% Ramayana: Kiskindhakanda % Last updated: Sat Sep 25 2021 % Encoding: ASCII % 4001001a sa तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् 4001001c रामः सौमित्रिसहितो विललापाकुलेन्द्रियः 4001002a तस्य दृष्ट्वैव तां हर्षाद् इन्द्रियाणि चकम्पिरे 4001002c स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् 4001003a सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् 4001003c यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव 4001004a मां तु शोकाभिसंतप्तम् आधयः पीडयन्ति वै 4001004c भरतस्य च दुःखेन वैदेह्या हरणेन च 4001005a अधिकं प्रविभात्य् एतन् नीलपीतं तु शाद्वलम् 4001005c द्रुमाणां विविधैः पुष्पैः परिस्तोमैर् इवार्पितम् 4001006a सुखानिलो ऽयं सौमित्रे कालः प्रचुरमन्मथः 4001006c गन्धवान् सुरभिर् मासो जातपुष्पफलद्रुमः 4001007a पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् 4001007c सृजतां पुष्पवर्षाणि वर्षं तोयमुचाम् इव 4001008a प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः 4001008c वायुवेगप्रचलिताः पुष्पैर् अवकिरन्ति गाम् 4001009a मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः 4001009c षट्पदैर् अनुकूजद्भिर् वनेषु मधुगन्धिषु 4001010a गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर् मनोरमैः 4001010c संसक्तशिखरा शैला विराजन्ति महाद्रुमैः 4001011a पुष्पिताग्रांश् च पश्येमान् कर्णिकारान् समन्ततः 4001011c हाटकप्रतिसंछन्नान् नरान् पीताम्बरान् इव 4001012a अयं वसन्तः सौमित्रे नानाविहगनादितः 4001012c सीतया विप्रहीणस्य शोकसंदीपनो मम 4001013a मां हि शोकसमाक्रान्तं संतापयति मन्मथः 4001013c हृष्टः प्रवदमानश् च समाह्वयति कोकिलः 4001014a एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे 4001014c प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण 4001015a विमिश्रा विहगाः पुम्भिर् आत्मव्यूहाभिनन्दिताः 4001015c भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः 4001016a मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् 4001016c संतापयति सौमित्रे क्रूरश् चैत्रवनानिलः 4001017a शिखिनीभिः परिवृता मयूरा गिरिसानुषु 4001017c मन्मथाभिपरीतस्य मम मन्मथवर्धनाः 4001018a पश्य लक्ष्णम नृत्यन्तं मयूरम् उपनृत्यति 4001018c शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु 4001019a मयूरस्य वने नूनं रक्षसा न हृता प्रिया 4001019c मम त्व् अयं विना वासः पुष्पमासे सुदुःसहः 4001020a पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे 4001020c पुष्पभारसमृद्धानां वनानां शिशिरात्यये 4001021a वदन्ति रावं मुदिताः शकुनाः संघशः कलम् 4001021c आह्वयन्त इवान्योन्यं कामोन्मादकरा मम 4001022a नूनं परवशा सीता सापि शोचत्य् अहं यथा 4001022c श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया 4001023a एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः 4001023c तां विचिन्तयतः कान्तां पावकप्रतिमो मम 4001024a तां विनाथ विहंगो ऽसौ पक्षी प्रणदितस् तदा 4001024c वायसः पादपगतः प्रहृष्टम् अभिनर्दति 4001025a एष वै तत्र वैदेह्या विहगः प्रतिहारकः 4001025c पक्षी मां तु विशालाक्ष्याः समीपम् उपनेष्यति 4001026a पश्य लक्ष्मण संनादं वने मदविवर्धनम् 4001026c पुष्पिताग्रेषु वृक्षेषु द्विजानाम् उपकूजताम् 4001027a सौमित्रे पश्य पम्पायाश् चित्रासु वनराजिषु 4001027c नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् 4001028a एषा प्रसन्नसलिला पद्मनीलोत्पलायता 4001028c हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता 4001029a चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा 4001029c मातङ्गमृगयूथैश् च शोभते सलिलार्थिभिः 4001030a पद्मकोशपलाशानि द्रष्टुं दृष्टिर् हि मन्यते 4001030c सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण 4001031a पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः 4001031c निःश्वास इव सीताया वाति वायुर् मनोहरः 4001032a सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि 4001032c पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् 4001033a अधिकं शैलराजो ऽयं धातुभिस् तु विभूषितः 4001033c विचित्रं सृजते रेणुं वायुवेगविघट्टितम् 4001034a गिरिप्रस्थास् तु सौमित्रे सर्वतः संप्रपुष्पितैः 4001034c निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः 4001035a पम्पातीररुहाश् चेमे संसक्ता मधुगन्धिनः 4001035c मालतीमल्लिकाषण्डाः करवीराश् च पुष्पिताः 4001036a केतक्यः सिन्दुवाराश् च वासन्त्यश् च सुपुष्पिताः 4001036c माधव्यो गन्धपूर्णाश् च कुन्दगुल्माश् च सर्वशः 4001037a चिरिबिल्वा मधूकाश् च वञ्जुला बकुलास् तथा 4001037c चम्पकास् तिलकाश् चैव नागवृक्षाश् च पुष्पिताः 4001038a नीपाश् च वरणाश् चैव खर्जूराश् च सुपुष्पिताः 4001038c अङ्कोलाश् च कुरण्टाश् च चूर्णकाः पारिभद्रकाः 4001039a चूताः पाटलयश् चैव कोविदाराश् च पुष्पिताः 4001039c मुचुकुन्दार्जुनाश् चैव दृश्यन्ते गिरिसानुषु 4001040a केतकोद्दालकाश् चैव शिरीषाः शिंशपा धवाः 4001040c शाल्मल्यः किंशुकाश् चैव रक्ताः कुरबकास् तथा 4001040e तिनिशा नक्त मालाश् च चन्दनाः स्यन्दनास् तथा 4001041a विविधा विविधैः पुष्पैस् तैर् एव नगसानुषु 4001041c विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः 4001042a हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् 4001042c पुष्पमासे हि तरवः संघर्षाद् इव पुष्पिताः 4001043a पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् 4001043c चक्रवाकानुचरितां कारण्डवनिषेविताम् 4001043e प्लवैः क्रौञ्चैश् च संपूर्णां वराहमृगसेविताम् 4001044a अधिकं शोभते पम्पाविकूजद्भिर् विहंगमैः 4001045a दीपयन्तीव मे कामं विविधा मुदिता द्विजाः 4001045c श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् 4001046a पय सानुषु चित्रेषु मृगीभिः सहितान् मृगान् 4001046c मां पुनर् मृगशावाक्ष्या वैदेह्या विरहीकृतम् 4001047a एवं स विलपंस् तत्र शोकोपहतचेतनः 4001047c अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् 4001048a निरीक्षमाणः सहसा महात्मा; सर्वं वनं निर्झरकन्दरं च 4001048c उद्विग्नचेताः सह लक्ष्मणेन; विचार्य दुःखोपहतः प्रतस्थे 4001049a ताव् ऋष्यमूकं सहितौ प्रयातौ; सुग्रीवशाखामृगसेवितं तम् 4001049c त्रस्तास् तु दृष्ट्वा हरयो बभूवुर्; महौजसौ राघवलक्ष्मणौ तौ 4002001a तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ 4002001c वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् 4002002a उद्विग्नहृदयः सर्वा दिशः समवलोकयन् 4002002c न व्यतिष्ठत कस्मिंश् चिद् देशे वानरपुंगवः 4002003a नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ 4002003c कपेः परमभीतस्य चित्तं व्यवससाद ह 4002004a चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् 4002004c सुग्रीवः परमोद्विग्नः सर्वैर् अनुचरैः सह 4002005a ततः स सचिवेभ्यस् तु सुग्रीवः प्लवगाधिपः 4002005c शशंस परमोद्विग्नः पश्यंस् तौ रामलक्ष्मणौ 4002006a एतौ वनम् इदं दुर्गं वालिप्रणिहितौ ध्रुवम् 4002006c छद्मना चीरवसनौ प्रचरन्ताव् इहागतौ 4002007a ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ 4002007c जग्मुर् गिरितटात् तस्माद् अन्यच् छिखरम् उत्तमम् 4002008a ते क्षिप्रम् अभिगम्याथ यूथपा यूथपर्षभम् 4002008c हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे 4002009a एकम् एकायनगताः प्लवमाना गिरेर् गिरिम् 4002009c प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च 4002010a ततः शाखामृगाः सर्वे प्लवमाना महाबलाः 4002010c बभञ्जुश् च नगांस् तत्र पुष्पितान् दुर्गसंश्रितान् 4002011a आप्लवन्तो हरिवराः सर्वतस् तं महागिरिम् 4002011c मृगमार्जारशार्दूलांस् त्रासयन्तो ययुस् तदा 4002012a ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः 4002012c संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः 4002013a ततस् तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् 4002013c उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः 4002014a यस्माद् उद्विग्नचेतास् त्वं प्रद्रुतो हरिपुंगव 4002014c तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् 4002015a यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः 4002015c स नेह वाली दुष्टात्मा न ते पश्याम्य् अहं भयम् 4002016a अहो शाखामृगत्वं ते व्यक्तम् एव प्लवंगम 4002016c लघुचित्ततयात्मानं न स्थापयसि यो मतौ 4002017a बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वम् आचर 4002017c न ह्य् अबुद्धिं गतो राजा सर्वभूतानि शास्ति हि 4002018a सुग्रीवस् तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः 4002018c ततः शुभतरं वाक्यं हनूमन्तम् उवाच ह 4002019a दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ 4002019c कस्य न स्याद् भयं दृष्ट्वा एतौ सुरसुतोपमौ 4002020a वालिप्रणिहिताव् एतौ शङ्के ऽहं पुरुषोत्तमौ 4002020c राजानो बहुमित्राश् च विश्वासो नात्र हि क्षमः 4002021a अरयश् च मनुष्येण विज्ञेयाश् छन्नचारिणः 4002021c विश्वस्तानाम् अविश्वस्ताश् छिद्रेषु प्रहरन्ति हि 4002022a कृत्येषु वाली मेधावी राजानो बहुदर्शनाः 4002022c भवन्ति परहन्तारस् ते ज्ञेयाः प्राकृतैर् नरैः 4002023a तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम 4002023c शङ्कितानां प्रकारैश् च रूपव्याभाषणेन च 4002024a लक्षयस्व तयोर् भावं प्रहृष्टमनसौ यदि 4002024c विश्वासयन् प्रशंसाभिर् इङ्गितैश् च पुनः पुनः 4002025a ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव 4002025c प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ 4002026a शुद्धात्मानौ यदि त्व् एतौ जानीहि त्वं प्लवंगम 4002026c व्याभाषितैर् वा रूपैर् वा विज्ञेया दुष्टतानयोः 4002027a इत्य् एवं कपिराजेन संदिष्टो मारुतात्मजः 4002027c चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ 4002028a तथेति संपूज्य वचस् तु तस्य; कपेः सुभीतस्य दुरासदस्य 4002028c महानुभावो हनुमान् ययौ तदा; स यत्र रामो ऽतिबलश् च लक्ष्मणः 4003001a वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः 4003001c पर्वताद् ऋश्यमूकात् तु पुप्लुवे यत्र राघवौ 4003002a स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः 4003002c उपचक्राम तौ वाग्भिर् मृद्वीभिः सत्यविक्रमः 4003003a स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः 4003003c आबभाषे च तौ वीरौ यथावत् प्रशशंस च 4003004a राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ 4003004c देशं कथम् इमं प्राप्तौ भवन्तौ वरवर्णिनौ 4003005a त्रासयन्तौ मृगगणान् अन्यांश् च वनचारिणः 4003005c पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः 4003006a इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ 4003006c धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ 4003007a सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ 4003007c शक्रचापनिभे चापे प्रगृह्य विपुलैर् भुजैः 4003008a श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ 4003008c हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ 4003009a प्रभया पर्वतेन्द्रो ऽयं युवयोर् अवभासितः 4003009c राज्यार्हाव् अमरप्रख्यौ कथं देशम् इहागतौ 4003010a पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ 4003010c अन्योन्यसदृशौ वीरौ देवलोकाद् इवागतौ 4003011a यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् 4003011c विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ 4003012a सिंहस्कन्धौ महासत्त्वौ समदाव् इव गोवृषौ 4003012c आयताश् च सुवृत्ताश् च बाहवः परिघोत्तमाः 4003012e सर्वभूषणभूषार्हाः किम् अर्थं न विभूषितः 4003013a उभौ योग्याव् अहं मन्ये रक्षितुं पृथिवीम् इमाम् 4003013c ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् 4003014a इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने 4003014c प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते 4003015a संपूर्णा निशितैर् बाणैर् तूणाश् च शुभदर्शनाः 4003015c जीवितान्तकरैर् घोरैर् ज्वलद्भिर् इव पन्नगैः 4003016a महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ 4003016c खड्गाव् एतौ विराजेते निर्मुक्तभुजगाव् इव 4003017a एवं मां परिभाषन्तं कस्माद् वै नाभिभाषथः 4003018a सुग्रीवो नाम धर्मात्मा कश् चिद् वानरयूथपः 4003018c वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः 4003019a प्राप्तो ऽहं प्रेषितस् तेन सुग्रीवेण महात्मना 4003019c राज्ञा वानरमुख्यानां हनुमान् नाम वानरः 4003020a युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यम् इच्छति 4003020c तस्य मां सचिवं वित्तं वानरं पवनात्मजम् 4003021a भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया 4003021c ऋश्यमूकाद् इह प्राप्तं कामगं कामरूपिणम् 4003022a एवम् उक्त्वा तु हनुमांस् तौ वीरौ रामलक्ष्मणौ 4003022c वाक्यज्ञौ वाक्यकुशलः पुनर् नोवाच किं चन 4003023a एतच् छ्रुत्वा वचस् तस्य रामो लक्ष्मणम् अब्रवीत् 4003023c प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् 4003024a सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः 4003024c तम् एव काङ्क्षमाणस्य ममान्तिकम् उपागतः 4003025a तम् अभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् 4003025c वाक्यज्ञं मधुरैर् वाक्यैः स्नेहयुक्तम् अरिंदमम् 4004001a ततः प्रहृष्टो हनुमान् कृत्यवान् इति तद् वचः 4004001c श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः 4004002a भव्यो राज्यागमस् तस्य सुग्रीवस्य महात्मनः 4004002c यद् अयं कृत्यवान् प्राप्तः कृत्यं चैतद् उपागतम् 4004003a ततः परमसंहृष्टो हनूमान् प्लवगर्षभः 4004003c प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः 4004004a किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् 4004004c आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् 4004005a तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः 4004005c आचचक्षे महात्मानं रामं दशरथात्मजम् 4004006a राजा दशरथो नाम द्युतिमान् धर्मवत्सलः 4004006c तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः 4004007a शरण्यः सर्वभूतानां पितुर् निर्देशपारगः 4004007c वीरो दशरथस्यायं पुत्राणां गुणवत्तरः 4004008a राज्याद् भ्रष्टो वने वस्तुं मया सार्धम् इहागतः 4004008c भार्यया च महातेजाः सीतयानुगतो वशी 4004008e दिनक्षये महातेजाः प्रभयेव दिवाकरः 4004009a अहम् अस्यावरो भ्राता गुणैर् दास्यम् उपागतः 4004009c कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः 4004010a सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः 4004010c ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च 4004011a रक्षसापहृता भार्या रहिते कामरूपिणा 4004011c तच् च न ज्ञायते रक्षः पत्नी येनास्य सा हृता 4004012a दनुर् नाम श्रियः पुत्रः शापाद् राक्षसतां गतः 4004012c आख्यातस् तेन सुग्रीवः समर्थो वानराधिपः 4004013a स ज्ञास्यति महावीर्यस् तव भार्यापहारिणम् 4004013c एवम् उक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् 4004014a एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः 4004014c अहं चैव हि रामश् च सुग्रीवं शरणं गतौ 4004015a एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः 4004015c लोकनाथः पुरा भूत्वा सुग्रीवं नाथम् इच्छति 4004016a शोकाभिभूते रामे तु शोकार्ते शरणं गते 4004016c कर्तुम् अर्हति सुग्रीवः प्रसादं सह यूथपैः 4004017a एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् 4004017c हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः 4004018a ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः 4004018c द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनम् आगताः 4004019a स हि राज्याच् च विभ्रष्टः कृतवैरश् च वालिना 4004019c हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् 4004020a करिष्यति स साहाय्यं युवयोर् भास्करात्मजः 4004020c सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे 4004021a इत्य् एवम् उक्त्वा हनुमाञ् श्लक्ष्णं मधुरया गिरा 4004021c बभाषे सो ऽभिगच्छामः सुग्रीवम् इति राघवम् 4004022a एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः 4004022c प्रतिपूज्य यथान्यायम् इदं प्रोवाच राघवम् 4004023a कपिः कथयते हृष्टो यथायं मारुतात्मजः 4004023c कृत्यवान् सो ऽपि संप्राप्तः कृतकृत्यो ऽसि राघव 4004024a प्रसन्नमुखवर्णश् च व्यक्तं हृष्टश् च भाषते 4004024c नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः 4004025a ततः स तु महाप्राज्ञो हनूमान् मारुतात्मजः 4004025c जगामादाय तौ वीरौ हरिराजाय राघवौ 4004026a स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत् प्रहृष्टः 4004026c गिरिवरम् उरुविक्रमः प्रयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम् 4005001a ऋश्यमूकात् तु हनुमान् गत्वा तं मलयं गिरम् 4005001c आचचक्षे तदा वीरौ कपिराजाय राघवौ 4005002a अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः 4005002c लक्ष्मणेन सह भ्रात्रा रामो ऽयं सत्यविक्रमः 4005003a इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः 4005003c धर्मे निगदितश् चैव पितुर् निर्देशपालकः 4005004a तस्यास्य वसतो ऽरण्ये नियतस्य महात्मनः 4005004c रक्षसापहृता भार्या स त्वां शरणम् आगतः 4005005a राजसूयाश्वमेधैश् च वह्निर् येनाभितर्पितः 4005005c दक्षिणाश् च तथोत्सृष्टा गावः शतसहस्रशः 4005006a तपसा सत्यवाक्येन वसुधा येन पालिता 4005006c स्त्रीहेतोस् तस्य पुत्रो ऽयं रामस् त्वां शरणं गतः 4005007a भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ 4005007c प्रतिगृह्यार्चयस्वेमौ पूजनीयतमाव् उभौ 4005008a श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः 4005008c भयं स राघवाद् घोरं प्रजहौ विगतज्वरः 4005009a स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः 4005009c दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् 4005010a भवान् धर्मविनीतश् च विक्रान्तः सर्ववत्सलः 4005010c आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः 4005011a तन् ममैवैष सत्कारो लाभश् चैवोत्तमः प्रभो 4005011c यत् त्वम् इच्छसि सौहार्दं वानरेण मया सह 4005012a रोचते यदि वा सख्यं बाहुर् एष प्रसारितः 4005012c गृह्यतां पाणिना पाणिर् मर्यादा वध्यतां ध्रुवा 4005013a एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् 4005013c संप्रहृष्टमना हस्तं पीडयाम् आस पाणिना 4005013e हृद्यं सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् 4005014a ततो हनूमान् संत्यज्य भिक्षुरूपम् अरिंदमः 4005014c काष्ठयोः स्वेन रूपेण जनयाम् आस पावकम् 4005015a दीप्यमानं ततो वह्निं पुष्पैर् अभ्यर्च्य सत्कृतम् 4005015c तयोर् मध्ये तु सुप्रीतो निदधे सुसमाहितः 4005016a ततो ऽग्निं दीप्यमानं तौ चक्रतुश् च प्रदक्षिणम् 4005016c सुग्रीवो राघवश् चैव वयस्यत्वम् उपागतौ 4005017a ततः सुप्रीत मनसौ ताव् उभौ हरिराघवौ 4005017c अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् उपजग्मतुः 4005018a ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् 4005018c सुग्रीवः प्राह तेजस्वी वाक्यम् एकमनास् तदा 4006001a अयम् आख्याति मे राम सचिवो मन्त्रिसत्तमः 4006001c हनुमान् यन्निमित्तं त्वं निर्जनं वनम् आगतः 4006002a लक्ष्मणेन सह भ्रात्रा वसतश् च वने तव 4006002c रक्षसापहृता भार्या मैथिली जनकात्मजा 4006003a त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता 4006003c अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् 4006004a भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे 4006004c अहं ताम् आनयिष्यामि नष्टां वेदश्रुतिं यथा 4006005a रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले 4006005c अहम् आनीय दास्यामि तव भार्याम् अरिंदम 4006006a इदं तथ्यं मम वचस् त्वम् अवेहि च राघव 4006006c त्यज शोकं महाबाहो तां कान्ताम् आनयामि ते 4006007a अनुमानात् तु जानामि मैथिली सा न संशयः 4006007c ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा 4006008a क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् 4006008c स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर् यथा 4006009a आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् 4006009c उत्तरीयं तया त्यक्तं शुभान्य् आभरणानि च 4006010a तान्य् अस्माभिर् गृहीतानि निहितानि च राघव 4006010c आनयिष्याम्य् अहं तानि प्रत्यभिज्ञातुम् अर्हसि 4006011a तम् अब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् 4006011c आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे 4006012a एवम् उक्तस् तु सुग्रीवः शैलस्य गहनां गुहाम् 4006012c प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया 4006013a उत्तरीयं गृहीत्वा तु शुभान्य् आभरणानि च 4006013c इदं पश्येति रामाय दर्शयाम् आस वानरः 4006014a ततो गृहीत्वा तद्वासः शुभान्य् आभरणानि च 4006014c अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः 4006015a सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः 4006015c हा प्रियेति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ 4006016a हृदि कृत्वा स बहुशस् तम् अलंकारम् उत्तमम् 4006016c निशश्वास भृशं सर्पो बिलस्थ इव रोषितः 4006017a अविच्छिन्नाश्रुवेगस् तु सौमित्रिं वीक्ष्य पार्श्वतः 4006017c परिदेवयितुं दीनं रामः समुपचक्रमे 4006018a पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया 4006018c उत्तरीयम् इदं भूमौ शरीराद् भूषणानि च 4006019a शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया 4006019c उत्सृष्टं भूषणम् इदं तथारूपं हि दृश्यते 4006020a ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया 4006020c रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया 4006021a क्व वा वसति तद् रक्षो महद् व्यसनदं मम 4006021c यन्निमित्तम् अहं सर्वान् नाशयिष्यामि राक्षसान् 4006022a हरता मैथिलीं येन मां च रोषयता भृशम् 4006022c आत्मनो जीवितान्ताय मृत्युद्वारम् अपावृतम् 4006023a मम दयिततमा हृता वनाद्; रजनिचरेण विमथ्य येन सा 4006023c कथय मम रिपुं तम् अद्य वै; प्रवगपते यमसंनिधिं नयामि 4007001a एवम् उक्तस् तु सुग्रीवो रामेणार्तेन वानरः 4007001c अब्रवीत् प्राञ्जलिर् वाक्यं सबाष्पं बाष्पगद्गदः 4007002a न जाने निलयं तस्य सर्वथा पापरक्षसः 4007002c सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् 4007003a सत्यं तु प्रतिजानामि त्यज शोकम् अरिंदम 4007003c करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् 4007004a रावणं सगणं हत्वा परितोष्यात्मपौरुषम् 4007004c तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि 4007005a अलं वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतं स्मर 4007005c त्वद्विधानां न सदृशम् ईदृशं बुद्धिलाघवम् 4007006a मयापि व्यसनं प्राप्तं भार्या हरणजं महत् 4007006c न चाहम् एवं शोचामि न च धैर्यं परित्यजे 4007007a नाहं ताम् अनुशोचामि प्राकृतो वानरो ऽपि सन् 4007007c महात्मा च विनीतश् चा किं पुनर् धृतिमान् भवान् 4007008a बाष्पम् आपतितं धैर्यान् निग्रहीतुं त्वम् अर्हसि 4007008c मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुम् अर्हसि 4007009a व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे 4007009c विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति 4007010a बालिशस् तु नरो नित्यं वैक्लव्यं यो ऽनुवर्तते 4007010c स मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले 4007011a एषो ऽञ्जलिर् मया बद्धः प्रणयात् त्वां प्रसादये 4007011c पौरुषं श्रय शोकस्य नान्तरं दातुम् अर्हसि 4007012a ये शोकम् अनुवर्तन्ते न तेषां विद्यते सुखम् 4007012c तेजश् च क्षीयते तेषां न त्वं शोचितुम् अर्हसि 4007013a हितं वयस्य भावेन ब्रूहि नोपदिशामि ते 4007013c वयस्यतां पूजयन् मे न त्वं शोचितुम् अर्हसि 4007014a मधुरं सान्त्वितस् तेन सुग्रीवेण स राघवः 4007014c मुखम् अश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् 4007015a प्रकृतिष्ठस् तु काकुत्स्थः सुग्रीववचनात् प्रभुः 4007015c संपरिष्वज्य सुग्रीवम् इदं वचनम् अब्रवीत् 4007016a कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च 4007016c अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया 4007017a एष च प्रकृतिष्ठो ऽहम् अनुनीतस् त्वया सखे 4007017c दुर्लभो हीदृशो बन्धुर् अस्मिन् काले विशेषतः 4007018a किं तु यत्नस् त्वया कार्यो मैथिल्याः परिमार्गणे 4007018c राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः 4007019a मया च यद् अनुष्ठेयं विस्रब्धेन तद् उच्यताम् 4007019c वर्षास्व् इव च सुक्षेत्रे सर्वं संपद्यते तव 4007020a मया च यद् इदं वाक्यम् अभिमानात् समीरितम् 4007020c तत् त्वया हरिशार्दूल तत्त्वम् इत्य् उपधार्यताम् 4007021a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 4007021c एतत् ते प्रतिजानामि सत्येनैव शपामि ते 4007022a ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह 4007022c राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः 4007023a महानुभावस्य वचो निशम्य; हरिर् नराणाम् ऋषभस्य तस्य 4007023c कृतं स मेने हरिवीर मुख्यस्; तदा स्वकार्यं हृदयेन विद्वान् 4008001a परितुष्टस् तु सुग्रीवस् तेन वाक्येन वानरः 4008001c लक्ष्मणस्याग्रजं रामम् इदं वचनम् अब्रवीत् 4008002a सर्वथाहम् अनुग्राह्यो देवतानाम् असंशयः 4008002c उपपन्नगुणोपेतः सखा यस्य भवान् मम 4008003a शक्यं खलु भवेद् राम सहायेन त्वयानघ 4008003c सुरराज्यम् अपि प्राप्तुं स्वराज्यं किं पुनः प्रभो 4008004a सो ऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव 4008004c यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् 4008005a अहम् अप्य् अनुरूपस् ते वयस्यो ज्ञास्यसे शनैः 4008005c न तु वक्तुं समर्थो ऽहं स्वयम् आत्मगतान् गुणान् 4008006a महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् 4008006c निश्चला भवति प्रीतिर् धैर्यम् आत्मवताम् इव 4008007a रजतं वा सुवर्णं वा वस्त्राण्य् आभरणानि वा 4008007c अविभक्तानि साधूनाम् अवगच्छन्ति साधवः 4008008a आढ्यो वापि दरिद्रो वा दुःखितः सुखितो ऽपि वा 4008008c निर्दोषो वा सदोषो वा वयस्यः परमा गतिः 4008009a धनत्यागः सुखत्यागो देहत्यागो ऽपि वा पुनः 4008009c वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् 4008010a तत् तथेत्य् अब्रवीद् रामः सुग्रीवं प्रियवादिनम् 4008010c लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः 4008011a ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् 4008011c सुग्रीवः सर्वतश् चक्षुर् वने लोलम् अपातयत् 4008012a स ददर्श ततः सालम् अविदूरे हरीश्वरः 4008012c सुपुष्पम् ईषत्पत्राढ्यं भ्रमरैर् उपशोभितम् 4008013a तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् 4008013c सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः 4008014a ताव् आसीनौ ततो दृष्ट्वा हनूमान् अपि लक्ष्मणम् 4008014c सालशाखां समुत्पाट्य विनीतम् उपवेशयत् 4008015a ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा 4008015c उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम् 4008016a अहं विनिकृतो भ्रात्रा चराम्य् एष भयार्दितः 4008016c ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः 4008017a सो ऽहं त्रस्तो भये मग्नो वसाम्य् उद्भ्रान्तचेतनः 4008017c वालिना निकृतो भ्रात्रा कृतवैरश् च राघव 4008018a वालिनो मे भयार्तस्य सर्वलोकाभयंकर 4008018c ममापि त्वम् अनाथस्य प्रसादं कर्तुम् अर्हसि 4008019a एवम् उक्तस् तु तेजस्वी धर्मज्ञो धर्मवत्सलः 4008019c प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्न् इव 4008020a उपकारफलं मित्रम् अपकारो ऽरिलक्षणम् 4008020c अद्यैव तं हनिष्यामि तव भार्यापहारिणम् 4008021a इमे हि मे महावेगाः पत्रिणस् तिग्मतेजसः 4008021c कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः 4008022a कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः 4008022c सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव 4008023a भ्रातृसंज्ञम् अमित्रं ते वालिनं कृतकिल्बिषम् 4008023c शरैर् विनिहतं पश्य विकीर्णम् इव पर्वतम् 4008024a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 4008024c प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत् 4008025a रामशोकाभिभूतो ऽहं शोकार्तानां भवान् गतिः 4008025c वयस्य इति कृत्वा हि त्वय्य् अहं परिदेवये 4008026a त्वं हि पाणिप्रदानेन वयस्यो सो ऽग्निसाक्षिकः 4008026c कृतः प्राणैर् बहुमतः सत्येनापि शपाम्य् अहम् 4008027a वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्य् अहम् 4008027c दुःखम् अन्तर्गतं यन् मे मनो दहति नित्यशः 4008028a एतावद् उक्त्वा वचनं बाष्पदूषितलोचनः 4008028c बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् 4008029a बाष्पवेगं तु सहसा नदीवेगम् इवागतम् 4008029c धारयाम् आस धैर्येण सुग्रीवो रामसंनिधौ 4008030a संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे 4008030c विनिःश्वस्य च तेजस्वी राघवं पुनर् अब्रवीत् 4008031a पुराहं वलिना राम राज्यात् स्वाद् अवरोपितः 4008031c परुषाणि च संश्राव्य निर्धूतो ऽस्मि बलीयसा 4008032a हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी 4008032c सुहृदश् च मदीया ये संयता बन्धनेषु ते 4008033a यत्नवांश् च सुदुष्टात्मा मद् विनाशाय राघव 4008033c बहुशस् तत् प्रयुक्ताश् च वानरा निहता मया 4008034a शङ्कया त्व् एतया चाहं दृष्ट्वा त्वाम् अपि राघव 4008034c नोपसर्पाम्य् अहं भीतो भये सर्वे हि बिभ्यति 4008035a केवलं हि सहाया मे हनुमत् प्रमुखास् त्व् इमे 4008035c अतो ऽहं धारयाम्य् अद्य प्राणान् कृच्छ्र गतो ऽपि सन् 4008036a एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः 4008036c सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते 4008037a संक्षेपस् त्व् एष मे राम किम् उक्त्वा विस्तरं हि ते 4008037c स मे ज्येष्ठो रिपुर् भ्राता वाली विश्रुतपौरुषः 4008038a तद्विनाशाद् धि मे दुःखं प्रनष्टं स्याद् अनन्तरम् 4008038c सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् 4008039a एष मे राम शोकान्तः शोकार्तेन निवेदितः 4008039c दुःखितो ऽदुःखितो वापि सख्युर् नित्यं सखा गतिः 4008040a श्रुत्वैतच् च वचो रामः सुग्रीवम् इदम् अब्रवीत् 4008040c किंनिमित्तम् अभूद् वैरं श्रोतुम् इच्छामि तत्त्वतः 4008041a सुखं हि कारणं श्रुत्वा वैरस्य तव वानर 4008041c आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् 4008042a बलवान् हि ममामर्षः श्रुत्वा त्वाम् अवमानितम् 4008042c वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः 4008043a हृष्टः कथय विस्रब्धो यावद् आरोप्यते धनुः 4008043c सृष्टश् च हि मया बाणो निरस्तश् च रिपुस् तव 4008044a एवम् उक्तस् तु सुग्रीवः काकुत्स्थेन महात्मना 4008044c प्रहर्षम् अतुलं लेभे चतुर्भिः सह वानरैः 4008045a ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे 4008045c वैरस्य कारणं तत्त्वम् आख्यातुम् उपचक्रमे 4009001a वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः 4009001c पितुर् बहुमतो नित्यं मम चापि तथा पुरा 4009002a पितर्य् उपरते ऽस्माकं ज्येष्ठो ऽयम् इति मन्त्रिभिः 4009002c कपीनाम् ईश्वरो राज्ये कृतः परमसंमतः 4009003a राज्यं प्रशासतस् तस्य पितृपैतामहं महत् 4009003c अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः 4009004a मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः 4009004c तेन तस्य महद् वैरं स्त्रीकृतं विश्रुतं पुरा 4009005a स तु सुप्ते जने रात्रौ किष्किन्धाद् वारम् आगतः 4009005c नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे 4009006a प्रसुप्तस् तु मम भ्राता नर्दितं भैरवस्वनम् 4009006c श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा 4009007a स तु वै निःसृतः क्रोधात् तं हन्तुम् असुरोत्तमम् 4009007c वार्यमाणस् ततः स्त्रीभिर् मया च प्रणतात्मना 4009008a स तु निर्धूय सर्वान्नो निर्जगाम महाबलः 4009008c ततो ऽहम् अपि सौहार्दान् निःसृतो वालिना सह 4009009a स तु मे भ्रातरं दृष्ट्वा मां च दूराद् अवस्थितम् 4009009c असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् 4009010a तस्मिन् द्रवति संत्रस्ते ह्य् आवां द्रुततरं गतौ 4009010c प्रकाशो ऽपि कृतो मार्गश् चन्द्रेणोद्गच्छता तदा 4009011a स तृणैर् आवृतं दुर्गं धरण्या विवरं महत् 4009011c प्रविवेशासुरो वेगाद् आवाम् आसाद्य विष्ठितौ 4009012a तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः 4009012c माम् उवाच तदा वाली वचनं क्षुभितेन्द्रियः 4009013a इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः 4009013c यावद् अत्र प्रविश्याहं निहन्मि समरे रिपुम् 4009014a मया त्व् एतद् वचः श्रुत्वा याचितः स परंतप 4009014c शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा 4009015a तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः 4009015c स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत 4009016a अहं तु नष्टं तं ज्ञात्वा स्नेहाद् आगतसंभ्रमः 4009016c भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः 4009017a अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् 4009017c सफेनं रुधिरं रक्तम् अहं दृष्ट्वा सुदुःखितः 4009018a नर्दताम् असुराणां च ध्वनिर् मे श्रोत्रम् आगतः 4009018c निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः 4009019a अहं त्व् अवगतो बुद्ध्या चिह्नैस् तैर् भ्रातरं हतम् 4009019c पिधाय च बिलद्वारं शिलया गिरिमात्रया 4009019e शोकार्तश् चोदकं कृत्वा किष्किन्धाम् आगतः सखे 4009020a गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् 4009020c ततो ऽहं तैः समागम्य समेतैर् अभिषेचितः 4009021a राज्यं प्रशासतस् तस्य न्यायतो मम राघव 4009021c आजगाम रिपुं हत्वा वाली तम् असुरोत्तमम् 4009022a अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः 4009022c मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यम् अब्रवीत् 4009023a निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव 4009023c न प्रावर्तत मे बुद्धिर् भ्रातृगौरवयन्त्रिता 4009024a मानयंस् तं महात्मानं यथावच् चाभ्यवादयम् 4009024c उक्ताश् च नाशिषस् तेन संतुष्टेनान्तरात्मना 4010001a ततः क्रोधसमाविष्टं संरब्धं तम् उपागतम् 4010001c अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया 4010002a दिष्ट्यासि कुशली प्राप्तो निहतश् च त्वया रिपुः 4010002c अनाथस्य हि मे नाथस् त्वम् एको ऽनाथनन्दनः 4010003a इदं बहुशलाकं ते पूर्णचन्द्रम् इवोदितम् 4010003c छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् 4010004a त्वम् एव राजा मानार्हः सदा चाहं यथापुरा 4010004c न्यासभूतम् इदं राज्यं तव निर्यातयाम्य् अहम् 4010005a मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण 4010005c याचे त्वां शिरसा राजन् मया बद्धो ऽयम् अञ्जलिः 4010006a बलाद् अस्मि समागम्य मन्त्रिभिः पुरवासिभिः 4010006c राजभावे नियुक्तो ऽहं शून्यदेशजिगीषया 4010007a स्निग्धम् एवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः 4010007c धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तद् उवाच ह 4010008a प्रकृतीश् च समानीय मन्त्रिणश् चैव संमतान् 4010008c माम् आह सुहृदां मध्ये वाक्यं परमगर्हितम् 4010009a विदितं वो यथा रात्रौ मायावी स महासुरः 4010009c मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः 4010010a तस्य तद् गर्जितं श्रुत्वा निःसृतो ऽहं नृपालयात् 4010010c अनुयातश् च मां तूर्णम् अयं भ्राता सुदारुणः 4010011a स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः 4010011c प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां तम् अनुद्रुतौ 4010011e अनुद्रुतस् तु वेगेन प्रविवेश महाबिलम् 4010012a तं प्रविष्टं विदित्वा तु सुघोरं सुमहद् बिलम् 4010012c अयम् उक्तो ऽथ मे भ्राता मया तु क्रूरदर्शनः 4010013a अहत्वा नास्ति मे शक्तिः प्रतिगन्तुम् इतः पुरीम् 4010013c बिलद्वारि प्रतीक्ष त्वं यावद् एनं निहन्म्य् अहम् 4010014a स्थितो ऽयम् इति मत्वा तु प्रविष्टो ऽहं दुरासदम् 4010014c तं च मे मार्गमाणस्य गतः संवत्सरस् तदा 4010015a स तु दृष्टो मया शत्रुर् अनिर्वेदाद् भयावहः 4010015c निहतश् च मया तत्र सो ऽसुरो बन्धुभिः सह 4010016a तस्यास्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् 4010016c पूर्णम् आसीद् दुराक्रामं स्तनतस् तस्य भूतले 4010017a सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् 4010017c निष्क्रामन्न् एव पश्यामि बिलस्य पिहितं मुखम् 4010018a विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः 4010018c यदा प्रतिवचो नास्ति ततो ऽहं भृशदुःखितः 4010019a पादप्रहारैस् तु मया बहुशस् तद् विदारितम् 4010019c ततो ऽहं तेन निष्क्रम्य यथा पुनर् उपागतः 4010020a तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः 4010020c सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् 4010021a एवम् उक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः 4010021c तदा निर्वासयाम् आस वाली विगतसाध्वसः 4010022a तेनाहम् अपविद्धश् च हृतदारश् च राघव 4010022c तद्भयाच् च महीकृत्स्ना क्रान्तेयं सवनार्णवा 4010023a ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः 4010023c प्रविष्टो ऽस्मि दुराधर्षं वालिनः कारणान्तरे 4010024a एतत् ते सर्वम् आख्यातं वैरानुकथनं महत् 4010024c अनागसा मया प्राप्तं व्यसनं पश्य राघव 4010025a वालिनस् तु भयार्तस्य सर्वलोकाभयंकर 4010025c कर्तुम् अर्हसि मे वीर प्रसादं तस्य निग्रहात् 4010026a एवम् उक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् 4010026c वचनं वक्तुम् आरेभे सुग्रीवं प्रहसन्न् इव 4010027a अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः 4010027c तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः 4010028a यावत् तं न हि पश्येयं तव भार्यापहारिणम् 4010028c तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः 4010029a आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे 4010029c त्वाम् अहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् 4011001a रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् 4011001c सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च 4011002a असंशयं प्रज्वलितैस् तीक्ष्णैर् मर्मातिगैः शरैः 4011002c त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः 4011003a वालिनः पौरुषं यत् तद् यच् च वीर्यं धृतिश् च या 4011003c तन् ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् 4011004a समुद्रात् पश्चिमात् पूर्वं दक्षिणाद् अपि चोत्तरम् 4011004c क्रामत्य् अनुदिते सूर्ये वाली व्यपगतक्लमः 4011005a अग्राण्य् आरुह्य शैलानां शिखराणि महान्त्य् अपि 4011005c ऊर्ध्वम् उत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् 4011006a बहवः सारवन्तश् च वनेषु विविधा द्रुमाः 4011006c वालिना तरसा भग्ना बलं प्रथयतात्मनः 4011007a महिषो दुन्दुभिर् नाम कैलासशिखरप्रभः 4011007c बलं नागसहस्रस्य धारयाम् आस वीर्यवान् 4011008a वीर्योत्सेकेन दुष्टात्मा वरदानाच् च मोहितः 4011008c जगाम स महाकायः समुद्रं सरितां पतिम् 4011009a ऊर्मिमन्तम् अतिक्रम्य सागरं रत्नसंचयम् 4011009c मम युद्धं प्रयच्छेति तम् उवाच महार्णवम् 4011010a ततः समुद्रो धर्मात्मा समुत्थाय महाबलः 4011010c अब्रवीद् वचनं राजन्न् असुरं कालचोदितम् 4011011a समर्थो नास्मि ते दातुं युद्धं युद्धविशारद 4011011c श्रूयताम् अभिधास्यामि यस् ते युद्धं प्रदास्यति 4011012a शैलराजो महारण्ये तपस्विशरणं परम् 4011012c शंकरश्वशुरो नाम्ना हिमवान् इति विश्रुतः 4011013a गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः 4011013c स समर्थस् तव प्रीतिम् अतुलां कर्तुम् आहवे 4011014a तं भीतम् इति विज्ञाय समुद्रम् असुरोत्तमः 4011014c हिमवद्वनम् आगच्छच् छरश् चापाद् इव च्युतः 4011015a ततस् तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः 4011015c चिक्षेप बहुधा भूमौ दुन्दुभिर् विननाद च 4011016a ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः 4011016c हिमवान् अब्रवीद् वाक्यं स्व एव शिखरे स्थितः 4011017a क्लेष्टुम् अर्हसि मां न त्वं दुन्दुभे धर्मवत्सल 4011017c रणकर्मस्व् अकुशलस् तपस्विशरणं ह्य् अहम् 4011018a तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः 4011018c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4011019a यदि युद्धे ऽसमर्थस् त्वं मद्भयाद् वा निरुद्यमः 4011019c तम् आचक्ष्व प्रदद्यान् मे यो ऽद्य युद्धं युयुत्सतः 4011020a हिमवान् अब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः 4011020c अनुक्तपूर्वं धर्मात्मा क्रोधात् तम् असुरोत्तमम् 4011021a वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः 4011021c अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुलप्रभाम् 4011022a स समर्थो महाप्राज्ञस् तव युद्धविशारदः 4011022c द्वन्द्वयुद्धं महद् दातुं नमुचेर् इव वासवः 4011023a तं शीघ्रम् अभिगच्छ त्वं यदि युद्धम् इहेच्छसि 4011023c स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि 4011024a श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः 4011024c जगाम तां पुरीं तस्य किष्किन्धां वालिनस् तदा 4011025a धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः 4011025c प्रावृषीव महामेघस् तोयपूर्णो नभस्तले 4011026a ततस् तु द्वारम् आगम्य किष्किन्धाया महाबलः 4011026c ननर्द कम्पयन् भूमिं दुन्दुभिर् दुन्दुभिर् यथा 4011027a समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः 4011027c विषाणेनोल्लेखन् दर्पात् तद्द्वारं द्विरदो यथा 4011028a अन्तःपुरगतो वाली श्रुत्वा शब्दम् अमर्षणः 4011028c निष्पपात सह स्त्रीभिस् ताराभिर् इव चन्द्रमाः 4011029a मितं व्यक्ताक्षरपदं तम् उवाच स दुन्दुभिम् 4011029c हरीणाम् ईश्वरो वाली सर्वेषां वनचारिणाम् 4011030a किमर्थं नगरद्वारम् इदं रुद्ध्वा विनर्दसि 4011030c दुन्दुभे विदितो मे ऽसि रक्ष प्राणान् महाबल 4011031a तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः 4011031c उवाच दुन्दुभिर् वाक्यं क्रोधात् संरक्तलोचनः 4011032a न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुम् अर्हसि 4011032c मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् 4011033a अथ वा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् 4011033c गृह्यताम् उदयः स्वैरं कामभोगेषु वानर 4011034a यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् 4011034c हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम् 4011035a स प्रहस्याब्रवीन् मन्दं क्रोधात् तम् असुरोत्तमम् 4011035c विसृज्य ताः स्त्रियः सर्वास् ताराप्रभृतिकास् तदा 4011036a मत्तो ऽयम् इति मा मंस्था यद्य् अभीतो ऽसि संयुगे 4011036c मदो ऽयं संप्रहारे ऽस्मिन् वीरपानं समर्थ्यताम् 4011037a तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य काञ्चनीम् 4011037c पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत 4011038a विषाणयोर् गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् 4011038c वाली व्यापातयां चक्रे ननर्द च महास्वनम् 4011039a युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस् तदा 4011039c श्रोत्राभ्याम् अथ रक्तं तु तस्य सुस्राव पात्यतः 4011039e पपात च महाकायः क्षितौ पञ्चत्वम् आगतः 4011040a तं तोलयित्वा बाहुभ्यां गतसत्त्वम् अचेतनम् 4011040c चिक्षेप वेगवान् वाली वेगेनैकेन योजनम् 4011041a तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः 4011041c प्रपेतुर् मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति 4011042a तान् दृष्ट्वा पतितांस् तत्र मुनिः शोणितविप्रुषः 4011042c उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति 4011042e इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् 4011043a स महर्षिं समासाद्य याचते स्म कृताञ्जलिः 4011044a ततः शापभयाद् भीत ऋश्यमूकं महागिरिम् 4011044c प्रवेष्टुं नेच्छति हरिर् द्रष्टुं वापि नरेश्वर 4011045a तस्याप्रवेशं ज्ञात्वाहम् इदं राम महावनम् 4011045c विचरामि सहामात्यो विषादेन विवर्जितः 4011046a एषो ऽस्थिनिचयस् तस्य दुन्दुभेः संप्रकाशते 4011046c वीर्योत्सेकान् निरस्तस्य गिरिकूटनिभो महान् 4011047a इमे च विपुलाः सालाः सप्त शाखावलम्बिनः 4011047c यत्रैकं घटते वाली निष्पत्रयितुम् ओजसा 4011048a एतद् अस्यासमं वीर्यं मया राम प्रकाशितम् 4011048c कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप 4011049a यदि भिन्द्याद् भवान् सालान् इमांस् त्व् एकेषुणा ततः 4011049c जानीयां त्वां महाबाहो समर्थं वालिनो वधे 4011050a तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः 4011050c राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया 4011050e तोलयित्वा महाबाहुश् चिक्षेप दशयोजनम् 4011051a क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनर् अब्रवीत् 4011051c लक्ष्मणस्याग्रतो रामम् इदं वचनम् अर्थवत् 4011052a आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे 4011052c लघुः संप्रति निर्मांसस् तृणभूतश् च राघव 4011052e नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् 4012001a एतच् च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् 4012001c प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् 4012002a स गृहीत्वा धनुर् घोरं शरम् एकं च मानदः 4012002c सालान् उद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः 4012003a स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः 4012003c भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह 4012004a प्रविष्टस् तु मुहूर्तेन रसां भित्त्वा महाजवः 4012004c निष्पत्य च पुनस् तूर्णं स्वतूणीं प्रविवेश ह 4012005a तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः 4012005c रामस्य शरवेगेन विस्मयं परमं गतः 4012006a स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः 4012006c सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः 4012007a इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः 4012007c रामं सर्वास्त्रविदुषां श्रेष्ठं शूरम् अवस्थितम् 4012008a सेन्द्रान् अपि सुरान् सर्वांस् त्वं बाणैः पुरुषर्षभ 4012008c समर्थः समरे हन्तुं किं पुनर् वालिनं प्रभो 4012009a येन सप्त महासाला गिरिर् भूमिश् च दारिताः 4012009c बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः 4012010a अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम 4012010c सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् 4012011a तम् अद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् 4012011c वालिनं जहि काकुत्स्थ मया बद्धो ऽयम् अञ्जलिः 4012012a ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् 4012012c प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः 4012013a अस्माद् गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वम् अग्रतः 4012013c गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् 4012014a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् 4012014c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4012015a सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात् 4012015c गाढं परिहितो वेगान् नादैर् भिन्दन्न् इवाम्बरम् 4012016a तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः 4012016c निष्पपात सुसंरब्धो भास्करो ऽस्ततटाद् इव 4012017a ततः सुतुमुलं युद्धं वालिसुग्रीवयोर् अभूत् 4012017c गगने ग्रहयोर् घोरं बुधाङ्गारकयोर् इव 4012018a तलैर् अशनिकल्पैश् च वज्रकल्पैश् च मुष्टिभिः 4012018c जघ्नतुः समरे ऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ 4012019a ततो रामो धनुष्पाणिस् ताव् उभौ समुदीक्ष्य तु 4012019c अन्योन्यसदृशौ वीराव् उभौ देवाव् इवाश्विनौ 4012020a यन् नावगच्छत् सुग्रीवं वालिनं वापि राघवः 4012020c ततो न कृतवान् बुद्धिं मोक्तुम् अन्तकरं शरम् 4012021a एतस्मिन्न् अन्तरे भग्नः सुग्रीवस् तेन वालिना 4012021c अपश्यन् राघवं नाथम् ऋश्यमूकं प्रदुद्रुवे 4012022a क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर् जर्जरीकृतः 4012022c वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् 4012023a तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः 4012023c मुक्तो ह्य् असि त्वम् इत्य् उक्त्वा स निवृत्तो महाबलः 4012024a राघवो ऽपि सह भ्रात्रा सह चैव हनूमता 4012024c तद् एव वनम् आगच्छत् सुग्रीवो यत्र वानरः 4012025a तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् 4012025c ह्रीमान् दीनम् उवाचेदं वसुधाम् अवलोकयन् 4012026a आह्वयस्वेति माम् उक्त्वा दर्शयित्वा च विक्रमम् 4012026c वैरिणा घातयित्वा च किम् इदानीं त्वया कृतम् 4012027a ताम् एव वेलां वक्तव्यं त्वया राघव तत्त्वतः 4012027c वालिनं न निहन्मीति ततो नाहम् इतो व्रजे 4012028a तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः 4012028c करुणं दीनया वाचा राघवः पुनर् अब्रवीत् 4012029a सुग्रीव श्रूयतां तातः क्रोधश् च व्यपनीयताम् 4012029c कारणं येन बाणो ऽयं न मया स विसर्जितः 4012030a अलंकारेण वेषेण प्रमाणेन गतेन च 4012030c त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् 4012031a स्वरेण वर्चसा चैव प्रेक्षितेन च वानर 4012031c विक्रमेण च वाक्यैश् च व्यक्तिं वां नोपलक्षये 4012032a ततो ऽहं रूपसादृश्यान् मोहितो वानरोत्तम 4012032c नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् 4012033a एतन्मुहूर्ते तु मया पश्य वालिनम् आहवे 4012033c निरस्तम् इषुणैकेन वेष्टमानं महीतले 4012034a अभिज्ञानं कुरुष्व त्वम् आत्मनो वानरेश्वर 4012034c येन त्वाम् अभिजानीयां द्वन्द्वयुद्धम् उपागतम् 4012035a गजपुष्पीम् इमां फुल्लाम् उत्पाट्य शुभलक्षणाम् 4012035c कुरु लक्ष्मण कण्ठे ऽस्य सुग्रीवस्य महात्मनः 4012036a ततो गिरितटे जाताम् उत्पाट्य कुसुमायुताम् 4012036c लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् 4012037a स तथा शुशुभे श्रीमा&l लतया कण्ठसक्तया 4012037c मालयेव बलाकानां ससंध्य इव तोयदः 4012038a विभ्राजमानो वपुषा रामवाक्यसमाहितः 4012038c जगाम सह रामेण किष्किन्धां वालिपालिताम् 4013001a ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः 4013001c जगाम सहसुग्रीवो वालिविक्रमपालिताम् 4013002a समुद्यम्य महच् चापं रामः काञ्चनभूषितम् 4013002c शरांश् चादित्य संकाशान् गृहीत्वा रणसाधकान् 4013003a अग्रतस् तु ययौ तस्य राघवस्य महात्मनः 4013003c सुग्रीवः संहतग्रीवो लक्ष्मणश् च महाबलः 4013004a पृष्ठतो हनुमान् वीरो नलो नीलश् च वानरः 4013004c तारश् चैव महातेजा हरियूथप यूथपाः 4013005a ते वीक्षमाणा वृक्षांश् च पुष्पभारावलम्बिनः 4013005c प्रसन्नाम्बुवहाश् चैव सरितः सागरं गमाः 4013006a कन्दराणि च शैलांश् च निर्झराणि गुहास् तथा 4013006c शिखराणि च मुख्यानि दरीश् च प्रियदर्शनाः 4013007a वैदूर्यविमलैः पर्णैः पद्मैश् चाकाशकुड्मलैः 4013007c शोभितान् सजलान् मार्गे तटाकांश् च व्यलोकयन् 4013008a कारण्डैः सारसैर् हंसैर् वञ्जूलैर् जलकुक्कुटैः 4013008c चक्रवाकैस् तथा चान्यैः शकुनैः प्रतिनादितान् 4013009a मृदुशष्पाङ्कुराहारान् निर्भयान् वनगोचरान् 4013009c चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् 4013010a तटाकवैरिणश् चापि शुक्लदन्तविभूषितान् 4013010c घोरान् एकचरान् वन्यान् द्विरदान् कूलघातिनः 4013011a वने वनचरांश् चान्यान् खेचरांश् च विहंगमान् 4013011c पश्यन्तस् त्वरिता जग्मुः सुग्रीववशवर्तिनः 4013012a तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः 4013012c द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम् अब्रवीत् 4013013a एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते 4013013c मेघसंघातविपुलः पर्यन्तकदलीवृतः 4013014a किम् एतज् ज्ञातुम् इच्छामि सखे कौतूहलं मम 4013014c कौतूहलापनयनं कर्तुम् इच्छाम्य् अहं त्वया 4013015a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 4013015c गच्छन्न् एवाचचक्षे ऽथ सुग्रीवस् तन् महद् वनम् 4013016a एतद् राघव विस्तीर्णम् आश्रमं श्रमनाशनम् 4013016c उद्यानवनसंपन्नं स्वादुमूलफलोदकम् 4013017a अत्र सप्तजना नाम मुनयः संशितव्रताः 4013017c सप्तैवासन्न् अधःशीर्षा नियतं जलशायिनः 4013018a सप्तरात्रकृताहारा वायुना वनवासिनः 4013018c दिवं वर्षशतैर् याताः सप्तभिः सकलेवराः 4013019a तेषाम् एवं प्रभावेन द्रुमप्राकारसंवृतम् 4013019c आश्रमं सुदुराधर्षम् अपि सेन्द्रैः सुरासुरैः 4013020a पक्षिणो वर्जयन्त्य् एतत् तथान्ये वनचारिणः 4013020c विशन्ति मोहाद् ये ऽप्य् अत्र निवर्तन्ते न ते पुनः 4013021a विभूषणरवाश् चात्र श्रूयन्ते सकलाक्षराः 4013021c तूर्यगीतस्वनाश् चापि गन्धो दिव्यश् च राघव 4013022a त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्य् एष प्रदृश्यते 4013022c वेष्टयन्न् इव वृक्षाग्रान् कपोताङ्गारुणो घनः 4013023a कुरु प्रणामं धर्मात्मंस् तान् समुद्दिश्य राघवः 4013023c लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः 4013024a प्रणमन्ति हि ये तेषाम् RSINAM भावितात्मनाम् 4013024c न तेषाम् अशुभं किं चिच् छरीरे राम दृश्यते 4013025a ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः 4013025c समुद्दिश्य महात्मानस् तान् ऋषीन् अभ्यवादयत् 4013026a अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः 4013026c सुग्रीवो वानराश् चैव जग्मुः संहृष्टमानसाः 4013027a ते गत्वा दूरम् अध्वानं तस्मात् सप्तजनाश्रमात् 4013027c ददृशुस् तां दुराधर्षां किष्किन्धां वालिपालिताम् 4014001a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् 4014001c वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने 4014002a विचार्य सर्वतो दृष्टिं कानने काननप्रियः 4014002c सुग्रीवो विपुलग्रीवः क्रोधम् आहारयद् भृशम् 4014003a ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् 4014003c परिवारैः परिवृतो नादैर् भिन्दन्न् इवाम्बरम् 4014004a अथ बालार्कसदृशो दृप्तसिंहगतिस् तदा 4014004c दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यम् अब्रवीत् 4014005a हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम् 4014005c प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् 4014006a प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा 4014006c सफलां तां कुरु क्षिप्रं लतां काल इवागतः 4014007a एवम् उक्तस् तु धर्मात्मा सुग्रीवेण स राघवः 4014007c तम् अथोवाच सुग्रीवं वचनं शत्रुसूदनः 4014008a कृताभिज्ञान चिह्नस् त्वम् अनया गजसाह्वया 4014008c विपरीत इवाकाशे सूर्यो नक्षत्र मालया 4014009a अद्य वालिसमुत्थं ते भयं वैरं च वानर 4014009c एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे 4014010a मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् 4014010c वाली विनिहतो यावद् वने पांसुषु वेष्टते 4014011a यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते 4014011c ततो दोषेण मा गच्छेत् सद्यो गर्हेच् च मा भवान् 4014012a प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः 4014012c ततो वेत्सि बलेनाद्य बालिनं निहतं मया 4014013a अनृतं नोक्तपूर्वं मे वीर कृच्छ्रे ऽपि तिष्ठता 4014013c धर्मलोभपरीतेन न च वक्ष्ये कथं चन 4014014a सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् 4014014c प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः 4014015a तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः 4014015c सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः 4014016a जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् 4014016c निष्पतिष्यत्य् असंगेन वाली स प्रियसंयुगः 4014017a रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे 4014017c जानन्तस् तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः 4014018a स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः 4014018c ननर्द क्रूरनादेन विनिर्भिन्दन्न् इवाम्बरम् 4014019a तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः 4014019c राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः 4014020a द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः 4014020c पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः 4014021a ततः स जीमूतगणप्रणादो; नादं व्यमुञ्चत् त्वरया प्रतीतः 4014021c सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर् वानिलचञ्चलोर्मिः 4015001a अथ तस्य निनादं तं सुग्रीवस्य महात्मनः 4015001c शुश्रावान्तःपुरगतो वाली भ्रातुर् अमर्षणः 4015002a श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् 4015002c मदश् चैकपदे नष्टः क्रोधश् चापतितो महान् 4015003a स तु रोषपरीताङ्गो वाली संध्यातपप्रभः 4015003c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 4015004a वाली दंष्ट्रा करालस् तु क्रोधाद् दीप्ताग्निसंनिभः 4015004c भात्य् उत्पतितपद्माभः समृणाल इव ह्रदः 4015005a शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः 4015005c वेगेन चरणन्यासैर् दारयन्न् इव मेदिनीम् 4015006a तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा 4015006c उवाच त्रस्तसंभ्रान्ता हितोदर्कम् इदं वचः 4015007a साधु क्रोधम् इमं वीर नदी वेगम् इवागतम् 4015007c शयनाद् उत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् 4015008a सहसा तव निष्क्रामो मम तावन् न रोचते 4015008c श्रूयताम् अभिधास्यामि यन्निमित्तं निवार्यसे 4015009a पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि 4015009c निष्पत्य च निरस्तस् ते हन्यमानो दिशो गतः 4015010a त्वया तस्य निरस्तस्य पीडितस्य विशेषतः 4015010c इहैत्य पुनर् आह्वानं शङ्कां जनयतीव मे 4015011a दर्पश् च व्यवसायश् च यादृशस् तस्य नर्दतः 4015011c निनादस्य च संरम्भो नैतद् अल्पं हि कारणम् 4015012a नासहायम् अहं मन्ये सुग्रीवं तम् इहागतम् 4015012c अवष्टब्धसहायश् च यम् आश्रित्यैष गर्जति 4015013a प्रकृत्या निपुणश् चैव बुद्धिमांश् चैव वानरः 4015013c अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति 4015014a पूर्वम् एव मया वीर श्रुतं कथयतो वचः 4015014c अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः 4015015a तव भ्रातुर् हि विख्यातः सहायो रणकर्कशः 4015015c रामः परबलामर्दी युगान्ताग्निर् इवोत्थितः 4015016a निवासवृक्षः साधूनाम् आपन्नानां परा गतिः 4015016c आर्तानां संश्रयश् चैव यशसश् चैकभाजनम् 4015017a ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः 4015017c धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् 4015018a तत्क्षमं न विरोधस् ते सह तेन महात्मना 4015018c दुर्जयेनाप्रमेयेन रामेण रणकर्मसु 4015019a शूर वक्ष्यामि ते किं चिन् न चेच्छाम्य् अभ्यसूयितुम् 4015019c श्रूयतां क्रियतां चैव तव वक्ष्यामि यद् धितम् 4015020a यौवराज्येन सुग्रीवं तूर्णं साध्व् अभिषेचय 4015020c विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा 4015021a अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् 4015021c सुग्रीवेण च संप्रीतिं वैरम् उत्सृज्य दूरतः 4015022a लालनीयो हि ते भ्राता यवीयान् एष वानरः 4015022c तत्र वा सन्न् इहस्थो वा सर्वथा बन्धुर् एव ते 4015023a यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् 4015023c याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे 4016001a ताम् एवं ब्रुवतीं तारां ताराधिपनिभाननाम् 4016001c वाली निर्भर्त्सयाम् आस वचनं चेदम् अब्रवीत् 4016002a गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर् विशेषतः 4016002c मर्षयिष्याम्य् अहं केन कारणेन वरानने 4016003a अधर्षितानां शूराणां समरेष्व् अनिवर्तिनाम् 4016003c धर्षणामर्षणं भीरु मरणाद् अतिरिच्यते 4016004a सोढुं न च समर्थो ऽहं युद्धकामस्य संयुगे 4016004c सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः 4016005a न च कार्यो विषादस् ते राघवं प्रति मत्कृते 4016005c धर्मज्ञश् च कृतज्ञश् च कथं पापं करिष्यति 4016006a निवर्तस्व सह स्त्रीभिः कथं भूयो ऽनुगच्छसि 4016006c सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया 4016007a प्रतियोत्स्याम्य् अहं गत्वा सुग्रीवं जहि संभ्रमम् 4016007c दर्पं चास्य विनेष्यामि न च प्राणैर् विमोक्ष्यते 4016008a शापितासि मम प्राणैर् निवर्तस्व जयेन च 4016008c अहं जित्वा निवर्तिष्ये तम् अलं भ्रातरं रणे 4016009a तं तु तारा परिष्वज्य वालिनं प्रियवादिनी 4016009c चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् 4016010a ततः स्वस्त्ययनं कृत्वा मन्त्रवद् विजयैषिणी 4016010c अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता 4016011a प्रविष्टायां तु तारायां सह स्त्रीभिः स्वम् आलयम् 4016011c नगरान् निर्ययौ क्रुद्धो महासर्प इव श्वसन् 4016012a स निःश्वस्य महावेगो वाली परमरोषणः 4016012c सर्वतश् चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया 4016013a स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् 4016013c सुसंवीतम् अवष्टब्धं दीप्यमानम् इवानलम् 4016014a स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् 4016014c गाढं परिदधे वासो वाली परमरोषणः 4016015a स वाली गाढसंवीतो मुष्टिम् उद्यम्य वीर्यवान् 4016015c सुग्रीवम् एवाभिमुखो ययौ योद्धुं कृतक्षणः 4016016a श्लिष्टमुष्टिं समुद्यम्य संरब्धतरम् आगतः 4016016c सुग्रीवो ऽपि समुद्दिश्य वालिनं हेममालिनम् 4016017a तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् 4016017c आपतन्तं महावेगम् इदं वचनम् अब्रवीत् 4016018a एष मुष्टिर् मया बद्धो गाढः सुनिहिताङ्गुलिः 4016018c मया वेगविमुक्तस् ते प्राणान् आदाय यास्यति 4016019a एवम् उक्तस् तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् 4016019c तवैव च हरन् प्राणान् मुष्टिः पततु मूर्धनि 4016020a ताडितस् तेन संक्रुद्धः समभिक्रम्य वेगतः 4016020c अभवच् छोणितोद्गारी सोत्पीड इव पर्वतः 4016021a सुग्रीवेण तु निःसंगं सालम् उत्पाट्य तेजसा 4016021c गात्रेष्व् अभिहतो वाली वज्रेणेव महागिरिः 4016022a स तु वाली प्रचरितः सालताडनविह्वलः 4016022c गुरुभारसमाक्रान्ता सागरे नौर् इवाभवत् 4016023a तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ 4016023c प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याव् इवाम्बरे 4016024a वालिना भग्नदर्पस् तु सुग्रीवो मन्दविक्रमः 4016024c वालिनं प्रति सामर्षो दर्शयाम् आस लाघवम् 4016025a ततो धनुषि संधाय शरम् आशीविषोपमम् 4016025c राघवेण महाबाणो वालिवक्षसि पातितः 4016026a वेगेनाभिहतो वाली निपपात महीतले 4016027a अथोक्षितः शोणिततोयविस्रवैः; सुपुष्पिताशोक इवानिलोद्धतः 4016027c विचेतनो वासवसूनुर् आहवे; प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः 4017001a ततः शरेणाभिहतो रामेण रणकर्कशः 4017001c पपात सहसा वाली निकृत्त इव पादपः 4017002a स भूमौ न्यस्तसर्वाङ्गस् तप्तकाञ्चनभूषणः 4017002c अपतद् देवराजस्य मुक्तरश्मिर् इव ध्वजः 4017003a तस्मिन् निपतिते भूमौ हर्यृषाणां गणेश्वरे 4017003c नष्टचन्द्रम् इव व्योम न व्यराजत भूतलम् 4017004a भूमौ निपतितस्यापि तस्य देहं महात्मनः 4017004c न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः 4017005a शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता 4017005c दधार हरिमुख्यस्य प्राणांस् तेजः श्रियं च सा 4017006a स तया मालया वीरो हैमया हरियूथपः 4017006c संध्यानुगतपर्यन्तः पयोधर इवाभवत् 4017007a तस्य माला च देहश् च मर्मघाती च यः शरः 4017007c त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते 4017008a तद् अस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् 4017008c रामबाणासनक्षिप्तम् आवहत् परमां गतिम् 4017009a तं तथा पतितं संख्ये गतार्चिषम् इवानलम् 4017009c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 4017010a आदित्यम् इव कालेन युगान्ते भुवि पातितम् 4017010c महेन्द्रम् इव दुर्धर्षं महेन्द्रम् इव दुःसहम् 4017011a महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् 4017011c सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् 4017011e लक्ष्मणानुगतो रामो ददर्शोपससर्प च 4017012a स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् 4017012c अब्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम् 4017013a पराङ्मुखवधं कृत्वा को नु प्राप्तस् त्वया गुणः 4017013c यद् अहं युद्धसंरब्धस् त्वत्कृते निधनं गतः 4017014a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 4017014c रामः करुणवेदी च प्रजानां च हिते रतः 4017015a सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः 4017015c इति ते सर्वभूतानि कथयन्ति यशो भुवि 4017016a तान् गुणान् संप्रधार्याहम् अग्र्यं चाभिजनं तव 4017016c तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः 4017017a न माम् अन्येन संरब्धं प्रमत्तं वेद्धुम् अर्हसि 4017017c इति मे बुद्धिर् उत्पन्ना बभूवादर्शने तव 4017018a न त्वां विनिहतात्मानं धर्मध्वजम् अधार्मिकम् 4017018c जाने पापसमाचारं तृणैः कूपम् इवावृतम् 4017019a सतां वेषधरं पापं प्रच्छन्नम् इव पावकम् 4017019c नाहं त्वाम् अभिजानानि धर्मच्छद्माभिसंवृतम् 4017020a विषये वा पुरे वा ते यदा नापकरोम्य् अहम् 4017020c न च त्वां प्रतिजाने ऽहं कस्मात् त्वं हंस्य् अकिल्बिषम् 4017021a फलमूलाशनं नित्यं वानरं वनगोचरम् 4017021c माम् इहाप्रतियुध्यन्तम् अन्येन च समागतम् 4017022a त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः 4017022c लिङ्गम् अप्य् अस्ति ते राजन् दृश्यते धर्मसंहितम् 4017023a कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः 4017023c धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् 4017024a राम राजकुले जातो धर्मवान् इति विश्रुतः 4017024c अभव्यो भव्यरूपेण किमर्थं परिधावसि 4017025a साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ 4017025c पार्थिवानां गुणा राजन् दण्डश् चाप्य् अपकारिषु 4017026a वयं वनचरा राम मृगा मूलफलाशनाः 4017026c एषा प्रकृतिर् अस्माकं पुरुषस् त्वं नरेश्वरः 4017027a भूमिर् हिरण्यं रूप्यं च निग्रहे कारणानि च 4017027c तत्र कस् ते वने लोभो मदीयेषु फलेषु वा 4017028a नयश् च विनयश् चोभौ निग्रहानुग्रहाव् अपि 4017028c राजवृत्तिर् असंकीर्णा न नृपाः कामवृत्तयः 4017029a त्वं तु कामप्रधानश् च कोपनश् चानवस्थितः 4017029c राजवृत्तैश् च संकीर्णः शरासनपरायणः 4017030a न ते ऽस्त्य् अपचितिर् धर्मे नार्थे बुद्धिर् अवस्थिता 4017030c इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर 4017031a हत्वा बाणेन काकुत्स्थ माम् इहानपराधिनम् 4017031c किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् 4017032a राजहा ब्रह्महा गोघ्नश् चोरः प्राणिवधे रतः 4017032c नास्तिकः परिवेत्ता च सर्वे निरयगामिनः 4017033a अधार्यं चर्म मे सद्भी रोमाण्य् अस्थि च वर्जितम् 4017033c अभक्ष्याणि च मांसानि त्वद्विधैर् धर्मचारिभिः 4017034a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव 4017034c शल्यकः श्वाविधो गोधा शशः कूर्मश् च पञ्चमः 4017035a चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः 4017035c अभक्ष्याणि च मांसानि सो ऽहं पञ्चनखो हतः 4017036a त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा 4017036c प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा 4017037a शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः 4017037c कथं दशरथेन त्वं जातः पापो महात्मना 4017038a छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना 4017038c त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना 4017039a दृश्यमानस् तु युध्येथा मया युधि नृपात्मज 4017039c अद्य वैवस्वतं देवं पश्येस् त्वं निहतो मया 4017040a त्वयादृश्येन तु रणे निहतो ऽहं दुरासदः 4017040c प्रसुप्तः पन्नगेनेव नरः पानवशं गतः 4017041a सुग्रीवप्रियकामेन यद् अहं निहतस् त्वया 4017041c कण्ठे बद्ध्वा प्रदद्यां ते ऽनिहतं रावणं रणे 4017042a न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् 4017042c जानयेयं तवादेशाच् छ्वेताम् अश्वतरीम् इव 4017043a युक्तं यत् प्रप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि 4017043c अयुक्तं यद् अधर्मेण त्वयाहं निहतो रणे 4017044a कामम् एवंविधं लोकः कालेन विनियुज्यते 4017044c क्षमं चेद् भवता प्राप्तम् उत्तरं साधु चिन्त्यताम् 4017045a इत्य् एवम् उक्त्वा परिशुष्कवक्त्रः; शराभिघाताद् व्यथितो महात्मा 4017045c समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः 4018001a इत्य् उक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् 4018001c परुषं वालिना रामो निहतेन विचेतसा 4018002a तं निष्प्रभम् इवादित्यं मुक्ततोयम् इवाम्बुदम् 4018002c उक्तवाक्यं हरिश्रेष्ठम् उपशान्तम् इवानलम् 4018003a धर्मार्थगुणसंपन्नं हरीश्वरम् अनुत्तमम् 4018003c अधिक्षिप्तस् तदा रामः पश्चाद् वालिनम् अब्रवीत् 4018004a धर्मम् अर्थं च कामं च समयं चापि लौकिकम् 4018004c अविज्ञाय कथं बाल्यान् माम् इहाद्य विगर्हसे 4018005a अपृष्ट्वा बुद्धिसंपन्नान् वृद्धान् आचार्यसंमतान् 4018005c सौम्य वानरचापल्यात् त्वं मां वक्तुम् इहेच्छसि 4018006a इक्ष्वाकूणाम् इयं भूमिः सशैलवनकानना 4018006c मृगपक्षिमनुष्याणां निग्रहानुग्रहाव् अपि 4018007a तां पालयति धर्मात्मा भरतः सत्यवाग् ऋजुः 4018007c धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः 4018008a नयश् च विनयश् चोभौ यस्मिन् सत्यं च सुस्थितम् 4018008c विक्रमश् च यथा दृष्टः स राजा देशकालवित् 4018009a तस्य धर्मकृतादेशा वयम् अन्ये च पार्थिवः 4018009c चरामो वसुधां कृत्स्नां धर्मसंतानम् इच्छवः 4018010a तस्मिन् नृपतिशार्दूल भरते धर्मवत्सले 4018010c पालयत्य् अखिलां भूमिं कश् चरेद् धर्मनिग्रहम् 4018011a ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः 4018011c भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि 4018012a त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः 4018012c कामतन्त्रप्रधानश् च न स्थितो राजवर्त्मनि 4018013a ज्येष्ठो भ्राता पिता चैव यश् च विद्यां प्रयच्छति 4018013c त्रयस् ते पितरो ज्ञेया धर्मे च पथि वर्तिनः 4018014a यवीयान् आत्मनः पुत्रः शिष्यश् चापि गुणोदितः 4018014c पुत्रवत् ते त्रयश् चिन्त्या धर्मश् चेद् अत्र कारणम् 4018015a सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम 4018015c हृदिस्थः सर्वभूतानाम् आत्मा वेद शुभाशुभम् 4018016a चपलश् चपलैः सार्धं वानरैर् अकृतात्मभिः 4018016c जात्यन्ध इव जात्यन्धैर् मन्त्रयन् द्रक्ष्यसे नु किम् 4018017a अहं तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते 4018017c न हि मां केवलं रोषात् त्वं विगर्हितुम् अर्हसि 4018018a तद् एतत् कारणं पश्य यदर्थं त्वं मया हतः 4018018c भ्रातुर् वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् 4018019a अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः 4018019c रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् 4018020a तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर 4018020c भ्रातृभार्याभिमर्शे ऽस्मिन् दण्डो ऽयं प्रतिपादितः 4018021a न हि धर्मविरुद्धस्य लोकवृत्ताद् अपेयुषः 4018021c दण्डाद् अन्यत्र पश्यामि निग्रहं हरियूथप 4018022a औरसीं भगिनीं वापि भार्यां वाप्य् अनुजस्य यः 4018022c प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः 4018023a भरतस् तु महीपालो वयं त्व् आदेशवर्तिनः 4018023c त्वं च धर्माद् अतिक्रान्तः कथं शक्यम् उपेक्षितुम् 4018024a गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् 4018024c भरतः कामवृत्तानां निग्रहे पर्यवस्थितः 4018025a वयं तु भरतादेशं विधिं कृत्वा हरीश्वर 4018025c त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः 4018026a सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा 4018026c दारराज्यनिमित्तं च निःश्रेयसि रतः स मे 4018027a प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ 4018027c प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् 4018028a तद् एभिः कारणैः सर्वैर् महद्भिर् धर्मसंहितैः 4018028c शासनं तव यद् युक्तं तद् भवान् अनुमन्यताम् 4018029a सर्वथा धर्म इत्य् एव द्रष्टव्यस् तव निग्रहः 4018029c वयस्यस्योपकर्तव्यं धर्मम् एवानुपश्यता 4018030a राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः 4018030c निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा 4018031a आर्येण मम मान्धात्रा व्यसनं घोरम् ईप्सितम् 4018031c श्रमणेन कृते पापे यथा पापं कृतं त्वया 4018032a अन्यैर् अपि कृतं पापं प्रमत्तैर् वसुधाधिपैः 4018032c प्रायश्चित्तं च कुर्वन्ति तेन तच् छाम्यते रजः 4018033a तद् अलं परितापेन धर्मतः परिकल्पितः 4018033c वधो वानरशार्दूल न वयं स्ववशे स्थिताः 4018034a वागुराभिश् च पाशैश् च कूटैश् च विविधैर् नराः 4018034c प्रतिच्छन्नाश् च दृश्याश् च गृह्णन्ति सुबहून् मृगान् 4018034e प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् 4018035a प्रमत्तान् अप्रमत्तान् वा नरा मांसार्थिनो भृशम् 4018035c विध्यन्ति विमुखांश् चापि न च दोषो ऽत्र विद्यते 4018036a यान्ति राजर्षयश् चात्र मृगयां धर्मकोविदाः 4018036c तस्मात् त्वं निहतो युद्धे मया बाणेन वानर 4018036e अयुध्यन् प्रतियुध्यन् वा यस्माच् छाखामृगो ह्य् असि 4018037a दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च 4018037c राजानो वानरश्रेष्ठ प्रदातारो न संशयः 4018038a तान् न हिंस्यान् न चाक्रोशेन् नाक्षिपेन् नाप्रियं वदेत् 4018038c देवा मानुषरूपेण चरन्त्य् एते महीतले 4018039a त्वं तु धर्मम् अविज्ञाय केवलं रोषम् आस्थितः 4018039c प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् 4018040a एवम् उक्तस् तु रामेण वाली प्रव्यथितो भृशम् 4018040c प्रत्युवाच ततो रामं प्राञ्जलिर् वानरेश्वरः 4018041a यत् त्वम् आत्थ नरश्रेष्ठ तद् एवं नात्र संशयः 4018041c प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस् तु शक्नुयात् 4018042a यद् अयुक्तं मया पूर्वं प्रमादाद् वाक्यम् अप्रियम् 4018042c तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव 4018043a त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः 4018043c कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिर् अव्यया 4018044a माम् अप्य् अवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् 4018044c धर्मसंहितया वाचा धर्मज्ञ परिपालय 4018045a बाष्पसंरुद्धकण्ठस् तु वाली सार्तरवः शनैः 4018045c उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः 4018046a न त्व् आत्मानम् अहं शोचे न तारां नापि बान्धवान् 4018046c यथा पुत्रं गुणश्रेष्ठम् अङ्गदं कनकाङ्गदम् 4018047a स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः 4018047c तटाक इव पीताम्बुर् उपशोषं गमिष्यति 4018048a सुग्रीवे चाङ्गदे चैव विधत्स्व मतिम् उत्तमाम् 4018048c त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः 4018049a या ते नरपते वृत्तिर् भरते लक्ष्मणे च या 4018049c सुग्रीवे चाङ्गदे राजंस् तां चिन्तयितुम् अर्हसि 4018050a मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् 4018050c सुग्रीवो नावमन्येत तथावस्थातुम् अर्हसि 4018051a त्वया ह्य् अनुगृहीतेन शक्यं राज्यम् उपासितुम् 4018051c त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना 4018052a स तम् आश्वासयद् रामो वालिनं व्यक्तदर्शनम् 4018053a न वयं भवता चिन्त्या नाप्य् आत्मा हरिसत्तम 4018053c वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः 4018054a दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश् चापि दण्ड्यते 4018054c कार्यकारणसिद्धार्थाव् उभौ तौ नावसीदतः 4018055a तद् भवान् दण्डसंयोगाद् अस्माद् विगतकल्मषः 4018055c गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना 4018056a स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः 4018056c निशम्य रामस्य रणावमर्दिनो; वचः सुयुक्तं निजगाद वानरः 4018057a शराभितप्तेन विचेतसा मया; प्रदूषितस् त्वं यद् अजानता प्रभो 4018057c इदं महेन्द्रोपमभीमविक्रम; प्रसादितस् त्वं क्षम मे महीश्वर 4019001a स वानरमहाराजः शयानः शरविक्षतः 4019001c प्रत्युक्तो हेतुमद्वाक्यैर् नोत्तरं प्रत्यपद्यत 4019002a अश्मभिः परिभिन्नाङ्गः पादपैर् आहतो भृशम् 4019002c रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः 4019003a तं भार्याबाणमोक्षेण रामदत्तेन संयुगे 4019003c हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् 4019004a सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् 4019004c निष्पपात भृशं त्रस्ता विविधाद् गिरिगह्वरात् 4019005a ये त्व् अङ्गदपरीवारा वानरा हि महाबलाः 4019005c ते सकार्मुकम् आलोक्य रामं त्रस्ताः प्रदुद्रुवुः 4019006a सा ददर्श ततस् त्रस्तान् हरीन् आपततो द्रुतम् 4019006c यूथाद् इव परिभ्रष्टान् मृगान् निहतयूथपान् 4019007a तान् उवाच समासाद्य दुःखितान् दुःखिता सती 4019007c राम वित्रासितान् सर्वान् अनुबद्धान् इवेषुभिः 4019008a वानरा राजसिंहस्य यस्य यूयं पुरःसराः 4019008c तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः 4019009a राज्यहेतोः स चेद् भ्राता भ्राता रौद्रेण पातितः 4019009c रामेण प्रसृतैर् दूरान् मार्गणैर् दूर पातिभिः 4019010a कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः 4019010c प्राप्तकालम् अविश्लिष्टम् ऊचुर् वचनम् अङ्गनाम् 4019011a जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् 4019011c अन्तको राम रूपेण हत्वा नयति वालिनम् 4019012a क्षिप्तान् वृक्षान् समाविध्य विपुलाश् च शिलास् तथा 4019012c वाली वज्रसमैर् बाणैर् वज्रेणेव निपातितः 4019013a अभिद्रुतम् इदं सर्वं विद्रुतं प्रसृतं बलम् 4019013c अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे 4019014a रक्ष्यतां नगरं शूरैर् अङ्गदश् चाभिषिच्यताम् 4019014c पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः 4019015a अथ वा रुचिरं स्थानम् इह ते रुचिरानने 4019015c आविशन्ति हि दुर्गाणि क्षिप्रम् अद्यैव वानराः 4019016a अभार्याः सह भार्याश् च सन्त्य् अत्र वनचारिणः 4019016c लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस् तुमुलं भयम् 4019017a अल्पान्तरगतानां तु श्रुत्वा वचनम् अङ्गना 4019017c आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी 4019018a पुत्रेण मम किं कार्यं किं राज्येन किम् आत्मना 4019018c कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति 4019019a पादमूलं गमिष्यामि तस्यैवाहं महात्मनः 4019019c यो ऽसौ रामप्रयुक्तेन शरेण विनिपातितः 4019020a एवम् उक्त्वा प्रदुद्राव रुदती शोककर्शिता 4019020c शिरश् चोरश् च बाहुभ्यां दुःखेन समभिघ्नती 4019021a आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि 4019021c हन्तारं दानवेन्द्राणां समरेष्व् अनिवर्तिनाम् 4019022a क्षेप्तारं पर्वतेन्द्राणां वज्राणाम् इव वासवम् 4019022c महावातसमाविष्टं महामेघौघनिःस्वनम् 4019023a शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् 4019023c नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् 4019024a शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् 4019024c अर्चितं सर्वलोकस्य सपताकं सवेदिकम् 4019025a नागहेतोः सुपर्णेन चैत्यम् उन्मथितं यथा 4019025c अवष्टभ्यावतिष्ठन्तं ददर्श धनुर् ऊर्जितम् 4019026a रामं रामानुजं चैव भर्तुश् चैवानुजं शुभा 4019026c तान् अतीत्य समासाद्य भर्तारं निहतं रणे 4019027a समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह 4019027c सुप्तेव पुनर् उत्थाय आर्यपुत्रेति क्रोशती 4019028a रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः 4019028c ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव 4019029a विषादम् अगमत् कष्टं दृष्ट्वा चाङ्गदम् आगतम् 4020001a रामचापविसृष्टेन शरेणान्तकरेण तम् 4020001c दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना 4020002a सा समासाद्य भर्तारं पर्यष्वजत भामिनी 4020002c इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् 4020003a वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा 4020003c तारा तरुम् इवोन्मूलं पर्यदेवयद् आतुरा 4020004a रणे दारुणविक्रान्त प्रवीर प्लवतां वर 4020004c किं दीनाम् अपुरोभागाम् अद्य त्वं नाभिभाषसे 4020005a उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् 4020005c नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः 4020006a अतीव खलु ते कान्ता वसुधा वसुधाधिप 4020006c गतासुर् अपि यां गात्रैर् मां विहाय निषेवसे 4020007a व्यक्तम् अन्या त्वया वीर धर्मतः संप्रवर्तता 4020007c किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता 4020008a यान्य् अस्माभिस् त्वया सार्धं वनेषु मधुगन्धिषु 4020008c विहृतानि त्वया काले तेषाम् उपरमः कृतः 4020009a निरानन्दा निराशाहं निमग्ना शोकसागरे 4020009c त्वयि पञ्चत्वम् आपन्ने महायूथपयूथपे 4020010a हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि 4020010c यन् न शोकाभिसंतप्तं स्फुटते ऽद्य सहस्रधा 4020011a सुग्रीवस्य त्वया भार्या हृता स च विवासितः 4020011c यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप 4020012a निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता 4020012c यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी 4020013a कालो निःसंशयो नूनं जीवितान्तकरस् तव 4020013c बलाद् येनावपन्नो ऽसि सुग्रीवस्यावशो वशम् 4020014a वैधव्यं शोकसंतापं कृपणं कृपणा सती 4020014c अदुःखोपचिता पूर्वं वर्तयिष्याम्य् अनाथवत् 4020015a लालितश् चाङ्गदो वीरः सुकुमारः सुखोचितः 4020015c वत्स्यते काम् अवस्थां मे पितृव्ये क्रोधमूर्छिते 4020016a कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् 4020016c दुर्लभं दर्शनं त्व् अस्य तव वत्स भविष्यति 4020017a समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च 4020017c मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्य् असि 4020018a रामेण हि महत् कर्म कृतं त्वाम् अभिनिघ्नता 4020018c आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे 4020019a सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे 4020019c भुङ्क्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुस् तव 4020020a किं माम् एवं विलपतीं प्रेंणा त्वं नाभिभाषसे 4020020c इमाः पश्य वरा बह्वीर् भार्यास् ते वानरेश्वर 4020021a तस्या विलपितं श्रुत्वा वानर्यः सर्वतश् च ताः 4020021c परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः 4020022a किम् अङ्गदं साङ्गद वीर बाहो; विहाय यास्य् अद्य चिरप्रवासं 4020022c न युक्तम् एवं गुणसंनिकृष्टं; विहाय पुत्रं प्रियपुत्र गन्तुम् 4020023a किम् अप्रियं ते प्रियचारुवेष; कृतं मया नाथ सुतेन वा ते 4020023c सहायिनीम् अद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम् 4020024a यद्य् अप्रियं किं चिद् असंप्रधार्य; कृतं मया स्यात् तव दीर्घबाहो 4020024c क्षमस्व मे तद् धरिवंश नाथ; व्रजामि मूर्ध्ना तव वीर पादौ 4020025a तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः 4020025c व्यवस्यत प्रायम् अनिन्द्यवर्णा; उपोपवेष्टुं भुवि यत्र वाली 4021001a ततो निपतितां तारां च्युतां ताराम् इवाम्बरात् 4021001c शनैर् आश्वासयाम् आस हनूमान् हरियूथपः 4021002a गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् 4021002c अव्यग्रस् तद् अवाप्नोति सर्वं प्रेत्य शुभाशुभम् 4021003a शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे 4021003c कश् च कस्यानुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे 4021004a अङ्गदस् तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया 4021004c आयत्या च विधेयानि समर्थान्य् अस्य चिन्तय 4021005a जानास्य् अनियताम् एवं भूतानाम् आगतिं गतिम् 4021005c तस्माच् छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् 4021006a यस्मिन् हरिसहस्राणि प्रयुतान्य् अर्बुदानि च 4021006c वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तम् आगतः 4021007a यद् अयं न्यायदृष्टार्थः सामदानक्षमापरः 4021007c गतो धर्मजितां भूमिं नैनं शोचितुम् अर्हसि 4021008a सर्वे च हरिशार्दूल पुत्रश् चायं तवाङ्गदः 4021008c हर्यृष्कपतिराज्यं च त्वत्सनाथम् अनिन्दिते 4021009a ताव् इमौ शोकसंतप्तौ शनैः प्रेरय भामिनि 4021009c त्वया परिगृहीतो ऽयम् अङ्गदः शास्तु मेदिनीम् 4021010a संततिश् च यथादृष्टा कृत्यं यच् चापि साम्प्रतम् 4021010c राज्ञस् तत् क्रियतां सर्वम् एष कालस्य निश्चयः 4021011a संस्कार्यो हरिराजस् तु अङ्गदश् चाभिषिच्यताम् 4021011c सिंहासनगतं पुत्रं पश्यन्ती शान्तिम् एष्यसि 4021012a सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता 4021012c अब्रवीद् उत्तरं तारा हनूमन्तम् अवस्थितम् 4021013a अङ्गद प्रतिरूपाणां पुत्राणाम् एकतः शतम् 4021013c हतस्याप्य् अस्य वीरस्य गात्रसंश्लेषणं वरम् 4021014a न चाहं हरिराजस्य प्रभवाम्य् अङ्गदस्य वा 4021014c पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्व् अनन्तरः 4021015a न ह्य् एषा बुद्धिर् आस्थेया हनूमन्न् अङ्गदं प्रति 4021015c पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम 4021016a न हि मम हरिराजसंश्रयात्; क्षमतरम् अस्ति परत्र चेह वा 4021016c अभिमुखहतवीरसेवितं; शयनम् इदं मम सेवितुं क्षमम् 4022001a वीक्षमाणस् तु मन्दासुः सर्वतो मन्दम् उच्छ्वसन् 4022001c आदाव् एव तु सुग्रीवं ददर्श त्व् आत्मजाग्रतः 4022002a तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् 4022002c आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् 4022003a सुग्रीवदोषेण न मां गन्तुम् अर्हसि किल्बिषात् 4022003c कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् 4022004a युगपद्विहितं तात न मन्ये सुखम् आवयोः 4022004c सौहार्दं भ्रातृयुक्तं हि तद् इदं जातम् अन्यथा 4022005a प्रतिपद्य त्वम् अद्यैव राज्यम् एषां वनौकसाम् 4022005c माम् अप्य् अद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् 4022006a जीवितं च हि राज्यं च श्रियं च विपुलाम् इमाम् 4022006c प्रजहाम्य् एष वै तूर्णं महच् चागर्हितं यशः 4022007a अस्यां त्व् अहम् अवस्थायां वीर वक्ष्यामि यद् वचः 4022007c यद्य् अप्य् असुकरं राजन् कर्तुम् एव तद् अर्हसि 4022008a सुखार्हं सुखसंवृद्धं बालम् एनम् अबालिशम् 4022008c बाष्पपूर्णमुखं पश्य भूमौ पतितम् अङ्गदम् 4022009a मम प्राणैः प्रियतरं पुत्रं पुत्रम् इवौरसं 4022009c मया हीनम् अहीनार्थं सर्वतः परिपालय 4022010a त्वम् अप्य् अस्य हि दाता च परित्राता च सर्वतः 4022010c भयेष्व् अभयदश् चैव यथाहं प्लवगेश्वर 4022011a एष तारात्मजः श्रीमांस् त्वया तुल्यपराक्रमः 4022011c रक्षसां तु वधे तेषाम् अग्रतस् ते भविष्यति 4022012a अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे 4022012c करिष्यत्य् एष तारेयस् तरस्वी तरुणो ऽङ्गदः 4022013a सुषेणदुहिता चेयम् अर्थसूक्ष्मविनिश्चये 4022013c औत्पातिके च विविधे सर्वतः परिनिष्ठिता 4022014a यद् एषा साध्व् इति ब्रूयात् कार्यं तन् मुक्तसंशयम् 4022014c न हि तारामतं किं चिद् अन्यथा परिवर्तते 4022015a राघवस्य च ते कार्यं कर्तव्यम् अविशङ्कया 4022015c स्याद् अधर्मो ह्य् अकरणे त्वां च हिंस्याद् विमानितः 4022016a इमां च मालाम् आधत्स्व दिव्यां सुग्रीवकाञ्चनीम् 4022016c उदारा श्रीः स्थिता ह्य् अस्यां संप्रजह्यान् मृते मयि 4022017a इत्य् एवम् उक्तः सुग्रीवो वालिना भ्रातृसौहृदात् 4022017c हर्षं त्यक्त्वा पुनर् दीनो ग्रहग्रस्त इवोडुराट् 4022018a तद् वालिवचनाच् छान्तः कुर्वन् युक्तम् अतन्द्रितः 4022018c जग्राह सो ऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् 4022019a तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् 4022019c संसिद्धः प्रेत्य भावाय स्नेहाद् अङ्गदम् अब्रवीत् 4022020a देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये 4022020c सुखदुःखसहः काले सुग्रीववशगो भव 4022021a यथा हि त्वं महाबाहो लालितः सततं मया 4022021c न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते 4022022a मास्यामित्रैर् गतं गच्छेर् मा शत्रुभिर् अरिंदम 4022022c भर्तुर् अर्थपरो दान्तः सुग्रीववशगो भव 4022023a न चातिप्रणयः कार्यः कर्तव्यो ऽप्रणयश् च ते 4022023c उभयं हि महादोषं तस्माद् अन्तरदृग् भव 4022024a इत्य् उक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् 4022024c विवृतैर् दशनैर् भीमैर् बभूवोत्क्रान्तजीवितः 4022025a हते तु वीरे प्लवगाधिपे तदा; प्लवंगमास् तत्र न शर्म लेभिरे 4022025c वनेचराः सिंहयुते महावने; यथा हि गावो निहते गवां पतौ 4022026a ततस् तु तारा व्यसनार्णव प्लुता; मृतस्या भर्तुर् वदनं समीक्ष्य सा 4022026c जगाम भूमिं परिरभ्य वालिनं; महाद्रुमं छिन्नम् इवाश्रिता लता 4023001a ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् 4023001c पतिं लोकाच् च्युतं तारा मृतं वचनम् अब्रवीत् 4023002a शेषे त्वं विषमे दुःखम् अकृत्वा वचनं मम 4023002c उपलोपचिते वीर सुदुःखे वसुधातले 4023003a मत्तः प्रियतरा नूनं वानरेन्द्र मही तव 4023003c शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे 4023004a सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय 4023004c ऋक्षवानरमुख्यास् त्वां बलिनं पर्युपासते 4023005a एषां विलपितं कृच्छ्रम् अङ्गदस्य च शोचतः 4023005c मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे 4023006a इदं तच् छूरशयनं यत्र शेषे हतो युधि 4023006c शायिता निहता यत्र त्वयैव रिपवः पुरा 4023007a विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय 4023007c माम् अनाथां विहायैकां गतस् त्वम् असि मानद 4023008a शूराय न प्रदातव्या कन्या खलु विपश्चिता 4023008c शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् 4023009a अवभग्नश् च मे मानो भग्ना मे शाश्वती गतिः 4023009c अगाधे च निमग्नास्मि विपुले शोकसागरे 4023010a अश्मसारमयं नूनम् इदं मे हृदयं दृढम् 4023010c भर्तारं निहतं दृष्ट्वा यन् नाद्य शतधा गतम् 4023011a सुहृच् चैव हि भर्ता च प्रकृत्या च मम प्रियः 4023011c आहवे च पराक्रान्तः शूरः पञ्चत्वम् आगतः 4023012a पतिहीना तु या नारी कामं भवतु पुत्रिणी 4023012c धनधान्यैः सुपूर्णापि विधवेत्य् उच्यते बुधैः 4023013a स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले 4023013c कृमिरागपरिस्तोमे त्वम् एवं शयने यथा 4023014a रेणुशोणितसंवीतं गात्रं तव समन्ततः 4023014c परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4023015a कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्न् अतिदारुणे 4023015c यस्य रामविमुक्तेन हृतम् एकेषुणा भयम् 4023016a शरेण हृदि लग्नेन गात्रसंस्पर्शने तव 4023016c वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वम् आगते 4023017a उद्बबर्ह शरं नीलस् तस्य गात्रगतं तदा 4023017c गिरिगह्वरसंलीनं दीप्तम् आशीविषं यथा 4023018a तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः 4023018c अस्तमस्तकसंरुद्धो रश्मिर् दिनकराद् इव 4023019a पेतुः क्षतजधारास् तु व्रणेभ्यस् तस्य सर्वशः 4023019c ताम्रगैरिकसंपृक्ता धारा इव धराधरात् 4023020a अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना 4023020c अस्रैर् नयनजैः शूरं सिषेचास्त्रसमाहतम् 4023021a रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् 4023021c उवाच तारा पिङ्गाक्षं पुत्रम् अङ्गदम् अङ्गना 4023022a अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् 4023022c संप्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा 4023023a बालसूर्योदयतनुं प्रयान्तं यमसादनम् 4023023c अभिवादय राजानं पितरं पुत्र मानदम् 4023024a एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः 4023024c भुजाभ्यां पीनवृताभ्याम् अङ्गदो ऽहम् इति ब्रुवन् 4023025a अभिवादयमानं त्वाम् अङ्गदं त्वं यथापुरा 4023025c दीर्घायुर् भव पुत्रेति किमर्थं नाभिभाषसे 4023026a अहं पुत्रसहाया त्वाम् उपासे गतचेतनम् 4023026c सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् 4023027a इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा 4023027c अस्मिन्न् अवभृथे स्नातः कथं पत्न्या मया विना 4023028a या दत्ता देवराजेन तव तुष्टेन संयुगे 4023028c शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् 4023029a राजश्रीर् न जहाति त्वां गतासुम् अपि मानद 4023029c सूर्यस्यावर्तमानस्य शैलराजम् इव प्रभा 4023030a न मे वचः पथ्यम् इदं त्वया कृतं; न चास्मि शक्ता हि निवारणे तव 4023030c हता सपुत्रास्मि हतेन संयुगे; सह त्वया श्रीर् विजहाति माम् इह 4024001a गतासुं वालिनं दृष्ट्वा राघवस् तदनन्तरम् 4024001c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः 4024002a न शोकपरितापेन श्रेयसा युज्यते मृतः 4024002c यद् अत्रानन्तरं कार्यं तत् समाधातुम् अर्हथ 4024003a लोकवृत्तम् अनुष्ठेयं कृतं वो बाष्पमोक्षणम् 4024003c न कालाद् उत्तरं किं चित् कर्म शक्यम् उपासितुम् 4024004a नियतः कारणं लोके नियतिः कर्मसाधनम् 4024004c नियतिः सर्वभूतानां नियोगेष्व् इह कारणम् 4024005a न कर्ता कस्य चित् कश् चिन् नियोगे चापि नेश्वरः 4024005c स्वभावे वर्तते लोकस् तस्य कालः परायणम् 4024006a न कालः कालम् अत्येति न कालः परिहीयते 4024006c स्वभावं वा समासाद्य न कश् चिद् अतिवर्तते 4024007a न कालस्यास्ति बन्धुत्वं न हेतुर् न पराक्रमः 4024007c न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः 4024008a किं तु काल परीणामो द्रष्टव्यः साधु पश्यता 4024008c धर्मश् चार्थश् च कामश् च कालक्रमसमाहिताः 4024009a इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् 4024009c धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर 4024010a स्वधर्मस्य च संयोगाज् जितस् तेन महात्मना 4024010c स्वर्गः परिगृहीतश् च प्राणान् अपरिरक्षता 4024011a एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः 4024011c तद् अलं परितापेन प्राप्तकालम् उपास्यताम् 4024012a वचनान्ते तु रामस्य लक्ष्मणः परवीरहा 4024012c अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसं 4024013a कुरु त्वम् अस्य सुग्रीव प्रेतकार्यम् अनन्तरम् 4024013c ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति 4024014a समाज्ञापय काष्ठानि शुष्काणि च बहूनि च 4024014c चन्दनानि च दिव्यानि वालिसंस्कारकारणात् 4024015a समाश्वासय चैनं त्वम् अङ्गदं दीनचेतसं 4024015c मा भूर् बालिशबुद्धिस् त्वं त्वदधीनम् इदं पुरम् 4024016a अङ्गदस् त्व् आनयेन् माल्यं वस्त्राणि विविधानि च 4024016c घृतं तैलम् अथो गन्धान् यच् चात्र समनन्तरम् 4024017a त्वं तार शिबिकां शीघ्रम् आदायागच्छ संभ्रमात् 4024017c त्वरा गुणवती युक्ता ह्य् अस्मिन् काले विशेषतः 4024018a सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः 4024018c समर्था बलिनश् चैव निर्हरिष्यन्ति वालिनम् 4024019a एवम् उक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः 4024019c तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा 4024020a लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः 4024020c प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः 4024021a आदाय शिबिकां तारः स तु पर्यापयत् पुनः 4024021c वानरैर् उह्यमानां तां शूरैर् उद्वहनोचितैः 4024022a ततो वालिनम् उद्यम्य सुग्रीवः शिबिकां तदा 4024022c आरोपयत विक्रोशन्न् अङ्गदेन सहैव तु 4024023a आरोप्य शिबिकां चैव वालिनं गतजीवितम् 4024023c अलंकारैश् च विविधैर् माल्यैर् वस्त्रैश् च भूषितम् 4024024a आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः 4024024c और्ध्वदेहिकम् आर्यस्य क्रियताम् अनुरूपतः 4024025a विश्राणयन्तो रत्नानि विविधानि बहूनि च 4024025c अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् 4024026a राज्ञाम् ऋद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः 4024026c तादृशं वालिनः क्षिप्रं प्राकुर्वन्न् और्ध्वदेहिकम् 4024027a अङ्गदम् अप्रिगृह्याशु तारप्रभृतयस् तथा 4024027c क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः 4024028a ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः 4024028c अनुजग्मुर् हि भर्तारं क्रोशन्त्यः करुणस्वनाः 4024029a तासां रुदितशब्देन वानरीणां वनान्तरे 4024029c वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः 4024030a पुलिने गिरिनद्यास् तु विविक्ते जलसंवृते 4024030c चितां चक्रुः सुबहवो वानरा वनचारिणः 4024031a अवरोप्य ततः स्कन्धाच् छिबिकां वहनोचिताः 4024031c तस्थुर् एकान्तम् आश्रित्य सर्वे शोकसमन्विताः 4024032a ततस् तारा पतिं दृष्ट्वा शिबिकातलशायिनम् 4024032c आरोप्याङ्के शिरस् तस्य विललाप सुदुःखिता 4024033a जनं च पश्यसीमं त्वं कस्माच् छोकाभिपीडितम् 4024033c प्रहृष्टम् इव ते वक्त्रं गतासोर् अपि मानद 4024033e अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा 4024034a एष त्वां रामरूपेण कालः कर्षति वानर 4024034c येन स्म विधवाः सर्वाः कृता एकेषुणा रणे 4024035a इमास् तास् तव राजेन्द्रवानर्यो वल्लभाः सदा 4024035c पादैर् विकृष्टम् अध्वानम् आगताः किं न बुध्यसे 4024036a तवेष्टा ननु नामैता भार्याश् चन्द्रनिभाननाः 4024036c इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वरम् 4024037a एते हि सचिवा राजंस् तारप्रभृतयस् तव 4024037c पुरवासिजनश् चायं परिवार्यासते ऽनघ 4024038a विसर्जयैनान् प्रवलान् यथोचितम् अरिंदम 4024038c ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः 4024039a एवं विलपतीं तारां पतिशोकपरिप्लुताम् 4024039c उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः 4024040a सुग्रीवेण ततः सार्धम् अङ्गदः पितरं रुदन् 4024040c चिताम् आरोपयाम् आस शोकेनाभिहतेन्द्रियः 4024041a ततो ऽग्निं विधिवद् दत्त्वा सो ऽपसव्यं चकार ह 4024041c पितरं दीर्घम् अध्वानं प्रस्थितं व्याकुलेन्द्रियः 4024042a संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः 4024042c आजग्मुर् उदकं कर्तुं नदीं शीतजलां शुभाम् 4024043a ततस् ते सहितास् तत्र अङ्गदं स्थाप्य चाग्रतः 4024043c सुग्रीवतारासहिताः सिषिचुर् वालिने जलम् 4024044a सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः 4024044c समानशोकः काकुत्स्थः प्रेतकार्याण्य् अकारयत् 4025001a ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् 4025001c शाखामृगमहामात्राः परिवार्योपतस्थिरे 4025002a अभिगम्य महाबाहुं रामम् अक्लिष्टकारिणम् 4025002c स्थिताः प्राञ्जलयः सर्वे पितामहम् इवर्षयः 4025003a ततः काञ्चनशैलाभस् तरुणार्कनिभाननः 4025003c अब्रवीत् प्राञ्जलिर् वाक्यं हनुमान् मारुतात्मजः 4025004a भवत्प्रसादात् सुग्रीवः पितृपैतामहं महत् 4025004c वानराणां सुदुष्प्रापं प्राप्तो राज्यम् इदं प्रभो 4025005a भवता समनुज्ञातः प्रविश्य नगरं शुभम् 4025005c संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः 4025006a स्नातो ऽयं विविधैर् गन्धैर् औषधैश् च यथाविधि 4025006c अर्चयिष्यति रत्नैश् च माल्यैश् च त्वां विशेषतः 4025007a इमां गिरिगुहां रम्याम् अभिगन्तुम् इतो ऽर्हसि 4025007c कुरुष्व स्वामि संबन्धं वानरान् संप्रहर्षयन् 4025008a एवम् उक्तो हनुमता राघवः परवीरहा 4025008c प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः 4025009a चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् 4025009c न प्रवेक्ष्यामि हनुमन् पितुर् निर्देशपालकः 4025010a सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः 4025010c प्रविष्टो विधिवद् वीरः क्षिप्रं राज्ये ऽभिषिच्यताम् 4025011a एवम् उक्त्वा हनूमन्तं रामः सुग्रीवम् अब्रवीत् 4025011c इमम् अप्य् अङ्गदं वीर यौवराज्ये ऽभिषेचय 4025012a पूर्वो ऽयं वार्षिको मासः श्रावणः सलिलागमः 4025012c प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः 4025013a नायम् उद्योगसमयः प्रविश त्वं पुरीं शुभाम् 4025013c अस्मिन् वत्स्याम्य् अहं सौम्य पर्वते सहलक्ष्मणः 4025014a इयं गिरिगुहा रम्या विशाला युक्तमारुता 4025014c प्रभूतसलिला सौम्य प्रभूतकमलोत्पला 4025015a कार्तिके समनुप्राप्ते त्वं रावणवधे यत 4025015c एष नः समयः सौम्य प्रविश त्वं स्वम् आलयम् 4025015e अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय 4025016a इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः 4025016c प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् 4025017a तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् 4025017c अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् 4025018a ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् 4025018c प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः 4025019a सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् 4025019c भ्रातुर् अन्तःपुरं सौम्यं प्रविवेश महाबलः 4025020a प्रविश्य त्व् अभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् 4025020c अभ्यषिञ्चन्त सुहृदः सहस्राक्षम् इवामराः 4025021a तस्य पाण्डुरम् आजह्रुश् छत्रं हेमपरिष्कृतम् 4025021c शुक्ले च बालव्यजने हेमदण्डे यशस्करे 4025022a तथा सर्वाणि रत्नानि सर्वबीजौषधानि च 4025022c सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च 4025023a शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् 4025023c सुगन्धीनि च माल्यानि स्थलजान्य् अम्बुजानि च 4025024a चन्दनानि च दिव्यानि गन्धांश् च विविधान् बहून् 4025024c अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी 4025025a दधिचर्म च वैयाघ्रं वाराही चाप्य् उपानहौ 4025025c समालम्भनम् आदाय रोचनां समनःशिलाम् 4025025e आजग्मुस् तत्र मुदिता वराः कन्यास् तु षोडश 4025026a ततस् ते वानरश्रेष्ठं यथाकालं यथाविधि 4025026c रत्नैर् वस्त्रैश् च भक्ष्यैश् च तोषयित्वा द्विजर्षभान् 4025027a ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं 4025027c मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः 4025028a ततो हेमप्रतिष्ठाने वरास्तरणसंवृते 4025028c प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते 4025029a प्राङ्मुखं विविधैर् मन्त्रैः स्थापयित्वा वरासने 4025029c नदीनदेभ्यः संहृत्य तीर्थेभ्यश् च समन्ततः 4025030a आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः 4025030c अपः कनककुम्भेषु निधाय विमलाः शुभाः 4025031a शुभैर् वृषभशृङ्गैश् च कलशैश् चापि काञ्चनैः 4025031c शास्त्रदृष्टेन विधिना महर्षिविहितेन च 4025032a गजो गवाक्षो गवयः शरभो गन्धमादनः 4025032c मैन्दश् च द्विविदश् चैव हनूमाञ् जाम्बवान् नलः 4025033a अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना 4025033c सलिलेन सहस्राक्षं वसवो वासवं यथा 4025034a अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः 4025034c प्रचुक्रुशुर् महात्मानो हृष्टास् तत्र सहस्रशः 4025035a रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुंगवः 4025035c अङ्गदं संपरिष्वज्य यौवराज्ये ऽभिषेचयत् 4025036a अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः 4025036c साधु साध्व् इति सुग्रीवं महात्मानो ऽभ्यपूजयन् 4025037a हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता 4025037c बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे 4025038a निवेद्य रामाय तदा महात्मने; महाभिषेकं कपिवाहिनीपतिः 4025038c रुमां च भार्यां प्रतिलभ्य वीर्यवान्; अवाप राज्यं त्रिदशाधिपो यथा 4026001a अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् 4026001c आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् 4026002a शार्दूलमृगसंघुष्टं सिंहैर् भीमरवैर् वृतम् 4026002c नानागुल्मलतागूढं बहुपादपसंकुलम् 4026003a ऋक्षवानरगोपुच्छैर् मार्जारैश् च निषेवितम् 4026003c मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् 4026004a तस्य शैलस्य शिखरे महतीम् आयतां गुहाम् 4026004c प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह 4026005a अवसत् तत्र धर्मात्मा राघवः सहलक्ष्मणः 4026005c बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ 4026006a सुसुखे ऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे 4026006c वसतस् तस्य रामस्य रतिर् अल्पापि नाभवत् 4026006e हृतां हि भार्यां स्मरतः प्राणेभ्यो ऽपि गरीयसीम् 4026007a उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः 4026007c आविवेश न तं निद्रा निशासु शयनं गतम् 4026008a तत् समुत्थेन शोकेन बाष्पोपहतचेतसं 4026008c तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् 4026008e तुल्यदुःखो ऽब्रवीद् भ्राता लक्ष्मणो ऽनुनयन् वचः 4026009a अलं वीर व्यथां गत्वा न त्वं शोचितुम् अर्हसि 4026009c शोचतो ह्य् अवसीदन्ति सर्वार्था विदितं हि ते 4026010a भवान् क्रियापरो लोके भवान् देवपरायणः 4026010c आस्तिको धर्मशीलश् च व्यवसायी च राघव 4026011a न ह्य् अव्यवसितः शत्रुं राक्षसं तं विशेषतः 4026011c समर्थस् त्वं रणे हन्तुं विक्रमैर् जिह्मकारिणम् 4026012a समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु 4026012c ततः सपरिवारं तं निर्मूलं कुरु राक्षसं 4026013a पृथिवीम् अपि काकुत्स्थ ससागरवनाचलाम् 4026013c परिवर्तयितुं शक्तः किम् अङ्ग पुन रावणम् 4026014a अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये 4026014c दीप्तैर् आहुतिभिः काले भस्मच् छन्नम् इवानलम् 4026015a लक्ष्मणस्य तु तद् वाक्यं प्रतिपूज्य हितं शुभम् 4026015c राघवः सुहृदं स्निग्धम् इदं वचनम् अब्रवीत् 4026016a वाच्यं यद् अनुरक्तेन स्निग्धेन च हितेन च 4026016c सत्यविक्रम युक्तेन तद् उक्तं लक्ष्मण त्वया 4026017a एष शोकः परित्यक्तः सर्वकार्यावसादकः 4026017c विक्रमेष्व् अप्रतिहतं तेजः प्रोत्साहयाम्य् अहम् 4026018a शरत्कालं प्रतीक्षे ऽहम् इयं प्रावृड् उपस्थिता 4026018c ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्य् अहम् 4026019a तस्य तद् वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः 4026019c पुनर् एवाब्रवीद् वाक्यं सौमित्रिर् मित्रनन्दनः 4026020a एतत् ते सदृशं वाक्यम् उक्तं शत्रुनिबर्हण 4026020c इदानीम् असि काकुत्स्थ प्रकृतिं स्वाम् उपागतः 4026021a विज्ञाय ह्य् आत्मनो वीर्यं तथ्यं भवितुम् अर्हसि 4026021c एतत् सदृशम् उक्तं ते श्रुतस्याभिजनस्य च 4026022a तस्मात् पुरुषशार्दूल चिन्तयञ् शत्रुनिग्रहम् 4026022c वर्षारात्रम् अनुप्राप्तम् अतिक्रामय राघव 4026023a नियम्य कोपं प्रतिपाल्यतां शरत्; क्षमस्व मासांश् चतुरो मया सह 4026023c वसाचले ऽस्मिन् मृगराजसेविते; संवर्धयञ् शत्रुवधे समुद्यतः 4027001a स तदा वालिनं हत्वाः सुग्रीवम् अभिषिच्य च 4027001c वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् 4027002a अयं स कालः संप्राप्तः समयो ऽद्य जलागमः 4027002c संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः 4027003a नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः 4027003c पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् 4027004a शक्यम् अम्बरम् आरुह्य मेघसोपानपङ्क्तिभिः 4027004c कुटजार्जुनमालाभिर् अलंकर्तुं दिवाकरम् 4027005a संध्यारागोत्थितैस् ताम्रैर् अन्तेष्व् अधिकपाण्डुरैः 4027005c स्निग्धैर् अभ्रपटच्छदैर् बद्धव्रणम् इवाम्बरम् 4027006a मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् 4027006c आपाण्डुजलदं भाति कामातुरम् इवाम्बरम् 4027007a एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता 4027007c सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति 4027008a मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः 4027008c शक्यम् अञ्जलिभिः पातुं वाताः केतकिगन्धिनः 4027009a एष फुल्लार्जुनः शैलः केतकैर् अधिवासितः 4027009c सुग्रीव इव शान्तारिर् धाराभिर् अभिषिच्यते 4027010a मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः 4027010c मारुतापूरितगुहाः प्राधीता इव पर्वताः 4027011a कशाभिर् इव हैमीभिर् विद्युद्भिर् इव ताडितम् 4027011c अन्तःस्तनितनिर्घोषं सवेदनम् इवाम्बरम् 4027012a नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे 4027012c स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी 4027013a इमास् ता मन्मथवतां हिताः प्रतिहता दिशः 4027013c अनुलिप्ता इव घनैर् नष्टग्रहनिशाकराः 4027014a क्व चिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् 4027014c कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु 4027014e मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् 4027015a रजः प्रशान्तं सहिमो ऽद्य वायुर्; निदाघदोषप्रसराः प्रशान्ताः 4027015c स्थिता हि यात्रा वसुधाधिपानां; प्रवासिनो यान्ति नराः स्वदेशान् 4027016a संप्रस्थिता मानसवासलुब्धाः; प्रियान्विताः संप्रति चक्रवाकः 4027016c अभीक्ष्णवर्षोदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति 4027017a क्व चित् प्रकाशं क्व चिद् अप्रकाशं; नभः प्रकीर्णाम्बुधरं विभाति 4027017c क्व चित् क्व चित् पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य 4027018a व्यामिश्रितं सर्जकदम्बपुष्पैर्; नवं जलं पर्वतधातुताम्रम् 4027018c मयूरकेकाभिर् अनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति 4027019a रसाकुलं षट्पदसंनिकाशं; प्रभुज्यते जम्बुफलं प्रकामम् 4027019c अनेकवर्णं पवनावधूतं; भूमौ पतत्य् आम्रफलं विपक्वम् 4027020a विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः 4027020c गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः 4027021a मेघाभिकामी परिसंपतन्ती; संमोदिता भाति बलाकपङ्क्तिः 4027021c वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य 4027022a निद्रा शनैः केशवम् अभ्युपैति; द्रुतं नदी सागरम् अभ्युपैति 4027022c हृष्टा बलाका घनम् अभ्युपैति; कान्ता सकामा प्रियम् अभ्युपैति 4027023a जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः 4027023c जाता वृषा गोषु समानकामा; जाता मही सस्यवनाभिरामा 4027024a वहन्ति वर्षन्ति नदन्ति भान्ति; ध्यायन्ति नृत्यन्ति समाश्वसन्ति 4027024c नद्यो घना मत्तगजा वनान्ताः; प्रियाविनीहाः शिखिनः प्लवंगाः 4027025a प्रहर्षिताः केतकपुष्पगन्धम्; आघ्राय हृष्टा वननिर्झरेषु 4027025c प्रपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति 4027026a धारानिपातैर् अभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः 4027026c क्षणार्जितं पुष्परसावगाढं; शनैर् मदं षट्चरणास् त्यजन्ति 4027027a अङ्गारचूर्णोत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः 4027027c जम्बूद्रुमाणां प्रविभान्ति शाखा; निलीयमाना इव षट्पदौघैः 4027028a तडित्पताकाभिर् अलंकृतानाम्; उदीर्णगम्भीरमहारवाणाम् 4027028c विभान्ति रूपाणि बलाहकानां; रणोद्यतानाम् इव वारणानाम् 4027029a मार्गानुगः शैलवनानुसारी; संप्रस्थितो मेघरवं निशम्य 4027029c युद्धाभिकामः प्रतिनागशङ्की; मत्तो गजेन्द्रः प्रतिसंनिवृत्तः 4027030a मुक्तासकाशं सलिलं पतद् वै; सुनिर्मलं पत्रपुटेषु लग्नम् 4027030c हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति 4027031a नीलेषु नीला नववारिपूर्णा; मेघेषु मेघाः प्रविभान्ति सक्ताः 4027031c दवाग्निदग्धेषु दवाग्निदग्धाः; शैलेषु शैला इव बद्धमूलाः 4027032a मत्ता गजेन्द्रा मुदिता गवेन्द्रा; वनेषु विश्रान्ततरा मृगेन्द्राः 4027032c रम्या नगेन्द्रा निभृता नगेन्द्राः; प्रक्रीडितो वारिधरैः सुरेन्द्रः 4027033a वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते 4027033c वैराणि चैव मार्गाश् च सलिलेन समीकृताः 4027034a मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् 4027034c अयम् अध्यायसमयः सामगानाम् उपस्थितः 4027035a निवृत्तकर्मायतनो नूनं संचितसंचयः 4027035c आषाढीम् अभ्युपगतो भरतः कोषकाधिपः 4027036a नूनम् आपूर्यमाणायाः सरय्वा वधते रयः 4027036c मां समीक्ष्य समायान्तम् अयोध्याया इव स्वनः 4027037a इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखम् अश्नुते 4027037c विजितारिः सदारश् च राज्ये महति च स्थितः 4027038a अहं तु हृतदारश् च राज्याच् च महतश् च्युतः 4027038c नदीकूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण 4027039a शोकश् च मम विस्तीर्णो वर्षाश् च भृशदुर्गमाः 4027039c रावणश् च महाञ् शत्रुर् अपारं प्रतिभाति मे 4027040a अयात्रां चैव दृष्ट्वेमां मार्गांश् च भृशदुर्गमान् 4027040c प्रणते चैव सुग्रीवे न मया किं चिद् ईरितम् 4027041a अपि चातिपरिक्लिष्टं चिराद् दारैः समागतम् 4027041c आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम् 4027042a स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् 4027042c उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः 4027043a तस्मात् कालप्रतीक्षो ऽहं स्थितो ऽस्मि शुभलक्षण 4027043c सुग्रीवस्य नदीनां च प्रसादम् अनुपालयन् 4027044a उपकारेण वीरो हि प्रतिकारेण युज्यते 4027044c अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः 4027045a अथैवम् उक्तः प्रणिधाय लक्ष्मणः; कृताञ्जलिस् तत् प्रतिपूज्य भाषितम् 4027045c उवाच रामं स्वभिराम दर्शनं; प्रदर्शयन् दर्शनम् आत्मनः शुभम् 4027046a यथोक्तम् एतत् तव सर्वम् ईप्सितं; नरेन्द्र कर्ता नचिराद् धरीश्वरः 4027046c शरत्प्रतीक्षः क्षमताम् इमं भवाञ्; जलप्रपातं रिपुनिग्रहे धृतः 4028001a समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् 4028001c सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् 4028002a समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् 4028002c अत्यर्थम् असतां मार्गम् एकान्तगतमानसं 4028003a निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा 4028003c प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् 4028004a स्वां च पात्नीम् अभिप्रेतां तारां चापि समीप्सिताम् 4028004c विहरन्तम् अहोरात्रं कृतार्थं विगतज्वलम् 4028005a क्रीडन्तम् इव देवेशं नन्दने ऽप्सरसां गणैः 4028005c मन्त्रिषु न्यस्तकार्यं च मन्त्रिणाम् अनवेक्षकम् 4028006a उत्सन्नराज्यसंदेशं कामवृत्तम् अवस्थितम् 4028006c निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् 4028007a प्रसाद्य वाक्यैर् मधुरैर् हेतुमद्भिर् मनोरमैः 4028007c वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः 4028008a हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् 4028008c प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् 4028008e हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् 4028009a राज्यं प्राप्तं यशश् चैव कौली श्रीर् अभिवर्थिता 4028009c मित्राणां संग्रहः शेषस् तद् भवान् कर्तुम् अर्हति 4028010a यो हि मित्रेषु कालज्ञः सततं साधु वर्तते 4028010c तस्य राज्यं च कीर्तिश् च प्रतापश् चाभिवर्धते 4028011a यस्य कोशश् च दण्डश् च मित्राण्य् आत्मा च भूमिप 4028011c समवेतानि सर्वाणि स राज्यं महद् अश्नुते 4028012a तद् भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये 4028012c मित्रार्थम् अभिनीतार्थं यथावत् कर्तुम् अर्हति 4028013a यस् तु कालव्यतीतेषु मित्रकार्येषु वर्तते 4028013c स कृत्वा महतो ऽप्य् अर्थान् न मित्रार्थेन युज्यते 4028014a क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् 4028014c तद् इदं वीर कार्यं ते कालातीतम् अरिंदम 4028015a न च कालम् अतीतं ते निवेदयति कालवित् 4028015c त्वरमाणो ऽपि सन् प्राज्ञस् तव राजन् वशानुगः 4028016a कुलस्य केतुः स्फीतस्य दीर्घबन्धुश् च राघवः 4028016c अप्रमेयप्रभावश् च स्वयं चाप्रतिमो गुणैः 4028017a तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव 4028017c हरीश्वर हरिश्रेष्ठान् आज्ञापयितुम् अर्हसि 4028018a न हि तावद् भवेत् कालो व्यतीतश् चोदनाद् ऋते 4028018c चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः 4028019a अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर 4028019c किं पुनः प्रतिकर्तुस् ते राज्येन च धनेन च 4028020a शक्तिमान् असि विक्रान्तो वानरर्ष्क गणेश्वर 4028020c कर्तुं दाशरथेः प्रीतिम् आज्ञायां किं नु सज्जसे 4028021a कामं खलु शरैर् शक्तः सुरासुरमहोरगान् 4028021c वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते 4028022a प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् 4028022c तस्य मार्गाम वैदेहीं पृथिव्याम् अपि चाम्बरे 4028023a न देवा न च गन्धर्वा नासुरा न मरुद्गणाः 4028023c न च यक्षा भयं तस्य कुर्युः किम् उत राक्षसाः 4028024a तद् एवं शक्तियुक्तस्य पूर्वं प्रियकृतस् तथा 4028024c रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् 4028025a नाधस्ताद् अवनौ नाप्सु गतिर् नोपरि चाम्बरे 4028025c कस्य चित् सज्जते ऽस्माकं कपीश्वर तवाज्ञया 4028026a तद् आज्ञापय कः किं ते कृते वसतु कुत्र चित् 4028026c हरयो ह्य् अप्रधृष्यास् ते सन्ति कोट्यग्रतो ऽनघ 4028027a तस्य तद् वचनं श्रुत्वा काले साधुनिवेदितम् 4028027c सुग्रीवः सत्त्वसंपन्नश् चकार मतिम् उत्तमाम् 4028028a स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् 4028028c दिक्षु सर्वासु सर्वेषां सैन्यानाम् उपसंग्रहे 4028029a यथा सेना समग्रा मे यूथपालाश् च सर्वशः 4028029c समागच्छन्त्य् असंगेन सेनाग्राणि तथा कुरु 4028030a ये त्व् अन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः 4028030c समानयन्तु ते सैन्यं त्वरिताः शासनान् मम 4028030e स्वयं चानन्तरं सैन्यं भवान् एवानुपश्यतु 4028031a त्रिपञ्चरात्राद् ऊर्ध्वं यः प्राप्नुयान् नेह वानरः 4028031c तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा 4028032a हरींश् च वृद्धान् उपयातु साङ्गदो; भवान् ममाज्ञाम् अधिकृत्य निश्चिताम् 4028032c इति व्यवस्थां हरिपुंगवेश्वरो; विधाय वेश्म प्रविवेश वीर्यवान् 4029001a गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः 4029001c वर्षरात्रोषितो रामः कामशोकाभिपीडितः 4029002a पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् 4029002c शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् 4029003a कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् 4029003c बुद्ध्वा कालम् अतीतं च मुमोह परमातुरः 4029004a स तु संज्ञाम् उपागम्य मुहूर्तान् मतिमान् पुनः 4029004c मनःस्थाम् अपि वैदेहीं चिन्तयाम् आस राघवः 4029005a आसीनः पर्वतस्याग्रे हेमधातुविभूषिते 4029005c शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् 4029006a दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् 4029006c सारसारवसंघुष्टं विललापार्तया गिरा 4029007a सारसारवसंनादैः सारसारवनादिनी 4029007c याश्रमे रमते बाला साद्य मे रमते कथम् 4029008a पुष्पितांश् चासनान् दृष्ट्वा काञ्चनान् इव निर्मलान् 4029008c कथं स रमते बाला पश्यन्ती माम् अपश्यती 4029009a या पुरा कलहंसानां स्वरेण कलभाषिणी 4029009c बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् 4029010a निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् 4029010c पुण्डरीकविशालाक्षी कथम् एषा भविष्यति 4029011a सरांसि सरितो वापीः काननानि वनानि च 4029011c तां विना मृगशावाक्षीं चरन् नाद्य सुखं लभे 4029012a अपि तां मद्वियोगाच् च सौकुमार्याच् च भामिनीम् 4029012c न दूरं पीडयेत् कामः शरद्गुणनिरन्तरः 4029013a एवमादि नरश्रेष्ठो विललाप नृपात्मजः 4029013c विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् 4029014a ततश् चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु 4029014c ददर्श पर्युपावृत्तो लक्ष्मीवा&l लक्ष्मणो ऽग्रजम् 4029015a तं चिन्तया दुःसहया परीतं; विसंज्ञम् एकं विजने मनस्वी 4029015c भ्रातुर् विषादात् परितापदीनः; समीक्ष्य सौमित्रिर् उवाच रामम् 4029016a किम् आर्य कामस्य वशंगतेन; किम् आत्मपौरुष्यपराभवेन 4029016c अयं सदा saMhRiyate समाधिः; किम् अत्र योगेन निवर्तितेन 4029017a क्रियाभियोगं मनसः प्रसादं; समाधियोगानुगतं च कालम् 4029017c सहायसामर्थ्यम् अदीनसत्त्व; स्वकर्महेतुं च कुरुष्व हेतुम् 4029018a न जानकी मानववंशनाथ; त्वया सनाथा सुलभा परेण 4029018c न चाग्निचूडां ज्वलिताम् उपेत्य; न दह्यते वीरवरार्ह कश् चित् 4029019a सलक्ष्मणं लक्ष्मणम् अप्रधृष्यं; स्वभावजं वाक्यम् उवाच रामः 4029019c हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च 4029020a निःसंशयं कार्यम् अवेक्षितव्यं; क्रियाविशेषो ह्य् अनुवर्तितव्यः 4029020c ननु प्रवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम् 4029021a अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् 4029021c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 4029022a तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् 4029022c निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः 4029023a स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः 4029023c विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज 4029024a नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश 4029024c विमदा इव मातङ्गाः शान्तवेगाः पयोधराः 4029025a जलगर्भा महावेगाः कुटजार्जुनगन्धिनः 4029025c चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः 4029026a घनानां वारणानां च मयूराणां च लक्ष्मण 4029026c नादः प्रस्रवणानां च प्रशान्तः सहसानघ 4029027a अभिवृष्टा महामेघैर् निर्मलाश् चित्रसानवः 4029027c अनुलिप्ता इवाभान्ति गिरयश् चन्द्ररश्मिभिः 4029028a दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः 4029028c नवसंगमसव्रीडा जघनानीव योषितः 4029029a प्रसन्नसलिलाः सौम्य कुररीभिर् विनादिताः 4029029c चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः 4029030a अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज 4029030c उद्योगसमयः सौम्य पार्थिवानाम् उपस्थितः 4029031a इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज 4029031c न च पश्यामि सुग्रीवम् उद्योगं वा तथाविधम् 4029032a चत्वारो वार्षिका मासा गता वर्षशतोपमाः 4029032c मम शोकाभितप्तस्य सौम्य सीताम् अपश्यतः 4029033a प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते 4029033c कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण 4029034a अनाथो हृतराज्यो ऽयं रावणेन च धर्षितः 4029034c दीनो दूरगृहः कामी मां चैव शरणं गतः 4029035a इत्य् एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः 4029035c अहं वानरराजस्य परिभूतः परंतप 4029036a स कालं परिसंख्याय सीतायाः परिमार्गणे 4029036c कृतार्थः समयं कृत्वा दुर्मतिर् नावबुध्यते 4029037a त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् 4029037c मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान् मम 4029038a अर्थिनाम् उपपन्नानां पूर्वं चाप्य् उपकारिणाम् 4029038c आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः 4029039a शुभं वा यदि वा पापं यो हि वाक्यम् उदीरितम् 4029039c सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः 4029040a कृतार्था ह्य् अकृतार्थानां मित्राणां न भवन्ति ये 4029040c तान् मृतान् अपि क्रव्यादः कृतघ्नान् नोपभुञ्जते 4029041a नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे 4029041c द्रष्टुम् इच्छन्ति चापस्य रूपं विद्युद्गणोपमम् 4029042a घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे 4029042c निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छति 4029043a कामम् एवंगते ऽप्य् अस्य परिज्ञाते पराक्रमे 4029043c त्वत्सहायस्य मे वीर न चिन्ता स्यान् नृपात्मज 4029044a यदर्थम् अयम् आरम्भः कृतः परपुरंजय 4029044c समयं नाभिजानाति कृतार्थः प्लवगेश्वरः 4029045a वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः 4029045c व्यतीतांश् चतुरो मासान् विहरन् नावबुध्यते 4029046a सामात्यपरिषत् क्रीडन् पानम् एवोपसेवते 4029046c शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् 4029047a उच्यतां गच्छ सुग्रीवस् त्वया वत्स महाबल 4029047c मम रोषस्य यद्रूपं ब्रूयाश् चैनम् इदं वचः 4029048a न च संकुचितः पन्था येन वाली हतो गतः 4029048c समये तिष्ठ सुग्रीवमा वालिपथम् अन्वगाः 4029049a एक एव रणे वाली शरेण निहतो मया 4029049c त्वां तु सत्याद् अतिक्रान्तं हनिष्यामि सबान्धवम् 4029050a तद् एवं विहिते कार्ये यद् धितं पुरुषर्षभ 4029050c तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः 4029051a कुरुष्व सत्यं मयि वानरेश्वर; प्रतिश्रुतं धर्मम् अवेक्ष्य शाश्वतम् 4029051c मा वालिनं प्रेत्य गतो यमक्षयं; त्वम् अद्य पश्येर् मम चोदितैः शरैः 4029052a स पूर्वजं तीव्रविवृद्धकोपं; लालप्यमानं प्रसमीक्ष्य दीनम् 4029052c चकार तीव्रां मतिम् उग्रतेजा; हरीश्वरमानववंशनाथः 4030001a स कामिनं दीनम् अदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम् 4030001c नरेन्द्रसूनुर् नरदेवपुत्रं; रामानुजः पूर्वजम् इत्य् उवाच 4030002a न वानरः स्थास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान् 4030002c न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमते ऽस्य बुद्धिः 4030003a मतिक्षयाद् ग्राम्यसुखेषु सक्तस्; तव प्रसादाप्रतिकारबुद्धिः 4030003c हतो ऽग्रजं पश्यतु वालिनं स; न राज्यम् एवं विगुणस्य देयम् 4030004a न धारये कोपम् उदीर्णवेगं; निहन्मि सुग्रीवम् असत्यम् अद्य 4030004c हरिप्रवीरैः सह वालिपुत्रो; नरेन्द्रपत्न्या विचयं करोतु 4030005a तम् आत्तबाणासनम् उत्पतन्तं; निवेदितार्थं रणचण्डकोपम् 4030005c उवच रामः परवीरहन्ता; स्ववेक्षितं सानुनयं च वाक्यम् 4030006a न हि वै त्वद्विधो लोके पापम् एवं समाचरेत् 4030006c पापम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः 4030007a नेदम् अद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण 4030007c तां प्रीतिम् अनुवर्तस्व पूर्ववृत्तं च संगतम् 4030008a सामोपहितया वाचा रूक्षाणि परिवर्जयन् 4030008c वक्तुम् अर्हसि सुग्रीवं व्यतीतं कालपर्यये 4030009a सो' ग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः 4030009c प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा 4030010a ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः 4030010c लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः 4030011a शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः 4030011c प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमान् इव 4030012a यथोक्तकारी वचनम् उत्तरं चैव सोत्तरम् 4030012c बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस् तदा 4030013a कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः 4030013c प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस् तदा 4030014a सालतालाश्वकर्णांश् च तरसा पातयन् बहून् 4030014c पर्यस्यन् गिरिकूटानि द्रुमान् अन्यांश् च वेगतः 4030015a शिलाश् च शकलीकुर्वन् पद्भ्यां गज इवाशुगः 4030015c दूरम् एकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् 4030016a ताम् अपश्यद् बलाकीर्णां हरिराजमहापुरीम् 4030016c दुर्गाम् इक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे 4030017a रोषात् प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः 4030017c ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् 4030018a शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहान् 4030018c जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे 4030019a तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः 4030019c बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः 4030020a तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः 4030020c कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः 4030021a ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः 4030021c क्रोधम् आगमनं चैव लक्ष्मणस्य न्यवेदयन् 4030022a तारया सहितः कामी सक्तः कपिवृषो रहः 4030022c न तेषां कपिवीराणां शुश्राव वचनं तदा 4030023a ततः सचिवसंदिष्टा हरयो रोमहर्षणाः 4030023c गिरिकुञ्जरमेघाभा नगर्या निर्ययुस् तदा 4030024a नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः 4030024c सर्वे शार्दूलदर्पाश् च सर्वे च विकृताननाः 4030025a दशनागबलाः के चित् के चिद् दशगुणोत्तराः 4030025c के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः 4030026a कृत्स्नां हि कपिभिर् व्याप्तां द्रुमहस्तैर् महाबलैः 4030026c अपश्यल् लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् 4030027a ततस् ते हरयः सर्वे प्राकारपरिखान्तरात् 4030027c निष्क्रम्योदग्रसत्त्वास् तु तस्थुर् आविष्कृतं तदा 4030028a सुग्रीवस्य प्रमादं च पूर्वजं चार्तम् आत्मवान् 4030028c बुद्ध्वा कोपवशं वीरः पुनर् एव जगाम सः 4030029a स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः 4030029c बभूव नरशार्दूलसधूम इव पावकः 4030030a बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् 4030030c स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः 4030031a तं दीप्तम् इव कालाग्निं नागेन्द्रम् इव कोपितम् 4030031c समासाद्याङ्गदस् त्रासाद् विषादम् अगमद् भृशम् 4030032a सो ऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः 4030032c सुग्रीवः कथ्यतां वत्स ममागमनम् इत्य् उत 4030033a एष रामानुजः प्राप्तस् त्वत्सकाशम् अरिंदमः 4030033c भ्रातुर् व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः 4030034a लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो ऽङ्गदो ऽब्रवीत् 4030034c पितुः समीपम् आगम्य सौमित्रिर् अयम् आगतः 4030035a ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् 4030035c सिंहनादं समं चक्रुर् लक्ष्मणस्य समीपतः 4030036a तेन शब्देन महता प्रत्यबुध्यत वानरः 4030036c मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः 4030037a अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ 4030037c मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ 4030038a प्लक्षश् चैव प्रभावश् च मन्त्रिणाव् अर्थधर्मयोः 4030038c वक्तुम् उच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः 4030039a प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः 4030039c आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् 4030040a सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ 4030040c वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ 4030041a तयोर् एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः 4030041c यस्य भीताः प्रवेपन्ते नादान् मुञ्चन्ति वानराः 4030042a स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः 4030042c व्यवसाय रथः प्राप्तस् तस्य रामस्य शासनात् 4030043a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः 4030043c राजंस् तिष्ठ स्वसमये भव सत्यप्रतिश्रवः 4031001a अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह 4031001c लक्ष्मणं कुपितं श्रुत्वा मुमोचासनम् आत्मवान् 4031002a सचिवान् अब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् 4031002c मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः 4031003a न मे दुर्व्याहृतं किं चिन् नापि मे दुरनुष्ठितम् 4031003c लक्ष्मणो राघवभ्राता क्रुद्धः किम् इति चिन्तये 4031004a असुहृद्भिर् ममामित्रैर् नित्यम् अन्तरदर्शिभिः 4031004c मम दोषान् असंभूताञ् श्रावितो राघवानुजः 4031005a अत्र तावद् यथाबुद्धि सर्वैर् एव यथाविधि 4031005c भवद्भिर् निश्चयस् तस्य विज्ञेयो निपुणं शनैः 4031006a न खल्व् अस्ति मम त्रासो लक्ष्मणान् नापि राघवात् 4031006c मित्रं त्व् अस्थान कुपितं जनयत्य् एव संभ्रमम् 4031007a सर्वथा सुकरं मित्रं दुष्करं परिपालनम् 4031007c अनित्यत्वात् तु चित्तानां प्रीतिर् अल्पे ऽपि भिद्यते 4031008a अतोनिमित्तं त्रस्तो ऽहं रामेण तु महात्मना 4031008c यन् ममोपकृतं शक्यं प्रतिकर्तुं न तन् मया 4031009a सुग्रीवेणैवम् उक्तस् तु हनुमान् हरिपुंगवः 4031009c उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् 4031010a सर्वथा नैतद् आश्चर्यं यत् त्वं हरिगणेश्वर 4031010c न विस्मरसि सुस्निग्धम् उपकारकृतं शुभम् 4031011a राघवेण तु शूरेण भयम् उत्सृज्य दूरतः 4031011c त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः 4031012a सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः 4031012c भ्रातरं स प्रहितवा&l लक्ष्मणं लक्ष्मिवर्धनम् 4031013a त्वं प्रमत्तो न जानीषे कालं कलविदां वर 4031013c फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच् छिवा 4031014a निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका 4031014c प्रसन्नाश् च दिशः सर्वाः सरितश् च सरांसि च 4031015a प्राप्तम् उद्योगकालं तु नावैषि हरिपुंगव 4031015c त्वं प्रमत्त इति व्यक्तं लक्ष्मणो ऽयम् इहागतः 4031016a आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् 4031016c वचनं मर्षणीयं ते राघवस्य महात्मनः 4031017a कृतापराधस्य हि ते नान्यत् पश्याम्य् अहं क्षमम् 4031017c अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् 4031018a नियुक्तैर् मन्त्रिभिर् वाच्यो अवश्यं पार्थिवो हितम् 4031018c अत एव भयं त्यक्त्वा ब्रवीम्य् अवधृतं वचः 4031019a अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः 4031019c सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् 4031020a न स क्षमः कोपयितुं यः प्रसाद्य पुनर् भवेत् 4031020c पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः 4031021a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः 4031021c राजंस् तिष्ठ स्वसमये भर्तुर् भार्येव तद्वशे 4031022a न रामरामानुजशासनं त्वया; कपीन्द्रयुक्तं मनसाप्य् अपोहितुम् 4031022c मनो हि ते ज्ञास्यति मानुषं बलं; सराघवस्यास्य सुरेन्द्रवर्चसः 4032001a अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा 4032001c प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् 4032002a द्वारस्था हरयस् तत्र महाकाया महाबलाः 4032002c बभूवुर् लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः 4032003a निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् 4032003c बभूवुर् हरयस् त्रस्ता न चैनं पर्यवारयन् 4032004a स तं रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् 4032004c रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् 4032005a हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् 4032005c सर्वकामफलैर् वृक्षैः पुष्पितैर् उपशोभिताम् 4032006a देवगन्धर्वपुत्रैश् च वानरैः कामरूपिभिः 4032006c दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः 4032007a चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् 4032007c मैरेयाणां मधूनां च संमोदितमहापथाम् 4032008a विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर् नैकभूमिभिः 4032008c ददर्श गिरिनद्यश् च विमलास् तत्र राघवः 4032009a अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च 4032009c गवयस्य गवाक्षस्य गजस्य शरभस्य च 4032010a विद्युन्मालेश् च संपातेः सूर्याक्षस्य हनूमतः 4032010c वीरबाहोः सुबाहोश् च नलस्य च महात्मनः 4032011a कुमुदस्य सुषेणस्य तारजाम्बवतोस् तथा 4032011c दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः 4032012a एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् 4032012c ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः 4032013a पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च 4032013c प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च 4032014a पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् 4032014c वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् 4032015a शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः 4032015c सर्वकामफलैर् वृक्षैः पुष्टितैर् उपशोभितम् 4032016a महेन्द्रदत्तैः श्रीमद्भिर् नीलजीमूतसंनिभैः 4032016c दिव्यपुष्पफलैर् वृक्षैः शीतच्छायैर् मनोरमैः 4032017a हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः 4032017c दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् 4032018a सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः 4032018c अवार्यमाणः सौमित्रिर् महाभ्रम् इव भास्करः 4032019a स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः 4032019c प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत् 4032020a हैमराजतपर्यङ्कैर् बहुभिश् च वरासनैः 4032020c महार्हास्तरणोपेतैस् तत्र तत्रोपशोभितम् 4032021a प्रविशन्न् एव सततं शुश्राव मधुरस्वरम् 4032021c तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् 4032022a बह्वीश् च विविधाकारा रूपयौवनगर्विताः 4032022c स्त्रियः सुग्रीवभवने ददर्श स महाबलः 4032023a दृष्ट्वाभिजनसंपन्नाश् चित्रमाल्यकृतस्रजः 4032023c वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः 4032024a नातृप्तान् नाति च व्यग्रान् नानुदात्तपरिच्छदान् 4032024c सुग्रीवानुचरांश् चापि लक्षयाम् आस लक्ष्मणः 4032025a ततः सुग्रीवम् आसीनं काञ्चने परमासने 4032025c महार्हास्तरणोपेते ददर्शादित्यसंनिभम् 4032026a दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् 4032026c दिव्यमाल्याम्बरधरं महेन्द्रम् इव दुर्जयम् 4032026e दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् 4032027a रुमां तु वीरः परिरभ्य गाढं; वरासनस्थो वरहेमवर्णः 4032027c ददर्श सौमित्रिम् अदीनसत्त्वं; विशालनेत्रः सुविशालनेत्रम् 4033001a तम् अप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् 4033001c सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः 4033002a क्रुद्धं निःश्वसमानं तं प्रदीप्तम् इव तेजसा 4033002c भ्रातुर् व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् 4033003a उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् 4033003c महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः 4033004a उत्पतन्तम् अनूत्पेतू रुमाप्रभृतयः स्त्रियः 4033004c सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव 4033005a संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः 4033005c बभूवावस्थितस् तत्र कल्पवृक्षो महान् इव 4033006a रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् 4033006c अब्रवील् लक्ष्मणः क्रुद्धः सतारं शशिनं यथा 4033007a सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः 4033007c कृतज्ञः सत्यवादी च राजा लोके महीयते 4033008a यस् तु राजा स्थितो ऽधर्मे मित्राणाम् उपकारिणाम् 4033008c मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस् ततः 4033009a शतम् अश्वानृते हन्ति सहस्रं तु गवानृते 4033009c आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते 4033010a पूर्वं कृतार्थो मित्राणां न तत् प्रतिकरोति यः 4033010c कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर 4033011a गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः 4033011c दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम 4033012a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 4033012c निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 4033013a अनार्यस् त्वं कृतघ्नश् च मिथ्यावादी च वानर 4033013c पूर्वं कृतार्थो रामस्य न तत् प्रतिकरोषि यत् 4033014a ननु नाम कृतार्थेन त्वया रामस्य वानर 4033014c सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता 4033015a स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः 4033015c न त्वां रामो विजानीते सर्पं मण्डूकराविणम् 4033016a महाभागेन रामेण पापः करुणवेदिना 4033016c हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना 4033017a कृतं चेन् नाभिजानीषे रामस्याक्लिष्टकर्मणः 4033017c सद्यस् त्वं निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् 4033018a न च संकुचितः पन्था येन वाली हतो गतः 4033018c समये तिष्ठ सुग्रीव मा वालिपथम् अन्वगाः 4033019a न नूनम् इक्ष्वाकुवरस्य कार्मुकाच्; च्युताञ् शरान् पश्यसि वज्रसंनिभान् 4033019c ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्य् अवेक्षसे 4034001a तथा ब्रुवाणं सौमित्रिं प्रदीप्तम् इव तेजसा 4034001c अब्रवील् लक्ष्मणं तारा ताराधिपनिभानना 4034002a नैवं लक्ष्मण वक्तव्यो नायं परुषम् अर्हति 4034002c हरीणाम् ईश्वरः श्रोतुं तव वक्त्राद् विशेषतः 4034003a नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः 4034003c नैवानृतकथो वीर न जिह्मश् च कपीश्वरः 4034004a उपकारं कृतं वीरो नाप्य् अयं विस्मृतः कपिः 4034004c रामेण वीर सुग्रीवो यद् अन्यैर् दुष्करं रणे 4034005a रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् 4034005c प्राप्तवान् इह सुग्रीवो रुमां मां च परंतप 4034006a सुदुःखं शायितः पूर्वं प्राप्येदं सुखम् उत्तमम् 4034006c प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः 4034007a घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण 4034007c अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः 4034008a स हि प्राप्तं न जानीते कालं कालविदां वरः 4034008c विश्वामित्रो महातेजाः किं पुनर् यः पृथग्जनः 4034009a देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण 4034009c अवितृप्तस्य कामेषु रामः क्षन्तुम् इहार्हति 4034010a न च रोषवशं तात गन्तुम् अर्हसि लक्ष्मण 4034010c निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा 4034011a सत्त्वयुक्ता हि पुरुषास् त्वद्विधाः पुरुषर्षभ 4034011c अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् 4034012a प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता 4034012c महान् रोषसमुत्पन्नः संरम्भस् त्यज्यताम् अयम् 4034013a रुमां मां कपिराज्यं च धनधान्यवसूनि च 4034013c रामप्रियार्थं सुग्रीवस् त्यजेद् इति मतिर् मम 4034014a समानेष्व्यति सुग्रीवः सीतया सह राघवम् 4034014c शशाङ्कम् इव रोहिष्या निहत्वा रावणं रणे 4034015a शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् 4034015c अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च 4034016a अहत्वा तांश् च दुर्धर्षान् राक्षसान् कामरूपिणः 4034016c न शक्यो रावणो हन्तुं येन सा मैथिली हृता 4034017a ते न शक्या रणे हन्तुम् असहायेन लक्ष्मण 4034017c रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः 4034018a एवम् आख्यातवान् वाली स ह्य् अभिज्ञो हरीश्वरः 4034018c आगमस् तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्य् अहम् 4034019a त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः 4034019c आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् 4034020a तांश् च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् 4034020c राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः 4034021a कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा 4034021c अद्य तैर् वानरैर् सर्वैर् आगन्तव्यं महाबलैः 4034022a ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च 4034022c अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम 4034022e कोट्यो ऽनेकास् तु काकुत्स्थ कपीनां दीप्ततेजसाम् 4034023a तव हि मुखम् इदं निरीक्ष्य कोपात्; क्षतजनिभे नयने निरीक्षमाणाः 4034023c हरिवरवनिता न यान्ति शान्तिं; प्रथमभयस्य हि शङ्किताः स्म सर्वाः 4035001a इत्य् उक्तस् तारया वाक्यं प्रश्रितं धर्मसंहितम् 4035001c मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद् वचः 4035002a तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः 4035002c लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नम् इवात्यजत् 4035003a ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् 4035003c चिच्छेद विमदश् चासीत् सुग्रीवो वानरेश्वरः 4035004a स लक्ष्मणं भीमबलं सर्ववानरसत्तमः 4035004c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् 4035005a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4035005c रामप्रसादात् सौमित्रे पुनः प्राप्तम् इदं मया 4035006a कः शक्तस् तस्य देवस्य ख्यातस्य स्वेन कर्मणा 4035006c तादृशं विक्रमं वीर प्रतिकर्तुम् अरिंदम 4035007a सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् 4035007c सहायमात्रेण मया राघवः स्वेन तेजसा 4035008a सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः 4035008c शैलश् च वसुधा चैव बाणेनैकेन दारिताः 4035009a धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण 4035009c सशैला कम्पिता भूमिः सहायैस् तस्य किं नु वै 4035010a अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ 4035010c गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् 4035011a यदि किं चिद् अतिक्रान्तं विश्वासात् प्रणयेन वा 4035011c प्रेष्यस्य क्षमितव्यं मे न कश् चिन् नापराध्यति 4035012a इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः 4035012c अभवल् लक्ष्मणः प्रीतः प्रेंणा चेदम् उवाच ह 4035013a सर्वथा हि मम भ्राता सनाथो वानरेश्वर 4035013c त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः 4035014a यस् ते प्रभावः सुग्रीव यच् च ते शौचम् उत्तमम् 4035014c अर्हस् तं कपिराज्यस्य श्रियं भोक्तुम् अनुत्तमाम् 4035015a सहायेन च सुग्रीव त्वया रामः प्रतापवान् 4035015c वधिष्यति रणे शत्रून् अचिरान् नात्र संशयः 4035016a धर्मज्ञस्य कृतज्ञस्य संग्रामेष्व् अनिवर्तिनः 4035016c उपपन्नं च युक्तं च सुग्रीव तव भाषितम् 4035017a दोषज्ञः सति सामर्थ्ये को ऽन्यो भाषितुम् अर्हति 4035017c वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम 4035018a सदृशश् चासि रामस्य विक्रमेण बलेन च 4035018c सहायो दैवतैर् दत्तश् चिराय हरिपुंगव 4035019a किं तु शीघ्रम् इतो वीर निष्क्राम त्वं मया सह 4035019c सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् 4035020a यच् च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् 4035020c मया त्वं परुषाण्य् उक्तस् तच् च त्वं क्षन्तुम् अर्हसि 4036001a एवम् उक्तस् तु सुग्रीवो लक्ष्मणेन महात्मना 4036001c हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यम् अब्रवीत् 4036002a महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च 4036002c मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः 4036003a तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः 4036003c पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि 4036004a आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे 4036004c पद्मतालवनं भीमं संश्रिता हरिपुंगवाः 4036005a अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः 4036005c अञ्जने परते चैव ये वसन्ति प्लवंगमाः 4036006a मनःशिला गुहावासा वानराः कनकप्रभाः 4036006c मेरुपार्श्वगताश् चैव ये च धूम्रगिरिं श्रिताः 4036007a तरुणादित्यवर्णाश् च पर्वते ये महारुणे 4036007c पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः 4036008a वनेषु च सुरम्येषु सुगन्धिषु महत्सु च 4036008c तापसानां च रम्येषु वनान्तेषु समन्ततः 4036009a तांस् तांस् त्वम् आनय क्षिप्रं पृथिव्यां सर्ववानरान् 4036009c सामदानादिभिः कल्पैर् आशु प्रेषय वानरान् 4036010a प्रेषिताः प्रथमं ये च मया दूता महाजवाः 4036010c त्वरणार्थं तु भूयस् त्वं हरीन् संप्रेषयापरान् 4036011a ये प्रसक्ताश् च कामेषु दीर्घसूत्राश् च वानराः 4036011c इहानयस्व तान् सर्वाञ् शीघ्रं तु मम शासनात् 4036012a अहोभिर् दशभिर् ये च नागच्छन्ति ममाज्ञया 4036012c हन्तव्यास् ते दुरात्मानो राजशासनदूषकाः 4036013a शतान्य् अथ सहस्राणि कोट्यश् च मम शासनात् 4036013c प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः 4036014a मेघपर्वतसंकाशाश् छादयन्त इवाम्बरम् 4036014c घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनाद् इतः 4036015a ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः 4036015c आनयन्तु हरीन् सर्वांस् त्वरिताः शासनान् मम 4036016a तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः 4036016c दिक्षु सर्वासु विक्रान्तान् प्रेषयाम् आस वानरान् 4036017a ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः 4036017c प्रयाताः प्रहिता राज्ञा हरयस् तत्क्षणेन वै 4036018a ते समुद्रेषु गिरिषु वनेषु च सरित्सु च 4036018c वानरा वानरान् सर्वान् रामहेतोर् अचोदयन् 4036019a मृत्युकालोपमस्याज्ञां राजराजस्य वानराः 4036019c सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः 4036020a ततस् ते ऽञ्जनसंकाशा गिरेस् तस्मान् महाजवाः 4036020c तिस्रः कोट्यः प्लवंगानां निर्ययुर् यत्र राघवः 4036021a अस्तं गच्छति यत्रार्कस् तस्मिन् गिरिवरे रताः 4036021c तप्तहेमसमाभासास् तस्मात् कोट्यो दशच्युताः 4036022a कैलास शिखरेभ्यश् च सिंहकेसरवर्चसाम् 4036022c ततः कोटिसहस्राणि वानराणाम् उपागमन् 4036023a फलमूलेन जीवन्तो हिमवन्तम् उपाश्रिताः 4036023c तेषां कोटिसहस्राणां सहस्रं समवर्तत 4036024a अङ्गारक समानानां भीमानां भीमकर्मणाम् 4036024c विन्ध्याद् वानरकोटीनां सहस्राण्य् अपतन् द्रुतम् 4036025a क्षीरोदवेलानिलयास् तमालवनवासिनः 4036025c नारिकेलाशनाश् चैव तेषां संख्या न विद्यते 4036026a वनेभ्यो गह्वरेभ्यश् च सरिद्भ्यश् च महाजवाः 4036026c आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् 4036027a ये तु त्वरयितुं याता वानराः सर्ववानरान् 4036027c ते वीरा हिमवच् छैलं ददृशुस् तं महाद्रुमम् 4036028a तस्मिन् गिरिवरे रम्ये यज्ञो महेश्वरः पुरा 4036028c सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः 4036029a अन्नविष्यन्दजातानि मूलानि च फलानि च 4036029c अमृतस्वादुकल्पानि ददृशुस् तत्र वानराः 4036030a तद् अन्न संभवं दिव्यं फलं मूलं मनोहरम् 4036030c यः कश् चित् सकृद् अश्नाति मासं भवति तर्पितः 4036031a तानि मूलानि दिव्यानि फलानि च फलाशनाः 4036031c औषधानि च दिव्यानि जगृहुर् हरियूथपाः 4036032a तस्माच् च यज्ञायतनात् पुष्पाणि सुरभीणि च 4036032c आनिन्युर् वानरा गत्वा सुग्रीवप्रियकारणात् 4036033a ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् 4036033c संचोदयित्वा त्वरितं यूथानां जग्मुर् अग्रतः 4036034a ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः 4036034c किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः 4036035a ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः 4036035c तं प्रतिग्राहयाम् आसुर् वचनं चेदम् अब्रुवन् 4036036a सर्वे परिगताः शैलाः समुद्राश् च वनानि च 4036036c पृथिव्यां वानराः सर्वे शासनाद् उपयान्ति ते 4036037a एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः 4036037c प्रतिजग्राह च प्रीतस् तेषां सर्वम् उपायनम् 4037001a प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् 4037001c वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् 4037002a विसर्जयित्वा स हरीञ् शूरांस् तान् कृतकर्मणः 4037002c मेने कृतार्थम् आत्मानं राघवं च महाबलम् 4037003a स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् 4037003c अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् 4037003e किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते 4037004a तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् 4037004c सुग्रीवः परमप्रीतो वाक्यम् एतद् उवाच ह 4037005a एवं भवतु गच्छामः स्थेयं त्वच्छासने मया 4037005c तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् 4037006a विसर्जयाम् आस तदा ताराम् अन्याश् च योषितः 4037006c एतेत्य् उच्चैर् हरिवरान् सुग्रीवः समुदाहरत् 4037007a तस्य तद् वचनं श्रुत्वा हरयः शीघ्रम् आययुः 4037007c बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः 4037008a तान् उवाच ततः प्राप्तान् राजार्कसदृशप्रभः 4037008c उपस्थापयत क्षिप्रं शिबिकां मम वानराः 4037009a श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः 4037009c समुपस्थापयाम् आसुः शिबिकां प्रियदर्शनाम् 4037010a ताम् उपस्थापितां दृष्ट्वा शिबिकां वानराधिपः 4037010c लक्ष्मणारुह्यतां शीघ्रम् इति सौमित्रिम् अब्रवीत् 4037011a इत्य् उक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् 4037011c बृहद्भिर् हरिभिर् युक्तम् आरुरोह सलक्ष्मणः 4037012a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 4037012c शुक्लैश् च बालव्यजनैर् धूयमानैः समन्ततः 4037013a शङ्खभेरीनिनादैश् च बन्दिभिश् चाभिवन्दितः 4037013c निर्ययौ प्राप्य सुग्रीवो राज्यश्रियम् अनुत्तमाम् 4037014a स वानरशतैस् तीष्क्णैर् बहुभिः शस्त्रपाणिभिः 4037014c परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः 4037015a स तं देशम् अनुप्राप्य श्रेष्ठं रामनिषेवितम् 4037015c अवातरन् महातेजाः शिबिकायाः सलक्ष्मणः 4037016a आसाद्य च ततो रामं कृताञ्जलिपुटो ऽभवत् 4037016c कृताञ्जलौ स्थिते तस्मिन् वानराश् चभवंस् तथा 4037017a तटाकम् इव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् 4037017c वानराणां महत् सैन्यं सुग्रीवे प्रीतिमान् अभूत् 4037018a पादयोः पतितं मूर्ध्ना तम् उत्थाप्य हरीश्वरम् 4037018c प्रेंणा च बहुमानाच् च राघवः परिषस्वजे 4037019a परिष्वज्य च धर्मात्मा निषीदेति ततो ऽब्रवीत् 4037019c तं निषण्णं ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद् वचः 4037020a धर्मम् अर्थं च कामं च काले यस् तु निषेवते 4037020c विभज्य सततं वीर स राजा हरिसत्तम 4037021a हित्वा धर्मं तथार्थं च कामं यस् तु निषेवते 4037021c स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते 4037022a अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः 4037022c त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते 4037023a उद्योगसमयस् त्व् एष प्राप्तः शत्रुविनाशन 4037023c संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः 4037024a एवम् उक्तस् तु सुग्रीवो रामं वचनम् अब्रवीत् 4037025a प्रनष्टा श्रीश् च कीर्तिश् च कपिराज्यं च शाश्वतम् 4037025c त्वत्प्रसादान् महाबाहो पुनः प्राप्तम् इदं मया 4037026a तव देवप्रसदाच् च भ्रातुश् च जयतां वर 4037026c कृतं न प्रतिकुर्याद् यः पुरुषाणां स दूषकः 4037027a एते वानरमुख्याश् च शतशः शत्रुसूदन 4037027c प्राप्ताश् चादाय बलिनः पृथिव्यां सर्ववानरान् 4037028a ऋक्षाश् चावहिताः शूरा गोलाङ्गूलाश् च राघव 4037028c कान्तार वनदुर्गाणाम् अभिज्ञा घोरदर्शनाः 4037029a देवगन्धर्वपुत्राश् च वानराः कामरूपिणः 4037029c स्वैः स्वैः परिवृताः सैन्यैर् वर्तन्ते पथि राघव 4037030a शतैः शतसहस्रैश् च कोटिभिश् च प्लवंगमाः 4037030c अयुतैश् चावृता वीरा शङ्कुभिश् च परंतप 4037031a अर्बुदैर् अर्बुदशतैर् मध्यैश् चान्तैश् च वानराः 4037031c समुद्रैश् च परार्धैश् च हरयो हरियूथपाः 4037032a आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः 4037032c मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः 4037033a ते त्वाम् अभिगमिष्यन्ति राक्षसं ये सबान्धवम् 4037033c निहत्य रावणं संख्ये ह्य् आनयिष्यन्ति मैथिलीम् 4037034a ततस् तम् उद्योगम् अवेक्ष्य बुद्धिमान्; हरिप्रवीरस्य निदेशवर्तिनः 4037034c बभूव हर्षाद् वसुधाधिपात्मजः; प्रबुद्धनीलोत्पलतुल्यदर्शनः 4038001a इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः 4038001c बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् 4038002a यद् इन्द्रो वर्षते वर्षं न तच् चित्रं भवेद् भुवि 4038002c आदित्यो वा सहस्रांशुः कुर्याद् वितिमिरं नभः 4038003a चन्द्रमा रश्मिभिः कुर्यात् पृथिवीं सौम्य निर्मलाम् 4038003c त्वद्विधो वापि मित्राणां प्रतिकुर्यात् परंतप 4038004a एवं त्वयि न तच् चित्रं भवेद् यत् सौम्य शोभनम् 4038004c जानाम्य् अहं त्वां सुग्रीव सततं प्रियवादिनम् 4038005a त्वत्सनाथः सखे संख्ये जेतास्मि सकलान् अरीन् 4038005c त्वम् एव मे सुहृन् मित्रं साहाय्यं कर्तुम् अर्हसि 4038006a जहारात्मविनाशाय वैदेहीं राक्षसाधमः 4038006c वञ्चयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम् 4038007a नचिरात् तं हनिष्यामि रावणं निशितैः शरैः 4038007c पौलोम्याः पितरं दृप्तं शतक्रतुर् इवारिहा 4038008a एतस्मिन्न् अन्तरे चैव रजः समभिवर्तत 4038008c उष्णां तीव्रां सहस्रांशोश् छादयद् गगने प्रभाम् 4038009a दिशः पर्याकुलाश् चासन् रजसा तेन मूर्छिताः 4038009c चचाल च मही सर्वा सशैलवनकानना 4038010a ततो नगेन्द्रसंकाशैस् तीक्ष्ण दंष्ट्रैर् महाबलैः 4038010c कृत्स्ना संछादिता भूमिर् असंख्येयैः प्लवंगमैः 4038011a निमेषान्तरमात्रेण ततस् तैर् हरियूथपैः 4038011c कोटीशतपरीवारैः कामरूपिभिर् आवृता 4038012a नादेयैः पार्वतीयैश् च सामुद्रैश् च महाबलैः 4038012c हरिभिर् मेघनिर्ह्रादैर् अन्यैश् च वनचारिभिः 4038013a तरुणादित्यवर्णैश् च शशिगौरैश् च वानरैः 4038013c पद्मकेसरवर्णैश् च श्वेतैर् मेरुकृतालयैः 4038014a कोटीसहस्रैर् दशभिः श्रीमान् परिवृतस् तदा 4038014c वीरः शतबलिर् नाम वानरः प्रत्यदृश्यत 4038015a ततः काञ्चनशैलाभस् ताराया वीर्यवान् पिता 4038015c अनेकैर् दशसाहस्रैः कोटिभिः प्रत्यदृश्यत 4038016a पद्मकेसरसंकाशस् तरुणार्कनिभाननः 4038016c बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः 4038017a अनीकैर् बहुसाहस्रैर् वानराणां समन्वितः 4038017c पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत 4038018a गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः 4038018c वृतः कोटिसहस्रेण वानराणाम् अदृश्यत 4038019a ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 4038019c वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत 4038020a महाचलनिभैर् घोरैः पनसो नाम यूथपः 4038020c आजगाम महावीर्यस् तिसृभिः कोटिभिर् वृतः 4038021a नीलाञ्जनचयाकारो नीलो नामाथ यूथपः 4038021c अदृश्यत महाकायः कोटिभिर् दशभिर् वृतः 4038022a दरीमुखश् च बलवान् यूथपो ऽभ्याययौ तदा 4038022c वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः 4038023a मैन्दश् च द्विविदश् चोभाव् अश्विपुत्रौ महावलौ 4038023c कोटिकोटिसहस्रेण वानराणाम् अदृश्यताम् 4038024a ततः कोटिसहस्राणां सहस्रेण शतेन च 4038024c पृष्ठतो ऽनुगतः प्राप्तो हरिभिर् गन्धमादनः 4038025a ततः पद्मसहस्रेण वृतः शङ्कुशतेन च 4038025c युवराजो ऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः 4038026a ततस् ताराद्युतिस् तारो हरिर् भीमपराक्रमः 4038026c पञ्चभिर् हरिकोटीभिर् दूरतः प्रत्यदृश्यत 4038027a इन्द्रजानुः कपिर् वीरो यूथपः प्रत्यदृश्यत 4038027c एकादशानां कोटीनाम् ईश्वरस् तैश् च संवृतः 4038028a ततो रम्भस् त्व् अनुप्राप्तस् तरुणादित्यसंनिभः 4038028c अयुतेन वृतश् चैव सहस्रेण शतेन च 4038029a ततो यूथपतिर् वीरो दुर्मुखो नाम वानरः 4038029c प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली 4038030a कैलासशिखराकारैर् वानरैर् भीमविक्रमैः 4038030c वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत 4038031a नलश् चापि महावीर्यः संवृतो द्रुमवासिभिः 4038031c कोटीशतेन संप्राप्तः सहस्रेण शतेन च 4038032a शरभः कुमुदो वह्निर् वानरो रम्भ एव च 4038032c एते चान्ये च बहवो वानराः कामरूपिणः 4038033a आवृत्य पृथिवीं सर्वां पर्वतांश् च वनानि च 4038033c आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः 4038033e अभ्यवर्तन्त सुग्रीवं सूर्यम् अभ्रगणा इव 4038034a कुर्वाणा बहुशब्दांश् च प्रहृष्टा बलशालिनः 4038034c शिरोभिर् वानरेन्द्राय सुग्रीवाय न्यवेदयन् 4038035a अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् 4038035c सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस् तदा 4038036a सुग्रीवस् त्वरितो रामे सर्वांस् तान् वानरर्षभान् 4038036c निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिर् अब्रवीत् 4038037a यथा सुखं पर्वतनिर्झरेषु; वनेषु सर्वेषु च वानरेन्द्राः 4038037c निवेशयित्वा विधिवद् बलानि; बलं बलज्ञः प्रतिपत्तुम् ईष्टे 4039001a अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः 4039001c उवाच नरशार्दूलं रामं परबलार्दनम् 4039002a आगता विनिविष्टाश् च बलिनः कामरूपिणः 4039002c वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः 4039003a त इमे बहुसाहस्रैर् हरिभिर् भीमविक्रमैः 4039003c आगता वानरा घोरा दैत्यदानवसंनिभाः 4039004a ख्यातकर्मापदानाश् च बलवन्तो जितक्लमाः 4039004c पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः 4039005a पृथिव्यम्बुचरा राम नानानगनिवासिनः 4039005c कोट्यग्रश इमे प्राप्ता वानरास् तव किंकराः 4039006a निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः 4039006c अभिप्रेतम् अनुष्ठातुं तव शक्ष्यन्त्य् अरिंदम 4039007a यन् मन्यसे नरव्याघ्र प्राप्तकालं तद् उच्यताम् 4039007c तत् सैन्यं त्वद्वशे युक्तम् आज्ञापयितुम् अर्हसि 4039008a कामम् एषाम् इदं कार्यं विदितं मम तत्त्वतः 4039008c तथापि तु यथा तत्त्वम् आज्ञापयितुम् अर्हसि 4039009a तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः 4039009c बाहुभ्यां संपरिष्वज्य इदं वचनम् अब्रवीत् 4039010a ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा 4039010c स च देशो महाप्राज्ञ यस्मिन् वसति रावणः 4039011a अधिगम्य च वैदेहीं निलयं रावणस्य च 4039011c प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया 4039012a नाहम् अस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः 4039012c त्वम् अस्य हेतुः कार्यस्य प्रभुश् च प्लवगेश्वर 4039013a त्वम् एवाज्ञापय विभो मम कार्यविनिश्चयम् 4039013c त्वं हि जानासि यत् कार्यं मम वीर न संशयः 4039014a सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् 4039014c भवान् अस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः 4039015a एवम् उक्तस् तु सुग्रीवो विनतं नाम यूथपम् 4039015c अब्रवीद् राम साम्निध्ये लक्ष्मणस्य च धीमतः 4039015e शैलाभं मेघनिर्घोषम् ऊर्जितं प्लवगेश्वरम् 4039016a सोमसूर्यात्मजैः सार्धं वानरैर् वानरोत्तम 4039016c देशकालनयैर् युक्तः कार्याकार्यविनिश्चये 4039017a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4039017c अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् 4039018a तत्र सीतां च वैदेहीं निलयं रावणस्य च 4039018c मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च 4039019a नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा 4039019c कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् 4039020a सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् 4039020c महीं कालमहीं चैव शैलकाननशोभिताम् 4039021a ब्रह्ममालान् विदेहांश् च मालवान् काशिकोसलान् 4039021c मागधांश् च महाग्रामान् पुण्ड्रान् वङ्गांस् तथैव च 4039022a पत्तनं कोशकाराणां भूमिं च रजताकराम् 4039022c सर्वम् एतद् विचेतव्यं मृगयद्भिर् ततस् ततः 4039023a रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् 4039023c समुद्रम् अवगाढांश् च पर्वतान् पत्तनानि च 4039024a मन्दरस्य च ये कोटिं संश्रिताः के चिद् आयताम् 4039024c कर्णप्रावरणाश् चैव तथा चाप्य् ओष्ठकर्णकाः 4039025a घोरा लोहमुखाश् चैव जवनाश् चैकपादकाः 4039025c अक्षया बलवन्तश् च पुरुषाः पुरुषादकाः 4039026a किराताः कर्णचूडाश् च हेमाङ्गाः प्रियदर्शनाः 4039026c आममीनाशनास् तत्र किराता द्वीपवासिनः 4039027a अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः 4039027c एतेषाम् आलयाः सर्वे विचेयाः काननौकसः 4039028a गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च 4039028c रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् 4039029a सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् 4039029c यवद्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः 4039030a दिवं स्पृशति शृङ्गेण देवदानवसेवितः 4039030c एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च 4039031a रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4039031c ततः समुद्रद्वीपांश् च सुभीमान् द्रष्टुम् अर्हथ 4039032a तत्रासुरा महाकायाश् छायां गृह्णन्ति नित्यशः 4039032c ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः 4039033a तं कालमेघप्रतिमं महोरगनिषेवितम् 4039033c अभिगम्य महानादं तीर्थेनैव महोदधिम् 4039034a ततो रक्तजलं भीमं लोहितं नाम सागरम् 4039034c गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् 4039035a गृहं च वैनतेयस्य नानारत्नविभूषितम् 4039035c तत्र कैलाससंकाशं विहितं विश्वकर्मणा 4039036a तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः 4039036c शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः 4039037a ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति 4039037c अभितप्ताश् च सूर्येण लम्बन्ते स्म पुनः पुनः 4039038a ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् 4039038c गता द्रक्ष्यथ दुर्धर्षा मुखा हारम् इवोर्मिभिः 4039039a तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः 4039039c दिव्यगन्धैः कुसुमितै रजतैश् च नगैर् वृतः 4039040a सरश् च राजतैः पद्मैर् ज्वलितैर् हेमकेसरैः 4039040c नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् 4039041a विबुधाश् चारणा यक्षाः किंनराः साप्सरोगणाः 4039041c हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः 4039042a क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः 4039042c जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् 4039043a तत्र तत् कोपजं तेजः कृतं हयमुखं महत् 4039043c अस्याहुस् तन् महावेगम् ओदनं सचराचरम् 4039044a तत्र विक्रोशतां नादो भूतानां सागरौकसाम् 4039044c श्रूयते चासमर्थानां दृष्ट्वा तद् वडवामुखम् 4039045a स्वादूदस्योत्तरे देशे योजनानि त्रयोदश 4039045c जातरूपशिलो नाम महान् कनकपर्वतः 4039046a आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् 4039046c सहस्रशिरसं देवम् अनन्तं नीलवाससं 4039047a त्रिशिराः काञ्चनः केतुस् तालस् तस्य महात्मनः 4039047c स्थापितः पर्वतस्याग्रे विराजति सवेदिकः 4039048a पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः 4039048c ततः परं हेममयः श्रीमान् उदयपर्वतः 4039049a तस्य कोटिर् दिवं स्पृष्ट्वा शतयोजनम् आयता 4039049c जातरूपमयी दिव्या विराजति सवेदिका 4039050a सालैस् तालैस् तमालैश् च कर्णिकारैश् च पुष्पितैः 4039050c जातरूपमयैर् दिव्यैः शोभते सूर्यसंनिभैः 4039051a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4039051c शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् 4039052a तत्र पूर्वं पदं कृत्वा पुरा विष्णुस् त्रिविक्रमे 4039052c द्वितीयं शिखरं मेरोश् चकार पुरुषोत्तमः 4039053a उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः 4039053c दृश्यो भवति भूयिष्ठं शिखरं तन् महोच्छ्रयम् 4039054a तत्र वैखानसा नाम वालखिल्या महर्षयः 4039054c प्रकाशमाना दृश्यन्ते सूर्यवर्णास् तपस्विनः 4039055a अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते 4039055c यस्मिंस् तेजश् च चक्षुश् च सर्वप्रानभृताम् अपि 4039056a शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च 4039056c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4039057a काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः 4039057c आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते 4039058a ततः परमगम्या स्याद् दिक् पूर्वा त्रिदशावृता 4039058c रहिता चन्द्रसूर्याभ्याम् अदृश्या तिमिरावृता 4039059a शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च 4039059c ये च नोक्ता मया देशा विचेया तेषु जानकी 4039060a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4039060c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4039061a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4039061c मासे पूर्णे निवर्तध्वम् उदयं प्राप्य पर्वतम् 4039062a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4039062c सिद्धार्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् 4039063a महेन्द्रकान्तां वनषण्ड मण्डितां; दिशं चरित्वा निपुणेन वानराः 4039063c अवाप्य सीतां रघुवंशजप्रियां; ततो निवृत्ताः सुखितो भविष्यथ 4040001a ततः प्रस्थाप्य सुग्रीवस् तन् महद् वानरं बलम् 4040001c दक्षिणां प्रेषयाम् आस वानरान् अभिलक्षितान् 4040002a नीलम् अग्निसुतं चैव हनुमन्तं च वानरम् 4040002c पितामहसुतं चैव जाम्बवन्तं महाकपिम् 4040003a सुहोत्रं च शरीरं च शरगुल्मं तथैव च 4040003c गजं गवाक्षं गवयं सुषेणम् ऋषभं तथा 4040004a मैन्दं च द्विविदं चैव विजयं गन्धमादनम् 4040004c उल्कामुखम् असङ्गं च हुताशन सुताव् उभौ 4040005a अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः 4040005c वेगविक्रमसंपन्नान् संदिदेश विशेषवित् 4040006a तेषाम् अग्रेसरं चैव महद् बलम् असंगगम् 4040006c विधाय हरिवीराणाम् आदिशद् दक्षिणां दिशम् 4040007a ये के चन समुद्देशास् तस्यां दिशि सुदुर्गमाः 4040007c कपीशः कपिमुख्यानां स तेषां तान् उदाहरत् 4040008a सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् 4040008c नर्मदां च नदीं दुर्गां महोरगनिषेविताम् 4040009a ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् 4040009c वरदां च महाभागां महोरगनिषेविताम् 4040010a मेखलान् उत्कलांश् चैव दशार्णनगराण्य् अपि 4040010c अवन्तीम् अभ्रवन्तीं च सर्वम् एवानुपश्यत 4040011a विदर्भान् ऋषिकांश् चैव रम्यान् माहिषकान् अपि 4040011c तथा बङ्गान् कलिङ्गांश् च कौशिकांश् च समन्ततः 4040012a अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् 4040012c नदीं गोदावरीं चैव सर्वम् एवानुपश्यत 4040013a तथैवान्ध्रांश् च पुण्ड्रांश् च चोलान् पाण्ड्यान् सकेरलान् 4040013c अयोमुखश् च गन्तव्यः पर्वतो धातुमण्डितः 4040014a विचित्रशिखरः श्रीमांश् चित्रपुष्पितकाननः 4040014c सचन्दनवनोद्देशो मार्गितव्यो महागिरिः 4040015a ततस् ताम् आपगां दिव्यां प्रसन्नसलिलां शिवाम् 4040015c तत्र द्रक्ष्यथ कावेरीं विहृताम् अप्सरोगणैः 4040016a तस्यासीनं नगस्याग्रे मलयस्य महौजसं 4040016c द्रक्ष्यथादित्यसंकाशम् अगस्त्यम् ऋषिसत्तमम् 4040017a ततस् तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना 4040017c ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् 4040018a सा चन्दनवनैर् दिव्यैः प्रच्छन्ना द्वीप शालिनी 4040018c कान्तेव युवतिः कान्तं समुद्रम् अवगाहते 4040019a ततो हेममयं दिव्यं मुक्तामणिविभूषितम् 4040019c युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः 4040020a ततः समुद्रम् आसाद्य संप्रधार्यार्थनिश्चयम् 4040020c अगस्त्येनान्तरे तत्र सागरे विनिवेशितः 4040021a चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः 4040021c जातरूपमयः श्रीमान् अवगाढो महार्णवम् 4040022a नानाविधैर् नगैः फुल्लैर् लताभिश् चोपशोभितम् 4040022c देवर्षियक्षप्रवरैर् अप्सरोभिश् च सेवितम् 4040023a सिद्धचारणसंघैश् च प्रकीर्णं सुमनोहरम् 4040023c तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु 4040024a द्वीपस् तस्यापरे पारे शतयोजनम् आयतः 4040024c अगम्यो मानुषैर् दीप्तस् तं मार्गध्वं समन्ततः 4040024e तत्र सर्वात्मना सीता मार्गितव्या विशेषतः 4040025a स हि देशस् तु वध्यस्य रावणस्य दुरात्मनः 4040025c राक्षसाधिपतेर् वासः सहस्राक्षसमद्युतेः 4040026a दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी 4040026c अङ्गारकेति विख्याता छायाम् आक्षिप्य भोजिनी 4040027a तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने 4040027c गिरिः पुष्पितको नाम सिद्धचारणसेवितः 4040028a चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः 4040028c भ्राजते विपुलैः शृङ्गैर् अम्बरं विलिखन्न् इव 4040029a तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः 4040029c श्वेतं राजतम् एकं च सेवते यं निशाकरः 4040030a न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः 4040030c प्रणम्य शिरसा शैलं तं विमार्गत वानराः 4040031a तम् अतिक्रम्य दुर्धर्षाः सूर्यवान् नाम पर्वतः 4040031c अध्वना दुर्विगाहेन योजनानि चतुर्दश 4040032a ततस् तम् अप्य् अतिक्रम्य वैद्युतो नाम पर्वतः 4040032c सर्वकामफलैर् वृक्षैः सर्वकालमनोहरैः 4040033a तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च 4040033c मधूनि पीत्वा मुख्यानि परं गच्छत वानराः 4040034a तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः 4040034c अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा 4040035a तत्र योजनविस्तारम् उच्छ्रितं दशयोजनम् 4040035c शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् 4040036a तत्र भोगवती नाम सर्पाणाम् आलयः पुरी 4040036c विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता 4040036e रक्षिता पन्नगैर् घोरैस् तीक्ष्णदंष्ट्रैर् महाविषैः 4040037a सर्पराजो महाघोरो यस्यां वसति वासुकिः 4040037c निर्याय मार्गितव्या च सा च भोगवती पुरी 4040038a तं च देशम् अतिक्रम्य महान् ऋषभसंस्थितः 4040038c सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः 4040039a गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 4040039c दिव्यम् उत्पद्यते यत्र तच् चैवाग्निसमप्रभम् 4040040a न तु तच् चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन 4040040c रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद् वनम् 4040041a तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः 4040041c शैलूषो ग्रामणीर् भिक्षुः शुभ्रो बभ्रुस् तथैव च 4040042a अन्ते पृथिव्या दुर्धर्षास् तत्र स्वर्गजितः स्थिताः 4040042c ततः परं न वः सेव्यः पितृलोकः सुदारुणः 4040042e राजधानी यमस्यैषा कष्टेन तमसावृता 4040043a एतावद् एव युष्माभिर् वीरा वानरपुंगवाः 4040043c शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः 4040044a सर्वम् एतत् समालोक्य यच् चान्यद् अपि दृश्यते 4040044c गतिं विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ 4040045a यस् तु मासान् निवृत्तो ऽग्रे दृष्टा सीतेति वक्ष्यति 4040045c मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति 4040046a ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः 4040046c कृतापराधो बहुशो मम बन्धुर् भविष्यति 4040047a अमितबलपराक्रमा भवन्तो; विपुलगुणेषु कुलेषु च प्रसूताः 4040047c मनुजपतिसुतां यथा लभध्वं; तद् अधिगुणं पुरुषार्थम् आरभध्वम् 4041001a ततः प्रस्थाप्य सुग्रीवस् तान् हरीन् दक्षिणां दिशम् 4041001c बुद्धिविक्रमसंपन्नान् वायुवेगसमाञ्जवे 4041002a अथाहूय महातेजाः सुषेणं नाम यूथपम् 4041002c तारायाः पितरं राजा श्वशुरभीमविक्रमम् 4041003a अब्रवीत् प्राञ्जलिर् वाक्यम् अभिगम्य प्रणम्य च 4041003c साहाय्यं कुरु रामस्य कृत्ये ऽस्मिन् समुपस्थिते 4041004a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4041004c अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो 4041005a सुराष्ट्रान् सह बाह्लीकाञ् शूराभीरांस् तथैव च 4041005c स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च 4041006a पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् 4041006c तथा केतकषण्डांश् च मार्गध्वं हरियूथपाः 4041007a प्रत्यक् स्रोतोगमाश् चैव नद्यः शीतजलाः शिवाः 4041007c तापसानाम् अरण्यानि कान्तारा गिरयश् च ये 4041008a गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् 4041008c ततः पश्चिमम् आसाद्य समुद्रं द्रष्टुम् अर्हथ 4041008e तिमि नक्रायुत जलम् अक्षोभ्यम् अथ वानरः 4041009a ततः केतकषण्डेषु तमालगहनेषु च 4041009c कपयो विहरिष्यन्ति नारिकेलवनेषु च 4041010a तत्र सीतां च मार्गध्वं निलयं रावणस्य च 4041010c मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् 4041011a अवन्तीम् अङ्गलोपां च तथा चालक्षितं वनम् 4041011c राष्ट्राणि च विशालानि पत्तनानि ततस् ततः 4041012a सिन्धुसागरयोश् चैव संगमे तत्र पर्वतः 4041012c महान् हेमगिरिर् नाम शतशृङ्गो महाद्रुमः 4041013a तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः 4041013c तिमिमत्स्यगजांश् चैव नीडान्य् आरोपयन्ति ते 4041014a तानि नीडानि सिंहानां गिरिशृङ्गगताश् च ये 4041014c दृप्तास् तृप्ताश् च मातङ्गास् तोयदस्वननिःस्वनाः 4041014e विचरन्ति विशाले ऽस्मिंस् तोयपूर्णे समन्ततः 4041015a तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् 4041015c सर्वम् आशु विचेतव्यं कपिभिः कामरूपिभिः 4041016a कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् 4041016c दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः 4041017a कोट्यस् तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम् 4041017c वसन्त्य् अग्निनिकाशानां घोराणां कामरूपिणाम् 4041018a नात्यासादयितव्यास् ते वानरैर् भीमविक्रमैः 4041018c नादेयं च फलं तस्माद् देशात् किं चित् प्लवंगमैः 4041019a दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः 4041019c फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः 4041020a तत्र यत्नश् च कर्तव्यो मार्गितव्या च जानकी 4041020c न हि तेभ्यो भयं किं चित् कपित्वम् अनुवर्तताम् 4041021a चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः 4041021c तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा 4041022a तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् 4041022c आजहार ततश् चक्रं शङ्खं च पुरुषोत्तमः 4041023a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4041023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4041024a योजनानि चतुःषष्टिर् वराहो नाम पर्वतः 4041024c सुवर्णशृङ्गः सुश्रीमान् अगाधे वरुणालये 4041025a तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् 4041025c यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च 4041026a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4041026c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4041027a तम् अतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः 4041027c पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः 4041028a तं गजाश् च वराहाश् च सिंहा व्याघ्राश् च सर्वतः 4041028c अभिगर्जन्ति सततं तेन शब्देन दर्पिताः 4041029a तस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः 4041029c अभिषिक्तः सुरै राजा मेघवान् नाम पर्वतः 4041030a तम् अतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् 4041030c षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ 4041031a तरुणादित्यवर्णानि भ्राजमानानि सर्वतः 4041031c जातरूपमयैर् वृक्षैः शोभितानि सुपुष्पितैः 4041032a तेषां मध्ये स्थितो राजा मेरुर् उत्तमपर्वतः 4041032c आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा 4041033a तेनैवम् उक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः 4041033c मत्प्रसादाद् भविष्यन्ति दिवारात्रौ च काञ्चनाः 4041034a त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः 4041034c ते भविष्यन्ति रक्ताश् च प्रभया काञ्चनप्रभाः 4041035a आदित्या वसवो रुद्रा मरुतश् च दिवौकसः 4041035c आगम्य पश्चिमां संध्यां मेरुम् उत्तमपर्वतम् 4041036a आदित्यम् उपतिष्ठन्ति तैश् च सूर्यो ऽभिपूजितः 4041036c अदृश्यः सर्वभूतानाम् अस्तं गच्छति पर्वतम् 4041037a योजनानां सहस्राणि दशतानि दिवाकरः 4041037c मुहूर्तार्धेन तं शीघ्रम् अभियाति शिलोच्चयम् 4041038a शृङ्गे तस्य महद् दिव्यं भवनं सूर्यसंनिभम् 4041038c प्रासादगुणसंबाधं विहितं विश्वकर्मणा 4041039a शोभितं तरुभिश् चित्रैर् नानापक्षिसमाकुलैः 4041039c निकेतं पाशहस्तस्य वरुणस्य महात्मनः 4041040a अन्तरा मेरुम् अस्तं च तालो दशशिरा महान् 4041040c जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः 4041041a तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च 4041041c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4041042a यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः 4041042c मेरुसावर्णिर् इत्य् एव ख्यातो वै ब्रह्मणा समः 4041043a प्रष्टव्यो मेरुसावर्णिर् महर्षिः सूर्यसंनिभः 4041043c प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति 4041044a एतावज् जीवलोकस्य भास्करो रजनीक्षये 4041044c कृत्वा वितिमिरं सर्वम् अस्तं गच्छति पर्वतम् 4041045a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4041045c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4041046a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4041046c अस्तं पर्वतम् आसाद्य पूर्णे मासे निवर्तत 4041047a ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम 4041047c सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति 4041048a श्रोतव्यं सर्वम् एतस्य भवद्भिर् दिष्ट कारिभिः 4041048c गुरुर् एष महाबाहुः श्वशुरो मे महाबलः 4041049a भवन्तश् चापि विक्रान्ताः प्रमाणं सर्वकर्मसु 4041049c प्रमाणम् एनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् 4041050a दृष्टायां तु नरेन्द्रस्या पत्न्याम् अमिततेजसः 4041050c कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा 4041051a अतो ऽन्यद् अपि यत् किं चित् कार्यस्यास्य हितं भवेत् 4041051c संप्रधार्य भवद्भिश् च देशकालार्थसंहितम् 4041052a ततः सुषेण प्रमुखाः प्लवंगमाः; सुग्रीववाक्यं निपुणं निशम्य 4041052c आमन्त्र्य सर्वे प्लवगाधिपं ते; जग्मुर् दिशं तां वरुणाभिगुप्ताम् 4042001a ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् 4042001c वीरं शतबलिं नाम वानरं वानरर्षभः 4042002a उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् 4042002c वाक्यम् आत्महितं चैव रामस्य च हितं तथा 4042003a वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् 4042003c वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः 4042004a दिशं ह्य् उदीचीं विक्रान्तां हिमशैलावतंसकाम् 4042004c सर्वतः परिमार्गध्वं रामपत्नीम् अनिन्दिताम् 4042005a अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये 4042005c ऋणान् मुक्ता भविष्यामः कृतार्थार्थविदां वराः 4042006a कृतं हि प्रियम् अस्माकं राघवेण महात्मना 4042006c तस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् 4042007a एतां बुद्धिं समास्थाय दृश्यते जानकी यथा 4042007c तथा भवद्भिः कर्तव्यम् अस्मत्प्रियहितैषिभिः 4042008a अयं हि सर्वभूतानां मान्यस् तु नरसत्तमः 4042008c अस्मासु चागतप्रीती रामः परपुरंजयः 4042009a इमानि वनदुर्गाणि नद्यः शैलान्तराणि च 4042009c भवन्तः परिमार्गंस् तु बुद्धिविक्रमसंपदा 4042010a तत्र म्लेच्छान् पुलिन्दांश् च शूरसेनांस् तथैव च 4042010c प्रस्थालान् भरतांश् चैव कुरूंश् च सह मद्रकैः 4042011a काम्बोजान् यवनांश् चैव शकान् आरट्टकान् अपि 4042011c बाह्लीकान् ऋषिकांश् चैव पौरवान् अथ टङ्कणान् 4042012a चीनान् परमचीनांश् च नीहारांश् च पुनः पुनः 4042012c अन्विष्य दरदांश् चैव हिमवन्तं विचिन्वथ 4042013a लोध्रपद्मकषण्डेषु देवदारुवनेषु च 4042013c रावणः सह वैदेह्य मार्गितव्यस् ततस् ततः 4042014a ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् 4042014c कालं नाम महासानुं पर्वतं तं गमिष्यथ 4042015a महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च 4042015c विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् 4042016a तम् अतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् 4042016c ततः सुदर्शनं नाम पर्वतं गन्तुम् अर्हथ 4042017a तस्य काननषण्डेषु निर्दरेषु गुहासु च 4042017c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4042018a तम् अतिक्रम्य चाकाशं सर्वतः शतयोजनम् 4042018c अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् 4042019a तं तु शीघ्रम् अतिक्रम्य कान्तारं रोमहर्षणम् 4042019c कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ 4042020a तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् 4042020c कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा 4042021a विशाला नलिनी यत्र प्रभूतकमलोत्पला 4042021c हंसकारण्डवाकीर्णा अप्सरोगणसेविता 4042022a तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः 4042022c धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् 4042023a तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च 4042023c रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः 4042024a क्रौञ्चं तु गिरिम् आसाद्य बिलं तस्य सुदुर्गमम् 4042024c अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् 4042025a वसन्ति हि महात्मानस् तत्र सूर्यसमप्रभाः 4042025c देवैर् अप्य् अर्चिताः सम्यग् देवरूपा महर्षयः 4042026a क्रौञ्चस्य तु गुहाश् चान्याः सानूनि शिखराणि च 4042026c निर्दराश् च नितम्बाश् च विचेतव्यास् ततस् ततः 4042027a क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस् ततः 4042027c अवृक्षं कामशैलं च मानसं विहगालयम् 4042028a न गतिस् तत्र भूतानां देवदानवरक्षसाम् 4042028c स च सर्वैर् विचेतव्यः ससानुप्रस्थभूधरः 4042029a क्रौञ्चं गिरिम् अतिक्रम्य मैनाको नाम पर्वतः 4042029c मयस्य भवनं तत्र दानवस्य स्वयं कृतम् 4042030a मैनाकस् तु विचेतव्यः ससानुप्रस्थकन्दरः 4042030c स्त्रीणाम् अश्वमुखीनां च निकेतास् तत्र तत्र तु 4042031a तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् 4042031c सिद्धा वैखानसास् तत्र वालखिल्याश् च तापसाः 4042032a वन्द्यास् ते तु तपःसिद्धास् तापसा वीतकल्मषाः 4042032c प्रष्टव्याश् चापि सीतायाः प्रवृत्तं विनयान्वितैः 4042033a हेमपुष्करसंछन्नं तत्र वैखानसं सरः 4042033c तरुणादित्यसंकाशैर् हंसैर् विचरितं शुभैः 4042034a औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः 4042034c गजः पर्येति तं देशं सदा सह करेणुभिः 4042035a तत् सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् 4042035c अनक्षत्रगणं व्योम निष्पयोदम् अनादिमत् 4042036a गभस्तिभिर् इवार्कस्य स तु देशः प्रकाशते 4042036c विश्राम्यद्भिस् तपः सिद्धैर् देवकल्पैः स्वयम्प्रभैः 4042037a तं तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा 4042037c उभयोस् तीरयोर् यस्याः कीचका नाम वेणवः 4042038a ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च 4042038c उत्तराः कुरवस् तत्र कृतपुण्यप्रतिश्रियाः 4042039a ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः 4042039c नीलवैदूर्यपत्राढ्या नद्यस् तत्र सहस्रशः 4042040a रक्तोत्पलवनैश् चात्र मण्डिताश् च हिरण्मयैः 4042040c तरुणादित्यसदृशैर् भान्ति तत्र जलाशयाः 4042041a महार्हमणिपत्रैश् च काञ्चनप्रभ केसरैः 4042041c नीलोत्पलवनैश् चित्रैः स देशः सर्वतोवृतः 4042042a निस्तुलाभिश् च मुक्ताभिर् मणिभिश् च महाधनैः 4042042c उद्भूतपुलिनास् तत्र जातरूपैश् च निम्नगाः 4042043a सर्वरत्नमयैश् चित्रैर् अवगाढा नगोत्तमैः 4042043c जातरूपमयैश् चापि हुताशनसमप्रभैः 4042044a नित्यपुष्पफलाश् चात्र नगाः पत्ररथाकुलाः 4042044c दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च 4042045a नानाकाराणि वासांसि फलन्त्य् अन्ये नगोत्तमाः 4042045c मुक्तावैदूर्यचित्राणि भूषणानि तथैव च 4042046a स्त्रीणां यान्य् अनुरूपाणि पुरुषाणां तथैव च 4042046c सर्वर्तुसुखसेव्यानि फलन्त्य् अन्ये नगोत्तमाः 4042047a महार्हाणि विचित्राणि हैमान्य् अन्ये नगोत्तमाः 4042047c शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च 4042048a मनःकान्तानि माल्यानि फलन्त्य् अत्रापरे द्रुमाः 4042048c पानानि च महार्हाणि भक्ष्याणि विविधानि च 4042049a स्त्रियश् च गुणसंपन्ना रूपयौवनलक्षिताः 4042049c गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास् तथा 4042049e रमन्ते सहितास् तत्र नारीभिर् भास्करप्रभाः 4042050a सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः 4042050c सर्वे कामार्थसहिता वसन्ति सह योषितः 4042051a गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः 4042051c श्रूयते सततं तत्र सर्वभूतमनोहरः 4042052a तत्र नामुदितः कश् चिन् नास्ति कश् चिद् असत्प्रियः 4042052c अहन्य् अहनि वर्धन्ते गुणास् तत्र मनोरमाः 4042053a समतिक्रम्य तं देशम् उत्तरस् तोयसां निधिः 4042053c तत्र सोमगिरिर् नाम मध्ये हेममयो महान् 4042054a इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये 4042054c देवास् तं समवेक्षन्ते गिरिराजं दिवं गतम् 4042055a स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते 4042055c सूर्यलक्ष्म्याभिविज्ञेयस् तपसेव विवस्वता 4042056a भगवान् अपि विश्वात्मा शम्भुर् एकादशात्मकः 4042056c ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः 4042057a न कथं चन गन्तव्यं कुरूणाम् उत्तरेण वः 4042057c अन्येषाम् अपि भूतानां नातिक्रामति वै गतिः 4042058a सा हि सोमगिरिर् नाम देवानाम् अपि दुर्गमः 4042058c तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ 4042059a एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः 4042059c अभास्करम् अमर्यादं न जानीमस् ततः परम् 4042060a सर्वम् एतद् विचेतव्यं यन् मया परिकीर्तितम् 4042060c यद् अन्यद् अपि नोक्तं च तत्रापि क्रियतां मतिः 4042061a ततः कृतं दाशरथेर् महत् प्रियं; महत्तरं चापि ततो मम प्रियम् 4042061c कृतं भविष्यत्य् अनिलानलोपमा; विदेहजा दर्शनजेन कर्मणा 4042062a ततः कृतार्थाः सहिताः सबान्धवा; मयार्चिताः सर्वगुणैर् मनोरमैः 4042062c चरिष्यथोर्वीं प्रतिशान्तशत्रवः; सहप्रिया भूतधराः प्लवंगमाः 4043001a विशेषेण तु सुग्रीवो हनुमत्यर्थम् उक्तवान् 4043001c स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने 4043002a न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये 4043002c नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव 4043003a सासुराः सहगन्धर्वाः सनागनरदेवताः 4043003c विदिताः सर्वलोकास् ते ससागरधराधराः 4043004a गतिर् वेगश् च तेजश् च लाघवं च महाकपे 4043004c पितुस् ते सदृशं वीर मारुतस्य महौजसः 4043005a तेजसा वापि ते भूतं समं भुवि न विद्यते 4043005c तद् यथा लभ्यते सीता तत्त्वम् एवोपपादय 4043006a त्वय्य् एव हनुमन्न् अस्ति बलं बुद्धिः पराक्रमः 4043006c देशकालानुवृत्तश् च नयश् च नयपण्डित 4043007a ततः कार्यसमासंगम् अवगम्य हनूमति 4043007c विदित्वा हनुमन्तं च चिन्तयाम् आस राघवः 4043008a सर्वथा निश्चितार्थो ऽयं हनूमति हरीश्वरः 4043008c निश्चितार्थतरश् चापि हनूमान् कार्यसाधने 4043009a तद् एवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः 4043009c भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः 4043010a तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् 4043010c कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः 4043011a ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् 4043011c अङ्गुलीयम् अभिज्ञानं राजपुत्र्याः परंतपः 4043012a अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा 4043012c मत्सकाशाद् अनुप्राप्तम् अनुद्विग्नानुपश्यति 4043013a व्यवसायश् च ते वीर सत्त्वयुक्तश् च विक्रमः 4043013c सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे 4043014a स तद् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः 4043014c वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः 4043015a स तत् प्रकर्षन् हरिणां बलं महद्; बभूव वीरः पवनात्मजः कपि 4043015c गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः 4043016a अतिबलबलम् आश्रितस् तवाहं; हरिवरविक्रमविक्रमैर् अनल्पैः 4043016c पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस् तथा कुरुष्व 4044001a तद् उग्रशासनं भर्तुर् विज्ञाय हरिपुंगवाः 4044001c शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे 4044002a रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः 4044002c प्रतीक्षमाणस् तं मासं यः सीताधिगमे कृतः 4044003a उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् 4044003c प्रतस्थे सहसा वीरो हरिः शतबलिस् तदा 4044004a पूर्वां दिशं प्रति ययौ विनतो हरियूथपः 4044005a ताराङ्गदादि सहितः प्लवगः पवनात्मजः 4044005c अगस्त्यचरिताम् आशां दक्षिणां हरियूथपः 4044006a पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः 4044006c प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् 4044007a ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् 4044007c कपिसेना पतीन् मुख्यान् मुमोद सुखितः सुखम् 4044008a एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः 4044008c स्वां स्वां दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे 4044009a नदन्तश् चोन्नदन्तश् च गर्जन्तश् च प्लवंगमाः 4044009c क्ष्वेलन्तो धावमानाश् च ययुः प्लवगसत्तमाः 4044009e आनयिष्यामहे सीतां हनिष्यामश् च रावणम् 4044010a अहम् एको हनिष्यामि प्राप्तं रावणम् आहवे 4044010c ततश् चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् 4044011a वेपमानं श्रमेणाद्य भवद्भिः स्थीयताम् इति 4044011c एक एवाहरिष्यामि पातालाद् अपि जानकीम् 4044012a विधमिष्याम्य् अहं वृक्षान् दारयिष्याम्य् अहं गिरीन् 4044012c धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् 4044013a अहं योजनसंख्यायाः प्लविता नात्र संशयः 4044013c शतं योजनसंख्यायाः शतं समधिकं ह्य् अहम् 4044014a भूतले सागरे वापि शैलेषु च वनेषु च 4044014c पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः 4044015a इत्य् एकैकं तदा तत्र वानरा बलदर्पिताः 4044015c ऊचुश् च वचनं तस्मिन् हरिराजस्य संनिधौ 4045001a गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् 4045001c कथं भवान् विनाजीते सर्वं वै मण्डलं भुवः 4045002a सुग्रीवस् तु ततो रामम् उवाच प्रणतात्मवान् 4045002c श्रूयतां सर्वम् आख्यास्ये विस्तरेण नरर्षभ 4045003a यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् 4045003c परिकालयते वाली मलयं प्रति पर्वतम् 4045004a तदा विवेश महिषो मलयस्य गुहां प्रति 4045004c विवेश वाली तत्रापि मलयं तज्जिघांसया 4045005a ततो ऽहं तत्र निक्षिप्तो गुहाद् वारिविनीतवत् 4045005c न च निष्क्रमते वाली तदा संवत्सरे गते 4045006a ततः क्षतजवेगेन आपुपूरे तदा बिलम् 4045006c तद् अहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः 4045007a अथाहं कृतबुद्धिस् तु सुव्यक्तं निहतो गुरुः 4045007c शिलापर्वतसंकाशा बिलद्वारि मया कृता 4045007e अशक्नुवन् निष्क्रमितुं महिषो विनशेद् इति 4045008a ततो ऽहम् आगां किष्किन्धां निराशस् तस्य जीविते 4045008c राज्यं च सुमहत् प्राप्तं तारा च रुमया सह 4045008e मित्रैश् च सहितस् तत्र वसामि विगतज्वरः 4045009a आजगाम ततो वाली हत्वा तं दानवर्षभम् 4045009c ततो ऽहम् अददां राज्यं गौरवाद् भययन्त्रितः 4045010a स मां जिघांसुर् दुष्टात्मा वाली प्रव्यथितेन्द्रियः 4045010c परिलाकयते क्रोधाद् धावन्तं सचिवैः सह 4045011a ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः 4045011c नदीश् च विविधाः पश्यन् वनानि नगराणि च 4045012a आदर्शतलसंकाशा ततो वै पृथिवी मया 4045012c अलातचक्रप्रतिमा दृष्टा गोष्पदवत् तदा 4045013a ततः पूर्वम् अहं गत्वा दक्षिणाम् अहम् आश्रितः 4045013c दिशं च पश्चिमां भूयो गतो ऽस्मि भयशङ्कितः 4045013e उत्तरां तु दिशं यान्तं हनुमान् माम् अथाब्रवीत् 4045014a इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः 4045014c मतङ्गेन तदा शप्तो ह्य् अस्मिन्न् आश्रममण्डले 4045015a प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत् 4045015c तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति 4045016a ततः पर्वतम् आसाद्य ऋश्यमूकं नृपात्मज 4045016c न विवेश तदा वाली मतङ्गस्य भयात् तदा 4045017a एवं मया तदा राजन् प्रत्यक्षम् उपलक्षितम् 4045017c पृथिवीमण्डलं कृत्स्नं गुहाम् अस्म्य् आगतस् ततः 4046001a दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः 4046001c व्यादिष्टाः कपिराजेन यथोक्तं जग्मुर् अञ्जसा 4046002a सरांसि सरितः कक्षान् आकाशं नगराणि च 4046002c नदीदुर्गांस् तथा शैलान् विचिन्वन्ति समन्ततः 4046003a सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः 4046003c प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् 4046004a विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः 4046004c समायान्ति स्म मेदिन्यां निशाकालेशु वानराः 4046005a सर्वर्तुकांश् च देशेषु वानराः सफलान् द्रुमान् 4046005c आसाद्य रजनीं शय्यां चक्रुः सर्वेष्व् अहःसु ते 4046006a तद् अहः प्रथमं कृत्वा मासे प्रस्रवणं गताः 4046006c कपिराजेन संगम्य निराशाः कपियूथपाः 4046007a विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह 4046007c अदृष्ट्वा विनतः सीताम् आजगाम महाबलः 4046008a उत्तरां तु दिशं सर्वां विचित्य स महाकपिः 4046008c आगतः सह सैन्येन वीरः शतबलिस् तदा 4046009a सुषेणः पश्चिमाम् आशां विचित्य सह वानरैः 4046009c समेत्य मासे संपूर्णे सुग्रीवम् उपचक्रमे 4046010a तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च 4046010c आसीनं सह रामेण सुग्रीवम् इदम् अब्रुवन् 4046011a विचिताः पर्वताः सर्वे वनानि नगराणि च 4046011c निम्नगाः सागरान्ताश् च सर्वे जनपदास् तथा 4046012a गुहाश् च विचिताः सर्वा यास् त्वया परिकीर्तिताः 4046012c विचिताश् च महागुल्मा लताविततसंतताः 4046013a गहनेषु च देशेषु दुर्गेषु विषमेषु च 4046013c सत्त्वान्य् अतिप्रमाणानि विचितानि हतानि च 4046013e ये चैव गहना देशा विचितास् ते पुनः पुनः 4046014a उदारसत्त्वाभिजनो महात्मा; स मैथिलीं द्रक्ष्यति वानरेन्द्रः 4046014c दिशं तु याम् एव गता तु सीता; ताम् आस्थितो वायुसुतो हनूमान् 4047001a सहताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः 4047001c सुग्रीवेण यथोद्दिष्टं तं देशम् उपचक्रमे 4047002a स तु दूरम् उपागम्य सर्वैस् तैः कपिसत्तमैः 4047002c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4047003a पर्वताग्रान् नदीदुर्गान् सरांसि विपुलान् द्रुमान् 4047003c वृक्षषण्डांश् च विविधान् पर्वतान् घनपादपान् 4047004a अन्वेषमाणास् ते सर्वे वानराः सर्वतो दिशम् 4047004c न सीतां ददृशुर् वीरा मैथिलीं जनकात्मजाम् 4047005a ते भक्षयन्तो मूलानि फलानि विविधानि च 4047005c अन्वेषमाणा दुर्धर्षा न्यवसंस् तत्र तत्र ह 4047005e स तु देशो दुरन्वेषो गुहागहनवान् महान् 4047006a त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः 4047006c देशम् अन्यं दुराधर्षं विविशुश् चाकुतोभयाः 4047007a यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः 4047007c निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् 4047008a न सन्ति महिषा यत्र न मृगा न च हस्तिनः 4047008c शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः 4047009a स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः 4047009c प्रेक्षणीयाः सुगन्धाश् च भ्रमरैश् चापि वर्जिताः 4047010a कण्डुर् नाम महाभागः सत्यवादी तपोधनः 4047010c महर्षिः परमामर्षी नियमैर् दुष्प्रधर्षणः 4047011a तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः 4047011c प्रनष्टो जीवितान्ताय क्रुद्धस् तत्र महामुनिः 4047012a तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद् वनम् 4047012c अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् 4047013a तस्य ते काननान्तांस् तु गिरीणां कन्दराणि च 4047013c प्रभवानि नदीनांच विचिन्वन्ति समाहिताः 4047014a तत्र चापि महात्मानो नापश्यञ् जनकात्मजाम् 4047014c हर्तारं रावणं वापि सुग्रीवप्रियकारिणः 4047015a ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् 4047015c ददृशुः क्रूरकर्माणम् असुरं सुरनिर्भयम् 4047016a तं दृष्ट्वा वनरा घोरं स्थितं शैलम् इवापरम् 4047016c गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् 4047017a सो ऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्य् अब्रवीद् बली 4047017c अभ्यधावत संक्रुद्धो मुष्टिम् उद्यम्य संहितम् 4047018a तम् आपतन्तं सहसा वालिपुत्रो ऽङ्गदस् तदा 4047018c रावणो ऽयम् इति ज्ञात्वा तलेनाभिजघान ह 4047019a स वालिपुत्राभिहतो वक्त्राच् छोणितम् उद्वमन् 4047019c असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः 4047020a ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः 4047020c व्यचिन्वन् प्रायशस् तत्र सर्वं तद् गिरिगह्वरम् 4047021a विचितं तु ततः कृत्वा सर्वे ते काननं पुनः 4047021c अन्यदेवापरं घोरं विविशुर् गिरिगह्वरम् 4047022a ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः 4047022c एकान्ते वृक्षमूले तु निषेदुर् दीनमानसाः 4048001a अथाङ्गदस् तदा सर्वान् वानरान् इदम् अब्रवीत् 4048001c परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर् वचः 4048002a वनानि गिरयो नद्यो दुर्गाणि गहनानि च 4048002c दर्यो गिरिगुहाश् चैव विचिता नः समन्ततः 4048003a तत्र तत्र सहास्माभिर् जानकी न च दृश्यते 4048003c तद् वा रक्षो हृता येन सीता सुरसुतोपमा 4048004a कालश् च नो महान् यातः सुग्रीवश् चोग्रशासनः 4048004c तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः 4048005a विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् 4048005c विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् 4048006a अनिर्वेदं च दाक्ष्यं च मनसश् चापराजयम् 4048006c कार्यसिद्धिकराण्य् आहुस् तस्माद् एतद् ब्रवीम्य् अहम् 4048007a अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः 4048007c खेदं त्यक्त्वा पुनः सर्वं वनम् एतद् विचीयताम् 4048008a अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् 4048008c अलं निर्वेदम् आगम्य न हि नो मलिनं क्षमम् 4048009a सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश् च वानराः 4048009c भेतव्यं तस्य सततं रामस्य च महात्मनः 4048010a हितार्थम् एतद् उक्तं वः क्रियतां यदि रोचते 4048010c उच्यतां वा क्षमं यन् नः सर्वेषाम् एव वानराः 4048011a अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः 4048011c उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया 4048012a सदृशं खलु वो वाक्यम् अङ्गदो यद् उवाच ह 4048012c हितं चैवानुकूलं च क्रियताम् अस्य भाषितम् 4048013a पुनर् मार्गामहे शैलान् कन्दरांश् च दरीस् तथा 4048013c काननानि च शून्यानि गिरिप्रस्रवणानि च 4048014a यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना 4048014c विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः 4048015a ततः समुत्थाय पुनर् वानरास् ते महाबलाः 4048015c विन्ध्यकाननसंकीर्णां विचेरुर् दक्षिणां दिशम् 4048016a ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् 4048016c शृङ्गवन्तं दरीवन्तम् अधिरुह्य च वानराः 4048017a तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च 4048017c विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः 4048018a तस्याग्रम् अधिरूढास् ते श्रान्ता विपुलविक्रमाः 4048018c न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् 4048019a ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् 4048019c अवारोहन्त हरयो वीक्षमाणाः समन्ततः 4048020a अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः 4048020c स्थित्वा मुहूर्तं तत्राथ वृक्षमूलम् उपाश्रिताः 4048021a ते मुहूर्तं समाश्वस्ताः किं चिद् भग्नपरिश्रमाः 4048021c पुनर् एवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् 4048022a हनुमत्प्रमुखास् ते तु प्रस्थिताः प्लवगर्षभाः 4048022c विन्ध्यम् एवादितस् तावद् विचेरुस् ते समन्ततः 4049001a सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः 4049001c विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च 4049002a सिंहशार्दूलजुष्टाश् च गुहाश् च परितस् तथा 4049002c विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च 4049003a तेषां तत्रैव वसतां स कालो व्यत्यवर्तत 4049004a स हि देशो दुरन्वेषो गुहा गहनवान् महान् 4049004c तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् 4049005a परस्परेण रहिता अन्योन्यस्याविदूरतः 4049005c गजो गवाक्षो गवयः शरभो गन्धमादनः 4049006a मैन्दश् च द्विविदश् चैव हनुमाञ् जाम्बवान् अपि 4049006c अङ्गदो युवराजश् च तारश् च वनगोचरः 4049007a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4049007c क्षुत्पिपासा परीताश् च श्रान्ताश् च सलिलार्थिनः 4049007e अवकीर्णं लतावृक्षैर् ददृशुस् ते महाबिलम् 4049008a ततः क्रौञ्चाश् च हंसाश् च सारसाश् चापि निष्क्रमन् 4049008c जलार्द्राश् चक्रवाकाश् च रक्ताङ्गाः पद्मरेणुभिः 4049009a ततस् तद् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् 4049009c विस्मयव्यग्रमनसो बभूवुर् वानरर्षभाः 4049010a संजातपरिशङ्कास् ते तद् बिलं प्लवगोत्तमाः 4049010c अभ्यपद्यन्त संहृष्टास् तेजोवन्तो महाबलाः 4049011a ततः पर्वतकूटाभो हनुमान् मारुतात्मजः 4049011c अब्रवीद् वानरान् सर्वान् कान्तार वनकोविदः 4049012a गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् 4049012c वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् 4049013a अस्माच् चापि बिलाद् धंसाः क्रौञ्चाश् च सह सारसैः 4049013c जलार्द्राश् चक्रवाकाश् च निष्पतन्ति स्म सर्वशः 4049014a नूनं सलिलवान् अत्र कूपो वा यदि वा ह्रदः 4049014c तथा चेमे बिलद्वारे स्निग्धास् तिष्ठन्ति पादपाः 4049015a इत्य् उक्तास् तद् बिलं सर्वे विविशुस् तिमिरावृतम् 4049015c अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् 4049016a ततस् तस्मिन् बिले दुर्गे नानापादपसंकुले 4049016c अन्योन्यं संपरिष्वज्य जग्मुर् योजनम् अन्तरम् 4049017a ते नष्टसंज्ञास् तृषिताः संभ्रान्ताः सलिलार्थिनः 4049017c परिपेतुर् बिले तस्मिन् कं चित् कालम् अतन्द्रिताः 4049018a ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः 4049018c आलोकं ददृशुर् वीरा निराशा जीविते तदा 4049019a ततस् तं देशम् आगम्य सौम्यं वितिमिरं वनम् 4049019c ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् 4049020a सालांस् तालांश् च पुंनागान् ककुभान् वञ्जुलान् धवान् 4049020c चम्पकान् नागवृक्षांश् च कर्णिकारांश् च पुष्पितान् 4049021a तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् 4049021c नीलवैदूर्यवर्णाश् च पद्मिनीः पतगावृताः 4049022a महद्भिः काञ्चनैर् वृक्षैर् वृतं बालार्क संनिभैः 4049022c जातरूपमयैर् मत्स्यैर् महद्भिश् च सकच्छपैः 4049023a नलिनीस् तत्र ददृशुः प्रसन्नसलिलायुताः 4049023c काञ्चनानि विमानानि राजतानि तथैव च 4049024a तपनीयगवाक्षाणि मुक्ताजालावृतानि च 4049024c हैमराजतभौमानि वैदूर्यमणिमन्ति च 4049025a ददृशुस् तत्र हरयो गृहमुख्यानि सर्वशः 4049025c पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् 4049026a काञ्चनभ्रमरांश् चैव मधूनि च समन्ततः 4049026c मणिकाञ्चनचित्राणि शयनान्य् आसनानि च 4049027a महार्हाणि च यानानि ददृशुस् ते समन्ततः 4049027c हैमराजतकांस्यानां भाजनानां च संचयान् 4049028a अगरूणां च दिव्यानां चन्दनानां च संचयान् 4049028c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4049029a महार्हाणि च पानानि मधूनि रसवन्ति च 4049029c दिव्यानाम् अम्बराणां च महार्हाणां च संचयान् 4049029e कम्बलानां च चित्राणाम् अजिनानां च संचयान् 4049030a तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः 4049030c ददृशुर् वानराः शूराः स्त्रियं कां चिद् अदूरतः 4049031a तां दृष्ट्वा भृशसंत्रस्ताश् चीरकृष्णाजिनाम्बराम् 4049031c तापसीं नियताहारां ज्वलन्तीम् इव तेजसा 4049032a ततो हनूमान् गिरिसंनिकाशः; कृताञ्जलिस् ताम् अभिवाद्य वृद्धाम् 4049032c पप्रच्छ का त्वं भवनं बिलं च; रत्नानि चेमानि वदस्व कस्य 4050001a इत्य् उक्त्वा हनुमांस् तत्र पुनः कृष्णाजिनाम्बराम् 4050001c अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् 4050002a इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4050002c क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश् च सर्वशः 4050003a महद् धिरण्या विवरं प्रविष्टाः स्म पिपासिताः 4050003c इमांस् त्व् एवं विधान् भावान् विविधान् अद्भुतोपमान् 4050003e दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः 4050004a कस्येमे काञ्चना वृक्षास् तरुणादित्यसंनिभाः 4050004c शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च 4050005a काञ्चनानि विमानानि राजतानि गृहाणि च 4050005c तपनीय गवाक्षाणि मणिजालावृतानि च 4050006a पुष्पिताः फालवन्तश् च पुण्याः सुरभिगन्धिनः 4050006c इमे जाम्बूनदमयाः पादपाः कस्य तेजसा 4050007a काञ्चनानि च पद्मानि जातानि विमले जले 4050007c कथं मत्स्याश् च सौवर्णा चरन्ति सह कच्छपैः 4050008a आत्मानम् अनुभावं च कस्य चैतत् तपोबलम् 4050008c अजानतां नः सर्वेषां सर्वम् आख्यातुम् अर्हसि 4050009a एवम् उक्ता हनुमता तापसी धर्मचारिणी 4050009c प्रत्युवाच हनूमन्तं सर्वभूतहिते रता 4050010a मयो नाम महातेजा मायावी दानवर्षभः 4050010c तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् 4050011a पुरा दानवमुख्यानां विश्वकर्मा बभूव ह 4050011c येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् 4050012a स तु वर्षसहस्राणि तपस् तप्त्वा महावने 4050012c पितामहाद् वरं लेभे सर्वम् औशसनं धनम् 4050013a विधाय सर्वं बलवान् सर्वकामेश्वरस् तदा 4050013c उवास सुखितः कालं कं चिद् अस्मिन् महावने 4050014a तम् अप्सरसि हेमायां सक्तं दानवपुंगवम् 4050014c विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः 4050015a इदं च ब्रह्मणा दत्तं हेमायै वनम् उत्तमम् 4050015c शाश्वतः कामभोगश् च गृहं चेदं हिरण्मयम् 4050016a दुहिता मेरुसावर्णेर् अहं तस्याः स्वयं प्रभा 4050016c इदं रक्षामि भवनं हेमाया वानरोत्तम 4050017a मम प्रियसखी हेमा नृत्तगीतविशारदा 4050017c तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् 4050018a किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ 4050018c कथं चेदं वनं दुर्गं युष्माभिर् उपलक्षितम् 4050019a इमान्य् अभ्यवहार्याणि मूलानि च फलानि च 4050019c भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुम् अर्हथ 4051001a अथ तान् अब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् 4051001c इदं वचनम् एकाग्रा तापसी धर्मचारिणी 4051002a वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् 4051002c यदि चैतन् मया श्राव्यं श्रोतुम् इच्छामि कथ्यताम् 4051003a तस्यास् तद् वचनं श्रुत्वा हनुमान् मारुतात्मजः 4051003c आर्जवेन यथातत्त्वम् आख्यातुम् उपचक्रमे 4051004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 4051004c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4051005a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4051005c तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4051006a वीरस् तस्य सखा राज्ञः सुग्रीवो नाम वानरः 4051006c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4051007a अगस्त्यचरिताम् आशां दक्षिणां यमरक्षिताम् 4051007c सहइभिर् वानरैर् मुख्यैर् अङ्गदप्रमुखैर् वयम् 4051008a रावणं सहिताः सर्वे राक्षसं कामरूपिणम् 4051008c सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः 4051009a विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् 4051009c बुभुक्षिताः परिश्रान्ता वृक्षमूलम् उपाश्रिताः 4051010a विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः 4051010c नाधिगच्छामहे पारं मग्नाश् चिन्तामहार्णवे 4051011a चारयन्तस् ततश् चक्षुर् दृष्टवन्तो महद् बिलम् 4051011c लतापादपसंछन्नं तिमिरेण समावृतम् 4051012a अस्माद् धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः 4051012c कुरराः सारसाश् चैव निष्पतन्ति पतत्रिणः 4051012e साध्व् अत्र प्रविशामेति मया तूक्ताः प्लवंगमाः 4051013a तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् 4051013c गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः 4051014a ततो गाढं निपतिता गृह्य हस्तौ परस्परम् 4051014c इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4051015a एतन् नः कायम् एतेन कृत्येन वयम् आगताः 4051015c त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः 4051016a आतिथ्यधर्मदत्तानि मूलानि च फलानि च 4051016c अस्माभिर् उपभुक्तानि बुभुक्षापरिपीडितैः 4051017a यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया 4051017c ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः 4051018a एवम् उक्ता तु सर्वज्ञा वानरैस् तैः स्वयंप्रभा 4051018c प्रत्युवाच ततः सर्वान् इदं वानरयूथपम् 4051019a सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् 4051019c चरन्त्या मम धर्मेण न कार्यम् इह केन चित् 4052001a एवम् उक्तः शुभं वाक्यं तापस्या धर्मसंहितम् 4052001c उवाच हनुमान् वाक्यं ताम् अनिन्दितचेष्टिताम् 4052002a शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि 4052002c यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना 4052002e स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् 4052003a सा त्वम् अस्माद् बिलाद् घोराद् उत्तारयितुम् अर्हसि 4052004a तस्मात् सुग्रीववचनाद् अतिक्रान्तान् गतायुषः 4052004c त्रातुम् अर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् 4052005a महच् च कार्यम् अस्माभिः कर्तव्यं धर्मचारिणि 4052005c तच् चापि न कृतं कार्यम् अस्माभिर् इह वासिभिः 4052006a एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् 4052006c जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् 4052007a तपसस् तु प्रभावेन नियमोपार्जितेन च 4052007c सर्वान् एव बिलाद् अस्माद् उद्धरिष्यामि वानरान् 4052008a निमीलयत चक्षूंषि सर्वे वानरपुंगवाः 4052008c न हि निष्क्रमितुं शक्यम् अनिमीलितलोचनैः 4052009a ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः 4052009c सहसा पिदधुर् दृष्टिं हृष्टा गमनकाङ्क्षिणः 4052010a वानरास् तु महात्मानो हस्तरुद्धमुखास् तदा 4052010c निमेषान्तरमात्रेण बिलाद् उत्तारितास् तया 4052011a ततस् तान् वानरान् सर्वांस् तापसी धर्मचारिणी 4052011c निःसृतान् विषमात् तस्मात् समाश्वास्येदम् अब्रवीत् 4052012a एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः 4052012c एष प्रसवणः शैलः सागरो ऽयं महोदधिः 4052013a स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः 4052013c इत्य् उक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा 4052014a ततस् ते ददृशुर् घोरं सागरं वरुणालयम् 4052014c अपारम् अभिगर्जन्तं घोरैर् ऊर्मिभिर् आकुलम् 4052015a मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् 4052015c तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः 4052016a विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे 4052016c उपविश्य महाभागाश् चिन्ताम् आपेदिरे तदा 4052017a ततः पुष्पातिभाराग्रा&l लताशतसमावृतान् 4052017c द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर् भयशङ्किताः 4052018a ते वसन्तम् अनुप्राप्तं प्रतिवेद्य परस्परम् 4052018c नष्टसंदेशकालार्था निपेतुर् धरणीतले 4052019a स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः 4052019c युवराजो महाप्राज्ञ अङ्गदो वाक्यम् अब्रवीत् 4052020a शासनात् कपिराजस्य वयं सर्वे विनिर्गताः 4052020c मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते 4052021a तस्मिन्न् अतीते काले तु सुग्रीवेण कृते स्वयम् 4052021c प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् 4052022a तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः 4052022c न क्षमिष्यति नः सर्वान् अपराधकृतो गतान् 4052023a अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति 4052023c तस्मात् क्षमम् इहाद्यैव प्रायोपविशनं हि नः 4052024a त्यक्त्वा पुत्रांश् च दारांश् च धनानि च गृहाणि च 4052024c यावन् न घातयेद् राजा सर्वान् प्रतिगतान् इतः 4052024e वधेनाप्रतिरूपेण श्रेयान् मृत्युर् इहैव नः 4052025a न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः 4052025c नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा 4052026a स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् 4052026c घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः 4052027a किं मे सुहृद्भिर् व्यसनं पश्यद्भिर् जीवितान्तरे 4052027c इहैव प्रायम् आसिष्ये पुण्ये सागररोधसि 4052028a एतच् छ्रुत्वा कुमारेण युवराजेन भाषितम् 4052028c सर्वे ते वानरश्रेष्ठाः करुणं वाक्यम् अब्रुवन् 4052029a तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश् च राघवः 4052029c अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश् च समागतान् 4052030a राघवप्रियकामार्थं घातयिष्यत्य् असंशयम् 4052030c न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः 4052031a प्लवंगमानां तु भयार्दितानां; श्रुत्वा वचस् तार इदं बभाषे 4052031c अलं विषादेन बिलं प्रविश्य; वसाम सर्वे यदि रोचते वः 4052032a इदं हि माया विहितं सुदुर्गमं; प्रभूतवृक्षोदकभोज्यपेयम् 4052032c इहास्ति नो नैव भयं पुरंदरान्; न राघवाद् वानरराजतो ऽपि वा 4052033a श्रुत्वाङ्गदस्यापि वचो ऽनुकूलम्; ऊचुश् च सर्वे हरयः प्रतीताः 4052033c यथा न हन्येम तथाविधानम्; असक्तम् अद्यैव विधीयतां नः 4053001a तथा ब्रुवति तारे तु ताराधिपतिवर्चसि 4053001c अथ मेने हृतं राज्यं हनुमान् अङ्गदेन तत् 4053002a बुद्ध्या ह्य् अष्टाङ्गया युक्तं चतुर्बलसमन्वितम् 4053002c चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् 4053003a आपूर्यमाणं शश्वच् च तेजोबलपराक्रमैः 4053003c शशिनं शुक्लपक्षादौ वर्धमानम् इव श्रिया 4053004a बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः 4053004c शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् 4053005a भर्तुर् अर्थे परिश्रान्तं सर्वशास्त्रविशारदम् 4053005c अभिसंधातुम् आरेभे हनुमान् अङ्गदं ततः 4053006a स चतुर्णाम् उपायानां तृतीयम् उपवर्णयन् 4053006c भेदयाम् आस तान् सर्वान् वानरान् वाक्यसंपदा 4053007a तेषु सर्वेषु भिन्नेषु ततो ऽभीषयद् अङ्गदम् 4053007c भीषणैर् बहुभिर् वाक्यैः कोपोपायसमन्वितैः 4053008a त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् 4053008c दृढं धारयितुं शक्तः कपिराज्यं यथा पिता 4053009a नित्यम् अस्थिरचित्ता हि कपयो हरिपुंगव 4053009c नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया 4053010a त्वां नैते ह्य् अनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते 4053010c यथायं जाम्बवान् नीलः सुहोत्रश् च महाकपिः 4053011a न ह्य् अहं त इमे सर्वे सामदानादिभिर् गुणैः 4053011c दण्डेन न त्वया शक्याः सुग्रीवाद् अपकर्षितुम् 4053012a विगृह्यासनम् अप्य् आहुर् दुर्बलेन बलीयसः 4053012c आत्मरक्षाकरस् तस्मान् न विगृह्णीत दुर्बलः 4053013a यां चेमां मन्यसे धात्रीम् एतद् बिलम् इति श्रुतम् 4053013c एतल् लक्ष्मणबाणानाम् ईषत्कार्यं विदारणे 4053014a स्वल्पं हि कृतम् इन्द्रेण क्षिपता ह्य् अशनिं पुरा 4053014c लक्ष्मणो निशितैर् बाणैर् भिन्द्यात् पत्रपुटं यथा 4053014e लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः 4053015a अवस्थाने यदैव त्वम् आसिष्यसि परंतप 4053015c तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः 4053016a स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः 4053016c खेदिता दुःखशय्याभिस् त्वां करिष्यन्ति पृष्ठतः 4053017a स त्वं हीनः सुहृद्भिश् च हितकामैश् च बन्धुभिः 4053017c तृणाद् अपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि 4053018a न च जातु न हिंस्युस् त्वां घोरा लक्ष्मणसायकाः 4053018c अपवृत्तं जिघांसन्तो महावेगा दुरासदाः 4053019a अस्माभिस् तु गतं सार्धं विनीतवद् उपस्थितम् 4053019c आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वां स्थापयिष्यति 4053020a धर्मकामः पितृव्यस् ते प्रीतिकामो दृढव्रतः 4053020c शुचिः सत्यप्रतिज्ञश् च ना त्वां जातु जिघांसति 4053021a प्रियकामश् च ते मातुस् तदर्थं चास्य जीवितम् 4053021c तस्यापत्यं च नास्त्य् अन्यत् तस्माद् अङ्गद गम्यताम् 4054001a श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् 4054001c स्वामिसत्कारसंयुक्तम् अङ्गदो वाक्यम् अब्रवीत् 4054002a स्थैर्यं सर्वात्मना शौचम् आनृशंस्यम् अथार्जवम् 4054002c विक्रमैश् चैव धैर्यं च सुग्रीवे नोपपद्यते 4054003a भ्रातुर् ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् 4054003c धर्मेण मातरं यस् तु स्वीकरोति जुगुप्सितः 4054004a कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना 4054004c युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् 4054005a सत्यात् पाणिगृहीतश् च कृतकर्मा महायशाः 4054005c विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् 4054006a लक्ष्मणस्य भयाद् येन नाधर्मभयभीरुणा 4054006c आदिष्टा मार्गितुं सीतां धर्मम् अस्मिन् कथं भवेत् 4054007a तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि 4054007c आर्यः को विश्वसेज् जातु तत् कुलीनो जिजीविषुः 4054008a राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा 4054008c कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति 4054009a भिन्नमन्त्रो ऽपराद्धश् च हीनशक्तिः कथं ह्य् अहम् 4054009c किष्किन्धां प्राप्य जीवेयम् अनाथ इव दुर्बलः 4054010a उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् 4054010c शठः क्रूरो नृशंसश् च सुग्रीवो राज्यकारणात् 4054011a बन्धनाच् चावसादान् मे श्रेयः प्रायोपवेशनम् 4054011c अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः 4054012a अहं वः प्रतिजानामि न गमिष्याम्य् अहं पुरीम् 4054012c इहैव प्रायम् आसिष्ये श्रेयो मरणम् एव मे 4054013a अभिवादनपूर्वं तु राजा कुशलम् एव च 4054013c वाच्यस् ततो यवीयान् मे सुग्रीवो वानरेश्वरः 4054014a आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे 4054014c मातरं चैव मे ताराम् आश्वासयितुम् अर्हथ 4054015a प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी 4054015c विनष्टं माम् इह श्रुत्वा व्यक्तं हास्यति जीवितम् 4054016a एतावद् उक्त्वा वचनं वृद्धान् अप्य् अभिवाद्य च 4054016c संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः 4054017a तस्य संविशतस् तत्र रुदन्तो वानरर्षभाः 4054017c नयनेभ्यः प्रमुमुचुर् उष्णं वै वारिदुःखिताः 4054018a सुग्रीवं चैव निन्दन्तः प्रशंसन्तश् च वालिनम् 4054018c परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायम् आसितुम् 4054019a मतं तद् वालिपुत्रस्य विज्ञाय प्लवगर्षभाः 4054019c उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् 4054019e दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः 4054020a स संविशद्भिर् बहुभिर् महीधरो; महाद्रिकूटप्रमितैः प्लवंगमैः 4054021c बभूव संनादितनिर्झरान्तरो; भृशं नदद्भिर् जलदैर् इवोल्बणैः 4055001a उपविष्टास् तु ते सर्वे यस्मिन् प्रायं गिरिस्थले 4055001c हरयो गृध्रराजश् च तं देशम् उपचक्रमे 4055002a साम्पातिर् नाम नाम्ना तु चिरजीवी विहंगमः 4055002c भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः 4055003a कन्दराद् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः 4055003c उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् 4055004a विधिः किल नरं लोके विधानेनानुवर्तते 4055004c यथायं विहितो भक्ष्यश् चिरान् मह्यम् उपागतः 4055005a परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् 4055005c उवाचैवं वचः पक्षी तान् निरीक्ष्य प्लवंगमान् 4055006a तस्य तद् वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः 4055006c अङ्गदः परम् आयस्तो हनूमन्तम् अथाब्रवीत् 4055007a पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः 4055007c इमं देशम् अनुप्राप्तो वानराणां विपत्तये 4055008a रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् 4055008c हरीणाम् इयम् अज्ञाता विपत्तिः सहसागता 4055009a वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा 4055009c गृध्रराजेन यत् तत्र श्रुतं वस् तद् अशेषतः 4055010a तथा सर्वाणि भूतानि तिर्यग्योनिगतान्य् अपि 4055010c प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् 4055011a राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः 4055011c कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् 4055012a स सुखी गृध्रराजस् तु रावणेन हतो रणे 4055012c मुक्तश् च सुग्रीवभयाद् गतश् च परमां गतिम् 4055013a जटायुषो विनाशेन राज्ञो दशरथस्य च 4055013c हरणेन च वैदेह्याः संशयं हरयो गताः 4055014a रामलक्ष्मणयोर् वासाम् अरण्ये सह सीतया 4055014c राघवस्य च बाणेन वालिनश् च तथा वधः 4055015a रामकोपाद् अशेषाणां राक्षसानां तथा वधः 4055015c कैकेय्या वरदानेन इदं हि विकृतं कृतम् 4055016a तत् तु श्रुत्वा तदा वाक्यम् अङ्गदस्य मुखोद्गतम् 4055016c अब्रवीद् वचनं गृध्रस् तीक्ष्णतुण्डो महास्वनः 4055017a को ऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे 4055017c जटायुषो वधं भ्रातुः कम्पयन्न् इव मे मनः 4055018a कथम् आसीज् जनस्थाने युद्धं राक्षसगृध्रयोः 4055018c नामधेयम् इदं भ्रातुश् चिरस्याद्य मया श्रुतम् 4055019a यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः 4055019c तद् इच्छेयम् अहं श्रोतुं विनाशं वानरर्षभाः 4055020a भ्रातुर् जटायुषस् तस्य जनस्थाननिवासिनः 4055020c तस्यैव च मम भ्रातुः सखा दशरथः कथम् 4055020e यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः 4055021a सूर्यांशुदग्धपक्षत्वान् न शक्नोमि विसर्पितुम् 4055021c इच्छेयं पर्वताद् अस्माद् अवतर्तुम् अरिंदमाः 4056001a शोकाद् भ्रष्टस्वरम् अपि श्रुत्वा ते हरियूथपाः 4056001c श्रद्दधुर् नैव तद् वाक्यं कर्मणा तस्य शङ्किताः 4056002a ते प्रायम् उपविष्टास् तु दृष्ट्वा गृध्रं प्लवंगमाः 4056002c चक्रुर् बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति 4056003a सर्वथा प्रायम् आसीनान् यदि नो भक्षयिष्यति 4056003c कृतकृत्या भविष्यामः क्षिप्रं सिद्धिम् इतो गताः 4056004a एतां बुद्धिं ततश् चक्रुः सर्वे ते वानरर्षभाः 4056004c अवतार्य गिरेः शृङ्गाद् गृध्रम् आहाङ्गदस् तदा 4056005a बभूवुर् क्षरजो नाम वानरेन्द्रः प्रतापवान् 4056005c ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ 4056006a सुग्रीवश् चैव वली च पुत्राव् ओघबलाव् उभौ 4056006c लोके विश्रुतकर्माभूद् राजा वाली पिता मम 4056007a राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः 4056007c रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् 4056008a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4056008c पितुर् निदेशनिरतो धर्म्यं पन्थानम् आश्रितः 4056008e तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 4056009a रामस्य च पितुर् मित्रं जटायुर् नाम गृध्रराट् 4056009c ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा 4056010a रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् 4056010c परिश्रान्तश् च वृद्धश् च रावणेन हतो रणे 4056011a एवं गृध्रो हतस् तेन रावणेन बहीयसा 4056011c संस्कृतश् चापि रामेण गतश् च गतिम् उत्तमाम् 4056012a ततो मम पितृव्येण सुग्रीवेण महात्मना 4056012c चकार राघवः सख्यं सो ऽवधीत् पितरं मम 4056013a माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह 4056013c निहत्य वालिनं रामस् ततस् तम् अभिषेचयत् 4056014a स राज्ये स्थापितस् तेन सुग्रीवो वानरेश्वरः 4056014c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4056015a एवं रामप्रयुक्तास् तु मार्गमाणास् ततस् ततः 4056015c वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभाम् इव 4056016a ते वयं दण्दकारण्यं विचित्य सुसमाहिताः 4056016c अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम् 4056017a मयस्य माया विहितं तद् बिलं च विचिन्वताम् 4056017c व्यतीतस् तत्र नो मासो यो राज्ञा सामयः कृतः 4056018a ते वयं कपिराजस्य सर्वे वचनकारिणः 4056018c कृतां संस्थाम् अतिक्रान्ता भयात् प्रायम् उपास्महे 4056019a क्रुद्धे तस्मिंस् तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे 4056019c गतानाम् अपि सर्वेषां तत्र नो नास्ति जीवितम् 4057001a इत्य् उक्तः करुणं वाक्यं वानरैस् त्यक्तजीवितैः 4057001c सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः 4057002a यवीयान् मम स भ्राता जटायुर् नाम वानराः 4057002c यमाख्यात हतं युद्धे रावणेन बलीयसा 4057003a वृद्धभावाद् अपक्षत्वाच् छृण्वंस् तद् अपि मर्षये 4057003c न हि मे शक्तिर् अद्यास्ति भ्रातुर् वैरविमोक्षणे 4057004a पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ 4057004c आदित्यम् उपयातौ स्वो ज्वलन्तं रश्मिमालिनम् 4057005a आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् 4057005c मध्यं प्राप्ते च सूर्ये च जटायुर् अवसीदति 4057006a तम् अहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिर् अर्दितम् 4057006c पक्षाभ्यं छादयाम् आस स्नेहात् परमविह्वलम् 4057007a निर्दग्धपक्षः पतितो विन्ध्ये ऽहं वानरोत्तमाः 4057007c अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये 4057008a जटायुषस् त्व् एवम् उक्तो भ्रात्रा संपातिना तदा 4057008c युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस् तदा 4057009a जटायुषो यदि भ्राता श्रुतं ते गदितं मया 4057009c आख्याहि यदि जानासि निलयं तस्य रक्षसः 4057010a अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् 4057010c अन्तिके यदि वा दूरे यदि जानासि शंस नः 4057011a ततो ऽब्रवीन् महातेजा ज्येष्ठो भ्राता जटायुषः 4057011c आत्मानुरूपं वचनं वानरान् संप्रहर्षयन् 4057012a निर्दग्धपक्षो गृध्रो ऽहं गतवीर्यः प्लवंगमाः 4057012c वाङ्मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् 4057013a जानामि वारुणाल् लोकान् विष्णोस् त्रैविक्रमान् अपि 4057013c देवासुरविमर्दांश् च अमृतस्य च मन्थनम् 4057014a रामस्य यद् इदं कार्यं कर्तव्यं प्रथमं मया 4057014c जरया च हृतं तेजः प्राणाश् च शिथिला मम 4057015a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 4057015c ह्रियमाणा मया दृष्टा रावणेन दुरात्मना 4057016a क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी 4057016c भूषणान्य् अपविध्यन्ती गात्राणि च विधुन्वती 4057017a सूर्यप्रभेव शैलाग्रे तस्याः कौशेयम् उत्तमम् 4057017c असिते राक्षसे भाति यथा वा तडिदम्बुदे 4057018a तां तु सीताम् अहं मन्ये रामस्य परिकीर्तनात् 4057018c श्रूयतां मे कथयतो निलयं तस्य रक्षसः 4057019a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 4057019c अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः 4057020a इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने 4057020c तस्मि&l लङ्का पुरी रम्या निर्मिता विश्वकर्मणा 4057021a तस्यां वसति वैदेही दीना कौशेयवासिनी 4057021c रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता 4057022a जनकस्यात्मजां राज्ञस् तस्यां द्रक्ष्यथ मैथिलीम् 4057022c लङ्कायाम् अथ गुप्तायां सागरेण समन्ततः 4057023a संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् 4057023c आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् 4057024a तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः 4057024c ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ 4057025a आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः 4057025c द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः 4057026a भासास् तृतीयं गच्छन्ति क्रौञ्चाश् च कुररैः सह 4057026c श्येनाश् चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् 4057027a बलवीर्योपपन्नानां रूपयौवनशालिनाम् 4057027c षष्ठस् तु पन्था हंसानां वैनतेयगतिः परा 4057027e वैनतेयाच् च नो जन्म सर्वेषां वानरर्षभाः 4057028a गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः 4057028c इहस्थो ऽहं प्रपश्यामि रावणं जानकीं तथा 4057029a अस्माकम् अपि सौवर्णं दिव्यं चक्षुर्बलं तथा 4057029c तस्माद् आहारवीर्येण निसर्गेण च वानराः 4057029e आयोजनशतात् साग्राद् वयं पश्याम नित्यशः 4057030a अस्माकं विहिता वृत्तिर् निसार्गेण च दूरतः 4057030c विहिता पादमूले तु वृत्तिश् चरणयोधिनाम् 4057031a उपायो दृश्यतां कश् चिल् लङ्घने लवणाम्भसः 4057031c अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ 4057032a समुद्रं नेतुम् इच्छामि भवद्भिर् वरुणालयम् 4057032c प्रदास्याम्य् उदकं भ्रातुः स्वर्गतस्य महात्मनः 4057033a ततो नीत्वा तु तं देशं तीरे नदनदीपतेः 4057033c निर्दग्धपक्षं संपातिं वानराः सुमहौजसः 4057034a पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् 4057034c बभूवुर् वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते 4058001a ततस् तद् अमृतास्वादं गृध्रराजेन भाषितम् 4058001c निशम्य वदतो हृष्टास् ते वचः प्लवगर्षभाः 4058002a जाम्बवान् वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः 4058002c भूतलात् सहसोत्थाय गृध्रराजानम् अब्रवीत् 4058003a क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् 4058003c तद् आख्यातु भवान् सर्वं गतिर् भव वनौकसाम् 4058004a को दाशरथिबाणानां वज्रवेगनिपातिनाम् 4058004c स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् 4058005a स हरीन् प्रीतिसंयुक्तान् सीता श्रुतिसमाहितान् 4058005c पुनर् आश्वासयन् प्रीत इदं वचनम् अब्रवीत् 4058006a श्रूयताम् इह वैदेह्या यथा मे हरणं श्रुतम् 4058006c येन चापि ममाख्यातं यत्र चायतलोचना 4058007a अहम् अस्मिन् गिरौ दुर्गे बहुयोजनम् आयते 4058007c चिरान् निपतितो वृद्धः क्षीणप्राणपराक्रमः 4058008a तं माम् एवंगतं पुत्रः सुपार्श्वो नाम नामतः 4058008c आहारेण यथाकालं बिभर्ति पततां वरः 4058009a तीक्ष्णकामास् तु गन्धर्वास् तीक्ष्णकोपा भुजंगमाः 4058009c मृगाणां तु भयं तीक्ष्णं ततस् तीक्ष्णक्षुधा वयम् 4058010a स कदा चित् क्षुधार्तस्य मम चाहारकाङ्क्षिणः 4058010c गतसूर्यो ऽहनि प्राप्तो मम पुत्रो ह्य् अनामिषः 4058011a स मया वृद्धभावाच् च कोपाच् च परिभर्त्सितः 4058011c क्षुत्पिपासा परीतेन कुमारः पततां वरः 4058012a स ममाहारसंरोधात् पीडितः प्रीतिवर्धनः 4058012c अनुमान्य यथातत्त्वम् इदं वचनम् अब्रवीत् 4058013a अहं तात यथाकालम् आमिषार्थी खम् आप्लुतः 4058013c महेन्द्रस्य गिरेर् द्वारम् आवृत्य च समास्थितः 4058014a तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् 4058014c पन्थानम् एको ऽध्यवसं संनिरोद्धुम् अवाङ्मुखः 4058015a तत्र कश् चिन् मया दृष्टः सूर्योदयसमप्रभाम् 4058015c स्त्रियम् आदाय गच्छन् वै भिन्नाञ्जनचयोपमः 4058016a सो ऽहम् अभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः 4058016c तेन साम्ना विनीतेन पन्थानम् अभियाचितः 4058017a न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् 4058017c नीचेष्व् अपि जनः कश् चित् किम् अङ्ग बत मद्विधः 4058018a स यातस् तेजसा व्योम संक्षिपन्न् इव वेगतः 4058018c अथाहं खे चरैर् भूतैर् अभिगम्य सभाजितः 4058019a दिष्ट्या जीवसि तातेति अब्रुवन् मां महर्षयः 4058019c कथं चित् सकलत्रो ऽसौ गतस् ते स्वस्त्य् असंशयम् 4058020a एवम् उक्तस् ततो ऽहं तैः सिद्धैः परमशोभनैः 4058020c स च मे रावणो राजा रक्षसां प्रतिवेदितः 4058021a हरन् दाशरथेर् भार्यां रामस्य जनकात्मजाम् 4058021c भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् 4058022a रामलक्ष्मणयोर् नाम क्रोशन्तीं मुक्तमूर्धजाम् 4058022c एष कालात्ययस् तावद् इति वाक्यविदां वरः 4058023a एतम् अर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् 4058023c तच् छ्रुत्वापि हि मे बुद्धिर् नासीत् का चित् पराक्रमे 4058024a अपक्षो हि कथं पक्षी कर्म किं चिद् उपक्रमेत् 4058024c यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना 4058025a श्रूयतां तत् प्रवक्ष्यामि भवतां पौरुषाश्रयम् 4058025c वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः 4058025e यद् धि दाशरथेः कार्यं मम तन् नात्र संशयः 4058026a ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः 4058026c सहिताः कपिराजेन देवैर् अपि दुरासदाः 4058027a रामलक्ष्मणबाणाश् च निशिताः कङ्कपत्रिणः 4058027c त्रयाणाम् अपि लोकानां पर्याप्तास् त्राणनिग्रहे 4058028a कामं खलु दशग्रीवस् तेजोबलसमन्वितः 4058028c भवतां तु समर्थानां न किं चिद् अपि दुष्करम् 4058029a तद् अलं कालसंगेन क्रियतां बुद्धिनिश्चयः 4058029c न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः 4059001a ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः 4059001c उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः 4059002a तम् अङ्गदम् उपासीनं तैः सर्वैर् हरिभिर् वृतम् 4059002c जनितप्रत्ययो हर्षात् संपातिः पुनर् अब्रवीत् 4059003a कृत्वा निःशब्दम् एकाग्राः शृण्वन्तु हरयो मम 4059003c तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् 4059004a अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने 4059004c सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः 4059005a लब्धसंज्ञस् तु षड्रात्राद् विवशो विह्वलन्न् इव 4059005c वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन 4059006a ततस् तु सागराञ् शैलान् नदीः सर्वाः सरांसि च 4059006c वनान्य् अटविदेशांश् च समीक्ष्य मतिर् आगमत् 4059007a हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् 4059007c दक्षिणस्योदधेस् तीरे विन्ध्यो ऽयम् इति निश्चितः 4059008a आसीच् चात्राश्रमं पुण्यं सुरैर् अपि सुपूजितम् 4059008c ऋषिर् निशाकरो नाम यस्मिन्न् उग्रतपाभवत् 4059009a अष्टौ वर्षसहस्राणि तेनास्मिन्न् ऋषिणा विना 4059009c वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे 4059010a अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच् छनैः 4059010c तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर् आगतः 4059011a तम् ऋषिं द्रष्टु कामो ऽस्मि दुःखेनाभ्यागतो भृशम् 4059011c जटायुषा मया चैव बहुशो ऽभिगतो हि सः 4059012a तस्याश्रमपदाभ्याशे ववुर् वाताः सुगन्धिनः 4059012c वृक्षो नापुष्पितः कश् चिद् अफलो वा न दृश्यते 4059013a उपेत्य चाश्रमं पुण्यं वृक्षमूलम् उपाश्रितः 4059013c द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् 4059014a अथापश्यम् अदूरस्थम् ऋषिं ज्वलिततेजसं 4059014c कृताभिषेकं दुर्धर्षम् उपावृत्तम् उदङ्मुखम् 4059015a तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः 4059015c परिवार्योपगच्छन्ति दातारं प्राणिनो यथा 4059016a ततः प्राप्तम् ऋषिं ज्ञात्वा तानि सत्त्वानि वै ययुः 4059016c प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् 4059017a ऋषिस् तु दृष्ट्वा मां तुष्टः प्रविष्टश् चाश्रमं पुनः 4059017c मुहूर्तमात्रान् निष्क्रम्य ततः कार्यम् अपृच्छत 4059018a सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते 4059018c अग्निदग्धाव् इमौ पक्षौ त्वक् चैव व्रणिता तव 4059019a द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे 4059019c गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ 4059020a ज्येष्ठस् त्वं तु च संपातिर् जटायुर् अनुजस् तव 4059020c मानुषं रूपम् आस्थाय गृह्णीतां चरणौ मम 4059021a किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् 4059021c दण्डो वायं धृतः केन सर्वम् आख्याहि पृच्छतः 4060001a ततस् तद् दारुणं कर्म दुष्करं साहसात् कृतम् 4060001c आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा 4060002a भगवन् व्रणयुक्तत्वाल् लज्जया चाकुलेन्द्रियः 4060002c परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् 4060003a अहं चैव जटायुश् च संघर्षाद् दर्पमोहितौ 4060003c आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम् 4060004a कैलासशिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् 4060004c रविः स्याद् अनुयातव्यो यावद् अस्तं महागिरिम् 4060005a अथावां युगपत् प्राप्ताव् अपश्याव महीतले 4060005c रथचक्रप्रमाणानि नगराणि पृथक् पृथक् 4060006a क्व चिद् वादित्रघोषांश् च ब्रह्मघोषांश् च शुश्रुव 4060006c गायन्तीश् चाङ्गना बह्वीः पश्यावो रक्तवाससः 4060007a तूर्णम् उत्पत्य चाकाशम् आदित्यपथम् आस्थितौ 4060007c आवाम् आलोकयावस् तद् वनं शाद्वलसंस्थितम् 4060008a उपलैर् इव संछन्ना दृश्यते भूः शिलोच्चयैः 4060008c आपगाभिश् च संवीता सूत्रैर् इव वसुंधरा 4060009a हिमवांश् चैव विन्ध्यश् च मेरुश् च सुमहान् नगः 4060009c भूतले संप्रकाशन्ते नागा इव जलाशये 4060010a तीव्रस्वेदश् च खेदश् च भयं चासीत् तदावयोः 4060010c समाविशत मोहश् च मोहान् मूर्छा च दारुणा 4060011a न दिग् विज्ञायते याम्या नागेन्या न च वारुणी 4060011c युगान्ते नियतो लोको हतो दग्ध इवाग्निना 4060012a यत्नेन महता भूयो रविः समवलोकितः 4060012c तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ 4060013a जटायुर् माम् अनापृच्छ्य निपपात महीं ततः 4060013c तं दृष्ट्वा तूर्णम् आकाशाद् आत्मानं मुक्तवान् अहम् 4060014a पक्षिभ्यां च मया गुप्तो जटायुर् न प्रदह्यत 4060014c प्रमादात् तत्र निर्दग्धः पतन् वायुपथाद् अहम् 4060015a आशङ्के तं निपतितं जनस्थाने जटायुषम् 4060015c अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः 4060016a राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च 4060016c सर्वथा मर्तुम् एवेच्छन् पतिष्ये शिखराद् गिरेः 4061001a एवम् उक्त्वा मुनिश्रेष्ठम् अरुदं दुःखितो भृशम् 4061001c अथ ध्यात्वा मुहूर्तं तु भगवान् इदम् अब्रवीत् 4061002a पक्षौ च ते प्रपक्षौ च पुनर् अन्यौ भविष्यतः 4061002c चक्षुषी चैव प्राणाश् च विक्रमश् च बलं च ते 4061003a पुराणे सुमहत् कार्यं भविष्यं हि मया श्रुतम् 4061003c दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम 4061004a राजा दशरथो नाम कश् चिद् इक्ष्वाकुनन्दनः 4061004c तस्य पुत्रो महातेजा रामो नाम भविष्यति 4061005a अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति 4061005c तस्मिन्न् अर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः 4061006a नैरृतो रावणो नाम तस्या भार्यां हरिष्यति 4061006c राक्षसेन्द्रो जनस्थानाद् अवध्यः सुरदानवैः 4061007a सा च कामैः प्रलोभ्यन्ती भक्ष्यैर् भोज्यैश् च मैथिली 4061007c न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी 4061008a परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः 4061008c यद् अन्नम् अमृतप्रख्यं सुराणाम् अपि दुर्लभम् 4061009a तद् अन्नं मैथिली प्राप्य विज्ञायेन्द्राद् इदं त्व् इति 4061009c अग्रम् उद्धृत्य रामाय भूतले निर्वपिष्यति 4061010a यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः 4061010c देवत्वं गतयोर् वापि तयोर् अन्नम् इदं त्व् इति 4061011a एष्यन्त्य् अन्वेषकास् तस्या रामदूताः प्लवंगमाः 4061011c आख्येया राममहिषी त्वया तेभ्यो विहंगम 4061012a सर्वथा तु न गन्तव्यम् ईदृशः क्व गमिष्यसि 4061012c देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे 4061013a उत्सहेयम् अहं कर्तुम् अद्यैव त्वां सपक्षकम् 4061013c इहस्थस् त्वं तु लोकानां हितं कार्यं करिष्यसि 4061014a त्वयापि खलु तत् कार्यं तयोश् च नृपपुत्रयोः 4061014c ब्राह्मणानां सुराणां च मुनीनां वासवस्य च 4061015a इच्छाम्य् अहम् अपि द्रष्टुं भ्रातरु रामलक्ष्मणौ 4061015c नेच्छे चिरं धारयितुं प्राणांस् त्यक्ष्ये कलेवरम् 4062001a एतैर् अन्यैश् च बहुभिर् वाक्यैर् वाक्यविशारदः 4062001c मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वम् आश्रमम् 4062002a कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः 4062002c अहं विन्ध्यं समारुह्य भवतः प्रतिपालये 4062003a अद्य त्व् एतस्य कालस्य साग्रं वर्षशतं गतम् 4062003c देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर् वचः 4062004a महाप्रस्थानम् आसाद्य स्वर्गते तु निशाकरे 4062004c मां निर्दहति संतापो वितर्कैर् बहुभिर् वृतम् 4062005a उत्थितां मरणे बुद्धिं मुनि वाक्यैर् निवर्तये 4062005c बुद्धिर् या तेन मे दत्ता प्राणसंरक्षणाय तु 4062005e सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः 4062006a बुध्यता च मया वीर्यं रावणस्य दुरात्मनः 4062006c पुत्रः संतर्जितो वाग्भिर् न त्राता मैथिली कथम् 4062007a तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ 4062007c न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् 4062008a तस्य त्व् एवं ब्रुवाणस्य संपातेर् वानरैः सह 4062008c उत्पेततुस् तदा पक्षौ समक्षं वनचारिणाम् 4062009a स दृष्ट्वा स्वां तनुं पक्षैर् उद्गतैर् अरुणच्छदैः 4062009c प्रहर्षम् अतुलं लेभे वानरांश् चेदम् अब्रवीत् 4062010a निशाकरस्य महर्षेः प्रभावाद् अमितात्मनः 4062010c आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनर् उत्थितौ 4062011a यौवने वर्तमानस्य ममासीद् यः पराक्रमः 4062011c तम् एवाद्यावगच्छामि बलं पौरुषम् एव च 4062012a सर्वथा क्रियतां यत्नः सीताम् अधिगमिष्यथ 4062012c पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः 4062013a इत्य् उक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः 4062013c उत्पपात गिरेः शृङ्गाज् जिज्ञासुः खगमो गतिम् 4062014a तस्य तद् वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः 4062014c बभूवुर् हरिशार्दूला विक्रमाभ्युदयोन्मुखाः 4062015a अथ पवनसमानविक्रमाः; प्लवगवराः प्रतिलब्ध पौरुषाः 4062015c अभिजिदभिमुखां दिशं ययुर्; जनकसुता परिमार्गणोन्मुखाः 4063001a आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः 4063001c संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः 4063002a संपातेर् वचनं श्रुत्वा हरयो रावणक्षयम् 4063002c हृष्टाः सागरम् आजग्मुः सीतादर्शनकाङ्क्षिणः 4063003a अभिक्रम्य तु तं देशं ददृशुर् भीमविक्रमाः 4063003c कृत्स्नं लोकस्य महतः प्रतिबिम्बम् इव स्थितम् 4063004a दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् 4063004c संनिवेशं ततश् चक्रुः सहिता वानरोत्तमाः 4063005a सत्त्वैर् महद्भिर् विकृतैः क्रीडद्भिर् विविधैर् जले 4063005c व्यात्तास्यैः सुमहाकायैर् ऊर्मिभिश् च समाकुलम् 4063006a प्रसुप्तम् इव चान्यत्र क्रीडन्तम् इव चान्यतः 4063006c क्व चित् पर्वतमात्रैश् च जलराशिभिर् आवृतम् 4063007a संकुलं दानवेन्द्रैश् च पातालतलवासिभिः 4063007c रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः 4063008a आकाशम् इव दुष्पारं सागरं प्रेक्ष्य वानराः 4063008c विषेदुः सहसा सर्वे कथं कार्यम् इति ब्रुवन् 4063009a विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् 4063009c आश्वासयाम् आस हरीन् भयार्तान् हरिसत्तमः 4063010a न निषादेन नः कार्यं विषादो दोषवत्तरः 4063010c विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः 4063011a विषादो ऽयं प्रसहते विक्रमे पर्युपस्थिते 4063011c तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति 4063012a तस्यां रात्र्यां व्यतीतायाम् अङ्गदो वानरैः सह 4063012c हरिवृद्धैः समागम्य पुनर् मन्त्रम् अमन्त्रयत् 4063013a सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ 4063013c वासवं परिवार्येव मरुतां वाहिनी स्थिता 4063014a को ऽन्यस् तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् 4063014c अन्यत्र वालितनयाद् अन्यत्र च हनूमतः 4063015a ततस् तान् हरिवृद्धांश् च तच् च सैन्यम् अरिंदमः 4063015c अनुमान्याङ्गदः श्रीमान् वाक्यम् अर्थवद् अब्रवीत् 4063016a क इदानीं महातेजा लङ्घयिष्यति सागरम् 4063016c कः करिष्यति सुग्रीवं सत्यसंधम् अरिंदमम् 4063017a को वीरो योजनशतं लङ्घयेत प्लवंगमाः 4063017c इमांश् च यूथपान् सर्वान् मोचयेत् को महाभयात् 4063018a कस्य प्रसादाद् दारांश् च पुत्रांश् चैव गृहाणि च 4063018c इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् 4063019a कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् 4063019c अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् 4063020a यदि कश् चित् समर्थो वः सागरप्लवने हरिः 4063020c स ददात्व् इह नः शीघ्रं पुण्याम् अभयदक्षिणाम् 4063021a अङ्गदस्य वचः श्रुत्वा न कश् चित् किं चिद् अब्रवीत् 4063021c स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी 4063022a पुनर् एवाङ्गदः प्राह तान् हरीन् हरिसत्तमः 4063022c सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः 4063023a व्यपदेश्य कुले जाताः पूजिताश् चाप्य् अभीक्ष्णशः 4063023c न हि वो गमने संगः कदा चिद् अपि कस्य चित् 4063024a ब्रुवध्वं यस्य या शक्तिर् गमने प्लवगर्षभाः 4064001a ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः 4064001c स्वं स्वं गतौ समुत्साहम् आहुस् तत्र यथाक्रमम् 4064002a गजो गवाक्षो गवयः शरभो गन्धमादनः 4064002c मैन्दश् च द्विविदश् चैव सुषेणो जाम्बवांस् तथा 4064003a आबभाषे गजस् तत्र प्लवेयं दशयोजनम् 4064003c गवाक्षो योजनान्य् आह गमिष्यामीति विंशतिम् 4064004a गवयो वानरस् तत्र वानरांस् तान् उवाच ह 4064004c त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः 4064005a शरभो वानरस् तत्र वानरांस् तान् उवाच ह 4064005c चत्वारिंशद् गमिष्यामि योजनानां न संशयः 4064006a वानरांस् तु महातेजा अब्रवीद् गन्धमादनः 4064006c योजनानां गमिष्यामि पञ्चाशत् तु न संशयः 4064007a मैन्दस् तु वानरस् तत्र वानरांस् तान् उवाच ह 4064007c योजनानां परं षष्टिम् अहं प्लवितुम् उत्सहे 4064008a ततस् तत्र महातेजा द्विविदः प्रत्यभाषत 4064008c गमिष्यामि न संदेहः सप्ततिं योजनान्य् अहम् 4064009a सुषेणस् तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् 4064009c अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः 4064010a तेषां कथयतां तत्र सर्वांस् तान् अनुमान्य च 4064010c ततो वृद्धतमस् तेषां जाम्बवान् प्रत्यभाषत 4064011a पूर्वम् अस्माकम् अप्य् आसीत् कश् चिद् गतिपराक्रमः 4064011c ते वयं वयसः पारम् अनुप्राप्ताः स्म साम्प्रतम् 4064012a किं तु नैवं गते शक्यम् इदं कार्यम् उपेक्षितुम् 4064012c यद् अर्थं कपिराजश् च रामश् च कृतनिश्चयौ 4064013a साम्प्रतं कालभेदेन या गतिस् तां निबोधत 4064013c नवतिं योजनानां तु गमिष्यामि न संशयः 4064014a तांश् च सर्वान् हरिश्रेष्ठाञ् जाम्बवान् पुनर् अब्रवीत् 4064014c न खल्व् एतावद् एवासीद् गमने मे पराक्रमः 4064015a मया महाबलैश् चैव यज्ञे विष्णुः सनातनः 4064015c प्रदक्षिणीकृतः पूर्वं क्रममाणस् त्रिविक्रमः 4064016a स इदानीम् अहं वृद्धः प्लवने मन्दविक्रमः 4064016c यौवने च तदासीन् मे बलम् अप्रतिमं परैः 4064017a संप्रत्य् एतावतीं शक्तिं गमने तर्कयाम्य् अहम् 4064017c नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति 4064018a अथोत्तरम् उदारार्थम् अब्रवीद् अङ्गदस् तदा 4064018c अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् 4064019a अहम् एतद् गमिष्यामि योजनानां शतं महत् 4064019c निवर्तने तु मे शक्तिः स्यान् न वेति न निश्चितम् 4064020a तम् उवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः 4064020c ज्ञायते गमने शक्तिस् तव हर्यृक्षसत्तम 4064021a कामं शतसहस्रं वा न ह्य् एष विधिर् उच्यते 4064021c योजनानां भवाञ् शक्तो गन्तुं प्रतिनिवर्तितुम् 4064022a न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन 4064022c भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम 4064023a भवान् कलत्रम् अस्माकं स्वामिभावे व्यवस्थितः 4064023c स्वामी कलत्रं सैन्यस्य गतिर् एषा परंतप 4064024a तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् 4064024c अपि चैतस्य कार्यस्य भवान् मूलम् अरिंदम 4064025a मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदां नयः 4064025c मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः 4064026a तद् भवान् अस्या कार्यस्य साधने सत्यविक्रमः 4064026c बुद्धिविक्रमसंपन्नो हेतुर् अत्र परंतपः 4064027a गुरुश् च गुरुपुत्रश् च त्वं हि नः कपिसत्तम 4064027c भवन्तम् आश्रित्य वयं समर्था ह्य् अर्थसाधने 4064028a उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः 4064028c प्रत्युवाचोत्तरं वाक्यं वालिसूनुर् अथाङ्गदः 4064029a यदि नाहं गमिष्यामि नान्यो वानरपुंगवः 4064029c पुनः खल्व् इदम् अस्माभिः कार्यं प्रायोपवेशनम् 4064030a न ह्य् अकृत्वा हरिपतेः संदेशं तस्य धीमतः 4064030c तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् 4064031a स हि प्रसादे चात्यर्थं कोपे च हरिर् ईश्वरः 4064031c अतीत्य तस्य संदेशं विनाशो गमने भवेत् 4064032a तद् यथा ह्य् अस्य कार्यस्य न भवत्य् अन्यथा गतिः 4064032c तद् भवान् एव दृष्टार्थः संचिन्तयितुम् अर्हति 4064033a सो ऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः 4064033c जाम्बवान् उत्तरं वाक्यं प्रोवाचेदं ततो ऽङ्गदम् 4064034a अस्य ते वीर कार्यस्य न किं चित् परिहीयते 4064034c एष संचोदयाम्य् एनं यः कार्यं साधयिष्यति 4064035a ततः प्रतीतं प्लवतां वरिष्ठम्; एकान्तम् आश्रित्य सुखोपविष्टम् 4064035c संचोदयाम् आस हरिप्रवीरो; हरिप्रवीरं हनुमन्तम् एव 4065001a अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् 4065001c जाम्बवान् समुदीक्ष्यैवं हनुमन्तम् अथाब्रवीत् 4065002a वीर वानरलोकस्य सर्वशास्त्रविदां वर 4065002c तूष्णीम् एकान्तम् आश्रित्य हनुमन् किं न जल्पसि 4065003a हनुमन् हरिराजस्य सुग्रीवस्य समो ह्य् असि 4065003c रामलक्ष्मणयोश् चापि तेजसा च बलेन च 4065004a अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः 4065004c गरुत्मान् इव विख्यात उत्तमः सर्वपक्षिणाम् 4065005a बहुशो हि मया दृष्टः सागरे स महाबलः 4065005c भुजगान् उद्धरन् पक्षी महावेगो महायशाः 4065006a पक्षयोर् यद् बलं तस्य तावद् भुजबलं तव 4065006c विक्रमश् चापि वेगश् च न ते तेनापहीयते 4065007a बलं बुद्धिश् च तेजश् च सत्त्वं च हरिसत्तम 4065007c विशिष्टं सर्वभूतेषु किम् आत्मानं न बुध्यसे 4065008a अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला 4065008c अज्ञनेति परिख्याता पत्नी केसरिणो हरेः 4065009a अभिशापाद् अभूत् तात वानरी कामरूपिणी 4065009c दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः 4065010a कपित्वे चारुसर्वाङ्गी कदा चित् कामरूपिणी 4065010c मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी 4065011a अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे 4065011c विचित्रमाल्याभरणा महार्हक्षौमवासिनी 4065012a तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् 4065012c स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच् छनैः 4065013a स ददर्श ततस् तस्या वृत्ताव् ऊरू सुसंहतौ 4065013c स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् 4065014a तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् 4065014c दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः 4065015a स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः 4065015c मन्मथाविष्टसर्वाङ्गो गतात्मा ताम् अनिन्दिताम् 4065016a सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यम् अब्रवीत् 4065016c एकपत्नीव्रतम् इदं को नाशयितुम् इच्छति 4065017a अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत 4065017c न त्वां हिंसामि सुश्रोणि मा भूत् ते सुभगे भयम् 4065018a मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि 4065018c वीर्यवान् बुद्धिसंपन्नः पुत्रस् तव भविष्यति 4065019a अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने 4065019c फलं चेति जिघृक्षुस् त्वम् उत्प्लुत्याभ्यपतो दिवम् 4065020a शतानि त्रीणि गत्वाथ योजनानां महाकपे 4065020c तेजसा तस्य निर्धूतो न विषादं ततो गतः 4065021a तावद् आपततस् तूर्णम् अन्तरिक्षं महाकपे 4065021c क्षिप्तम् इन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता 4065022a ततः शैलाग्रशिखरे वामो हनुर् अभज्यत 4065022c ततो हि नामधेयं ते हनुमान् इति कीर्त्यते 4065023a ततस् त्वां निहतं दृष्ट्वा वायुर् गन्धवहः स्वयम् 4065023c त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः 4065024a संभ्रान्ताश् च सुराः सर्वे त्रैलोक्ये क्षुभिते सति 4065024c प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः 4065025a प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ 4065025c अशस्त्रवध्यतां तात समरे सत्यविक्रम 4065026a वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च 4065026c सहस्रनेत्रः प्रीतात्मा ददौ ते वरम् उत्तमम् 4065027a स्वच्छन्दतश् च मरणं ते भूयाद् इति वै प्रभो 4065027c स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः 4065028a मारुतस्यौरसः पुत्रस् तेजसा चापि तत्समः 4065028c त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः 4065029a वयम् अद्य गतप्राणा भवान् अस्मासु साम्प्रतम् 4065029c दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः 4065030a त्रिविक्रमे मया तात सशैलवनकानना 4065030c त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् 4065031a तदा चौषधयो ऽस्माभिः संचिता देवशासनात् 4065031c निष्पन्नम् अमृतं याभिस् तदासीन् नो महद् बलम् 4065032a स इदानीम् अहं वृद्धः परिहीनपराक्रमः 4065032c साम्प्रतं कालम् अस्माकं भवान् सर्वगुणान्वितः 4065033a तद् विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो ह्य् असि 4065033c त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी 4065034a उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् 4065034c परा हि सर्वभूतानां हनुमन् या गतिस् तव 4065035a विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे 4065035c विक्रमस्व महावेगो विष्णुस् त्रीन् विक्रमान् इव 4065036a ततस् तु वै जाम्बवताभिचोदितः; प्रतीतवेगः पवनात्मजः कपिः 4065036c प्रहर्षयंस् तां हरिवीर वाहिनीं; चकार रूपं महद् आत्मनस् तदा 4066001a संस्तूयमानो हनुमान् व्यवर्धत महाबलः 4066001c समाविध्य च लाङ्गूलं हर्षाच् च बलम् एयिवान् 4066002a तस्य संस्तूयमानस्य सर्वैर् वानरपुंगवैः 4066002c तेजसापूर्यमाणस्य रूपम् आसीद् अनुत्तमम् 4066003a यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे 4066003c मारुतस्यौरसः पुत्रस् तथा संप्रति जृम्भते 4066004a अशोभत मुखं तस्य जृम्भमाणस्य धीमतः 4066004c अम्बरीषोपमं दीप्तं विधूम इव पावकः 4066005a हरीणाम् उत्थितो मध्यात् संप्रहृष्टतनूरुहः 4066005c अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् 4066006a अरुजन् पर्वताग्राणि हुताशनसखो ऽनिलः 4066006c बलवान् अप्रमेयश् च वायुर् आकाशगोचरः 4066007a तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः 4066007c मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः 4066008a उत्सहेयं हि विस्तीर्णम् आलिखन्तम् इवाम्बरम् 4066008c मेरुं गिरिम् असंगेन परिगन्तुं सहस्रशः 4066009a बाहुवेगप्रणुन्नेन सागरेणाहम् उत्सहे 4066009c समाप्लावयितुं लोकं सपर्वतनदीह्रदम् 4066010a ममोरुजङ्घावेगेन भविष्यति समुत्थितः 4066010c संमूर्छितमहाग्राहः समुद्रो वरुणालयः 4066011a पन्नगाशनम् आकाशे पतन्तं पक्षिसेवितम् 4066011c वैनतेयम् अहं शक्तः परिगन्तुं सहस्रशः 4066012a उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् 4066012c अनस्तमितम् आदित्यम् अभिगन्तुं समुत्सहे 4066013a ततो भूमिम् असंस्पृश्य पुनर् आगन्तुम् उत्सहे 4066013c प्रवेगेनैव महता भीमेन प्लवगर्षभाः 4066014a उत्सहेयम् अतिक्रान्तुं सर्वान् आकाशगोचरान् 4066014c सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् 4066015a पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः 4066015c हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् 4066016a लतानां वीरुधां पुष्पं पादपानां च सर्वशः 4066016c अनुयास्यति माम् अद्य प्लवमानं विहायसा 4066016e भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे 4066017a चरन्तं घोरम् आकाशम् उत्पतिष्यन्तम् एव च 4066017c द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः 4066018a महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः 4066018c दिवम् आवृत्य गच्छन्तं ग्रसमानम् इवाम्बरम् 4066019a विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् 4066019c सागरं क्षोभयिष्यामि प्लवमानः समाहितः 4066020a वैनतेयस्य वा शक्तिर् मम वा मारुतस्य वा 4066020c ऋते सुपर्णराजानं मारुतं वा महाबलम् 4066020e न हि भूतं प्रपश्यामि यो मां प्लुतम् अनुव्रजेत् 4066021a निमेषान्तरमात्रेण निरालम्भनम् अम्बरम् 4066021c सहसा निपतिष्यामि घनाद् विद्युद् इवोत्थिता 4066022a भविष्यति हि मे रूपं प्लवमानस्य सागरम् 4066022c विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव 4066023a बुद्ध्या चाहं प्रपश्यामि मनश् चेष्टा च मे तथा 4066023c अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः 4066024a मारुतस्य समो वेगे गरुडस्य समो जवे 4066024c अयुतं योजनानां तु गमिष्यामीति मे मतिः 4066025a वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः 4066025c विक्रम्य सहसा हस्ताद् अमृतं तद् इहानये 4066025e लङ्कां वापि समुत्क्षिप्य गच्छेयम् इति मे मतिः 4066026a तम् एवं वानरश्रेष्ठं गर्जन्तम् अमितौजसं 4066026c उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमः 4066027a वीर केसरिणः पुत्र वेगवन् मारुतात्मज 4066027c ज्ञातीनां विपुलं शोकस् त्वया तात प्रणाशितः 4066028a तव कल्याणरुचयः कपिमुख्याः समागताः 4066028c मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः 4066029a RSINAM च प्रसादेन कपिवृद्धमतेन च 4066029c गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् 4066030a स्थास्यामश् चैकपादेन यावदागमनं तव 4066030c त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् 4066031a ततस् तु हरिशार्दूलस् तान् उवाच वनौकसः 4066031c नेयं मम मही वेगं प्लवने धारयिष्यति 4066032a एतानि हि नगस्यास्य शिलासंकटशालिनः 4066032c शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च 4066033a एतानि मम निष्पेषं पादयोः पततां वराः 4066033c प्लवतो धारयिष्यन्ति योजनानाम् इतः शतम् 4066034a ततस् तु मारुतप्रख्यः स हरिर् मारुतात्मजः 4066034c आरुरोह नगश्रेष्ठं महेन्द्रम् अरिमर्दनः 4066035a वृतं नानाविधैर् वृक्षैर् मृगसेवितशाद्वलम् 4066035c लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् 4066036a सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् 4066036c मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् 4066037a महद्भिर् उच्छ्रितं शृङ्गैर् महेन्द्रं स महाबलः 4066037c विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः 4066038a पादाभ्यां पीडितस् तेन महाशैलो महात्मना 4066038c ररास सिंहाभिहतो महान् मत्त इव द्विपः 4066039a मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः 4066039c वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः 4066040a नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः 4066040c उत्पतद्भिर् विहंगैश् च विद्याधरगणैर् अपि 4066041a त्यज्यमानमहासानुः संनिलीनमहोरगः 4066041c शैलशृङ्गशिलोद्घातस् तदाभूत् स महागिरिः 4066042a निःश्वसद्भिस् तदा तैस् तु भुजगैर् अर्धनिःसृतैः 4066042c सपताक इवाभाति स तदा धरणीधरः 4066043a ऋषिभिस् त्रास संभ्रान्तैस् त्यज्यमानः शिलोच्चयः 4066043c सीदन् महति कान्तारे सार्थहीन इवाध्वगः 4066044a स वेगवान् वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता 4066044c मनः समाधाय महानुभावो; जगाम लङ्कां मनसा मनस्वी