% Ramayana: Aranyakanda % Last updated: Wed Nov 18 2020 % Encoding: ASCII % 3001001a pravizya tu महारण्यं दण्डकारण्यम् आत्मवान् 3001001c ददर्श रामो दुर्धर्षस् तापसाश्रममण्डलम् 3001002a कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् 3001002c यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् 3001003a शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा 3001003c पूजितं चोपनृत्तं च नित्यम् अप्सरसां गणैः 3001004a विशालैर् अग्निशरणैः स्रुग्भाण्डैर् अजिनैः कुशैः 3001004c समिद्भिस् तोयकलशैः फलमूलैश् च शोभितम् 3001005a आरण्यैश् च महावृक्षैः पुण्यैः स्वादुफलैर् वृतम् 3001005c बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् 3001006a पुष्पैर् वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया 3001006c फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः 3001007a सूर्यवैश्वानराभैश् च पुराणैर् मुनिभिर् वृतम् 3001007c पुण्यैश् अ नियताहारैः शोभितं परमर्षिभिः 3001008a तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् 3001008c ब्रह्मविद्भिर् महाभागैर् ब्राह्मणैर् उपशोभितम् 3001009a तद् दृष्ट्वा राघवः श्रीमांस् तापसाश्रममण्डलम् 3001009c अभ्यगच्छन् महातेजा विज्यं कृत्वा महद् धनुः 3001010a दिव्यज्ञानोपपन्नास् ते रामं दृष्ट्वा महर्षयः 3001010c अभ्यगच्छंस् तदा प्रीता वैदेहीं च यशस्विनीम् 3001011a ते तं सोमम् इवोद्यन्तं दृष्ट्वा वै धर्मचारिणः 3001011c मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः 3001012a रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् 3001012c ददृशुर् विस्मिताकारा रामस्य वनवासिनः 3001013a वैदेहीं लक्ष्मणं रामं नेत्रैर् अनिमिषैर् इव 3001013c आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः 3001014a अत्रैनं हि महाभागाः सर्वभूतहिते रताः 3001014c अतिथिं पर्णशालायां राघवं संन्यवेशयन् 3001015a ततो रामस्य सत्कृत्य विधिना पावकोपमाः 3001015c आजह्रुस् ते महाभागाः सलिलं धर्मचारिणः 3001016a मूलं पुष्पं फलं वन्यम् आश्रमं च महात्मनः 3001016c निवेदयीत्वा धर्मज्ञास् ततः प्राञ्जलयो ऽब्रुवन् 3001017a धर्मपालो जनस्यास्य शरण्यश् च महायशाः 3001017c पूजनीयश् च मान्यश् च राजा दण्डधरो गुरुः 3001018a इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव 3001018c राजा तस्माद् वनान् भोगान् भुङ्क्ते लोकनमस्कृतः 3001019a ते वयं भवता रक्ष्या भवद्विषयवासिनः 3001019c नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः 3001020a न्यस्तदण्डा वयं राजञ् जितक्रोधा जितेन्द्रियाः 3001020c रक्षितव्यास् त्वया शश्वद् गर्भभूतास् तपोधनाः 3001021a एवम् उक्त्वा फलैर् मूलैः पुष्पैर् वन्यैश् च राघवम् 3001021c अन्यैश् च विविधाहारैः सलक्ष्मणम् अपूजयन् 3001022a तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः 3001022c न्यायवृत्ता यथान्यायं तर्पयाम् आसुर् ईश्वरम् 3002001a कृतातिथ्यो ऽथ रामस् तु सूर्यस्योदयनं प्रति 3002001c आमन्त्र्य स मुनीन् सर्वान् वनम् एवान्वगाहत 3002002a नानामृगगणाकीर्णं शार्दूलवृकसेवितम् 3002002c ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् 3002003a निष्कूजनानाशकुनि झिल्लिका गणनादितम् 3002003c लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह 3002004a वनमध्ये तु काकुत्स्थस् तस्मिन् घोरमृगायुते 3002004c ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् 3002005a गभीराक्षं महावक्त्रं विकटं विषमोदरम् 3002005c बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् 3002006a वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् 3002006c त्रासनं सर्वभूतानां व्यादितास्यम् इवान्तकम् 3002007a त्रीन् सिंहांश् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश 3002007c सविषाणं वसादिग्धं गजस्य च शिरो महत् 3002008a अवसज्यायसे शूले विनदन्तं महास्वनम् 3002008c स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् 3002009a अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः 3002009c स कृत्वा भैरवं नादं चालयन्न् इव मेदिनीम् 3002010a अङ्गेनादाय वैदेहीम् अपक्रम्य ततो ऽब्रवीत् 3002010c युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ 3002011a प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ 3002011c कथं तापसयोर् वां च वासः प्रमदया सह 3002012a अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ 3002012c अहं वनम् इदं दुर्गं विराघो नाम राक्षसः 3002013a चरामि सायुधो नित्यम् ऋषिमांसानि भक्षयन् 3002013c इयं नारी वरारोहा मम भर्या भविष्यति 3002013e युवयोः पापयोश् चाहं पास्यामि रुधिरं मृधे 3002014a तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः 3002014c श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा 3002014e सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा 3002015a तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् 3002015c अब्रवील् लक्ष्मणं वाक्यं मुखेन परिशुष्यता 3002016a पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् 3002016c मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् 3002016e अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् 3002017a यद् अभिप्रेतम् अस्मासु प्रियं वर वृतं च यत् 3002017c कैकेय्यास् तु सुसंवृत्तं क्षिप्रम् अद्यैव लक्ष्मण 3002018a या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी 3002018c ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् 3002018e अद्येदानीं सकामा सा या माता मम मध्यमा 3002019a परस्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे 3002019c पितुर् विनाशात् सौमित्रे स्वराज्यहरणात् तथा 3002020a इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते 3002020c अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् 3002021a अनाथ इव भूतानां नाथस् त्वं वासवोपमः 3002021c मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे 3002022a शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः 3002022c विराधस्य गतासोर् हि मही पास्यति शोणितम् 3002023a राज्यकामे मम क्रोधो भरते यो बभूव ह 3002023c तं विराधे विमोक्ष्यामि वज्री वज्रम् इवाचले 3002024a मम भुजबलवेगवेगितः; पततु शरो ऽस्य महान् महोरसि 3002024c व्यपनयतु तनोश् च जीवितं; पततु ततश् च महीं विघूर्णितः 3003001a अथोवाच पुनर् वाक्यं विराधः पूरयन् वनम् 3003001c आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः 3003002a तम् उवाच ततो रामो राक्षसं ज्वलिताननम् 3003002c पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम् आत्मनः 3003003a क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ 3003003c त्वां तु वेदितुम् इच्छावः कस् त्वं चरसि दण्डकान् 3003004a तम् उवाच विराधस् तु रामं सत्यपराक्रमम् 3003004c हन्त वक्ष्यामि ते राजन् निबोध मम राघव 3003005a पुत्रः किल जयस्याहं माता मम शतह्रदा 3003005c विराध इति माम् आहुः पृथिव्यां सर्वराक्षसाः 3003006a तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा 3003006c शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वम् एव च 3003007a उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम् 3003007c त्वरमाणौ पालयेथां न वां जीवितम् आददे 3003008a तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः 3003008c राक्षसं विकृताकारं विराधं पापचेतसं 3003009a क्षुद्र धिक् त्वां तु हीनार्थं मृत्युम् अन्वेषसे ध्रुवम् 3003009c रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि 3003010a ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ् शरान् 3003010c सुशीघ्रम् अभिसंधाय राक्षसं निजघान ह 3003011a धनुषा ज्यागुणवता सप्तबाणान् मुमोच ह 3003011c रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् 3003012a ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः 3003012c निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः 3003013a स विनद्य महानादं शूलं शक्रध्वजोपमम् 3003013c प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः 3003014a तच् छूलं वज्रसंकाशं गगने ज्वलनोपमम् 3003014c द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः 3003015a तस्य रौद्रस्य सौमित्रिर् बाहुं सव्यं बभञ्ज ह 3003015c रामस् तु दक्षिणं बाहुं तरसा तस्य रक्षसः 3003016a स भग्नबाहुः संविग्नो निपपाताशु राक्षसः 3003016c धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः 3003016e इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् 3003017a कौसल्या सुप्रजास् तात रामस् त्वं विदितो मया 3003017c वैदेही च महाभागा लक्ष्मणश् च महायशाः 3003018a अभिशापाद् अहं घोरां प्रविष्टो राक्षसीं तनुम् 3003018c तुम्बुरुर् नाम गन्धर्वः शप्तो वैश्वरणेन हि 3003019a प्रसाद्यमानश् च मया सो ऽब्रवीन् मां महायशाः 3003019c यदा दाशरथी रामस् त्वां वधिष्यति संयुगे 3003020a तदा प्रकृतिम् आपन्नो भवान् स्वर्गं गमिष्यति 3003020c इति वैश्रवणो राजा रम्भासक्तम् उवाच ह 3003021a अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह 3003021c तव प्रसादान् मुक्तो ऽहम् अभिशापात् सुदारुणात् 3003021e भवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परंतप 3003022a इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् 3003022c अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः 3003023a तं क्षिप्रम् अभिगच्छ त्वं स ते श्रेयो विधास्यति 3003023c अवटे चापि मां राम निक्षिप्य कुशली व्रज 3003024a रक्षसां गतसत्त्वानाम् एष धर्मः सनातनः 3003024c अवटे ये निधीयन्ते तेषां लोकाः सनातनाः 3003025a एवम् उक्त्वा तु काकुत्स्थं विराधः शरपीडितः 3003025c बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः 3003026a तं मुक्तकण्ठम् उत्क्षिप्य शङ्कुकर्णं महास्वनम् 3003026c विराधं प्राक्षिपच् छ्वभ्रे नदन्तं भैरवस्वनम् 3003027a ततस् तु तौ काञ्चनचित्रकार्मुकौ; निहत्य रक्षः परिगृह्य मैथिलीम् 3003027c विजह्रतुस् तौ मुदितौ महावने; दिवि स्थितौ चन्द्रदिवाकराव् इव 3004001a हत्वा तु तं भीमबलं विराधं राक्षसं वने 3004001c ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् 3004001e अब्रवील् लक्ष्मणां रामो भ्रातरं दीप्ततेजसं 3004002a कष्टं वनम् इदं दुर्गं न च स्मो वनगोचराः 3004002c अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् 3004003a आश्रमं शरभङ्गस्य राघवो ऽभिजगाम ह 3004004a तस्य देवप्रभावस्य तपसा भावितात्मनः 3004004c समीपे शरभङ्गस्य ददर्श महद् अद्भुतम् 3004005a विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् 3004005c असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् 3004006a सुप्रभाभरणं देवं विरजो ऽम्बरधारिणम् 3004006c तद्विधैर् एव बहुभिः पूज्यमानं महात्मभिः 3004007a हरिभिर् वाजिभिर् युक्तम् अन्तरिक्षगतं रथम् 3004007c ददर्शादूरतस् तस्य तरुणादित्यसंनिभम् 3004008a पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् 3004008c अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् 3004009a चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने 3004009c गृहीते वननारीभ्यां धूयमाने च मूर्धनि 3004010a गन्धर्वामरसिद्धाश् च बहवः परमर्षयः 3004010c अन्तरिक्षगतं देवं वाग्भिर् अग्र्याभिर् ईडिरे 3004011a दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणम् अब्रवीत् 3004011c ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः 3004011e अन्तरिक्षगता दिव्यास् त इमे हरयो ध्रुवम् 3004012a इमे च पुरुषव्याघ्र ये तिष्ठन्त्य् अभितो रथम् 3004012c शतं शतं कुण्डलिनो युवानः खड्गपाणयः 3004013a उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः 3004013c रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् 3004014a एतद् धि किल देवानां वयो भवति नित्यदा 3004014c यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः 3004015a इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण 3004015c यावज् जनाम्य् अहं व्यक्तं क एष द्युतिमान् रथे 3004016a तम् एवम् उक्त्वा सौमित्रिम् इहैव स्थीयताम् इति 3004016c अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति 3004017a ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः 3004017c शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् 3004018a इहोपयात्य् असौ रामो यावन् मां नाभिभाषते 3004018c निष्ठां नयत तावत् तु ततो मां द्रष्टुम् अर्हति 3004019a जितवन्तं कृतार्थं च द्रष्टाहम् अचिराद् इमम् 3004019c कर्म ह्य् अनेन कर्तव्यं महद् अन्यैः सुदुष्करम् 3004020a इति वज्री तम् आमन्त्र्य मानयित्वा च तापसं 3004020c रथेन हरियुक्तेन ययौ दिवम् अरिंदमः 3004021a प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः 3004021c अग्निहोत्रम् उपासीनं शरभङ्गम् उपागमत् 3004022a तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः 3004022c निषेदुस् तदनुज्ञाता लब्धवासा निमन्त्रिताः 3004023a ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः 3004023c शरभङ्गश् च तत् सर्वं राघवाय न्यवेदयत् 3004024a माम् एष वरदो राम ब्रह्मलोकं निनीषति 3004024c जितम् उग्रेण तपसा दुष्प्रापम् अकृतात्मभिः 3004025a अहं ज्ञात्वा नरव्याघ्र वर्तमानम् अदूरतः 3004025c ब्रह्मलोकं न गच्छामि त्वाम् अदृष्ट्वा प्रियातिथिम् 3004026a समागम्य गमिष्यामि त्रिदिवं देवसेवितम् 3004026c अक्षया नरशार्दूल जिता लोका मया शुभाः 3004026e ब्राह्म्याश् च नाकपृष्ठ्याश् च प्रतिगृह्णीष्व मामकान् 3004027a एवम् उक्तो नरव्याघ्रः सर्वशास्त्रविशारदः 3004027c ऋषिणा शरभङ्गेन राघवो वाक्यम् अब्रवीत् 3004028a अहम् एवाहरिष्यामि सर्वा&l लोकान् महामुने 3004028c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3004029a राघवेणैवम् उक्तस् तु शक्रतुल्यबलेन वै 3004029c शरभङ्गो महाप्राज्ञः पुनर् एवाब्रवीद् वचः 3004030a सुतीक्ष्णम् अभिगच्छ त्वं शुचौ देशे तपस्विनम् 3004030c रमणीये वनोद्देशे स ते वासं विधास्यति 3004031a एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् 3004031c यावज् जहामि गात्राणि जीर्णं त्वचम् इवोरगः 3004032a ततो ऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् 3004032c शरभङ्गो महातेजाः प्रविवेश हुताशनम् 3004033a तस्य रोमाणि केशांश् च ददाहाग्निर् महात्मनः 3004033c जीर्णं त्वचं तथास्थीनि यच् च मांसं च शोणितम् 3004034a स च पावकसंकाशः कुमारः समपद्यत 3004034c उत्थायाग्निचयात् तस्माच् छरभङ्गो व्यरोचत 3004035a स लोकान् आहिताग्नीनाम् RSINAM च महात्मनाम् 3004035c देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत 3004036a स पुण्यकर्मा भुवने द्विजर्षभः; पितामहं सानुचरं ददर्श ह 3004036c पितामहश् चापि समीक्ष्य तं द्विजं; ननन्द सुस्वागतम् इत्य् उवाच ह 3005001a शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः 3005001c अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं 3005002a वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः 3005002c अश्मकुट्टाश् च बहवः पत्राहाराश् च तापसाः 3005003a दन्तोलूखलिनश् चैव तथैवोन्मज्जकाः परे 3005003c मुनयः सलिलाहारा वायुभक्षास् तथापरे 3005004a आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः 3005004c तथोर्ध्ववासिनो दान्तास् तथार्द्रपटवाससः 3005005a सजपाश् च तपोनित्यास् तथा पञ्चतपोऽन्विताः 3005005c सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः 3005005e शरभङ्गाश्रमे रामम् अभिजग्मुश् च तापसाः 3005006a अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् 3005006c ऊचुः परमधर्मज्ञम् ऋषिसंघाः समाहिताः 3005007a त्वम् इक्ष्वाकुकुलस्यास्य पृथिव्याश् च महारथः 3005007c प्रधानश् चासि नाथश् च देवानां मघवान् इव 3005008a विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च 3005008c पितृव्रतत्वं सत्यं च त्वयि धर्मश् च पुष्कलः 3005009a त्वाम् आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् 3005009c अर्थित्वान् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि 3005010a अधार्मस् तु महांस् तात भवेत् तस्य महीपतेः 3005010c यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् 3005011a युञ्जानः स्वान् इव प्राणान् प्राणैर् इष्टान् सुतान् इव 3005011c नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः 3005012a प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् 3005012c ब्रह्मणः स्थानम् आसाद्य तत्र चापि महीयते 3005013a यत् करोति परं धर्मं मुनिर् मूलफलाशनः 3005013c तत्र राज्ञश् चतुर्भागः प्रजा धर्मेण रक्षतः 3005014a सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् 3005014c त्वन् नाथो ऽनाथवद् राम राक्षसैर् वध्यते भृशम् 3005015a एहि पश्य शरीराणि मुनीनां भावितात्मनाम् 3005015c हतानां राक्षसैर् घोरैर् बहूनां बहुधा वने 3005016a पम्पानदीनिवासानाम् अनुमन्दाकिनीम् अपि 3005016c चित्रकूटालयानां च क्रियते कदनं महत् 3005017a एवं वयं न मृष्यामो विप्रकारं तपस्विनम् 3005017c क्रियमाणं वने घोरं रक्षोभिर् भीमकर्मभिः 3005018a ततस् त्वां शरणार्थं च शरण्यं समुपस्थिताः 3005018c परिपालय नो राम वध्यमानान् निशाचरैः 3005019a एतच् छ्रुत्वा तु काकुत्स्थस् तापसानां तपस्विनाम् 3005019c इदं प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः 3005019e नैवम् अर्हथ मां वक्तुम् आज्ञाप्यो ऽहं तपस्विनम् 3005020a भवताम् अर्थसिद्ध्यर्थम् आगतो ऽहं यदृच्छया 3005020c तस्य मे ऽयं वने वासो भविष्यति महाफलः 3005020e तपस्विनां रणे शत्रून् हन्तुम् इच्छामि राक्षसान् 3005021a दत्त्वा वरं चापि तपोधनानां; धर्मे धृतात्मा सहलक्ष्मणेन 3005021c तपोधनैश् चापि सहार्य वृत्तः; सुतीष्क्णम् एवाभिजगाम वीरः 3006001a रामस् तु सहितो भ्रात्रा सीतया च परंतपः 3006001c सुतीक्ष्णस्याश्रमपदं जगाम सह तैर् द्विजैः 3006002a स गत्वा दूरम् अध्वानं नदीस् तीर्त्व बहूदकाः 3006002c ददर्श विपुलं शैलं महामेघम् इवोन्नतम् 3006003a ततस् तद् इक्ष्वाकुवरौ सततं विविधैर् द्रुमैः 3006003c काननं तौ विविशतुः सीतया सह राघवौ 3006004a प्रविष्टस् तु वनं घोरं बहुपुष्पफलद्रुमम् 3006004c ददर्शाश्रमम् एकान्ते चीरमालापरिष्कृतम् 3006005a तत्र तापसम् आसीनं मलपङ्कजटाधरम् 3006005c रामः सुतीक्ष्णं विधिवत् तपोवृद्धम् अभाषत 3006006a रामो ऽहम् अस्मि भगवन् भवन्तं द्रष्टुम् आगतः 3006006c तन् माभिवद धर्मज्ञ महर्षे सत्यविक्रम 3006007a स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् 3006007c समाश्लिष्य च बाहुभ्याम् इदं वचनम् अब्रवीत् 3006008a स्वागतं खलु ते वीर राम धर्मभृतां वर 3006008c आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् 3006009a प्रतीक्षमाणस् त्वाम् एव नारोहे ऽहं महायशः 3006009c देवलोकम् इतो वीर देहं त्यक्त्वा महीतले 3006010a चित्रकूटम् उपादाय राज्यभ्रष्टो ऽसि मे श्रुतः 3006010c इहोपयातः काकुत्स्थो देवराजः शतक्रतुः 3006010e सर्वा&l लोकाञ् जितान् आह मम पुण्येन कर्मणा 3006011a तेषु देवर्षिजुष्टेषु जितेषु तपसा मया 3006011c मत्प्रसादात् सभार्यस् त्वं विहरस्व सलक्ष्मणः 3006012a तम् उग्रतपसं दीप्तं महर्षिं सत्यवादिनम् 3006012c प्रत्युवाचात्मवान् रामो ब्रह्माणम् इव वासवः 3006013a अहम् एवाहरिष्यामि स्वयं लोकान् महामुने 3006013c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3006014a भवान् सर्वत्र कुशलः सर्वभूतहिते रतः 3006014c आख्यातः शरभङ्गेन गौतमेन महात्मना 3006015a एवम् उक्तस् तु रामेण महर्षिर् लोकविश्रुतः 3006015c अब्रवीन् मधुरं वाक्यं हर्षेण महताप्लुतः 3006016a अयम् एवाश्रमो राम गुणवान् रम्यताम् इह 3006016c ऋषिसंघानुचरितः सदा मूलफलैर् युतः 3006017a इमम् आश्रमम् आगम्य मृगसंघा महायशाः 3006017c अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः 3006018a तच् छ्रुत्वा वचनं तस्य महर्षेर् लक्ष्मणाग्रजः 3006018c उवाच वचनं धीरो विकृष्य सशरं धनुः 3006019a तान् अहं सुमहाभाग मृगसंघान् समागतान् 3006019c हन्यां निशितधारेण शरेणाशनिवर्चसा 3006020a भवांस् तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः 3006020c एतस्मिन्न् आश्रमे वासं चिरं तु न समर्थये 3006021a तम् एवम् उक्त्वा वरदं रामः संध्याम् उपागमत् 3006021c अन्वास्य पश्चिमां संध्यां तत्र वासम् अकल्पयत् 3006022a ततः शुभं तापसभोज्यम् अन्नं; स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् 3006022c ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य 3007001a रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः 3007001c परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत 3007002a उत्थाय तु यथाकालं राघवः सह सीतया 3007002c उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना 3007003a अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ 3007003c काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने 3007004a उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः 3007004c सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन् 3007005a सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः 3007005c आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः 3007006a त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम् 3007006c RSINAM पुण्यशीलानां दण्डकारण्यवासिनाम् 3007007a अभ्यनुज्ञातुम् इच्छामः सहइभिर् मुनिपुङ्गवैः 3007007c धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः 3007008a अविषह्यातपो यावत् सूर्यो नातिविराजिते 3007008c अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः 3007009a तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः 3007009c ववन्दे सहसौमित्रिः सीतया सह राघवः 3007010a तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः 3007010c गाढम् आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत् 3007011a अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह 3007011c सीतया चानया सार्धं छाययेवानुवृत्तया 3007012a पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् 3007012c एषां तपस्विनां वीर तपसा भावितात्मनाम् 3007013a सुप्राज्यफलमूलानि पुष्पितानि वनानि च 3007013c प्रशान्तमृगयूथानि शान्तपक्षिगणानि च 3007014a फुल्लपङ्कजषडानि प्रसन्नसलिलानि च 3007014c कारण्डवविकीर्णानि तटाकानि सरांसि च 3007015a द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च 3007015c रमणीयान्य् अरण्यानि मयूराभिरुतानि च 3007016a गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु 3007016c आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम 3007017a एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः 3007017c प्रदक्षिणं मुनिं कृता प्रस्थातुम् उपचक्रमे 3007018a ततः शुभतरे तूणी धनुषी चायतेक्षणा 3007018c ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः 3007019a आबध्य च शुभे तूणी चापे चादाय सस्वने 3007019c निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ 3008001a सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् 3008001c वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् 3008002a अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् 3008002c निवृत्तेन च शक्यो ऽयं व्यसनात् कामजाद् इह 3008003a त्रीण्य् एव व्यसनान्य् अत्र कामजानि भवन्त्य् उत 3008003c मिथ्या वाक्यं परमकं तस्माद् गुरुतराव् उभौ 3008003e परदाराभिगमनं विना वैरं च रौद्रता 3008004a मिथ्यावाक्यं न ते भूतं न भविष्यति राघव 3008004c कुतो ऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् 3008005a तच् च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः 3008005c तव वश्येन्द्रियत्वं च जानामि शुभदर्शन 3008006a तृतीयं यद् इदं रौद्रं परप्राणाभिहिंसनम् 3008006c निर्वैरं क्रियते मोहात् तच् च ते समुपस्थितम् 3008007a प्रतिज्ञातस् त्वया वीर दण्डकारण्यवासिनाम् 3008007c RSINAM रक्षणार्थाय वधः संयति रक्षसाम् 3008008a एतन्निमित्तं च वनं दण्डका इति विश्रुतम् 3008008c प्रस्थितस् त्वं सह भ्रात्रा धृतबाणशरासनः 3008009a ततस् त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः 3008009c त्वद् वृत्तं चिन्तयन्त्या वै भवेन् निःश्रेयसं हितम् 3008010a न हि मे रोचते वीर गमनं दण्डकान् प्रति 3008010c कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम 3008011a त्वं हि बाणधनुष्पाणिर् भ्रात्रा सह वनं गतः 3008011c दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् 3008012a क्षत्रियाणाम् इह धनुर् हुताशस्येन्धनानि च 3008012c समीपतः स्थितं तेजोबलम् उच्छ्रयते भृशम् 3008013a पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः 3008013c कस्मिंश् चिद् अभवत् पुण्ये वने रतमृगद्विजे 3008014a तस्यैव तपसो विघ्नं कर्तुम् इन्द्रः शचीपतिः 3008014c खड्गपाणिर् अथागच्छद् आश्रमं भट रूपधृक् 3008015a तस्मिंस् तद् आश्रमपदे निहितः खड्ग उत्तमः 3008015c स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः 3008016a स तच् छस्त्रम् अनुप्राप्य न्यासरक्षणतत्परः 3008016c वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः 3008017a यत्र गच्छत्य् उपादातुं मूलानि च फलानि च 3008017c न विना याति तं खड्गं न्यासरक्षणतत्परः 3008018a नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः 3008018c चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् 3008019a ततः स रौद्राभिरतः प्रमत्तो ऽधर्मकर्षितः 3008019c तस्य शस्त्रस्य संवासाज् जगाम नरकं मुनिः 3008020a स्नेहाच् च बहुमानाच् च स्मारये त्वां न शिक्षये 3008020c न कथं चन सा कार्या हृहीतधनुषा त्वया 3008021a बुद्धिर् वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् 3008021c अपराधं विना हन्तुं लोकान् वीर न कामये 3008022a क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् 3008022c धनुषा कार्यम् एतावद् आर्तानाम् अभिरक्षणम् 3008023a क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च 3008023c व्याविद्धम् इदम् अस्माभिर् देशधर्मस् तु पूज्यताम् 3008024a तद् आर्यकलुषा बुद्धिर् जायते शस्त्रसेवनात् 3008024c पुनर् गत्वा त्व् अयोध्यायां क्षत्रधर्मं चरिष्यसि 3008025a अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोर् मम 3008025c यदि राज्यं हि संन्यस्य भवेस् त्वं निरतो मुनिः 3008026a धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम् 3008026c धर्मेण लभते सर्वं धर्मसारम् इदं जगत् 3008027a आत्मानं नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः 3008027c प्राप्यते निपुणैर् धर्मो न सुखाल् लभ्यते सुखम् 3008028a नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने 3008028c सर्वं हि विदितं तुभ्यं त्रैलोक्यम् अपि तत्त्वतः 3008029a स्त्रीचापलाद् एतद् उदाहृतं मे; धर्मं च वक्तुं तव कः समर्थः 3008029c विचार्य बुद्ध्या तु सहानुजेन; यद् रोचते तत् कुरु माचिरेण 3009001a वाक्यम् एतत् तु वैदेह्या व्याहृतं भर्तृभक्तया 3009001c श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् 3009002a हितम् उक्तं त्वया देवि स्निग्धया सदृशं वचः 3009002c कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे 3009003a किं तु वक्ष्याम्य् अहं देवि त्वयैवोक्तम् इदं वचः 3009003c क्षत्रियैर् धार्यते चापो नार्तशब्दो भवेद् इति 3009004a ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः 3009004c मां सीते स्वयम् आगम्य शरण्याः शरणं गताः 3009005a वसन्तो धर्मनिरता वने मूलफलाशनाः 3009005c न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः 3009006a काले काले च निरता नियमैर् विविधैर् वने 3009006c भक्ष्यन्ते राक्षसैर् भीमैर् नरमांसोपजीविभिः 3009007a ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः 3009007c अस्मान् अभ्यवपद्येति माम् ऊचुर् द्विजसत्तमाः 3009008a मया तु वचनं श्रुत्वा तेषाम् एवं मुखाच् च्युतम् 3009008c कृत्वा चरणशुश्रूषां वाक्यम् एतद् उदाहृतम् 3009009a प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला 3009009c यदीदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः 3009009e किं करोमीति च मया व्याहृतं द्विजसंनिधौ 3009010a सर्वैर् एव समागम्य वाग् इयं समुदाहृता 3009010c राक्षसैर् दण्डकारण्ये बहुभिः कामरूपिभिः 3009010e अर्दिताः स्म भृशं राम भवान् नस् त्रातुम् अर्हति 3009011a होमकाले तु संप्राप्ते पर्वकालेषु चानघ 3009011c धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः 3009012a राक्षसैर् धर्षितानां च तापसानां तपस्विनाम् 3009012c गतिं मृगयमाणानां भवान् नः परमा गतिः 3009013a कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् 3009013c चिरार्जितं तु नेच्छामस् तपः खण्डयितुं वयम् 3009014a बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव 3009014c तेन शापं न मुञ्चामो भक्ष्यमाणाश् च राक्षसैः 3009015a तद् अर्द्यमानान् रक्षोभिर् दण्डकारण्यवासिभिः 3009015c रक्षनस् त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने 3009016a मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् 3009016c RSINAM दण्डकारण्ये संश्रुतं जनकात्मजे 3009017a संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् 3009017c मुनीनाम् अन्यथा कर्तुं सत्यम् इष्टं हि मे सदा 3009018a अप्य् अहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् 3009018c न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः 3009019a तद् अवश्यं मया कार्यम् RSINAM परिपालनम् 3009019c अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः 3009020a मम स्नेहाच् च सौहार्दाद् इदम् उक्तं त्वया वचः 3009020c परितुष्टो ऽस्म्य् अहं सीते न ह्य् अनिष्टो ऽनुशिष्यते 3009020e सदृशं चानुरूपं च कुलस्य तव शोभने 3009021a इत्य् एवम् उक्त्वा वचनं महात्मा; सीतां प्रियां मैथिल राजपुत्रीम् 3009021c रामो धनुष्मान् सहलक्ष्मणेन; जगाम रम्याणि तपोवनानि 3010001a अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा 3010001c पृष्ठतस् तु धनुष्पाणिर् लक्ष्मणो ऽनुजगाम ह 3010002a तौ पश्यमानौ विविधाञ् शैलप्रस्थान् वनानि च 3010002c नदीश् च विविधा रम्या जग्मतुः सह सीतया 3010003a सारसांश् चक्रवाकांश् च नदीपुलिनचारिणः 3010003c सरांसि च सपद्मानि युतानि जलजैः खगैः 3010004a यूथबद्धांश् च पृषतान् मदोन्मत्तान् विषाणिनः 3010004c महिषांश् च वराहांश् च गजांश् च द्रुमवैरिणः 3010005a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 3010005c ददृशुः सहिता रम्यं तटाकं योजनायतम् 3010006a पद्मपुष्करसंबाधं गजयूथैर् अलंकृतम् 3010006c सारसैर् हंसकादम्बैः संकुलं जलचारिभिः 3010007a प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे 3010007c गीतवादित्रनिर्घोषो न तु कश् चन दृश्यते 3010008a ततः कौतूहलाद् रामो लक्ष्मणश् च महारथः 3010008c मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे 3010009a इदम् अत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने 3010009c कौतूहलं महज् जातं किम् इदं साधु कथ्यताम् 3010010a तेनैवम् उक्तो धर्मात्मा राघवेण मुनिस् तदा 3010010c प्रभावं सरसः कृत्स्नम् आख्यातुम् उपचक्रमे 3010011a इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् 3010011c निर्मितं तपसा राम मुनिना माण्डकर्णिना 3010012a स हि तेपे तपस् तीव्रं माण्डकर्णिर् महामुनिः 3010012c दशवर्षसहस्राणि वायुभक्षो जलाश्रय 3010013a ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः 3010013c अब्रुवन् वचनं सर्वे परस्पर समागताः 3010013e अस्मकं कस्य चित् स्थानम् एष प्रार्थयते मुनिः 3010014a ततः कर्तुं तपोविघ्नं सर्वैर् देवैर् नियोजिताः 3010014c प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः 3010015a अप्सरोभिस् ततस् ताभिर् मुनिर् दृष्टपरावरः 3010015c नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये 3010016a ताश् चैवाप्सरसः पञ्चमुनेः पत्नीत्वम् आगताः 3010016c तटाके निर्मितं तासाम् अस्मिन्न् अन्तर्हितं गृहम् 3010017a तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् 3010017c रमयन्ति तपोयोगान् मुनिं यौवनम् आस्थितम् 3010018a तासां संक्रीडमानानाम् एष वादित्रनिःस्वनः 3010018c श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः 3010019a आश्चर्यम् इति तस्यैतद् वचनं भावितात्मनः 3010019c राघवः प्रतिजग्राह सह भ्रात्रा महायशाः 3010020a एवं कथयमानस्य ददर्शाश्रममण्डलम् 3010020c कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् 3010021a प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः 3010021c तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रममण्डले 3010022a उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः 3010022c जगाम चाश्रमांस् तेषां पर्यायेण तपस्विनाम् 3010023a येषाम् उषितवान् पूर्वं सकाशे स महास्त्रवित् 3010023c क्व चित् परिदशान् मासान् एकं संवत्सरं क्व चित् 3010024a क्व चिच् च चतुरो मासान् पञ्चषट् चापरान् क्व चित् 3010024c अपरत्राधिकान् मासान् अध्यर्धम् अधिकं क्व चित् 3010025a त्रीन् मासान् अष्टमासांश् च राघवो न्यवसत् सुखम् 3010025c तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै 3010025e रमतश् चानुकुल्येन ययुः संवत्सरा दश 3010026a परिसृत्य च धर्मज्ञो राघवः सह सीतया 3010026c सुतीक्ष्णस्याश्रमं श्रीमान् पुनर् एवाजगाम ह 3010027a स तम् आश्रमम् आगम्य मुनिभिः प्रतिपूजितः 3010027c तत्रापि न्यवसद् रामः कं चित् कालम् अरिंदमः 3010028a अथाश्रमस्थो विनयात् कदा चित् तं महामुनिम् 3010028c उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् 3010029a अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनिसत्तमः 3010029c वसतीति मया नित्यं कथाः कथयतां श्रुतम् 3010030a न तु जानामि तं देशं वनस्यास्य महत्तया 3010030c कुत्राश्रमपदं पुण्यं महर्षेस् तस्य धीमतः 3010031a प्रसादात् तत्र भवतः सानुजः सह सीतया 3010031c अगस्त्यम् अभिगच्छेयम् अभिवादयितुं मुनिम् 3010032a मनोरथो महान् एष हृदि संपरिवर्तते 3010032c यद् अहं तं मुनिवरं शुश्रूषेयम् अपि स्वयम् 3010033a इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः 3010033c सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् 3010034a अहम् अप्य् एतद् एव त्वां वक्तुकामः सलक्ष्मणम् 3010034c अगस्त्यम् अभिगच्छेति सीतया सह राघव 3010035a दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् स्वयम् एव ब्रवीषि माम् 3010035c अहम् आख्यामि ते वत्स यत्रागस्त्यो महामुनिः 3010036a योजनान्य् आश्रमात् तात याहि चत्वारि वै ततः 3010036c दक्षिणेन महाञ् श्रीमान् अगस्त्यभ्रातुर् आश्रमः 3010037a स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते 3010037c बहुपुष्पफले रम्ये नानाशकुनिनादिते 3010038a पद्मिन्यो विविधास् तत्र प्रसन्नसलिलाः शिवाः 3010038c हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः 3010039a तत्रैकां रजनीम् उष्य प्रभाते राम गम्यताम् 3010039c दक्षिणां दिशम् आस्थाय वनखण्डस्य पार्श्वतः 3010040a तत्रागस्त्याश्रमपदं गत्वा योजनम् अन्तरम् 3010040c रमणीये वनोद्देशे बहुपादप संवृते 3010040e रंस्यते तत्र वैदेही लक्ष्मणश् च त्वया सह 3010041a स हि रम्यो वनोद्देशो बहुपादपसंकुलः 3010041c यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम् 3010041e अद्यैव गमने बुद्धिं रोचयस्व महायशः 3010042a इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च 3010042c प्रतस्थे ऽगस्त्यम् उद्दिश्य सानुजः सह सीतया 3010043a पश्यन् वनानि चित्राणि पर्वपांश् चाभ्रसंनिभान् 3010043c सरांसि सरितश् चैव पथि मार्गवशानुगाः 3010044a सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् 3010044c इदं परमसंहृष्टो वाक्यं लक्ष्मणम् अब्रवीत् 3010045a एतद् एवाश्रमपदं नूनं तस्य महात्मनः 3010045c अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्यकर्मणः 3010046a यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः 3010046c संनताः फलभरेण पुष्पभारेण च द्रुमाः 3010047a पिप्पलीनां च पक्वानां वनाद् अस्माद् उपागतः 3010047c गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः 3010048a तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः 3010048c लूनाश् च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः 3010049a एतच् च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् 3010049c पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते 3010050a विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः 3010050c पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयम् आर्जितैः 3010051a तत् सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् 3010051c अगस्त्यस्याश्रमो भ्रातुर् नूनम् एष भविष्यति 3010052a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3010052c यस्य भ्रात्रा कृतेयं दिक् शरण्या पुण्यकर्मणा 3010053a इहैकदा किल क्रूरो वातापिर् अपि चेल्वलः 3010053c भ्रातरौ सहिताव् आस्तां ब्राह्मणघ्नौ महासुरौ 3010054a धारयन् ब्राह्मणं रूपम् इल्वलः संस्कृतं वदन् 3010054c आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः 3010055a भ्रातरं संस्कृतं भ्राता ततस् तं मेषरूपिणम् 3010055c तान् द्विजान् भोजयाम् आस श्राद्धदृष्टेन कर्मणा 3010056a ततो भुक्तवतां तेषां विप्राणाम् इल्वलो ऽब्रवीत् 3010056c वातापे निष्क्रमस्वेति स्वरेण महता वदन् 3010057a ततो भ्रातुर् वचः श्रुत्वा वातापिर् मेषवन् नदन् 3010057c भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् 3010058a ब्राह्मणानां सहस्राणि तैर् एवं कामरूपिभिः 3010058c विनाशितानि संहत्य नित्यशः पिशिताशनैः 3010059a अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा 3010059c अनुभूय किल श्राद्धे भक्षितः स महासुरः 3010060a ततः संपन्नम् इत्य् उक्त्वा दत्त्वा हस्तावसेचनम् 3010060c भ्रातरं निष्क्रमस्वेति इल्वलः सो ऽभ्यभाषत 3010061a तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् 3010061c अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः 3010062a कुतो निष्क्रमितुं शक्तिर् मया जीर्णस्य रक्षसः 3010062c भ्रातुस् ते मेष रूपस्य गतस्य यमसादनम् 3010063a अथ तस्य वचः श्रुत्वा भ्रातुर् निधनसंश्रितम् 3010063c प्रधर्षयितुम् आरेभे मुनिं क्रोधान् निशाचरः 3010064a सो ऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा 3010064c चक्षुषानलकल्पेन निर्दग्धो निधनं गतः 3010065a तस्यायम् आश्रमो भ्रातुस् तटाकवनशोभितः 3010065c विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् 3010066a एवं कथयमानस्य तस्य सौमित्रिणा सह 3010066c रामस्यास्तं गतः सूर्यः संध्याकालो ऽभ्यवर्तत 3010067a उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि 3010067c प्रविवेशाश्रमपदं तम् ऋषिं चाभ्यवादयन् 3010068a सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः 3010068c न्यवसत् तां निशाम् एकां प्राश्य मूलफलानि च 3010069a तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले 3010069c भ्रातरं तम् अगस्त्यस्य आमन्त्रयत राघवः 3010070a अभिवादये त्वा भगवन् सुखम् अध्युषितो निशाम् 3010070c आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुम् अग्रजम् 3010071a गम्यताम् इति तेनोक्तो जगाम रघुनन्दनः 3010071c यथोद्दिष्टेन मार्गेण वनं तच् चावलोकयन् 3010072a नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान् 3010072c चिरिबिल्वान् मधूकांश् च बिल्वान् अपि च तिन्दुकान् 3010073a पुष्पितान् पुष्पिताग्राभिर् लताभिर् अनुवेष्टितान् 3010073c ददर्श रामः शतशस् तत्र कान्तारपादपान् 3010074a हस्तिहस्तैर् विमृदितान् वानरैर् उपशोभितान् 3010074c मत्तैः शकुनिसंघैश् च शतशः प्रतिनादितान् 3010075a ततो ऽब्रवीत् समीपस्थं रामो राजीवलोचनः 3010075c पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् 3010076a स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः 3010076c आश्रमो नातिदूरस्थो महर्षेर् भावितात्मनः 3010077a अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा 3010077c आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः 3010078a प्राज्यधूमाकुलवनश् चीरमालापरिष्कृतः 3010078c प्रशान्तमृगयूथश् च नानाशकुनिनादितः 3010079a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3010079c दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा 3010080a तस्येदम् आश्रमपदं प्रभावाद् यस्य राक्षसैः 3010080c दिग् इयं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते 3010081a यदा प्रभृति चाक्रान्ता दिग् इयं पुण्यकर्मणा 3010081c तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः 3010082a नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा 3010082c प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः 3010083a मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः 3010083c संदेशं पालयंस् तस्य विन्ध्यशौलो न वर्धते 3010084a अयं दीर्घायुषस् तस्य लोके विश्रुतकर्मणः 3010084c अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः 3010085a एष लोकार्चितः साधुर् हिते नित्यं रतः सताम् 3010085c अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति 3010086a आराधयिष्याम्य् अत्राहम् अगस्त्यं तं महामुनिम् 3010086c शेषं च वनवासस्य सौम्य वत्स्याम्य् अहं प्रभो 3010087a अत्र देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 3010087c अगस्त्यं नियताहारं सततं पर्युपासते 3010088a नात्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः 3010088c नृशंसः कामवृत्तो वा मुनिर् एष तथाविधः 3010089a अत्र देवाश् च यक्षाश् च नागाश् च पतगैः सह 3010089c वसन्ति नियताहारा धर्मम् आराधयिष्णवः 3010090a अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः 3010090c त्यक्त्वा देहान् नवैर् देहैः स्वर्याताः परमर्षयः 3010091a यक्षत्वम् अमरत्वं च राज्यानि विविधानि च 3010091c अत्र देवाः प्रयच्छन्ति भूतैर् आराधिताः शुभैः 3010092a आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः 3010092c निवेदयेह मां प्राप्तम् ऋषये सह सीतया 3011001a स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः 3011001c अगस्त्यशिष्यम् आसाद्य वाक्यम् एतद् उवाच ह 3011002a राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली 3011002c रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया 3011003a लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः 3011003c अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः 3011004a ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात् 3011004c द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम् 3011005a तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः 3011005c तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम् 3011006a स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् 3011006c कृताञ्जलिर् उवाचेदं रामागमनम् अञ्जसा 3011007a पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च 3011007c प्रविष्टाव् आश्रमपदं सीतया सह भार्यया 3011008a द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ 3011008c यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि 3011009a ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम् 3011009c वैदेहीं च महाभागाम् इदं वचनम् अब्रवीत् 3011010a दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः 3011010c मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति 3011011a गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः 3011011c प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः 3011012a एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना 3011012c अभिवाद्याब्रवीच् छिष्यस् तथेति नियताञ्जलिः 3011013a ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् 3011013c क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम् 3011014a ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः 3011014c दर्शयाम् आस काकुत्स्थं सीतां च जनकात्मजाम् 3011015a तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन् 3011015c प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम् 3011016a प्रविवेश ततो रामः सीतया सहलक्ष्मणः 3011016c प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन् 3011017a स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च 3011017c विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः 3011018a सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च 3011018c धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च 3011019a ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत् 3011019c तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं 3011019e अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3011020a एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः 3011020c औदार्येणावगच्छामि निधानं तपसाम् इमम् 3011021a एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसं 3011021c जग्राह परमप्रीतस् तस्य पादौ परंतपः 3011022a अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः 3011022c सीतया सह वैदेह्या तदा राम सलक्ष्मणः 3011023a प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः 3011023c कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत् 3011024a अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च 3011024c वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ 3011025a प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः 3011025c उवाच रामम् आसीनं प्राञ्जलिं धर्मकोविदम् 3011026a अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् 3011026c दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् 3011027a राजा सर्वस्य लोकस्य धर्मचारी महारथः 3011027c पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः 3011028a एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम् 3011028c पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत् 3011029a इदं दिव्यं महच् चापं हेमवज्रविभूषितम् 3011029c वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा 3011030a अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः 3011030c दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ 3011031a संपूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः 3011031c महाराजत कोशो ऽयम् असिर् हेमविभूषितः 3011032a अनेन धनुषा राम हत्वा संख्ये महासुरान् 3011032c आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम् 3011033a तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद 3011033c जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा 3011034a एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम् 3011034c दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् 3012001a राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण 3012001c अभिवादयितुं यन् मां प्राप्तौ स्थः सह सीतया 3012002a अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः 3012002c व्यक्तम् उत्कण्ठते चापि मैथिली जनकात्मजा 3012003a एषा हि सुकुमारी च दुःखैश् च न विमानिता 3012003c प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता 3012004a यथैषा रमते राम इह सीता तथा कुरु 3012004c दुष्करं कृतवत्य् एषा वने त्वाम् अनुगच्छती 3012005a एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन 3012005c समस्थम् अनुरज्यन्ते विषमस्थं त्यजन्ति च 3012006a शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा 3012006c गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः 3012007a इयं तु भवतो भार्या दोषैर् एतैर् विवर्जिताः 3012007c श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती 3012008a अलंकृतो ऽयं देशश् च यत्र सौमित्रिणा सह 3012008c वैदेह्या चानया राम वत्स्यसि त्वम् अरिंदम 3012009a एवम् उक्तस् तु मुनिना राघवः संयताञ्जलिः 3012009c उवाच प्रश्रितं वाक्यम् ऋषिं दीप्तम् इवानलम् 3012010a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगवः 3012010c गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति 3012011a किं तु व्यादिश मे देशं सोदकं बहुकाननम् 3012011c यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् 3012012a ततो ऽब्रवीन् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् 3012012c ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः 3012013a इतो द्वियोजने तात बहुमूलफलोदकः 3012013c देशो बहुमृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः 3012014a तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह 3012014c रमस्व त्वं पितुर् वाक्यं यथोक्तम् अनुपालयन् 3012015a विदितो ह्य् एष वृत्तान्तो मम सर्वस् तवानघ 3012015c तपसश् च प्रभावेन स्नेहाद् दशरथस्य च 3012016a हृदयस्थश् च ते छन्दो विज्ञातस् तपसा मया 3012016c इह वासं प्रतिज्ञाय मया सह तपोवने 3012017a अतश् च त्वाम् अहं ब्रूमि गच्छ पञ्चवटीम् इति 3012017c स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते 3012018a स देशः श्लाघनीयश् च नातिदूरे च राघव 3012018c गोदावर्याः समीपे च मैथिली तत्र रंस्यते 3012019a प्राज्यमूलफलैश् चैव नानाद्विज गणैर् युतः 3012019c विविक्तश् च महाबाहो पुण्यो रम्यस् तथैव च 3012020a भवान् अपि सदारश् च शक्तश् च परिरक्षणे 3012020c अपि चात्र वसन् रामस् तापसान् पालयिष्यसि 3012021a एतद् आलक्ष्यते वीर मधुकानां महद् वनम् 3012021c उत्तरेणास्य गन्तव्यं न्यग्रोधम् अभिगच्छता 3012022a ततः स्थलम् उपारुह्य पर्वतस्याविदूरतः 3012022c ख्यातः पञ्चवटीत्य् एव नित्यपुष्पितकाननः 3012023a अगस्त्येनैवम् उक्तस् तु रामः सौमित्रिणा सह 3012023c सात्कृत्यामन्त्रयाम् आस तम् ऋषिं सत्यवादिनम् 3012024a तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ 3012024c तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया 3012025a गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्व् अकातरौ 3012025c यथोपदिष्टेन पथा महर्षिणा; प्रजग्मतुः पञ्चवटीं समाहितौ 3013001a अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः 3013001c आससाद महाकायं गृध्रं भीमपराक्रमम् 3013002a तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ 3013002c मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति 3013003a स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव 3013003c उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः 3013004a स तं पितृसखं बुद्ध्वा पूजयाम् आस राघवः 3013004c स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च 3013005a रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च 3013005c आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम् 3013006a पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन् 3013006c तान् मे निगदतः सर्वान् आदितः शृणु राघव 3013007a कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम् 3013007c शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान् 3013008a स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः 3013008c पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा 3013009a दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव 3013009c कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः 3013010a प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम् 3013010c षष्टिर् दुहितरो राम यशस्विन्यो महायशः 3013011a कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः 3013011c अदितिं च दितिं चैव दनूम् अपि च कालकाम् 3013012a ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि 3013012c तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत् 3013013a पुत्रांस् trailokyabhartqn वै जनयिष्यथ मत् समान् 3013013c अदितिस् तन् मना राम दितिश् च दनुर् एव च 3013014a कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन् 3013014c अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम 3013015a आदित्या वसवो रुद्रा अश्विनौ च परंतप 3013015c दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः 3013016a तेषाम् इयं वसुमती पुरासीत् सवनार्णवा 3013016c दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम 3013017a नरकं कालकं चैव कालकापि व्यजायत 3013017c क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् 3013018a ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः 3013018c उलूकाञ् जनयत् क्रौञ्ची भासी भासान् व्यजायत 3013019a श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः 3013019c धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः 3013020a चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी 3013020c शुकी नतां विजज्ञे तु नताया विनता सुता 3013021a दशक्रोधवशा राम विजज्ञे ऽप्य् आत्मसंभवाः 3013021c मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि 3013022a मातङ्गीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा 3013022c सर्वलक्षणसंपन्नां सुरसां कद्रुकाम् अपि 3013023a अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम 3013023c ऋष्काश् च मृगमन्दायाः सृमराश् चमरास् तथा 3013024a ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम् 3013024c तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः 3013025a हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः 3013025c गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान् 3013026a मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यं मनुजर्षभ 3013026c दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम् 3013027a ततो दुहितरौ राम सुरभिर् देव्य् अजायत 3013027c रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् 3013028a रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान् 3013028c सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान् 3013029a मनुर् मनुष्याञ् जनयत् कश्यपस्य महात्मनः 3013029c ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् च मनुजर्षभ 3013030a मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा 3013030c ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः 3013031a सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत 3013031c विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा 3013032a कद्रूर् नागसहस्क्रं तु विजज्ञे धरणीधरम् 3013032c द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च 3013033a तस्माज् जातो ऽहम् अरुणात् संपातिश् च ममाग्रजः 3013033c जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम 3013034a सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि 3013034c सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे 3013035a जटायुषं तु प्रतिपूज्य राघवो; मुदा परिष्वज्य च संनतो ऽभवत् 3013035c पितुर् हि शुश्राव सखित्वम् आत्मवाञ्; जटायुषा संकथितं पुनः पुनः 3013036a स तत्र सीतां परिदाय मैथिलीं; सहैव तेनातिबलेन पक्षिणा 3013036c जगाम तां पञ्चवटीं सलक्ष्मणो; रिपून् दिधक्षञ् शलभान् इवानलः 3014001a ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् 3014001c उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3014002a आगताः स्म यथोद्दिष्टम् अमुं देशं महर्षिणा 3014002c अयं पञ्चवटी देशः सौम्य पुष्पितकाननः 3014003a सर्वतश् चार्यतां दृष्टिः कानने निपुणो ह्य् असि 3014003c आश्रमः कतरस्मिन् नो देशे भवति संमतः 3014004a रमते यत्र वैदेही त्वम् अहं चैव लक्ष्मण 3014004c तादृशो दृश्यतां देशः संनिकृष्टजलाशयः 3014005a वनरामण्यकं यत्र जलरामण्यकं तथा 3014005c संनिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् 3014006a एवम् उक्तस् तु रामेण लक्मणः संयताञ्जलिः 3014006c सीता समक्षं काकुत्स्थम् इदं वचनम् अब्रवीत् 3014007a परवान् अस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते 3014007c स्वयं तु रुचिरे देशे क्रियताम् इति मां वद 3014008a सुप्रीतस् तेन वाक्येन लक्ष्मणस्य महाद्युतिः 3014008c विमृशन् रोचयाम् आस देशं सर्वगुणान्वितम् 3014009a स तं रुचिरम् आक्रम्य देशम् आश्रमकर्मणि 3014009c हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् 3014010a अयं देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः 3014010c इहाश्रमपदं सौम्य यथावत् कर्तुम् अर्हसि 3014011a इयम् आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः 3014011c अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता 3014012a यथाख्यातम् अगस्त्येन मुनिना भावितात्मना 3014012c इयं गोदावरी रम्या पुष्पितैस् तरुभिर् वृता 3014013a हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता 3014013c नातिदूरे न चासन्ने मृगयूथनिपीडिता 3014014a मयूरनादिता रम्याः प्रांशवो बहुकन्दराः 3014014c दृश्यन्ते गिरयः सौम्य फुल्लैस् तरुभिर् आवृताः 3014015a सौवर्णे राजतैस् ताम्रैर् देशे देशे च धातुभिः 3014015c गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः 3014016a सालैस् तालैस् तमालैश् च खर्जूरैः पनसाम्रकैः 3014016c नीवारैस् तिमिशैश् चैव पुंनागैश् चोपशोभिताः 3014017a चूतैर् अशोकैस् तिलकैश् चम्पकैः केतकैर् अपि 3014017c पुष्पगुल्मलतोपेतैस् तैस् तैस् तरुभिर् आवृताः 3014018a चन्दनैः स्यन्दनैर् नीपैः पनसैर् लकुचैर् अपि 3014018c धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः 3014019a इदं पुण्यम् इदं मेध्यम् इदं बहुमृगद्विजम् 3014019c इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा 3014020a एवम् उक्तस् तु रामेण लक्ष्मणः परवीरहा 3014020c अचिरेणाश्रमं भ्रातुश् चकार सुमहाबलः 3014021a पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् 3014021c सुस्तम्भां मस्करैर् दीर्घैः कृतवंशां सुशोभनाम् 3014022a स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा 3014022c स्नात्वा पद्मानि चादाय सफलः पुनर् आगतः 3014023a ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि 3014023c दर्शयाम् आस रामाय तद् आश्रमपदं कृतम् 3014024a स तं दृष्ट्वा कृतं सौम्यम् आश्रमं सह सीतया 3014024c राघवः पर्णशालायां हर्षम् आहारयत् परम् 3014025a सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा 3014025c अतिस्निग्धं च गाढं च वचनं चेदम् अब्रवीत् 3014026a प्रीतो ऽस्मि ते महत् कर्म त्वया कृतम् इदं प्रभो 3014026c प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः 3014027a भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण 3014027c त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम 3014028a एवं लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः 3014028c तस्मिन् देशे बहुफले न्यवसत् स सुखं वशी 3014029a कं चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च 3014029c अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः 3015001a वसतस् तस्य तु सुखं राघवस्य महात्मनः 3015001c शरद्व्यपाये हेमन्त ऋतुर् इष्टः प्रवर्तते 3015002a स कदा चित् प्रभातायां शर्वर्यां रघुनन्दनः 3015002c प्रययाव् अभिषेकार्थं रम्यां गोदावरीं नदीम् 3015003a प्रह्वः कलशहस्तस् तं सीतया सह वीर्यवान् 3015003c पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् 3015004a अयं स कालः संप्राप्तः प्रियो यस् ते प्रियंवद 3015004c अलंकृत इवाभाति येन संवत्सरः शुभः 3015005a नीहारपरुषो लोकः पृथिवी सस्यमालिनी 3015005c जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः 3015006a नवाग्रयणपूजाभिर् अभ्यर्च्य पितृदेवताः 3015006c कृताग्रयणकाः काले सन्तो विगतकल्मषाः 3015007a प्राज्यकामा जनपदाः संपन्नतरगोरसाः 3015007c विचरन्ति महीपाला यात्रार्थं विजिगीषवः 3015008a सेवमाने दृढं सूर्ये दिशम् अन्तकसेविताम् 3015008c विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते 3015009a प्रकृत्या हिमकोशाढ्यो दूरसूर्यश् च साम्प्रतम् 3015009c यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः 3015010a अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः 3015010c दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः 3015011a मृदुसूर्याः सनीहाराः पटुशीताः समारुताः 3015011c शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् 3015012a निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः 3015012c शीता वृद्धतरायामास् त्रियामा यान्ति साम्प्रतम् 3015013a रविसंक्रान्तसौभाग्यस् तुषारारुणमण्डलः 3015013c निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते 3015014a ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते 3015014c सीतेव चातपश्यामा लक्ष्यते न तु शोभते 3015015a प्रकृत्या शीतलस्पर्शो हिमविद्धश् च साम्प्रतम् 3015015c प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः 3015016a बाष्पच्छन्नान्य् अरण्यानि यवगोधूमवन्ति च 3015016c शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः 3015017a खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः 3015017c शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः 3015018a मयूखैर् उपसर्पद्भिर् हिमनीहारसंवृतैः 3015018c दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते 3015019a अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः 3015019c संरक्तः किं चिद् आपाण्डुर् आतपः शोभते क्षितौ 3015020a अवश्यायनिपातेन किं चित् प्रक्लिन्नशाद्वला 3015020c वनानां शोभते भूमिर् निविष्टतरुणातपा 3015021a अवश्यायतमोनद्धा नीहारतमसावृताः 3015021c प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः 3015022a बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः 3015022c हिमार्द्रवालुकैस् तीरैः सरितो भान्ति साम्प्रतम् 3015023a तुषारपतनाच् चैव मृदुत्वाद् भास्करस्य च 3015023c शैत्याद् अगाग्रस्थम् अपि प्रायेण रसवज् जलम् 3015024a जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः 3015024c नालशेषा हिमध्वस्ता न भान्ति कमलाकराः 3015025a अस्मिंस् तु पुरुषव्याघ्र काले दुःखसमन्वितः 3015025c तपश् चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे 3015026a त्यक्त्वा राज्यं च मानं च भोगांश् च विविधान् बहून् 3015026c तपस्वी नियताहारः शेते शीते महीतले 3015027a सो ऽपि वेलाम् इमां नूनम् अभिषेकार्थम् उद्यतः 3015027c वृतः प्रकृतिभिर् नित्यं प्रयाति सरयूं नदीम् 3015028a अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः 3015028c कथं त्व् अपररात्रेषु सरयूम् अवगाहते 3015029a पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् 3015029c धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः 3015030a प्रियाभिभाषी मधुरो दीर्घबाहुर् अरिंदमः 3015030c संत्यज्य विविधान् सौख्यान् आर्यं सर्वात्मनाश्रितः 3015031a जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना 3015031c वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते 3015032a न पित्र्यम् अनुवर्न्तन्ते मातृकं द्विपदा इति 3015032c ख्यातो लोकप्रवादो ऽयं भरतेनान्यथाकृतः 3015033a भर्ता दशरथो यस्याः साधुश् च भरतः सुतः 3015033c कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी 3015034a इत्य् एवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके 3015034c परिवादं जनन्यास् तम् असहन् राघवो ऽब्रवीत् 3015035a न ते ऽम्बा मध्यमा तात गर्हितव्या कथं चन 3015035c ताम् एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु 3015036a निश्चितापि हि मे बुद्धिर् वनवासे दृढव्रता 3015036c भरतस्नेहसंतप्ता बालिशीक्रियते पुनः 3015037a इत्य् एवं विलपंस् तत्र प्राप्य गोदावरीं नदीम् 3015037c चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया 3015038a तर्पयित्वाथ सलिलैस् ते pitqn दैवतानि च 3015038c स्तुवन्ति स्मोदितं सूर्यं देवताश् च समाहिताः 3015039a कृताभिषेकः स रराज रामः; सीताद्वितीयः सह लक्ष्मणेन 3015039c कृताभिषेकस् त्व् अगराजपुत्र्या; रुद्रः सनन्दिर् भगवान् इवेशः 3016001a कृताभिषेको रामस् तु सीता सौमित्रिर् एव च 3016001c तस्माद् गोदावरीतीरात् ततो जग्मुः स्वम् आश्रमम् 3016002a आश्रमं तम् उपागम्य राघवः सहलक्ष्मणः 3016002c कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम् उपागमत् 3016003a स रामः पर्णशालायाम् आसीनः सह सीतया 3016003c विरराज महाबाहुश् चित्रया चन्द्रमा इव 3016003e लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः 3016004a तदासीनस्य रामस्य कथासंसक्तचेतसः 3016004c तं देशं राक्षसी का चिद् आजगाम यदृच्छया 3016005a सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः 3016005c भगिनी रामम् आसाद्य ददर्श त्रिदशोपमम् 3016006a सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् 3016006c सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् 3016007a रामम् इन्दीवरश्यामं कन्दर्पसदृशप्रभम् 3016007c बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता 3016008a सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी 3016008c विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा 3016009a प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना 3016009c तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी 3016010a न्यायवृत्तं सुदुर्वृत्ता प्रियम् अप्रियदर्शना 3016010c शरीरजसमाविष्टा राक्षसी रामम् अब्रवीत् 3016011a जटी तापसरूपेण सभार्यः शरचापधृक् 3016011c आगतस् त्वम् इमं देशं कथं राक्षससेवितम् 3016012a एवम् उक्तस् तु राक्षस्या शूर्पणख्या परंतपः 3016012c ऋजुबुद्धितया सर्वम् आख्यातुम् उपचक्रमे 3016013a आसीद् दशरथो नाम राजा त्रिदशविक्रमः 3016013c तस्याहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः 3016014a भ्रातायं लक्ष्मणो नाम यवीयान् माम् अनुव्रतः 3016014c इयं भार्या च वैदेही मम सीतेति विश्रुता 3016015a नियोगात् तु नरेन्द्रस्य पितुर् मातुश् च यन्त्रितः 3016015c धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम् इहागतः 3016016a त्वां तु वेदितुम् इच्छामि कथ्यतां कासि कस्य वा 3016016c इह वा किंनिमित्तं त्वम् आगता ब्रूहि तत्त्वतः 3016017a साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता 3016017c श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3016018a अहं शूर्पणखा नाम राक्षसी कामरूपिणी 3016018c अरण्यं विचरामीदम् एका सर्वभयंकरा 3016019a रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः 3016019c प्रवृद्धनिद्रश् च सदा कुम्भकर्णो महाबलः 3016020a विभीषणस् तु धर्मात्मा न तु राक्षसचेष्टितः 3016020c प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ 3016021a तान् अहं समतिक्रान्ता राम त्वापूर्वदर्शनात् 3016021c समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् 3016021e चिराय भव भर्ता मे सीतया किं करिष्यसि 3016022a विकृता च विरूपा च न सेयं सदृशी तव 3016022c अहम् एवानुरूपा ते भार्यारूपेण पश्य माम् 3016023a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3016023c अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् 3016024a ततः पर्वतशृङ्गाणि वनानि विविधानि च 3016024c पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि 3016025a इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् 3016025c इदं वचनम् आरेभे वक्तुं वाक्यविशारदः 3017001a तां तु शूर्पणखां रामः कामपाशावपाशिताम् 3017001c स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वम् अथाब्रवीत् 3017002a कृतदारो ऽस्मि भवति भार्येयं दयिता मम 3017002c त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता 3017003a अनुजस् त्व् एष मे भ्राता शीलवान् प्रियदर्शनः 3017003c श्रीमान् अकृतदारश् च लक्ष्मणो नाम वीर्यवान् 3017004a अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः 3017004c अनुरूपश् च ते भर्ता रूपस्यास्य भविष्यति 3017005a एनं भज विशालाक्षि भर्तारं भ्रातरं मम 3017005c असपत्ना वरारोहे मेरुम् अर्कप्रभा यथा 3017006a इति रामेण सा प्रोक्ता राक्षसी काममोहिता 3017006c विसृज्य रामं सहसा ततो लक्ष्मणम् अब्रवीत् 3017007a अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी 3017007c मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि 3017008a एवम् उक्तस् तु सौमित्री राक्षस्या वाक्यकोविदः 3017008c ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् 3017009a कथं दासस्य मे दासी भार्या भवितुम् इच्छसि 3017009c सो ऽहम् आर्येण परवान् भ्रात्रा कमलवर्णिनि 3017010a समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी 3017010c आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी 3017011a एतां विरूपाम् असतीं करालां निर्णतोदरीम् 3017011c भार्यां वृद्धां परित्यज्य त्वाम् एवैष भजिष्यति 3017012a को हि रूपम् इदं श्रेष्ठं संत्यज्य वरवर्णिनि 3017012c मानुषेषु वरारोहे कुर्याद् भावं विचक्षणः 3017013a इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी 3017013c मन्यते तद् वचः सत्यं परिहासाविचक्षणा 3017014a सा रामं पर्णशालायाम् उपविष्टं परंतपम् 3017014c सीतया सह दुर्धर्षम् अब्रवीत् काममोहिता 3017015a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3017015c वृद्धां भार्याम् अवष्टभ्य न मां त्वं बहु मन्यसे 3017016a अद्येमां भक्षयिष्यामि पश्यतस् तव मानुषीम् 3017016c त्वया सह चरिष्यामि निःसपत्ना यथासुखम् 3017017a इत्य् उक्त्वा मृगशावाक्षीम् अलातसदृशेक्षणा 3017017c अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीम् इव 3017018a तां मृत्युपाशप्रतिमाम् आपतन्तीं महाबलः 3017018c निगृह्य रामः कुपितस् ततो लक्ष्मणम् अब्रवीत् 3017019a क्रूरैर् अनार्यैः सौमित्रे परिहासः कथं चन 3017019c न कार्यः पश्य वैदेहीं कथं चित् सौम्य जीवतीम् 3017020a इमां विरूपाम् असतीम् अतिमत्तां महोदरीम् 3017020c राक्षसीं पुरुषव्याघ्र विरूपयितुम् अर्हसि 3017021a इत्य् उक्तो लक्ष्मणस् तस्याः क्रुद्धो रामस्य पश्यतः 3017021c उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः 3017022a निकृत्तकर्णनासा तु विस्वरं सा विनद्य च 3017022c यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् 3017023a सा विरूपा महाघोरा राक्षसी शोणितोक्षिता 3017023c ननाद विविधान् नादान् यथा प्रावृषि तोयदः 3017024a सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना 3017024c प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् 3017025a ततस् तु सा राक्षससंघसंवृतं; खरं जनस्थानगतं विरूपिता 3017025c उपेत्य तं भ्रातरम् उग्रतेजसं; पपात भूमौ गगनाद् यथाशनिः 3017026a ततः सभार्यं भयमोहमूर्छिता; सलक्ष्मणं राघवम् आगतं वनम् 3017026c विरूपणं चात्मनि शोणितोक्षिता; शशंस सर्वं भगिनी खरस्य सा 3018001a तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् 3018001c भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः 3018002a बलविक्रमसंपन्ना कामगा कामरूपिणी 3018002c इमाम् अवस्थां नीता त्वं केनान्तकसमा गता 3018003a देवगन्धर्वभूतानाम् RSINAM च महात्मनाम् 3018003c को ऽयम् एवं महावीर्यस् त्वां विरूपां चकार ह 3018004a न हि पश्याम्य् अहं लोके यः कुर्यान् मम विप्रियम् 3018004c अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् 3018005a अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः 3018005c सलिले क्षीरम् आसक्तं निष्पिबन्न् इव सारसः 3018006a निहतस्य मया संख्ये शरसंकृत्तमर्मणः 3018006c सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति 3018007a कस्य पत्ररथाः कायान् मांसम् उत्कृत्य संगताः 3018007c प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे 3018008a तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः 3018008c मयापकृष्टं कृपणं शक्तास् त्रातुं महाहवे 3018009a उपलभ्य शनैः संज्ञां तं मे शंसितुम् अर्हसि 3018009c येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता 3018010a इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः 3018010c ततः शूर्पणखा वाक्यं सबाष्पम् इदम् अब्रवीत् 3018011a तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ 3018011c पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ 3018012a गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ 3018012c देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे 3018013a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 3018013c दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा 3018014a ताभ्याम् उभाभ्यां संभूय प्रमदाम् अधिकृत्य ताम् 3018014c इमाम् अवस्थां नीताहं यथानाथासती तथा 3018015a तस्याश् चानृजुवृत्तायास् तयोश् च हतयोर् अहम् 3018015c सफेनं पातुम् इच्छामि रुधिरं रणमूर्धनि 3018016a एष मे प्रथमः कामः कृतस् तात त्वया भवेत् 3018016c तस्यास् तयोश् च रुधिरं पिबेयम् अहम् आहवे 3018017a इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् 3018017c व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तकोपमान् 3018018a मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ 3018018c प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह 3018019a तौ हत्वा तां च दुर्वृत्ताम् उपावर्तितुम् अर्हथ 3018019c इयं च रुधिरं तेषां भगिनी मम पास्यति 3018020a मनोरथो ऽयम् इष्टो ऽस्या भगिन्या मम राक्षसाः 3018020c शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा 3018021a इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश 3018021c तत्र जग्मुस् तया सार्धं घना वातेरिता यथा 3019001a ततः शूर्पणखा घोरा राघवाश्रमम् आगता 3019001c रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया 3019002a ते रामं पर्णशालायाम् उपविष्टं महाबलम् 3019002c ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च 3019003a तान् दृष्ट्वा राघवः श्रीमान् आगतां तां च राक्षसीम् 3019003c अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3019004a मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः 3019004c इमान् अस्या वधिष्यामि पदवीम् आगतान् इह 3019005a वाक्यम् एतत् ततः श्रुत्वा रामस्य विदितात्मनः 3019005c तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् 3019006a राघवो ऽपि महच् चापं चामीकरविभूषितम् 3019006c चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् 3019007a पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ 3019007c प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् 3019008a फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ 3019008c वसन्तौ दण्डकारण्ये किमर्थम् उपहिंसथ 3019009a युष्मान् पापात्मकान् हन्तुं विप्रकारान् महावने 3019009c RSINAM तु नियोगेन प्राप्तो ऽहं सशरासनः 3019010a तिष्ठतैवात्र संतुष्टा नोपसर्पितुम् अर्हथ 3019010c यदि प्राणैर् इहार्थो वो निवर्तध्वं निशाचराः 3019011a तस्य तद् वचनं श्रुत्वा राक्षसास् ते चतुर्दश 3019011c ऊचुर् वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः 3019012a संरक्तनयना घोरा रामं रक्तान्तलोचनम् 3019012c परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् 3019013a क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः 3019013c त्वम् एव हास्यसे प्राणान् अद्यास्माभिर् हतो युधि 3019014a का हि ते शक्तिर् एकस्य बहूनां रणमूर्धनि 3019014c अस्माकम् अग्रतः स्थातुं किं पुनर् योद्धुम् आहवे 3019015a एभिर् बाहुप्रयुक्तैर् नः परिघैः शूलपट्टिशैः 3019015c प्राणांस् त्यक्ष्यसि वीर्यं च धनुश् च करपीडितम् 3019016a इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश 3019016c उद्यतायुधनिस्त्रिंशा रामम् एवाभिदुद्रुवुः 3019016e चिक्षिपुस् तानि शूलानि राघवं प्रति दुर्जयम् 3019017a तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश 3019017c तावद्भिर् एव चिच्छेद शरैः काञ्चनभूषणैः 3019018a ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान् 3019018c जग्राह परमक्रुद्धश् चतुर्दश शिलाशितान् 3019019a गृहीत्वा धनुर् आयम्य लक्ष्यान् उद्दिश्य राक्षसान् 3019019c मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः 3019020a रुक्मपुङ्खाश् च विशिखाः प्रदीप्ता हेमभूषणाः 3019020c अन्तरिक्षे महोल्कानां बभूवुस् तुल्यवर्चसः 3019021a ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिराप्लुताः 3019021c विनिष्पेतुस् तदा भूमौ न्यमज्जन्ताशनिस्वनाः 3019022a ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः 3019022c निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः 3019023a तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता 3019023c परित्रस्ता पुनस् तत्र व्यसृजद् भैरवं रवम् 3019024a सा नदन्ती महानादं जवाच् छूर्पणखा पुनः 3019024c उपगम्य खरं सा तु किं चित् संशुष्क शोणिता 3019024e पपात पुनर् एवार्ता सनिर्यासेव वल्लरी 3019025a निपातितान् प्रेक्ष्य रणे तु राक्षसान्; प्रधाविता शूर्पणखा पुनस् ततः 3019025c वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा 3020001a स पुनः पतितां दृष्ट्वा क्रोधाच् छूर्पणखां खरः 3020001c उवाच व्यक्तता वाचा ताम् अनर्थार्थम् आगताम् 3020002a मया त्व् इदानीं शूरास् ते राक्षसा रुधिराशनाः 3020002c त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः 3020003a भक्ताश् चैवानुरक्ताश् च हिताश् च मम नित्यशः 3020003c घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर् वचो मम 3020004a किम् एतच् छ्रोतुम् इच्छामि कारणं यत्कृते पुनः 3020004c हा नाथेति विनर्दन्ती सर्पवद् वेष्टसे क्षितौ 3020005a अनाथवद् विलपसि किं नु नाथे मयि स्थिते 3020005c उत्तिष्ठोत्तिष्ठ मा भैषीर् वैक्लव्यं त्यज्यताम् इह 3020006a इत्य् एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता 3020006c विमृज्य नयने सास्रे खरं भ्रातरम् अब्रवीत् 3020007a प्रेषिताश् च त्वया शूरा राक्षसास् ते चतुर्दश 3020007c निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् 3020008a ते तु रामेण सामर्षाः शूलपट्टिशपाणयः 3020008c समरे निहताः सर्वे सायकैर् मर्मभेदिभिः 3020009a तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान् 3020009c रामस्य च महत् कर्म महांस् त्रासो ऽभवन् मम 3020010a सास्मि भीता समुद्विग्ना विषण्णा च निशाचर 3020010c शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी 3020011a विषादनक्राध्युषिते परित्रासोर्मिमालिनि 3020011c किं मां न त्रायसे मग्नां विपुले शोकसागरे 3020012a एते च निहता भूमौ रामेण निशितैः शरैः 3020012c ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः 3020013a मयि ते यद्य् अनुक्रोशो यदि रक्षःसु तेषु च 3020013c रामेण यदि शक्तिस् ते तेजो वास्ति निशाचर 3020013e दण्डकारण्यनिलयं जहि राक्षसकण्टकम् 3020014a यदि रामं ममामित्रम् अद्य त्वं न वधिष्यसि 3020014c तव चैवाग्रतः प्राणांस् त्यक्ष्यामि निरपत्रपा 3020015a बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य संयुगे 3020015c स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे 3020016a शूरमानी न शूरस् त्वं मिथ्यारोपितविक्रमः 3020016c मानुषौ यन् न शक्नोषि हन्तुं तौ रामलक्ष्मणौ 3020017a अपयाहि जनस्थानात् त्वरितः सहबान्धवः 3020017c निःसत्त्वस्याल्पवीर्यस्य वासस् ते कीदृशस् त्व् इह 3020018a रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3020018c स हि तेजःसमायुक्तो रामो दशरथात्मजः 3020018e भ्राता चास्य महावीर्यो येन चास्मि विरूपिता 3021001a एवम् आधर्षितः शूरः शूर्पणख्या खरस् तदा 3021001c उवाच रक्षसां मध्ये खरः खरतरं वचः 3021002a तवापमानप्रभवः क्रोधो ऽयम् अतुलो मम 3021002c न शक्यते धारयितुं लवणाम्भ इवोत्थितम् 3021003a न रामं गणये वीर्यान् मानुषं क्षीणजीवितम् 3021003c आत्मा दुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति 3021004a बाष्पः संह्रियताम् एष संभ्रमश् च विमुच्यताम् 3021004c अहं रामः सह भ्रात्रा नयामि यमसादनम् 3021005a परश्वधहतस्याद्य मन्दप्राणस्य भूतले 3021005c रामस्य रुधिरं रक्तम् उष्णं पास्यसि राक्षसि 3021006a सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच् च्युतम् 3021006c प्रशशंस पुनर् मौर्ख्याद् भ्रातरं रक्षसां वरम् 3021007a तया परुषितः पूर्वं पुनर् एव प्रशंसितः 3021007c अब्रवीद् दूषणं नाम खरः सेनापतिं तदा 3021008a चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् 3021008c रक्षसीं भीमवेगानां समरेष्व् अनिवर्तिनाम् 3021009a नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् 3021009c लोकसिंहाविहाराणां बलिनाम् उग्रतेजसाम् 3021010a तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् 3021010c सर्वोद्योगम् उदीर्णानां रक्षसां सौम्य कारय 3021011a उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च 3021011c शरांश् च चित्रान् खड्गांश् च शक्तीश् च विविधाः शिताः 3021012a अग्रे निर्यातुम् इच्छामि पौलस्त्यानां महात्मनाम् 3021012c वधार्थं दुर्विनीतस्य रामस्य रणकोविदः 3021013a इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् 3021013c सदश्वैः शबलैर् युक्तम् आचचक्षे ऽथ दूषणः 3021014a तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् 3021014c हेमचक्रम् असंबाधं वैदूर्यमय कूबरम् 3021015a मत्स्यैः पुष्पैर् द्रुमैः शैलैश् चन्द्रसूर्यैश् च काञ्चनैः 3021015c माङ्गल्यैः पक्षिसंघैश् च ताराभिश् च समावृतम् 3021016a ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् 3021016c सदश्वयुक्तं सो ऽमर्षाद् आरुरोह रथं खरः 3021017a निशाम्य तं रथगतं राक्षसा भीमविक्रमाः 3021017c तस्थुः संपरिवार्यैनं दूषणं च महाबलम् 3021018a खरस् तु तान् महेष्वासान् घोरचर्मायुधध्वजान् 3021018c निर्यातेत्य् अब्रवीद् दृष्ट्वा रथस्थः सर्वराक्षसान् 3021019a ततस् तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् 3021019c निर्जगाम जनस्थानान् महानादं महाजवम् 3021020a मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश् च परश्वधैः 3021020c खड्गैश् चक्रैश् च हस्तस्थैर् भ्राजमानैश् च तोमरैः 3021021a शक्तिभिः पतिघैर् घोरैर् अतिमात्रैश् च कार्मुकैः 3021021c गदासिमुसलैर् वज्रैर् गृहीतैर् भीमदर्शनैः 3021022a राक्षसानां सुघोराणां सहस्राणि चतुर्दश 3021022c निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् 3021023a तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् 3021023c खरस्यापि रथः किं चिज् जगाम तदनन्तरम् 3021024a ततस् ताञ् शबलान् अश्वांस् तप्तकाञ्चनभूषितान् 3021024c खरस्य मतम् आज्ञाय सारथिः समचोदयत् 3021025a स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः 3021025c शब्देनापूरयाम् आस दिशश् च प्रतिशस् तथा 3021026a प्रवृद्धमन्युस् तु खरः खरस्वनो; रिपोर् वधार्थं त्वरितो यथान्तकः 3021026c अचूचुदत् सारथिम् उन्नदन् पुनर्; महाबलो मेघ इवाश्मवर्षवान् 3022001a तत् प्रयातं बलं घोरम् अशिवं शोणितोदकम् 3022001c अभ्यवर्षन् महामेघस् तुमुलो गर्दभारुणः 3022002a निपेतुस् तुरगास् तस्य रथयुक्ता महाजवाः 3022002c समे पुष्पचिते देशे राजमार्गे यदृच्छया 3022003a श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् 3022003c अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् 3022004a ततो ध्वजम् उपागम्य हेमदण्डं समुच्छ्रितम् 3022004c समाक्रम्य महाकायस् तस्थौ गृध्रः सुदारुणः 3022005a जनस्थानसमीपे च समाक्रम्य खरस्वनाः 3022005c विस्वरान् विविधांश् चक्रुर् मांसादा मृगपक्षिणः 3022006a व्याजह्रुश् च पदीप्तायां दिशि वै भैरवस्वनम् 3022006c अशिवा यातु दाहानां शिवा घोरा महास्वनाः 3022007a प्रभिन्नगिरिसंकाशास् तोयशोषितधारिणः 3022007c आकाशं तद् अनाकाशं चक्रुर् भीमा बलाहकाः 3022008a बभूव तिमिरं घोरम् उद्धतं रोमहर्षणम् 3022008c दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे 3022009a क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ 3022009c खरस्याभिमुखं नेदुस् तदा घोरा मृगाः खगाः 3022010a नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः 3022010c नेदुर् बलस्याभिमुखं ज्वालोद्गारिभिर् आननैः 3022011a कबन्धः परिघाभासो दृश्यते भास्करान्तिके 3022011c जग्राह सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः 3022012a प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद् दिवाकरः 3022012c उत्पेतुश् च विना रात्रिं ताराः खद्योतसप्रभाः 3022013a संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः 3022013c तस्मिन् क्षणे बभूवुश् च विना पुष्पफलैर् द्रुमाः 3022014a उद्धूतश् च विना वातं रेणुर् जलधरारुणः 3022014c वीचीकूचीति वाश्यन्तो बभूवुस् तत्र सारिकाः 3022015a उल्काश् चापि सनिर्घोषा निपेतुर् घोरदर्शनाः 3022015c प्रचचाल मही चापि सशैलवनकानना 3022016a खरस्य च रथस्थस्य नर्दमानस्य धीमतः 3022016c प्राकम्पत भुजः सव्यः खरश् चास्यावसज्जत 3022017a सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः 3022017c ललाटे च रुजा जाता न च मोहान् न्यवर्तत 3022018a तान् समीक्ष्य महोत्पातान् उत्थितान् रोमहर्षणान् 3022018c अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा 3022019a महोत्पातान् इमान् सर्वान् उत्थितान् घोरदर्शनान् 3022019c न चिन्तयाम्य् अहं वीर्याद् बलवान् दुर्बलान् इव 3022020a तारा अपि शरैस् तीक्ष्णैः पातयेयं नभस्तलात् 3022020c मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्य् अहम् 3022021a राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् 3022021c अहत्वा सायकैस् तीक्ष्णैर् नोपावर्तितुम् उत्सहे 3022022a सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः 3022022c यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः 3022023a न क्व चित् प्राप्तपूर्वो मे संयुगेषु पराजयः 3022023c युष्माकम् एतत् प्रत्यक्षं नानृतं कथयाम्य् अहम् 3022024a देवराजम् अपि क्रुद्धो मत्तैरावतयायिनम् 3022024c वज्रहस्तं रणे हन्यां किं पुनस् तौ च मानुषौ 3022025a सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः 3022025c प्रहर्षम् अतुलं लेभे मृत्युपाशावपाशिता 3022026a समेयुश् च महात्मानो युद्धदर्शनकाङ्क्षिणः 3022026c ऋषयो देवगन्धर्वाः सिद्धाश् च सह चारणैः 3022027a समेत्य चोरुः सहितास् ते ऽन्यायं पुण्यकर्मणः 3022027c स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये च संमताः 3022028a जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् 3022028c चक्रा हस्तो यथा युद्धे सर्वान् असुरपुंगवान् 3022029a एतच् चान्यच् च बहुशो ब्रुवाणाः परमर्षयः 3022029c ददृशुर् वाहिनीं तेषां राक्षसानां गतायुषाम् 3022030a रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः 3022030c तं दृष्ट्वा राक्षसं भूयो राक्षसाश् च विनिःसृताः 3022031a श्येन गामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः 3022031c दुर्जयः करवीराक्षः परुषः कालकार्मुकः 3022032a मेघमाली महामाली सर्पास्यो रुधिराशनः 3022032c द्वादशैते महावीर्याः प्रतस्थुर् अभितः खरम् 3022033a महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा 3022033c चत्वार एते सेनाग्र्या दूषणं पृष्ठतो ऽन्वयुः 3022034a सा भीमवेगा समराभिकामा; सुदारुणा राक्षसवीर सेना 3022034c तौ राजपुत्रौ सहसाभ्युपेता; मालाग्रहाणाम् इव चन्द्रसूर्यौ 3023001a आश्रमं प्रति याते तु खरे खरपराक्रमे 3023001c तान् एवउत्पातिकान् रामः सह भ्रात्रा ददर्श ह 3023002a तान् उत्पातान् महाघोरान् उत्थितान् रोमहर्षणान् 3023002c प्रजानाम् अहितान् दृष्ट्वा वाक्यं लक्ष्मणम् अब्रवीत् 3023003a इमान् पश्य महाबाहो सर्वभूतापहारिणः 3023003c समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् 3023004a अमी रुधिरधारास् तु विसृजन्तः खरस्वनान् 3023004c व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः 3023005a सधूमाश् च शराः सर्वे मम युद्धाभिनन्दिनः 3023005c रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण 3023006a यादृशा इह कूजन्ति पक्षिणो वनचारिणः 3023006c अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च 3023007a संप्रहारस् तु सुमहान् भविष्यति न संशयः 3023007c अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः 3023008a संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् 3023008c सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते 3023009a उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः 3023009c निष्प्रभं वदनं तेषां भवत्य् आयुः परिक्षयः 3023010a अनागतविधानं तु कर्तव्यं शुभम् इच्छता 3023010c आपदं शङ्कमानेन पुरुषेण विपश्चिता 3023011a तस्माद् गृहीत्वा वैदेहीं शरपाणिर् धनुर्धरः 3023011c गुहाम् आश्रयशैलस्य दुर्गां पादपसंकुलाम् 3023012a प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदं त्वया 3023012c शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् 3023013a एवम् उक्तस् तु रामेण लक्ष्मणः सह सीतया 3023013c शरान् आदाय चापं च गुहां दुर्गां समाश्रयत् 3023014a तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया 3023014c हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत् 3023015a सा तेनाग्निनिकाशेन कवचेन विभूषितः 3023015c बभूव रामस् तिमिरे विधूमो ऽग्निर् इवोत्थितः 3023016a स चापम् उद्यम्य महच् छरान् आदाय वीर्यवान् 3023016c बभूवावस्थितस् तत्र ज्यास्वनैः पूरयन् दिशः 3023017a ततो देवाः सगन्धर्वाः सिद्धाश् च सह चारणैः 3023017c ऊचुः परमसंत्रस्ता गुह्यकाश् च परस्परम् 3023018a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3023018c एकश् च रामो धर्मात्मा कथं युद्धं भविष्यति 3023019a ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् 3023019c अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत 3023020a सिंहनादं विसृजताम् अन्योन्यम् अभिगर्जताम् 3023020c चापानि विस्फरयतां जृम्भतां चाप्य् अभीक्ष्णशः 3023021a विप्रघुष्टस्वनानां च दुन्दुभींश् चापि निघ्नताम् 3023021c तेषां सुतुमुलः शब्दः पूरयाम् आस तद् वनम् 3023022a तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः 3023022c दुद्रुवुर् यत्र निःशब्दं पृष्ठतो नावलोकयन् 3023023a तत् त्व् अनीकं महावेगं रामं समुपसर्पत 3023023c घृतनानाप्रहरणं गम्भीरं सागरोपमम् 3023024a रामो ऽपि चारयंश् चक्षुः सर्वतो रणपण्डितः 3023024c ददर्श खरसैन्यं तद् युद्धाभिमुखम् उद्यतम् 3023025a वितत्य च धनुर् भीमं तूण्याश् चोद्धृत्य सायकान् 3023025c क्रोधम् आहारयत् तीव्रं वधार्थं सर्वरक्षसाम् 3023026a दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन् 3023026c तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः 3023027a तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा 3023027c दक्षस्येव क्रतुं हन्तुम् उद्यतस्य पिनाकिनः 3024001a अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् 3024001c ददर्शाश्रमम् आगम्य खरः सह पुरःसरैः 3024002a तं दृष्ट्वा सगुणं चापम् उद्यम्य खरनिःस्वनम् 3024002c रामस्याभिमुखं सूतं चोद्यताम् इत्य् अचोदयत् 3024003a स खरस्याज्ञया सूतस् तुरगान् समचोदयत् 3024003c यत्र रामो महाबाहुर् एको धुन्वन् धनुः स्थितः 3024004a तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः 3024004c नर्दमाना महानादं सचिवाः पर्यवारयन् 3024005a स तेषां यातुधानानां मध्ये रतो गतः खरः 3024005c बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः 3024006a ततस् तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः 3024006c रामं नानाविधैः शस्त्रैर् अभ्यवर्षन्त दुर्जयम् 3024007a मुद्गरैर् आयसैः शूलैः प्रासैः खड्गैः परश्वधैः 3024007c राक्षसाः समरे रामं निजघ्नू रोषतत्पराः 3024008a ते बलाहकसंकाशा महानादा महाबलाः 3024008c अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः 3024009a ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः 3024009c शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः 3024010a स तैः परिवृतो घोरै राघवो रक्षसां गणैः 3024010c तिथिष्व् इव महादेवो वृतः पारिषदां गणैः 3024011a तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः 3024011c प्रतिजग्राह विशिखैर् नद्योघान् इव सागरः 3024012a स तैः प्रहरणैर् घोरैर् भिन्नगात्रो न विव्यथे 3024012c रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महाचलः 3024013a स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः 3024013c बभूव रामः संध्याभ्रैर् दिवाकर इवावृतः 3024014a विषेदुर् देवगन्धर्वाः सिद्धाश् च परमर्षयः 3024014c एकं सहस्त्रैर् बहुभिस् तदा दृष्ट्वा समावृतम् 3024015a ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः 3024015c ससर्ज निशितान् बाणाञ् शतशो ऽथ सहस्रशः 3024016a दुरावारान् दुर्विषहान् कालपाशोपमान् रणे 3024016c मुमोच लीलया रामः कङ्कपत्रान् अजिह्मगान् 3024017a ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया 3024017c आददू रक्षसां प्राणान् पाशाः कालकृता इव 3024018a भित्त्वा राक्षसदेहांस् तांस् ते शरा रुधिराप्लुताः 3024018c अन्तरिक्षगता रेजुर् दीप्ताग्निसमतेजसः 3024019a असंख्येयास् तु रामस्य सायकाश् चापमण्डलात् 3024019c विनिष्पेतुर् अतीवोग्रा रक्षः प्राणापहारिणः 3024020a तैर् धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च 3024020c बहून् सहस्ताभरणान् ऊरून् करिकरोपमान् 3024021a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3024021c भीमम् आर्तस्वरं चक्रुर् भिद्यमाना निशाचराः 3024022a तत् सैन्यं निशितैर् बाणैर् अर्दितं मर्मभेदिभिः 3024022c रामेण न सुखं लेभे शुष्कं वनम् इवाग्निना 3024023a के चिद् भीमबलाः शूराः शूलान् खड्गान् परश्वधान् 3024023c चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः 3024024a तानि बाणैर् महाबाहुः शस्त्राण्य् आवार्य राघवः 3024024c जहार समरे प्राणांश् चिच्छेद च शिरोधरान् 3024025a अवशिष्टाश् च ये तत्र विषण्णाश् च निशाचराः 3024025c खरम् एवाभ्यधावन्त शरणार्थं शरार्दिताः 3024026a तान् सर्वान् पुनर् आदाय समाश्वास्य च दूषणः 3024026c अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रम् इवान्तकः 3024027a निवृत्तास् तु पुनः सर्वे दूषणाश्रयनिर्भयाः 3024027c रामम् एवाभ्यधावन्त सालतालशिलायुधाः 3024028a तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् 3024028c रामस्यास्य महाघोरं पुनस् तेषां च रक्षसाम् 3025001a तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत् 3025001c प्रतिजग्राह धर्मात्मा राघवस् तीक्ष्णसायकैः 3025002a प्रतिगृह्य च तद् वरं निमीलित इवर्षभः 3025002c रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् 3025003a ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा 3025003c शरैर् अभ्यकिरत् सैन्यं सर्वतः सहदूषणम् 3025004a ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः 3025004c जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् 3025005a वेष्टितं काञ्चनैः पट्टैर् देवसैन्याभिमर्दनम् 3025005c आयसैः शङ्कुभिस् तीक्ष्णैः कीर्णं परवसोक्षिताम् 3025006a वज्राशनिसमस्पर्शं परगोपुरदारणम् 3025006c तं महोरगसंकाशं प्रगृह्य परिघं रणे 3025006e दूषणो ऽभ्यपतद् रामं क्रूरकर्मा निशाचरः 3025007a तस्याभिपतमानस्य दूषणस्य स राघवः 3025007c द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ 3025008a भ्रष्टस् तस्य महाकायः पपात रणमूर्धनि 3025008c परिघश् छिन्नहस्तस्य शक्रध्वज इवाग्रतः 3025009a स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः 3025009c विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः 3025010a दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे 3025010c साधु साध्व् इति काकुत्स्थं सर्वभूतान्य् अपूजयन् 3025011a एतस्मिन्न् अन्तरे क्रुद्धास् त्रयः सेनाग्रयायिनः 3025011c संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः 3025011e महाकपालः स्थूलाक्षः प्रमाथी च महाबलः 3025012a महाकपालो विपुलं शूलम् उद्यम्य राक्षसः 3025012c स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् 3025013a दृष्ट्वैवापततस् तांस् तु राघवः सायकैः शितैः 3025013c तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव 3025014a महाकपालस्य शिरश् चिच्छेद रघुनङ्गनः 3025014c असंख्येयैस् तु बाणौघैः प्रममाथ प्रमाथिनम् 3025015a स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयाम् आस सायकैः 3025015c स पपात हतो भूमौ विटपीव महाद्रुमः 3025016a ततः पावकसंकाशैर् हेमवज्रविभूषितैः 3025016c जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः 3025017a ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः 3025017c निजघ्नुस् तानि रक्षांसि वज्रा इव महाद्रुमान् 3025018a रक्षसां तु शतं रामः शतेनैकेन कर्णिना 3025018c सहस्रं च सहस्रेण जघान रणमूर्धनि 3025019a तैर् भिन्नवर्माभरणाश् छिन्नभिन्नशरासनाः 3025019c निपेतुः शोणितादिग्धा धरण्यां रजनीचराः 3025020a तैर् मुक्तकेशैः समरे पतितैः शोणितोक्षितैः 3025020c आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर् इव 3025021a क्षणेन तु महाघोरं वनं निहतराक्षसं 3025021c बभूव निरय प्रख्यं मांसशोणितकर्दमम् 3025022a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3025022c हतान्य् एकेन रामेण मानुषेण पदातिना 3025023a तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः 3025023c राक्षसस् त्रिशिराश् चैव रामश् च रिपुसूदनः 3025024a ततस् तु तद् भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा 3025024c रथेन रामं महता खरस् ततः; समाससादेन्द्र इवोद्यताशनिः 3026001a खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः 3026001c राक्षसस् त्रिशिरा नाम संनिपत्येदम् अब्रवीत् 3026002a मां नियोजय विक्रान्त संनिवर्तस्व साहसात् 3026002c पश्य रामं महाबाहुं संयुगे विनिपातितम् 3026003a प्रतिजानामि ते सत्यम् आयुधं चाहम् आलभे 3026003c यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् 3026004a अहं वास्य रणे मृत्युर् एष वा समरे मम 3026004c विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव 3026005a प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि 3026005c मयि वा निहते रामं संयुगायोपयास्यसि 3026006a खरस् त्रिशिरसा तेन मृत्युलोभात् प्रसादितः 3026006c गच्छ युध्येत्य् अनुज्ञातो राघवाभिमुखो ययौ 3026007a त्रिशिराश् च रथेनैव वाजियुक्तेन भास्वता 3026007c अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः 3026008a शरधारा समूहान् स महामेघ इवोत्सृजन् 3026008c व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः 3026009a आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः 3026009c धनुषा प्रतिजग्राह विधुन्वन् सायकाञ् शितान् 3026010a स संप्रहारस् तुमुलो राम त्रिशिरसोर् महान् 3026010c बभूवातीव बलिनोः सिंहकुञ्जरयोर् इव 3026011a ततस् त्रिशिरसा बाणैर् ललाटे ताडितस् त्रिभिः 3026011c अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् 3026012a अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् 3026012c पुष्पैर् इव शरैर् यस्य ललाटे ऽस्मि परिक्षतः 3026012e ममापि प्रतिगृह्णीष्व शरांश् चापगुणच्युतान् 3026013a एवम् उक्त्वा तु संरब्धः शरान् आशीविषोपमान् 3026013c त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश 3026014a चतुर्भिस् तुरगान् अस्य शरैः संनतपर्वभिः 3026014c न्यपातयत तेजस्वी चतुरस् तस्य वाजिनः 3026015a अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् 3026015c रामश् चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् 3026016a ततो हतरथात् तस्माद् उत्पतन्तं निशाचरम् 3026016c बिभेद रामस् तं बाणैर् हृदये सो ऽभवज् जडः 3026017a सायकैश् चाप्रमेयात्मा सामर्षस् तस्य रक्षसः 3026017c शिरांस्य् अपातयत् त्रीणि वेगवद्भिस् त्रिभिः शतैः 3026018a स भूमौ शोणितोद्गारी रामबाणाभिपीडितः 3026018c न्यपतत् पतितैः पूर्वं स्वशिरोभिर् निशाचरः 3026019a हतशेषास् ततो भग्ना राक्षसाः खरसंश्रयाः 3026019c द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव 3026020a तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् 3026020c रामम् एवाभिदुद्राव राहुश् चन्द्रमसं यथा 3027001a निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह 3027001c खरस्याप्य् अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् 3027002a स दृष्ट्वा राक्षसं सैन्यम् अविषह्यं महाबलम् 3027002c हतम् एकेन रामेण दूषणस् त्रिशिरा अपि 3027003a तद् बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः 3027003c आससाद खरो रामं नमुचिर् वासवं यथा 3027004a विकृष्य बलवच् चापं नाराचान् रक्तभोजनान् 3027004c खरश् चिक्षेप रामाय क्रुद्धान् आशीविषान् इव 3027005a ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् 3027005c चचार समरे मार्गाञ् शरै रथगतः खरः 3027006a स सर्वाश् च दिशो बाणैः प्रदिशश् च महारथः 3027006c पूरयाम् आस तं दृष्ट्वा रामो ऽपि सुमहद् धनुः 3027007a स सायकैर् दुर्विषहैः सस्फुलिङ्गैर् इवाग्निभिः 3027007c नभश् चकाराविवरं पर्जन्य इव वृष्टिभिः 3027008a तद् बभूव शितैर् बाणैः खररामविसर्जितैः 3027008c पर्याकाशम् अनाकाशं सर्वतः शरसंकुलम् 3027009a शरजालावृतः सूर्यो न तदा स्म प्रकाशते 3027009c अन्योन्यवधसंरम्भाद् उभयोः संप्रयुध्यतोः 3027010a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3027010c आजघान रणे रामं तोत्रैर् इव महाद्विपम् 3027011a तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् 3027011c ददृशुः सर्वभूतानि पाशहस्तम् इवान्तकम् 3027012a तं सिंहम् इव विक्रान्तं सिंहविक्रान्तगामिनम् 3027012c दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा 3027013a ततः सूर्यनिकाशेन रथेन महता खरः 3027013c आससाद रणे रामं पतङ्ग इव पावकम् 3027014a ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः 3027014c खरश् चिच्छेद रामस्य दर्शयन् पाणिलाघवम् 3027015a स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि 3027015c निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् 3027016a ततस् तत् प्रहतं बाणैः खरमुक्तैः सुपर्वभिः 3027016c पपात कवचं भूमौ रामस्यादित्यवर्चसः 3027017a स शरैर् अर्पितः क्रुद्धः सर्वगात्रेषु राघवः 3027017c रराज समरे रामो विधूमो ऽग्निर् इव ज्वलन् 3027018a ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः 3027018c चकारान्ताय स रिपोः सज्यम् अन्यन् महद् धनुः 3027019a सुमहद् वैष्णवं यत् तद् अतिसृष्टं महर्षिणा 3027019c वरं तद् धनुर् उद्यम्य खरं समभिधावत 3027020a ततः कनकपुङ्खैस् तु शरैः संनतपर्वभिः 3027020c चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् 3027021a स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः 3027021c जगाम धरणीं सूर्यो देवतानाम् इवाज्ञया 3027022a तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः 3027022c विव्याध हृदि मर्मज्ञो मातङ्गम् इव तोमरैः 3027023a स रामो बहुभिर् बाणैः खरकार्मुकनिःसृतैः 3027023c विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् 3027024a स धनुर् धन्विनां श्रेष्ठः प्रगृह्य परमाहवे 3027024c मुमोच परमेष्वासः षट् शरान् अभिलक्षितान् 3027025a शिरस्य् एकेन बाणेन द्वाभ्यां बाह्वोर् अथार्पयत् 3027025c त्रिभिश् चन्द्रार्धवक्त्रैश् च वक्षस्य् अभिजघान ह 3027026a ततः पश्चान् महातेजा नाराचान् भास्करोपमान् 3027026c जिघांसू राक्षसं क्रुद्धस् त्रयोदश शिलाशितान् 3027027a ततो ऽस्य युगम् एकेन चतुर्भिश् चतुरो हयान् 3027027c षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः 3027028a त्रिभिस् त्रिवेणुं बलवान् द्वाभ्याम् अक्षं महाबलः 3027028c द्वादशेन तु बाणेन खरस्य सशरं धनुः 3027028e छित्त्वा वज्रनिकाशेन राघवः प्रहसन्न् इव 3027028g त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् 3027029a प्रभग्नधन्वा विरथो हताश्वो हतसारथिः 3027029c गदापाणिर् अवप्लुत्य तस्थौ भूमौ खरस् तदा 3027030a तत् कर्म रामस्य महारथस्य; समेत्य देवाश् च महर्षयश् च 3027030c अपूजयन् प्राञ्जलयः प्रहृष्टास्; तदा विमानाग्रगताः समेताः 3028001a खरं तु विरथं रामो गदापाणिम् अवस्थितम् 3028001c मृदुपूर्वं महातेजाः परुषं वाक्यम् अब्रवीत् 3028002a गजाश्वरथसंबाधे बले महति तिष्ठता 3028002c कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् 3028003a उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् 3028003c त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति 3028004a कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर 3028004c तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टम् इवागतम् 3028005a लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते 3028005c भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकाद् इव 3028006a वसतो दण्डकारण्ये तापसान् धर्मचारिणः 3028006c किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस 3028007a न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः 3028007c ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः 3028008a अवश्यं लभते कर्ता फलं पापस्य कर्मणः 3028008c घोरं पर्यागते काले द्रुमः पुष्पम् इवार्तवम् 3028009a नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् 3028009c सविषाणाम् इवान्नानां भुक्तानां क्षणदाचर 3028010a पापम् आच्चरतां घोरं लोकस्याप्रियम् इच्छताम् 3028010c अहम् आसादितो राजा प्राणान् हन्तुं निशाचर 3028011a अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः 3028011c विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः 3028012a ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः 3028012c तान् अद्य निहतः संख्ये ससैन्यो ऽनुगमिष्यसि 3028013a अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः 3028013c निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा 3028014a प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम 3028014c अद्य ते पातयिष्यामि शिरस् तालफलं यथा 3028015a एवम् उक्तस् तु रामेण क्रुद्धः संरक्तलोचनः 3028015c प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः 3028016a प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज 3028016c आत्मना कथम् आत्मानम् अप्रशस्यं प्रशंससि 3028017a विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः 3028017c कथयन्ति न ते किं चित् तेजसा स्वेन गर्विताः 3028018a प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रियपांसनाः 3028018c निरर्थकं विकत्थन्ते यथा राम विकत्थसे 3028019a कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति 3028019c मृत्युकाले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् 3028020a सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् 3028020c सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना 3028021a न तु माम् इह तिष्ठन्तं पश्यसि त्वं गदाधरम् 3028021c धराधरम् इवाकम्प्यं पर्वतं धातुभिश् चितम् 3028022a पर्याप्तो ऽहं गदापाणिर् हन्तुं प्राणान् रणे तव 3028022c त्रयाणाम् अपि लोकानां पाशहस्त इवान्तकः 3028023a कामं बह्व् अपि वक्तव्यं त्वयि वक्ष्यामि न त्व् अहम् 3028023c अस्तं गच्छेद् धि सविता युद्धविघ्रस् ततो भवेत् 3028024a चतुर्दश सहस्राणि राक्षसानां हतानि ते 3028024c त्वद्विनाशात् करोम्य् अद्य तेषाम् अश्रुप्रमार्जनम् 3028025a इत्य् उक्त्वा परमक्रुद्धस् तां गदां परमाङ्गदाम् 3028025c खरश् चिक्षेप रामाय प्रदीप्ताम् अशनिं यथा 3028026a खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा 3028026c भस्मवृक्षांश् च गुल्मांश् च कृत्वागात् तत्समीपतः 3028027a ताम् आपतन्तीं ज्वलितां मृत्युपाशोपमां गदा 3028027c अन्तरिक्षगतां रामश् चिच्छेद बहुधा शरैः 3028028a सा विशीर्णा शरैर् भिन्ना पपात धरणीतले 3028028c गदामन्त्रौषधिबलैर् व्यालीव विनिपातिता 3029001a भित्त्वा तु तां गदां बाणइ राघवो धर्मवत्सलः 3029001c स्मयमानः खरं वाक्यं संरब्धम् इदम् अब्रवीत् 3029002a एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम 3029002c शक्तिहीनतरो मत्तो वृथा त्वम् उपगर्जितम् 3029003a एषा बाणविनिर्भिन्ना गदा भूमितलं गता 3029003c अभिधानप्रगल्भस्य तव प्रत्ययघातिनी 3029004a यत् त्वयोक्तं विनष्टानाम् इदम् अश्रुप्रमार्जनम् 3029004c राक्षसानां करोमीति मिथ्या तद् अपि ते वचः 3029005a नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः 3029005c प्राणान् अपहरिष्यामि गरुत्मान् अमृतं यथा 3029006a अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् 3029006c विदारितस्य मद्बाणैर् मही पास्यति शोणितम् 3029007a पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः 3029007c स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदाम् इव 3029008a प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने 3029008c भविष्यन्त्य् अशरण्यानां शरण्या दण्डका इमे 3029009a जनस्थाने हतस्थाने तव राक्षसमच्छरैः 3029009c निर्भया विचरिष्यन्ति सर्वतो मुनयो वने 3029010a अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः 3029010c बाष्पार्द्रवदना दीना भयाद् अन्यभयावहाः 3029011a अद्य शोकरसज्ञास् ता भविष्यन्ति निशाचर 3029011c अनुरूपकुलाः पत्न्यो यासां त्वं पतिर् ईदृशः 3029012a नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक 3029012c त्वत्कृते शङ्कितैर् अग्नौ मुनिभिः पात्यते हविः 3029013a तम् एवम् अभिसंरब्धं ब्रुवाणं राघवं रणे 3029013c खरो निर्भर्त्सयाम् आस रोषात् खरतर स्वनः 3029014a दृढं खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः 3029014c वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे 3029015a कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये 3029015c कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः 3029016a एवम् उक्त्वा ततो रामं संरुध्य भृकुटिं ततः 3029016c स ददर्श महासालम् अविदूरे निशाचरः 3029017a रणे प्रहरणस्यार्थे सर्वतो ह्य् अवलोकयन् 3029017c स तम् उत्पाटयाम् आस संदृश्य दशनच्छदम् 3029018a तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः 3029018c रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति चाब्रवीत् 3029019a तम् आपतन्तं बाणौघैश् छित्त्वा रामः प्रतापवान् 3029019c रोषम् आहारयत् तीव्रं निहन्तुं समरे खरम् 3029020a जातस्वेदस् ततो रामो रोषाद् रक्तान्तलोचनः 3029020c निर्बिभेद सहस्रेण बाणानां समरे खरम् 3029021a तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् 3029021c गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः 3029022a विह्वलः स कृतो बाणैः खरो रामेण संयुगे 3029022c मत्तो रुधिरगन्धेन तम् एवाभ्यद्रवद् द्रुतम् 3029023a तम् आपतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् 3029023c अपसर्पत् प्रतिपदं किं चित् त्वरितविक्रमः 3029024a ततः पावकसंकाशं बधाय समरे शरम् 3029024c खरस्य रामो जग्राह ब्रह्मदण्डम् इवापरम् 3029025a स तद् दत्तं मघवता सुरराजेन धीमता 3029025c संदधे च स धर्मात्मा मुमोच च खरं प्रति 3029026a स विमुक्तो महाबाणो निर्घातसमनिःस्वनः 3029026c रामेण धनुर् उद्यम्य खरस्योरसि चापतत् 3029027a स पपात खरो भूमौ दह्यमानः शराग्निना 3029027c रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः 3029028a स वृत्र इव वज्रेण फेनेन नमुचिर् यथा 3029028c बलो वेन्द्राशनिहतो निपपात हतः खरः 3029029a ततो राजर्षयः सर्वे संगताः परमर्षयः 3029029c सभाज्य मुदिता रामम् इदं वचनम् अब्रुवन् 3029030a एतदर्थं महातेजा महेन्द्रः पाकशासनः 3029030c शरभङ्गाश्रमं पुण्यम् आजगाम पुरंदरः 3029031a आनीतस् त्वम् इमं देशम् उपायेन महर्षिभिः 3029031c एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् 3029032a तद् इदं नः कृतं कार्यं त्वया दशरथात्मज 3029032c सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः 3029033a एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया 3029033c गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमं सुखी 3029034a ततो रामस् तु विजयी पूज्यमानो महर्षिभिः 3029034c प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः 3029035a तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् 3029035c बभूव हृष्टा वैदेही भर्तारं परिषस्वजे 3030001a ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 3030001c हतान्य् एकेन रामेण रक्षसां भीमकर्मणाम् 3030002a दूषणं च खरं चैव हतं त्रिशिरसं रणे 3030002c दृष्ट्वा पुनर् महानादं ननाद जलदोपमा 3030003a सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् 3030003c जगाम परमौद्विग्ना लङ्कां रावणपालिताम् 3030004a स ददर्श विमानाग्रे रावणं दीप्ततेजसं 3030004c उपोपविष्टं सचिवैर् मरुद्भिर् इव वासवम् 3030005a आसीनं सूर्यसंकाशे काञ्चने परमासने 3030005c रुक्मवेदिगतं प्राज्यं ज्वलन्तम् इव पावकम् 3030006a देवगन्धर्वभूतानाम् RSINAM च महात्मनाम् 3030006c अजेयं समरे शूरं व्यात्ताननम् इवान्तकम् 3030007a देवासुरविमर्देषु वज्राशनिकृतव्रणम् 3030007c ऐरावतविषाणाग्रैर् उत्कृष्टकिणवक्षसं 3030008a विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् 3030008c विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् 3030009a स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् 3030009c सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् 3030010a विष्णुचक्रनिपातैश् च शतशो देवसंयुगे 3030010c आहताङ्गं समस्तैश् च देवप्रहरणैस् तथा 3030011a अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् 3030011c क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् 3030012a उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् 3030012c सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा 3030013a पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् 3030013c तक्षकस्य प्रियां भार्यां पराजित्य जहार यः 3030014a कैलासं पर्वतं गत्वा विजित्य नरवाहनम् 3030014c विमानं पुष्पकं तस्य कामगं वै जहार यः 3030015a वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् 3030015c विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् 3030016a चन्द्रसूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ 3030016c निवारयति बाहुभ्यां यः शैलशिखरोपमः 3030017a दशवर्षसहस्राणि तपस् तप्त्वा महावने 3030017c पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार यः 3030018a देवदानवगन्धर्वपिशाचपतगोरगैः 3030018c अभयं यस्य संग्रामे मृत्युतो मानुषाद् ऋते 3030019a मन्त्रर् अभितुष्टं पुण्यम् अध्वरेषु द्विजातिभिः 3030019c हविर्धानेषु यः सोमम् उपहन्ति महाबलः 3030020a आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् 3030020c कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम् 3030020e रावणं सर्वभूतानां सर्वलोकभयावहम् 3030021a राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् 3030021c तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् 3030021e राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् 3030022a तम् अब्रवीद् दीप्तविशाललोचनं; प्रदर्शयित्वा भयमोहमूर्छिता 3030022c सुदारुणं वाक्यम् अभीतचारिणी; महात्मना शूर्पणखा विरूपिता 3031001a ततः शूर्पणखा दीना रावणं लोकरावणम् 3031001c अमात्यमध्ये संक्रुद्धा परुषं वाक्यम् अब्रवीत् 3031002a प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः 3031002c समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे 3031003a सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् 3031003c लुब्धं न बहु मन्यन्ते श्मशानाग्निम् इव प्रजाः 3031004a स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः 3031004c स तु वै सह राज्येन तैश् च कार्यैर् विनश्यति 3031005a अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम् 3031005c वर्जयन्ति नरा दूरान् नदीपङ्कम् इव द्विपाः 3031006a ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः 3031006c ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा 3031007a आत्मवद्भिर् विगृह्य त्वं देवगन्धर्वदानवैः 3031007c अयुक्तचारश् चपलः कथं राजा भविष्यसि 3031008a येषां चारश् च कोशश् च नयश् च जयतां वर 3031008c अस्वाधीना नरेन्द्राणां प्राकृतैस् ते जनैः समाः 3031009a यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः 3031009c चारेण तस्माद् उच्यन्ते राजानो दीर्घचक्षुषः 3031010a अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर् वृतम् 3031010c स्वजनं च जनस्थानं हतं यो नावबुध्यसे 3031011a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3031011c हतान्य् एकेन रामेण खरश् च सहदूषणः 3031012a ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3031012c धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा 3031013a त्वं तु लुब्धः प्रमत्तश् च पराधीनश् च रावण 3031013c विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे 3031014a तीक्ष्णम् अल्पप्रदातारं प्रमत्तं गर्वितं शठम् 3031014c व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् 3031015a अतिमानिनम् अग्राह्यम् आत्मसंभावितं नरम् 3031015c क्रोधनं व्यसने हन्ति स्वजनो ऽपि नराधिपम् 3031016a नानुतिष्ठति कार्याणि भयेषु न बिभेति च 3031016c क्षिप्रं राज्याच् च्युतो दीनस् तृणैस् तुल्यो भविष्यति 3031017a शुष्ककाष्ठैर् भवेत् कार्यं लोष्टैर् अपि च पांसुभिः 3031017c न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः 3031018a उपभुक्तं यथा वासः स्रजो वा मृदिता यथा 3031018c एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः 3031019a अप्रमत्तश् च यो राजा सर्वज्ञो विजितेन्द्रियः 3031019c कृतज्ञो धर्मशीलश् च स राजा तिष्ठते चिरम् 3031020a नयनाभ्यां प्रसुप्तो ऽपि जागर्ति नयचक्षुषा 3031020c व्यक्तक्रोधप्रसादश् च स राजा पूज्यते जनैः 3031021a त्वं तु रावणदुर्बुद्धिर् गुणैर् एतैर् विवर्जितः 3031021c यस्य ते ऽविदितश् चारै रक्षसां सुमहान् वधः 3031022a परावमन्ता विषयेषु संगतो; नदेश कालप्रविभाग तत्त्ववित् 3031022c अयुक्तबुद्धिर् गुणदोषनिश्चये; विपन्नराज्यो न चिराद् विपत्स्यते 3031023a इति स्वदोषान् परिकीर्तितांस् तया; समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः 3031023c धनेन दर्पेण बलेन चान्वितो; विचिन्तयाम् आस चिरं स रावणः 3032001a ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः 3032001c अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः 3032002a कश् च रामः कथं वीर्यः किं रूपः किं पराक्रमः 3032002c किमर्थं दण्डकारण्यं प्रविष्टश् च सुदुश्चरम् 3032003a आयुधं किं च रामस्य निहता येन राक्षसाः 3032003c खरश् च निहतं संख्ये दूषणस् त्रिशिरास् तथा 3032004a इत्य् उक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता 3032004c ततो रामं यथान्यायम् आख्यातुम् उपचक्रमे 3032005a दीर्घबाहुर् विशालाक्षश् चीरकृष्णाजिनाम्बरः 3032005c कन्दर्पसमरूपश् च रामो दशरथात्मजः 3032006a शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् 3032006c दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान् 3032007a नाददानं शरान् घोरान् न मुञ्चन्तं महाबलम् 3032007c न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे 3032008a हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः 3032008c इन्द्रेणैवोत्तमं सस्यम् आहतं त्व् अश्मवृष्टिभिः 3032009a रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश 3032009c निहतानि शरैस् तीक्ष्णैस् तेनैकेन पदातिना 3032010a अर्धाधिकमुहूर्तेन खरश् च सहदूषणः 3032010c ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3032011a एका कथं चिन् मुक्ताहं परिभूय महात्मना 3032011c स्त्रीवधं शङ्कमानेन रामेण विदितात्मना 3032012a भ्राता चास्य महातेजा गुणतस् तुल्यविक्रमः 3032012c अनुरक्तश् च भक्तश् च लक्ष्मणो नाम वीर्यवान् 3032013a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली 3032013c रामस्य दक्षिणे बाहुर् नित्यं प्राणो बहिष्चरः 3032014a रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी 3032014c सीता नाम वरारोहा वैदेही तनुमध्यमा 3032015a नैव देवी न गन्धर्वा न यक्षी न च किंनरी 3032015c तथारूपा मया नारी दृष्टपूर्वा महीतले 3032016a यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् 3032016c अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात् 3032017a सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि 3032017c तवानुरूपा भार्या सा त्वं च तस्यास् तथा पतिः 3032018a तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् 3032018c भार्यार्थे तु तवानेतुम् उद्यताहं वराननाम् 3032019a तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् 3032019c मन्मथस्य शराणां च त्वं विधेयो भविष्यसि 3032020a यदि तस्याम् अभिप्रायो भार्यार्थे तव जायते 3032020c शीघ्रम् उद्ध्रियतां पादो जयार्थम् इह दक्षिणः 3032021a कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर 3032021c वधात् तस्य नृशंसस्य रामस्याश्रमवासिनः 3032022a तं शरैर् निशितैर् हत्वा लक्ष्मणं च महारथम् 3032022c हतनाथां सुखं सीतां यथावद् उपभोक्ष्यसे 3032023a रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर 3032023c क्रियतां निर्विशङ्केन वचनं मम राघव 3032024a निशम्य रामेण शरैर् अजिह्मगैर्; हताञ् जनस्थानगतान् निशाचरान् 3032024c खरं च बुद्ध्वा निहतं च दूषणं; त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि 3033001a ततः शूर्पणखा वाक्यं तच् छ्रुत्वा रोमहर्षणम् 3033001c सचिवान् अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह 3033002a तत् कार्यम् अनुगम्याथ यथावद् उपलभ्य च 3033002c दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3033003a इति कर्तव्यम् इत्य् एव कृत्वा निश्चयम् आत्मनः 3033003c स्थिरबुद्धिस् ततो रम्यां यानशालां जगाम ह 3033004a यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः 3033004c सूतं संचोदयाम् आस रथः संयुज्यताम् इति 3033005a एवम् उक्तः क्षणेनैव सारथिर् लघुविक्रमः 3033005c रथं संयोजयाम् आस तस्याभिमतम् उत्तमम् 3033006a काञ्चनं रथम् आस्थाय कामगं रत्नभूषितम् 3033006c पिशाचवदनैर् युक्तं खरैः कनकभूषणैः 3033007a मेघप्रतिमनादेन स तेन धनदानुजः 3033007c राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् 3033008a स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः 3033008c स्निग्धवैदूर्यसंकाशस् तप्तकाञ्चनभूषणः 3033009a दशास्यो विंशतिभुजो दर्शनीय परिच्छदः 3033009c त्रिदशारिर् मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् 3033010a कामगं रथम् आस्थाय शुशुभे राक्षसाधिपः 3033010c विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे 3033011a सशैलं सागरानूपं वीर्यवान् अवलोकयन् 3033011c नानापुष्पफलैर् वृक्षैर् अनुकीर्णं सहस्रशः 3033012a शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः 3033012c विशालैर् आश्रमपदैर् वेदिमद्भिः समावृतम् 3033013a कदल्य् आढकिसंबाधं नालिकेरोपशोभितम् 3033013c सालैस् तालैस् तमालैश् च तरुभिश् च सुपुष्पितैः 3033014a अत्यन्तनियताहारैः शोभितं परमर्षिभिः 3033014c नागैः सुपर्णैर् गन्धर्वैः किंनरैश् च सहस्रशः 3033015a जितकामैश् च सिद्धैश् च चामणैश् चोपशोभितम् 3033015c आजैर् वैखानसैर् माषैर् वालखिल्यैर् मरीचिपैः 3033016a दिव्याभरणमाल्याभिर् दिव्यरूपाभिर् आवृतम् 3033016c क्रीडा रतिविधिज्ञाभिर् अप्सरोभिः सहस्रशः 3033017a सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् 3033017c देवदानवसंघैश् च चरितं त्व् अमृताशिभिः 3033018a हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् 3033018c वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा 3033019a पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च 3033019c तूर्यगीताभिजुष्टानि विमानानि समन्ततः 3033020a तपसा जितलोकानां कामगान्य् अभिसंपतन् 3033020c गन्धर्वाप्सरसश् चैव ददर्श धनदानुजः 3033021a निर्यासरसमूलानां चन्दनानां सहस्रशः 3033021c वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च 3033022a अगरूणां च मुख्यानां वनान्य् उपवनानि च 3033022c तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् 3033023a पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च 3033023c मुक्तानां च समूहानि शुष्यमाणानि तीरतः 3033024a शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा 3033024c काञ्चनानि च शैलानि राजतानि च सर्वशः 3033025a प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च 3033025c धनधान्योपपन्नानि स्त्रीरत्नैर् आवृतानि च 3033026a हस्त्यश्वरथगाढानि नगराण्य् अवलोकयन् 3033026c तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् 3033027a अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् 3033027c तत्रापश्यत् स मेघाभं न्यग्रोधम् ऋषिभिर् वृतम् 3033028a समन्ताद् यस्य ताः शाखाः शतयोजनम् आयताः 3033028c यस्य हस्तिनम् आदाय महाकायं च कच्चपम् 3033028e भक्षार्थं गरुडः शाखाम् आजगाम महाबलः 3033029a तस्य तां सहसा शाखां भारेण पतगोत्तमः 3033029c सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः 3033030a तत्र वैखानसा माषा वालखिल्या मरीचिपाः 3033030c अजा बभूवुर् धूम्राश् च संगताः परमर्षयः 3033031a तेषां दयार्थं गरुडस् तां शाखां शतयोजनाम् 3033031c जगामादाय वेगेन तौ चोभौ गजकच्छपौ 3033032a एकपादेन धर्मात्मा भक्षयित्वा तद् आमिषम् 3033032c निषादविषयं हत्वा शाखया पतगोत्तमः 3033032e प्रहर्षम् अतुलं लेभे मोक्षयित्वा महामुनीन् 3033033a स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः 3033033c अमृतानयनार्थं वै चकार मतिमान् मतिम् 3033034a अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् 3033034c महेन्द्रभवनाद् गुप्तम् आजहारामृतं ततः 3033035a तं महर्षिगणैर् जुष्टं सुपर्णकृतलक्षणम् 3033035c नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः 3033036a तं तु गत्वा परं पारं समुद्रस्य नदीपतेः 3033036c ददर्शाश्रमम् एकान्ते पुण्ये रम्ये वनान्तरे 3033037a तत्र कृष्णाजिनधरं जटावल्कलधारिणम् 3033037c ददर्श नियताहारं मारीचं नाम राक्षसं 3033038a स रावणः समागम्य विधिवत् तेन रक्षसा 3033038c ततः पश्चाद् इदं वाक्यम् अब्रवीद् वाक्यकोविदः 3034001a मारीच श्रूयतां तात वचनं मम भाषतः 3034001c आर्तो ऽस्मि मम चार्तस्य भवान् हि परमा गतिः 3034002a जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम 3034002c दूषणश् च महाबाहुः स्वसा शूर्पणखा च मे 3034003a त्रिशिराश् च महातेजा राक्षसः पिशिताशनः 3034003c अन्ये च बहवः शूरा लब्धलक्षा निशाचराः 3034004a वसन्ति मन्नियोगेन अधिवासं च राक्षसः 3034004c बाधमाना महारण्ये मुनीन् ये धर्मचारिणः 3034005a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3034005c शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् 3034006a ते त्व् इदानीं जनस्थाने वसमाना महाबलाः 3034006c संगताः परम् आयत्ता रामेण सह संयुगे 3034007a तेन संजातरोषेण रामेण रणमूर्धनि 3034007c अनुक्त्वा परुषं किं चिच् छरैर् व्यापारितं धनुः 3034008a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3034008c निहतानि शरैस् तीक्ष्णैर् मानुषेण पदातिना 3034009a खरश् च निहतः संख्ये दूषणश् च निपातितः 3034009c हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः 3034010a पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः 3034010c स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः 3034011a अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः 3034011c त्यक्तधर्मस् त्व् अधर्मात्मा भूतानाम् अहिते रतः 3034012a येन वैरं विनारण्ये सत्त्वम् आश्रित्य केवलम् 3034012c कर्णनासापहारेण भगिनी मे विरूपिता 3034013a तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् 3034013c आनयिष्यामि विक्रम्य सहायस् तत्र मे भव 3034014a त्वया ह्य् अहं सहायेन पार्श्वस्थेन महाबल 3034014c भ्रातृभिश् च सुरान् युद्धे समग्रान् नाभिचिन्तये 3034015a तत् सहायो भव त्वं मे समर्थो ह्य् असि राक्षस 3034015c वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव 3034016a एतदर्थम् अहं प्राप्तस् त्वत्समीपं निशाचर 3034016c शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान् मम 3034017a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3034017c आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर 3034018a त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् 3034018c गृह्यताम् इति भर्तारं लक्ष्मणं चाभिधास्यति 3034019a ततस् तयोर् अपाये तु शून्ये सीतां यथासुखम् 3034019c निराबाधो हरिष्यामि राहुश् चन्द्रप्रभाम् इव 3034020a ततः पश्चात् सुखं रामे भार्याहरणकर्शिते 3034020c विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना 3034021a तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः 3034021c शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च 3034022a स रावणं त्रस्तविषण्णचेता; महावने रामपराक्रमज्ञः 3034022c कृताञ्जलिस् तत्त्वम् उवाच वाक्यं; हितं च तस्मै हितम् आत्मनश् च 3035001a तच् छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः 3035001c प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् 3035002a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 3035002c अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः 3035003a न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् 3035003c अयुक्तचारश् चपलो महेन्द्रवरुणोपमम् 3035004a अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम् 3035004c अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसं 3035005a अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा 3035005c अपि सीता निमित्तं च न भवेद् व्यसनं महत् 3035006a अपि त्वाम् ईश्वरं प्राप्य कामवृत्तं निरङ्कुशम् 3035006c न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा 3035007a त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः 3035007c आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः 3035008a न च पित्रा परित्यक्तो नामर्यादः कथं चन 3035008c न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः 3035009a न च धर्मगुणैर् हीनैः कौसल्यानन्दवर्धनः 3035009c न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः 3035010a वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् 3035010c करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् 3035011a कैकेय्याः प्रियकामार्थं पितुर् दशरथस्य च 3035011c हित्वा राज्यं च भोगांश् च प्रविष्टो दण्डकावनम् 3035012a न रामः कर्कशस् तात नाविद्वान् नाजितेन्द्रियः 3035012c अनृतं न श्रुतं चैव नैव त्वं वक्तुम् अर्हसि 3035013a रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः 3035013c राजा सर्वस्य लोकस्य देवानाम् इव वासवः 3035014a कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा 3035014c इच्छसि प्रसभं हर्तुं प्रभाम् इव विवस्वतः 3035015a शरार्चिषम् अनाधृष्यं चापखड्गेन्धनं रणे 3035015c रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वम् अर्हसि 3035016a धनुर्व्यादितदीप्तास्यं शरार्चिषम् अमर्षणम् 3035016c चापबाणधरं वीरं शत्रुसेनापहारिणम् 3035017a राज्यं सुखं च संत्यज्य जीवितं चेष्टम् आत्मनः 3035017c नात्यासादयितुं तात रामान्तकम् इहार्हसि 3035018a अप्रमेयं हि तत् तेजो यस्य सा जनकात्मजा 3035018c न त्वं समर्थस् तां हर्तुं रामचापाश्रयां वने 3035019a प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता 3035019c दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा 3035020a किम् उद्यमं व्यर्थम् इमं कृत्वा ते राक्षसाधिप 3035020c दृष्टश् चेत् त्वं रणे तेन तद् अन्तं तव जीवितम् 3035020e जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् 3035021a स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः 3035021c मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः 3035022a दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3035022c आत्मनश् च बलं ज्ञात्वा राघवस्य च तत्त्वतः 3035022e हितं हि तव निश्चित्य क्षमं त्वं कर्तुम् अर्हसि 3035023a अहं तु मन्ये तव न क्षमं रणे; समागमं कोसलराजसूनुना 3035023c इदं हि भूयः शृणु वाक्यम् उत्तमं; क्षमं च युक्तं च निशाचराधिप 3036001a कदा चिद् अप्य् अहं वीर्यात् पर्यटन् पृथिवीम् इमाम् 3036001c बलं नागसहस्रस्य धारयन् पर्वतोपमः 3036002a नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः 3036002c भयं लोकस्य जनयन् किरीटी परिघायुधः 3036002e व्यचरं दण्डकारण्यम् ऋषिमांसानि भक्षयन् 3036003a विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः 3036003c स्वयं गत्वा दशरथं नरेन्द्रम् इदम् अब्रवीत् 3036004a अयं रक्षतु मां रामः पर्वकाले समाहितः 3036004c मारीचान् मे भयं घोरं समुत्पन्नं नरेश्वर 3036005a इत्य् एवम् उक्तो धर्मात्मा राजा दशरथस् तदा 3036005c प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् 3036006a ऊन षोडश वर्षो ऽयम् अकृतास्त्रश् च राघवः 3036006c कामं तु मम यत् सैन्यं मया सह गमिष्यति 3036006e बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् 3036007a इत्य् एवम् उक्तः स मुनी राजानं पुनर् अब्रवीत् 3036007c रामान् नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः 3036008a बालो ऽप्य् एष महातेजाः समर्थस् तस्य निग्रहे 3036008c गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतपः 3036009a इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृपात्मजम् 3036009c जगाम परमप्रीतो विश्वामित्रः स्वम् आश्रमम् 3036010a तं तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् 3036010c बभूवावस्थितो रामश् चित्रं विस्फारयन् धनुः 3036011a अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः 3036011c एकवस्त्रधरो धन्वी शिखी कनकमालया 3036012a शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा 3036012c अदृश्यत तदा रामो बालचन्द्र इवोदितः 3036013a ततो ऽहं मेघसंकाशस् तप्तकाञ्चनकुण्डलः 3036013c बली दत्तवरो दर्पाद् आजगाम तदाश्रमम् 3036014a तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः 3036014c मां तु दृष्ट्वा धनुः सज्यम् असंभ्रान्तश् चकार ह 3036015a अवजानन्न् अहं मोहाद् बालो ऽयम् इति राघवम् 3036015c विश्वामित्रस्य तां वेदिम् अध्यधावं कृतत्वरः 3036016a तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः 3036016c तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने 3036017a रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः 3036017c पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि 3036017e प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम् 3036018a एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः 3036018c अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा 3036019a तन् मया वार्यमाणस् त्वं यदि रामेण विग्रहम् 3036019c करिष्यस्य् आपदं घोरां क्षिप्रं प्राप्य नशिष्यसि 3036020a क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् 3036020c रक्षसां चैव संतापम् अनर्थं चाहरिष्यसि 3036021a हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् 3036021c द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते 3036022a अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात् 3036022c परपापैर् विनश्यन्ति मत्स्या नागह्रदे यथा 3036023a दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् 3036023c द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान् 3036024a हृतदारान् सदारांश् च दशविद्रवतो दिशः 3036024c हतशेषान् अशरणान् द्रक्ष्यसि त्वं निशाचरान् 3036025a शरजालपरिक्षिप्ताम् अग्निज्वालासमावृताम् 3036025c प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वम् असंशयम् 3036026a प्रमदानां सहस्राणि तव राजन् परिग्रहः 3036026c भव स्वदारनिरतः स्वकुलं रक्षराक्षस 3036027a मानं वृद्धिं च राज्यं च जीवितं चेष्टम् आत्मनः 3036027c यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् 3036028a निवार्यमाणः सुहृदा मया भृशं; प्रसह्य सीतां यदि धर्षयिष्यसि 3036028c गमिष्यसि क्षीणबलः सबान्धवो; यमक्षयं रामशरात्तजीवितः 3037001a एवम् अस्मि तदा मुक्तः कथं चित् तेन संयुगे 3037001c इदानीम् अपि यद् वृत्तं तच् छृणुष्व यद् उत्तरम् 3037002a राक्षसाभ्याम् अहं द्वाभ्याम् अनिर्विण्णस् तथा कृतः 3037002c सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् 3037003a दीप्तजिह्वो महाकायस् तीक्ष्णशृण्गो महाबलः 3037003c व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः 3037004a अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण 3037004c अत्यन्तघोरो व्यचरंस् तापसांस् तान् प्रधर्षयन् 3037005a निहत्य दण्डकारण्ये तापसान् धर्मचारिणः 3037005c रुधिराणि पिबंस् तेषां तथा मांसानि भक्षयन् 3037006a ऋषिमांसाशनः क्रूरस् त्रासयन् वनगोचरान् 3037006c तदा रुधिरमत्तो ऽहं व्यचरं दण्डकावनम् 3037007a तदाहं दण्डकारण्ये विचरन् धर्मदूषकः 3037007c आसादयं तदा रामं तापसं धर्मम् आश्रितम् 3037008a वैदेहीं च महाभागां लक्ष्मणं च महारथम् 3037008c तापसं नियताहारं सर्वभूतहिते रतम् 3037009a सो ऽहं वनगतं रामं परिभूय महाबलम् 3037009c तापसो ऽयम् इति ज्ञात्वा पूर्ववैरम् अनुस्मरन् 3037010a अभ्यधावं सुसंक्रुद्धस् तीक्ष्णशृङ्गो मृगाकृतिः 3037010c जिघांसुर् अकृतप्रज्ञस् तं प्रहारम् अनुस्मरन् 3037011a तेन मुक्तास् त्रयो बाणाः शिताः शत्रुनिबर्हणाः 3037011c विकृष्य बलवच् चापं सुपर्णानिलतुल्यगाः 3037012a ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः 3037012c आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः 3037013a पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा 3037013c समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ 3037014a शरेण मुक्तो रामस्य कथं चित् प्राप्य जीवितम् 3037014c इह प्रव्राजितो युक्तस् तापसो ऽहं समाहितः 3037015a वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् 3037015c गृहीतधनुषं रामं पाशहस्तम् इवान्तकम् 3037016a अपि रामसहस्राणि भीतः पश्यामि रावण 3037016c रामभूतम् इदं सर्वम् अरण्यं प्रतिभाति मे 3037017a रामम् एव हि पश्यामि रहिते राक्षसेश्वर 3037017c दृष्ट्वा स्वप्नगतं रामम् उद्भ्रमामि विचेतनः 3037018a रकारादीनि नामानि रामत्रस्तस्य रावण 3037018c रत्नानि च रथाश् चैव त्रासं संजनयन्ति मे 3037019a अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् 3037019c रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस 3037019e न ते रामकथा कार्या यदि मां द्रष्टुम् इच्छसि 3037020a इदं वचो बन्धुहितार्थिना मया; यथोच्यमानं यदि नाभिपत्स्यसे 3037020c सबान्धवस् त्यक्ष्यसि जीवितं रणे; हतो ऽद्य रामेण शरैर् अजिह्मगैः 3038001a मारीचेन तु तद् वाक्यं क्षमं युक्तं च रावणः 3038001c उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् 3038002a तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः 3038002c अब्रवीत् परुषं वाक्यम् अयुक्तं कालचोदितः 3038003a यत् किलैतद् अयुक्तार्थं मारीच मयि कथ्यते 3038003c वाक्यं निष्फलम् अत्यर्थं बीजम् उप्तम् इवोषरे 3038004a त्वद्वाक्यैर् न तु मां शक्यं भेत्तुं रामस्य संयुगे 3038004c पापशीलस्य मूर्खस्य मानुषस्य विशेषतः 3038005a यस् त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा 3038005c स्त्रीवाक्यं प्राकृतं श्रुत्वा वनम् एकपदे गतः 3038006a अवश्यं तु मया तस्य संयुगे खरघातिनः 3038006c प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ 3038007a एवं मे निश्चिता बुद्धिर् हृदि मारीच वर्तते 3038007c न व्यावर्तयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3038008a दोषं गुणं वा संपृष्टस् त्वम् एवं वक्तुम् अर्हसि 3038008c अपायं वाप्य् उपायं वा कार्यस्यास्य विनिश्चये 3038009a संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता 3038009c उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिम् आत्मनः 3038010a वाक्यम् अप्रतिकूलं तु मृदुपूर्वं शुभं हितम् 3038010c उपचारेण युक्तं च वक्तव्यो वसुधाधिपः 3038011a सावमर्दं तु यद् वाक्यं मारीच हितम् उच्यते 3038011c नाभिनन्दति तद् राजा मानार्हो मानवर्जितम् 3038012a पञ्चरूपाणि राजानो धारयन्त्य् अमितौजसः 3038012c अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च 3038012e औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् 3038013a तस्मात् सर्वास्व् अवस्थासु मान्याः पूज्याश् च पार्थिवाः 3038013c त्वं तु धर्मम् अविज्ञाय केवलं मोहम् आस्थितः 3038014a अभ्यागतं मां दौरात्म्यात् परुषं वदसीदृशम् 3038014c गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस 3038014e अस्मिंस् तु स भवान् कृत्ये साहाय्यं कर्तुम् अर्हति 3038015a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3038015c प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि 3038016a त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया 3038016c आनयैनम् इति क्षिप्रं रामं वक्ष्यति मैथिली 3038017a अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् 3038017c आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव 3038018a एवं कृत्वा त्व् इदं कार्यं यथेष्टं गच्छ राक्षस 3038018c राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत 3038019a गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये 3038019c प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम् 3038019e लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया 3038020a एतत् कार्यम् अवश्यं मे बलाद् अपि करिष्यसि 3038020c राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते 3038021a आसाद्य तं जीवितसंशयस् ते; मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य 3038021c एतद् यथावत् परिगृह्य बुद्ध्या; यद् अत्र पथ्यं कुरु तत् तथा त्वम् 3039001a आज्ञप्तो राजवद् वाक्यं प्रतिकूलं निशाचरः 3039001c अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् 3039002a केनायम् उपदिष्टस् ते विनाशः पापकर्मणा 3039002c सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर 3039003a कस् त्वया सुखिना राजन् नाभिनन्दति पापकृत् 3039003c केनेदम् उपदिष्टं ते मृत्युद्वारम् उपायतः 3039004a शत्रवस् तव सुव्यक्तं हीनवीर्या निशाचर 3039004c इच्छन्ति त्वां विनश्यन्तम् उपरुद्धं बलीयसा 3039005a केनेदम् उपदिष्टं ते क्षुद्रेणाहितवादिना 3039005c यस् त्वाम् इच्छति नश्यन्तं स्वकृतेन निशाचर 3039006a वध्याः खलु न हन्यन्ते सचिवास् तव रावण 3039006c ये त्वाम् उत्पथम् आरूढं न निगृह्णन्ति सर्वशः 3039007a अमात्यैः कामवृत्तो हि राजा कापथम् आश्रितः 3039007c निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे 3039008a धर्मम् अर्थं च कामं च यशश् च जयतां वर 3039008c स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर 3039009a विपर्यये तु तत् सर्वं व्यर्थं भवति रावण 3039009c व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः 3039010a राजमूलो हि धर्मश् च जयश् च जयतां वर 3039010c तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नराधिपः 3039011a राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर 3039011c न चापि प्रतिकूलेन नाविनीतेन राक्षस 3039012a ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै 3039012c विषमेषु रथाः शीघ्रं मन्दसारथयो यथा 3039013a बहवः साधवो लोके युक्तधर्मम् अनुष्ठिताः 3039013c परेषाम् अपराधेन विनष्टाः सपरिच्छदाः 3039014a स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण 3039014c रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा 3039015a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3039015c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3039016a तद् इदं काकतालीयं घोरम् आसादितं त्वया 3039016c अत्र किं शोभनं यत् त्वं ससैन्यो विनशिष्यसि 3039017a मां निहत्य तु रामो ऽसौ नचिरात् त्वां वधिष्यति 3039017c अनेन कृतकृत्यो ऽस्मि म्रिये यद् अरिणा हतः 3039018a दर्शनाद् एव रामस्य हतं माम् उपधारय 3039018c आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् 3039019a आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया 3039019c नैव त्वम् असि नैवाहं नैव लङ्का न राक्षसाः 3039020a निवार्यमाणस् तु मया हितैषिणा; न मृष्यसे वाक्यम् इदं निशाचर 3039020c परेतकल्पा हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिर् ईरितम् 3040001a एवम् उक्त्वा तु परुषं मारीचो रावणं ततः 3040001c गच्छावेत्य् अब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः 3040002a दृष्टश् चाहं पुनस् तेन शरचापासिधारिणा 3040002c मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे 3040003a किं तु कर्तुं मया शक्यम् एवं त्वयि दुरात्मनि 3040003c एष गच्छाम्य् अहं तात स्वस्ति ते ऽस्तु निशाचर 3040004a प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः 3040004c परिष्वज्य सुसंश्लिष्टम् इदं वचनम् अब्रवीत् 3040005a एतच् छौण्डीर्ययुक्तं ते मच्छन्दाद् इव भाषितम् 3040005c इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः 3040006a आरुह्यताम् अयं शीघ्रं खगो रत्नविभूषितः 3040006c मया सह रथो युक्तः पिशाचवदनैः खरैः 3040007a ततो रावणमारीचौ विमानम् इव तं रथम् 3040007c आरुह्य ययतुः शीघ्रं तस्माद् आश्रममण्डलात् 3040008a तथैव तत्र पश्यन्तौ पत्तनानि वनानि च 3040008c गिरींश् च सरितः सर्वा राष्ट्राणि नगराणि च 3040009a समेत्य दण्डकारण्यं राघवस्याश्रमं ततः 3040009c ददर्श सहमरीचो रावणो राक्षसाधिपः 3040010a अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात् 3040010c हस्ते गृहीत्वा मारीचं रावणो वाक्यम् अब्रवीत् 3040011a एतद् रामाश्रमपदं दृश्यते कदलीवृतम् 3040011c क्रियतां तत् सखे शीघ्रं यदर्थं वयम् आगताः 3040012a स रावणवचः श्रुत्वा मारीचो राक्षसस् तदा 3040012c मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह 3040013a मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः 3040013c रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः 3040014a किं चिद् अभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः 3040014c मधूकनिभपार्श्वश् च कञ्जकिञ्जल्कसंनिभः 3040015a वैदूर्यसंकाशखुरस् तनुजङ्घः सुसंहतः 3040015c इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः 3040016a मनोहरस्निग्धवर्णो रत्नैर् नानाविधैर् वृतः 3040016c क्षणेन राक्षसो जातो मृगः परमशोभनः 3040017a वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् 3040017c मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः 3040018a प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् 3040018c विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः 3040019a रूप्यबिन्दुशतैश् चित्रो भूत्वा च प्रियदर्शनः 3040019c विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह 3040020a कदलीगृहकं गत्वा कर्णिकारान् इतस् ततः 3040020c समाश्रयन् मन्दगतिः सीतासंदर्शनं तदा 3040021a राजीवचित्रपृष्ठः स विरराज महामृगः 3040021c रामाश्रमपदाभ्याशे विचचार यथासुखम् 3040022a पुनर् गत्वा निवृत्तश् च विचचार मृगोत्तमः 3040022c गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते 3040023a विक्रीडंश् च पुनर् भूमौ पुनर् एव निषीदति 3040023c आश्रमद्वारम् आगम्य मृगयूथानि गच्छति 3040024a मृगयूथैर् अनुगतः पुनर् एव निवर्तते 3040024c सीतादर्शनम् आकाङ्क्षन् राक्षसो मृगतां गतः 3040025a परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् 3040025c समुद्वीक्ष्य च सर्वे तं मृगा ये ऽन्ये वनेचराः 3040026a उपगम्य समाघ्राय विद्रवन्ति दिशो दश 3040026c राक्षसः सो ऽपि तान् वन्यान् मृगान् मृगवधे रतः 3040027a प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् 3040027c तस्मिन्न् एव ततः काले वैदेही शुभलोचना 3040028a कुसुमापचये व्यग्रा पादपान् अत्यवर्तत 3040028c कर्णिकारान् अशोकांश् च चूटांश् च मदिरेक्षणा 3040029a कुसुमान्य् अपचिन्वन्ती चचार रुचिरानना 3040029c अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् 3040029e मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना 3040030a तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् 3040030c विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत 3040031a स च तां रामदयितां पश्यन् मायामयो मृगः 3040031c विचचार ततस् तत्र दीपयन्न् इव तद् वनम् 3040032a अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् 3040032c विस्मयं परमं सीता जगाम जनकात्मजा 3041001a सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती 3041001c हेमराजतवर्णाभ्यां पार्श्वाभ्याम् उपशोभितम् 3041002a प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी 3041002c भर्तारम् अपि चाक्रन्दल् लक्ष्मणं चैव सायुधम् 3041003a तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ 3041003c वीक्षमाणौ तु तं देशं तदा ददृशतुर् मृगम् 3041004a शङ्कमानस् तु तं दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् 3041004c तम् एवैनम् अहं मन्ये मारीचं राक्षसं मृगम् 3041005a चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने 3041005c अनेन निहता राम राजानः कामरूपिणा 3041006a अस्य मायाविदो मायामृगरूपम् इदं कृतम् 3041006c भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् 3041007a मृगो ह्य् एवंविधो रत्नविचित्रो नास्ति राघव 3041007c जगत्यां जगतीनाथ मायैषा हि न संशयः 3041008a एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता 3041008c उवाच सीता संहृष्टा छद्मना हृतचेतना 3041009a आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः 3041009c आनयैनं महाबाहो क्रीडार्थं नो भविष्यति 3041010a इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः 3041010c मृगाश् चरन्ति सहिताश् चमराः सृमरास् तथा 3041011a ऋक्षाः पृषतसंघाश् च वानराः किंनरास् तथा 3041011c विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः 3041012a न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा 3041012c तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः 3041013a नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः 3041013c द्योतयन् वनम् अव्यग्रं शोभते शशिसंनिभः 3041014a अहो रूपम् अहो लक्ष्मीः स्वरसंपच् च शोभना 3041014c मृगो ऽद्भुतो विचित्रो ऽसौ हृदयं हरतीव मे 3041015a यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव 3041015c आश्चर्यभूतं भवति विस्मयं जनयिष्यति 3041016a समाप्तवनवासानां राज्यस्थानां च नः पुनः 3041016c अन्तःपुरविभूषार्थो मृग एष भविष्यति 3041017a भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो 3041017c मृगरूपम् इदं दिव्यं विस्मयं जनयिष्यति 3041018a जीवन् न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः 3041018c अजिनं नरशार्दूल रुचिरं मे भविष्यति 3041019a निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि 3041019c शष्पबृस्यां विनीतायाम् इच्छाम्य् अहम् उपासितुम् 3041020a कामवृत्तम् इदं रौद्रं स्त्रीणाम् असदृशं मतम् 3041020c वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम 3041021a तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा 3041021c तरुणादित्यवर्णेन नक्षत्रपथवर्चसा 3041021e बभूव राघवस्यापि मनो विस्मयम् आगतम् 3041022a एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् 3041022c उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः 3041023a पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगताम् इमाम् 3041023c रूपश्रेष्ठतया ह्य् एष मृगो ऽद्य न भविष्यति 3041024a न वने नन्दनोद्देशे न चैत्ररथसंश्रये 3041024c कुतः पृथिव्यां सौमित्रे यो ऽस्य कश् चित् समो मृगः 3041025a प्रतिलोमानुलोमाश् च रुचिरा रोमराजयः 3041025c शोभन्ते मृगम् आश्रित्य चित्राः कनकबिन्दुभिः 3041026a पश्यास्य जृम्भमाणस्य दीप्ताम् अग्निशिखोपमाम् 3041026c जिह्वां मुखान् निःसरन्तीं मेघाद् इव शतह्रदाम् 3041027a मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः 3041027c कस्य नामानिरूप्यो ऽसौ न मनो लोभयेन् मृगः 3041028a कस्य रूपम् इदं दृष्ट्वा जाम्बूनदमयप्रभम् 3041028c नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् 3041029a मांसहेतोर् अपि मृगान् विहारार्थं च धन्विनः 3041029c घ्नन्ति लक्ष्मण राजानो मृगयायां महावने 3041030a धनानि व्यवसायेन विचीयन्ते महावने 3041030c धातवो विविधाश् चापि मणिरत्नसुवर्णिनः 3041031a तत् सारम् अखिलं nqNAM धनं निचयवर्धनम् 3041031c मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण 3041032a अर्थी येनार्थकृत्येन संव्रजत्य् अविचारयन् 3041032c तम् अर्थम् अर्थशास्त्रज्ञः प्राहुर् अर्थ्याश् च लक्ष्मण 3041033a एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि 3041033c उपवेक्ष्यति वैदेही मया सह सुमध्यमा 3041034a न कादली न प्रियकी न प्रवेणी न चाविकी 3041034c भवेद् एतस्य सदृशी स्पर्शनेनेति मे मतिः 3041035a एष चैव मृगः श्रीमान् यश् च दिव्यो नभश्चरः 3041035c उभाव् एतौ मृगौ दिव्यौ तारामृगमहीमृगौ 3041036a यदि वायं तथा यन् मां भवेद् वदसि लक्ष्मण 3041036c मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया 3041037a एतेन हि नृशंसेन मारीचेनाकृतात्मना 3041037c वने विचरता पूर्वं हिंसिता मुनिपुंगवाः 3041038a उत्थाय बहवो येन मृगयायां जनाधिपाः 3041038c निहताः परमेष्वासास् तस्माद् वध्यस् त्व् अयं मृगः 3041039a पुरस्ताद् इह वातापिः परिभूय तपस्विनः 3041039c उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीम् इव 3041040a स कदा चिच् चिराल् लोके आससाद महामुनिम् 3041040c अगस्त्यं तेजसा युक्तं भक्ष्यस् तस्य बभूव ह 3041041a समुत्थाने च तद् रूपं कर्तुकामं समीक्ष्य तम् 3041041c उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् 3041042a त्वयाविगण्य वातापे परिभूताश् च तेजसा 3041042c जीवलोके द्विजश्रेष्ठास् तस्माद् असि जरां गतः 3041043a एवं तन् न भवेद् रक्षो वातापिर् इव लक्ष्मण 3041043c मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् 3041044a भवेद् धतो ऽयं वातापिर् अगस्त्येनेव मा गतिः 3041044c इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् 3041045a अस्याम् आयत्तम् अस्माकं यत् कृत्यं रघुनन्दन 3041045c अहम् एनं वधिष्यामि ग्रहीष्याम्य् अथ वा मृगम् 3041046a यावद् गच्छामि सौमित्रे मृगम् आनयितुं द्रुतम् 3041046c पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् 3041047a त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति 3041047c अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया 3041048a यावत् पृषतम् एकेन सायकेन निहन्म्य् अहम् 3041048c हत्वैतच् चर्म आदाय शीघ्रम् एष्यामि लक्ष्मण 3041049a प्रदक्षिणेनातिबलेन पक्षिणा; जटायुषा बुद्धिमता च लक्ष्मण 3041049c भवाप्रमत्तः प्रतिगृह्य मैथिलीं; प्रतिक्षणं सर्वत एव शङ्कितः 3042001a तथा तु तं समादिश्य भ्रातरं रघुनन्दनः 3042001c बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् 3042002a ततस् त्रिविणतं चापम् आदायात्मविभूषणम् 3042002c आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः 3042003a तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै 3042003c बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत् 3042004a बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः 3042004c तं स पश्यति रूपेण द्योतमानम् इवाग्रतः 3042005a अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने 3042005c अतिवृत्तम् इषोः पाताल् लोभयानं कदा चन 3042006a शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे 3042006c दश्यमानम् अदृश्यं च नवोद्देशेषु केषु चित् 3042007a छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम् 3042007c मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते 3042008a दर्शनादर्शनेनैव सो ऽपाकर्षत राघवम् 3042008c आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः 3042009a अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले 3042009c मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत 3042010a दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः 3042010c संधाय सुदृढे चापे विकृष्य बलवद् बली 3042011a तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम् 3042011c मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम् 3042012a स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः 3042012c मारीचस्यैव हृदयं विभेदाशनिसंनिभः 3042013a तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः 3042013c व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः 3042013e म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम् 3042014a संप्राप्तकालम् आज्ञाय चकार च ततः स्वरम् 3042014c सदृशं राघवस्यैव हा सीते लक्ष्मणेति च 3042015a तेन मर्मणि निर्विद्धः शरेणानुपमेन हि 3042015c मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः 3042015e चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् 3042016a ततो विचित्रकेयूरः सर्वाभरणभूषितः 3042016c हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः 3042017a तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् 3042017c जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् 3042018a हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम् 3042018c ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् 3042019a लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति 3042019c इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः 3042020a तत्र रामं भयं तीव्रम् आविवेश विषादजम् 3042020c राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम् 3042021a निहत्य पृषतं चान्यं मांसम् आदाय राघवः 3042021c त्वरमाणो जनस्थानं ससाराभिमुखस् तदा 3043001a आर्तस्वरं तु तं भर्तुर् विज्ञाय सदृशं वने 3043001c उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् 3043002a न हि मे जीवितं स्थाने हृदयं वावतिष्ठते 3043002c क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् 3043003a आक्रन्दमानं तु वने भ्रातरं त्रातुम् अर्हसि 3043003c तं क्षिप्रम् अभिधाव त्वं भ्रातरं शरणैषिणम् 3043004a रक्षसां वशम् आपन्नं सिंहानाम् इव गोवृषम् 3043004c न जगाम तथोक्तस् तु भ्रातुर् आज्ञाय शासनम् 3043005a तम् उवाच ततस् तत्र कुपिता जनकात्मजा 3043005c सौमित्रे मित्ररूपेण भ्रातुस् त्वम् असि शत्रुवत् 3043006a यस् त्वम् अस्याम् अवस्थायां भ्रातरं नाभिपद्यसे 3043006c इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते 3043007a व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते 3043007c तेन तिष्ठसि विस्रब्धस् तम् अपश्यन् महाद्युतिम् 3043008a किं हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत् 3043008c कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः 3043009a इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम् 3043009c अब्रवील् लक्ष्मणस् त्रस्तां सीतां मृगवधूम् इव 3043010a देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु 3043010c राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च 3043011a दानवेषु च घोरेषु न स विद्येत शोभने 3043011c यो रामं प्रतियुध्येत समरे वासवोपमम् 3043012a अवध्यः समरे रामो नैवं त्वं वक्तुम् अर्हसि 3043012c न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवं विना 3043013a अनिवार्यं बलं तस्य बलैर् बलवताम् अपि 3043013c त्रिभिर् लोकैः समुद्युक्तैः सेश्वरैः सामरैर् अपि 3043014a हृदयं निर्वृतं ते ऽस्तु संतापस् त्यज्यताम् अयम् 3043014c आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् 3043015a न स तस्य स्वरो व्यक्तं न कश् चिद् अपि दैवतः 3043015c गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः 3043016a न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना 3043016c रामेण त्वं वरारोहे न त्वां त्यक्तुम् इहोत्सहे 3043017a कृतवैराश् च कल्याणि वयम् एतैर् निशाचरैः 3043017c खरस्य निधने देवि जनस्थानवधं प्रति 3043018a राक्षसा विधिना वाचो विसृजन्ति महावने 3043018c हिंसाविहारा वैदेहि न चिन्तयितुम् अर्हसि 3043019a लक्ष्मणेनैवम् उक्ता तु क्रुद्धा संरक्तलोचना 3043019c अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् 3043020a अनार्य करुणारम्भ नृशंस कुलपांसन 3043020c अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे 3043021a नैतच् चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् 3043021c त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु 3043022a सुदुष्टस् त्वं वने रामम् एकम् एको ऽनुगच्छसि 3043022c मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा 3043023a कथम् इन्दीवरश्यामं रामं पद्मनिभेक्षणम् 3043023c उपसंश्रित्य भर्तारं कामयेयं पृथग् जनम् 3043024a समक्षं तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः 3043024c रामं विना क्षणम् अपि न हि जीवामि भूतले 3043025a इत्य् उक्तः परुषं वाक्यं सीतया सोमहर्षणम् 3043025c अब्रवील् लक्ष्मणः सीतां प्राञ्जलिर् विजितेन्द्रियः 3043026a उत्तरं नोत्सहे वक्तुं दैवतं भवती मम 3043026c वाक्यम् अप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि 3043027a स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते 3043027c विमुक्तधर्माश् चपलास् तीक्ष्णा भेदकराः स्त्रियः 3043028a उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः 3043028c न्यायवादी यथा वाक्यम् उक्तो ऽहं परुषं त्वया 3043029a धिक् त्वाम् अद्य प्रणश्य त्वं यन् माम् एवं विशङ्कसे 3043029c स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् 3043030a गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने 3043030c रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः 3043031a निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे 3043031c अपि त्वां सह रामेण पश्येयं पुनर् आगतः 3043032a लक्ष्मणेनैवम् उक्ता तु रुदती जनकात्मजा 3043032c प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता 3043033a गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण 3043033c आबन्धिष्ये ऽथ वा त्यक्ष्ये विषमे देहम् आत्मनः 3043034a पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् 3043034c न त्व् अहं राघवाद् अन्यं पदापि पुरुषं स्पृशे 3043035a इति लक्ष्मणम् आक्रुश्य सीता दुःखसमन्विता 3043035c पाणिभ्यां रुदती दुःखाद् उदरं प्रजघान ह 3043036a ताम् आर्तरूपां विमना रुदन्तीं; सौमित्रिर् आलोक्य विशालनेत्राम् 3043036c आश्वासयाम् आस न चैव भर्तुस्; तं भ्रातरं किं चिद् उवाच सीता 3043037a ततस् तु सीताम् अभिवाद्य लक्ष्मणः; कृताञ्जलिः किं चिद् अभिप्रणम्य 3043037c अवेक्षमाणो बहुशश् च मैथिलीं; जगाम रामस्य समीपम् आत्मवान् 3044001a तया परुषम् उक्तस् तु कुपितो राघवानुजः 3044001c स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिराद् इव 3044002a तदासाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः 3044002c अभिचक्राम वैदेहीं परिव्राजकरूपधृक् 3044003a श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही 3044003c वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू 3044003e परिव्राजकरूपेण वैदेहीं समुपागमत् 3044004a ताम् आससादातिबलो भ्रातृभ्यां रहितां वने 3044004c रहितां सूर्यचन्द्राभ्यां संध्याम् इव महत्तमः 3044005a ताम् अपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् 3044005c रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः 3044006a तम् उग्रं पापकर्माणं जनस्थानरुहा द्रुमाः 3044006c समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः 3044007a शीघ्रस्रोताश् च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् 3044007c स्तिमितं गन्तुम् आरेभे भयाद् गोदावरी नदी 3044008a रामस्य त्व् अन्तरं प्रेप्सुर् दशग्रीवस् तदन्तरे 3044008c उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः 3044009a अभव्यो भव्यरूपेण भर्तारम् अनुशोचतीम् 3044009c अभ्यवर्तत वैदेहीं चित्राम् इव शनैश्चरः 3044010a स पापो भव्यरूपेण तृणैः कूप इवावृतः 3044010c अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् 3044011a शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् 3044011c आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् 3044012a स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् 3044012c अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः 3044013a स मन्मथशराविष्टो ब्रह्मघोषम् उदीरयन् 3044013c अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः 3044014a ताम् उत्तमां त्रिलोकानां पद्महीनाम् इव श्रियम् 3044014c विभ्राजमानां वपुषा रावणः प्रशशंस ह 3044015a का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि 3044015c कमलानां शुभां मालां पद्मिनीव च बिभ्रती 3044016a ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् अप्सरा वा शुभानने 3044016c भूतिर् वा त्वं वरारोहे रतिर् वा स्वैरचारिणी 3044017a समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास् तव 3044017c विशाले विमले नेत्रे रक्तान्ते कृष्णतारके 3044018a विशालं जघनं पीनम् ऊरू करिकरोपमौ 3044018c एताव् उपचितौ वृत्तौ सहितौ संप्रगल्भितौ 3044019a पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ 3044019c मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ 3044020a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 3044020c मनो हरसि मे रामे नदीकूलम् इवाम्भसा 3044021a करान्तमितमध्यासि सुकेशी संहतस्तनी 3044021c नैव देवी न गन्धर्वी न यक्षी न च किंनरी 3044022a नैवंरूपा मया नारी दृष्टपूर्वा महीतले 3044022c इह वासश् च कान्तारे चित्तम् उन्माथयन्ति मे 3044023a सा प्रतिक्राम भद्रं ते न त्वं वस्तुम् इहार्हसि 3044023c राक्षसानाम् अयं वासो घोराणां कामरूपिणाम् 3044024a प्रासादाग्र्याणि रम्याणि नगरोपवनानि च 3044024c संपन्नानि सुगन्धीनि युक्तान्य् आचरितुं त्वया 3044025a वरं माल्यं वरं पानं वरं वस्त्रं च शोभने 3044025c भर्तारं च वरं मन्ये त्वद्युक्तम् असितेक्षणे 3044026a का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते 3044026c वसूनां वा वरारोहे देवता प्रतिभासि मे 3044027a नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः 3044027c राक्षसानाम् अयं वासः कथं नु त्वम् इहागता 3044028a इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास् तथा 3044028c ऋक्षास् तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे 3044029a मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् 3044029c कथम् एका महारण्ये न बिभेषि वनानने 3044030a कासि कस्य कुतश् च त्वं किंनिमित्तं च दण्डकान् 3044030c एका चरसि कल्याणि घोरान् राक्षससेवितान् 3044031a इति प्रशस्ता वैदेही रावणेन दुरात्मना 3044031c द्विजातिवेषेण हि तं दृष्ट्वा रावणम् आगतम् 3044031e सर्वैर् अतिथिसत्कारैः पूजयाम् आस मैथिली 3044032a उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च 3044032c अब्रवीत् सिद्धम् इत्य् एव तदा तं सौम्यदर्शनम् 3044033a द्विजातिवेषेण समीक्ष्य मैथिली; तम् आगतं पात्रकुसुम्भधारिणम् 3044033c अशक्यम् उद्द्वेष्टुम् उपायदर्शनान्; न्यमन्त्रयद् ब्राह्मणवद् यथागतम् 3044034a इयं बृसी ब्राह्मण कामम् आस्यताम्; इदं च पाद्यं प्रतिगृह्यताम् इति 3044034c इदं च सिद्धं वनजातम् उत्तमं; त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् 3044035a निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं; नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् 3044035c प्रहस्य तस्या हरणे धृतं मनः; समर्पयाम् आस वधाय रावणः 3044036a ततः सुवेषं मृगया गतं पतिं; प्रतीक्षमाणा सहलक्ष्मणं तदा 3044036c निरीक्षमाणा हरितं ददर्श तन्; महद् वनं नैव तु रामलक्ष्मणौ 3045001a रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा 3045001c परिव्राजकरूपेण शशंसात्मानम् आत्मना 3045002a ब्राह्मणश् चातिथिश् चैष अनुक्तो हि शपेत माम् 3045002c इति ध्यात्वा मुहूर्तं तु सीता वचनम् अब्रवीत् 3045003a दुहिता जनकस्याहं मैथिलस्य महात्मनः 3045003c सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम 3045004a संवत्सरं चाध्युषिता राघवस्य निवेशने 3045004c भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी 3045005a ततः संवत्सराद् ऊर्ध्वं सममन्यत मे पतिम् 3045005c अभिषेचयितुं रामं समेतो राजमन्त्रिभिः 3045006a तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने 3045006c कैकेयी नाम भर्तारं ममार्या याचते वरम् 3045007a प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे 3045007c मम प्रव्राजनं भर्तुर् भरतस्याभिषेचनम् 3045007e द्वाव् अयाचत भर्तारं सत्यसंधं नृपोत्तमम् 3045008a नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहं कदा चन 3045008c एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते 3045009a इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः 3045009c अयाचतार्थैर् अन्वर्थैर् न च याच्ञां चकार सा 3045010a मम भर्ता महातेजा वयसा पञ्चविंशकः 3045010c रामेति प्रथितो लोके गुणवान् सत्यवाक् शुचिः 3045010e विशालाक्षो महाबाहुः सर्वभूतहिते रतः 3045011a अभिषेकाय तु पितुः समीपं रामम् आगतम् 3045011c कैकेयी मम भर्तारम् इत्य् उवाच द्रुतं वचः 3045012a तव पित्रा समाज्ञप्तं ममेदं शृणु राघव 3045012c भरताय प्रदातव्यम् इदं राज्यम् अकण्टकम् 3045013a त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च 3045013c वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् 3045014a तथेत्य् उवाच तां रामः कैकेयीम् अकुतोभयः 3045014c चकार तद् वचस् तस्या मम भर्ता दृढव्रतः 3045015a दद्यान् न प्रतिगृह्णीयात् सत्यब्रूयान् न चानृतम् 3045015c एतद् ब्राह्मण रामस्य व्रतं ध्रुवम् अनुत्तमम् 3045016a तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् 3045016c रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा 3045017a स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः 3045017c अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह 3045018a ते वयं प्रच्युता राज्यात् कैलेय्यास् तु कृते त्रयः 3045018c विचराम द्विजश्रेष्ठ वनं गम्भीरम् ओजसा 3045019a समाश्वस मुहूर्तं तु शक्यं वस्तुम् इह त्वया 3045019c आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् 3045020a स त्वं नाम च गोत्रं च कुलम् आचक्ष्व तत्त्वतः 3045020c एकश् च दण्डकारण्ये किमर्थं चरसि द्विज 3045021a एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः 3045021c प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः 3045022a येन वित्रासिता लोकाः सदेवासुरपन्नगाः 3045022c अहं स रावणो नाम सीते रक्षोगणेश्वरः 3045023a त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् 3045023c रतिं स्वकेषु दारेषु नाधिगच्छाम्य् अनिन्दिते 3045024a बह्वीनाम् उत्तमस्त्रीणाम् आहृतानाम् इतस् ततः 3045024c सर्वासाम् एव भद्रं ते ममाग्रमहिषी भव 3045025a लङ्का नाम समुद्रस्य मध्ये मम महापुरी 3045025c सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि 3045026a तत्र सीते मया सार्धं वनेषु विचरिष्यसि 3045026c न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि 3045027a पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः 3045027c सीते परिचरिष्यन्ति भार्या भवसि मे यदि 3045028a रावणेनैवम् उक्ता तु कुपिता जनकात्मजा 3045028c प्रत्युवाचानवद्याङ्गी तम् अनादृत्य राक्षसं 3045029a महागिरिम् इवाकम्प्यं महेन्द्रसदृशं पतिम् 3045029c महोदधिम् इवाक्षोभ्यम् अहं रामम् अनुव्रता 3045030a महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् 3045030c नृसिंहं सिंहसंकाशम् अहं रामम् अनुव्रता 3045031a पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् 3045031c पृथुकीर्तिं महाबाहुम् अहं रामम् अनुव्रता 3045032a त्वं पुनर् जम्बुकः सिंहीं माम् इहेच्छसि दुर्लभाम् 3045032c नाहं शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा 3045033a पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् 3045033c राघवस्य प्रियां भार्यां यस् त्वम् इच्छसि रावण 3045034a क्षुधितस्य च सिंहस्य मृगशत्रोस् तरस्विनः 3045034c आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि 3045035a मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम् इच्छसि 3045035c कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुम् इच्छसि 3045036a अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् 3045036c राघवस्य प्रियां भार्याम् अधिगन्तुं त्वम् इच्छसि 3045037a अवसज्य शिलां कण्ठे समुद्रं तर्तुम् इच्छसि 3045037c सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुम् इच्छसि 3045037e यो रामस्य प्रियां भार्यां प्रधर्षयितुम् इच्छसि 3045038a अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम् इच्छसि 3045038c कल्याण वृत्तां रामस्य यो भार्यां हर्तुम् इच्छसि 3045039a अयोमुखानां शूलानाम् अग्रे चरितुम् इच्छसि 3045039c रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वम् इच्छसि 3045040a यद् अन्तरं सिंहशृगालयोर् वने; यद् अन्तरं स्यन्दनिकासमुद्रयोः 3045040c सुराग्र्यसौवीरकयोर् यद् अन्तरं; तद् अन्तरं दाशरथेस् तवैव च 3045041a यद् अन्तरं काञ्चनसीसलोहयोर्; यद् अन्तरं चन्दनवारिपङ्कयोः 3045041c यद् अन्तरं हस्तिबिडालयोर् वने; तद् अन्तरं दशरथेस् तवैव च 3045042a यद् अन्तरं वायसवैनतेययोर्; यद् अन्तरं मद्गुमयूरयोर् अपि 3045042c यद् अन्तरं सारसगृध्रयोर् वने; तद् अन्तरं दाशरथेस् तवैव च 3045043a तस्मिन् सहस्राक्षसमप्रभावे; रामे स्थिते कार्मुकबाणपाणौ 3045043c हृतापि ते ऽहं न जरां गमिष्ये; वज्रं यथा मक्षिकयावगीर्णम् 3045044a इतीव तद् वाक्यम् अदुष्टभावा; सुदृष्टम् उक्त्वा रजनीचरं तम् 3045044c गात्रप्रकम्पाद् व्यथिता बभूव; वातोद्धता सा कदलीव तन्वी 3045045a तां वेपमानाम् उपलक्ष्य सीतां; स रावणो मृत्युसमप्रभावः 3045045c कुलं बलं नाम च कर्म चात्मनः; समाचचक्षे भयकारणार्थम् 3046001a एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् 3046001c ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह 3046002a भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि 3046002c रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् 3046003a यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः 3046003c विद्रवन्ति भयाद् भीता मृत्योर् इव सदा प्रजाः 3046004a येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे 3046004c द्वन्द्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः 3046005a मद्भयार्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् 3046005c कैलासं पर्वतश्रेष्ठम् अध्यास्ते नरवाहनः 3046006a यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् 3046006c वीर्याद् आवर्जितं भद्रे येन यामि विहायसं 3046007a मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि 3046007c विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः 3046008a यत्र तिष्ठाम्य् अहं तत्र मारुतो वाति शङ्कितः 3046008c तीव्रांशुः शिशिरांशुश् च भयात् संपद्यते रविः 3046009a निष्कम्पपत्रास् तरवो नद्यश् च स्तिमितोदकाः 3046009c भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च 3046010a मम पारे समुद्रस्य लङ्का नाम पुरी शुभा 3046010c संपूर्णा राक्षसैर् घोरैर् यथेन्द्रस्यामरावती 3046011a प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता 3046011c हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा 3046012a हस्त्यश्वरथसंभाधा तूर्यनादविनादिता 3046012c सर्वकामफलैर् वृक्षैः संकुलोद्यानशोभिता 3046013a तत्र त्वं वसती सीते राजपुत्रि मया सह 3046013c न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि 3046014a भुञ्जाना मानुषान् भोगान् दिव्यांश् च वरवर्णिनि 3046014c न स्मरिष्यसि रामस्य मानुषस्य गतायुषः 3046015a स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः 3046015c मन्दवीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम् 3046016a तेन किं भ्रष्टराज्येन रामेण गतचेतसा 3046016c करिष्यसि विशालाक्षि तापसेन तपस्विना 3046017a सर्वराक्षसभर्तारं कामात् स्वयम् इहागतम् 3046017c न मन्मथशराविष्टं प्रत्याख्यातुं त्वम् अर्हसि 3046018a प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि 3046018c चरणेनाभिहत्येव पुरूरवसम् उर्वशी 3046019a एवम् उक्ता तु वैदेही क्रुद्धा संरक्तलोचना 3046019c अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् 3046020a कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् 3046020c भ्रातरं व्यपदिश्य त्वम् अशुभं कर्तुम् इच्छसि 3046021a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3046021c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3046022a अपहृत्य शचीं भार्यां शक्यम् इन्द्रस्य जीवितुम् 3046022c न तु रामस्य भार्यां माम् अपनीयास्ति जीवितम् 3046023a जीवेच् चिरं वज्रधरस्य हस्ताच्; छचीं प्रधृष्याप्रतिरूपरूपाम् 3046023c न मादृशीं राक्षसधर्षयित्वा; पीतामृतस्यापि तवास्ति मोक्षः 3047001a सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् 3047001c हस्ते हस्तं समाहत्य चकार सुमहद् वपुः 3047002a स मैथिलीं पुनर् वाक्यं बभाषे च ततो भृशम् 3047002c नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ 3047003a उद्वहेयं भुजाभ्यां तु मेदिनीम् अम्बरे स्थितः 3047003c आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः 3047004a अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् विभिन्द्यां हि महीतलम् 3047004c कामरूपिणम् उन्मत्ते पश्य मां कामदं पतिम् 3047005a एवम् उक्तवतस् तस्य रावणस्य शिखिप्रभे 3047005c क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः 3047006a सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः 3047006c स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः 3047007a संरक्तनयनः श्रीमांस् तप्तकाञ्चनकुण्डलः 3047007c दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः 3047008a स परिव्राजकच्छद्म महाकायो विहाय तत् 3047008c प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः 3047009a संरक्तनयनः क्रोधाज् जीमूतनिचयप्रभः 3047009c रक्ताम्बरधरस् तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् 3047010a स ताम् असितकेशान्तां भास्करस्य प्रभाम् इव 3047010c वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् 3047011a त्रिषु लोकेषु विख्यातं यदि भर्तारम् इच्छसि 3047011c माम् आश्रय वरारोहे तवाहं सदृशः पतिः 3047012a मां भजस्व चिराय त्वम् अहं श्लाघ्यस् तव प्रियः 3047012c नैव चाहं क्व चिद् भद्रे करिष्ये तव विप्रियम् 3047012e त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् 3047013a राज्याच् च्युतम् असिद्धार्थं रामं परिमितायुषम् 3047013c कैर् गुणैर् अनुरक्तासि मूढे पण्डितमानिनि 3047014a यः स्त्रिया वचनाद् राज्यं विहाय ससुहृज्जनम् 3047014c अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः 3047015a इत्य् उक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् 3047015c जग्राह रावणः सीतां बुधः खे रोहिणीम् इव 3047016a वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः 3047016c ऊर्वोस् तु दक्षिणेनैव परिजग्राह पाणिना 3047017a तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् 3047017c प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः 3047018a स च मायामयो दिव्यः खरयुक्तः खरस्वनः 3047018c प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः 3047019a ततस् तां परुषैर् वाक्यैर् अभितर्ज्य महास्वनः 3047019c अङ्केनादाय वैदेहीं रथम् आरोपयत् तदा 3047020a सा गृहीतातिचुक्रोश रावणेन यशस्विनी 3047020c रामेति सीता दुःखार्ता रामं दूरगतं वने 3047021a ताम् अकामां स कामार्तः पन्नगेन्द्रवधूम् इव 3047021c विवेष्टमानाम् आदाय उत्पपाथाथ रावणः 3047022a ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा 3047022c भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा 3047023a हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक 3047023c ह्रियमाणां न जानीषे रक्षसा कामरूपिणा 3047024a जीवितं सुखम् अर्थांश् च धर्महेतोः परित्यजन् 3047024c ह्रियमाणाम् अधर्मेण मां राघव न पश्यसि 3047025a ननु नामाविनीतानां विनेतासि परंतप 3047025c कथम् एवंविधं पापं न त्वं शाधि हि रावणम् 3047026a ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् 3047026c कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये 3047027a स कर्म कृतवान् एतत् कालोपहतचेतनः 3047027c जीवितान्तकरं घोरं रामाद् व्यसनम् आप्नुहि 3047028a हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह 3047028c ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः 3047029a आमन्त्रये जनस्थानं कर्णिकारांश् च पुष्पितान् 3047029c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047030a माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् 3047030c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047031a हंससारससंघुष्टां वन्दे गोदावरीं नदीम् 3047031c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047032a दैवतानि च यान्त्य् अस्मिन् वने विविधपादपे 3047032c नमस्करोम्य् अहं तेभ्यो भर्तुः शंसत मां हृताम् 3047033a यानि कानि चिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत 3047033c सर्वाणि शरणं यामि मृगपक्षिगणान् अपि 3047034a ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम् 3047034c विवशापहृता सीता रावणेनेति शंसत 3047035a विदित्वा मां महाबाहुर् अमुत्रापि महाबलः 3047035c आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि 3047036a रामाय तु यथातत्त्वं जटायो हरणं मम 3047036c लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः 3048001a तं शब्दम् अवसुप्तस्य जटायुर् अथ शुश्रुवे 3048001c निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः 3048002a ततः पर्वतकूटाभस् तीक्ष्णतुण्डः खगोत्तमः 3048002c वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् 3048003a दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः 3048003c जटायुर् नाम नाम्नाहं गृध्रराजो महाबलः 3048004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 3048004c लोकानां च हिते युक्तो रामो दशरथात्मजः 3048005a तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी 3048005c सीता नाम वरारोहा यां त्वं हर्तुम् इहेच्छसि 3048006a कथं राजा स्थितो धर्मे परदारान् परामृशेत् 3048006c रक्षणीया विशेषेण राजदारा महाबलः 3048006e निवर्तय मतिं नीचां परदाराभिमर्शनम् 3048007a न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत् 3048007c यथात्मनस् तथान्येषां दारा रक्ष्या विमर्शनात् 3048008a अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्व् अनागतम् 3048008c व्यवस्यन्त्य् अनु राजानं धर्मं पौरस्त्यनन्दन 3048009a राजा धर्मश् च कामश् च द्रव्याणां चोत्तमो निधिः 3048009c धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते 3048010a पापस्वभावश् चपलः कथं त्वं रक्षसां वर 3048010c ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती 3048011a कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् 3048011c न हि दुष्टात्मनाम् आर्य मा वसत्य् आलये चिरम् 3048012a विषये वा पुरे वा ते यदा रामो महाबलः 3048012c नापराध्यति धर्मात्मा कथं तस्यापराध्यसि 3048013a यदि शूर्पणखाहेतोर् जनस्थानगतः खरः 3048013c अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा 3048014a अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः 3048014c यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि 3048015a क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा 3048015c दहेद् दहन भूतेन वृत्रम् इन्द्राशनिर् यथा 3048016a सर्पम् आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे 3048016c ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि 3048017a स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् 3048017c तद् अन्नम् उपभोक्तव्यं जीर्यते यद् अनामयम् 3048018a यत् कृत्वा न भवेद् धर्मो न कीर्तिर् न यशो भुवि 3048018c शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत् 3048019a षष्टिवर्षसहस्राणि मम जातस्य रावण 3048019c पितृपैतामहं राज्यं यथावद् अनुतिष्ठतः 3048020a वृद्धो ऽहं त्वं युवा धन्वी सरथः कवची शरी 3048020c तथाप्य् आदाय वैदेहीं कुशली न गमिष्यसि 3048021a न शक्तस् त्वं बलाद् धर्तुं वैदेहीं मम पश्यतः 3048021c हेतुभिर् न्यायसंयुक्तैर् ध्रुवां वेदश्रुतीम् इव 3048022a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3048022c शयिष्यसे हतो भूमौ यथापूर्वं खरस् तथा 3048023a असकृत् संयुगे येन निहता दैत्यदानवाः 3048023c नचिराच् चीरवासास् त्वां रामो युधि वधिष्यति 3048024a किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ 3048024c क्षिप्रं त्वं नश्यसे नीच तयोर् भीतो न संशयः 3048025a न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् 3048025c सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् 3048026a अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः 3048026c जीवितेनापि रामस्य तथा दशरथस्य च 3048027a तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण 3048027c युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर 3048027e वृन्ताद् इव फलं त्वां तु पातयेयं रथोत्तमात् 3049001a इत्य् उक्तस्य यथान्यायं रावणस्य जटायुषा 3049001c क्रुद्धस्याग्निनिभाः सर्वा रेजुर् विंशतिदृष्टयः 3049002a संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः 3049002c राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रम् अमर्षणः 3049003a स संप्रहारस् तुमुलस् तयोस् तस्मिन् महावने 3049003c बभूव वातोद्धतयोर् मेघयोर् गगने यथा 3049004a तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस् तदा 3049004c सपक्षयोर् माल्यवतोर् महापर्वतयोर् इव 3049005a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3049005c अभ्यवर्षन् महाघोरैर् गृध्रराजं महाबलः 3049006a स तानि शरजालानि गृध्रः पत्ररथेश्वरः 3049006c जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे 3049007a तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः 3049007c चकार बहुधा गात्रे व्रणान् पतगसत्तमः 3049008a अथ क्रोधाद् दशग्रीवो जग्राह दशमार्गणान् 3049008c मृत्युदण्डनिभान् घोराञ् शत्रुमर्दनकाङ्क्षया 3049009a स तैर् बाणैर् महावीर्यः पूर्णमुक्तैर् अजिह्मगैः 3049009c बिभेद निशितैस् तीक्ष्णैर् गृध्रं घोरैः शिलीमुखैः 3049010a स राक्षसरथे पश्यञ् जानकीं बाष्पलोचनाम् 3049010c अचिन्तयित्वा बाणांस् तान् राक्षसं समभिद्रवत् 3049011a ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम् 3049011c चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः 3049012a तच् चाग्निसदृशं दीप्तं रावणस्य शरावरम् 3049012c पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः 3049013a काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् 3049013c तांश् चास्य जवसंपन्नाञ् जघान समरे बली 3049014a वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् 3049014c मणिहेमविचित्राङ्गं बभञ्ज च महारथम् 3049014e पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह 3049015a स भग्नधन्वा विरथो हताश्वो हतसारथिः 3049015c अङ्केनादाय वैदेहीं पपात भुवि रावणः 3049016a दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् 3049016c साधु साध्व् इति भूतानि गृध्रराजम् अपूजयन् 3049017a परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् 3049017c उत्पपात पुनर् हृष्टो मैथिलीं गृह्य रावणः 3049018a तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् 3049018c गृध्रराजः समुत्पत्य जटायुर् इदम् अब्रवीत् 3049019a वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण 3049019c अल्पबुद्धे हरस्य् एनां वधाय खलु रक्षसाम् 3049020a समित्रबन्धुः सामात्यः सबलः सपरिच्छदः 3049020c विषपानं पिबस्य् एतत् पिपासित इवोदकम् 3049021a अनुबन्धम् अजानन्तः कर्मणाम् अविचक्षणाः 3049021c शीघ्रम् एव विनश्यन्ति यथा त्वं विनशिष्यसि 3049022a बद्धस् त्वं कालपाशेन क्व गतस् तस्य मोक्ष्यसे 3049022c वधाय बडिशं गृह्य सामिषं जलजो यथा 3049023a न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण 3049023c धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ 3049024a यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् 3049024c तस्कराचरितो मार्गो नैष वीरनिषेवितः 3049025a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3049025c शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा 3049026a परेतकाले पुरुषो यत् कर्म प्रतिपद्यते 3049026c विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् 3049027a पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् 3049027c कुर्वीत लोकाधिपतिः स्वयम्भूर् भगवान् अपि 3049028a एवम् उक्त्वा शुभं वाक्यं जटायुस् तस्य रक्षसः 3049028c निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् 3049029a तं गृहीत्वा नखैस् तीक्ष्णैर् विरराद समन्ततः 3049029c अधिरूढो गजारोहि यथा स्याद् दुष्टवारणम् 3049030a विरराद नखैर् अस्य तुण्डं पृष्ठे समर्पयन् 3049030c केशांश् चोत्पाटयाम् आस नखपक्षमुखायुधः 3049031a स तथा गृध्रराजेन क्लिश्यमानो मुहुर् मुहुः 3049031c अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः 3049032a संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः 3049032c तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः 3049033a जटायुस् तम् अतिक्रम्य तुण्डेनास्य खराधिपः 3049033c वामबाहून् दश तदा व्यपाहरद् अरिंदमः 3049034a ततः क्रुद्धो दशक्रीवः सीताम् उत्सृज्य वीर्यवान् 3049034c मुष्टिभ्यां चरणाभ्यां च गृध्रराजम् अपोथयत् 3049035a ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः 3049035c राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च 3049036a तस्य व्यायच्छमानस्य रामस्यार्थे ऽथ रावणः 3049036c पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो ऽच्छिनत् 3049037a स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा 3049037c निपपात हतो गृध्रो धरण्याम् अल्पजीवितः 3049038a तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् 3049038c अभ्यधावत वैदेही स्वबन्धुम् इव दुःखिता 3049039a तं नीलजीमूतनिकाशकल्पं; सुपाण्डुरोरस्कम् उदारवीर्यम् 3049039c ददर्श लङ्काधिपतिः पृथिव्यां; जटायुषं शान्तम् इवाग्निदावम् 3049040a ततस् तु तं पत्ररथं महीतले; निपातितं रावणवेगमर्दितम् 3049040c पुनः परिष्वज्य शशिप्रभानना; रुरोद सीता जनकात्मजा तदा 3050001a तम् अल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः 3050001c ददर्श गृध्रं पतितं समीपे राघवाश्रमात् 3050002a सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् 3050002c गृध्रराजं विनिहतं विललाप सुदुःखिता 3050003a निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् 3050003c अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते 3050004a न नूनं राम जानासि महद् व्यसनम् आत्मजः 3050004c धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः 3050005a त्राहि माम् अद्य काकुत्स्थ लक्ष्मणेति वराङ्गना 3050005c सुसंत्रस्ता समाक्रन्दच् छृण्वतां तु यथान्तिके 3050006a तां क्लिष्टमाल्याभरणां विलपन्तीम् अनाथवत् 3050006c अभ्यधावत वैदेहीं रावणो राक्षसाधिपः 3050007a तां लताम् इव वेष्टन्तीम् आलिङ्गन्तीं महाद्रुमान् 3050007c मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः 3050008a क्रोशन्तीं राम रामेति रामेण रहितां वने 3050008c जीवितान्ताय केशेषु जग्राहान्तकसंनिभः 3050009a प्रधर्षितायां वैदेह्यां बभूव सचराचरम् 3050009c जगत् सर्वम् अमर्यादं तमसान्धेन संवृतम् 3050010a दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा 3050010c कृतं कार्यम् इति श्रीमान् व्याजहार पितामहः 3050011a प्रहृष्टा व्यथिताश् चासन् सर्वे ते परमर्षयः 3050011c दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः 3050012a स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च 3050012c जगामाकाशम् आदाय रावणो राक्षसाधिपः 3050013a तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी 3050013c रराज राजपुत्री तु विद्युत् सौदामनी यथा 3050014a उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः 3050014c अधिकं परिबभ्राज गिरिर् दीप इवाग्निना 3050015a तस्याः परमकल्याण्यास् ताम्राणि सुरभीणि च 3050015c पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् 3050016a तस्याः कौशेयम् उद्धूतम् आकाशे कनकप्रभम् 3050016c बभौ चादित्यरागेण ताम्रम् अभ्रम् इवातपे 3050017a तस्यास् तद् विमलं वक्त्रम् आकाशे रावणाङ्कगम् 3050017c न रराज विना रामं विनालम् इव पङ्कजम् 3050018a बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः 3050018c सुललाटं सुकेशान्तं पद्मगर्भाभम् अव्रणम् 3050018e शुक्लैः सुविमलैर् दन्तैः प्रभावद्भिर् अलंकृतम् 3050019a रुदितं व्यपमृष्टास्त्रं चन्द्रवत् प्रियदर्शनम् 3050019c सुनासं चारुताम्रौष्ठम् आकाषे हाटकप्रभम् 3050020a राक्षसेन्द्रसमाधूतं तस्यास् तद् वचनं शुभम् 3050020c शुशुभे न विना रामं दिवा चन्द्र इवोदितः 3050021a सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् 3050021c शुशुभे काञ्चनी काञ्ची नीलं मणिम् इवाश्रिता 3050022a सा पद्मगौरी हेमाभा रावणं जनकात्मजा 3050022c विद्युद्घनम् इवाविश्य शुशुभे तप्तभूषणा 3050023a तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः 3050023c बभूव विमलो नीलः सघोष इव तोयदः 3050024a उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः 3050024c सीताया ह्रियमाणायाः पपात धरणीतले 3050025a सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः 3050025c समाधूता दशग्रीवं पुनर् एवाभ्यवर्तत 3050026a अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् 3050026c नक्षत्रमालाविमला मेरुं नगम् इवोत्तमम् 3050027a चरणान् नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् 3050027c विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् 3050028a तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् 3050028c प्राशोभयत वैदेही गजं कष्येव काञ्चनी 3050029a तां महोल्काम् इवाकाशे दीप्यमानां स्वतेजसा 3050029c जहाराकाशम् आविश्य सीतां वैश्रवणानुजः 3050030a तस्यास् तान्य् अग्निवर्णानि भूषणानि महीतले 3050030c सघोषाण्य् अवकीर्यन्त क्षीणास् तारा इवाम्बरात् 3050031a तस्याः स्तनान्तराद् भ्रष्टो हारस् ताराधिपद्युतिः 3050031c वैदेह्या निपतन् भाति गङ्गेव गगनाच् च्युता 3050032a उत्पात वाताभिहता नानाद्विज गणायुताः 3050032c मा भैर् इति विधूताग्रा व्याजह्रुर् इव पादपाः 3050033a नलिन्यो ध्वस्तकमलास् त्रस्तमीनजले चराः 3050033c सखीम् इव गतोत्साहां शोचन्तीव स्म मैथिलीम् 3050034a समन्ताद् अभिसंपत्य सिंहव्याघ्रमृगद्विजाः 3050034c अन्वधावंस् तदा रोषात् सीताच्छायानुगामिनः 3050035a जलप्रपातास्रमुखाः शृङ्गैर् उच्छ्रितबाहवः 3050035c सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः 3050036a ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः 3050036c प्रविध्वस्तप्रभः श्रीमान् आसीत् पाण्डुरमण्डलः 3050037a नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता 3050037c यत्र रामस्य वैदेहीं भार्यां हरति रावणः 3050038a इति सर्वाणि भूतानि गणशः पर्यदेवयन् 3050038c वित्रस्तका दीनमुखा रुरुदुर् मृगपोतकाः 3050039a उद्वीक्ष्योद्वीक्ष्य नयनैर् आस्रपाताविलेक्षणाः 3050039c सुप्रवेपितगात्राश् च बभूवुर् वनदेवताः 3050040a विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् 3050040c तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् 3050041a अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् 3050041c स ताम् आकुलकेशान्तां विप्रमृष्टविशेषकाम् 3050041e जहारात्मविनाशाय दशग्रीवो मनस्विनाम् 3050042a ततस् तु सा चारुदती शुचिस्मिता; विनाकृता बन्धुजनेन मैथिली 3050042c अपश्यती राघवलक्ष्मणाव् उभौ; विवर्णवक्त्रा भयभारपीडिता 3051001a खम् उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा 3051001c दुःखिता परमोद्विग्ना भये महति वर्तिनी 3051002a रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् 3051002c रुदती करुणं सीता ह्रियमाणेदम् अब्रवीत् 3051003a न व्यपत्रपसे नीच कर्मणानेन रावण 3051003c ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे 3051004a त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुम् इच्छता 3051004c ममापवाहितो भर्ता मृगरूपेण मायया 3051004e यो हि माम् उद्यतस् त्रातुं सो ऽप्य् अयं विनिपातितः 3051005a परमं खलु ते वीर्यं दृश्यते राक्षसाधम 3051005c विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया 3051006a ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे 3051006c स्त्रियाश् च हरणं नीच रहिते च परस्य च 3051007a कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् 3051007c सुनृशंसम् अधर्मिष्ठं तव शौण्डीर्यमानिनः 3051008a धिक् ते शौर्यं च सत्त्वं च यत् त्वया कथितं तदा 3051008c कुलाक्रोशकरं लोके धिक् ते चारित्रम् ईदृशम् 3051009a किं शक्यं कर्तुम् एवं हि यज् जवेनैव धावसि 3051009c मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि 3051010a न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः 3051010c ससैन्यो ऽपि समर्तःस् त्वं मुहूर्तम् अपि जीवितुम् 3051011a न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन 3051011c वने प्रज्वलितस्येव स्पर्शम् अग्नेर् विहंगमः 3051012a साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण 3051012c मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर् मम 3051012e विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि 3051013a येन त्वं व्यवसायेन बलान् मां हर्तुम् इच्छसि 3051013c व्यवसायः स ते नीच भविष्यति निरर्थकः 3051014a न ह्य् अहं तम् अपश्यन्ती भर्तारं विबुधोपमम् 3051014c उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् 3051015a न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे 3051015c मृत्युकाले यथा मर्त्यो विपरीतानि सेवते 3051016a मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन् न रोचते 3051016c पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् 3051017a यथा चास्मिन् भयस्थाने न बिभेषे दशानन 3051017c व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् 3051018a नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् 3051018c खड्गपत्रवनं चैव भीमं पश्यसि रावण 3051019a तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् 3051019c द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् आयसैः कण्टकैश् चिताम् 3051020a न हि त्वम् ईदृशं कृत्वा तस्यालीकं महात्मनः 3051020c धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः 3051021a बद्धस् त्वं कालपाशेन दुर्निवारेण रावण 3051021c क्व गतो लप्स्यसे शर्म भर्तुर् मम महात्मनः 3051022a निमेषान्तरमात्रेण विना भ्रातरम् आहवे 3051022c राक्षसा निहता येन सहस्राणि चतुर्दश 3051023a स कथं राघवो वीरः सर्वास्त्रकुशलो बली 3051023c न त्वां हन्याच् छरैस् तीक्ष्णैर् इष्टभार्यापहारिणम् 3051024a एतच् चान्यच् च परुषं वैदेही रावणाङ्कगा 3051024c भयशोकसमाविष्टा करुणं विललाप ह 3051025a तथा भृशार्तां बहु चैव भाषिणीं; विललाप पूर्वं करुणं च भामिनीम् 3051025c जहार पापस् तरुणीं विवेष्टतीं; नृपात्मजाम् आगतगात्रवेपथुम् 3052001a ह्रियमाणा तु वैदेही कं चिन् नाथम् अपश्यती 3052001c ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान् 3052002a तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् 3052002c उत्तरीयं वरारोहा शुभान्य् आभरणानि च 3052002e मुमोच यदि रामाय शंसेयुर् इति मैथिली 3052003a वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तं सभूषणम् 3052003c संभ्रमात् तु दशग्रीवस् तत् कर्म न च बुद्धिवान् 3052004a पिङ्गाक्षास् तां विशालाक्षीं नेत्रैर् अनिमिषैर् इव 3052004c विक्रोशन्तीं तदा सीतां ददृशुर् वानरर्षभाः 3052005a स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम् 3052005c जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः 3052006a तां जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः 3052006c उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् 3052007a वनानि सरितः शैलान् सरांसि च विहायसा 3052007c स क्षिप्रं समतीयाय शरश् चापाद् इव च्युतः 3052008a तिमिनक्रनिकेतं तु वरुणालयम् अक्षयम् 3052008c सरितां शरणं गत्वा समतीयाय सागरम् 3052009a संभ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः 3052009c वैदेह्यां ह्रियमाणायां बभूव वरुणालयः 3052010a अन्तरिक्षगता वाचः ससृजुश् चारणास् तदा 3052010c एतद् अन्तो दशग्रीव इति सिद्धास् तदाब्रुवन् 3052011a स तु सीतां विवेष्टन्तीम् अङ्केनादाय रावणः 3052011c प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युम् आत्मनः 3052012a सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् 3052012c संरूढकक्ष्या बहुलं स्वम् अन्तःपुरम् आविशत् 3052013a तत्र ताम् असितापाङ्गीं शोकमोहपरायणाम् 3052013c निदधे रावणः सीतां मयो मायाम् इवासुरीम् 3052014a अब्रवीच् च दशग्रीवः पिशाचीर् घोरदर्शनाः 3052014c यथा नैनां पुमान् स्त्री वा सीतां पश्यत्य् असंमतः 3052015a मुक्तामणिसुवर्णानि वस्त्राण्य् आभरणानि च 3052015c यद् यद् इच्छेत् तद् एवास्या देयं मच्छन्दतो यथा 3052016a या च वक्ष्यति वैदेहीं वचनं किं चिद् अप्रियम् 3052016c अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितं प्रियम् 3052017a तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान् 3052017c निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन् 3052017e ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् 3052018a स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः 3052018c उवाचैतान् इदं वाक्यं प्रशस्य बलवीर्यतः 3052019a नानाप्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः 3052019c जनस्थानं हतस्थानं भूतपूर्वं खरालयम् 3052020a तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे 3052020c पौरुषं बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः 3052021a बलं हि सुमहद् यन् मे जनस्थाने निवेशितम् 3052021c सदूषणखरं युद्धे हतं तद् रामसायकैः 3052022a ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते 3052022c वैरं च सुमहज् जातं रामं प्रति सुदारुणम् 3052023a निर्यातयितुम् इच्छामि तच् च वैरम् अहं रिपोः 3052023c न हि लप्स्याम्य् अहं निद्राम् अहत्वा संयुगे रिपुम् 3052024a तं त्व् इदानीम् अहं हत्वा खरदूषणघातिनम् 3052024c रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः 3052025a जनस्थाने वसद्भिस् तु भवद्भी रामम् आश्रिता 3052025c प्रवृत्तिर् उपनेतव्या किं करोतीति तत्त्वतः 3052026a अप्रमादाच् च गन्तव्यं सर्वैर् एव निशाचरैः 3052026c कर्तव्यश् च सदा यत्नो राघवस्य वधं प्रति 3052027a युष्माकं हि बलज्ञो ऽहं बहुशो रणमूर्धनि 3052027c अतश् चास्मिञ् जनस्थाने मया यूयं नियोजिताः 3052028a ततः प्रियं वाक्यम् उपेत्य राक्षसा; महार्थम् अष्टाव् अभिवाद्य रावणम् 3052028c विहाय लङ्कां सहिताः प्रतस्थिरे; यतो जनस्थानम् अलक्ष्यदर्शनाः 3052029a ततस् तु सीताम् उपलभ्य रावणः; सुसंप्रहृष्टः परिगृह्य मैथिलीम् 3052029c प्रसज्य रामेण च वैरम् उत्तमं; बभूव मोहान् मुदितः स राक्षसः 3053001a संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् 3053001c आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत 3053002a स चिन्तयानो वैदेहीं कामबाणसमर्पितः 3053002c प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन् 3053003a स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः 3053003c अपश्यद् राक्षसीमध्ये सीतां शोकपरायणम् 3053004a अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् 3053004c वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे 3053005a मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम् 3053005c अधोमुखमुखीं दीनाम् अभ्येत्य च निशाचरः 3053006a तां तु शोकवशां दीनाम् अवशां राक्षसाधिपः 3053006c स बलाद् दर्शयाम् आस गृहं देवगृहोपमम् 3053007a हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् 3053007c नानापक्षिगणैर् जुष्टं नानारत्नसमन्वितम् 3053008a काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैस् तथा 3053008c वज्रवैदूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः 3053009a दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् 3053009c सोपानं काञ्चनं चित्रम् आरुरोह तया सह 3053010a दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः 3053010c हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः 3053011a सुधामणिविचित्राणि भूमिभागानि सर्वशः 3053011c दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् 3053012a दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः 3053012c रावणो दर्शयाम् आस सीतां शोकपरायणाम् 3053013a दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम् 3053013c उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् 3053014a दशराक्षसकोट्यश् च द्वाविंशतिर् अथापराः 3053014c वर्जयित्वा जरा वृद्धान् बालांश् च रजनीचरान् 3053015a तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम् 3053015c सहस्रम् एकम् एकस्य मम कार्यपुरःसरम् 3053016a यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् 3053016c जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी 3053017a बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः 3053017c तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये 3053018a साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम 3053018c भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि 3053019a परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना 3053019c नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3053020a न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु 3053020c अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् 3053021a राज्यभ्रष्टेन दीनेन तापसेन गतायुषा 3053021c किं करिष्यसि रामेण मानुषेणाल्पतेजसा 3053022a भजस्व सीते माम् एव भर्ताहं सदृशस् तव 3053022c यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह 3053023a दर्शने मा कृथा बुद्धिं राघवस्य वरानने 3053023c कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः 3053024a न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः 3053024c दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम् 3053025a त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने 3053025c विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम् 3053026a लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय 3053026c अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् 3053027a दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम् 3053027c यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि 3053028a इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि 3053028c भूषणानि च मुख्यानि तानि सेव मया सह 3053029a पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे 3053029c विमानं रमणीयं च तद् विमानं मनोजवम् 3053030a तत्र सीते मया सार्धं विहरस्व यथासुखम् 3053030c वदनं पद्मसंकाशं विमलं चारुदर्शनम् 3053031a शोकार्तं तु वरारोहे न भ्राजति वरानने 3053031c अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते 3053032a आर्षो ऽयं दैवनिष्यन्दो यस् त्वाम् अभिगमिष्यति 3053032c एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ 3053033a प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते 3053033c नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः 3053034a न चापि रावणः कां चिन् मूर्ध्ना स्त्रीं प्रणमेत ह 3053034c एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् 3053035a कृतान्तवशम् आपन्नो ममेयम् इति मन्यते 3054001a सा तथोक्ता तु वैदेही निर्भया शोककर्षिता 3054001c तृणम् अन्तरतः कृत्वा रावणं प्रत्यभाषत 3054002a राजा दशरथो नाम धर्मसेतुर् इवाचलः 3054002c सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः 3054003a रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः 3054003c दीर्घबाहुर् विशालाक्षो दैवतं स पतिर् मम 3054004a इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः 3054004c लक्ष्मणेन सह भ्रात्रा यस् ते प्राणां हरिष्यति 3054005a प्रत्यक्षं यद्य् अहं तस्य त्वया स्यां धर्षिता बलात् 3054005c शयिता त्वं हतः संख्ये जनस्थाने यथा खरः 3054006a य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः 3054006c राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा 3054007a तस्य ज्याविप्रमुक्तास् ते शराः काञ्चनभूषणाः 3054007c शरीरं विधमिष्यन्ति गङ्गाकूलम् इवोर्मयः 3054008a असुरैर् वा सुरैर् वा त्वं यद्य् अवधो ऽसि रावण 3054008c उत्पाद्य सुमहद् वैरं जीवंस् तस्य न मोक्ष्यसे 3054009a स ते जीवितशेषस्य राघवो ऽन्तकरो बली 3054009c पशोर् यूपगतस्येव जीवितं तव दुर्लभम् 3054010a यदि पश्येत् स रामस् त्वां रोषदीप्तेन चक्षुषा 3054010c रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम् 3054011a यश् चन्द्रं नभसो भूमौ पातयेन् नाशयेत वा 3054011c सागरं शोषयेद् वापि स सीतां मोचयेद् इह 3054012a गतायुस् त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः 3054012c लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति 3054013a न ते पापम् इदं कर्म सुखोदर्कं भविष्यति 3054013c याहं नीता विना भावं पतिपार्श्वात् त्वया वनात् 3054014a स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः 3054014c निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके 3054015a स ते दर्पं बलं वीर्यम् उत्सेकं च तथाविधम् 3054015c अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे 3054016a यदा विनाशो भूतानां दृश्यते कालचोदितः 3054016c तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः 3054017a मां प्रधृष्य स ते कालः प्राप्तो ऽयं रक्षसाधम 3054017c आत्मनो राक्षसानां च वधायान्तःपुरस्य च 3054018a न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता 3054018c द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् 3054019a इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा 3054019c नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस 3054019e न हि शक्ष्याम्य् उपक्रोशं पृथिव्यां दातुम् आत्मनः 3054020a एवम् उक्त्वा तु वैदेही क्रोद्धात् सुपरुषं वचः 3054020c रावणं मैथिली तत्र पुनर् नोवाच किं चन 3054021a सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् 3054021c प्रत्युवाच ततः सीतां भयसंदर्शनं वचः 3054022a शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि 3054022c कालेनानेन नाभ्येषि यदि मां चारुहासिनि 3054022e ततस् त्वां प्रातराशार्थं सूदाश् छेत्स्यन्ति लेशशः 3054023a इत्य् उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः 3054023c राक्षसीश् च ततः क्रुद्ध इदं वचनम् अब्रवीत् 3054024a शीघ्रम् एवं हि राक्षस्यो विकृता घोरदर्शनाः 3054024c दर्पम् अस्या विनेष्यन्तु मांसशोणितभोजनाः 3054025a वचनाद् एव तास् तस्य विकृता घोरदर्शनाः 3054025c कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् 3054026a स ताः प्रोवाच राजा तु रावणो घोरदर्शनः 3054026c प्रचाल्य चरणोत्कर्षैर् दारयन्न् इव मेदिनीम् 3054027a अशोकवनिकामध्ये मैथिली नीयताम् इति 3054027c तत्रेयं रक्ष्यतां गूढम् उष्माभिः परिवारिता 3054028a तत्रैनां तर्जनैर् घोरैः पुनः सान्त्वैश् च मैथिलीम् 3054028c आनयध्वं वशं सर्वा वन्यां गजवधूम् इव 3054029a इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः 3054029c अशोकवनिकां जग्मुर् मैथिलीं परिगृह्य ताम् 3054030a सर्वकामफलैर् वृक्षैर् नानापुष्पफलैर् वृताम् 3054030c सर्वकालमदैश् चापि द्विजैः समुपसेविताम् 3054031a सा तु शोकपरीताङ्गी मैथिली जनकात्मजा 3054031c राक्षसी वशम् आपन्ना व्याघ्रीणां हरिणी यथा 3054032a न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिर् अतीव तर्जिता 3054032c पतिं स्मरन्ती दयितं च देवरं; विचेतनाभूद् भयशोकपीडिता 3055001a राक्षसं मृगरूपेण चरन्तं कामरूपिणम् 3055001c निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत 3055002a तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् 3055002c क्रूरस्वरो ऽथ गोमायुर् विननादास्य पृष्ठतः 3055003a स तस्य स्वरम् आज्ञाय दारुणं रोमहर्षणम् 3055003c चिन्तयाम् आस गोमायोः स्वरेण परिशङ्कितः 3055004a अशुभं बत मन्ये ऽहं गोमायुर् वाश्यते यथा 3055004c स्वस्ति स्याद् अपि वैदेह्या राक्षसैर् भक्षणं विना 3055005a मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् 3055005c विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि 3055006a स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् 3055006c तयैव प्रहितः क्षिप्रं मत्सकाशम् इहैष्यति 3055007a राक्षसैः सहितैर् नूनं सीताया ईप्सितो वधः 3055007c काञ्चनश् च मृगो भूत्वा व्यपनीयाश्रमात् तु माम् 3055008a दूरं नीत्वा तु मारीचो राक्षसो ऽभूच् छराहतः 3055008c हा लक्ष्मण हतो ऽस्मीति यद् वाक्यं व्यजहार ह 3055009a अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने 3055009c जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः 3055009e निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च 3055010a इत्य् एवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् 3055010c आत्मनश् चापनयनं मृगरूपेण रक्षसा 3055010e आजगाम जनस्थानं राघवः परिशङ्कितः 3055011a तं दीनमानसं दीनम् आसेदुर् मृगपक्षिणः 3055011c सव्यं कृत्वा महात्मानं घोरांश् च ससृजुः स्वरान् 3055012a तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः 3055012c ततो लक्षणम् आयान्तं ददर्श विगतप्रभम् 3055013a ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः 3055013c विषण्णः स विषण्णेन दुःखितो दुःखभागिना 3055014a संजगर्हे ऽथ तं भ्राता जेष्ठो लक्ष्मणम् आगतम् 3055014c विहाय सीतां विजने वने राक्षससेविते 3055015a गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः 3055015c उवाच मधुरोदर्कम् इदं परुषम् आर्तवत् 3055016a अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम् 3055016c सीताम् इहागतः सौम्य कच्चित् स्वस्ति भवेद् इति 3055017a न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा 3055017c विनष्टा भक्षिता वाप राक्षसैर् वनचारिभिः 3055018a अशुभान्य् एव भूयिष्ठं यथा प्रादुर्भवन्ति मे 3055018c अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे 3055019a इदं हि रक्षोमृगसंनिकाशं; प्रलोभ्य मां दूरम् अनुप्रयातम् 3055019c हतं कथं चिन् महता श्रमेण; स राक्षसो ऽभून् म्रियमाण एव 3055020a मनश् च मे दीनम् इहाप्रहृष्टं; चक्षुश् च सव्यं कुरुते विकारम् 3055020c असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा 3056001a स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः 3056001c पर्यपृच्छत धर्मात्मा वैदेहीम् आगतं विना 3056002a प्रस्थितं दण्डकारण्यं या माम् अनुजगाम ह 3056002c क्व सा लक्ष्मण वैदेही यां हित्वा त्वम् इहागतः 3056003a राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः 3056003c क्व सा दुःखसहाया मे वैदेही तनुमध्यमा 3056004a यां विना नोत्सहे वीर मुहूर्तम् अपि जीवितुम् 3056004c क्व सा प्राणसहाया मे सीता सुरसुतोपमा 3056005a पतित्वम् अमराणां वा पृथिव्याश् चापि लक्ष्मण 3056005c विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् 3056006a कच्चिज् जीवति वैदेही प्राणैः प्रियतरा मम 3056006c कच्चित् प्रव्राजनं सौम्य न मे मिथ्या भविष्यति 3056007a सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि 3056007c कच्चित् सकामा सुखिता कैकेयी सा भविष्यति 3056008a सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी 3056008c उपस्थास्यति कौसल्या कच्चिन् सौम्य न कैकयीम् 3056009a यदि जीवति वैदेही गमिष्याम्य् आश्रमं पुनः 3056009c सुवृत्ता यदि वृत्ता सा प्राणांस् त्यक्ष्यामि लक्ष्मण 3056010a यदि माम् आश्रमगतं वैदेही नाभिभाषते 3056010c पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण 3056011a ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा 3056011c त्वयि प्रमत्ते रक्षोभिर् भक्षिता वा तपस्विनी 3056012a सुकुमारी च बाला च नित्यं चादुःखदर्शिनी 3056012c मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः 3056013a सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना 3056013c वदता लक्ष्मणेत्य् उच्चैस् तवापि जनितं भयम् 3056014a श्रुतश् च शङ्के वैदेह्या स स्वरः सदृशो मम 3056014c त्रस्तया प्रेषितस् त्वं च द्रष्टुं मां शीघ्रम् आगतः 3056015a सर्वथा तु कृतं कष्टं सीताम् उत्सृजता वने 3056015c प्रतिकर्तुं नृशंसानां रक्षसां दत्तम् अन्तरम् 3056016a दुःखिताः खरघातेन राक्षसाः पिशिताशनाः 3056016c तैः सीता निहता घोरैर् भविष्यति न संशयः 3056017a अहो ऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन 3056017c किं त्व् इदानीं करिष्यामि शङ्के प्राप्तव्यम् ईदृशम् 3056018a इति सीतां वरारोहां चिन्तयन्न् एव राघवः 3056018c आजगाम जनस्थानं त्वरया सहलक्ष्मणः 3056019a विगर्हमाणो ऽनुजम् आर्तरूपं; क्षुधा श्रमाच् चैव पिपासया च 3056019c विनिःश्वसञ् शुष्कमुखो विषण्णः; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् 3056020a स्वम् आश्रमं संप्रविगाह्य वीरो; विहारदेशान् अनुसृत्य कांश् चित् 3056020c एतत् तद् इत्य् एव निवासभूमौ; प्रहृष्टरोमा व्यथितो बभूव 3057001a अथाश्रमाद् उपावृत्तम् अन्तरा रघुनन्दनः 3057001c परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः 3057002a तम् उवाच किमर्थं त्वम् आगतो ऽपास्य मैथिलीम् 3057002c यदा सा तव विश्वासाद् वने विहरिता मया 3057003a दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण 3057003c शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः 3057004a स्फुरते नयनं सव्यं बाहुश् च हृदयं च मे 3057004c दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि 3057005a एवम् उक्तस् तु सौमित्रिर् लक्ष्मणः शुभलक्षणः 3057005c भूयो दुःखसमाविष्टो दुःखितं रामम् अब्रवीत् 3057006a न स्वयं कामकारेण तां त्यक्त्वाहम् इहागतः 3057006c प्रचोदितस् तयैवोग्रैस् त्वत्सकाशम् इहागतः 3057007a आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च 3057007c परित्राहीति यद् वाक्यं मैथिल्यास् तच् छ्रुतिं गतम् 3057008a सा तम् आर्तस्वरं श्रुत्वा तव स्नेहेन मैथिली 3057008c गच्छ गच्छेति माम् आह रुदन्ती भयविह्वला 3057009a प्रचोद्यमानेन मया गच्छेति बहुशस् तया 3057009c प्रत्युक्ता मैथिली वाक्यम् इदं त्वत्प्रत्ययान्वितम् 3057010a न तत् पश्याम्य् अहं रक्षो यद् अस्य भयम् आवहेत् 3057010c निर्वृता भव नास्त्य् एतत् केनाप्य् एवम् उदाहृतम् 3057011a विगर्हितं च नीचं च कथम् आर्यो ऽभिधास्यति 3057011c त्राहीति वचनं सीते यस् त्रायेत् त्रिदशान् अपि 3057012a किंनिमित्तं तु केनापि भ्रातुर् आलम्ब्य मे स्वरम् 3057012c विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि माम् इति 3057012e न भवत्या व्यथा कार्या कुनारीजनसेविता 3057013a अलं वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका 3057013c न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे 3057013e जातो वा जायमानो वा संयुगे यः पराजयेत् 3057014a एवम् उक्ता तु वैदेही परिमोहितचेतना 3057014c उवाचाश्रूणि मुञ्चन्ती दारुणं माम् इदं वचः 3057015a भावो मयि तवात्यर्थं पाप एव निवेशितः 3057015c विनष्टे भ्रातरि प्राप्ते न च त्वं माम् अवाप्स्यसि 3057016a संकेताद् भरतेन त्वं रामं समनुगच्छसि 3057016c क्रोशन्तं हि यथात्यर्थं नैनम् अभ्यवपद्यसे 3057017a रिपुः प्रच्छन्नचारी त्वं मदर्थम् अनुगच्छसि 3057017c राघवस्यान्तरप्रेप्सुस् तथैनं नाभिपद्यसे 3057018a एवम् उक्तो हि वैदेह्या संरब्धो रक्तलोचनः 3057018c क्रोधात् प्रस्फुरमाणौष्ठ आश्रमाद् अभिनिर्गतः 3057019a एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः 3057019c अब्रवीद् दुष्कृतं सौम्य तां विना यत् त्वम् आगतः 3057020a जानन्न् अपि समर्थं मां रक्षसां विनिवारणे 3057020c अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् 3057021a न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम् 3057021c क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वम् इहागतः 3057022a सर्वथा त्व् अपनीतं ते सीतया यत् प्रचोदितः 3057022c क्रोधस्य वशम् आगम्य नाकरोः शासनं मम 3057023a असौ हि राक्षसः शेते शरेणाभिहतो मया 3057023c मृगरूपेण येनाहम् आश्रमाद् अपवादितः 3057024a विकृष्य चापं परिधाय सायकं; सलील बाणेन च ताडितो मया 3057024c मार्गीं तनुं त्यज्य च विक्लवस्वरो; बभूव केयूरधरः स राक्षसः 3057025a शराहतेनैव तदार्तया गिरा; स्वरं ममालम्ब्य सुदूरसंश्रवम् 3057025c उदाहृतं तद् वचनं सुदारुणं; त्वम् आगतो येन विहाय मैथिलीम् 3058001a भृशम् आव्रजमानस्य तस्याधोवामलोचनम् 3058001c प्रास्फुरच् चास्खलद् रामो वेपथुश् चास्य जायते 3058002a उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर् मुहुः 3058002c अपि क्षेमं तु सीताया इति वै व्याजहार ह 3058003a त्वरमाणो जगामाथ सीतादर्शनलालसः 3058003c शून्यम् आवसथं दृष्ट्वा बभूवोद्विग्नमानसः 3058004a उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः 3058004c तत्र तत्रोटजस्थानम् अभिवीक्ष्य समन्ततः 3058005a ददर्श पर्णशालां च रहितां सीतया तदा 3058005c श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव 3058006a रुदन्तम् इव वृक्षैश् च म्लानपुष्पमृगद्विजम् 3058006c श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् 3058007a विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् 3058007c दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः 3058008a हृता मृता वा नष्टा वा भक्षिता वा भविष्यति 3058008c निलीनाप्य् अथ वा भीरुर् अथ वा वनम् आश्रिता 3058009a गता विचेतुं पुष्पाणि फलान्य् अपि च वा पुनः 3058009c अथ वा पद्मिनीं याता जलार्थं वा नदीं गता 3058010a यत्नान् मृगयमाणस् तु नाससाद वने प्रियाम् 3058010c शोकरक्तेक्षणः शोकाद् उन्मत्त इव लक्ष्यते 3058011a वृक्षाद् वृक्षं प्रधावन् स गिरींश् चापि नदीन् नदीम् 3058011c बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः 3058012a अस्ति कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया 3058012c कदम्ब यदि जानीषे शंस सीतां शुभाननाम् 3058013a स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् 3058013c शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी 3058014a अथ वार्जुन शंस त्वं प्रियां ताम् अर्जुनप्रियाम् 3058014c जनकस्य सुता भीरुर् यदि जीवति वा न वा 3058015a ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् 3058015c लतापल्लवपुष्पाढ्यो भाति ह्य् एष वनस्पतिः 3058016a भ्रमरैर् उपगीतश् च यथा द्रुमवरो ह्य् अयम् 3058016c एष व्यक्तं विजानाति तिलकस् तिलकप्रियाम् 3058017a अशोकशोकापनुद शोकोपहतचेतसं 3058017c त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् 3058018a यदि ताल त्वया दृष्टा पक्वतालफलस्तनी 3058018c कथयस्व वरारोहां कारुष्यं यदि ते मयि 3058019a यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा 3058019c प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे 3058020a अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् 3058020c मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् 3058021a गज सा गजनासोरुर् यदि दृष्टा त्वया भवेत् 3058021c तां मन्ये विदितां तुभ्यम् आख्याहि वरवारण 3058022a शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना 3058022c मैथिली मम विस्रब्धः कथयस्व न ते भयम् 3058023a किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे 3058023c वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे 3058024a तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि 3058024c नात्यर्थं हास्यशीलासि किमर्थं माम् उपेक्षसे 3058025a पीतकौशेयकेनासि सूचिता वरवर्णिनि 3058025c धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम् 3058026a नैव सा नूनम् अथ वा हिंसिता चारुहासिनी 3058026c कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुम् अर्हति 3058027a व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः 3058027c विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया 3058028a नूनं तच् छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् 3058028c सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता 3058029a कोमला विलपन्त्यास् तु कान्ताया भक्षिता शुभा 3058029c नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ 3058030a भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ 3058030c मया विरहिता बाला रक्षसां भक्षणाय वै 3058031a सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा 3058031c हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित् 3058032a हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः 3058032c इत्य् एवं विलपन् रामः परिधावन् वनाद् वनम् 3058033a क्व चिद् उद्भ्रमते वेगात् क्व चिद् विभ्रमते बलात् 3058033c क्व चिन् मत्त इवाभाति कान्तान् वेषणतत्परः 3058034a स वनानि नदीः शैलान् गिरिप्रस्रवणानि च 3058034c काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः 3058035a तथा स गत्वा विपुलं महद् वनं; परीत्य सर्वं त्व् अथ मैथिलीं प्रति 3058035c अनिष्ठिताशः स चकार मार्गणे; पुनः प्रियायाः परमं परिश्रमम् 3059001a दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः 3059001c रहितां पर्णशालां च विध्वस्तान्य् आसनानि च 3059002a अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः 3059002c उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ 3059003a क्व नु लक्ष्मण वैदेही कं वा देशम् इतो गता 3059003c केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया 3059004a वृष्केणावार्य यदि मां सीते हसितुम् इच्छसि 3059004c अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् 3059005a यैः सह क्रीडसे सीते विश्वस्तैर् मृगपोतकैः 3059005c एते हीनास् त्वया सौम्ये ध्यायन्त्य् अस्राविलेक्षणाः 3059006a मृतं शोकेन महता सीताहरणजेन माम् 3059006c परलोके महाराजो नूनं द्रक्ष्यति मे पिता 3059007a कथं प्रतिज्ञां संश्रुत्य मया त्वम् अभियोजितः 3059007c अपूरयित्वा तं कालं मत्सकाशम् इहागतः 3059008a कामवृत्तम् अनार्यं मां मृषावादिनम् एव च 3059008c धिक् त्वाम् इति परे लोके व्यक्तं वक्ष्यति मे पिता 3059009a विवशं शोकसंतप्तं दीनं भग्नमनोरथम् 3059009c माम् इहोत्सृज्य करुणं कीर्तिर् नरम् इवानृजुम् 3059010a क्व गच्छसि वरारोहे माम् उत्सृज्य सुमध्यमे 3059010c त्वया विरहितश् चाहं मोक्ष्ये जीवितम् आत्मनः 3059011a इतीव विलपन् रामः सीतादर्शनलालसः 3059011c न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् 3059012a अनासादयमानं तं सीतां दशरथात्मजम् 3059012c पङ्कम् आसाद्य विपुलं सीदन्तम् इव कुञ्जरम् 3059012e लक्ष्मणो रामम् अत्यर्थम् उवाच हितकाम्यया 3059013a मा विषादं महाबाहो कुरु यत्नं मया सह 3059013c इदं च हि वनं शूर बहुकन्दरशोभितम् 3059014a प्रियकाननसंचारा वनोन्मत्ता च मैथिली 3059014c सा वनं वा प्रविष्टा स्यान् नलिनीं वा सुपुष्पिताम् 3059015a सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् 3059015c वित्रासयितुकामा वा लीना स्यात् कानने क्व चित् 3059015e जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ 3059016a तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे 3059016c वनं सर्वं विचिनुवो यत्र सा जनकात्मजा 3059016e मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः 3059017a एवम् उक्तस् तु सौहार्दाल् लक्ष्मणेन समाहितः 3059017c सह सौमित्रिणा रामो विचेतुम् उपचक्रमे 3059017e तौ वनानि गिरींश् चैव सरितश् च सरांसि च 3059018a निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ 3059018c तस्य शैलस्य सानूनि गुहाश् च शिखराणि च 3059019a निखिलेन विचिन्वन्तौ नैव ताम् अभिजग्मतुः 3059019c विचित्य सर्वतः शैलं रामो लक्ष्मणम् अब्रवीत् 3059020a नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे 3059020c ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् 3059021a विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं 3059021c प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् 3059022a यथा विष्णुर् महाबाहुर् बलिं बद्ध्वा महीम् इमाम् 3059022c एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः 3059023a उवाच दीनया वाचा दुःखाभिहतचेतनः 3059023c वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः 3059024a गिरिश् चायं महाप्राज्ञ बहुकन्दरनिर्झरः 3059024c न हि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् 3059025a एवं स विलपन् रामः सीताहरणकर्शितः 3059025c दीनः शोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् 3059026a स विह्वलितसर्वाङ्गो गतबुद्धिर् विचेतनः 3059026c विषसादातुरो दीनो निःश्वस्याशीतम् आयतम् 3059027a बहुशः स तु निःश्वस्य रामो राजीवलोचनः 3059027c हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः 3059028a तं सान्त्वयाम् आस ततो लक्ष्मणः प्रियबान्धवः 3059028c बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः 3059029a अनादृत्य तु तद् वाक्यं लक्ष्मणौष्ठपुटच्युतम् 3059029c अपश्यंस् तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः 3060001a स दीनो दीनया वाचा लक्ष्मणं वाक्यम् अब्रवीत् 3060001c शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् 3060001e अपि गोदावरीं सीता पद्मान्य् आनयितुं गता 3060002a एवम् उक्तस् तु रामेण लक्ष्मणः पुनर् एव हि 3060002c नदीं गोदावरीं रम्यां जगाम लघुविक्रमः 3060003a तां लक्ष्मणस् तीर्थवतीं विचित्वा रामम् अब्रवीत् 3060003c नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे 3060004a कं नु सा देशम् आपन्ना वैदेही क्लेशनाशिनी 3060004c न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा 3060005a लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः 3060005c रामः समभिचक्राम स्वयं गोदावरीं नदीम् 3060006a स ताम् उपस्थितो रामः क्व सीतेत्य् एवम् अब्रवीत् 3060007a भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि 3060007c न तां शशंसू रामाय तथा गोदावरी नदी 3060008a ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति 3060008c न च साभ्यवदत् सीतां पृष्टा रामेण शोचिता 3060009a रावणस्य च तद् रूपं कर्माणि च दुरात्मनः 3060009c ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ताम् 3060010a निराशस् तु तया नद्या सीताया दर्शने कृतः 3060010c उवाच रामः सौमित्रिं सीतादर्शनकर्शितः 3060011a किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः 3060011c मातरं चैव वैदेह्या विना ताम् अहम् अप्रियम् 3060012a या मे राज्यविहीनस्य वने वन्येन जीवतः 3060012c सर्वं व्यपनयच् छोकं वैदेही क्व नु सा गता 3060013a ज्ञातिपक्षविहीनस्य राजपुत्रीम् अपश्यतः 3060013c मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः 3060014a गोदावरीं जनस्थानम् इमं प्रस्रवणं गिरिम् 3060014c सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते 3060015a एवं संभाषमाणौ ताव् अन्योन्यं भ्रातराव् उभौ 3060015c वसुंधरायां पतितं पुष्पमार्गम् अपश्यताम् 3060016a तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले 3060016c उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः 3060017a अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण 3060017c अपिनद्धानि वैदेह्या मया दत्तानि कानने 3060018a एवम् उक्त्वा महाबाहुर् लक्ष्मणं पुरुषर्षभम् 3060018c क्रुद्धो ऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा 3060019a तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत 3060019c यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम् 3060020a मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि 3060020c असेव्यः सततं चैव निस्तृणद्रुमपल्लवः 3060021a इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण 3060021c यदि नाख्याति मे सीताम् अद्य चन्द्रनिभाननाम् 3060022a एवं स रुषितो रामो दिधक्षन्न् इव चक्षुषा 3060022c ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् 3060023a स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च 3060023c संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् 3060024a पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः 3060024c भूषणानां हि सौमित्रे माल्यानि विविधानि च 3060025a तप्तबिन्दुनिकाशैश् च चित्रैः क्षतजबिन्दुभिः 3060025c आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् 3060026a मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः 3060026c भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति 3060027a तस्य निमित्तं वैदेह्या द्वयोर् विवदमानयोः 3060027c बभूव युद्धं सौमित्रे घोरं राक्षसयोर् इह 3060028a मुक्तामणिचितं चेदं तपनीयविभूषितम् 3060028c धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः 3060029a तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् 3060029c विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् 3060030a छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 3060030c भग्नदण्डम् इदं कस्य भूमौ सौम्य निपातितम् 3060031a काञ्चनोरश्छदाश् चेमे पिशाचवदनाः खराः 3060031c भीमरूपा महाकायाः कस्य वा निहता रणे 3060032a दीप्तपावकसंकाशो द्युतिमान् समरध्वजः 3060032c अपविद्धश् च भग्नश् च कस्य सांग्रामिको रथः 3060033a रथाक्षमात्रा विशिखास् तपनीयविभूषणाः 3060033c कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः 3060034a वैरं शतगुणं पश्य ममेदं जीवितान्तकम् 3060034c सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः 3060035a हृता मृता वा सीता हि भक्षिता वा तपस्विनी 3060035c न धर्मस् त्रायते सीतां ह्रियमाणां महावने 3060036a भक्षितायां हि वैदेह्यां हृतायाम् अपि लक्ष्मण 3060036c के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः 3060037a कर्तारम् अपि लोकानां शूरं करुणवेदिनम् 3060037c अज्ञानाद् अवमन्येरन् सर्वभूतानि लक्ष्मण 3060038a मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् 3060038c निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः 3060039a मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण 3060039c अद्यैव सर्वभूतानां रक्षसाम् अभवाय च 3060039e संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः 3060040a नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः 3060040c किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण 3060041a ममास्त्रबाणसंपूर्णम् आकाशं पश्य लक्ष्मण 3060041c निःसंपातं करिष्यामि ह्य् अद्य त्रैलोक्यचारिणाम् 3060042a संनिरुद्धग्रहगणम् आवारितनिशाकरम् 3060042c विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् 3060043a विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् 3060043c ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् 3060044a न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः 3060044c अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् 3060045a नाकाशम् उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण 3060045c मम चापगुणान् मुक्तैर् बाणजालैर् निरन्तरम् 3060046a अर्दितं मम नाराचैर् ध्वस्तभ्रान्तमृगद्विजम् 3060046c समाकुलम् अमर्यादं जगत् पश्याद्य लक्ष्मण 3060047a आकर्णपूर्णैर् इषुभिर् जीवलोकं दुरावरैः 3060047c करिष्ये मैथिलीहेतोर् अपिशाचम् अराक्षसं 3060048a मम रोषप्रयुक्तानां सायकानां बलं सुराः 3060048c द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूरगामिनाम् 3060049a नैव देवा न दैतेया न पिशाचा न राक्षसाः 3060049c भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते 3060050a देवदानवयक्षाणां लोका ये रक्षसाम् अपि 3060050c बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः 3060050e निर्मर्यादान् इमा&l लोकान् करिष्याम्य् अद्य सायकैः 3060051a यथा जरा यथा मृत्युर् यथाकालो यथाविधिः 3060051c नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण 3060051e तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्म्य् असंशयम् 3060052a पुरेव मे चारुदतीम् अनिन्दितां; दिशन्ति सीतां यदि नाद्य मैथिलीम् 3060052c सदेवगन्धर्वमनुष्य पन्नगं; जगत् सशैलं परिवर्तयाम्य् अहम् 3061001a तप्यमानं तथा रामं सीताहरणकर्शितम् 3061001c लोकानाम् अभवे युक्तं साम्वर्तकम् इवानलम् 3061002a वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर् मुहुः 3061002c हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा 3061003a अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः 3061003c अब्रवीत् प्राञ्जलिर् वाक्यं मुखेन परिशुष्यता 3061004a पुरा भूत्वा मृदुर् दान्तः सर्वभूतहिते रतः 3061004c न क्रोधवशम् आपन्नः प्रकृतिं हातुम् अर्हसि 3061005a चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर् वायौ भुवि क्षमा 3061005c एतच् च नियतं सर्वं त्वयि चानुत्तमं यशः 3061006a न तु जानामि कस्यायं भग्नः सांग्रामिको रथः 3061006c केन वा कस्य वा हेतोः सायुधः सपरिच्छदः 3061007a खुरनेमिक्षतश् चायं सिक्तो रुधिरबिन्दुभिः 3061007c देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज 3061008a एकस्य तु विमर्दो ऽयं न द्वयोर् वदतां वर 3061008c न हि वृत्तं हि पश्यामि बलस्य महतः पदम् 3061009a नैकस्य तु कृते लोकान् विनाशयितुम् अर्हसि 3061009c युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः 3061010a सदा त्वं सर्वभूतानां शरण्यः परमा गतिः 3061010c को नु दारप्रणाशं ते साधु मन्येत राघव 3061011a सरितः सागराः शैला देवगन्धर्वदानवाः 3061011c नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः 3061012a येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि 3061012c मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः 3061013a समुद्रं च विचेष्यामः पर्वतांश् च वनानि च 3061013c गुहाश् च विविधा घोरा नलिनीः पार्वतीश् च ह 3061014a देवगन्धर्वलोकांश् च विचेष्यामः समाहिताः 3061014c यावन् नाधिगमिष्यामस् तव भार्यापहारिणम् 3061015a न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः 3061015c कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि 3061016a शीलेन साम्ना विनयेन सीतां; नयेन न प्राप्स्यसि चेन् नरेन्द्र 3061016c ततः समुत्सादय हेमपुङ्खैर्; महेन्द्रवज्रप्रतिमैः शरौघैः 3062001a तं तथा शोकसंतप्तं विलपन्तम् अनाथवत् 3062001c मोहेन महताविष्टं परिद्यूनम् अचेतनम् 3062002a ततः सौमित्रिर् आश्वास्य मुहूर्ताद् इव लक्ष्मणः 3062002c रामं संबोधयाम् आस चरणौ चाभिपीडयन् 3062003a महता तपसा राम महता चापि कर्मणा 3062003c राज्ञा दशरथेनासील् लब्धो ऽमृतम् इवामरैः 3062004a तव चैव गुणैर् बद्धस् त्वद्वियोगान् महीपतिः 3062004c राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् 3062005a यदि दुःखम् इदं प्राप्तं काकुत्स्थ न सहिष्यसे 3062005c प्राकृतश् चाल्पसत्त्वश् च इतरः कः सहिष्यति 3062006a दुःखितो हि भवा&l लोकांस् तेजसा यदि धक्ष्यते 3062006c आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् 3062007a लोकस्वभाव एवैष ययातिर् नहुषात्मजः 3062007c गतः शक्रेण सालोक्यम् अनयस् तं समस्पृशत् 3062008a महर्षयो वसिष्ठस् तु यः पितुर् नः पुरोहितः 3062008c अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर् हतम् 3062009a या चेयं जगतो माता देवी लोकनमस्कृता 3062009c अस्याश् च चलनं भूमेर् दृश्यते सत्यसंश्रव 3062010a यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम् 3062010c आदित्यचन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ 3062011a सुमहान्त्य् अपि भूतानि देवाश् च पुरुषर्षभ 3062011c न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः 3062012a शक्रादिष्व् अपि देवेषु वर्तमानौ नयानयौ 3062012c श्रूयेते नरशार्दूल न त्वं व्यथितुम् अर्हसि 3062013a नष्टायाम् अपि वैदेह्यां हृतायाम् अपि चानघ 3062013c शोचितुं नार्हसे वीर यथान्यः प्राकृतस् तथा 3062014a त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः 3062014c सुमहत्स्व् अपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः 3062015a तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय 3062015c बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे 3062016a अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम् 3062016c नान्तरेण क्रियां तेषां फलम् इष्टं प्रवर्तते 3062017a माम् एव हि पुरा वीर त्वम् एव बहुषो ऽन्वशाः 3062017c अनुशिष्याद् धि को नु त्वाम् अपि साक्षाद् बृहस्पतिः 3062018a बुद्धिश् च ते महाप्राज्ञ देवैर् अपि दुरन्वया 3062018c शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्य् अहम् 3062019a दिव्यं च मानुषं चैवम् आत्मनश् च पराक्रमम् 3062019c इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे 3062020a किं ते सर्वविनाशेन कृतेन पुरुषर्षभ 3062020c तम् एव तु रिपुं पापं विज्ञायोद्धर्तुम् अर्हसि 3063001a पूर्वजो ऽप्य् उक्तमात्रस् तु लक्ष्मणेन सुभाषितम् 3063001c सारग्राही महासारं प्रतिजग्राह राघवः 3063002a संनिगृह्य महाबाहुः प्रवृद्धं कोपम् आत्मनः 3063002c अवष्टभ्य धनुश् चित्रं रामो लक्ष्मणम् अब्रवीत् 3063003a किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण 3063003c केनोपायेन पश्येयं सीताम् इति विचिन्तय 3063004a तं तथा परितापार्तं लक्ष्मणो रामम् अब्रवीत् 3063004c इदम् एव जनस्थानं त्वम् अन्वेषितुम् अर्हसि 3063005a राक्षसैर् बहुभिः कीर्णं नानाद्रुमलतायुतम् 3063005c सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च 3063006a गुहाश् च विविधा घोरा नानामृगगणाकुलाः 3063006c आवासाः किंनराणां च गन्धर्वभवनानि च 3063007a तानि युक्तो मया सार्धं त्वम् अन्वेषितुम् अर्हसि 3063007c त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ 3063008a आपत्सु न प्रकम्पन्ते वायुवेगैर् इवाचलाः 3063008c इत्य् उक्तस् तद् वनं सर्वं विचचार सलक्ष्मणः 3063009a क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् 3063009c ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् 3063010a ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् 3063010c तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणम् अब्रवीत् 3063010e अनेन सीता वैदेही भक्षिता नात्र संशयः 3063011a गृध्ररूपम् इदं व्यक्तं रक्षो भ्रमति काननम् 3063011c भक्षयित्वा विशालाक्षीम् आस्ते सीतां यथासुखम् 3063011e एनं वधिष्ये दीप्ताग्रैर् घोरैर् बाणैर् अजिह्मगैः 3063012a इत्य् उक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम् 3063012c क्रुद्धो रामः समुद्रान्तां चालयन्न् इव मेदिनीम् 3063013a तं दीनदीनया वाचा सफेनं रुधिरं वमन् 3063013c अभ्यभाषत पक्षी तु रामं दशरथात्मजम् 3063014a याम् ओषधिम् इवायुष्मन्न् अन्वेषसि महावने 3063014c सा देवी मम च प्राणा रावणेनोभयं हृतम् 3063015a त्वया विरहिता देवी लक्ष्मणेन च राघव 3063015c ह्रियमाणा मया दृष्टा रावणेन बलीयसा 3063016a सीताम् अभ्यवपन् नो ऽहं रावणश् च रणे मया 3063016c विध्वंसितरथच्छत्रः पातितो धरणीतले 3063017a एतद् अस्य धनुर् भग्नम् एतद् अस्य शरावरम् 3063017c अयम् अस्य रणे राम भग्नः सांग्रामिको रथः 3063018a परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः 3063018c सीताम् आदाय वैदेहीम् उत्पपात विहायसं 3063018e रक्षसा निहतं पूर्व्म न मां हन्तुं त्वम् अर्हसि 3063019a रामस् तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् 3063019c गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः 3063020a एकम् एकायने दुर्गे निःश्वसन्तं कथं चन 3063020c समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् 3063021a राज्याद् भ्रंशो वने वासः सीता नष्टा हतो द्विजः 3063021c ईदृशीयं ममालक्ष्मीर् निर्दहेद् अपि पावकम् 3063022a संपूर्णम् अपि चेद् अद्य प्रतरेयं महोदधिम् 3063022c सो ऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः 3063023a नास्त्य् अभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे 3063023c येनेयं महती प्राप्ता मया व्यसनवागुरा 3063024a अयं पितृवयस्यो मे गृध्रराजो जरान्वितः 3063024c शेते विनिहतो भूमौ मम भाग्यविपर्ययात् 3063025a इत्य् एवम् उक्त्वा बहुशो राघवः सहलक्ष्मणः 3063025c जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् 3063026a निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः 3063026c क्व मैथिलि प्राणसमा ममेति; विमुच्य वाचं निपपात भूमौ 3064001a रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् 3064001c सौमित्रिं मित्रसंपन्नम् इदं वचनम् अब्रवीत् 3064002a ममायं नूनम् अर्थेषु यतमानो विहंगमः 3064002c राक्षसेन हतः संख्ये प्राणांस् त्यजति दुस्त्यजान् 3064003a अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते 3064003c तथा स्वरविहीनो ऽयं विक्लवं समुदीक्षते 3064004a जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः 3064004c सीताम् आख्याहि भद्रं ते वधम् आख्याहि चात्मनः 3064005a किंनिमित्तो ऽहरत् सीतां रावणस् तस्य किं मया 3064005c अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया 3064006a कथं तच् चन्द्रसंकाशं मुखम् आसीन् मनोहरम् 3064006c सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम 3064007a कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः 3064007c क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः 3064008a तम् उद्वीक्ष्याथ दीनात्मा विलपन्तम् अनन्तरम् 3064008c वाचातिसन्नया रामं जटायुर् इदम् अब्रवीत् 3064009a सा हृता राक्षसेन्द्रेण रावणेन विहायसा 3064009c मायाम् आस्थाय विपुलां वातदुर्दिनसंकुलाम् 3064010a परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः 3064010c सीताम् आदाय वैदेहीं प्रयातो दक्षिणा मुखः 3064011a उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव 3064011c पश्यामि वृक्षान् सौवर्णान् उशीरकृतमूर्धजान् 3064012a येन याति मुहूर्तेन सीताम् आदाय रावणः 3064012c विप्रनष्टं धनं क्षिप्रं तत् स्वामिप्रतिपद्यते 3064013a विन्दो नाम मुहूर्तो ऽसौ स च काकुत्स्थ नाबुधत् 3064013c झषवद् बडिशं गृह्य क्षिप्रम् एव विनश्यति 3064014a न च त्वया व्यथा कार्या जनकस्य सुतां प्रति 3064014c वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे 3064015a असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः 3064015c आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् 3064016a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 3064016c इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः 3064017a ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः 3064017c त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं 3064018a स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा 3064018c विक्षिप्य च शरीरं स्वं पपात धरणीतले 3064019a तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुम् अचलोपमम् 3064019c रामः सुबहुभिर् दुःखैर् दीनः सौमित्रिम् अब्रवीत् 3064020a बहूनि रक्षसां वासे वर्षाणि वसता सुखम् 3064020c अनेन दण्डकारण्ये विचीर्णम् इह पक्षिणा 3064021a अनेकवार्षिको यस् तु चिरकालं समुत्थितः 3064021c सो ऽयम् अद्य हतः शेते कालो हि दुरतिक्रमः 3064022a पश्य लक्ष्मण गृध्रो ऽयम् उपकारी हतश् च मे 3064022c सीताम् अभ्यवपन् नो वै रावणेन बलीयसा 3064023a गृध्रराज्यं परित्यज्य पितृपैतामहं महत् 3064023c मम हेतोर् अयं प्राणान् मुमोच पतगेश्वरः 3064024a सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः 3064024c शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्व् अपि 3064025a सीताहरणजं दुःखं न मे सौम्य तथागतम् 3064025c यथा विनाशो गृध्रस्य मत्कृते च परंतप 3064026a राजा दशरथः श्रीमान् यथा मम मया यशाः 3064026c पूजनीयश् च मान्यश् च तथायं पतगेश्वरः 3064027a सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् 3064027c गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् 3064028a नाथं पतगलोकस्य चिताम् आरोपयाम्य् अहम् 3064028c इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा 3064029a या गतिर् यज्ञशीलानाम् आहिताग्नेश् च या गतिः 3064029c अपरावर्तिनां या च या च भूमिप्रदायिनाम् 3064030a मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान् 3064030c गृध्रराज महासत्त्व संस्कृतश् च मया व्रज 3064031a एवम् उक्त्वा चितां दीप्ताम् आरोप्य पतगेश्वरम् 3064031c ददाह रामो धर्मात्मा स्वबन्धुम् इव दुःखितः 3064032a रामो ऽथ सहसौमित्रिर् वनं यात्वा स वीर्यवान् 3064032c स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् 3064033a रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः 3064033c शकुनाय ददौ रामो रम्ये हरितशाद्वले 3064034a यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः 3064034c तत् स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह 3064035a ततो गोदावरीं गत्वा नदीं नरवरात्मजौ 3064035c उदकं चक्रतुस् तस्मै गृध्रराजाय ताव् उभौ 3064036a स गृध्रराजः कृतवान् यशस्करं; सुदुष्करं कर्म रणे निपातितः 3064036c महर्षिकल्पेन च संस्कृतस् तदा; जगाम पुण्यां गतिम् आत्मनः शुभाम् 3065001a कृत्वैवम् उदकं तस्मै प्रस्थितौ राघवौ तदा 3065001c अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर् दिशम् 3065002a तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ 3065002c अविप्रहतम् ऐक्ष्वाकौ पन्थानं प्रतिपेदतुः 3065003a गुल्मैर् वृक्षैश् च बहुभिर् लताभिश् च प्रवेष्टितम् 3065003c आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् 3065004a व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् 3065004c सुभीमं तन् महारण्यं व्यतियातौ महाबलौ 3065005a ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ 3065005c क्रौञ्चारण्यं विविशतुर् गहनं तौ महौजसौ 3065006a नानामेघघनप्रख्यं प्रहृष्टम् इव सर्वतः 3065006c नानावर्णैः शुभैः पुष्पैर् मृगपक्षिगणैर् युतम् 3065007a दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः 3065007c तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ 3065008a लक्ष्मणस् तु महातेजाः सत्त्ववाञ् शीलवाञ् शुचिः 3065008c अब्रवीत् प्राञ्जलिर् वाक्यं भ्रातरं दीप्ततेजसं 3065009a स्पन्दते मे दृढं बाहुर् उद्विग्नम् इव मे मनः 3065009c प्रायशश् चाप्य् अनिष्टानि निमित्तान्य् उपलक्षये 3065010a तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम् 3065010c ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् 3065011a एष वञ्चुलको नाम पक्षी परमदारुणः 3065011c आवयोर् विजयं युद्धे शंसन्न् इव विनर्दति 3065012a तयोर् अन्वेषतोर् एवं सर्वं तद् वनम् ओजसा 3065012c संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम् 3065013a संवेष्टितम् इवात्यर्थं गहनं मातरिश्वना 3065013c वनस्य तस्य शब्दो ऽभूद् दिवम् आपूरयन्न् इव 3065014a तं शब्दं काङ्क्षमाणस् तु रामः कक्षे सहानुजः 3065014c ददर्श सुमहाकायं राक्षसं विपुलोरसं 3065015a आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम् 3065015c विवृद्धम् अशिरोग्रीवं कबन्धम् उदरे मुखम् 3065016a रोमभिर् निचितैस् तीक्ष्णैर् महागिरिम् इवोच्छ्रितम् 3065016c नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् 3065017a महापक्ष्मेण पिङ्गेन विपुलेनायतेन च 3065017c एकेनोरसि घोरेण नयनेनाशुदर्शिना 3065018a महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् 3065018c भक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान् 3065019a घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ 3065019c कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान् मृगान् 3065020a आकर्षन्तं विकर्षन्तम् अनेकान् मृगयूथपान् 3065020c स्थितम् आवृत्य पन्थानं तयोर् भ्रात्रोः प्रपन्नयोः 3065021a अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः 3065021c महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् 3065022a स महाबाहुर् अत्यर्थं प्रसार्य विपुलौ भुजौ 3065022c जग्राह सहिताव् एव राघवौ पीडयन् बलात् 3065023a खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ 3065023c भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ 3065024a ताव् उवाच महाबाहुः कबन्धो दानवोत्तमः 3065024c कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ 3065025a घोरं देशम् इमं प्राप्तौ मम भक्षाव् उपस्थितौ 3065025c वदतं कार्यम् इह वां किमर्थं चागतौ युवाम् 3065026a इमं देशम् अनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः 3065026c सबाणचापखड्गौ च तीक्ष्णशृङ्गाव् इवर्षभौ 3065026e ममास्यम् अनुसंप्राप्तौ दुर्लभं जीवितं पुनः 3065027a तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः 3065027c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 3065028a कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम 3065028c व्यसनं जीवितान्ताय प्राप्तम् अप्राप्य तां प्रियाम् 3065029a कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण 3065029c त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ 3065029e नातिभारो ऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण 3065030a शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे 3065030c कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः 3065031a इति ब्रुवाणो दृढसत्यविक्रमो; महायशा दाशरथिः प्रतापवान् 3065031c अवेक्ष्य सौमित्रिम् उदग्रविक्रमं; स्थिरां तदा स्वां मतिम् आत्मनाकरोत् 3066001a तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 3066001c बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् 3066002a तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ 3066002c आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ 3066003a तच् छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा 3066003c उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः 3066004a त्वां च मां च पुरा तूर्णम् आदत्ते राक्षसाधमः 3066004c तस्माद् असिभ्याम् अस्याशु बाहू छिन्दावहे गुरू 3066005a ततस् तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ 3066005c अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः 3066006a दक्षिणो दक्षिणं बाहुम् असक्तम् असिना ततः 3066006c चिच्छेद रामो वेगेन सव्यं वीरस् तु लक्ष्मणः 3066007a स पपात महाबाहुश् छिन्नबाहुर् महास्वनः 3066007c खं च गां च दिशश् चैव नादयञ् जलदो यथा 3066008a स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः 3066008c दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः 3066009a इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः 3066009c शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः 3066010a अयम् इक्ष्वाकुदायादो रामो नाम जनैः श्रुतः 3066010c अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् 3066011a अस्य देवप्रभावस्य वसतो विजने वने 3066011c रक्षसापहृता भार्या याम् इच्छन्ताव् इहागतौ 3066012a त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने 3066012c आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे 3066013a एवम् उक्तः कबन्धस् तु लक्ष्मणेनोत्तरं वचः 3066013c उवाच परमप्रीतस् तद् इन्द्रवचनं स्मरन् 3066014a स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य् अहम् 3066014c दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ 3066015a विरूपं यच् च मे रूपं प्राप्तं ह्य् अविनयाद् यथा 3066015c तन् मे शृणु नरव्याघ्र तत्त्वतः शंसतस् तव 3067001a पुरा राम महाबाहो महाबलपराक्रम 3067001c रूपम् आसीन् ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् 3067001e यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः 3067002a सो ऽहं रूपम् इदं कृत्वा लोकवित्रासनं महत् 3067002c ऋषीन् वनगतान् राम त्रासयामि ततस् ततः 3067003a ततः स्थूलशिरा नाम महर्षिः कोपितो मया 3067003c संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः 3067004a तेनाहम् उक्तः प्रेक्ष्यैवं घोरशापाभिधायिना 3067004c एतद् एव नृशंसं ते रूपम् अस्तु विगर्हितम् 3067005a स मया याचितः क्रुद्धः शापस्यान्तो भवेद् इति 3067005c अभिशापकृतस्येति तेनेदं भाषितं वचः 3067006a यदा छित्त्वा भुजौ रामस् त्वां दहेद् विजने वने 3067006c तदा त्वं प्राप्स्यसे रूपं स्वम् एव विपुलं शुभम् 3067007a श्रिया विराजितं पुत्रं दनोस् त्वं विद्धि लक्ष्मण 3067007c इन्द्रकोपाद् इदं रूपं प्राप्तम् एवं रणाजिरे 3067008a अहं हि तपसोग्रेण पितामहम् अतोषयम् 3067008c दीर्घम् आयुः स मे प्रादात् ततो मां विभ्रमो ऽस्पृशत् 3067009a दीर्घम् आयुर् मया प्राप्तं किं मे शक्रः करिष्यति 3067009c इत्य् एवं बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् 3067010a तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा 3067010c सक्थिनी च शिरश् चैव शरीरे संप्रवेशितम् 3067011a स मया याच्यमानः सन्न् आनयद् यमसादनम् 3067011c पितामहवचः सत्यं तद् अस्त्व् इति ममाब्रवीत् 3067012a अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः 3067012c वज्रेणाभिहतः कालं सुदीर्घम् अपि जीवितुम् 3067013a एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ 3067013c प्रादाद् आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम् अकल्पयत् 3067014a सो ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् 3067014c सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः 3067015a स तु माम् अब्रवीद् इन्द्रो यदा रामः सलक्ष्मणः 3067015c छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि 3067016a स त्वं रामो ऽसि भद्रं ते नाहम् अन्येन राघव 3067016c शक्यो हन्तुं यथातत्त्वम् एवम् उक्तं महर्षिणा 3067017a अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ 3067017c मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना 3067018a एवम् उक्तस् तु धर्मात्मा दनुना तेन राघवः 3067018c इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः 3067019a रावणेन हृता सीता मम भार्या यशस्विनी 3067019c निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् 3067020a नाममात्रं तु जानामि न रूपं तस्य रक्षसः 3067020c निवासं वा प्रभावं वा वयं तस्य न विद्महे 3067021a शोकार्तानाम् अनाथानाम् एवं विपरिधावताम् 3067021c कारुण्यं सदृशं कर्तुम् उपकारे च वर्तताम् 3067022a काष्ठान्य् आनीय शुष्काणि काले भग्नानि कुञ्जरैः 3067022c भक्ष्यामस् त्वां वयं वीर श्वभ्रे महति कल्पिते 3067023a स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता 3067023c कुरु कल्याणम् अत्यर्थं यदि जानासि तत्त्वतः 3067024a एवम् उक्तस् तु रामेण वाक्यं दनुर् अनुत्तमम् 3067024c प्रोवाच कुशलो वक्तुं वक्तारम् अपि राघवम् 3067025a दिव्यम् अस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् 3067025c यस् तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपम् आस्थितः 3067026a अदग्धस्य हि विज्ञातुं शक्तिर् अस्ति न मे प्रभो 3067026c राक्षसं तं महावीर्यं सीता येन हृता तव 3067027a विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव 3067027c स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् 3067028a किं तु यावन् न यात्य् अस्तं सविता श्रान्तवाहनः 3067028c तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि 3067029a दग्धस् त्वयाहम् अवटे न्यायेन रघुनन्दन 3067029c वक्ष्यामि तम् अहं वीर यस् तं ज्ञास्यति राक्षसं 3067030a तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव 3067030c कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः 3067031a न हि तस्यास्त्य् अविज्ञातं त्रिषु लोकेषु राघव 3067031c सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे 3068001a एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ 3068001c गिरिप्रदरम् आसाद्य पावकं विससर्जतुः 3068002a लक्ष्मणस् तु महोल्काभिर् ज्वलिताभिः समन्ततः 3068002c चिताम् आदीपयाम् आस सा प्रजज्वाल सर्वतः 3068003a तच् छरीरं कबन्धस्य घृतपिण्डोपमं महत् 3068003c मेदसा पच्यमानस्य मन्दं दहति पावक 3068004a स विधूय चिताम् आशु विधूमो ऽग्निर् इवोत्थितः 3068004c अरजे वाससी विभ्रन् मालां दिव्यां महाबलः 3068005a ततश् चिताया वेगेन भास्वरो विरजाम्बरः 3068005c उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः 3068006a विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे 3068006c प्रभया च महातेजा दिशो दश विराजयन् 3068007a सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यम् अब्रवीत् 3068007c शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि 3068008a राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते 3068008c परिमृष्टो दशान्तेन दशाभागेन सेव्यते 3068009a दशाभागगतो हीनस् त्वं राम सहलक्ष्मणः 3068009c यत् कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् 3068010a तद् अवश्यं त्वया कार्यः स सुहृत् सुहृदां वर 3068010c अकृत्वा न हि ते सिद्धिम् अहं पश्यामि चिन्तयन् 3068011a श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः 3068011c भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना 3068012a ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते 3068012c निवसत्य् आत्मवान् वीरश् चतुर्भिः सह वानरैः 3068013a वयस्यं तं कुरु क्षिप्रम् इतो गत्वाद्य राघव 3068013c अद्रोहाय समागम्य दीप्यमाने विभावसौ 3068014a न च ते सो ऽवमन्तव्यः सुग्रीवो वानराधिपः 3068014c कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् 3068015a शक्तौ ह्य् अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् 3068015c कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति 3068016a स ऋक्षरजसः पुत्रः पम्पाम् अटति शङ्कितः 3068016c भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः 3068017a संनिधायायुधं क्षिप्रम् ऋष्यमूकालयं कपिम् 3068017c कुरु राघव सत्येन वयस्यं वनचारिणम् 3068018a स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः 3068018c नरमांसाशिनां लोके नैपुण्याद् अधिगच्छति 3068019a न तस्याविदितं लोके किं चिद् अस्ति हि राघव 3068019c यावत् सूर्यः प्रतपति सहस्रांशुर् अरिंदम 3068020a स नदीर् विपुलाञ् शैलान् गिरिदुर्गाणि कन्दरान् 3068020c अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति 3068021a वानरांश् च महाकायान् प्रेषयिष्यति राघव 3068021c दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् 3068022a स मेरुशृङ्गाग्रगताम् अनिन्दितां; प्रविश्य पातालतले ऽपि वाश्रिताम् 3068022c प्लवंगमानां प्रवरस् तव प्रियां; निहत्य रक्षांसि पुनः प्रदास्यति 3069001a निदर्शयित्वा रामाय सीतायाः प्रतिपादने 3069001c वाक्यम् अन्वर्थम् अर्थज्ञः कबन्धः पुनर् अब्रवीत् 3069002a एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः 3069002c प्रतीचीं दिशम् आश्रित्य प्रकाशन्ते मनोरमाः 3069003a जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः 3069003c अश्वत्थाः कर्णिकाराश् च चूताश् चान्ये च पादपाः 3069004a तान् आरुह्याथ वा भूमौ पातयित्वा च तान् बलात् 3069004c फलान्य् अमृतकल्पानि भक्षयन्तौ गमिष्यथः 3069005a चङ्क्रमन्तौ वरान् देशाञ् शैलाच् छैलं वनाद् वनम् 3069005c ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः 3069006a अशर्कराम् अविभ्रंशां समतीर्थम् अशैवलाम् 3069006c राम संजातवालूकां कमलोत्पलशोभिताम् 3069007a तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश् चैव राघव 3069007c वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः 3069008a नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः 3069008c घृतपिण्डोपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः 3069009a रोहितान् वक्रतुण्डांश् च नलमीनांश् च राघव 3069009c पम्पायाम् इषुभिर् मत्स्यांस् तत्र राम वरान् हतान् 3069010a निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान् 3069010c तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति 3069011a भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये 3069011c पद्मगन्धि शिवं वारि सुखशीतम् अनामयम् 3069012a उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् 3069012c अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति 3069013a स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः 3069013c अपां लोभाद् उपावृत्तान् वृषभान् इव नर्दतः 3069013e रूपान्वितांश् च पम्पायां द्रक्ष्यसि त्वं नरोत्तम 3069014a सायाह्ने विचरन् राम विटपी माल्यधारिणः 3069014c शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि 3069015a सुमनोभिश् चितांस् तत्र तिलकान् नक्तमालकान् 3069015c उत्पलानि च फुल्लानि पङ्कजानि च राघव 3069016a न तानि कश् चिन् माल्यानि तत्रारोपयिता नरः 3069016c मतङ्गशिष्यास् तत्रासन्न् ऋषयः सुसमाहितः 3069017a तेषां भाराभितप्तानां वन्यम् आहरतां गुरोः 3069017c ये प्रपेतुर् महीं तूर्णं शरीरात् स्वेदबिन्दवः 3069018a तानि माल्यानि जातानि मुनीनां तपसा तदा 3069018c स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव 3069019a तेषाम् अद्यापि तत्रैव दृश्यते परिचारिणी 3069019c श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी 3069020a त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् 3069020c दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति 3069021a ततस् तद् राम पम्पायास् तीरम् आश्रित्य पश्चिमम् 3069021c आश्रमस्थानम् अतुलं गुह्यं काकुत्स्थ पश्यसि 3069022a न तत्राक्रमितुं नागाः शक्नुवन्ति तम् आश्रमम् 3069022c ऋषेस् तस्य मतङ्गस्य विधानात् तच् च काननम् 3069023a तस्मिन् नन्दनसंकाशे देवारण्योपमे वने 3069023c नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः 3069024a ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पितद्रुमः 3069024c सुदुःखारोहणो नाम शिशुनागाभिरक्षितः 3069024e उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः 3069025a शयानः पुरुषो राम तस्य शैलस्य मूर्धनि 3069025c यत् स्वप्ने लभते वित्तं तत् प्रबुद्धो ऽधिगच्छति 3069026a न त्व् एनं विषमाचारः पापकर्माधिरोहति 3069026c तत्रैव प्रहरन्त्य् एनं सुप्तम् आदाय राक्षसाः 3069027a ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान् 3069027c क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् 3069028a सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः 3069028c प्रचरन्ति पृथक् कीर्णा मेघवर्णास् तरस्विनः 3069029a ते तत्र पीत्वा पानीयं विमलं शीतम् अव्ययम् 3069029c निवृत्ताः संविगाहन्ते वनानि वनगोचराः 3069030a राम तस्य तु शैलस्य महती शोभते गुहा 3069030c शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् 3069031a तस्या गुहायाः प्राग्द्वारे महाञ् शीतोदको ह्रदः 3069031c बहुमूलफलो रम्यो नानानगसमावृतः 3069032a तस्यां वसति सुग्रीवश् चतुर्भिः सह वानरैः 3069032c कदा चिच् छिखरे तस्य पर्वतस्यावतिष्ठते 3069033a कबन्धस् त्व् अनुशास्यैवं ताव् उभौ रामलक्ष्मणौ 3069033c स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् 3069034a तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ 3069034c प्रस्थितौ त्वं व्रजस्वेति वाक्यम् ऊचतुर् अन्तिकात् 3069035a गम्यतां कार्यसिद्ध्यर्थम् इति ताव् अब्रवीच् च सः 3069035c सुप्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा 3069036a स तत् कबन्धः प्रतिपद्य रूपं; वृतः श्रिया भास्करतुल्यदेहः 3069036c निदर्शयन् रामम् अवेक्ष्य खस्थः; सख्यं कुरुष्वेति तदाभ्युवाच 3070001a तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने 3070001c आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ 3070002a तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान् 3070002c वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ 3070003a कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ 3070003c पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः 3070004a तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम् 3070004c अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम् 3070005a तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम् 3070005c सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः 3070006a तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः 3070006c पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः 3070007a ताम् उवाच ततो रामः श्रमणीं संशितव्रताम् 3070007c कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः 3070008a कच्चित् ते नियतः कोप आहारश् च तपोधने 3070008c कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् 3070008e कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणि 3070009a रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता 3070009c शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता 3070010a चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः 3070010c इतस् ते दिवम् आरूढा यान् अहं पर्यचारिषम् 3070011a तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः 3070011c आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम् 3070012a स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः 3070012c तं च दृष्ट्वा वरा&l लोकान् अक्षयांस् त्वं गमिष्यसि 3070013a मया तु विविधं वन्यं संचितं पुरुषर्षभ 3070013c तवार्थे पुरुषव्याघ्र पम्पायास् तीरसंभवम् 3070014a एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् 3070014c राघवः प्राह विज्ञाने तां नित्यम् अबहिष्कृताम् 3070015a दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः 3070015c श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे 3070016a एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम् 3070016c शबरी दर्शयाम् आस ताव् उभौ तद् वनं महत् 3070017a पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् 3070017c मतङ्गवनम् इत्य् एव विश्रुतं रघुनन्दन 3070018a इह ते भावितात्मानो गुरवो मे महाद्युते 3070018c जुहवांश् चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम् 3070019a इयं प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः 3070019c पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः 3070020a तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम 3070020c द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः 3070021a अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः 3070021c चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान् 3070022a कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह 3070022c अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन 3070023a कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया 3070023c तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम् 3070024a तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम् 3070024c मुनीनाम् आश्रंमो येषाम् अहं च परिचारिणी 3070025a धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः 3070025c अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत् 3070026a अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने 3070026c ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा 3070027a यत्र ते सुकृतात्मानो विहरन्ति महर्षयः 3070027c तत् पुण्यं शबरीस्थानं जगामात्मसमाधिना 3071001a दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा 3071001c लक्ष्मणेन सह भ्रात्रा चिन्तयाम् आस राघवः 3071002a चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् 3071002c हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत् 3071003a दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् 3071003c विश्वस्तमृगशार्दूलो नानाविहगसेवितः 3071004a सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण 3071004c उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः 3071005a प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम् 3071005c तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण संप्रति 3071006a हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति 3071006c तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् 3071007a ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते 3071007c यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः 3071007e नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः 3071008a अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् 3071008c तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् 3071009a इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत् 3071009c गच्छावस् त्वरितं तत्र ममापि त्वरते मनः 3071010a आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः 3071010c आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः 3071011a समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् 3071011c कोयष्टिभिश् चार्जुनकैः शतपत्रैश् च कीचकैः 3071011e एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत् 3071012a स रामो विधिवान् वृक्षान् सरांसि विविधानि च 3071012c पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् 3071013a स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम् 3071013c मतङ्गसरसं नाम ह्रदं समवगाहत 3071014a स तु शोकसमाविष्टो रामो दशरथात्मजः 3071014c विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम् 3071015a तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् 3071015c रम्योपवनसंबाधां पद्मसंपीडितोदकाम् 3071016a स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् 3071016c मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् 3071017a सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम् 3071017c किंनरोरगगन्धर्वयक्षराक्षससेविताम् 3071017e नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् 3071018a पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः 3071018c नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव 3071019a अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् 3071019c पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् 3071020a स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह 3071020c विललाप च तेजस्वी कामाद् दशरथात्मजः 3071021a तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा 3071021c पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः 3071022a मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा 3071022c अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः 3071022e अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम् 3071023a अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः 3071023c ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः 3071024a हरिर् ऋक्षरजो नाम्नः पुत्रस् तस्य महात्मनः 3071024c अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः 3071025a सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ 3071025c इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम् 3071026a ततो महद् वर्त्म च दूरसंक्रमं; क्रमेण गत्वा प्रविलोकयन् वनम् 3071026c ददर्श पम्पां शुभदर्श काननाम्; अनेकनानाविधपक्षिसंकुलाम्