7061007c प्रवेक्ष्यते ते हृदयं पद्मम् अंशुर् इवार्कजः 7061008a एवम् उक्तो महावृक्षं लवणः क्रोधमूर्छितः 7061008c शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् 7061009a तद् दृष्ट्वा विफलं कर्म राक्षसः पुनर् एव तु 7061009c पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद् बली 7061010a शत्रुघ्नश् चापि तेजस्वी वृक्षान् आपततो बहून् 7061010c त्रिभिश् चतुर्भिर् एकैकं चिच्छेद नतपर्वभिः 7061011a ततो बाणमयं वर्षं व्यसृजद् राक्षसोर् असि 7061011c शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः 7061012a ततः प्रहस्य लवणो वृक्षम् उत्पाट्य लीलया 7061012c शिरस्य् अभ्यहनच् छूरं स्रस्ताङ्गः स मुमोह वै 7061013a तस्मिन् निपतिते वीरे हाहाकारो महान् अभूत् 7061013c RSINAM देव संघानां गन्धर्वाप्सरसाम् अपि 7061014a तम् अवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् 7061014c रक्षो लब्धान्तरम् अपि न विवेश स्वम् आलयम् 7061015a नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् 7061015c ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् 7061016a मुहूर्ताल् लब्धसंज्ञस् तु पुनस् तस्थौ धृतायुधः 7061016c शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः 7061017a ततो दिव्यम् अमोघं तं जग्राह शरम् उत्तमम् 7061017c ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश 7061018a वज्राननं वज्रवेगं मेरुमन्दर गौरवम् 7061018c नतं पर्वसु सर्वेषु संयुगेष्व् अपराजितम् 7061019a असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् 7061019c दानवेन्द्राचलेन्द्राणाम् असुराणां च दारुणम् 7061020a तं दीप्तम् इव कालाग्निं युगान्ते समुपस्थिते 7061020c दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन् 7061021a सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् 7061021c जगद् धि सर्वम् अस्वस्थं पितामहम् उपस्थितम् 7061022a ऊचुश् च देवदेवेशं वरदं प्रपितामहम् 7061022c कच्चिल् लोकक्षयो देव प्राप्तो वा युगसंकयः 7061023a नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह 7061023c देवानां भयसंमोहो लोकानां संक्षयः प्रभो 7061024a तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामनः 7061024c भयकारणम् आचष्टे देवानाम् अभयंकरः 7061025a वधाय लवणस्याजौ शरः शत्रुघ्नधारितः 7061025c तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः 7061026a एषो हि पूर्वं देवस्य लोककर्तुः सनातनः 7061026c शरस् तेजोमयो वत्सा येन वै भयम् आगतम् 7061027a एष वै कैटभस्यार्थे मधुनश् च महाशरः 7061027c सृष्टो महात्मना तेन वधार्थं दैत्ययोस् तयोः 7061028a एवम् एतं प्रजानीध्वं विष्णोस् तेजोमयं शरम् 7061028c एषा चैव तनुः पूर्वा विष्णोस् तस्य महात्मनः 7061029a इतो गच्छता पश्यध्वं वध्यमानं महात्मना 7061029c रामानुजेन वीरेण लवणं राक्षसोत्तमम् 7061030a तस्य ते देवदेवस्य निशम्य मधुरां गिरम् 7061030c आजग्मुर् यत्र युध्येते शत्रुघ्नलवणाव् उभौ 7061031a तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् 7061031c ददृशुः सर्वभूतानि युगान्ताग्निम् इवोत्थितम् 7061032a आकाशम् आवृतं दृष्ट्वा देवैर् हि रघुनन्दनः 7061032c सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः 7061033a आहूतश् च ततस् तेन शत्रुघ्नेन महात्मना 7061033c लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः 7061034a आकर्णात् स विकृष्याथ तद् धनुर् धन्विनां वरः 7061034c स मुमोच महाबाणं लवणस्य महोरसि 7061034e उरस् तस्य विदार्याशु प्रविवेश रसातलम् 7061035a गत्वा रसातलं दिव्यं शरो विबुधपूजितः 7061035c पुनर् एवागमत् तूर्णम् इक्ष्वाकुकुलनन्दनम् 7061036a शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः 7061036c पपात सहसा भूमौ वज्राहत इवाचलः 7061037a तच् च दिव्यं महच् छूलं हते लवणराक्षसे 7061037c पश्यतां सर्वभूतानां रुद्रस्य वशम् अन्वगात् 7061038a एकेषुपातेन भयं निहत्य; लोकत्रयस्यास्य रघुप्रवीरः 7061038c विनिर्बभाव् उद्यतचापबाणस्; तमः प्रणुद्येव सहस्ररश्मिः 7062001a हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः 7062001c ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् 7062002a दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः 7062002c हतः पुरुषशार्दूल वरं वरय राघव 7062003a वरदाः स्म महाबाहो सर्व एव समागताः 7062003c विजयाकाङ्क्षिणस् तुभ्यम् अमोघं दर्शनं हि नः 7062004a देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः 7062004c प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् 7062005a इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् 7062005c निवेशं प्राप्नुयां शीघ्रम् एष मे ऽस्तु वरो मतः 7062006a तं देवाः प्रीतमनसो बाढम् इत्य् एव राघवम् 7062006c भविष्यति पुरी रम्या शूरसेना न संशयः 7062007a ते तथोक्त्वा महात्मानो दिवम् आरुरुहुस् तदा 7062007c शत्रुघ्नो ऽपि महातेजास् तां सेनां समुपानयत् 7062008a सा सेना शीघ्रम् आगच्छच् छ्रुत्वा शत्रुघ्नशासनम् 7062008c निवेशनं च शत्रुघ्नः शासनेन समारभत् 7062009a सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा 7062009c निविष्टा शूरसेनानां विषयश् चाकुतोभयः 7062010a क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः 7062010c अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता 7062011a अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता 7062011c शोभिता गृहमुख्यैश् च शोभिता चत्वरापणैः 7062012a यच् च तेन महच् छून्यं लवणेन कृतं पुरा 7062012c शोभयाम् आस तद् वीरो नानापण्यसमृद्धिभिः 7062013a तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः 7062013c निरीक्ष्य परमप्रीतः परं हर्षम् उपागमत् 7062014a तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् 7062014c रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे 7063001a ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् 7063001c अयोध्यां चकमे गन्तुम् अल्पभृत्यबलानुगः 7063002a मन्त्रिणो बलमुख्यांश् च निवर्त्य च पुरोधसं 7063002c जगाम रथमुख्येन हययुक्तेन भास्वता 7063003a स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः 7063003c अयोध्याम् अगमत् तूर्णं राघवोत्सुकदर्शनः 7063004a स प्रविश्य पुरीं रम्यां श्रीमान् इक्ष्वाकुनन्दनः 7063004c प्रविवेश महाबाहुर् यत्र रामो महाद्युतिः 7063005a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7063005c उवाच प्राञ्जलिर् भूत्वा रामं सत्यपराक्रमम् 7063006a यद् आज्ञप्तं महाराज सर्वं तत् कृतवान् अहम् 7063006c हतः स लवणः पापः पुरी सा च निवेशिता 7063007a द्वादशं च गतं वर्षं त्वां विना रघुनन्दन 7063007c नोत्सहेयम् अहं वस्तुं त्वया विरहितो नृप 7063008a स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम 7063008c मातृहीनो यथा वत्सस् त्वां विना प्रवसाम्य् अहम् 7063009a एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदम् अब्रवीत् 7063009c मा विषादं कृथा वीर नैतत् क्षत्रियचेष्टितम् 7063010a नावसीदन्ति राजानो विप्रवासेषु राघव 7063010c प्रजाश् च परिपाल्या हि क्षत्रधर्मेण राघव 7063011a काले काले च मां वीर अयोध्याम् अवलोकितुम् 7063011c आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव 7063012a ममापि त्वं सुदयितः प्राणैर् अपि न संशयः 7063012c अवश्यं करणीयं च राज्यस्य परिपालनम् 7063013a तस्मात् त्वं वस काकुत्स्थ पञ्चरात्रं मया सह 7063013c ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः 7063014a रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् 7063014c शत्रुघ्नो दीनया वाचा बाढम् इत्य् एव चाब्रवीत् 7063015a स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया 7063015c उष्य तत्र महेष्वासो गमनायोपचक्रमे 7063016a आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् 7063016c भरतं लक्ष्मणं चैव महारथम् उपारुहत् 7063017a दूरं ताभ्याम् अनुगतो लक्ष्मणेन महात्मना 7063017c भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा 7064001a प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः 7064001c प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् 7064002a ततः कतिपयाहःसु वृद्धो जानपदो द्विजः 7064002c शवं बालम् उपादाय राजद्वारम् उपागमत् 7064003a रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः 7064003c असकृत्पुत्र पुत्रेति वाक्यम् एतद् उवाच ह 7064004a किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् 7064004c यद् अहं पुत्रम् एकं त्वां पश्यामि निधनं गतम् 7064005a अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् 7064005c अकाले कालम् आपन्नं दुःखाय मम पुत्रक 7064006a अल्पैर् अहोभिर् निधनं गमिष्यामि न संशयः 7064006c अहं च जननी चैव तव शोकेन पुत्रक 7064007a न स्मराम्य् अनृतं ह्य् उक्तं न च हिंसां स्मराम्य् अहम् 7064007c केन मे दुष्कृतेनाद्य बाल एव ममात्मजः 7064007e अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् 7064008a नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् 7064008c मृत्युर् अप्राप्तकालानां रामस्य विषये यथा 7064009a रामस्य दुष्कृतं किं चिन् महद् अस्ति न संशयः 7064009c त्वं राजञ् जीवयस्वैनं बालं मृत्युवशं गतम् 7064010a भ्रातृभिः सहितो राजन् दीर्घम् आयुर् अवाप्नुहि 7064010c उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल 7064011a संप्रत्य् अनाथो विषय इक्ष्वाकूणां महात्मनाम् 7064011c रामं नाथम् इहासाद्य बालान्तकरणं नृपम् 7064012a राजदोषैर् विपद्यन्ते प्रजा ह्य् अविधिपालिताः 7064012c असद्वृत्ते तु नृपताव् अकाले म्रियते जनः 7064013a यदा पुरेष्व् अयुक्तानि जना जनपदेषु च 7064013c कुर्वते न च रक्षास्ति तदाकालकृतं भयम् 7064014a सुव्यक्तं राजदोषो ऽयं भविष्यति न संशयः 7064014c पुरे जनपदे वापि तदा बालवधो ह्य् अयम् 7064015a एवं बहुविधैर् वाक्यैर् निन्दयानो मुहुर् मुहुः 7064015c राजानं दुःखसंतप्तः सुतं तम् उपगूहति 7065001a तथा तु करुणं तस्य द्विजस्य परिदेवितम् 7065001c शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् 7065002a स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् 7065002c वसिष्ठं वामदेवं च bhrAtqMz च सहनैगमान् 7065003a ततो द्विजा वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः 7065003c राजानं देवसंकाशं वर्धस्वेति ततो ऽब्रुवन् 7065004a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 7065004c कात्यायनो ऽथ जाबालिर् गौतमो नारदस् तथा 7065005a एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः 7065005c मन्त्रिणो नैगमाश् चैव यथार्हम् अनुकूलतः 7065006a ताषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् 7065006c राघवः सर्वम् आचष्टे द्विजो यस्मात् प्ररोदिति 7065007a तस्य तद् वचनं श्रुत्वा राज्ञो दीनस्य नारदः 7065007c प्रत्युवाच शुभं वाक्यम् RSINAM संनिधौ नृपम् 7065008a शृणु राजन् यथाकाले प्राप्तो ऽयं बालसंक्षयः 7065008c श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन 7065009a पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः 7065009c अब्राह्मणस् तदा राजन् न तपस्वी कथं चन 7065010a तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते 7065010c अमृत्यवस् तदा सर्वे जज्ञिरे दीर्घदर्शिनः 7065011a ततस् त्रेतायुगं नाम मानवानां वपुष्मताम् 7065011c क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः 7065012a वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि 7065012c मानवा ये महात्मानस् तस्मिंस् त्रेतायुगे युगे 7065013a ब्रह्मक्षत्रं तु तत् सर्वं यत् पूर्वम् अपरं च यत् 7065013c युगयोर् उभयोर् आसीत् समवीर्यसमन्वितम् 7065014a अपश्यन्तस् तु ते सर्वे विशेषम् अधिकं ततः 7065014c स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः 7065015a अधर्मः पादम् एकं तु पातयत् पृथिवीतले 7065015c अधर्मेण हि संयुक्तास् तेन मन्दाभवन् द्विजाः 7065016a ततः प्रादुष्कृतं पूर्वम् आयुषः परिनिष्ठितम् 7065016c शुभान्य् एवाचर&l लोकाः सत्यधर्मपरायणाः 7065017a त्रेतायुगे त्व् अवर्तन्त ब्राह्मणाः क्षत्रियश् च ये 7065017c तपो ऽतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः 7065018a स धर्मः परमस् तेषां वैश्यशूद्रम् अथागमत् 7065018c पूजां च सर्ववर्णानां शूद्राश् चक्रुर् विशेषतः 7065019a ततः पादम् अधर्मस्य द्वितीयम् अवतारयत् 7065019c ततो द्वापरसंख्या सा युगस्य समजायत 7065020a तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये 7065020c अधर्मश् चानृतं चैव ववृधे पुरुषर्षभ 7065021a तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत् 7065021c न शूद्रो लभते धर्मम् उग्रं तप्तं नरर्षभ 7065022a हीनवर्णो नरश्रेष्ठ तप्यते सुमहत् तपः 7065022c भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे 7065023a अधर्मः परमो राम द्वापरे शूद्रधारितः 7065023c स वै विषयपर्यन्ते तव राजन् महातपाः 7065023e शूद्रस् तप्यति दुर्बुद्धिस् तेन बालवधो ह्य् अयम् 7065024a यो ह्य् अधर्मम् अकार्यं वा विषये पार्थिवस्य हि 7065024c करोति राजशार्दूल पुरे वा दुर्मतिर् नरः 7065024e क्षिप्रं हि नरकं याति स च राजा न संशयः 7065025a स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् 7065025c दुष्कृतं यत्र पश्येथास् तत्र यत्नं समाचर 7065026a एवं ते धर्मवृद्धिश् च नृणां चायुर्विवर्धनम् 7065026c भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् 7066001a नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7066001c प्रहर्षम् अतुलं लेभे लक्ष्मणं चेदम् अब्रवीत् 7066002a गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण 7066002c बालस्य च शरीरं तत् तैलद्रोण्यां निधापय 7066003a गन्धैश् च परमोदारैस् तैलैश् च सुसुगन्धिभिः 7066003c यथा न क्षीयते बालस् तथा सौम्य विधीयताम् 7066004a यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः 7066004c विपत्तिः परिभेदो वा भवेन् न च तथा कुरु 7066005a तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् 7066005c मनसा पुष्पकं दध्याव् आगच्छेति महायशाः 7066006a इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः 7066006c आजगाम मुहूर्तेन समीपं राघवस्य वै 7066007a सो ऽब्रवीत् प्रणतो भूत्वा अयम् अस्मि नराधिप 7066007c वश्यस् तव महाबाहो किंकरः समुपस्थितः 7066008a भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः 7066008c अभिवाद्य महर्षीस् तान् विमानं सो ऽध्यरोहत 7066009a धनुर् गृहीत्वा तूणीं च खड्गं च रुचिरप्रभम् 7066009c निक्षिप्य नगरे वीरौ सौमित्रिभरताव् उभौ 7066010a प्रायात् प्रतीचीं स मरून् विचिन्वंश् च समन्ततः 7066010c उत्तराम् अगमच् छ्रीमान् दिशं हिमवदावृतम् 7066011a अपश्यमानस् तत्रापि स्वल्पम् अप्य् अथ दुष्कृतम् 7066011c पूर्वाम् अपि दिशं सर्वाम् अथापश्यन् नराधिपः 7066012a दक्षिणां दिशम् आक्रामत् ततो राजर्षिनन्दनः 7066012c शैवलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः 7066013a तस्मिन् सरसि तप्यन्तं तापसं सुमहत् तपः 7066013c ददर्श राघवः श्रीमा&l लम्बमानम् अधोमुखम् 7066014a अथैनं समुपागम्य तप्यन्तं तप उत्तमम् 7066014c उवाच राघवो वाक्यं धन्यस् त्वम् असि सुव्रत 7066015a कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम 7066015c कौतूहलात् त्वां पृच्छामि रामो दाशरथिर् ह्य् अहम् 7066016a मनीषितस् ते को न्व् अर्थः स्वर्गलाभो वराश्रयः 7066016c यम् अश्रित्य तपस् तप्तं श्रोतुम् इच्छामि तापस 7066017a ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः 7066017c वैश्यो वा यदि वा शूद्रः सत्यम् एतद् ब्रवीहि मे 7067001a तस्य तद् वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः 7067001c अवाक्शिरास् तथाभूतो वाक्यम् एतद् उवाच ह 7067002a शूद्रयोन्यां प्रसूतो ऽस्मि तप उग्रं समास्थितः 7067002c देवत्वं प्रार्थये राम सशरीरो महायशः 7067003a न मिथ्याहं वदे राजन् देवलोकजिगीषया 7067003c शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः 7067004a भाषतस् तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् 7067004c निष्कृष्य कोशाद् विमलं शिरश् चिच्छेद राघवः 7067005a तस्मिन् मुहूर्ते बालो ऽसौ जीवेन समयुज्यत 7067006a ततो ऽगस्त्याश्रमपदं रामः कमललोचनः 7067006c स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी 7067007a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7067007c आतिथ्यं परमं प्राप्य निषसाद नराधिपः 7067008a तम् उवाच महातेजाः कुम्भयोनिर् महातपाः 7067008c स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 7067009a त्वं मे बहुमतो राम गुणैर् बहुभिर् उत्तमैः 7067009c अतिथिः पूजनीयश् च मम राजन् हृदि स्थितः 7067010a सुरा हि कथयन्ति त्वाम् आगतं शूद्रघातिनम् 7067010c ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः 7067011a उष्यतां चेह रजनीं सकाशे मम राघव 7067011c प्रभाते पुष्पकेण त्वं गन्ता स्वपुरम् एव हि 7067012a इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा 7067012c दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा 7067012e प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव 7067013a दत्तस्य हि पुनर् दानं सुमहत् फलम् उच्यते 7067013c तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नरर्षभ 7067014a तद् रामः प्रतिजग्राह मुनेस् तस्य महात्मनः 7067014c दिव्यम् आभरणं चित्रं प्रदीप्तम् इव भास्करम् 7067015a प्रतिगृह्य ततो रामस् तद् आभरणम् उत्तमम् 7067015c आगमं तस्य दिव्यस्य प्रष्टुम् एवोपचक्रमे 7067016a अत्यद्भुतम् इदं ब्रह्मन् वपुषा युक्तम् उत्तमम् 7067016c कथं भगवता प्राप्तं कुतो वा केन वाहृतम् 7067017a कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः 7067017c आश्चर्याणां बहूनां हि निधिः परमको भवान् 7067018a एवं ब्रुवति काकुत्स्थे मुनिर् वाक्यम् अथाब्रवीत् 7067018c शृणु राम यथावृत्तं पुरा त्रेतायुगे गते 7068001a पुरा त्रेतायुगे ह्य् आसीद् अरण्यं बहुविस्तरम् 7068001c समन्ताद् योजनशतं निर्मृगं पक्षिवर्जितम् 7068002a तस्मिन् निर्मानुषे ऽरण्ये कुर्वाणस् तप उत्तमम् 7068002c अहम् आक्रमितुं सौम्य तद् अरण्यम् उपागमम् 7068003a तस्य रूपम् अरण्यस्य निर्देष्टुं न शशाक ह 7068003c फलमूलैः सुखास्वादैर् बहुरूपैश् च पादपैः 7068004a तस्यारण्यस्य मध्ये तु सरो योजनम् आयतम् 7068004c पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् 7068005a तद् आश्चर्यम् इवात्यर्थं सुखास्वादम् अनुत्तमम् 7068005c अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् 7068006a तस्मिन् सरःसमीपे तु महद् अद्भुतम् आश्रमम् 7068006c पुराणं पुण्यम् अत्यर्थं तपस्विजनवर्जितम् 7068007a तत्राहम् अवसं रात्रिं नैदाघीं पुरुषर्षभ 7068007c प्रभाते काल्यम् उत्थाय सरस् तद् उपचक्रमे 7068008a अथापश्यं शवं तत्र सुपुष्टम् अजरं क्व चित् 7068008c तिष्ठन्तं परया लक्ष्म्या तस्मिंस् तोयाशये नृप 7068009a तम् अर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव 7068009c विष्ठितो ऽस्मि सरस्तीरे किं न्व् इदं स्याद् इति प्रभो 7068010a अथापश्यं मुहूर्तात् तु दिव्यम् अद्भुतदर्शनम् 7068010c विमानं परमोदारं हंसयुक्तं मनोजवम् 7068011a अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन 7068011c उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् 7068011e गान्ति गेयानि रम्याणि वादयन्ति तथापराः 7068012a पश्यतो मे तदा राम विमानाद् अवरुह्य च 7068012c तं शवं भक्षयाम् आस स स्वर्गी रघुनन्दन 7068013a ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च 7068013c अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे 7068014a उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ 7068014c आरोढुम् उपचक्राम विमानवरम् उत्तमम् 7068015a तम् अहं देवसंकाशम् आरोहन्तम् उदीक्ष्य वै 7068015c अथाहम् अब्रुवं वाक्यं तम् एव पुरुषर्षभ 7068016a को भवान् देवसंकाश आहारश् च विगर्हितः 7068016c त्वयायं भुज्यते सौम्य किं कर्थं वक्तुम् अर्हसि 7068017a आश्चर्यम् ईदृशो भावो भास्वरो देवसंमतः 7068017c आहारो गर्हितः सौम्य श्रोतुम् इच्छामि तत्त्वतः 7069001a भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् 7069001c प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन 7069002a शृणु ब्रह्मन् यथावृत्तं ममैतत् सुखदुःखयोः 7069002c दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज 7069003a पुरा वैदर्भको राजा पिता मम महायशाः 7069003c सुदेव इति विख्यातस् त्रिषु लोकेषु वीर्यवान् 7069004a तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्याम् अजायत 7069004c अहं श्वेत इति ख्यातो यवीयान् सुरथो ऽभवत् 7069005a ततः पितरि स्वर्याते पौरा माम् अभ्यषेचयन् 7069005c तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः 7069006a एवं वर्षसहस्राणि समतीतानि सुव्रत 7069006c राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः 7069007a सो ऽहं निमित्ते कस्मिंश् चिद् विज्ञातायुर् द्विजोत्तम 7069007c कालधर्मं हृदि न्यस्य ततो वनम् उपागमम् 7069008a सो ऽहं वनम् इदं दुर्गं मृगपक्षिविवर्जितम् 7069008c तपश् चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे 7069009a भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् 7069009c इदं सरः समासाद्य तपस् तप्तं मया चिरम् 7069010a सो ऽहं वर्षसहस्राणि तपस् त्रीणि महामुने 7069010c तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकम् अनुत्तमम् 7069011a ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम 7069011c बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः 7069012a गत्वा त्रिभुवणश्रेष्ठं पितामहम् उवाच ह 7069012c भगवन् ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः 7069013a कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशो ऽस्मि यत् 7069013c आहारः कश् च मे देव तन् मे ब्रूहि पितामह 7069014a पितामहस् तु माम् आह तवाहारः सुदेवज 7069014c स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः 7069015a स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् 7069015c अनुप्तं रोहते श्वेत न कदा चिन् महामते 7069016a दत्तं न ते ऽस्ति सूक्ष्मो ऽपि वने सत्त्वनिषेविते 7069016c तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया 7069017a स त्वं सुपुष्टम् आहारैः स्वशरीरम् अनुत्तमम् 7069017c भक्षयस्वामृतरसं सा ते तृप्तिर् भविष्यति 7069018a यदा तु तद् वनं श्वेत अगस्त्यः सुमहान् ऋषिः 7069018c आक्रमिष्यति दुर्धर्षस् तदा कृच्छाद् विमोक्ष्यसे 7069019a स हि तारयितुं सौम्य शक्तः सुरगणान् अपि 7069019c किं पुनस् त्वां महाबाहो क्षुत्पिपासावशं गतम् 7069020a सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् 7069020c आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम 7069021a बहून् वर्षगणान् ब्रह्मन् भुज्यमानम् इदं मया 7069021c क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश् चापि ममोत्तमा 7069022a तस्य मे कृच्छ्रभूतस्य कृच्छ्राद् अस्माद् विमोक्षय 7069022c अन्येषाम् अगतिर् ह्य् अत्र कुम्भयोनिम् ऋते द्विजम् 7069023a इदम् आभरणं सौम्य तारणार्थं द्विजोत्तम 7069023c प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुम् अर्हसि 7069024a तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् 7069024c तारणायोपजग्राह तद् आभरणम् उत्तमम् 7069025a मया प्रतिगृहीते तु तस्मिन्न् आभरणे शुभे 7069025c मानुषः पूर्वको देहो राजर्षेः स ननाश ह 7069026a प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा 7069026c तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः 7069027a तेनेदं शक्रतुल्येन दिव्यम् आभरणं मम 7069027c तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुतदर्शनम् 7070001a तद् अद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः 7070001c गौरवाद् विस्मयाच् चैव भूयः प्रष्टुं प्रचक्रमे 7070002a भगवंस् तद् वनं घोरं तपस् तप्यति यत्र सः 7070002c श्वेतो वैदर्भको राजा कथं तद् अमृगद्विजम् 7070003a निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् 7070003c तपश् चर्तुं प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः 7070004a रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् 7070004c वाक्यं परमतेजस्वी वक्तुम् एवोपचक्रमे 7070005a पुरा कृतयुगे राम मनुर् दण्डधरः प्रभुः 7070005c तस्य पुत्रो महान् आसीद् इक्ष्वाकुः कुलवर्धनः 7070006a तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् 7070006c पृथिव्यां राजवंशानां भव कर्तेत्य् उवाच ह 7070007a तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव 7070007c ततः परमसंहृष्टो मनुः पुनर् उवाच ह 7070008a प्रीतो ऽस्मि परमोदारकर्ता चासि न संशयः 7070008c दण्डेन च प्रजा रक्ष मा च दण्डम् अकारणे 7070009a अपराधिषु यो दण्डः पात्यते मानवेषु वै 7070009c स दण्डो विधिवन् मुक्तः स्वर्गं नयति पार्थिवम् 7070010a तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक 7070010c धर्मो हि परमो लोके कुर्वतस् ते भविष्यति 7070011a इति तं बहु संदिश्य मनुः पुत्रं समाधिना 7070011c जगाम त्रिदिवं हृष्टो ब्रह्मलोकम् अनुत्तमम् 7070012a प्रयाते त्रिदिवे तस्मिन्न् इक्ष्वाकुर् अमितप्रभः 7070012c जनयिष्ये कथं पुत्रान् इति चिन्तापरो ऽभवत् 7070013a कर्मभिर् बहुरूपैश् च तैस् तैर् मनुसुतः सुतान् 7070013c जनयाम् आस धर्मात्मा शतं देवसुतोपमान् 7070014a तेषाम् अवरजस् तात सर्वेषां रघुनन्दन 7070014c मूढश् चाकृतिविद्यश् च न शुश्रूषति पूर्वजान् 7070015a नाम तस्य च दण्डेति पिता चक्रे ऽल्पतेजसः 7070015c अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति 7070016a स पश्यमानस् तं दोषं घोरं पुत्रस्य राघव 7070016c विन्ध्यशैवलयोर् मध्ये राज्यं प्रादाद् अरिंदम 7070017a स दण्डस् तत्र राजाभूद् रम्ये पर्वतरोधसि 7070017c पुरं चाप्रतिमं राम न्यवेशयद् अनुत्तमम् 7070018a पुरस्य चाकरोन् नाम मधुमन्तम् इति प्रभो 7070018c पुरोहितं चोशनसं वरयाम् आस सुव्रतम् 7070019a एवं स राजा तद् राज्यं कारयत् सपुरोहितः 7070019c प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि 7071001a एतद् आख्याय रामाय महर्षिः कुम्भसंभवः 7071001c अस्याम् एवापरं वाक्यं कथायाम् उपचक्रमे 7071002a ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् 7071002c अकरोत् तत्र मन्दात्मा राज्यं निहतकण्टकम् 7071003a अथ काले तु कस्मिंश् चिद् राजा भार्गवम् आश्रमम् 7071003c रमणीयम् उपाक्रामच् चैत्रे मासि मनोरमे 7071004a तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि 7071004c विचरन्तीं वनोद्देशे दण्डो ऽपश्यद् अनुत्तमाम् 7071005a स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः 7071005c अभिगम्य सुसंविग्नः कन्यां वचनम् अब्रवीत् 7071006a कुतस् त्वम् असि सुश्रोणि कस्य वासि सुता शुभे 7071006c पीडितो ऽहम् अनङ्गेन पृच्छामि त्वां सुमध्यमे 7071007a तस्य त्व् एवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः 7071007c भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् 7071008a भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः 7071008c अरजां नाम राजेन्द्र ज्येष्ठाम् आश्रमवासिनीम् 7071009a गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः 7071009c व्यसनं सुमहत् क्रुद्धः स ते दद्यान् महातपाः 7071010a यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा 7071010c वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् 7071011a अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् 7071011c क्रोधेन हि पिता मे ऽसौ त्रैलोक्यम् अपि निर्दहेत् 7071012a एवं ब्रुवाणाम् अरजां दण्डः कामशरार्दितः 7071012c प्रत्युवाच मदोन्मत्तः शिरस्य् आधाय सो ऽञ्जलिम् 7071013a प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुम् अर्हसि 7071013c त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने 7071014a त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् 7071014c भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् 7071015a एवम् उक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद् बली 7071015c विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे 7071016a तम् अनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् 7071016c नगरं प्रययौ चाशु मधुमन्तम् अनुत्तमम् 7071017a अरजापि रुदन्ती सा आश्रमस्याविदूरतः 7071017c प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् 7072001a स मुहूर्ताद् उपश्रुत्य देवर्षिर् अमितप्रभः 7072001c स्वम् आश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत 7072002a सो ऽपश्यद् अरजां दीनां रजसा समभिप्लुताम् 7072002c ज्योत्स्नाम् इवारुणग्रस्तां प्रत्यूषे न विराजतीम् 7072003a तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः 7072003c निर्दहन्न् इव लोकांस् त्रीञ् शिष्यांश् चेदम् उवाच ह 7072004a पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः 7072004c विपत्तिं घोरसंकाशां क्रुद्धाम् अग्निशिखाम् इव 7072005a क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः 7072005c यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुम् इच्छति 7072006a यस्मात् स कृतवान् पापम् ईदृशं घोरदर्शनम् 7072006c तस्मात् प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः 7072007a सप्तरात्रेण राजासौ सभृत्यबलवाहनः 7072007c पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः 7072008a समन्ताद् योजनशतं विषयं चास्य दुर्मतेः 7072008c धक्ष्यते पांसुवर्षेण महता पाकशासनः 7072009a सर्वसत्त्वानि यानीह स्थावराणि चराणि च 7072009c महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः 7072010a दण्डस्य विषयो यावत् तावत् सर्वसमुच्छ्रयः 7072010c पांसुभुत इवालक्ष्यः सप्तरात्राद् भविष्यति 7072011a इत्य् उक्त्वा क्रोधसंतपस् तम् आश्रमनिवासिनम् 7072011c जनं जनपदान्तेषु स्थीयताम् इति चाब्रवीत् 7072012a श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः 7072012c निष्क्रान्तो विषयात् तस्य स्थानं चक्रे ऽथ बाह्यतः 7072013a स तथोक्त्वा मुनिजनम् अरजाम् इदम् अब्रवीत् 7072013c इहैव वस दुर्मेधे आश्रमे सुसमाहिता 7072014a इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् 7072014c अरजे विज्वरा भुङ्क्ष्व कालश् चात्र प्रतीक्ष्यताम् 7072015a त्वत्समीपे तु ये सत्त्वा वासम् एष्यन्ति तां निशाम् 7072015c अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा 7072016a इत्य् उक्त्वा भार्गवो वासम् अन्यत्र समुपाक्रमत् 7072016c सप्ताहाद् भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना 7072017a तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु 7072017c शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते 7072018a ततः प्रभृति काकुत्स्थ दण्डकारण्यम् उच्यते 7072018c तपस्विनः स्थिता यत्र जनस्थानम् अथो ऽभवत् 7072019a एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि राघव 7072019c संध्याम् उपासितुं वीर समयो ह्य् अतिवर्तते 7072020a एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः 7072020c कृतोदको नरव्याघ्र आदित्यं पर्युपासते 7072021a स तैर् ऋषिभिर् अभ्यस्तः सहितैर् ब्रह्मसत्तमैः 7072021c रविर् अस्तं गतो राम गच्छोदकम् उपस्पृश 7073001a ऋषेर् वचनम् आज्ञाय रामः संध्याम् उपासितुम् 7073001c उपाक्रामत् सरः पुण्यम् अप्सरोभिर् निषेवितम् 7073002a तत्रोदकम् उपस्पृश्य संध्याम् अन्वास्य पश्चिमाम् 7073002c आश्रमं प्राविशद् रामः कुम्भयोनेर् महात्मनः 7073003a अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः 7073003c शाकानि च पवित्राणि भोजनार्थम् अकल्पयत् 7073004a स भुक्तवान् नरश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7073004c प्रीतश् च परितुष्टश् च तां रात्रिं समुपावसत् 7073005a प्रभाते काल्यम् उत्थाय कृत्वाह्निकम् अरिंदमः 7073005c ऋषिं समभिचक्राम गमनाय रघूत्तमः 7073006a अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसंभवम् 7073006c आपृच्छे त्वां गमिष्यामि माम् अनुज्ञातुम् अर्हसि 7073007a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि दर्शनेन महात्मनः 7073007c द्रष्टुं चैवागमिष्यामि पावनार्थम् इहात्मनः 7073008a तथा वदति काकुत्स्थे वाक्यम् अद्भुतदर्शनम् 7073008c उवाच परमप्रीतो धर्मनेत्रस् तपोधनः 7073009a अत्यद्भुतम् इदं वाक्यं तव राम शुभाक्षरम् 7073009c पावनः सर्वलोकानां त्वम् एव रघुनन्दन 7073010a मुहूर्तम् अपि राम त्वां ये नु पश्यन्ति के चन 7073010c पाविताः स्वर्गभूतास् ते पूज्यन्ते दिवि दैवतैः 7073011a ये च त्वां घोरचक्षुर्भिर् ईक्षन्ते प्राणिनो भुवि 7073011c हतास् ते यमदण्डेन सद्यो निरयगामिनः 7073012a गच्छ चारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 7073012c प्रशाधि राज्यं धर्मेण गतिर् हि जगतो भवान् 7073013a एवम् उक्तस् तु मुनिना प्राञ्जलिः प्रग्रहो नृपः 7073013c अभ्यवादयत प्राज्ञस् तम् ऋषिं पुण्यशीलिनम् 7073014a अभिवाद्य मुनिश्रेष्ठं तांश् च सर्वांस् तपोधनान् 7073014c अध्यारोहत् तद् अव्यग्रः पुष्पकं हेमभूषितम् 7073015a तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः 7073015c अपूजयन् महेन्द्राभं सहस्राक्षम् इवामराः 7073016a स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते 7073016c शशी मेघसमीपस्थो यथा जलधरागमे 7073017a ततो ऽर्धदिवसे प्राप्ते पूज्यमानस् ततस् ततः 7073017c अयोध्यां प्राप्य काकुत्स्थो विमानाद् अवरोहत 7073018a ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् 7073018c कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामो ऽब्रवीद् वचः 7073019a लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ 7073019c ममागमनम् आख्याय शब्दापय च मा चिरम् 7074001a तच् छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः 7074001c द्वाःस्थः कुमाराव् आहूय राघवाय न्यवेदयत् 7074002a दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ 7074002c परिष्वज्य ततो रामो वाक्यम् एतद् उवाच ह 7074003a कृतं मया यथातथ्यं द्विजकार्यम् अनुत्तमम् 7074003c धर्मसेतुमतो भूयः कर्तुम् इच्छामि राघवौ 7074004a युवाभ्याम् आत्मभूताभ्यां राजसूयम् अनुत्तमम् 7074004c सहितो यष्टुम् इच्छामि तत्र धर्मो हि शाश्वतः 7074005a इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः 7074005c सुहुतेन सुयज्ञेन वरुणत्वम् उपागमत् 7074006a सोमश् च राजसूयेन इष्ट्वा धर्मेण धर्मवित् 7074006c प्राप्तश् च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् 7074007a अस्मिन्न् अहनि यच् छ्रेयश् चिन्त्यतां तन् मया सह 7074007c हितं चायति युक्तं च प्रयतौ वक्तुम् अर्हथ 7074008a श्रुत्वा तु राघवस्यैतद् वाक्यं वाक्यविशारदः 7074008c भरतः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह 7074009a त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा 7074009c प्रतिष्ठिता महाबाहो यशश् चामितविक्रम 7074010a महीपालाश् च सर्वे त्वां प्रजापतिम् इवामराः 7074010c निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् 7074011a प्रजाश् च पितृवद् राजन् पश्यन्ति त्वां महाबल 7074011c पृथिव्यां गतिभूतो ऽसि प्राणिनाम् अपि राघव 7074012a स त्वम् एवंविधं यज्ञम् आहर्तासि कथं नृप 7074012c पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते 7074013a पृथिव्यां ये च पुरुषा राजन् पौरुषम् आगताः 7074013c सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः 7074014a स त्वं पुरुषशार्दूल गुणैर् अतुलविक्रम 7074014c पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते 7074015a भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा 7074015c प्रहर्षम् अतुलं लेभे रामः सत्यपराक्रमः 7074016a उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् 7074016c प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचनेन हि 7074017a इदं वचनम् अक्लीबं त्वया धर्मसमाहितम् 7074017c व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् 7074018a एष तस्माद् अभिप्रायाद् राजसूयात् क्रतूत्तमात् 7074018c निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै 7074019a प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः 7074019c तस्माच् छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् 7075001a तथोक्तवति रामे तु भरते च महात्मनि 7075001c लक्ष्मणो ऽपि शुभं वाक्यम् उवाच रघुनन्दनम् 7075002a अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् 7075002c पावनस् तव दुर्धर्षो रोचतां क्रतुपुंगवः 7075003a श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि 7075003c ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः 7075004a पुरा किल महाबाहो देवासुरसमागमे 7075004c वृत्रो नाम महान् आसीद् दैतेयो लोकसंमतः 7075005a विस्तीर्णा योजनशतम् उच्छ्रितस् त्रिगुणं ततः 7075005c अनुरागेण लोकांस् त्रीन् स्नेहात् पश्यति सर्वतः 7075006a धर्मज्ञश् च कृतज्ञश् च बुद्ध्या च परिनिष्ठितः 7075006c शशास पृथिवीं सर्वां धर्मेण सुसमाहितः 7075007a तस्मिन् प्रशासति तदा सर्वकामदुघा मही 7075007c रसवन्ति प्रसूतानि मूलानि च फलानि च 7075008a अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः 7075008c स राज्यं तादृशं भुङ्क्ते स्फीतम् अद्भुतदर्शनम् 7075009a तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम् 7075009c तपो हि परमं श्रेयस् तपो हि परमं सुखम् 7075010a स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् 7075010c तप उग्रम् उपातिष्ठत् तापयन् सर्वदेवताः 7075011a तपस् तप्यति वृत्रे तु वासवः परमार्तवत् 7075011c विष्णुं समुपसंक्रम्य वाक्यम् एतद् उवाच ह 7075012a तपस्यता महाबाहो लोका वृत्रेण निर्जिताः 7075012c बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् 7075013a यद्य् असौ तप आतिष्ठेद् भूय एव सुरेश्वर 7075013c यावल् लोका धरिष्यन्ति तावद् अस्य वशानुगाः 7075014a त्वं चैनं परमोदारम् उपेक्षसि महाबल 7075014c क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर 7075015a यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः 7075015c तदा प्रभृति लोकानां नाथत्वम् उपलब्धवान् 7075016a स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः 7075016c त्वत्कृतेन हि सर्वं स्यात् प्रशान्तम् अजरं जगत् 7075017a इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः 7075017c वृत्रघतेन महता एषां साह्यं कुरुष्व ह 7075018a त्वया हि नित्यशः साह्यं कृतम् एषां महात्मनाम् 7075018c असह्यम् इदम् अन्येषाम् अगतीनां गतिर् भवान् 7076001a लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः 7076001c वृत्रघातम् अशेषेण कथयेत्य् आह लक्ष्मणम् 7076002a राघवेणैवम् उक्तस् तु सुमित्रानन्दवर्धनः 7076002c भूय एव कथां दिव्यां कथयाम् आस लक्ष्मणः 7076003a सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् 7076003c विष्णुर् देवान् उवाचेदं सर्वान् इन्द्रपुरोगमान् 7076004a पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य सुमहात्मनः 7076004c तेन युष्मत् प्रियार्थं वै नाहं हन्मि महासुरम् 7076005a अवश्यं करणीयं च भवतां सुखम् उत्तमम् 7076005c तस्माद् उपायम् आख्यास्ये येन वृत्रं हनिष्यथ 7076006a त्रिधा भूतं करिष्ये ऽहम् आत्मानं सुरसत्तमाः 7076006c तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः 7076007a एको ऽंशो वासवं यातु द्वितीयो वज्रम् एव तु 7076007c तृतीयो भूतलं शक्रस् ततो वृत्रं हनिष्यति 7076008a तथा ब्रुवति देवेशे देवा वाक्यम् अथाब्रुवन् 7076008c एवम् एतन् न संदेहो यथा वदसि दैत्यहन् 7076009a भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः 7076009c भजस्व परमोदारवासवं स्वेन तेजसा 7076010a ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः 7076010c तद् अरण्यम् उपाक्रामन् यत्र वृत्रो महासुरः 7076011a ते ऽपश्यंस् तेजसा भूतं तपन्तम् असुरोत्तमम् 7076011c पिबन्तम् इव लोकांस् त्रीन् निर्दहन्तम् इवाम्बरम् 7076012a दृष्ट्वैव चासुरश्रेष्ठं देवास् त्रासम् उपागमन् 7076012c कथम् एनं वधिष्यामः कथं न स्यात् पराजयः 7076013a तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः 7076013c वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद् वृत्रमूर्धनि 7076014a कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा 7076014c प्रतप्तं वृत्रशिरसि जगत् त्रासम् उपागमत् 7076015a असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः 7076015c चिन्तयानो जगामाशु लोकस्यान्तं महायशाः 7076016a तम् इन्द्रं ब्रह्महत्याशु गच्छन्तम् अनुगच्छति 7076016c अपतच् चास्य गात्रेषु तम् इन्द्रं दुःखम् आविशत् 7076017a हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः 7076017c विष्णुं त्रिभुवणश्रेष्ठं मुहुर् मुहुर् अपूजयन् 7076018a त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः 7076018c रथार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7076019a हतश् चायं त्वया वृत्रो ब्रह्महत्या च वासवम् 7076019c बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश 7076020a तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत् 7076020c माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम् 7076021a पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः 7076021c पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः 7076022a एवं संदिश्य देवानां तां वाणीम् अमृतोपमा 7076022c जगाम विष्णुर् देवेशः स्तूयमानस् त्रिविष्टपम् 7077001a तथा वृत्रवधं सर्वम् अखिलेन स लक्ष्मणः 7077001c कथयित्वा नरश्रेष्ठः कथाशेषम् उपाक्रमत् 7077002a ततो हते महावीर्ये वृत्रे देवभयंकरे 7077002c ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा 7077003a सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः 7077003c कालं तत्रावसत् कं चिद् वेष्टमानो यथोरगः 7077004a अथ नष्टे सहस्राक्षे उद्विग्नम् अभवज् जगत् 7077004c भूमिश् च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना 7077005a निःस्रोतसश् चाम्बुवाहा ह्रदाश् च सरितस् तथा 7077005c संक्षोभश् चैव सत्त्वानाम् अनावृष्टिकृतो ऽभवत् 7077006a क्षीयमाणे तु लोके ऽस्मिन् संभ्रान्तमनसः सुराः 7077006c यद् उक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् 7077007a ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 7077007c तं देशं सहिता जग्मुर् यत्रेन्द्रो भयमोहितः 7077008a ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया 7077008c तं पुरस्कृत्य देवेशम् अश्वमेधं प्रचक्रिरे 7077009a ततो ऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः 7077009c ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर 7077010a ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः 7077010c अभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ 7077011a ते ताम् ऊचुस् ततो देवास् तुष्टाः प्रीतिसमन्विताः 7077011c चतुर्धा विभजात्मानम् आत्मनैव दुरासदे 7077012a देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् 7077012c संनिधौ स्थानम् अन्यत्र वरयाम् आस दुर्वसा 7077013a एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै 7077013c द्वितीयेन तु वृक्षेषु सत्यम् एतद् ब्रवीमि वः 7077014a यो ऽयम् अंशस् तृतीयो मे स्त्रीषु यौवनशालिषु 7077014c त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी 7077015a हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वम् अदूषकान् 7077015c तांश् चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः 7077016a प्रत्यूचुस् तां ततो देवा यथा वदसि दुर्वसे 7077016c तथा भवतु तत् सर्वं साधयस्व यथेप्सितम् 7077017a ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे 7077017c विज्वरः पूतपाप्मा च वासवः समपद्यत 7077018a प्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठते 7077018c यज्ञं चाद्भुतसंकाशं तदा शक्रो ऽभ्यपूजयत् 7077019a ईदृशो ह्य् अश्वमेधस्य प्रभावो रघुनन्दन 7077019c यजस्व सुमहाभाग हयमेधेन पार्थिव 7078001a तच् छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः 7078001c प्रत्युवाच महातेजाः प्रहसन् राघवो वचः 7078002a एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण 7078002c वृत्रघातम् अशेषेण वाजिमेधफलं च यत् 7078003a श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः 7078003c पुत्रो बाह्लीश्वरः श्रीमान् इलो नाम सुधार्मिकः 7078004a स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः 7078004c राज्यं चैव नरव्याघ्र पुत्रवत् पर्यपालयत् 7078005a सुरैश् च परमोदारैर् दैतेयैश् च महासुरैः 7078005c नागराक्षसगन्धर्वैर् यक्षैश् च सुमहात्मभिः 7078006a पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन 7078006c अबिभ्यंश् च त्रयो लोकाः सरोषस्य महात्मनः 7078007a स राजा तादृशो ह्य् आसीद् धर्मे वीर्ये च निष्ठितः 7078007c बुद्ध्या च परमोदारो बाह्लीकानां महायशाः 7078008a स प्रचक्रे महाबाहुर् मृगयां रुचिरे वने 7078008c चैत्रे मनोरमे मासि सभृत्यबलवाहनः 7078009a प्रजघ्ने स नृपो ऽरण्ये मृगाञ् शतसहस्रशः 7078009c हत्वैव तृप्तिर् नाभूच् च राज्ञस् तस्य महात्मनः 7078010a नानामृगाणाम् अयुतं वध्यमानं महात्मना 7078010c यत्र जातो महासेनस् तं देशम् उपचक्रमे 7078011a तस्मिंस् तु देवदेवेशः शैलराजसुतां हरः 7078011c रमयाम् आस दुर्धर्षैः सर्वैर् अनुचरैः सह 7078012a कृत्वा स्त्रीभूतम् आत्मानम् उमेशो गोपतिध्वजः 7078012c देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे 7078013a ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः 7078013c यच् च किं चन तत् सर्वं नारीसंज्ञं बभूव ह 7078014a एतस्मिन्न् अन्तरे राजा स इलः कर्दमात्मजः 7078014c निघ्नन् मृगसहस्राणि तं देशम् उपचक्रमे 7078015a स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् 7078015c आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन 7078016a तस्य दुःखं महत् त्व् आसीद् दृष्ट्वात्मानं तथा गतम् 7078016c उमापतेश् च तत् कर्म ज्ञात्वा त्रासम् उपागमत् 7078017a ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् 7078017c जगाम शरणं राजा सभृत्यबलवाहनः 7078018a ततः प्रहस्य वरदः सह देव्या महायशाः 7078018c प्रजापतिसुतं वाक्यम् उवाच वरदः स्वयम् 7078019a उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल 7078019c पुरुषत्वम् ऋते सौम्य वरं वरय सुव्रत 7078020a ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना 7078020c न स जग्राह स्त्रीभूतो वरम् अन्यं सुरोत्तमात् 7078021a ततः शोकेन महता शैलराजसुतां नृपः 7078021c प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना 7078022a ईशे वराणां वरदे लोकानाम् असि भामिनि 7078022c अमोघदर्शने देवि भजे सौम्ये नमो ऽस्तु ते 7078023a हृद्गतं तस्य राजर्षेर् विज्ञाय हरसंनिधौ 7078023c प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता 7078024a अर्धस्य देवो वरदो वरार्धस्य तथा ह्य् अहम् 7078024c तस्माद् अर्धं गृहाण त्वं स्त्रीपुंसोर् यावद् इच्छसि 7078025a तद् अद्भुततमं श्रुत्वा देव्या वरम् अनुत्तमम् 7078025c संप्रहृष्टमना भूत्वा राजा वाक्यम् अथाब्रवीत् 7078026a यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि 7078026c मासं स्त्रीत्वम् उपासित्वा मासं स्यां पुरुषः पुनः 7078027a ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना 7078027c प्रत्युवाच शुभं वाक्यम् एवम् एतद् भविष्यति 7078028a राजन् पुरुषभूतस् त्वं स्त्रीभावं न स्मरिष्यसि 7078028c स्त्रीभूतश् चापरं मासं न स्मरिष्यसि पौरुषम् 7078029a एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः 7078029c त्रैलोक्यसुन्दरी नारी मासम् एकम् इलाभवत् 7079001a तां कथाम् इलसंबद्धां रामेण समुदीरिताम् 7079001c लक्ष्मणो भरतश् चैव श्रुत्वा परमविस्मितौ 7079002a तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः 7079002c विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः 7079003a कथं स राजा स्त्रीभूतो वर्तयाम् आस दुर्गतिम् 7079003c पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्य् असौ 7079004a तयोस् तद् भाषितं श्रुत्वा कौतूहलसमन्वितम् 7079004c कथयाम् आस काकुत्ष्ठस् तस्य राज्ञो यथा गतम् 7079005a तम् एव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी 7079005c ताभिः परिवृता स्त्रीभिर् ये ऽस्य पूर्वं पदानुगाः 7079006a तत् काननं विगाह्याशु विजह्रे लोकसुन्दरी 7079006c द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा 7079007a वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः 7079007c पर्वताभोगविवरे तस्मिन् रेमे इला तदा 7079008a अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः 7079008c सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् 7079009a ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा 7079009c ज्वलन्तं स्वेन वपुषा पूर्णं सोमम् इवोदितम् 7079010a तपन्तं च तपस् तीव्रम् अम्भोमध्ये दुरासदम् 7079010c यशक् सरं कामगमं तारुण्ये पर्यवस्थितम् 7079011a सा तं जलाशयं सर्वं क्षोभयाम् आस विस्मिता 7079011c सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन 7079012a बुधस् तु तां निरीक्ष्यैव कामबाणाभिपीडितः 7079012c नोपलेभे तदात्मानं चचाल च तदाम्भसि 7079013a इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् 7079013c चिन्तां समभ्यतिक्रामत् का न्व् इयं देवताधिका 7079014a न देवीषु न नागीषु नासुरीष्व् अप्सरःसु च 7079014c दृष्टपूर्वा मया का चिद् रूपेणैतेन शोभिता 7079015a सदृशीयं मम भवेद् यदि नान्यपरिग्रहा 7079015c इति बुद्धिं समास्थाय जलात् स्थलम् उपागमत् 7079016a स आश्रमं समुपागम्य चतस्रः प्रमदास् ततः 7079016c शब्दापयत धर्मात्मा ताश् चैनं च ववन्दिरे 7079017a स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी 7079017c किमर्थम् आगता चेह सत्यम् आख्यात माचिरम् 7079018a शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् 7079018c श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर् मधुरया गिरा 7079019a अस्माकम् एषा सुश्रोणी प्रभुत्वे वर्तते सदा 7079019c अपतिः काननान्तेषु सहास्माभिर् अटत्य् असौ 7079020a तद् वाक्यम् अव्यक्तपदं तासां स्त्रीणां निशम्य तु 7079020c विद्याम् आवर्तनीं पुण्याम् आवर्तयत स द्विजः 7079021a सो ऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् 7079021c सर्वा एव स्त्रियस् ताश् च बभाषे मुनिपुंगवः 7079022a अत्र किं पुरुषा भद्रा अवसञ् शैलरोधसि 7079022c वत्स्यथास्मिन् गिरौ यूयम् अवकाशो विधीयताम् 7079023a मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा 7079023c स्त्रियः किम्पुरुषान् नाम bhartqn समुपलप्स्यथ 7079024a ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः 7079024c उपासां चक्रिरे शैलं बह्व्यस् ता बहुधा तदा 7080001a श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस् तदा 7080001c आश्चर्यम् इति चाब्रूताम् उभौ रामं जनेश्वरम् 7080002a अथ रामः कथाम् एतां भूय एव महायशाः 7080002c कथयाम् आस धर्मात्मा प्रजापतिसुतस्य वै 7080003a सर्वास् ता विद्रुता दृष्ट्वा किंनरीर् ऋषिसत्तमः 7080003c उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्न् इव 7080004a सोमस्याहं सुदयितः सुतः सुरुचिरानने 7080004c भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा 7080005a तस्य तद् वचनं श्रुत्वा शून्ये स्वजनवर्जिता 7080005c इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् 7080006a अहं कामकरी सौम्य तवास्मि वशवर्तिनी 7080006c प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु 7080007a तस्यास् तद् अद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः 7080007c स वै कामी सह तया रेमे चन्द्रमसः सुतः 7080008a बुधस्य माधवो मासस् ताम् इलां रुचिराननाम् 7080008c गतो रमयतो ऽत्यर्थं क्षणवत् तस्य कामिनः 7080009a अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः 7080009c प्रजापतिसुतः श्रीमाञ् शयने प्रत्यबुध्यत 7080010a सो ऽपश्यत् सोमजं तत्र तप्यन्तं सलिलाशये 7080010c ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत 7080011a भगवन् पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः 7080011c न च पश्यामि तत् सैन्यं क्व नु ते मामका गताः 7080012a तच् छ्रुत्वा तस्य राजर्षेर् नष्टसंज्ञस्य भाषितम् 7080012c प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा 7080013a अश्मवर्षेण महता भृत्यास् ते विनिपातिताः 7080013c त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः 7080014a समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः 7080014c फलमूलाशनो वीर वस चेह यथासुखम् 7080015a स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः 7080015c प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् 7080016a त्यक्ष्याम्य् अहं स्वकं राज्यं नाहं भृत्यैर् विना कृतः 7080016c वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुम् अर्हसि 7080017a सुतो धर्मपरो ब्रह्मञ् ज्येष्ठो मम महायशाः 7080017c शशबिन्दुर् इति ख्यातः स मे राज्यं प्रपत्स्यते 7080018a न हि शक्ष्याम्य् अहं गत्वा भृत्यदारान् सुखान्वितान् 7080018c प्रतिवक्तुं महातेजः किं चिद् अप्य् अशुभं वचः 7080019a तथा ब्रुवति राजेन्द्रे बुधः परमम् अद्भुतम् 7080019c सान्त्वपूर्वम् अथोवाच वासस् त इह रोचताम् 7080020a न संतापस् त्वया कार्यः कार्दमेय महाबल 7080020c संवत्सरोषितस्येह कारयिष्यामि ते हितम् 7080021a तस्य तद् वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः 7080021c वासाय विदधे बुद्धिं यद् उक्तं ब्रह्मवादिना 7080022a मासं स स्त्री तदा भूत्वा रमयत्य् अनिशं शुभा 7080022c मासं पुरुषभावेन धर्मबुद्धिं चकार सः 7080023a ततः स नवमे मासि इला सोमसुतात्मजम् 7080023c जनयाम् आस सुश्रोणी पुरूरवसम् आत्मजम् 7080024a जातमात्रं तु सुश्रोणी पितुर् हस्ते न्यवेशयत् 7080024c बुधस्य समवर्णाभम् इलापुत्रं महाबलम् 7080025a बुधो ऽपि पुरुषीभूतं समाश्वास्य नराधिपम् 7080025c कथाभी रमयाम् आस धर्मयुक्ताभिर् आत्मवान् 7081001a तथोक्तवति रामे तु तस्य जन्म तद् अद्भुतम् 7081001c उवाच लक्ष्मणो भूयो भरतश् च महायशाः 7081002a सा प्रिया सोमपुत्रस्य संवत्सरम् अथोषिता 7081002c अकरोत् किं नरश्रेष्ठ तत् त्वं शंसितुम् अर्हसि 7081003a तयोस् तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः 7081003c रामः पुनर् उवाचेमां प्रजापतिसुते कथाम् 7081004a पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् 7081004c संवर्तं परमोदारम् आजुहाव महायशाः 7081005a च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् 7081005c प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् 7081006a एतान् सर्वान् समानीय वाक्यज्ञस् तत्त्वदर्शिनः 7081006c उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः 7081007a अयं राजा महाबाहुः कर्दमस्य इलः सुतः 7081007c जानीतैनं यथा भूतं श्रेयो ह्य् अस्य विधीयताम् 7081008a तेषां संवदताम् एव तम् आश्रमम् उपागमत् 7081008c कर्दमः सुमहातेजा द्विजैः सह महात्मभिः 7081009a पुलस्त्यश् च क्रतुश् चैव वषट्कारस् तथैव च 7081009c ओंकारश् च महातेजास् तम् आश्रमम् उपागमन् 7081010a ते सर्वे हृष्टमनसः परस्परसमागमे 7081010c हितैषिणो बाह्लि पतेः पृथग् वाक्यम् अथाब्रुवन् 7081011a कर्दमस् त्व् अब्रवीद् वाक्यं सुतार्थं परमं हितम् 7081011c द्विजाः शृणुत मद्वाक्यं यच् छ्रेयः पार्थिवस्य हि 7081012a नान्यं पश्यामि भैषज्यम् अन्तरेण वृषध्वजम् 7081012c नाश्वमेधात् परो यज्ञः प्रियश् चैव महात्मनः 7081013a तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् 7081013c कर्दमेनैवम् उक्तास् तु सर्व एव द्विजर्षभाः 7081013e रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति 7081014a संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः 7081014c मरुत्त इति विख्यातस् तं यज्ञं समुपाहरत् 7081015a ततो यज्ञो महान् आसीद् बुधाश्रमसमीपतः 7081015c रुद्रश् च परमं तोषम् आजगाम महायशाः 7081016a अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा 7081016c उमापतिर् द्विजान् सर्वान् उवाचेदम् इलां प्रति 7081017a प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः 7081017c अस्य बाह्लिपतेश् चैव किं करोमि प्रियं शुभम् 7081018a तथा वदति देवेशे द्विजास् ते सुसमाहिताः 7081018c प्रसादयन्ति देवेशं यथा स्यात् पुरुषस् त्व् इला 7081019a ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः 7081019c इलायै सुमहातेजा दत्त्वा चान्तरधीयत 7081020a निवृत्ते हयमेधे तु गते चादर्शनं हरे 7081020c यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः 7081021a राजा तु बाह्लिम् उत्सृज्य मध्यदेशे ह्य् अनुत्तमम् 7081021c निवेशयाम् आस पुरं प्रतिष्ठानं यशस्करम् 7081022a शशबिन्दुस् तु राजासीद् बाह्ल्यां परपुरंजयः 7081022c प्रतिष्ठान इलो राजा प्रजापतिसुतो बली 7081023a स काले प्राप्तवा&l लोकम् इलो ब्राह्मम् अनुत्तमम् 7081023c ऐलः पुरूरवा राजा प्रतिष्ठानम् अवाप्तवान् 7081024a ईदृशो ह्य् अश्वमेधस्य प्रभावः पुरुषर्षभौ 7081024c स्त्रीभूतः पौरुषं लेभे यच् चान्यद् अपि दुर्लभम् 7082001a एतद् आख्याय काकुत्स्थो भ्रातृभ्याम् अमितप्रभः 7082001c लक्ष्मणं पुनर् एवाह धर्मयुक्तम् इदं वचः 7082002a वसिष्ठं वामदेवं च जाबालिम् अथ कश्यपम् 7082002c द्विजांश् च सर्वप्रवरान् अश्वमेधपुरस्कृतान् 7082003a एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण 7082003c हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना 7082004a तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः 7082004c द्विजान् सर्वान् समाहूय दर्शयाम् आस राघवम् 7082005a ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् 7082005c राघवं सुदुराधर्षम् आशीर्भिः समपूजयन् 7082006a प्राञ्जलिस् तु ततो भूत्वा राघवो द्विजसत्तमान् 7082006c उवाच धर्मसंयुक्तम् अश्वमेधाश्रितं वचः 7082007a स तेषां द्विजमुख्यानां वाक्यम् अद्भुतदर्शनम् 7082007c अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत् तदा 7082008a विज्ञाय तु मतं तेषां रामो लक्ष्मणम् अब्रवीत् 7082008c प्रेषयस्व महाबाहो सुग्रीवाय महात्मने 7082009a शीघ्रं महद्भिर् हरिभिर् बहुभिश् च तदाश्रयैः 7082009c सार्धम् आगच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् 7082010a विभीषणश् च रक्षोभिः कामगैर् बहुभिर् वृतः 7082010c अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः 7082011a राजानश् च नरव्याघ्र ये मे प्रियचिकीर्षवः 7082011c सानुगाः क्षिप्रम् आयान्तु यज्ञभूमिम् अनुत्तमाम् 7082012a देशान्तरगता ये च द्विजा धर्मपरायणाः 7082012c निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण 7082013a ऋषयश् च महाबाहो आहूयन्तां तपोधनाः 7082013c देशान्तरगता ये च सदाराश् च महर्षयः 7082014a यज्ञवाटश् च सुमहान् गोमत्या नैमिषे वने 7082014c आज्ञाप्यतां महाबाहो तद् धि पुण्यम् अनुत्तमम् 7082015a शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् 7082015c अयुतं तिलमुद्गस्य प्रयात्व् अग्रे महाबल 7082016a सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः 7082016c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7082017a अन्तरापणवीथ्यश् च सर्वांश् च नटनर्तकान् 7082017c नैगमान् बालवृद्धांश् च द्विजांश् च सुसमाहितान् 7082018a कर्मान्तिकांश् च कुशलाञ् शिल्पिनश् च सुपण्डितान् 7082018c मातरश् चैव मे सर्वाः कुमारान्तःपुराणि च 7082019a काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि 7082019c अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः 7083001a तत् सर्वम् अखिलेनाशु प्रस्थाप्य भरताग्रजः 7083001c हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह 7083002a ऋत्विग्भिर् लक्ष्मणं सार्धम् अश्वे च विनियुज्य सः 7083002c ततो ऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम् 7083003a यज्ञवाटं महाबाहुर् दृष्ट्वा परमम् अद्भुतम् 7083003c प्रहर्षम् अतुलं लेभे श्रीमान् इति च सो ऽब्रवीत् 7083004a नैमिषे वसतस् तस्य सर्व एव नराधिपाः 7083004c आजग्मुः सर्वराष्ट्रेभ्यस् तान् रामः प्रत्यपूजयत् 7083005a उपकार्यान् महार्हांश् च पार्थिवानां महात्मनाम् 7083005c सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः 7083006a अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् 7083006c भरतः संददाव् आशु शत्रुघ्नसहितस् तदा 7083007a वानराश् च महात्मानः सुग्रीवसहितास् तदा 7083007c विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् 7083008a विभीषणश् च रक्षोभिः स्रग्विभिर् बहुभिर् वृतः 7083008c ऋषीणाम् उग्रतपसां किंकरः पर्युपस्थितः 7083009a एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत 7083009c लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता 7083010a नान्यः शब्दो ऽभवत् तत्र हयमेधे महात्मनः 7083010c छन्दतो देहि विस्रब्धो यावत् तुष्यन्ति याचकाः 7083010e तावद् वानररक्षोभिर् दत्तम् एवाभ्यदृश्यत 7083011a न कश् चिन् मलिनस् तत्र दीनो वाप्य् अथ वा कृशः 7083011c तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते 7083012a ये च तत्र महात्मानो मुनयश् चिरजीविनः 7083012c नास्मरंस् तादृशं यज्ञं दानौघसमलंकृतम् 7083013a रजतानां सुवर्णानां रत्नानाम् अथ वाससाम् 7083013c अनिशं दीयमानानां नान्तः समुपदृश्यते 7083014a न शक्रस्य न सोमस्य यमस्य वरुणस्य वा 7083014c ईदृशो दृष्टपूर्वो न एवम् ऊचुस् तपोधनाः 7083015a सर्वत्र वानरास् तस्थुः सर्वत्रैव च राक्षसाः 7083015c वासो धनानि कामिभ्यः पूर्णहस्ता ददुर् भृशम् 7083016a ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः 7083016c संवत्सरम् अथो साग्रं वर्तते न च हीयते 7084001a वर्तमाने तथाभूते यज्ञे परमके ऽद्भुते 7084001c सशिष्य आजगामाशु वाल्मीकिर् मुनिपुंगवः 7084002a स दृष्ट्वा दिव्यसंकाशं यज्ञम् अद्भुतदर्शनम् 7084002c एकान्ते ऋषिवाटानां चकार उटजाञ् शुभान् 7084003a स शिष्याव् अब्रवीद् धृष्टो युवां गत्वा समाहितौ 7084003c कृत्स्नं रामायणं काव्यं गायतां परया मुदा 7084004a ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च 7084004c रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च 7084005a रामस्य भवनद्वारि यत्र कर्म च वर्तते 7084005c ऋत्विजाम् अग्रतश् चैव तत्र गेयं विशेषतः 7084006a इमानि च फलान्य् अत्र स्वादूनि विविधानि च 7084006c जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् 7084007a न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै 7084007c मूलानि च सुमृष्टानि नगरात् परिहास्यथ 7084008a यदि शब्दापयेद् रामः श्रवणाय महीपतिः 7084008c ऋषीणाम् उपविष्टानां ततो गेयं प्रवर्तताम् 7084009a दिवसे विंशतिः सर्गा गेया वै परया मुदा 7084009c प्रमाणैर् बहुभिस् तत्र यथोद्दिष्टं मया पुरा 7084010a लोभश् चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया 7084010c किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् 7084011a यदि पृच्छेत् स काकुत्स्थो युवां कस्येति दारकौ 7084011c वाल्मीकेर् अथ शिष्यौ हि ब्रूताम् एवं नराधिपम् 7084012a इमास् तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् 7084012c मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ 7084013a आदिप्रभृति गेयं स्यान् न चावज्ञाय पार्थिवम् 7084013c पिता हि सर्वभूतानां राजा भवति धर्मतः 7084014a तद् युवां हृष्टमनसौ श्वः प्रभाते समाधिना 7084014c गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् 7084015a इति संदिश्य बहुशो मुनिः प्राचेतसस् तदा 7084015c वाल्मीकिः परमोदारस् तूष्णीम् आसीन् महायशाः 7084016a ताम् अद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीम् ऋषिभाषितां शुभाम् 7084016c समुत्सुकौ तौ सुखम् ऊषतुर् निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ 7085001a तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ 7085001c यथोक्तम् ऋषिणा पूर्वं तत्र तत्राभ्यगायताम् 7085002a तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस् ततः 7085002c अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् 7085003a प्रमाणैर् बहुभिर् बद्धां तन्त्रीलयसमन्विताम् 7085003c बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् 7085004a अथ कर्मान्तरे राजा समानीय महामुनीन् 7085004c पार्थिवांश् च नरव्याघ्रः पण्डितान् नैगमांस् तथा 7085005a पौराणिकाञ् शब्दवितो ये च वृद्धा द्विजातयः 7085005c एतान् सर्वान् समानीय गातारौ समवेशयत् 7085006a हृष्टा ऋषिगणास् तत्र पार्थिवाश् च महौजसः 7085006c पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ 7085007a परस्परम् अथोचुस् ते सर्व एव समं ततः 7085007c उभौ रामस्य सदृशौ बिम्बाद् बिम्बम् इवोद्धृतौ 7085008a जटिलौ यदि न स्यातां न वल्कलधरौ यदि 7085008c विशेषं नाधिगच्छामो गायतो राघवस्य च 7085009a तेषां संवदताम् एवं zrotqNAM हर्षवर्धनम् 7085009c गेयं प्रचक्रतुस् तत्र ताव् उभौ मुनिदारकौ 7085010a ततः प्रवृत्तं मधुरं गान्धर्वम् अतिमानुषम् 7085010c न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा 7085011a प्रवृत्तम् आदितः पूर्वं सर्गान् नारददर्शनात् 7085011c ततः प्रभृति सर्गांश् च यावद्विंशत्य् अगायताम् 7085012a ततो ऽपराह्णसमये राघवः समभाषत 7085012c श्रुत्वा विंशतिसर्गांस् तान् भरतं भ्रातृवत्सलः 7085013a अष्टादश सहस्राणि सुवर्णस्य महात्मनोः 7085013c ददस्व शीघ्रं काकुत्स्थ बालयोर् मा वृथा श्रमः 7085014a दीयमानं सुवर्णं तन् नागृह्णीतां कुशीलवौ 7085014c ऊचतुश् च महात्मानौ किम् अनेनेति विस्मितौ 7085015a वन्येन फलमूलेन निरतु स्वो वनौकसौ 7085015c सुवर्णेन हिरण्येन किं करिष्यावहे वने 7085016a तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः 7085016c श्रोतारश् चैव रामश् च सर्व एव सुविस्मिताः 7085017a तस्य चैवागमं रामः काव्यस्य श्रोतुम् उत्सुकः 7085017c पप्रच्छ तौ महातेजास् ताव् उभौ मुनिदारकौ 7085018a किंप्रमाणम् इदं काव्यं का प्रतिष्ठा महात्मनः 7085018c कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः 7085019a पृच्छन्तं राघवं वाक्यम् ऊचतुर् मुनिदारकौ 7085019c वाल्मीकिर् भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम् 7085019e येनेदं चरितं तुभ्यम् अशेषं संप्रदर्शितम् 7085020a आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च 7085020c प्रतिष्ठा जीवितं यावत् तावद् राजञ् शुभाशुभम् 7085021a यदि बुद्धिः कृता राजञ् श्रवणाय महारथ 7085021c कर्मान्तरे क्षणी हूतस् तच् छृणुष्व सहानुजः 7085022a बाढम् इत्य् अब्रवीद् रामस् तौ चानुज्ञाप्य राघवम् 7085022c प्रहृष्टौ जग्मतुर् वासं यत्रासौ मुनिपुंगवः 7085023a रामो ऽपि मुनिभिः सार्धं पार्थिवैश् च महात्मभिः 7085023c श्रुत्वा तद् गीतमाधुर्यं कर्मशालाम् उपागमत् 7086001a रामो बहून्य् अहान्य् एव तद् गीतं परमाद्भुतम् 7086001c शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः 7086002a तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ 7086002c तस्याः परिषदो मध्ये रामो वचनम् अब्रवीत् 7086003a मद्वचो ब्रूत गच्छध्वम् इति भगवतो ऽन्तिकम् 7086004a यदि शुद्धसमाचारा यदि वा वीतकल्मषा 7086004c करोत्व् इहात्मनः शुद्धिम् अनुमान्य महामुनिम् 7086005a छन्दं मुनेस् तु विज्ञाय सीतायाश् च मनोगतम् 7086005c प्रत्ययं दातुकामायास् ततः शंसत मे लघु 7086006a श्वः प्रभाते तु शपथं मैथिली जनकात्मजा 7086006c करोतु परिषन्मध्ये शोधनार्थं ममेह च 7086007a श्रुत्वा तु राघवस्यैतद् वचः परमम् अद्भुतम् 7086007c दूताः संप्रययुर् वाटं यत्रास्ते मुनिपुंगवः 7086008a ते प्रणम्य महात्मानं ज्वलन्तम् अमितप्रभम् 7086008c ऊचुस् ते रामवाक्यानि मृदूनि मधुराणि च 7086009a तेषां तद् भाषितं श्रुत्वा रामस्य च मनोगतम् 7086009c विज्ञाय सुमहातेजा मुनिर् वाक्यम् अथाब्रवीत् 7086010a एवं भवतु भद्रं वो यथा तुष्यति राघवः 7086010c तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः 7086011a तथोक्ता मुनिना सर्वे रामदूता महौजसः 7086011c प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे 7086012a ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः 7086012c ऋषींस् तत्र समेतांश् च राज्ञश् चैवाभ्यभाषत 7086013a भगवन्तः सशिष्या वै सानुगाश् च नराधिपाः 7086013c पश्यन्तु सीताशपथं यश् चैवान्यो ऽभिकाङ्क्षते 7086014a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 7086014c सर्वेषाम् ऋषिमुख्यानां साधुवादो महान् अभूत् 7086015a राजानश् च महात्मानः प्रशंसन्ति स्म राघवम् 7086015c उपपन्नं नरश्रेष्ठ त्वय्य् एव भुवि नान्यतः 7086016a एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः 7086016c विसर्जयाम् आस तदा सर्वांस् ताञ् शत्रुसूदनः 7087001a तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः 7087001c ऋषीन् सर्वान् महातेजाः शब्दापयति राघवः 7087002a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 7087002c विश्वामित्रो दीर्घतपा दुर्वासाश् च महातपाः 7087003a अगस्त्यो ऽथ तथाशक्तिर् भार्गवश् चैव वामनः 7087003c मार्कण्डेयश् च दीर्घायुर् मौद्गल्यश् च महातपाः 7087004a भार्गवश् च्यवनश् चैव शतानन्दश् च धर्मवित् 7087004c भरद्वाजश् च तेजस्वी अग्निपुत्रश् च सुप्रभः 7087005a एते चान्ये च मुनयो बहवः संशितव्रताः 7087005c राजानश् च नरव्याघ्राः सर्व एव समागताः 7087006a राक्षसाश् च महावीर्या वानराश् च महाबलाः 7087006c समाजग्मुर् महात्मानः सर्व एव कुतूहलात् 7087007a क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव सहस्रशः 7087007c सीताशपथवीक्षार्थं सर्व एव समागताः 7087008a तथा समागतं सर्वम् अश्वभूतम् इवाचलम् 7087008c श्रुत्वा मुनिवरस् तूर्णं ससीतः समुपागमत् 7087009a तम् ऋषिं पृष्ठतः सीता सान्वगच्छद् अवाङ्मुखी 7087009c कृताञ्जलिर् बाष्पगला कृत्वा रामं मनोगतम् 7087010a तां दृष्ट्वा श्रीम् इवायान्तीं ब्रह्माणम् अनुगामिनीम् 7087010c वाल्मीकेः पृष्ठतः सीतां साधुकारो महान् अभूत् 7087011a ततो हलहलाशब्दः सर्वेषाम् एवम् आबभौ 7087011c दुःखजेन विशालेन शोकेनाकुलितात्मनाम् 7087012a साधु सीतेति के चित् तु साधु रामेति चापरे 7087012c उभाव् एव तु तत्रान्ये साधु साध्व् इति चाब्रुवन् 7087013a ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः 7087013c सीतासहायो वाल्मीकिर् इति होवाच राघवम् 7087014a इयं दाशरथे सीता सुव्रता धर्मचारिणी 7087014c अपापा ते परित्यक्ता ममाश्रमसमीपतः 7087015a लोकापवादभीतस्य तव राम महाव्रत 7087015c प्रत्ययं दास्यते सीता ताम् अनुज्ञातुम् अर्हसि 7087016a इमौ च जानकीपुत्राव् उभौ च यमजातकौ 7087016c सुतौ तवैव दुर्धर्षौ सत्यम् एतद् ब्रवीमि ते 7087017a प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन 7087017c न स्मराम्य् अनृतं वाक्यं तथेमौ तव पुत्रकौ 7087018a बहुवर्षसहस्राणि तपश्चर्या मया कृता 7087018c तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यथा 7087019a अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव 7087019c विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे 7087020a इयं शुद्धसमाचारा अपापा पतिदेवता 7087020c लोकापवादभीतस्य दास्यति प्रत्ययं तव 7088001a वाल्मीकिनैवम् उक्तस् तु राघवः प्रत्यभाषत 7088001c प्राञ्जलिर् जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् 7088002a एवम् एतन् महाभाग यथा वदसि धर्मवित् 7088002c प्रत्ययो हि मम ब्रह्मंस् तव वाक्यैर् अकल्मषैः 7088003a प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ 7088003c सेयं लोकभयाद् ब्रह्मन्न् अपापेत्य् अभिजानता 7088003e परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति 7088004a जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ 7088004c शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिर् अस्तु मे 7088005a अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः 7088005c पितामहं पुरस्कृत्य सर्व एव समागताः 7088006a आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः 7088006c अश्विनाव् ऋषिगन्धर्वा अप्सराणां गणास् तथा 7088006e साध्याश् च देवाः सर्वे ते सर्वे च परमर्षयः 7088007a ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः 7088007c तं जनौघं सुरश्रेष्ठो ह्लादयाम् आस सर्वतः 7088008a तद् अद्भुतम् इवाचिन्त्यं निरीक्षन्ते समाहिताः 7088008c मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा 7088009a सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी 7088009c अब्रवीत् प्राञ्जलिर् वाक्यम् अधोदृष्टिर् अवाङ्मुखी 7088010a यथाहं राघवाद् अन्यं मनसापि न चिन्तये 7088010c तथा मे माधवी देवी विवरं दातुम् अर्हति 7088011a तथा शपन्त्यां वैदेह्यां प्रादुरासीत् तद् अद्भुतम् 7088011c भूतलाद् उत्थितं दिव्यं सिंहासनम् अनुत्तमम् 7088012a ध्रियमाणं शिरोभिस् तन् नागैर् अमितविक्रमैः 7088012c दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् 7088013a तस्मिंस् तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् 7088013c स्वागतेनाभिनन्द्यैनाम् आसने चोपवेषयत् 7088014a ताम् आसनगतां दृष्ट्वा प्रविशन्तीं रसातलम् 7088014c पुष्पवृष्टिर् अविच्छिन्ना दिव्या सीताम् अवाकिरत् 7088015a साधुकारश् च सुमहान् देवानां सहसोत्थितः 7088015c साधु साध्व् इति वै सीते यस्यास् ते शीलम् ईदृशम् 7088016a एवं बहुविधा वाचो ह्य् अन्तरिक्षगताः सुराः 7088016c व्याजह्रुर् हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् 7088017a यज्ञवाटगताश् चापि मुनयः सर्व एव ते 7088017c राजानश् च नरव्याघ्रा विस्मयान् नोपरेमिरे 7088018a अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः 7088018c दानवाश् च महाकायाः पाताले पन्नगाधिपाः 7088019a के चिद् विनेदुः संहृष्टाः के चिद् ध्यानपरायणाः 7088019c के चिद् रामं निरीक्षन्ते के चित् सीताम् अचेतनाः 7088020a सीताप्रवेशनं दृष्ट्वा तेषाम् आसीत् समागमः 7088020c तं मुहूर्तम् इवात्यर्थं सर्वं संमोहितं जगत् 7089001a तदावसाने यज्ञस्य रामः परमदुर्मनाः 7089001c अपश्यमानो वैदेहीं मेने शून्यम् इदं जगत् 7089001e शोकेन परमायत्तो न शान्तिं मनसागमत् 7089002a विसृज्य पार्थिवान् सर्वान् ऋक्षवानरराक्षसान् 7089002c जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् 7089003a ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः 7089003c हृदि कृत्वा तदा सीताम् अयोध्यां प्रविवेश सः 7089004a न सीतायाः परां भार्यां वव्रे स रघुनन्दनः 7089004c यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् 7089005a दशवर्षसहस्राणि वाजिमेधम् उपाकरोत् 7089005c वाजपेयान् दशगुणांस् तथा बहुसुवर्णकान् 7089006a अग्निष्टोमातिरात्राभ्यां गोसवैश् च महाधनैः 7089006c ईजे क्रतुभिर् अन्यैश् च स श्रीमान् आप्तदक्षिणैः 7089007a एवं स कालः सुमहान् राज्यस्थस्य महात्मनः 7089007c धर्मे प्रयतमानस्य व्यतीयाद् राघवस्य तु 7089008a ऋक्षवानररक्षांसि स्थिता रामस्य शासने 7089008c अनुरज्यन्ति राजानो अहन्य् अहनि राघवम् 7089009a काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः 7089009c हृष्टपुष्टजनाकीर्णं पुरं जनपदस् तथा 7089010a नाकाले म्रियते कश् चिन् न व्याधिः प्राणिनां तदा 7089010c नाधर्मश् चाभवत् कश् चिद् रामे राज्यं प्रशासति 7089011a अथ दीर्घस्य कालस्य राममाता यशस्विनी 7089011c पुत्रपौत्रैः परिवृता कालधर्मम् उपागमत् 7089012a अन्वियाय सुमित्रापि कैकेयी च यशस्विनी 7089012c धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता 7089013a सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च 7089013c समागता महाभागाः सहधर्मं च लेभिरे 7089014a तासां रामो महादानं काले काले प्रयच्छति 7089014c mAtqNAm अविशेषेण ब्राह्मणेषु तपस्विषु 7089015a पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान् 7089015c चकार रामो धर्मात्मा pitqn देवान् विवर्धयन् 7090001a कस्य चित् त्व् अथ कालस्य युधाजित् केकयो नृपः 7090001c स्वगुरुं प्रेषयाम् आस राघवाय महात्मने 7090002a गार्ग्यम् अङ्गिरसः पुत्रं ब्रह्मर्षिम् अमितप्रभम् 7090002c दश चाश्वसहस्राणि प्रीतिदानम् अनुत्तमम् 7090003a कम्बलानि च रत्नानि चित्रवस्त्रम् अथोत्तमम् 7090003c रामाय प्रददौ राजा बहून्य् आभरणानि च 7090004a श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् 7090004c मातुलस्याश्वपतिनः प्रियं दूतम् उपागतम् 7090005a प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः 7090005c गार्ग्यं संपूजयाम् आस धनं तत् प्रतिगृह्य च 7090006a पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च 7090006c उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे 7090007a किम् आह मातुलो वाक्यं यदर्थं भगवान् इह 7090007c प्राप्तो वाक्यविदां श्रेष्ठ साक्षाद् इव बृहस्पतिः 7090008a रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् 7090008c वक्तुम् अद्भुतसंकाशं राघवायोपचक्रमे 7090009a मातुलस् ते महाबाहो वाक्यम् आह नरर्षभ 7090009c युधाजित् प्रीतिसंयुक्तं श्रूयतां यदि रोचते 7090010a अयं गन्धर्वविषयः फलमूलोपशोभितः 7090010c सिन्धोर् उभयतः पार्श्वे देशः परमशोभनः 7090011a तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः 7090011c शैलूषस्य सुता वीरास् तिस्रः कोट्यो महाबलाः 7090012a तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् 7090012c निवेशय महाबाहो द्वे पुरे सुसमाहितः 7090013a अन्यस्य न गतिस् तत्र देशश् चायं सुशोभनः 7090013c रोचतां ते महाबाहो नाहं त्वाम् अनृतं वदे 7090014a तच् छ्रुत्वा राघवः प्रीतो महर्षेर् मातुलस्य च 7090014c उवाच बाढम् इत्य् एवं भरतं चान्ववैक्षत 7090015a सो ऽब्रवीद् राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् 7090015c इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः 7090016a भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च 7090016c मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ 7090017a भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ 7090017c निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः 7090018a निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च 7090018c आगमिष्यति मे भूयः सकाशम् अतिधार्मिकः 7090019a ब्रह्मर्षिम् एवम् उक्त्वा तु भरतं सबलानुगम् 7090019c आज्ञापयाम् आस तदा कुमारौ चाभ्यषेचयत् 7090020a नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् 7090020c भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ 7090021a सा सेना शक्रयुक्तेव नरगान् निर्ययाव् अथ 7090021c राघवानुगता दूरं दुराधर्षा सुरासुरैः 7090022a मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च 7090022c अनुजग्मुश् च भरतं रुधिरस्य पिपासया 7090023a भूतग्रामाश् च बहवो मांसभक्षाः सुदारुणाः 7090023c गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः 7090024a सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् 7090024c बहूनि वै सहस्राणि सेनाया ययुर् अग्रतः 7090025a अध्यर्धमासम् उषिता पथि सेना निरामया 7090025c हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् 7091001a श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः 7091001c युधाजिद् गार्ग्यसहितं परां प्रीतिम् उपागमत् 7091002a स निर्ययौ जनौघेन महता केकयाधिपः 7091002c त्वरमाणो ऽभिचक्राम गन्धर्वान् देवरूपिणः 7091003a भरतश् च युधाजिच् च समेतौ लघुविक्रमौ 7091003c गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ 7091004a श्रुत्वा तु भरतं प्राप्तं गन्धर्वास् ते समागताः 7091004c योद्धुकामा महावीर्या विनदन्तः समन्ततः 7091005a ततः समभवद् युद्धं तुमुलं लोमहर्षणम् 7091005c सप्तरात्रं महाभीमं न चान्यतरयोर् जयः 7091006a ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् 7091006c संवर्तं नाम भरतो गन्धर्वेष्व् अभ्ययोजयत् 7091007a ते बद्धाः कालपाशेन संवर्तेन विदारिताः 7091007c क्षणेनाभिहतास् तिस्रस् तत्र कोट्यो महात्मना 7091008a तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः 7091008c निमेषान्तरमात्रेण तादृशानां महात्मनाम् 7091009a हतेषु तेषु वीरेषु भरतः कैकयीसुतः 7091009c निवेशयाम् आस तदा समृद्धे द्वे पुरोत्तमे 7091009e तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ 7091010a गन्धर्वदेशो रुचिरो गान्धारविषयश् च सः 7091010c वर्षैः पञ्चभिर् आकीर्णो विषयैर् नागरैस् तथा 7091011a धनरत्नौघसंपूर्णो काननैर् उपशोभिते 7091011c अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे 7091012a उभे सुरुचिरप्रख्ये व्यवहारैर् अकल्मषैः 7091012c उद्यानयानौघवृते सुविभक्तान्तरापणे 7091013a उभे पुरवरे रम्ये विस्तरैर् उपशोभिते 7091013c गृहमुख्यैः सुरुचिरैर् विमानैः समवर्णिभिः 7091014a शोभिते शोभनीयैश् च देवायतनविस्तरैः 7091014c निवेश्य पञ्चभिर् वर्षैर् भरतो राघवानुजः 7091014e पुनर् आयान् महाबाहुर् अयोध्यां कैकयीसुतः 7091015a सो ऽभिवाद्य महात्मानं साक्षाद् धर्मम् इवापरम् 7091015c राघवं भरतः श्रीमान् ब्रह्माणम् इव वासवः 7091016a शशंस च यथावृत्तं गन्धर्ववधम् उत्तमम् 7091016c निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः 7092001a तच् छ्रुत्वा हर्षम् आपेदे राघवो भ्रातृभिः सह 7092001c वाक्यं चाद्भुतसंकाशं bhrAtqn प्रोवाच राघवः 7092002a इमौ कुमारौ सौमित्रे तव धर्मविशारदौ 7092002c अङ्गदश् चन्द्रकेतुश् च राज्यार्हौ दृढधन्विनौ 7092003a इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् 7092003c रमणीयो ह्य् असंबाधो रमेतां यत्र धन्विनौ 7092004a न राज्ञां यत्र पीदा स्यान् नाश्रमाणां विनाशनम् 7092004c स देशो दृश्यतां सौम्य नापराध्यामहे यथा 7092005a तथोक्तवति रामे तु भरतः प्रत्युवाच ह 7092005c अयं कारापथो देशः सुरमण्यो निरामयः 7092006a निवेश्यतां तत्र पुरम् अङ्गदस्य महात्मनः 7092006c चन्द्रकेतोश् च रुचिरं चन्द्रकान्तं निरामयम् 7092007a तद् वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः 7092007c तं च कृत्वा वशे देशम् अङ्गदस्य न्यवेशयत् 7092008a अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता 7092008c रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा 7092009a चन्द्रकेतोस् तु मल्लस्य मल्लभूम्यां निवेशिता 7092009c चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा 7092010a ततो रामः परां प्रीतिं भरतो लक्ष्मणस् तथा 7092010c ययुर् युधि दुराधर्षा अभिषेकं च चक्रिरे 7092011a अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ 7092011c अङ्गदं पश्चिमां भूमिं चन्द्रकेतुम् उदङ्मुखम् 7092012a अङ्गदं चापि सौमित्रिर् लक्ष्मणो ऽनुजगाम ह 7092012c चन्द्रकेतोस् तु भरतः पार्ष्णिग्राहो बभूव ह 7092013a लक्ष्मणस् त्व् अङ्गदीयायां संवत्सरम् अथोषितः 7092013c पुत्रे स्थिते दुराधर्षे अयोध्यां पुनर् आगमत् 7092014a भरतो ऽपि तथैवोष्य संवत्सरम् अथाधिकम् 7092014c अयोध्यां पुनर् आगम्य रामपादाव् उपागमत् 7092015a उभौ सौमित्रिभरतौ रामपादाव् अनुव्रतौ 7092015c कालं गतम् अपि स्नेहान् न जज्ञाते ऽतिधार्मिकौ 7092016a एवं वर्षसहस्राणि दश तेषां ययुस् तदा 7092016c धर्मे प्रयतमानानां पौरकार्येषु नित्यदा 7092017a विहृत्य कालं परिपूर्णमानसाः; श्रिया वृता धर्मपथे परे स्थिताः 7092017c त्रयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे त्रयः 7093001a कस्य चित् त्व् अथ कालस्य रामे धर्मपथे स्थिते 7093001c कालस् तापसरूपेण राजद्वारम् उपागमत् 7093002a सो ऽब्रवील् लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् 7093002c मां निवेदय रामाय संप्राप्तं कार्यगौरवात् 7093003a दूतो ह्य् अतिबलस्याहं महर्षेर् अमितौजसः 7093003c रामं दिदृक्षुर् आयातः कार्येण हि महाबल 7093004a तस्य तद् वचनं श्रुत्वा सौमित्रिस् त्वरयान्वितः 7093004c न्यवेदयत रामाय तापसस्य विवक्षितम् 7093005a जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते 7093005c दूतस् त्वां द्रष्टुम् आयातस् तपस्वी भास्करप्रभः 7093006a तद् वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह 7093006c प्रवेश्यतां मुनिस् तात महौजास् तस्य वाक्यधृक् 7093007a सौमित्रिस् तु तथेत्य् उक्त्वा प्रावेशयत तं मुनिम् 7093007c ज्वलन्तम् इव तेजोभिः प्रदहन्तम् इवांशुभिः 7093008a सो ऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा 7093008c ऋषिर् मधुरया वाचा वर्धस्वेत्य् आह राघवम् 7093009a तस्मै रामो महातेजाः पूजाम् अर्घ्यपुरोगमाम् 7093009c ददौ कुशलम् अव्यग्रं प्रष्टुं चैवोपचक्रमे 7093010a पृष्टश् च कुशलं तेन रामेण वदतां वरः 7093010c आसने काञ्चने दिव्ये निषसाद महायशाः 7093011a तम् उवाच ततो रामः स्वागतं ते महामुने 7093011c प्रापयस्व च वाक्यानि यतो दूतस् त्वम् आगतः 7093012a चोदितो राजसिंहेन मुनिर् वाक्यम् उदीरयत् 7093012c द्वन्द्वम् एतत् प्रवक्तव्यं न च चक्षुर् हतं वचः 7093013a यः शृणोति निरीक्षेद् वा स वध्यस् तव राघव 7093013c भवेद् वै मुनिमुख्यस्य वचनं यद्य् अवेक्षसे 7093014a तथेति च प्रतिज्ञाय रामो लक्ष्मणम् अब्रवीत् 7093014c द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय 7093015a स मे वध्यः खलु भवेत् कथां द्वन्द्वसमीरिताम् 7093015c ऋषेर् मम च सौमित्रे पश्येद् वा शृणुयाच् च यः 7093016a ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे 7093016c तम् उवाच मुनिं वाक्यं कथयस्वेति राघवः 7093017a यत् ते मनीषितं वाक्यं येन वासि समाहितः 7093017c कथयस्व विशङ्कस् त्वं ममापि हृदि वर्तते 7094001a शृणु राम महाबाहो यदर्थम् अहम् आहतः 7094001c पितामहेन देवेन प्रेषितो ऽस्मि महाबल 7094002a तवाहं पूर्वके भावे पुत्रः परपुरंजय 7094002c मायासंभावितो वीर कालः सर्वसमाहरः 7094003a पितामहश् च भगवान् आह लोकपतिः प्रभुः 7094003c समयस् ते महाबाहो स्वर्लोकान् परिरक्षितुम् 7094004a संक्षिप्य च पुरा लोकान् मायया स्वयम् एव हि 7094004c महार्णवे शयानो ऽप्सु मां त्वं पूर्वम् अजीजनः 7094005a भोगवन्तं ततो नागम् अनन्तम् उदके शयम् 7094005c मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ 7094006a मधुं च कैटभं चैव ययोर् अस्थिचयैर् वृता 7094006c इयं पर्वतसंबाधा मेदिनी चाभवन् मही 7094007a पद्मे दिव्यार्कसंकाशे नाभ्याम् उत्पाद्य माम् अपि 7094007c प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् 7094008a सो ऽहं संन्यस्तभारो हि त्वाम् उपासे जगत्पतिम् 7094008c रक्षां विधत्स्व भूतेषु मम तेजस् करो भवान् 7094009a ततस् त्वम् अपि दुर्धर्षस् तस्माद् भावात् सनातनात् 7094009c रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान् 7094010a अदित्यां वीर्यवान् पुत्रो bhrAtqNAM हर्षवर्धनः 7094010c समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे 7094011a स त्वं वित्रास्यमानासु प्रजासु जगतां वर 7094011c रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः 7094012a दशवर्षसहस्राणि दशवर्षशतानि च 7094012c कृत्वा वासस्य नियतिं स्वयम् एवात्मनः पुरा 7094013a स त्वं मनोमयः पुत्रः पूर्णायुर् मानुषेष्व् इह 7094013c कालो नरवरश्रेष्ठ समीपम् उपवर्तितुम् 7094014a यदि भूयो महाराज प्रजा इच्छस्य् उपासितुम् 7094014c वस वा वीर भद्रं ते एवम् आह पितामहः 7094015a अथ वा विजिगीषा ते सुरलोकाय राघव 7094015c सनाथा विष्णुना देवा भवन्तु विगतज्वराः 7094016a श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् 7094016c राघवः प्रहसन् वाक्यं सर्वसंहारम् अब्रवीत् 7094017a श्रुतं मे देवदेवस्य वाक्यं परमम् अद्भुतम् 7094017c प्रीतिर् हि महती जाता तवागमनसंभवा 7094018a भद्रं ते ऽस्तु गमिष्यामि यत एवाहम् आगतः 7094018c हृद् गतो ह्य् असि संप्राप्तो न मे ऽस्त्य् अत्र विचारणा 7094019a मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् 7094019c स्थातव्यं सर्वसंहारे यथा ह्य् आह पितामहः 7095001a तथा तयोः कथयतोर् दुर्वासा भगवान् ऋषिः 7095001c रामस्य दर्शनाकाङ्क्षी राजद्वारम् उपागमत् 7095002a सो ऽभिगम्य च सौमित्रिम् उवाच ऋषिसत्तमः 7095002c रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते 7095003a मुनेस् तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा 7095003c अभिवाद्य महात्मानं वाक्यम् एतद् उवाच ह 7095004a किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्य् अहम् 7095004c व्यग्रो हि राघवो ब्रह्मन् मुहूर्तं वा प्रतीक्षताम् 7095005a तच् छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः 7095005c उवाच लक्ष्मणं वाक्यं निर्दहन्न् इव चक्षुषा 7095006a अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय 7095006c विषयं त्वां पुरं चैव शपिष्ये राघवं तथा 7095007a भरतं चैव सौमित्रे युष्माकं या च संततिः 7095007c न हि शक्ष्याम्य् अहं भूयो मन्युं धारयितुं हृदि 7095008a तच् छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः 7095008c चिन्तयाम् आस मनसा तस्य वाक्यस्य निश्चयम् 7095009a एकस्य मरणं मे ऽस्तु मा भूत् सर्वविनाशनम् 7095009c इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् 7095010a लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च 7095010c निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह 7095011a सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा 7095011c किं कार्यम् इति काकुत्स्थः कृताञ्जलिर् अभाषत 7095012a तद् वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः 7095012c प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल 7095013a अद्य वर्षसहस्रस्य समाप्तिर् मम राघव 7095013c सो ऽहं भोजनम् इच्छामि यथासिद्धं तवानघ 7095014a तच् छ्रुत्वा वचनं रामो हर्षेण महतान्वितः 7095014c भोजनं मुनिमुख्याय यथासिद्धम् उपाहरत् 7095015a स तु भुक्त्वा मुनिश्रेष्ठस् तद् अन्नम् अमृतोपमम् 7095015c साधु रामेति संभाष्य स्वम् आश्रमम् उपागमत् 7095016a तस्मिन् गते महातेजा राघवः प्रीतमानसः 7095016c संस्मृत्य कालवाक्यानि ततो दुःखम् उपेयिवान् 7095017a दुःखेन च सुसंतप्तः स्मृत्वा तद् घोरदर्शनम् 7095017c अवान्मुखो दीनमना व्याहर्तुं न शशाक ह 7095018a ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः 7095018c नैतद् अस्तीति चोक्त्वा स तूष्णीम् आसीन् महायशाः 7096001a अवाङ्मुखम् अथो दीनं दृष्ट्वा सोमम् इवाप्लुतम् 7096001c राघवं लक्ष्मणो वाक्यं हृष्टो मधुरम् अब्रवीत् 7096002a न संतापं महाबाहो मदर्थं कर्तुम् अर्हसि 7096002c पूर्वनिर्माणबद्धा हि कालस्य गतिर् ईदृशी 7096003a जहि मां सौम्य विस्रब्धः प्रतिज्ञां परिपालय 7096003c हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः 7096004a यदि प्रीतिर् महाराज यद्य् अनुग्राह्यता मयि 7096004c जहि मां निर्विशङ्कस् त्वं धर्मं वर्धय राघव 7096005a लक्ष्मणेन तथोक्तस् तु रामः प्रचलितेन्द्रियः 7096005c मन्त्रिणः समुपानीय तथैव च पुरोधसं 7096006a अब्रवीच् च यथावृत्तं तेषां मध्ये नराधिपः 7096006c दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च 7096007a तच् छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत 7096007c वसिष्ठस् तु महातेजा वाक्यम् एतद् उवाच ह 7096008a दृष्टम् एतन् महाबाहो क्षयं ते लोमहर्षणम् 7096008c लक्ष्मणेन वियोगश् च तव राम महायशः 7096009a त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः 7096009c विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् 7096010a ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् 7096010c सदेवर्षिगणं सर्वं विनश्येत न संशयः 7096011a स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् 7096011c लक्ष्मणस्य वधेनाद्य जगत् स्वस्थं कुरुष्व ह 7096012a तेषां तत् समवेतानां वाक्यं धर्मार्थसंहितम् 7096012c श्रुत्वा परिषदो मध्ये रामो लक्ष्मणम् अब्रवीत् 7096013a विसर्जये त्वां सौमित्रे मा भूद् धर्मविपर्ययः 7096013c त्यागो वधो वा विहितः साधूनाम् उभयं समम् 7096014a रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः 7096014c लक्ष्मणस् त्वरितः प्रायात् स्वगृहं न विवेश ह 7096015a स गत्वा सरयूतीरम् उपस्पृश्य कृताञ्जलिः 7096015c निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह 7096016a अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः 7096016c देवाः सर्षिगणाः सर्वे पुष्पैर् अवकिरंस् तदा 7096017a अदृश्यं सर्वम् अनुजैः सशरीरं महाबलम् 7096017c प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह 7096018a ततो विष्णोश् चतुर्भागम् आगतं सुरसत्तमाः 7096018c हृष्टाः प्रमुदिताः सर्वे ऽपूजयन् ऋषिभिः सह 7097001a विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः 7097001c पुरोधसं मन्त्रिणश् च नैगमांश् चेदम् अब्रवीत् 7097002a अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् 7097002c अयोध्यायां पतिं वीरं ततो यास्याम्य् अहं वनम् 7097003a प्रवेशयत संभारान् मा भूत् कालात्ययो यथा 7097003c अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् 7097004a तच् छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् 7097004c मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् 7097005a भरतश् च विसंज्ञो ऽभूच् छ्रुत्वा रामस्य भाषितम् 7097005c राज्यं विगर्हयाम् आस राघवं चेदम् अब्रवीत् 7097006a सत्येन हि शपे राजन् स्वर्गलोके न चैव हि 7097006c न कामये यथा राज्यं त्वां विना रघुनन्दन 7097007a इमौ कुशीलवौ राजन्न् अभिषिञ्च नराधिप 7097007c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7097008a शत्रुघ्नस्य तु गच्छन्तु दूतास् त्वरितविक्रमाः 7097008c इदं गमनम् अस्माकं स्वर्गायाख्यान्तु माचिरम् 7097009a तच् छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्य् अधोमुखान् 7097009c पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यम् अब्रवीत् 7097010a वत्स राम इमाः पश्य धरणीं प्रकृतीर् गताः 7097010c ज्ञात्वैषाम् ईप्सितं कार्यं मा चैषां विप्रियं कृथाः 7097011a वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् 7097011c किं करोमीति काकुत्स्थः सर्वान् वचनम् अब्रवीत् 7097012a ततः सर्वाः प्रकृतयो रामं वचनम् अब्रुवन् 7097012c गच्छन्तम् अनुगच्छामो यतो राम गमिष्यसि 7097013a एषा नः परमा प्रीतिर् एष धर्मः परो मतः 7097013c हृद्गता नः सदा तुष्टिस् तवानुगमने दृढा 7097014a पौरेषु यदि ते प्रीतिर् यदि स्नेहो ह्य् अनुत्तमः 7097014c सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् 7097015a तपोवनं वा दुर्गं वा नदीम् अम्भोनिधिं तथा 7097015c वयं ते यदि न त्याज्याः सर्वान् नो नय ईश्वर 7097016a स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च 7097016c पौराणां दृढभक्तिं च बाढम् इत्य् एव सो ऽब्रवीत् 7097017a एवं विनिश्चयं कृत्वा तस्मिन्न् अहनि राघवः 7097017c कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम् 7097018a अभिषिञ्चन् महात्मानाव् उभाव् एव कुशीलवौ 7097018c रथानां तु सहस्राणि त्रीणि नागायुतानि च 7097019a दश चाश्वसहस्राणि एकैकस्य धनं ददौ 7097019c बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ 7097020a अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा 7097020c दूतान् संप्रेषयाम् आस शत्रुघ्नाय महात्मने 7098001a ते दूता रामवाक्येन चोदिता लघुविक्रमाः 7098001c प्रजग्मुर् मधुरां शीघ्रं चक्रुर् वासं न चाध्वनि 7098002a ततस् त्रिभिर् अहोरात्रैः संप्राप्य मधुराम् अथ 7098002c शत्रुघ्नाय यथावृत्तम् आचख्युः सर्वम् एव तत् 7098003a लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च 7098003c पुत्रयोर् अभिषेकं च पौरानुगमनं तथा 7098004a कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि 7098004c कुशावतीति नाम्ना सा कृता रामेण धीमता 7098005a श्राविता च पुरी रम्या श्रावतीति लवस्य च 7098005c अयोध्यां विजनां चैव भरतं राघवानुगम् 7098006a एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने 7098006c विरेमुस् ते ततो दूतास् त्वर राजन्न् इति ब्रुवन् 7098007a श्रुत्वा तं घोरसंकाशं कुलक्षयम् उपस्थितम् 7098007c प्रकृतीस् तु समानीय काञ्चनं च पुरोहितम् 7098008a तेषां सर्वं यथावृत्तम् आख्याय रघुनन्दनः 7098008c आत्मनश् च विपर्यासं भविष्यं भ्रातृभिः सह 7098009a ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन् नराधिपः 7098009c सुबाहुर् मधुरां लेभे शत्रुघाती च वैदिशम् 7098010a द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर् द्वयोः 7098010c धनधान्यसमायुक्तौ स्थापयाम् आस पार्थिवौ 7098011a ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् 7098011c जगाम त्वरितो ऽयोध्यां रथेनैकेन राघवः 7098012a स ददर्श महात्मानं ज्वलन्तम् इव पावकम् 7098012c क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धम् अक्षयैः 7098013a सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः 7098013c उवाच वाक्यं धर्मज्ञो धर्मम् एवानुचिन्तयन् 7098014a कृत्वाभिषेकं सुतयोर् युक्तं राघवयोर् धनैः 7098014c तवानुगमने राजन् विद्धि मां कृतनिश्चयम् 7098015a न चान्यद् अत्र वक्तव्यं दुस्तरं तव शासनम् 7098015c त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः 7098016a तस्य तां बुद्धिम् अक्लीबां विज्ञाय रघुनन्दनः 7098016c बाढम् इत्य् एव शत्रुघ्नं रामो वचनम् अब्रवीत् 7098017a तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः 7098017c ऋक्षराक्षससंघाश् च समापेतुर् अनेकशः 7098018a देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास् तथा 7098018c रामक्षयं विदित्वा ते सर्व एव समागताः 7098019a ते रामम् अभिवाद्याहुः सर्व एव समागताः 7098019c तवानुगमने राजन् संप्राप्ताः स्म महायशः 7098020a यदि राम विनास्माभिर् गच्छेस् त्वं पुरुषर्षभ 7098020c यमदण्डम् इवोद्यम्य त्वया स्म विनिपातिताः 7098021a एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम् 7098021c विभीषणम् अथोवाच मधुरं श्लक्ष्णया गिरा 7098022a यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण 7098022c राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि 7098023a प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुम् अर्हसि 7098024a तम् एवम् उक्त्वा काकुत्स्थो हनूमन्तम् अथाब्रवीत् 7098024c जीविते कृतबुद्धिस् त्वं मा प्रतिज्ञां विलोपय 7098025a मत्कथाः प्रचरिष्यन्ति यावल् लोके हरीश्वर 7098025c तावत् त्वं धारयन् प्राणान् प्रतिज्ञाम् अनुपालय 7098026a तथैवम् उक्त्वा काकुत्स्थः सर्वांस् तान् ऋक्षवानरान् 7098026c मया सार्धं प्रयातेति तदा तान् राघवो ऽब्रवीत् 7099001a प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः 7099001c रामः कमलपत्राक्षः पुरोधसम् अथाब्रवीत् 7099002a अग्निहोत्रं व्रजत्व् अग्रे सर्पिर् ज्वलितपावकम् 7099002c वाजपेयातपत्रं च शोभयानं महापथम् 7099003a ततो वसिष्ठस् तेजस्वी सर्वं निरवशेषतः 7099003c चकार विधिवद् धर्म्यं महाप्रास्थानिकं विधिम् 7099004a ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम् 7099004c कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययाव् अथ 7099005a अव्याहरन् क्व चित् किं चिन् निश्चेष्टो निःसुखः पथि 7099005c निर्जगाम गृहात् तस्माद् दीप्यमानो यथांशुमान् 7099006a रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता 7099006c दक्षिणे ह्रीर् विशालाक्षी व्यवसायस् तथाग्रतः 7099007a शरा नानाविधाश् चापि धनुर् आयतविग्रहम् 7099007c अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः 7099008a वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी 7099008c ओंकारो ऽथ वषट्कारः सर्वे रामम् अनुव्रताः 7099009a ऋषयश् च महात्मानः सर्व एव महीसुराः 7099009c अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारम् उपागतम् 7099010a तं यान्तम् अनुयान्ति स्म अन्तःपुरचराः स्त्रियः 7099010c सवृद्धबालदासीकाः सवर्षवरकिंकराः 7099011a सान्तःपुरश् च भरतः शत्रुघ्नसहितो ययौ 7099012a रामव्रतम् उपागम्य राघवं समनुव्रताः 7099012c ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः 7099012e सपुत्रदाराः काकुत्स्थम् अन्वगच्छन् महामतिम् 7099013a मन्त्रिणो भृत्यवर्गाश् च सपुत्राः सहबान्धवाः 7099013c सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत् 7099014a ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः 7099014c अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः 7099015a स्नातं प्रमुदितं सर्वं हृष्टपुष्टम् अनुत्तमम् 7099015c दृप्तं किलिकिलाशब्दैः सर्वं रामम् अनुव्रतम् 7099016a न तत्र कश् चिद् दीनो ऽभूद् व्रीडितो वापि दुःखितः 7099016c हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् 7099017a द्रष्टुकामो ऽथ निर्याणं राज्ञो जानपदो जनः 7099017c संप्राप्तः सो ऽपि दृष्ट्वैव सह सर्वैर् अनुव्रतः 7099018a ऋक्षवानररक्षांसि जनाश् च पुरवासिनः 7099018c अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः 7100001a अध्यर्धयोजनं गत्वा नदीं पश्चान् मुखाश्रिताम् 7100001c सरयूं पुण्यसलिलां ददर्श रघुनन्दनः 7100002a अथ तस्मिन् मुहूर्ते तु ब्रह्मा लोकपितामहः 7100002c सर्वैः परिवृतो देवैर् ऋषिभिश् च महात्मभिः 7100003a आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः 7100003c विमानशतकोटीभिर् दिव्याभिर् अभिसंवृतः 7100004a पपात पुष्पवृष्टिश् च वायुमुक्ता महौघवत् 7100005a तस्मिंस् तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले 7100005c सरयूसलिलं रामः पद्भ्यां समुपचक्रमे 7100006a ततः पितामहो वाणीम् अन्तरिक्षाद् अभाषत 7100006c आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव 7100007a भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् 7100007c वैष्णवीं तां महातेजस् तद् आकाशं सनातनम् 7100008a त्वं हि लोकगतिर् देव न त्वां के चित् प्रजानते 7100008c ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् 7100009a त्वम् अचिन्त्यं महद् भूतम् अक्षयं सर्वसंग्रहम् 7100009c याम् इच्छसि महातेजस् तां तनुं प्रविश स्वयम् 7100010a पितामहवचः श्रुत्वा विनिश्चित्य महामतिः 7100010c विवेश वैष्णवं तेजः सशरीरः सहानुजः 7100011a ततो विष्णुगतं देवं पूजयन्ति स्म देवताः 7100011c साध्या मरुद्गणाश् चैव सेन्द्राः साग्निपुरोगमाः 7100012a ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश् च याः 7100012c सुपर्णनागयक्षाश् च दैत्यदानवराक्षसाः 7100013a सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् 7100013c साधु साध्व् इति तत् सर्वं त्रिदिवं गतकल्मषम् 7100014a अथ विष्णुर् महातेजाः पितामहम् उवाच ह 7100014c एषां लोकाञ् जनौघानां दातुम् अर्हसि सुव्रत 7100015a इमे हि सर्वे स्नेहान् माम् अनुयाता मनस्विनः 7100015c भक्ता भाजयितव्याश् च त्यक्तात्मानश् च मत्कृते 7100016a तच् छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः 7100016c लोकान् सान्तानिकान् नाम यास्यन्तीमे समागताः 7100017a यच् च तिर्यग्गतं किं चिद् रामम् एवानुचिन्तयत् 7100017c प्राणांस् त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति 7100017e सर्वैर् एव गुणैर् युक्ते ब्रह्मलोकाद् अनन्तरे 7100018a वानराश् च स्वकां योनिम् ऋक्षाश् चैव तथा ययुः 7100019a येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः 7100019c ऋषिभ्यो नागयक्षेभ्यस् तांस् तान् एव प्रपेदिरे 7100020a तथोक्तवति देवेशे गोप्रतारम् उपागताः 7100020c भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः 7100021a अवगाह्य जलं यो यः प्राणी ह्य् आसीत् प्रहृष्टवत् 7100021c मानुषं देहम् उत्सृज्य विमानं सो ऽध्यरोहत 7100022a तिर्यग्योनिगताश् चापि संप्राप्ताः सरयूजलम् 7100022c दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् 7100023a गत्वा तु सरयूतोयं स्थावराणि चराणि च 7100023c प्राप्य तत् तोयविक्लेदं देवलोकम् उपागमन् 7100024a देवानां यस्य या योनिर् वानरा ऋष्कराक्षसाः 7100024c ताम् एव विविशुः सर्वे देहान् निक्षिप्य चाम्भसि 7100025a तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर् दिवम् 7100025c जगाम त्रिदशैः सार्धं हृष्टैर् हृष्टो महामतिः 7100026a एतावद् एव आख्यानं सोत्तरं ब्रह्मपूजितम् 7100026c रामायणम् इति ख्यातं मुख्यं वाल्मीकिना कृतम्