% Ramayana: Ayodhyakanda % Last updated: Sun Jul 03 2022 % Encoding: ASCII % 2001001a kasya cit tv atha कालस्य राजा दशरथः सुतम् 2001001c भरतं केकयीपुत्रम् अब्रवीद् रघुनन्दनः 2001002a अयं केकयराजस्य पुत्रो वसति पुत्रक 2001002c त्वां नेतुम् आगतो वीर युधाजिन् मातुलस् तव 2001003a श्रुत्वा दशरथस्यैतद् भरतः केकयीसुतः 2001003c गमनायाभिचक्राम शत्रुघ्नसहितस् तदा 2001004a आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् 2001004c mAtqMz चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ 2001005a युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः 2001005c स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह 2001006a स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः 2001006c मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः 2001007a तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः 2001007c भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् 2001008a राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ 2001008c उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ 2001009a सर्व एव तु तस्येष्टाश् चत्वारः पुरुषर्षभाः 2001009c स्वशरीराद् विनिर्वृत्ताश् चत्वार इव बाहवः 2001010a तेषाम् अपि महातेजा रामो रतिकरः पितुः 2001010c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 2001011a गते च भरते रामो लक्ष्मणश् च महाबलः 2001011c पितरं देवसंकाशं पूजयाम् आसतुस् तदा 2001012a पितुर् आज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः 2001012c चकार रामो धर्मात्मा प्रियाणि च हितानि च 2001013a मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः 2001013c गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत 2001014a एवं दशरथः प्रीतो ब्राह्मणा नैगमास् तथा 2001014c रामस्य शीलवृत्तेन सर्वे विषयवासिनः 2001015a स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते 2001015c उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते 2001016a कथं चिद् उपकारेण कृतेनैकेन तुष्यति 2001016c न स्मरत्य् अपकाराणां शतम् अप्य् आत्मवत्तया 2001017a शीलवृद्धैर् ज्ञानवृद्धैर् वयोवृद्धैश् च सज्जनैः 2001017c कथयन्न् आस्त वै नित्यम् अस्त्रयोग्यान्तरेष्व् अपि 2001018a कल्याणाभिजनः साधुर् अदीनः सत्यवाग् ऋजुः 2001018c वृद्धैर् अभिविनीतश् च द्विजैर् धर्मार्थदर्शिभिः 2001019a धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान् 2001019c लौकिके समयाचरे कृतकल्पो विशारदः 2001020a शास्त्रज्ञश् च कृतज्ञश् च पुरुषान्तरकोविदः 2001020c यः प्रग्रहानुग्रहयोर् यथान्यायं विचक्षणः 2001021a आयकर्मण्य् उपायज्ञः संदृष्टव्ययकर्मवित् 2001021c श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्व् अपि 2001022a अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः 2001022c वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् 2001023a आरोहे विनये चैव युक्तो वारणवाजिनाम् 2001023c धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसंमतः 2001024a अभियाता प्रहर्ता च सेनानयविशारदः 2001024c अप्रधृष्यश् च संग्रामे क्रुद्धैर् अपि सुरासुरैः 2001025a अनसूयो जितक्रोधो न दृप्तो न च मत्सरी 2001025c न चावमन्ता भूतानां न च कालवशानुगः 2001026a एवं श्रेष्ठैर् गुणैर् युक्तः प्रजानां पार्थिवात्मजः 2001026c संमतस् त्रिषु लोकेषु वसुधायाः क्षमागुणैः 2001026e बुद्ध्या बृहस्पतेस् तुल्यो वीर्येणापि शचीपतेः 2001027a तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः 2001027c गुणैर् विरुरुचे रामो दीप्तः सूर्य इवांशुभिः 2001028a तम् एवंवृत्तसंपन्नम् अप्रधृष्य पराक्रमम् 2001028c लोकपालोपमं नाथम् अकामयत मेदिनी 2001029a एतैस् तु बहुभिर् युक्तं गुणैर् अनुपमैः सुतम् 2001029c दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः 2001030a एषा ह्य् अस्य परा प्रीतिर् हृदि संपरिवर्तते 2001030c कदा नाम सुतं द्रक्ष्याम्य् अभिषिक्तम् अहं प्रियम् 2001031a वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः 2001031c मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् 2001032a यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ 2001032c महीधरसमो धृत्यां मत्तश् च गुणवत्तरः 2001033a महीम् अहम् इमां कृत्स्नाम् अधितिष्ठन्तम् आत्मजम् 2001033c अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम् 2001034a तं समीक्ष्य महाराजो युक्तं समुदितैर् गुणैः 2001034c निश्चित्य सचिवैः सार्धं युवराजम् अमन्यत 2001035a नानानगरवास्तव्यान् पृथग्जानपदान् अपि 2001035c समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः 2001036a अथ राजवितीर्णेषु विविधेष्व् आसनेषु च 2001036c राजानम् एवाभिमुखा निषेदुर् नियता नृपाः 2001037a स लब्धमानैर् विनयान्वितैर् नृपैः; पुरालयैर् जानपदैश् च मानवैः 2001037c उपोपविष्टैर् नृपतिर् वृतो बभौ; सहस्रचक्षुर् भगवान् इवामरैः 2002001a ततः परिषदं सर्वाम् आमन्त्र्य वसुधाधिपः 2002001c हितम् उद्धर्षणं चेदम् उवाचाप्रतिमं वचः 2002002a दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना 2002002c स्वरेण महता राजा जीग्मूत इव नादयन् 2002003a सो ऽहम् इक्ष्वाकुभिः पूर्वैर् नरेन्द्रैः परिपालितम् 2002003c श्रेयसा योक्तुकामो ऽस्मि सुखार्हम् अखिलं जगत् 2002004a मयाप्य् आचरितं पूर्वैः पन्थानम् अनुगच्छता 2002004c प्रजा नित्यम् अतन्द्रेण यथाशक्त्य् अभिरक्षता 2002005a इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् 2002005c पाण्डुर् अस्यातपत्रस्यच् छायायां जरितं मया 2002006a प्राप्य वर्षसहस्राणि बहून्य् आयूंषि जीवितः 2002006c जीर्णस्यास्य शरीरस्य विश्रान्तिम् अभिरोचये 2002007a राजप्रभावजुष्टां हि दुर्वहाम् अजितेन्द्रियैः 2002007c परिश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् 2002008a सो ऽहं विश्रमम् इच्छामि पुत्रं कृत्वा प्रजाहिते 2002008c संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विजर्षभान् 2002009a अनुजातो हि मे सर्वैर् गुणैर् ज्येष्ठो ममात्मजः 2002009c पुरंदरसमो वीर्ये रामः परपुरंजयः 2002010a तं चन्द्रम् इव पुष्येण युक्तं धर्मभृतां वरम् 2002010c यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् 2002011a अनुरूपः स वो नाथो लक्ष्मीवा&l लक्ष्मणाग्रजः 2002011c त्रैलोक्यम् अपि नाथेन येन स्यान् नाथवत्तरम् 2002012a अनेन श्रेयसा सद्यः संयोज्याहम् इमां महीम् 2002012c गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै 2002013a इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् 2002013c वृष्टिमन्तं महामेघं नर्दन्तम् इव बर्हिणः 2002014a तस्य धर्मार्थविदुषो भावम् आज्ञाय सर्वशः 2002014c ऊचुश् च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् 2002015a अनेकवर्षसाहस्रो वृद्धस् त्वम् असि पार्थिव 2002015c स रामं युवराजानम् अभिषिञ्चस्व पार्थिवम् 2002016a इति तद् वचनं श्रुत्वा राजा तेषां मनःप्रियम् 2002016c अजानन्न् इव जिज्ञासुर् इदं वचनम् अब्रवीत् 2002017a कथं नु मयि धर्मेण पृथिवीम् अनुशासति 2002017c भवन्तो द्रष्टुम् इच्छन्ति युवराजं ममात्मजम् 2002018a ते तम् ऊचुर् महात्मानं पौरजानपदैः सह 2002018c बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते 2002019a दिव्यैर् गुणैः शक्रसमो रामः सत्यपराक्रमः 2002019c इक्ष्वाकुभ्यो हि सर्वेभ्यो ऽप्य् अतिरक्तो विशाम्पते 2002020a रामः सत्पुरुषो लोके सत्यधर्मपरायणः 2002020c धर्मज्ञः सत्यसंधश् च शीलवान् अनसूयकः 2002021a क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः 2002021c मृदुश् च स्थिरचित्तश् च सदा भव्यो ऽनसूयकः 2002022a प्रियवादी च भूतानां सत्यवादी च राघवः 2002022c बहुश्रुतानां वृद्धानां ब्राह्मणानाम् उपासिता 2002023a तेनास्येहातुला कीर्तिर् यशस् तेजश् च वर्धते 2002023c देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः 2002024a यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा 2002024c गत्वा सौमित्रिसहितो नाविजित्य निवर्तते 2002025a संग्रामात् पुनर् आगम्य कुञ्जरेण रथेन वा 2002025c पौरान् स्वजनवन् नित्यं कुशलं परिपृच्छति 2002026a पुत्रेष्व् अग्निषु दारेषु प्रेष्यशिष्यगणेषु च 2002026c निखिलेनानुपूर्व्या च पिता पुत्रान् इवौरसान् 2002027a शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः 2002027c इति नः पुरुषव्याघ्रः सदा रामो ऽभिभाषते 2002028a व्यसनेषु मनुष्याणां भृशं भवति दुःखितः 2002028c उत्सवेषु च सर्वेषु पितेव परितुष्यति 2002029a सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः 2002029c वत्सः श्रेयसि जातस् ते दिष्ट्यासौ तव राघवः 2002029e दिष्ट्या पुत्रगुणैर् युक्तो मारीच इव कश्यपः 2002030a बलम् आरोग्यम् आयुश् च रामस्य विदितात्मनः 2002030c आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा 2002031a अभ्यन्तरश् च बाह्यश् च पौरजानपदो जनः 2002031c स्त्रियो वृद्धास् तरुण्यश् च सायंप्रातः समाहिताः 2002032a सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः 2002032c तेषाम् आयाचितं देव त्वत्प्रसादात् समृध्यताम् 2002033a रामम् इन्दीवरश्यामं सर्वशत्रुनिबर्हणम् 2002033c पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् 2002034a तं देवदेवोपमम् आत्मजं ते; सर्वस्य लोकस्य हिते निविष्टम् 2002034c हिताय नः क्षिप्रम् उदारजुष्टं; मुदाभिषेक्तुं वरद त्वम् अर्हसि 2003001a तेषाम् अज्ञलिपद्मानि प्रगृहीतानि सर्वशः 2003001c प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः 2003002a अहो ऽस्मि परमप्रीतः प्रभावश् चातुलो मम 2003002c यन् मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थम् इच्छथ 2003003a इति प्रत्यर्च्य तान् राजा ब्राह्मणान् इदम् अब्रवीत् 2003003c वसिष्ठं वामदेवं च तेषाम् एवोपशृण्वताम् 2003004a चैत्रः श्रीमान् अयं मासः पुण्यः पुष्पितकाननः 2003004c यौवराज्याय रामस्य सर्वम् एवोपकल्प्यताम् 2003005a कृतम् इत्य् एव चाब्रूताम् अभिगम्य जगत्पतिम् 2003005c यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ 2003006a ततः सुमन्त्रं द्युतिमान् राजा वचनम् अब्रवीत् 2003006c रामः कृतात्मा भवता शीघ्रम् आनीयताम् इति 2003007a स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् 2003007c रामं तत्रानयां चक्रे रथेन रथिनां वरम् 2003008a अथ तत्र समासीनास् तदा दशरथं नृपम् 2003008c प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याश् च भूमिपाः 2003009a म्लेच्छाश् चार्याश् च ये चान्ये वनशैलान्तवासिनः 2003009c उपासां चक्रिरे सर्वे तं देवा इव वासवम् 2003010a तेषां मध्ये स राजर्षिर् मरुताम् इव वासवः 2003010c प्रासादस्थो रथगतं ददर्शायान्तम् आत्मजम् 2003011a गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् 2003011c दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् 2003012a चन्द्रकान्ताननं रामम् अतीव प्रियदर्शनम् 2003012c रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् 2003013a घर्माभितप्ताः पर्जन्यं ह्लादयन्तम् इव प्रजाः 2003013c न ततर्प समायान्तं पश्यमानो नराधिपः 2003014a अवतार्य सुमन्त्रस् तं राघवं स्यन्दनोत्तमात् 2003014c पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतो ऽन्वगात् 2003015a स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः 2003015c आरुरोह नृपं द्रष्टुं सह सूतेन राघवः 2003016a स प्राञ्जलिर् अभिप्रेत्य प्रणतः पितुर् अन्तिके 2003016c नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः 2003017a तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः 2003017c गृह्याञ्जलौ समाकृष्य सस्वजे प्रियम् आत्मजम् 2003018a तस्मै चाभ्युद्यतं श्रीमान् मणिकाञ्चनभूषितम् 2003018c दिदेश राजा रुचिरं रामाय परमासनम् 2003019a तद् आसनवरं प्राप्य व्यदीपयत राघवः 2003019c स्वयेव प्रभया मेरुम् उदये विमलो रविः 2003020a तेन विभ्राजिता तत्र सा सभाभिव्यरोचत 2003020c विमलग्रहनक्षत्रा शारदी द्यौर् इवेन्दुना 2003021a तं पश्यमानो नृपतिस् तुतोष प्रियम् आत्मजम् 2003021c अलंकृतम् इवात्मानम् आदर्शतलसंस्थितम् 2003022a स तं सस्मितम् आभाष्य पुत्रं पुत्रवतां वरः 2003022c उवाचेदं वचो राजा देवेन्द्रम् इव कश्यपः 2003023a ज्येष्ठायाम् असि मे पत्न्यां सदृश्यां सदृशः सुतः 2003023c उत्पन्नस् त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः 2003024a त्वया यतः प्रजाश् चेमाः स्वगुणैर् अनुरञ्जिताः 2003024c तस्मात् त्वं पुष्ययोगेन यौवराज्यम् अवाप्नुहि 2003025a कामतस् त्वं प्रकृत्यैव विनीतो गुणवान् असि 2003025c गुणवत्य् अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् 2003026a भूयो विनयम् आस्थाय भव नित्यं जितेन्द्रियः 2003026c कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च 2003027a परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा 2003027c अमात्यप्रभृतीः सर्वाः प्रकृतीश् चानुरञ्जय 2003028a तुष्टानुरक्तप्रकृतिर् यः पालयति मेदिनीम् 2003028c तस्य नन्दन्ति मित्राणि लब्ध्वामृतम् इवामराः 2003028e तस्मात् पुत्र त्वम् आत्मानं नियम्यैव समाचर 2003029a तच् छ्रुत्वा सुहृदस् तस्य रामस्य प्रियकारिणः 2003029c त्वरिताः शीघ्रम् अभ्येत्य कौसल्यायै न्यवेदयन् 2003030a सा हिरण्यं च गाश् चैव रत्नानि विविधानि च 2003030c व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा 2003031a अथाभिवाद्य राजानं रथम् आरुह्य राघवः 2003031c ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः 2003032a ते चापि पौरा नृपतेर् वचस् तच्; छ्रुत्वा तदा लाभम् इवेष्टम् आप्य 2003032c नरेन्द्रम् आमन्त्य गृहाणि गत्वा; देवान् समानर्चुर् अतीव हृष्टाः 2004001a गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः 2004001c मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम् 2004002a श्व एव पुष्यो भविता श्वो ऽभिषेच्येत मे सुतः 2004002c रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः 2004003a अथान्तर्गृहम् आविश्य राजा दशरथस् तदा 2004003c सूतम् आज्ञापयाम् आस रामं पुनर् इहानय 2004004a प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ 2004004c रामस्य भवनं शीघ्रं रामम् आनयितुं पुनः 2004005a द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः 2004005c श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत् 2004006a प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत् 2004006c यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः 2004007a तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति 2004007c श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा 2004008a इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः 2004008c प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम् 2004009a तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः 2004009c प्रवेशयाम् आस गृहं विविक्षुः प्रियम् उत्तमम् 2004010a प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः 2004010c ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः 2004011a प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः 2004011c प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत् 2004012a राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः 2004012c अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः 2004013a जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि 2004013c दत्तम् इष्टम् अधीतं च मया पुरुषसत्तम 2004014a अनुभूतानि चेष्टानि मया वीर सुखानि च 2004014c देवर्षि पितृविप्राणाम् अनृणो ऽस्मि तथात्मनः 2004015a न किं चिन् मम कर्तव्यं तवान्यत्राभिषेचनात् 2004015c अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि 2004016a अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम् 2004016c अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक 2004017a अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् 2004017c सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः 2004018a अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः 2004018c आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः 2004019a प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे 2004019c राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति 2004020a तद् यावद् एव मे चेतो न विमुह्यति राघव 2004020c तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः 2004021a अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम् 2004021c श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः 2004022a तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम् 2004022c श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप 2004023a तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना 2004023c सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना 2004024a सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः 2004024c भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि 2004025a विप्रोषितश् च भरतो यावद् एव पुराद् इतः 2004025c तावद् एवाभिषेकस् ते प्राप्तकालो मतो मम 2004026a कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः 2004026c ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः 2004027a किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः 2004027c सतां च धर्मनित्यानां कृतशोभि च राघव 2004028a इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने 2004028c व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम् 2004029a प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने 2004029c तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ 2004030a तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम् 2004030c वाग्यतां देवतागारे ददर्श याचतीं श्रियम् 2004031a प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा 2004031c सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् 2004032a तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा 2004032c सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च 2004033a श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् 2004033c प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् 2004034a तथा सनियमाम् एव सो ऽभिगम्याभिवाद्य च 2004034c उवाच वचनं रामो हर्षयंस् ताम् इदं तदा 2004035a अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि 2004035c भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः 2004036a सीतयाप्य् उपवस्तव्या रजनीयं मया सह 2004036c एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता 2004037a यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने 2004037c तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय 2004038a एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् 2004038c हर्षबाष्पकलं वाक्यम् इदं रामम् अभाषत 2004039a वत्स राम चिरं जीव हतास् ते परिपन्थिनः 2004039c ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय 2004040a कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक 2004040c येन त्वया दशरथो गुणैर् आराधितः पिता 2004041a अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे 2004041c येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति 2004042a इत्य् एवम् उक्तो मात्रेदं रामो भारतम् अब्रवीत् 2004042c प्राञ्जलिं प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव 2004043a लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् 2004043c द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता 2004044a सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च 2004044c जीवितं च हि राज्यं च त्वदर्थम् अभिकामये 2004045a इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च 2004045c अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् 2005001a संदिश्य रामं नृपतिः श्वोभाविन्य् अभिषेचने 2005001c पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत् 2005002a गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन 2005002c श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् 2005003a तथेति च स राजानम् उक्त्वा वेदविदां वरः 2005003c स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् 2005004a स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् 2005004c तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः 2005005a तम् आगतम् ऋषिं रामस् त्वरन्न् इव ससंभ्रमः 2005005c मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् 2005006a अभ्येत्य त्वरमाणश् च रथाभ्याशं मनीषिणः 2005006c ततो ऽवतारयाम् आस परिगृह्य रथात् स्वयम् 2005007a स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च 2005007c प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः 2005008a प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि 2005008c उपवासं भवान् अद्य करोतु सह सीतया 2005009a प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः 2005009c पिता दशरथः प्रीत्या ययातिं नहुषो यथा 2005010a इत्य् उक्त्वा स तदा रामम् उपवासं यतव्रतम् 2005010c मन्त्रवत् कारयाम् आस वैदेह्या सहितं मुनिः 2005011a ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः 2005011c अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् 2005012a सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः 2005012c सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः 2005013a हृष्टनारी नरयुतं रामवेश्म तदा बभौ 2005013c यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः 2005014a स राजभवनप्रख्यात् तस्माद् रामनिवेशनात् 2005014c निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् 2005015a वृन्दवृन्दैर् अयोध्यायां राजमार्गाः समन्ततः 2005015c बभूवुर् अभिसंबाधाः कुतूहलजनैर् वृताः 2005016a जनवृन्दोर्मिसंघर्षहर्षस्वनवतस् तदा 2005016c बभूव राजमार्गस्य सागरस्येव निस्वनः 2005017a सिक्तसंमृष्टरथ्या हि तद् अहर् वनमालिनी 2005017c आसीद् अयोध्या नगरी समुच्छ्रितगृहध्वजा 2005018a तदा ह्य् अयोध्या निलयः सस्त्रीबालाबलो जनः 2005018c रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयं रवेः 2005019a प्रजालंकारभूतं च जनस्यानन्दवर्धनम् 2005019c उत्सुको ऽभूज् जनो द्रष्टुं तम् अयोध्या महोत्सवम् 2005020a एवं तं जनसंबाधं राजमार्गं पुरोहितः 2005020c व्यूहन्न् इव जनौघं तं शनै राज कुलं ययौ 2005021a सिताभ्रशिखरप्रख्यं प्रासदम् अधिरुह्य सः 2005021c समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः 2005022a तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः 2005022c पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत् 2005023a गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम् 2005023c विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव 2005024a तद् अग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम् 2005024c व्यदीपयंश् चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः 2006001a गते पुरोहिते रामः स्नातो नियतमानसः 2006001c सह पत्न्या विशालाक्ष्या नारायणम् उपागमत् 2006002a प्रगृह्य शिरसा पात्रीं हविषो विधिवत् तदा 2006002c महते दैवतायाज्यं जुहाव ज्वलिते ऽनले 2006003a शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम् 2006003c ध्यायन् नारायणं देवं स्वास्तीर्णे कुशसंस्तरे 2006004a वाग्यतः सह वैदेह्या भूत्वा नियतमानसः 2006004c श्रीमत्य् आयतने विष्णोः शिश्ये नरवरात्मजः 2006005a एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः 2006005c अलंकारविधिं कृत्स्नं कारयाम् आस वेश्मनः 2006006a तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम् 2006006c पूर्वां संध्याम् उपासीनो जजाप यतमानसः 2006007a तुष्टाव प्रणतश् चैव शिरसा मधुसूदनम् 2006007c विमलक्षौमसंवीतो वाचयाम् आस च द्विजान् 2006008a तेषां पुण्याहघोषो ऽथ गम्भीरमधुरस् तदा 2006008c अयोध्यां पूरयाम् आस तूर्यघोषानुनादितः 2006009a कृतोपवासं तु तदा वैदेह्या सह राघवम् 2006009c अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः 2006010a ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् 2006010c प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः 2006011a सिताभ्रशिखराभेषु देवतायतनेषु च 2006011c चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च 2006012a नानापण्यसमृद्धेषु वणिजाम् आपणेषु च 2006012c कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च 2006013a सभासु चैव सर्वासु वृक्षेष्व् आलक्षितेषु च 2006013c ध्वजाः समुच्छ्रिताश् चित्राः पताकाश् चाभवंस् तदा 2006014a नटनर्तकसंघानां गायकानां च गायताम् 2006014c मनःकर्णसुखा वाचः शुश्रुवुश् च ततस् ततः 2006015a रामाभिषेकयुक्ताश् च कथाश् चक्रुर् मिथो जनाः 2006015c रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च 2006016a बाला अपि क्रीडमाना गृहद्वारेषु संघशः 2006016c रामाभिषेकसंयुक्ताश् चक्रुर् एव मिथः कथाः 2006017a कृतपुष्पोपहारश् च धूपगन्धाधिवासितः 2006017c राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने 2006018a प्रकाशीकरणार्थं च निशागमनशङ्कया 2006018c दीपवृक्षांस् तथा चक्रुर् अनु रथ्यासु सर्वशः 2006019a अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः 2006019c आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् 2006020a समेत्य संघशः सर्वे चत्वरेषु सभासु च 2006020c कथयन्तो मिथस् तत्र प्रशशंसुर् जनाधिपम् 2006021a अहो महात्मा राजायम् इक्ष्वाकुकुलनन्दनः 2006021c ज्ञात्वा यो वृद्धम् आत्मानं रामं राज्ये ऽभिषेक्ष्यति 2006022a सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः 2006022c चिराय भविता गोप्ता दृष्टलोकपरावरः 2006023a अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः 2006023c यथा च भ्रातृषु स्निग्धस् तथास्मास्व् अपि राघवः 2006024a चिरं जीवतु धर्मात्मा राजा दशरथो ऽनघः 2006024c यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् 2006025a एवंविधं कथयतां पौराणां शुश्रुवुस् तदा 2006025c दिग्भ्यो ऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः 2006026a ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् 2006026c रामस्य पूरयाम् आसुः पुरीं जानपदा जनाः 2006027a जनौघैस् तैर् विसर्पद्भिः शुश्रुवे तत्र निःस्वनः 2006027c पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः 2006028a ततस् तद् इन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर् जानपदैर् उपागतैः 2006028c समन्ततः सस्वनम् आकुलं बभौ; समुद्रयादोभिर् इवार्णवोदकम् 2007001a ज्ञातिदासी यतो जाता कैकेय्यास् तु सहोषिता 2007001c प्रासादं चन्द्रसंकाशम् आरुरोह यदृच्छया 2007002a सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् 2007002c अयोध्यां मन्थरा तस्मात् प्रासादाद् अन्ववैक्षत 2007003a पताकाभिर् वरार्हाभिर् ध्वजैश् च समलंकृताम् 2007003c सिक्तां चन्दनतोयैश् च शिरःस्नातजनैर् वृताम् 2007004a अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा 2007004c उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती 2007005a राममाता धनं किं नु जनेभ्यः संप्रयच्छति 2007005c अतिमात्रं प्रहर्षो ऽयं किं जनस्य च शंस मे 2007005e कारयिष्यति किं वापि संप्रहृष्टो महीपतिः 2007006a विदीर्यमाणा हर्षेण धात्री परमया मुदा 2007006c आचचक्षे ऽथ कुब्जायै भूयसीं राघवे श्रियम् 2007007a श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् 2007007c राजा दशरथो रामम् अभिषेचयितानघम् 2007008a धात्र्यास् तु वचनं श्रुत्वा कुब्जा क्षिप्रम् अमर्षिता 2007008c कैलास शिखराकारात् प्रासादाद् अवरोहत 2007009a सा दह्यमाना कोपेन मन्थरा पापदर्शिनी 2007009c शयानाम् एत्य कैकेयीम् इदं वचनम् अब्रवीत् 2007010a उत्तिष्ठ मूढे किं शेषे भयं त्वाम् अभिवर्तते 2007010c उपप्लुतमहौघेन किम् आत्मानं न बुध्यसे 2007011a अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे 2007011c चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे 2007012a एवम् उक्ता तु कैकेयी रुष्टया परुषं वचः 2007012c कुब्जया पापदर्शिन्या विषादम् अगमत् परम् 2007013a कैकेयी त्व् अब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे 2007013c विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् 2007014a मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् 2007014c उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा 2007015a सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी 2007015c विषादयन्ती प्रोवाच भेदयन्ती च राघवम् 2007016a अक्षेमं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम् 2007016c रामं दशरथो राजा यौवराज्ये ऽभिषेक्ष्यति 2007017a सास्म्य् अगाधे भये मग्ना दुःखशोकसमन्विता 2007017c दह्यमानानलेनेव त्वद्धितार्थम् इहागता 2007018a तव दुःखेन कैकेयि मम दुःखं महद् भवेत् 2007018c त्वद्वृद्धौ मम वृद्धिश् च भवेद् अत्र न संशयः 2007019a नराधिपकुले जाता महिषी त्वं महीपतेः 2007019c उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे 2007020a धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः 2007020c शुद्धभावे न जानीषे तेनैवम् अतिसंधिता 2007021a उपस्थितं प्रयुञ्जानस् त्वयि सान्त्वम् अनर्थकम् 2007021c अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति 2007022a अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु 2007022c काल्यं स्थापयिता रामं राज्ये निहतकण्टके 2007023a शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया 2007023c आशीविष इवाङ्केन बाले परिधृतस् त्वया 2007024a यथा हि कुर्यात् सर्पो वा शत्रुर् वा प्रत्युपेक्षितः 2007024c राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता 2007025a पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते 2007025c रामं स्थापयता राज्ये सानुबन्धा हता ह्य् असि 2007026a सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव 2007026c त्रायस्व पुत्रम् आत्मानं मां च विस्मयदर्शने 2007027a मन्थराया वचः श्रुत्वा शयनात् सा शुभानना 2007027c एकम् आभरणं तस्यै कुब्जायै प्रददौ शुभम् 2007028a दत्त्वा त्व् आभरणं तस्यै कुब्जायै प्रमदोत्तमा 2007028c कैकेयी मन्थरां हृष्टा पुनर् एवाब्रवीद् इदम् 2007029a इदं तु मन्थरे मह्यम् आख्यासि परमं प्रियम् 2007029c एतन् मे प्रियम् आख्यातुः किं वा भूयः करोमि ते 2007030a रामे वा भरते वाहं विशेषं नोपलक्षये 2007030c तस्मात् तुष्टास्मि यद् राजा रामं राज्ये ऽभिषेक्ष्यति 2007031a न मे परं किं चिद् इतस् त्वया पुनः; प्रियं प्रियार्हे सुवचं वचो वरम् 2007031c तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं; वरं परं ते प्रददामि तं वृणु 2008001a मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत् 2008001c उवाचेदं ततो वाक्यं कोपदुःखसमन्विता 2008002a हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे 2008002c शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे 2008003a सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते 2008003c यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः 2008004a प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् 2008004c उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः 2008005a हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः 2008005c अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये 2008006a तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः 2008006c रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह 2008007a धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् शुचिः 2008007c रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति 2008008a bhrAtqn भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति 2008008c संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् 2008009a भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम् 2008009c पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः 2008010a सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे 2008010c भविष्यति च कल्याणे किमर्थं परितप्यसे 2008010e कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम् 2008011a कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता 2008011c दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत् 2008012a अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे 2008012c शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे 2008013a भविता राघवो राजा राघवस्य च यः सुतः 2008013c राजवंशात् तु भरतः कैकेयि परिहास्यते 2008014a न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि 2008014c स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत् 2008015a तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः 2008015c स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि 2008016a असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति 2008016c अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले 2008017a साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे 2008017c सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि 2008018a ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम् 2008018c देशान्तरं नाययिता लोकान्तरम् अथापि वा 2008019a बाल एव हि मातुल्यं भरतो नायितस् त्वया 2008019c संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि 2008020a गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः 2008020c अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम् 2008021a तस्मान् न लक्ष्मणे रामः पापं किं चित् करिष्यति 2008021c रामस् तु भरते पापं कुर्याद् इति न संशयः 2008022a तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः 2008022c एतद् धि रोचते मह्यं भृशं चापि हितं तव 2008023a एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति 2008023c यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति 2008024a स ते सुखोचितो बालो रामस्य सहजो रिपुः 2008024c समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे 2008025a अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम् 2008025c प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि 2008026a दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया 2008026c राममाता सपत्नी ते कथं वैरं न यातयेत् 2008027a यदा हि रामः पृथिवीम् अवाप्स्यति; ध्रुवं प्रनष्टो भरतो भविष्यति 2008027c अतो हि संचिन्तय राज्यम् आत्मजे; परस्य चाद्यैव विवासकारणम् 2009001a एवम् उक्ता तु कैकेयी क्रोधेन ज्वलितानना 2009001c दीर्घम् उष्णं विनिःश्वस्य मन्थराम् इदम् अब्रवीत् 2009002a अद्य रामम् इतः क्षिप्रं वनं प्रस्थापयाम्य् अहम् 2009002c यौवराज्येन भरतं क्षिप्रम् एवाभिषेचये 2009003a इदं त्व् इदानीं संपश्य केनोपायेन मन्थरे 2009003c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2009004a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2009004c रामार्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत् 2009005a हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे 2009005c यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् 2009006a श्रुत्वैवं वचनं तस्या मन्थरायास् तु कैकयी 2009006c किं चिद् उत्थाय शयनात् स्वास्तीर्णाद् इदम् अब्रवीत् 2009007a कथय त्वं ममोपायं केनोपायेन मन्थरे 2009007c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2009008a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2009008c रामार्थम् उपहिंसन्ती कुब्जा वचनम् अब्रवीत् 2009009a तव देवासुरे युद्धे सह राजर्षिभिः पतिः 2009009c अगच्छत् त्वाम् उपादाय देवराजस्य साह्यकृत् 2009010a दिशम् आस्थाय कैकेयि दक्षिणां दण्डकान् प्रति 2009010c वैजयन्तम् इति ख्यातं पुरं यत्र तिमिध्वजः 2009011a स शम्बर इति ख्यातः शतमायो महासुरः 2009011c ददौ शक्रस्य संग्रामं देवसंघैर् अनिर्जितः 2009012a तस्मिन् महति संग्रामे राजा दशरथस् तदा 2009012c अपवाह्य त्वया देवि संग्रामान् नष्टचेतनः 2009013a तत्रापि विक्षतः शस्त्रैः पतिस् ते रक्षितस् त्वया 2009013c तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने 2009014a स त्वयोक्तः पतिर् देवि यदेच्छेयं तदा वरौ 2009014c गृह्णीयाम् इति तत् तेन तथेत्य् उक्तं महात्मना 2009014e अनभिज्ञा ह्य् अहं देवि त्वयैव कथितं पुरा 2009015a तौ वरौ याच भर्तारं भरतस्याभिषेचनम् 2009015c प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश 2009016a क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते 2009016c शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी 2009016e मा स्मैनं प्रत्युदीक्षेथा मा चैनम् अभिभाषथाः 2009017a दयिता त्वं सदा भर्तुर् अत्र मे नास्ति संशयः 2009017c त्वत्कृते च महाराजो विशेद् अपि हुताशनम् 2009018a न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् 2009018c तव प्रियार्थं राजा हि प्राणान् अपि परित्यजेत् 2009019a न ह्य् अतिक्रमितुं शक्तस् तव वाक्यं महीपतिः 2009019c मन्दस्वभावे बुध्यस्व सौभाग्यबलम् आत्मनः 2009020a मणिमुक्तासुवर्णानि रत्नानि विविधानि च 2009020c दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः 2009021a यौ तौ देवासुरे युद्धे वरौ दशरथो ऽददात् 2009021c तौ स्मारय महाभागे सो ऽर्थो मा त्वाम् अतिक्रमेत् 2009022a यदा तु ते वरं दद्यात् स्वयम् उत्थाप्य राघवः 2009022c व्यवस्थाप्य महाराजं त्वम् इमं वृणुया वरम् 2009023a रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च 2009023c भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः 2009024a एवं प्रव्राजितश् चैव रामो ऽरामो भविष्यति 2009024c भरतश् च हतामित्रस् तव राजा भविष्यति 2009025a येन कालेन रामश् च वनात् प्रत्यागमिष्यति 2009025c तेन कालेन पुत्रस् ते कृतमूलो भविष्यति 2009025e संगृहीतमनुष्यश् च सुहृद्भिः सार्धम् आत्मवान् 2009026a प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा 2009026c रामाभिषेकसंकल्पान् निगृह्य विनिवर्तय 2009027a अनर्थम् अर्थरूपेण ग्राहिता सा ततस् तया 2009027c हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत् 2009028a कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् 2009028c पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धिनिश्चये 2009029a त्वम् एव तु ममार्थेषु नित्ययुक्ता हितैषिणी 2009029c नाहं समवबुध्येयं कुब्जे राज्ञश् चिकीर्षितम् 2009030a सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः 2009030c त्वं पद्मम् इव वातेन संनता प्रियदर्शना 2009031a उरस् ते ऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम् 2009031c अधस्ताच् चोदरं शान्तं सुनाभम् इव लज्जितम् 2009032a जघनं तव निर्घुष्टं रशनादामशोभितम् 2009032c जङ्घे भृशम् उपन्यस्ते पादौ चाप्य् आयताव् उभौ 2009033a त्वम् आयताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि 2009033c अग्रतो मम गच्छन्ती राजहंसीव राजसे 2009034a तवेदं स्थगु यद् दीर्घं रथघोणम् इवायतम् 2009034c मतयः क्षत्रविद्याश् च मायाश् चात्र वसन्ति ते 2009035a अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् 2009035c अभिषिक्ते च भरते राघवे च वनं गते 2009036a जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि 2009036c लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु 2009037a मुखे च तिलकं चित्रं जातरूपमयं शुभम् 2009037c कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च 2009038a परिधाय शुभे वस्त्रे देवतेव चरिष्यसि 2009038c चन्द्रम् आह्वयमानेन मुखेनाप्रतिमानना 2009038e गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् 2009039a तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः 2009039c पादौ परिचरिष्यन्ति यथैव त्वं सदा मम 2009040a इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत् 2009040c शयानां शयने शुभ्रे वेद्याम् अग्निशिखाम् इव 2009041a गतोदके सेतुबन्धो न कल्याणि विधीयते 2009041c उत्तिष्ठ कुरु कल्याणं राजानम् अनुदर्शय 2009042a तथा प्रोत्साहिता देवी गत्वा मन्थरया सह 2009042c क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता 2009043a अनेकशतसाहस्रं मुक्ताहारं वराङ्गना 2009043c अवमुच्य वरार्हाणि शुभान्य् आभरणानि च 2009044a ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता 2009044c संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत् 2009045a इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि 2009045c वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् 2009046a अथैतद् उक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी 2009046c असंवृताम् आस्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी 2009047a उदीर्णसंरम्भतमोवृतानना; तथावमुक्तोत्तममाल्यभूषणा 2009047c नरेन्द्रपत्नी विमना बभूव सा; तमोवृता द्यौर् इव मग्नतारका 2010001a आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् 2010001c प्रियार्हां प्रियम् आख्यातुं विवेशान्तःपुरं वशी 2010002a तां तत्र पतितां भूमौ शयानाम् अतथोचिताम् 2010002c प्रतप्त इव दुःखेन सो ऽपश्यज् जगतीपतिः 2010003a स वृद्धस् तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् 2010003c अपापः पापसंकल्पां ददर्श धरणीतले 2010004a करेणुम् इव दिग्धेन विद्धां मृगयुणा वने 2010004c महागज इवारण्ये स्नेहात् परिममर्श ताम् 2010005a परिमृश्य च पाणिभ्याम् अभिसंत्रस्तचेतनः 2010005c कामी कमलपत्राक्षीम् उवाच वनिताम् इदम् 2010006a न ते ऽहम् अभिजानामि क्रोधम् आत्मनि संश्रितम् 2010006c देवि केनाभियुक्तासि केन वासि विमानिता 2010007a यद् इदं मम दुःखाय शेषे कल्याणि पांसुषु 2010007c भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि 2010007e भूतोपहतचित्तेव मम चित्तप्रमाथिनी 2010008a सन्ति मे कुशला वैद्या अभितुष्टाश् च सर्वशः 2010008c सुखितां त्वां करिष्यन्ति व्याधिम् आचक्ष्व भामिनि 2010009a कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् 2010009c कः प्रियं लभताम् अद्य को वा सुमहद् अप्रियम् 2010010a अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् 2010010c दरिद्रः को भवत्व् आढ्यो द्रव्यवान् वाप्य् अकिंचनः 2010011a अहं चैव मदीयाश् च सर्वे तव वशानुगाः 2010011c न ते कं चिद् अभिप्रायं व्याहन्तुम् अहम् उत्सहे 2010012a आत्मनो जीवितेनापि ब्रूहि यन् मनसेच्छसि 2010012c यावद् आवर्तते चक्रं तावती मे वसुंधरा 2010013a तथोक्ता सा समाश्वस्ता वक्तुकामा तद् अप्रियम् 2010013c परिपीडयितुं भूयो भर्तारम् उपचक्रमे 2010014a नास्मि विप्रकृता देव केन चिन् न विमानिता 2010014c अभिप्रायस् तु मे कश् चित् तम् इच्छामि त्वया कृतम् 2010015a प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुम् इच्छसि 2010015c अथ तद् व्याहरिष्यामि यद् अभिप्रार्थितं मया 2010016a एवम् उक्तस् तया राजा प्रियया स्त्रीवशं गतः 2010016c ताम् उवाच महातेजाः कैकेयीम् ईषदुत्स्मितः 2010017a अवलिप्ते न जानासि त्वत्तः प्रियतरो मम 2010017c मनुजो मनुजव्याघ्राद् रामाद् अन्यो न विद्यते 2010018a भद्रे हृदयम् अप्य् एतद् अनुमृश्योद्धरस्व मे 2010018c एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे 2010019a बलम् आत्मनि पश्यन्ती न मां शङ्कितुम् अर्हसि 2010019c करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे 2010020a तेन वाक्येन संहृष्टा तम् अभिप्रायम् आत्मनः 2010020c व्याजहार महाघोरम् अभ्यागतम् इवान्तकम् 2010021a यथाक्रमेण शपसि वरं मम ददासि च 2010021c तच् छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः 2010022a चन्द्रादित्यौ नभश् चैव ग्रहा रात्र्यहनी दिशः 2010022c जगच् च पृथिवी चैव सगन्धर्वा सराक्षसा 2010023a निशाचराणि भूतानि गृहेषु गृहदेवताः 2010023c यानि चान्यानि भूतानि जानीयुर् भाषितं तव 2010024a सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः 2010024c वरं मम ददात्य् एष तन् मे शृण्वन्तु देवताः 2010025a इति देवी महेष्वासं परिगृह्याभिशस्य च 2010025c ततः परम् उवाचेदं वरदं काममोहितम् 2010026a वरौ यौ मे त्वया देव तदा दत्तौ महीपते 2010026c तौ तावद् अहम् अद्यैव वक्ष्यामि शृणु मे वचः 2010027a अभिषेकसमारम्भो राघवस्योपकल्पितः 2010027c अनेनैवाभिषेकेण भरतो मे ऽभिषिच्यताम् 2010028a नव पञ्च च वर्षाणि दण्डकारण्यम् आश्रितः 2010028c चीराजिनजटाधारी रामो भवतु तापसः 2010029a भरतो भजताम् अद्य यौवराज्यम् अकण्टकम् 2010029c अद्य चैव हि पश्येयं प्रयान्तं राघवं वने 2010030a ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः 2010030c व्यथितो विक्लवश् चैव व्याघ्रीं दृष्ट्वा यथा मृगः 2010031a असंवृतायाम् आसीनो जगत्यां दीर्घम् उच्छ्वसन् 2010031c अहो धिग् इति सामर्षो वाचम् उक्त्वा नराधिपः 2010031e मोहम् आपेदिवान् भूयः शोकोपहतचेतनः 2010032a चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः 2010032c कैकेयीम् अब्रवीत् क्रुद्धः प्रदहन्न् इव चक्षुषा 2010033a नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि 2010033c किं कृतं तव रामेण पापे पापं मयापि वा 2010034a सदा ते जननी तुल्यां वृत्तिं वहति राघवः 2010034c तस्यैव त्वम् अनर्थाय किंनिमित्तम् इहोद्यता 2010035a त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता 2010035c अविज्ञानान् नृपसुता व्याली तीक्ष्णविषा यथा 2010036a जीवलोको यदा सर्वो रामस्येह गुणस्तवम् 2010036c अपराधं कम् उद्दिश्य त्यक्ष्यामीष्टम् अहं सुतम् 2010037a कौसल्यां वा सुमित्रां वा त्यजेयम् अपि वा श्रियम् 2010037c जीवितं वात्मनो रामं न त्व् एव पितृवत्सलम् 2010038a परा भवति मे प्रीतिर् दृष्ट्वा तनयम् अग्रजम् 2010038c अपश्यतस् तु मे रामं नष्टा भवति चेतना 2010039a तिष्ठेल् लोको विना सूर्यं सस्यं वा सलिलं विना 2010039c न तु रामं विना देहे तिष्ठेत् तु मम जीवितम् 2010040a तद् अलं त्यज्यताम् एष निश्चयः पापनिश्चये 2010040c अपि ते चरणौ मूर्ध्ना स्पृशाम्य् एष प्रसीद मे 2010041a स भूमिपालो विलपन्न् अनाथवत्; स्त्रिया गृहीतो हृदये ऽतिमात्रता 2010041c पपात देव्याश् चरणौ प्रसारिताव्; उभाव् असंस्पृश्य यथातुरस् तथा 2011001a अतदर्हं महाराजं शयानम् अतथोचितम् 2011001c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 2011002a अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी 2011002c पुनर् आकारयाम् आस तम् एव वरम् अङ्गना 2011003a त्वं कत्थसे महाराज सत्यवादी दृढव्रतः 2011003c मम चेमं वरं कस्माद् विधारयितुम् इच्छसि 2011004a एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा 2011004c प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्न् इव 2011005a मृते मयि गते रामे वनं मनुजपुंगवे 2011005c हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् 2011006a यदि सत्यं ब्रवीम्य् एतत् तद् असत्यं भविष्यति 2011006c अकीर्तिर् अतुला लोके ध्रुवं परिभवश् च मे 2011007a तथा विलपतस् तस्य परिभ्रमितचेतसः 2011007c अस्तम् अभ्यगमत् सूर्यो रजनी चाभ्यवर्तत 2011008a स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता 2011008c राज्ञो विलपमानस्य न व्यभासत शर्वरी 2011009a तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः 2011009c विललापार्तवद् दुःखं गगनासक्तलोचनः 2011010a न प्रभातं त्वयेच्छामि मयायं रचितो ऽञ्जलिः 2011010c अथ वा गम्यतां शीघ्रं नाहम् इच्छामि निर्घृणाम् 2011010e नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् 2011011a एवम् उक्त्वा ततो राजा कैकेयीं संयताञ्जलिः 2011011c प्रसादयाम् आस पुनः कैकेयीं चेदम् अब्रवीत् 2011012a साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः 2011012c प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः 2011013a शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् 2011013c कुरु साधु प्रसादं मे बाले सहृदया ह्य् असि 2011014a विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः 2011014c श्रुत्वा विचित्रं करुणं विलापं; भर्तुर् नृशंसा न चकार वाक्यम् 2011015a ततः स राजा पुनर् एव मूर्छितः; प्रियाम् अतुष्टां प्रतिकूलभाषिणीम् 2011015c समीक्ष्य पुत्रस्य विवासनं प्रति; क्षितौ विसंज्ञो निपपात दुःखितः 2012001a पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि 2012001c विवेष्टमानम् उदीक्ष्य सैक्ष्वाकम् इदम् अब्रवीत् 2012002a पापं कृत्वेव किम् इदं मम संश्रुत्य संश्रवम् 2012002c शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वम् अर्हसि 2012003a आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः 2012003c सत्यम् आश्रित्य हि मया त्वं च धर्मं प्रचोदितः 2012004a संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः 2012004c प्रदाय पक्षिणो राजञ् जगाम गतिम् उत्तमाम् 2012005a तथ ह्य् अलर्कस् तेजस्वी ब्राह्मणे वेदपारगे 2012005c याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ 2012006a सरितां तु पतिः स्वल्पां मर्यादां सत्यम् अन्वितः 2012006c सत्यानुरोधात् समये वेलां खां नातिवर्तते 2012007a समयं च ममार्येमं यदि त्वं न करिष्यसि 2012007c अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम् 2012008a एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया 2012008c नाशकत् पाशम् उन्मोक्तुं बलिर् इन्द्रकृतं यथा 2012009a उद्भ्रान्तहृदयश् चापि विवर्णवनदो ऽभवत् 2012009c स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा 2012010a विह्वलाभ्यां च नेत्राभ्याम् अपश्यन्न् इव भूमिपः 2012010c कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत् 2012011a यस् ते मन्त्रकृतः पाणिर् अग्नौ पापे मया धृतः 2012011c तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया 2012012a ततः पापसमाचारा कैकेयी पार्थिवं पुनः 2012012c उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता 2012013a किम् इदं भाषसे राजन् वाक्यं गररुजोपमम् 2012013c आनाययितुम् अक्लिष्टं पुत्रं रामम् इहार्हसि 2012014a स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् 2012014c निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि 2012015a स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः 2012015c राजा प्रदोचितो ऽभीक्ष्णं कैकेयीम् इदम् अब्रवीत् 2012016a धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना 2012016c ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुम् इच्छामि धार्मिकम् 2012017a इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् 2012017c स्वयम् एवाब्रवीत् सूतं गच्छ त्वं रामम् आनय 2012018a ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति 2012018c शोकारक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः 2012019a सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् 2012019c प्रगृहीताञ्जलिः किं चित् तस्माद् देशाद् अपाक्रमन् 2012020a यदा वक्तुं स्वयं दैन्यान् न शशाक महीपतिः 2012020c तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह 2012021a सुमन्त्र रामं द्रक्ष्यामि शीघ्रम् आनय सुन्दरम् 2012021c स मन्यमानः कल्याणं हृदयेन ननन्द च 2012022a सुमन्त्रश् चिन्तयाम् आस त्वरितं चोदितस् तया 2012022c व्यक्तं रामो ऽभिषेकार्थम् इहायास्यति धर्मवित् 2012023a इति सूतो मतिं कृत्वा हर्षेण महता पुनः 2012023c निर्जगाम महातेजा राघवस्य दिदृक्षया 2012024a ततः पुरस्तात् सहसा विनिर्गतो; महीपतीन् द्वारगतान् विलोकयन् 2012024c ददर्श पौरान् विविधान् महाधनान्; उपस्थितान् द्वारम् उपेत्य विष्ठितान् 2013001a ते तु तां रजनीम् उष्य ब्राह्मणा वेदपारगाः 2013001c उपतस्थुर् उपस्थानं सहराजपुरोहिताः 2013002a अमात्या बलमुख्याश् च मुख्या ये निगमस्य च 2013002c राघवस्याभिषेकार्थे प्रीयमाणास् तु संगताः 2013003a उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि 2013003c अभिषेकाय रामस्य द्विजेन्द्रैर् उपकल्पितम् 2013004a काञ्चना जलकुम्भाश् च भद्रपीठं स्वलंकृतम् 2013004c रामश् च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा 2013005a गङ्गायमुनयोः पुण्यात् संगमाद् आहृतं जलम् 2013005c याश् चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च 2013006a प्राग्वाहाश् चोर्ध्ववाहाश् च तिर्यग्वाहाः समाहिताः 2013006c ताभ्यश् चैवाहृतं तोयं समुद्रेभ्यश् च सर्वशः 2013007a क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः 2013007c सलाजाः क्षीरिभिश् छन्ना घटाः काञ्चनराजताः 2013007e पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा 2013008a चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् 2013008c सज्जं तिष्ठति रामस्य वालव्यजनम् उत्तमम् 2013009a चन्द्रमण्डलसंकाशम् आतपत्रं च पाण्डुरम् 2013009c सज्जं द्युतिकरं श्रीमद् अभिषेकपुरस्कृतम् 2013010a पाण्डुरश् च वृषः सज्जः पाण्डुराश्वश् च सुस्थितः 2013010c प्रस्रुतश् च गजः श्रीमान् औपवाह्यः प्रतीक्षते 2013011a अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः 2013011c वादित्राणि च सर्वाणि बन्दिनश् च तथापरे 2013012a इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् 2013012c तथा जातीयाम् आदाय राजपुत्राभिषेचनम् 2013013a ते राजवचनात् तत्र समवेता महीपतिम् 2013013c अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् 2013014a न पश्यामश् च राजानम् उदितश् च दिवाकरः 2013014c यौवराज्याभिषेकश् च सज्जो रामस्य धीमतः 2013015a इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् 2013015c अब्रवीत् तान् इदं सर्वान् सुमन्त्रो राजसत्कृतः 2013016a अयं पृच्छामि वचनात् सुखम् आयुष्मताम् अहम् 2013016c राज्ञः संप्रतिबुद्धस्य यच् चागमनकारणम् 2013017a इत्य् उक्त्वान्तःपुरद्वारम् आजगाम पुराणवित् 2013017c आशीर्भिर् गुणयुक्ताभिर् अभितुष्टाव राघवम् 2013018a गता भगवती रात्रिरहः शिवम् उपस्थितम् 2013018c बुध्यस्व नृपशार्दूल कुरु कार्यम् अनन्तरम् 2013019a ब्राह्मणा बलमुख्याश् च नैगमाश् चागता नृप 2013019c दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव 2013020a स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् 2013020c प्रतिबुध्य ततो राजा इदं वचनम् अब्रवीत् 2013021a न चैव संप्रसुतो ऽहम् आनयेद् आशु राघवम् 2013021c इति राजा दशरथः सूतं तत्रान्वशात् पुनः 2013022a स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् 2013022c निर्जगाम नृपावासान् मन्यमानः प्रियं महत् 2013023a प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् 2013023c स सूतस् तत्र शुश्राव रामाधिकरणाः कथाः 2013024a ततो ददर्श रुचिरं कैलाससदृशप्रभम् 2013024c रामवेश्म सुमन्त्रस् तु शक्रवेश्मसमप्रभम् 2013025a महाकपाटपिहितं वितर्दिशतशोभितम् 2013025c काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् 2013026a शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् 2013026c दामभिर् वरमाल्यानां सुमहद्भिर् अलंकृतम् 2013027a स वाजियुक्तेन रथेन सारथिर्; नराकुलं राजकुलं विलोकयन् 2013027c ततः समासाद्य महाधनं महत्; प्रहृष्टरोमा स बभूव सारथिः 2013028a तद् अद्रिकूटाचलमेघसंनिभं; महाविमानोत्तमवेश्मसंघवत् 2013028c अवार्यमाणः प्रविवेश सारथिः; प्रभूतरत्नं मकरो यथार्णवम् 2014001a स तद् अन्तःपुरद्वारं समतीत्य जनाकुलम् 2014001c प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित् 2014002a प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः 2014002c अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम् 2014003a तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् 2014003c ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् 2014004a ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः 2014004c सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे 2014005a प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः 2014005c तत्रैवानाययाम् आस राघवः प्रियकाम्यया 2014006a तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम् 2014006c दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे 2014007a वराहरुधिराभेण शुचिना च सुगन्धिना 2014007c अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् 2014008a स्थितया पार्श्वतश् चापि वालव्यजनहस्तया 2014008c उपेतं सीतया भूयश् चित्रया शशिनं यथा 2014009a तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा 2014009c ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् 2014010a प्राञ्जलिस् तु सुखं पृष्ट्वा विहारशयनासने 2014010c राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः 2014011a कौसल्या सुप्रभा देव पिता त्वं द्रष्टुम् इच्छति 2014011c महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् 2014012a एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः 2014012c ततः संमानयाम् आस सीताम् इदम् उवाच ह 2014013a देवि देवश् च देवी च समागम्य मदन्तरे 2014013c मन्त्रेयेते ध्रुवं किं चिद् अभिषेचनसंहितम् 2014014a लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा 2014014c संचोदयति राजानं मदर्थं मदिरेक्षणा 2014015a यादृशी परिषत् तत्र तादृशो दूत आगतः 2014015c ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति 2014016a हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिः 2014016c सह त्वं परिवारेण सुखम् आस्स्व रमस्य च 2014017a पतिसंमानिता सीता भर्तारम् असितेक्षणा 2014017c आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी 2014018a स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च 2014018c ततः पावकसंकाशम् आरुरोह रथोत्तमम् 2014019a मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसम् 2014019c करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः 2014020a हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम् 2014020c प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया 2014021a स पर्जन्य इवाकाशे स्वनवान् अभिनादयन् 2014021c निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः 2014022a छत्रचामरपाणिस् तु लक्ष्मणो राघवानुजः 2014022c जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः 2014023a ततो हलहलाशब्दस् तुमुलः समजायत 2014023c तस्य निष्क्रममाणस्य जनौघस्य समन्ततः 2014024a स राघवस् तत्र कथाप्रलापं; शुश्राव लोकस्य समागतस्य 2014024c आत्माधिकारा विविधाश् च वाचः; प्रहृष्टरूपस्य पुरे जनस्य 2014025a एष श्रियं गच्छति राघवो ऽद्य; राजप्रसादाद् विपुलां गमिष्यन् 2014025c एते वयं सर्वसमृद्धकामा; येषाम् अयं नो भविता प्रशास्ता 2014025e लाभो जनस्यास्य यद् एष सर्वं; प्रपत्स्यते राष्ट्रम् इदं चिराय 2014026a स घोषवद्भिश् च हयैः सनागैः; पुरःसरैः स्वस्तिकसूतमागधैः 2014026c महीयमानः प्रवरैश् च वादकैर्; अभिष्टुतो वैश्रवणो यथा ययौ 2014027a करेणुमातङ्गरथाश्वसंकुलं; महाजनौघैः परिपूर्णचत्वरम् 2014027c प्रभूतरत्नं बहुपण्यसंचयं; ददर्श रामो रुचिरं महापथम् 2015001a स रामो रथम् आस्थाय संप्रहृष्टसुहृज्जनः 2015001c अपश्यन् नगरं श्रीमान् नानाजनसमाकुलम् 2015002a स गृहैर् अभ्रसंकाशैः पाण्डुरैर् उपशोभितम् 2015002c राजमार्गं ययौ रामो मध्येनागरुधूपितम् 2015003a शोभमानम् असंबाधं तं राजपथम् उत्तमम् 2015003c संवृतं विविधैः पण्यैर् भक्ष्यैर् उच्चावचैर् अपि 2015004a आशीर्वादान् बहूञ् शृण्वन् सुहृद्भिः समुदीरितान् 2015004c यथार्हं चापि संपूज्य सर्वान् एव नरान् ययौ 2015005a पितामहैर् आचरितं तथैव प्रपितामहैः 2015005c अद्योपादाय तं मार्गम् अभिषिक्तो ऽनुपालय 2015006a यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः 2015006c ततः सुखतरं सर्वे रामे वत्स्याम राजनि 2015007a अलम् अद्य हि भुक्तेन परमार्थैर् अलं च नः 2015007c यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् 2015008a अतो हि न प्रियतरं नान्यत् किं चिद् भविष्यति 2015008c यथाभिषेको रामस्य राज्येनामिततेजसः 2015009a एताश् चान्याश् च सुहृदाम् उदासीनः कथाः शुभाः 2015009c आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् 2015010a न हि तस्मान् मनः कश् चिच् चक्षुषी वा नरोत्तमात् 2015010c नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे 2015011a सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् 2015011c चतुर्णां हि वयःस्थानां तेन ते तम् अनुव्रताः 2015012a स राजकुलम् आसाद्य महेन्द्रभवनोपमम् 2015012c राजपुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् 2015013a स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः 2015013c संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम् अभ्यगात् 2015014a ततः प्रविष्टे पितुर् अन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे 2015014c प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः 2016001a स ददर्शासने रामो निषण्णं पितरं शुभे 2016001c कैकेयीसहितं दीनं मुखेन परिशुष्यता 2016002a स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत् 2016002c ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः 2016003a रामेत्य् उक्त्वा च वचनं वाष्पपर्याकुलेक्षणः 2016003c शशाक नृपतिर् दीनो नेक्षितुं नाभिभाषितुम् 2016004a तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम् 2016004c रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम् 2016005a इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम् 2016005c निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् 2016006a ऊर्मि मालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम् 2016006c उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा 2016007a अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन् 2016007c बभूव संरब्धतरः समुद्र इव पर्वणि 2016008a चिन्तयाम् आस च तदा रामः पितृहिते रतः 2016008c किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति 2016009a अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति 2016009c तस्य माम् अद्य संप्रेक्ष्य किमायासः प्रवर्तते 2016010a स दीन इव शोकार्तो विषण्णवदनद्युतिः 2016010c कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत् 2016011a कच्चिन् मया नापराद्धम् अज्ञानाद् येन मे पिता 2016011c कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय 2016012a विवर्णवदनो दीनो न हि माम् अभिभाषते 2016012c शारीरो मानसो वापि कच्चिद् एनं न बाधते 2016012e संतापो वाभितापो वा दुर्लभं हि सदा सुखम् 2016013a कच्चिन् न किं चिद् भरते कुमारे प्रियदर्शने 2016013c शत्रुघ्ने वा महासत्त्वे mAtqNAM वा ममाशुभम् 2016014a अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः 2016014c मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे 2016015a यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः 2016015c कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते 2016016a कच्चित् ते परुषं किं चिद् अभिमानात् पिता मम 2016016c उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः 2016017a एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः 2016017c किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे 2016018a अहं हि वचनाद् राज्ञः पतेयम् अपि पावके 2016018c भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे 2016018e नियुक्तो गुरुणा पित्रा नृपेण च हितेन च 2016019a तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम् 2016019c करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते 2016020a तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम् 2016020c उवाच रामं कैकेयी वचनं भृशदारुणम् 2016021a पुरा देवासुरे युद्धे पित्रा ते मम राघव 2016021c रक्षितेन वरौ दत्तौ सशल्येन महारणे 2016022a तत्र मे याचितो राजा भरतस्याभिषेचनम् 2016022c गमनं दण्डकारण्ये तव चाद्यैव राघव 2016023a यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि 2016023c आत्मानं च नररेष्ठ मम वाक्यम् इदं शृणु 2016024a स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् 2016024c त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च 2016025a सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः 2016025c अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस 2016026a भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम् 2016026c नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् 2016027a तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम् 2016027c श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत् 2016028a एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः 2016028c जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन् 2016029a इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः 2016029c नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः 2016030a मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः 2016030c यास्यामि भव सुप्रीता वनं चीरजटाधरः 2016031a हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च 2016031c नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम् 2016032a अलीकं मानसं त्व् एकं हृदयं दहतीव मे 2016032c स्वयं यन् नाह मां राजा भरतस्याभिषेचनम् 2016033a अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च 2016033c हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः 2016034a किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः 2016034c तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन् 2016035a तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः 2016035c वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति 2016036a गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः 2016036c भरतं मातुलकुलाद् अद्यैव नृपशासनात् 2016037a दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः 2016037c अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश 2016038a सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी 2016038c प्रस्थानं श्रद्दधाना हि त्वरयाम् आस राघवम् 2016039a एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः 2016039c भरतं मातुलकुलाद् उपावर्तयितुं नराः 2016040a तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् 2016040c राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि 2016041a व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते 2016041c नैतत् किं चिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम् 2016042a यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन् 2016042c पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा 2016043a धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः 2016043c मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते 2016044a रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः 2016044c कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः 2016045a तद् अप्रियम् अनार्याया वचनं दारुणोदरम् 2016045c श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत् 2016046a नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे 2016046c विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम् 2016047a यद् अत्रभवतः किं चिच् छक्यं कर्तुं प्रियं मया 2016047c प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत् 2016048a न ह्य् अतो धर्मचरणं किं चिद् अस्ति महत्तरम् 2016048c यथा पितरि शुश्रूषा तस्य वा वचनक्रिया 2016049a अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम् 2016049c वने वत्स्यामि विजने वर्षाणीह चतुर्दश 2016050a न नूनं मयि कैकेयि किं चिद् आशंससे गुणम् 2016050c यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती 2016051a यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम् 2016051c ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम् 2016052a भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा 2016052c तथा भवत्या कर्तव्यं स हि धर्मः सनातनः 2016053a स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता 2016053c शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम् 2016054a वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा 2016054c कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः 2016055a स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् 2016055c निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् 2016056a तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह 2016056c लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः 2016057a आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् 2016057c शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन् 2016058a न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति 2016058c लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा 2016059a न वनं गन्तुकामस्य त्यजतश् च वसुंधराम् 2016059c सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया 2016060a धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च 2016060c प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् 2016061a प्रविश्य वेश्मातिभृशं मुदान्वितं; समीक्ष्य तां चार्थविपत्तिम् आगताम् 2016061c न चैव रामो ऽत्र जगाम विक्रियां; सुहृज्जनस्यात्मविपत्तिशङ्कया 2017001a रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः 2017001c जगाम सहितो भ्रात्रा मातुर् अन्तःपुरं वशी 2017002a सो ऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम् 2017002c उपविष्टं गृहद्वारि तिष्ठतश् चापरान् बहून् 2017003a प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः 2017003c ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् 2017004a प्रणम्य रामस् तान् वृद्धांस् तृतीयायां ददर्श सः 2017004c स्त्रियो वृद्धाश् च बालाश् च द्वाररक्षणतत्पराः 2017005a वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहं स्त्रियः 2017005c न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा 2017006a कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता 2017006c प्रभाते त्व् अकरोत् पूजां विष्णोः पुत्रहितैषिणी 2017007a सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा 2017007c अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला 2017008a प्रविश्य च तदा रामो मातुर् अन्तःपुरं शुभम् 2017008c ददर्श मातरं तत्र हावयन्तीं हुताशनम् 2017009a सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम् आगतम् 2017009c अभिचक्राम संहृष्टा किशोरं वडवा यथा 2017010a तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः 2017010c कौसल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः 2017011a वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् 2017011c प्राप्नुह्य् आयुश् च कीर्तिं च धर्मं चोपहितं कुले 2017012a सत्यप्रतिज्ञं पितरं राजानं पश्य राघव 2017012c अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति 2017013a मातरं राघवः किं चित् प्रसार्याञ्जलिम् अब्रवीत् 2017013c स स्वभावविनीतश् च गौरवाच् च तदानतः 2017014a देवि नूनं न जानीषे महद् भयम् उपस्थितम् 2017014c इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च 2017015a चतुर्दश हि वर्षाणि वत्स्यामि विजने वने 2017015c मधुमूलफलैर् जीवन् हित्वा मुनिवद् आमिषम् 2017016a भरताय महाराजो यौवराज्यं प्रयच्छति 2017016c मां पुनर् दण्डकारण्यं विवासयति तापसम् 2017017a ताम् अदुःखोचितां दृष्ट्वा पतितां कदलीम् इव 2017017c रामस् तूत्थापयाम् आस मातरं गतचेतसम् 2017018a उपावृत्योत्थितां दीनां वडवाम् इव वाहिताम् 2017018c पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना 2017019a सा राघवम् उपासीनम् असुखार्ता सुखोचिता 2017019c उवाच पुरुषव्याघ्रम् उपशृण्वति लक्ष्मणे 2017020a यदि पुत्र न जायेथा मम शोकाय राघव 2017020c न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा 2017021a एक एव हि वन्ध्यायाः शोको भवति मानवः 2017021c अप्रजास्मीति संतापो न ह्य् अन्यः पुत्र विद्यते 2017022a न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे 2017022c अपि पुत्रे विपश्येयम् इति रामास्थितं मया 2017023a सा बहून्य् अमनोज्ञानि वाक्यानि हृदयच्छिदाम् 2017023c अहं श्रोष्ये सपत्नीनाम् अवराणां वरा सती 2017023e अतो दुःखतरं किं नु प्रमदानां भविष्यति 2017024a त्वयि संनिहिते ऽप्य् एवम् अहम् आसं निराकृता 2017024c किं पुनः प्रोषिते तात ध्रुवं मरणम् एव मे 2017025a यो हि मां सेवते कश् चिद् अथ वाप्य् अनुवर्तते 2017025c कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो नाभिभाषते 2017026a दश सप्त च वर्षाणि तव जातस्य राघव 2017026c अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् 2017027a उपवासैश् च योगैश् च बहुभिश् च परिश्रमैः 2017027c दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया 2017028a स्थिरं तु हृदयं मन्ये ममेदं यन् न दीर्यते 2017028c प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा 2017029a ममैव नूनं मरणं न विद्यते; न चावकाशो ऽस्ति यमक्षये मम 2017029c यद् अन्तको ऽद्यैव न मां जिहीर्षति; प्रसह्य सिंहो रुदतीं मृगीम् इव 2017030a स्थिरं हि नूनं हृदयं ममायसं; न भिद्यते यद् भुवि नावदीर्यते 2017030c अनेन दुःखेन च देहम् अर्पितं; ध्रुवं ह्य् अकाले मरणं न विद्यते 2017031a इदं तु दुःखं यद् अनर्थकानि मे; व्रतानि दानानि च संयमाश् च हि 2017031c तपश् च तप्तं यद् अपत्यकारणात्; सुनिष्फलं बीजम् इवोप्तम् ऊषरे 2017032a यदि ह्य् अकाले मरणं स्वयेच्छया; लभेत कश् चिद् गुरुदुःखकर्शितः 2017032c गताहम् अद्यैव परेत संसदं; विना त्वया धेनुर् इवात्मजेन वै 2017033a भृशम् असुखम् अमर्षिता तदा; बहु विललाप समीक्ष्य राघवम् 2017033c व्यसनम् उपनिशाम्य सा महत्; सुतम् इव बद्धम् अवेक्ष्य किंनरी 2018001a तथा तु विलपन्तीं तां कौसल्यां राममातरम् 2018001c उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः 2018002a न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम् 2018002c त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः 2018003a विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः 2018003c नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः 2018004a नास्यापराधं पश्यामि नापि दोषं तथा विधम् 2018004c येन निर्वास्यते राष्ट्राद् वनवासाय राघवः 2018005a न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः 2018005c अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत् 2018006a देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम् 2018006c अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात् 2018007a तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः 2018007c पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन् 2018008a यावद् एव न जानाति कश् चिद् अर्थम् इमं नरः 2018008c तावद् एव मया सार्धम् आत्मस्थं कुरु शासनम् 2018009a मया पार्श्वे सधनुषा तव गुप्तस्य राघव 2018009c कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः 2018010a निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ 2018010c करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये 2018011a भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति 2018011c सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते 2018012a त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् 2018012c कस्य शक्तिः श्रियं दातुं भरतायारिशासन 2018013a अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः 2018013c सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे 2018014a दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते 2018014c प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय 2018015a हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः 2018015c देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु 2018016a एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः 2018016c उवाच रामं कौसल्या रुदन्ती शोकलालसा 2018017a भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया 2018017c यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते 2018018a न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् 2018018c विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः 2018019a धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि 2018019c शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम् 2018020a शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन् 2018020c परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः 2018021a यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम् 2018021c त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम् 2018022a त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा 2018022c त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम् 2018023a यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् 2018023c अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम् 2018024a ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् 2018024c ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः 2018025a विलपन्तीं तथा दीनां कौसल्यां जननीं ततः 2018025c उवाच रामो धर्मात्मा वचनं धर्मसंहितम् 2018026a नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम 2018026c प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम् 2018027a ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा 2018027c गौर् हता जानता धर्मं कण्डुनापि विपश्चिता 2018028a अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः 2018028c खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः 2018029a जामदग्न्येन रामेण रेणुका जननी स्वयम् 2018029c कृत्ता परशुनारण्ये पितुर् वचनकारिणा 2018030a न खल्व् एतन् मयैकेन क्रियते पितृशासनम् 2018030c पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते 2018031a तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा 2018031c पितुर् हि वचनं कुर्वन् न कश् चिन् नाम हीयते 2018032a ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत् 2018032c तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् 2018032e अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च 2018033a धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् 2018033c धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम् 2018034a संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा 2018034c न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता 2018035a सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् 2018035c पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः 2018036a तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् 2018036c धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम् 2018037a तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः 2018037c उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः 2018038a अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम् 2018038c शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे 2018038e तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम् 2018039a यशो ह्य् अहं केवलराज्यकारणान्; न पृष्ठतः कर्तुम् अलं महोदयम् 2018039c अदीर्घकाले न तु देवि जीविते; वृणे ऽवराम् अद्य महीम् अधर्मतः 2018040a प्रसादयन् नरवृषभः स मातरं; पराक्रमाज् जिगमिषुर् एव दण्डकान् 2018040c अथानुजं भृशम् अनुशास्य दर्शनं; चकार तां हृदि जननीं प्रदक्षिणम् 2019001a अथ तं व्यथया दीनं सविशेषम् अमर्षितम् 2019001c श्वसन्तम् इव नागेन्द्रं रोषविस्फारितेक्षणम् 2019002a आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् 2019002c उवाचेदं स धैर्येण धारयन् सत्त्वम् आत्मवान् 2019003a सौमित्रे यो ऽभिषेकार्थे मम संभारसंभ्रमः 2019003c अभिषेकनिवृत्त्यर्थे सो ऽस्तु संभारसंभ्रमः 2019004a यस्या मदभिषेकार्थं मानसं परितप्यते 2019004c माता नः सा यथा न स्यात् सविशङ्का तथा कुरु 2019005a तस्याः शङ्कामयं दुःखं मुहूर्तम् अपि नोत्सहे 2019005c मनसि प्रतिसंजातं सौमित्रे ऽहम् उपेक्षितुम् 2019006a न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन 2019006c mAtqNAM वा पितुर् वाहं कृतम् अल्पं च विप्रियम् 2019007a सत्यः सत्याभिसंधश् च नित्यं सत्यपराक्रमः 2019007c परलोकभयाद् भीतो निर्भयो ऽस्तु पिता मम 2019008a तस्यापि हि भवेद् अस्मिन् कर्मण्य् अप्रतिसंहृते 2019008c सत्यं नेति मनस्तापस् तस्य तापस् तपेच् च माम् 2019009a अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण 2019009c अन्वग् एवाहम् इच्छामि वनं गन्तुम् इतः पुनः 2019010a मम प्रव्राजनाद् अद्य कृतकृत्या नृपात्मजा 2019010c सुतं भरतम् अव्यग्रम् अभिषेचयिता ततः 2019011a मयि चीराजिनधरे जटामण्डलधारिणि 2019011c गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम् 2019012a बुद्धिः प्रणीता येनेयं मनश् च सुसमाहितम् 2019012c तत् तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् 2019013a कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मत्प्रवासने 2019013c राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने 2019014a कैकेय्याः प्रतिपत्तिर् हि कथं स्यान् मम पीडने 2019014c यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् 2019015a जानासि हि यथा सौम्य न मातृषु ममान्तरम् 2019015c भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा 2019016a सो ऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश् च दुर्वचैः 2019016c उग्रैर् वाक्यैर् अहं तस्या नान्यद् दैवात् समर्थये 2019017a कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा 2019017c ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ 2019018a यद् अचिन्त्यं तु तद् दैवं भूतेष्व् अपि न हन्यते 2019018c व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः 2019019a कश् चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् 2019019c यस्य न ग्रहणं किं चित् कर्मणो ऽन्यत्र दृश्यते 2019020a सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ 2019020c यस्य किं चित् तथाभूतं ननु दैवस्य कर्म तत् 2019021a व्याहते ऽप्य् अभिषेके मे परितापो न विद्यते 2019021c तस्माद् अपरितापः संस् त्वम् अप्य् अनुविधाय माम् 2019021e प्रतिसंहारय क्षिप्रम् आभिषेचनिकीं क्रियाम् 2019022a न लक्ष्मणास्मिन् मम राज्यविघ्ने; माता यवीयस्य् अतिशङ्कनीया 2019022c दैवाभिपन्ना हि वदन्त्य् अनिष्टं; जानासि दैवं च तथाप्रभावम् 2020001a इति ब्रुवति रामे तु लक्ष्मणो ऽधःशिरा मुहुः 2020001c श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः 2020002a तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर् मध्ये नरर्षभ 2020002c निशश्वास महासर्पो बिलस्थ इव रोषितः 2020003a तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा 2020003c बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् 2020004a अग्रहस् तं विधुन्वंस् तु हस्ती हस्तम् इवात्मनः 2020004c तिर्यग् ऊर्ध्वं शरीरे च पातयित्वा शिरोधराम् 2020005a अग्राक्ष्णा वीक्षमाणस् तु तिर्यग् भ्रातरम् अब्रवीत् 2020005c अस्थाने संभ्रमो यस्य जातो वै सुमहान् अयम् 2020006a धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया 2020006c कथं ह्य् एतद् असंभ्रान्तस् त्वद्विधो वक्तुम् अर्हति 2020007a यथा दैवम् अशौण्डीरं शौण्डीरः क्षत्रियर्षभः 2020007c किं नाम कृपणं दैवम् अशक्तम् अभिशंससि 2020008a पापयोस् ते कथं नाम तयोः शङ्का न विद्यते 2020008c सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे 2020009a लोकविद्विष्टम् आरब्धं त्वदन्यस्याभिषेचनम् 2020009c येनेयम् आगता द्वैधं तव बुद्धिर् महीपते 2020009e स हि धर्मो मम द्वेष्यः प्रसङ्गाद् यस्य मुह्यसि 2020010a यद्य् अपि प्रतिपत्तिस् ते दैवी चापि तयोर् मतम् 2020010c तथाप्य् उपेक्षणीयं ते न मे तद् अपि रोचते 2020011a विक्लवो वीर्यहीनो यः स दैवम् अनुवर्तते 2020011c वीराः संभावितात्मानो न दैवं पर्युपासते 2020012a दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् 2020012c न दैवेन विपन्नार्थः पुरुषः सो ऽवसीदति 2020013a द्रक्ष्यन्ति त्व् अद्य दैवस्य पौरुषं पुरुषस्य च 2020013c दैवमानुषयोर् अद्य व्यक्ता व्यक्तिर् भविष्यति 2020014a अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः 2020014c यद् दैवाद् आहतं ते ऽद्य दृष्टं राज्याभिषेचनम् 2020015a अत्यङ्कुशम् इवोद्दामं गजं मदबलोद्धतम् 2020015c प्रधावितम् अहं दैवं पौरुषेण निवर्तये 2020016a लोकपालाः समस्तास् ते नाद्य रामाभिषेचनम् 2020016c न च कृत्स्नास् त्रयो लोका विहन्युः किं पुनः पिता 2020017a यैर् विवासस् तवारण्ये मिथो राजन् समर्थितः 2020017c अरण्ये ते विवत्स्यन्ति चतुर्दश समास् तथा 2020018a अहं तदाशां छेत्स्यामि पितुस् तस्याश् च या तव 2020018c अभिषेकविघातेन पुत्रराज्याय वर्तते 2020019a मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा 2020019c प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम 2020020a ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यम् अनन्तरम् 2020020c आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि 2020021a पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते 2020021c प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने 2020022a स चेद् राजन्य् अनेकाग्रे राज्यविभ्रमशङ्कया 2020022c नैवम् इच्छसि धर्मात्मन् राज्यं राम त्वम् आत्मनि 2020023a प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् 2020023c राज्यं च तव रक्षेयम् अहं वेलेव सागरम् 2020024a मङ्गलैर् अभिषिञ्चस्व तत्र त्वं व्यापृतो भव 2020024c अहम् एको महीपालान् अलं वारयितुं बलात् 2020025a न शोभार्थाव् इमौ बाहू न धनुर् भूषणाय मे 2020025c नासिराबन्धनार्थाय न शराः स्तम्भहेतवः 2020026a अमित्रदमनार्थं मे सर्वम् एतच् चतुष्टयम् 2020026c न चाहं कामये ऽत्यर्थं यः स्याच् छत्रुर् मतो मम 2020027a असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा 2020027c प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये 2020028a खड्गनिष्पेषनिष्पिष्टैर् गहना दुश्चरा च मे 2020028c हस्त्यश्वनरहस्तोरुशिरोभिर् भविता मही 2020029a खड्गधाराहता मे ऽद्य दीप्यमाना इवाद्रयः 2020029c पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः 2020030a बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने 2020030c कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते 2020031a बहुभिश् चैकम् अत्यस्यन्न् एकेन च बहूञ् जनान् 2020031c विनियोक्ष्याम्य् अहं बाणान् नृवाजिगजमर्मसु 2020032a अद्य मे ऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति 2020032c राज्ञश् चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो 2020033a अद्य चन्दनसारस्य केयूरामोक्षणस्य च 2020033c वसूनां च विमोक्षस्य सुहृदां पालनस्य च 2020034a अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः 2020034c अभिषेचनविघ्नस्य kartqNAM ते निवारणे 2020035a ब्रवीहि को ऽद्यैव मया वियुज्यतां; तवासुहृत् प्राणयशः सुहृज्जनैः 2020035c यथा तवेयं वसुधा वशे भवेत्; तथैव मां शाधि तवास्मि किंकरः 2020036a विमृज्य बाष्पं परिसान्त्व्य चासकृत्; स लक्ष्मणं राघववंशवर्धनः 2020036c उवाच पित्र्ये वचने व्यवस्थितं; निबोध माम् एष हि सौम्य सत्पथः 2021001a तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने 2021001c कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठम् अब्रवीत् 2021002a अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः 2021002c मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत् 2021003a यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते 2021003c कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम् 2021004a क एतच् छ्रद्दधेच् छ्रुत्वा कस्य वा न भवेद् भयम् 2021004c गुणवान् दयितो राज्ञो राघवो यद् विवास्यते 2021005a त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान् 2021005c प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये 2021006a कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति 2021006c अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि 2021007a तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः 2021007c श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2021008a कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते 2021008c भवत्या च परित्यक्तो न नूनं वर्तयिष्यति 2021009a भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः 2021009c स भवत्या न कर्तव्यो मनसापि विगर्हितः 2021010a यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः 2021010c शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः 2021011a एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना 2021011c तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम् 2021012a एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः 2021012c भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2021013a मया चैव भवत्या च कर्तव्यं वचनं पितुः 2021013c राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः 2021014a इमानि तु महारण्ये विहृत्य नव पञ्च च 2021014c वर्षाणि परमप्रीतः स्थास्यामि वचने तव 2021015a एवम् उक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा 2021015c उवाच परमार्ता तु कौसल्या पुत्रवत्सला 2021016a आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् 2021016c नय माम् अपि काकुत्स्थ वनं वन्यं मृगीं यथा 2021016e यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया 2021017a तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत् 2021017c जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च 2021017e भवत्या मम चैवाद्य राजा प्रभवति प्रभुः 2021018a भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः 2021018c भवतीम् अनुवर्तेत स हि धर्मरतः सदा 2021019a यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः 2021019c श्रमं नावाप्नुयात् किं चिद् अप्रमत्ता तथा कुरु 2021020a व्रतोपवासनिरता या नारी परमोत्तमा 2021020c भर्तारं नानुवर्तेत सा च पापगतिर् भवेत् 2021021a शुश्रूषम् एव कुर्वीत भर्तुः प्रियहिते रता 2021021c एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः 2021022a पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः 2021022c एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी 2021023a प्राप्स्यसे परमं कामं मयि प्रत्यागते सति 2021023c यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् 2021024a एवम् उक्ता तु रामेण बाष्पपर्याकुलेक्षणा 2021024c कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत् 2021024e गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो 2021025a तथा हि रामं वनवासनिश्चितं; समीक्ष्य देवी परमेण चेतसा 2021025c उवाच रामं शुभलक्षणं वचो; बभूव च स्वस्त्ययनाभिकाङ्क्षिणी 2022001a सापनीय तम् आयासम् उपस्पृश्य जलं शुचि 2022001c चकार माता रामस्य मङ्गलानि मनस्विनी 2022002a स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः 2022002c स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा 2022003a ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः 2022003c दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा 2022004a स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः 2022004c स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः 2022005a सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः 2022005c नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः 2022005e महावनानि चरतो मुनिवेषस्य धीमतः 2022006a प्लवगा वृश्चिका दंशा मशकाश् चैव कानने 2022006c सरीसृपाश् च कीटाश् च मा भूवन् गहने तव 2022007a महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः 2022007c महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक 2022008a नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः 2022008c मा च त्वां हिंसिषुः पुत्र मया संपूजितास् त्व् इह 2022009a आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः 2022009c सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक 2022010a स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः 2022010c सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः 2022011a सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः 2022011c ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम् 2022012a इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी 2022012c स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना 2022013a यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते 2022013c वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् 2022014a यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा 2022014c अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् 2022015a ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् 2022015c चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च 2022016a आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी 2022016c अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् 2022017a अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम् 2022017c पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि 2022018a मयार्चिता देवगणाः शिवादयो; महर्षयो भूतमहासुरोरगाः 2022018c अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश् च राघव 2022019a इतीव चाश्रुप्रतिपूर्णलोचना; समाप्य च स्वस्त्ययनं यथाविधि 2022019c प्रदक्षिणं चैव चकार राघवं; पुनः पुनश् चापि निपीड्य सस्वजे 2022020a तथा तु देव्या स कृतप्रदक्षिणो; निपीड्य मातुश् चरणौ पुनः पुनः 2022020c जगाम सीतानिलयं महायशाः; स राघवः प्रज्वलितः स्वया श्रिया 2023001a अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् 2023001c कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः 2023002a विराजयन् राजसुतो राजमार्गं नरैर् वृतम् 2023002c हृदयान्य् आममन्थेव जनस्य गुणवत्तया 2023003a वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी 2023003c तद् एव हृदि तस्याश् च यौवराज्याभिषेचनम् 2023004a देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना 2023004c अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते 2023005a प्रविवेशाथ रामस् तु स्ववेश्म सुविभूषितम् 2023005c प्रहृष्टजनसंपूर्णं ह्रिया किं चिद् अवाङ्मुखः 2023006a अथ सीता समुत्पत्य वेपमाना च तं पतिम् 2023006c अपश्यच् छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् 2023007a विवर्णवदनं दृष्ट्वा तं प्रस्विन्नम् अमर्षणम् 2023007c आह दुःखाभिसंतप्ता किम् इदानीम् इदं प्रभो 2023008a अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव 2023008c प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः 2023009a न ते शतशलाकेन जलफेननिभेन च 2023009c आवृतं वदनं वल्गु छत्रेणाभिविराजते 2023010a व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् 2023010c चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् 2023011a वाग्मिनो बन्दिनश् चापि प्रहृष्टास् त्वं नरर्षभ 2023011c स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः 2023012a न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः 2023012c मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः 2023013a न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश् च भूषिताः 2023013c अनुव्रजितुम् इच्छन्ति पौरजानपदास् तथा 2023014a चतुर्भिर् वेगसंपन्नैर् हयैः काञ्चनभूषणैः 2023014c मुख्यः पुष्यरथो युक्तः किं न गच्छति ते ऽग्रतः 2023015a न हस्ती चाग्रतः श्रीमांस् तव लक्षणपूजितः 2023015c प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः 2023016a न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन 2023016c भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् 2023017a अभिषेको यदा सज्जः किम् इदानीम् इदं तव 2023017c अपूर्वो मुखवर्णश् च न प्रहर्षश् च लक्ष्यते 2023018a इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः 2023018c सीते तत्रभवांस् तातः प्रव्राजयति मां वनम् 2023019a कुले महति संभूते धर्मज्ञे धर्मचारिणि 2023019c शृणु जानकि येनेदं क्रमेणाभ्यागतं मम 2023020a राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे 2023020c कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ 2023021a तयाद्य मम सज्जे ऽस्मिन्न् अभिषेके नृपोद्यते 2023021c प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः 2023022a चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया 2023022c पित्रा मे भरतश् चापि यौवराज्ये नियोजितः 2023022e सो ऽहं त्वाम् आगतो द्रष्टुं प्रस्थितो विजनं वनम् 2023023a भरतस्य समीपे ते नाहं कथ्यः कदा चन 2023023c ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् 2023023e तस्मान् न ते गुणाः कथ्या भरतस्याग्रतो मम 2023024a नापि त्वं तेन भर्तव्या विशेषेण कदा चन 2023024c अनुकूलतया शक्यं समीपे तस्य वर्तितुम् 2023025a अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् 2023025c वनम् अद्यैव यास्यामि स्थिरा भव मनस्विनि 2023026a याते च मयि कल्याणि वनं मुनिनिषेवितम् 2023026c व्रतोपवासरतया भवितव्यं त्वयानघे 2023027a काल्यम् उत्थाय देवानां कृत्वा पूजां यथाविधि 2023027c वन्दितव्यो दशरथः पिता मम नरेश्वरः 2023028a माता च मम कौसल्या वृद्धा संतापकर्शिता 2023028c धर्मम् एवाग्रतः कृत्वा त्वत्तः संमानम् अर्हति 2023029a वन्दितव्याश् च ते नित्यं याः शेषा मम मातरः 2023029c स्नेहप्रणयसंभोगैः समा हि मम मातरः 2023030a भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः 2023030c त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम 2023031a विप्रियं न च कर्तव्यं भरतस्य कदा चन 2023031c स हि राजा प्रभुश् चैव देशस्य च कुलस्य च 2023032a आराधिता हि शीलेन प्रयत्नैश् चोपसेविताः 2023032c राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये 2023033a औरसान् अपि पुत्रान् हि त्यजन्त्य् अहितकारिणः 2023033c समर्थान् संप्रगृह्णन्ति जनान् अपि नराधिपाः 2023034a अहं गमिष्यामि महावनं प्रिये; त्वया हि वस्तव्यम् इहैव भामिनि 2023034c यथा व्यलीकं कुरुषे न कस्य चित्; तथा त्वया कार्यम् इदं वचो मम 2024001a एवम् उक्ता तु वैदेही प्रियार्हा प्रियवादिनी 2024001c प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत् 2024002a आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा 2024002c स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यम् उपासते 2024003a भर्तुर् भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ 2024003c अतश् चैवाहम् आदिष्टा वने वस्तव्यम् इत्य् अपि 2024004a न पिता नात्मजो नात्मा न माता न सखीजनः 2024004c इह प्रेत्य च नारीणां पतिर् एको गतिः सदा 2024005a यदि त्वं प्रस्थितो दुर्गं वनम् अद्यैव राघव 2024005c अग्रतस् ते गमिष्यामि मृद्नन्ती कुशकण्टकान् 2024006a ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषम् इवोदकम् 2024006c नय मां वीर विश्रब्धः पापं मयि न विद्यते 2024007a प्रासादाग्रैर् विमानैर् वा वैहायसगतेन वा 2024007c सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते 2024008a अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् 2024008c नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया 2024009a सुखं वने निवत्स्यामि यथैव भवने पितुः 2024009c अचिन्तयन्ती त्री&l लोकांश् चिन्तयन्ती पतिव्रतम् 2024010a शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी 2024010c सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु 2024011a त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् 2024011c अन्यस्यापि जनस्येह किं पुनर् मम मानद 2024012a फलमूलाशना नित्यं भविष्यामि न संशयः 2024012c न ते दुःखं करिष्यामि निवसन्ती सह त्वया 2024013a इच्छामि सरितः शैलान् पल्वलानि वनानि च 2024013c द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता 2024014a हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः 2024014c इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता 2024015a सह त्वया विशालाक्ष रंस्ये परमनन्दिनी 2024015c एवं वर्षसहस्राणां शतं वाहं त्वया सह 2024016a स्वर्गे ऽपि च विना वासो भविता यदि राघव 2024016c त्वया मम नरव्याघ्र नाहं तम् अपि रोचये 2024017a अहं गमिष्यामि वनं सुदुर्गमं; मृगायुतं वानरवारणैर् युतम् 2024017c वने निवत्स्यामि यथा पितुर् गृहे; तवैव पादाव् उपगृह्य संमता 2024018a अनन्यभावाम् अनुरक्तचेतसं; त्वया वियुक्तां मरणाय निश्चिताम् 2024018c नयस्व मां साधु कुरुष्व याचनां; न ते मयातो गुरुता भविष्यति 2024019a तथा ब्रुवाणाम् अपि धर्मवत्सलो; न च स्म सीतां नृवरो निनीषति 2024019c उवाच चैनां बहु संनिवर्तने; वने निवासस्य च दुःखितां प्रति 2025001a स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः 2025001c निवर्तनार्थे धर्मात्मा वाक्यम् एतद् उवाच ह 2025002a सीते महाकुलीनासि धर्मे च निरता सदा 2025002c इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् 2025003a सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले 2025003c वने दोषा हि बहवो वदतस् तान् निबोध मे 2025004a सीते विमुच्यताम् एषा वनवासकृता मतिः 2025004c बहुदोषं हि कान्तारं वनम् इत्य् अभिधीयते 2025005a हितबुद्ध्या खलु वचो मयैतद् अभिधीयते 2025005c सदा सुखं न जानामि दुःखम् एव सदा वनम् 2025006a गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् 2025006c सिंहानां निनदा दुःखाः श्रोतुं दुःखम् अतो वनम् 2025007a सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले 2025007c रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम् 2025008a उपवासश् च कर्तव्या यथाप्राणेन मैथिलि 2025008c जटाभारश् च कर्तव्यो वल्कलाम्बरधारिणा 2025009a अतीव वातस् तिमिरं बुभुक्षा चात्र नित्यशः 2025009c भयानि च महान्त्य् अत्र ततो दुःखतरं वनम् 2025010a सरीसृपाश् च बहवो बहुरूपाश् च भामिनि 2025010c चरन्ति पृथिवीं दर्पाद् अतो दुखतरं वनम् 2025011a नदीनिलयनाः सर्पा नदीकुटिलगामिनः 2025011c तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरं वनम् 2025012a पतंगा वृश्चिकाः कीटा दंशाश् च मशकैः सह 2025012c बाधन्ते नित्यम् अबले सर्वं दुःखम् अतो वनम् 2025013a द्रुमाः कण्टकिनश् चैव कुशकाशाश् च भामिनि 2025013c वने व्याकुलशाखाग्रास् तेन दुःखतरं वनम् 2025014a तद् अलं ते वनं गत्वा क्षमं न हि वनं तव 2025014c विमृशन्न् इह पश्यामि बहुदोषतरं वनम् 2025015a वनं तु नेतुं न कृता मतिस् तदा; बभूव रामेण यदा महात्मना 2025015c न तस्य सीता वचनं चकार तत्; ततो ऽब्रवीद् रामम् इदं सुदुःखिता 2026001a एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता 2026001c प्रसक्ताश्रुमुखी मन्दम् इदं वचनम् अब्रवीत् 2026002a ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति 2026002c गुणान् इत्य् एव तान् विद्धि तव स्नेहपुरस्कृतान् 2026003a त्वया च सह गन्तव्यं मया गुरुजनाज्ञया 2026003c त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम् 2026004a न च मां त्वत्समीपस्थम् अपि शक्नोति राघव 2026004c सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा 2026005a पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् 2026005c कामम् एवंविधं राम त्वया मम विदर्शितम् 2026006a अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् 2026006c पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने 2026007a लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे 2026007c वनवासकृतोत्साहा नित्यम् एव महाबल 2026008a आदेशो वनवासस्य प्राप्तव्यः स मया किल 2026008c सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा 2026009a कृतादेशा भविष्यामि गमिष्यामि सह त्वया 2026009c कालश् चायं समुत्पन्नः सत्यवाग् भवतु द्विजः 2026010a वनवासे हि जानामि दुःखानि बहुधा किल 2026010c प्राप्यन्ते नियतं वीर पुरुषैर् अकृतात्मभिः 2026011a कन्यया च पितुर् गेहे वनवासः श्रुतो मया 2026011c भिक्षिण्याः साधुवृत्ताया मम मातुर् इहाग्रतः 2026012a प्रसादितश् च वै पूर्वं त्वं वै बहुविधं प्रभो 2026012c गमनं वनवासस्य काङ्क्षितं हि सह त्वया 2026013a कृतक्षणाहं भद्रं ते गमनं प्रति राघव 2026013c वनवासस्य शूरस्य चर्या हि मम रोचते 2026014a शुद्धात्मन् प्रेमभावाद् धि भविष्यामि विकल्मषा 2026014c भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम् 2026015a प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया 2026015c श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् 2026016a इह लोके च पितृभिर् या स्त्री यस्य महामते 2026016c अद्भिर् दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा 2026017a एवम् अस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् 2026017c नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना 2026018a भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः 2026018c नेतुम् अर्हसि काकुत्स्थ समानसुखदुःखिनीम् 2026019a यदि मां दुःखिताम् एवं वनं नेतुं न चेच्छसि 2026019c विषम् अग्निं जलं वाहम् आस्थास्ये मृत्युकारणात् 2026020a एवं बहुविधं तं सा याचते गमनं प्रति 2026020c नानुमेने महाबाहुस् तां नेतुं विजनं वनम् 2026021a एवम् उक्ता तु सा चिन्तां मैथिली समुपागता 2026021c स्नापयन्तीव गाम् उष्णैर् अश्रुभिर् नयनच्युतैः 2026022a चिन्तयन्तीं तथा तां तु निवर्तयितुम् आत्मवान् 2026022c क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्व् असान्त्वयत् 2027001a सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा 2027001c वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत् 2027002a सा तम् उत्तमसंविग्ना सीता विपुलवक्षसम् 2027002c प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम् 2027003a किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः 2027003c राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् 2027004a अनृतं बललोको ऽयम् अज्ञानाद् यद् धि वक्ष्यति 2027004c तेजो नास्ति परं रामे तपतीव दिवाकरे 2027005a किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते 2027005c यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम् 2027006a द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम् 2027006c सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम् 2027007a न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ 2027007c त्वया राघव गच्छेयं यथान्या कुलपांसनी 2027008a स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम् 2027008c शैलूष इव मां राम परेभ्यो दातुम् इच्छसि 2027009a स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि 2027009c तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया 2027010a न च मे भविता तत्र कश् चित् पथि परिश्रमः 2027010c पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि 2027011a कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः 2027011c तूलाजिनसमस्पर्शा मार्गे मम सह त्वया 2027012a महावातसमुद्धूतं यन् माम् अवकरिष्यति 2027012c रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम् 2027013a शाद्वलेषु यद् आसिष्ये वनान्ते वनगोचरा 2027013c कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः 2027014a पत्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु 2027014c दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम् 2027015a न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः 2027015c आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च 2027016a न च तत्र गतः किं चिद् द्रष्टुम् अर्हसि विप्रियम् 2027016c मत्कृते न च ते शोको न भविष्यामि दुर्भरा 2027017a यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना 2027017c इति जानन् परां प्रीतिं गच्छ राम मया सह 2027018a अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि 2027018c विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम् 2027019a पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम् 2027019c उज्झितायास् त्वया नाथ तदैव मरणं वरम् 2027020a इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे 2027020c किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता 2027021a इति सा शोकसंतप्ता विलप्य करुणं बहु 2027021c चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम् 2027022a सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना 2027022c चिर संनियतं बाष्पं मुमोचाग्निम् इवारणिः 2027023a तस्याः स्फटिकसंकाशं वारि संतापसंभवम् 2027023c नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम् 2027024a तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम् 2027024c उवाच वचनं रामः परिविश्वासयंस् तदा 2027025a न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये 2027025c न हि मे ऽस्ति भयं किं चित् स्वयम्भोर् इव सर्वतः 2027026a तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने 2027026c वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे 2027027a यत् सृष्टासि मया सार्धं वनवासाय मैथिलि 2027027c न विहातुं मया शक्या कीर्तिर् आत्मवता यथा 2027028a धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा 2027028c तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला 2027029a एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता 2027029c अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे 2027030a स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः 2027030c तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः 2027030e अनुगच्छस्व मां भीरु सहधर्मचरी भव 2027031a ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम् 2027031c देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् 2027032a अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः 2027032c क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे 2027033a ततः प्रहृष्टा परिपूर्णमानसा; यशस्विनी भर्तुर् अवेक्ष्य भाषितम् 2027033c धनानि रत्नानि च दातुम् अङ्गना; प्रचक्रमे धर्मभृतां मनस्विनी 2028001a ततो ऽब्रवीन् महातेजा रामो लक्ष्मणम् अग्रतः 2028001c स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् 2028002a मयाद्य सह सौमित्रे त्वयि गच्छति तद् वनम् 2028002c को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् 2028003a अभिवर्षति कामैर् यः पर्जन्यः पृथिवीम् इव 2028003c स कामपाशपर्यस्तो महातेजा महीपतिः 2028004a सा हि राज्यम् इदं प्राप्य नृपस्याश्वपतेः सुता 2028004c दुःखितानां सपत्नीनां न करिष्यति शोभनम् 2028005a एवम् उक्तस् तु रामेण लक्ष्मणः श्लक्ष्णया गिरा 2028005c प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् 2028006a तवैव तेजसा वीर भरतः पूजयिष्यति 2028006c कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः 2028007a कौसल्या बिभृयाद् आर्या सहस्रम् अपि मद्विधान् 2028007c यस्याः सहस्रं ग्रामाणां संप्राप्तम् उपजीवनम् 2028008a धनुर् आदाय सशरं खनित्रपिटकाधरः 2028008c अग्रतस् ते गमिष्यामि पन्थानम् अनुदर्शयन् 2028009a आहरिष्यामि ते नित्यं मूलानि च फलानि च 2028009c वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् 2028010a भवांस् तु सह वैदेह्या गिरिसानुषु रंस्यते 2028010c अहं सर्वं करिष्यामि जाग्रतः स्वपतश् च ते 2028011a रामस् त्व् अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् 2028011c व्रजापृच्छस्व सौमित्रे सर्वम् एव सुहृज्जनम् 2028012a ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् 2028012c जनकस्य महायज्ञे धनुषी रौद्रदर्शने 2028013a अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ 2028013c आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ 2028014a सत्कृत्य निहितं सर्वम् एतद् आचार्यसद्मनि 2028014c स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण 2028015a स सुहृज्जनम् आमन्त्र्य वनवासाय निश्चितः 2028015c इक्ष्वाकुगुरुम् आमन्त्र्य जग्राहायुधम् उत्तमम् 2028016a तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् 2028016c रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् 2028017a तम् उवाचात्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् 2028017c काले त्वम् आगतः सौम्य काङ्क्षिते मम लक्ष्मण 2028018a अहं प्रदातुम् इच्छामि यद् इदं मामकं धनम् 2028018c ब्राह्मणेभ्यस् तपस्विभ्यस् त्वया सह परंतप 2028019a वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः 2028019c तेषाम् अपि च मे भूयः सर्वेषां चोपजीविनाम् 2028020a वसिष्ठपुत्रं तु सुयज्ञम् आर्यं; त्वम् आनयाशु प्रवरं द्विजानाम् 2028020c अभिप्रयास्यामि वनं समस्तान्; अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् 2029001a ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम् 2029001c गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् 2029002a तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् 2029002c सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः 2029003a ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह 2029003c जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम् 2029004a तम् आगतं वेदविदं प्राञ्जलिः सीतया सह 2029004c सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम् 2029005a जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः 2029005c सहेम सूत्रैर् मणिभिः केयूरैर् वलयैर् अपि 2029006a अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत् 2029006c सुयज्ञं स तदोवाच रामः सीताप्रचोदितः 2029007a हारं च हेमसूत्रं च भार्यायै सौम्य हारय 2029007c रशनां चाधुना सीता दातुम् इच्छति ते सखे 2029008a पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम् 2029008c तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि 2029009a नागः शत्रुं जयो नाम मातुलो यं ददौ मम 2029009c तं ते गजसहस्रेण ददामि द्विजपुंगव 2029010a इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् 2029010c रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः 2029011a अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः 2029011c सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम् 2029012a अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ 2029012c अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः 2029013a कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति 2029013c आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित् 2029014a तस्य यानं च दासीश् च सौमित्रे संप्रदापय 2029014c कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः 2029015a सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः 2029015c तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा 2029016a शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा 2029016c व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु 2029017a ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम् 2029017c यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा 2029018a अथाब्रवीद् बाष्पकलांस् तिष्ठतश् चोपजीविनः 2029018c संप्रदाय बहु द्रव्यम् एकैकस्योपजीविनः 2029019a लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम 2029019c अशून्यं कार्यम् एकैकं यावदागमनं मम 2029020a इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम् 2029020c उवाचेदं धनध्यक्षं धनम् आनीयताम् इति 2029020e ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः 2029021a ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः 2029021c द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत् 2029022a तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः 2029022c आ पञ्चमायाः कक्ष्याया नैनं कश् चिद् अवारयत् 2029023a स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् 2029023c निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः 2029023e उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति 2029024a तम् उवाच ततो रामः परिहाससमन्वितम् 2029024c गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया 2029024e परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि 2029025a स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् 2029025c आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः 2029026a उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन् 2029026c मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम 2029027a ततः सभार्यस् त्रिजटो महामुनिर्; गवाम् अनीकं प्रतिगृह्य मोदितः 2029027c यशोबलप्रीतिसुखोपबृंहिणीस्; तद् आशिषः प्रत्यवदन् महात्मनः 2030001a दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु 2030001c जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ 2030002a ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे 2030002c मालादामभिर् आसक्ते सीतया समलंकृते 2030003a ततः प्रासादहर्म्याणि विमानशिखराणि च 2030003c अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् 2030004a न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः 2030004c आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् 2030005a पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः 2030005c ऊचुर् बहुविधा वाचः शोकोपहतचेतसः 2030006a यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत् 2030006c तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः 2030007a ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः 2030007c नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात् 2030008a या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि 2030008c ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः 2030009a अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् 2030009c वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् 2030010a अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते 2030010c न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति 2030011a निर्गुणस्यापि पुत्रस्या काथं स्याद् विप्रवासनम् 2030011c किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् 2030012a आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः 2030012c राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम् 2030013a तस्मात् तस्योपघातेन प्रजाः परमपीडिताः 2030013c औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 2030014a पीडया पीडितं सर्वं जगद् अस्य जगत्पतेः 2030014c मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः 2030015a ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः 2030015c गच्छन्तम् अनुगच्छामो येन गच्छति राघवः 2030016a उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 2030016c एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम् 2030017a समुद्धृतनिधानानि परिध्वस्ताजिराणि च 2030017c उपात्तधनधान्यानि हृतसाराणि सर्वशः 2030018a रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः 2030018c अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् 2030019a वनं नगरम् एवास्तु येन गच्छति राघवः 2030019c अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् 2030020a बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः 2030020c अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च 2030021a इत्य् एवं विविधा वाचो नानाजनसमीरिताः 2030021c शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम् 2030022a प्रतीक्षमाणो ऽभिजनं तदार्तम्; अनार्तरूपः प्रहसन्न् इवाथ 2030022c जगाम रामः पितरं दिदृक्षुः; पितुर् निदेशं विधिवच् चिकीर्षुः 2030023a तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा; रामो गमिष्यन् वनम् आर्तरूपम् 2030023c व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर् महात्मा प्रतिहारणार्थम् 2030024a पितुर् निदेशेन तु धर्मवत्सलो; वनप्रवेशे कृतबुद्धिनिश्चयः 2030024c स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन्; निवेदयस्वागमनं नृपाय मे 2031001a स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः 2031001c प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह 2031002a आलोक्य तु महाप्राज्ञः परमाकुल चेतसम् 2031002c रामम् एवानुशोचन्तं सूतः प्राञ्जलिर् आसदत् 2031003a अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः 2031003c ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् 2031004a स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः 2031004c सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीं दिदृक्षते 2031005a गमिष्यति महारण्यं तं पश्य जगतीपते 2031005c वृतं राजगुणैः सर्वैर् आदित्यम् इव रश्मिभिः 2031006a स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः 2031006c आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् 2031007a सुमन्त्रानय मे दारान् ये के चिद् इह मामकाः 2031007c दारैः परिवृतः सर्वैर् द्रष्टुम् इच्छामि राघवम् 2031008a सो ऽन्तःपुरम् अतीत्यैव स्त्रियस् ता वाक्यम् अब्रवीत् 2031008c आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् 2031009a एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया 2031009c प्रचक्रमुस् तद् भवनं भर्तुर् आज्ञाय शासनम् 2031010a अर्धसप्तशतास् तास् तु प्रमदास् ताम्रलोचनाः 2031010c कौसल्यां परिवार्याथ शनैर् जग्मुर् धृतव्रताः 2031011a आगतेषु च दारेषु समवेक्ष्य महीपतिः 2031011c उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् 2031012a स सूतो रामम् आदाय लक्ष्मणं मैथिलीं तदा 2031012c जगामाभिमुखस् तूर्णं सकाशं जगतीपतेः 2031013a स राजा पुत्रम् आयान्तं दृष्ट्वा दूरात् कृताञ्जलिम् 2031013c उत्पपातासनात् तूर्णम् आर्तः स्त्रीजनसंवृतः 2031014a सो ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः 2031014c तम् असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः 2031015a तं रामो ऽभ्यपातत् क्षिप्रं लक्ष्मणश् च महारथः 2031015c विसंज्ञम् इव दुःखेन सशोकं नृपतिं तदा 2031016a स्त्रीसहस्रनिनादश् च संजज्ञे राजवेश्मनि 2031016c हाहा रामेति सहसा भूषणध्वनिमूर्छितः 2031017a तं परिष्वज्य बाहुभ्यां ताव् उभौ रामलक्ष्मणौ 2031017c पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् 2031018a अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् 2031018c उवाच प्राञ्जलिर् भूत्वा शोकार्णवपरिप्लुतम् 2031019a आपृच्छे त्वां महाराज सर्वेषाम् ईश्वरो ऽसि नः 2031019c प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् 2031020a लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् 2031020c कारणैर् बहुभिस् तथ्यैर् वार्यमाणौ न चेच्छतः 2031021a अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद 2031021c लक्ष्मणं मां च सीतां च प्रजापतिर् इव प्रजाः 2031022a प्रतीक्षमाणम् अव्यग्रम् अनुज्ञां जगतीपतेः 2031022c उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् 2031023a अहं राघव कैकेय्या वरदानेन मोहितः 2031023c अयोध्यायास् त्वम् एवाद्य भव राजा निगृह्य माम् 2031024a एवम् उक्तो नृपतिना रामो धर्मभृतां वरः 2031024c प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः 2031025a भवान् वर्षसहस्राय पृथिव्या नृपते पतिः 2031025c अहं त्व् अरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् 2031026a श्रेयसे वृद्धये तात पुनरागमनाय च 2031026c गच्छस्वारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 2031027a अद्य त्व् इदानीं रजनीं पुत्र मा गच्छ सर्वथा 2031027c मातरं मां च संपश्यन् वसेमाम् अद्य शर्वरीम् 2031027e तर्पितः सर्वकामैस् त्वं श्वःकाले साधयिष्यसि 2031028a अथ रामस् तथा श्रुत्वा पितुर् आर्तस्य भाषितम् 2031028c लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् 2031029a प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति 2031029c अपक्रमणम् एवातः सर्वकामैर् अहं वृणे 2031030a इयं सराष्ट्रा सजना धनधान्यसमाकुला 2031030c मया विसृष्टा वसुधा भरताय प्रदीयताम् 2031031a अपगच्छतु ते दुःखं मा भूर् बाष्पपरिप्लुतः 2031031c न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः 2031032a नैवाहं राज्यम् इच्छामि न सुखं न च मैथिलीम् 2031032c त्वाम् अहं सत्यम् इच्छामि नानृतं पुरुषर्षभ 2031033a पुरं च राष्ट्रं च मही च केवला; मया निसृष्टा भरताय दीयताम् 2031033c अहं निदेशं भवतो ऽनुपालयन्; वनं गमिष्यामि चिराय सेवितुम् 2031034a मया निसृष्टां भरतो महीम् इमां; सशैलखण्डां सपुरां सकाननाम् 2031034c शिवां सुसीमाम् अनुशास्तु केवलं; त्वया यद् उक्तं नृपते यथास्तु तत् 2031035a न मे तथा पार्थिव धीयते मनो; महत्सु कामेषु न चात्मनः प्रिये 2031035c यथा निदेशे तव शिष्टसंमते; व्यपैतु दुःखं तव मत्कृते ऽनघ 2031036a तद् अद्य नैवानघ राज्यम् अव्ययं; न सर्वकामान् न सुखं न मैथिलीम् 2031036c न जीवितं त्वाम् अनृतेन योजयन्; वृणीय सत्यं व्रतम् अस्तु ते तथा 2031037a फलानि मूलानि च भक्षयन् वने; गिरींश् च पश्यन् सरितः सरांसि च 2031037c वनं प्रविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः 2032001a ततः सुमन्त्रम् ऐक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया 2032001c सबाष्पम् अतिनिःश्वस्य जगादेदं पुनः पुनः 2032002a सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः 2032002c रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् 2032003a रूपाजीवा च शालिन्यो वणिजश् च महाधनाः 2032003c शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः 2032004a ये चैनम् उपजीवन्ति रमते यैश् च वीर्यतः 2032004c तेषां बहुविधं दत्त्वा तान् अप्य् अत्र नियोजय 2032005a निघ्नन् मृगान् कुञ्जरांश् च पिबंश् चारण्यकं मधु 2032005c नदीश् च विविधाः पश्यन् न राज्यं संस्मरिष्यति 2032006a धान्यकोशश् च यः कश् चिद् धनकोशश् च मामकः 2032006c तौ रामम् अनुगच्छेतां वसन्तं निर्जने वने 2032007a यजन् पुण्येषु देशेषु विसृजंश् चाप्तदक्षिणाः 2032007c ऋषिभिश् च समागम्य प्रवत्स्यति सुखं वने 2032008a भरतश् च महाबाहुर् अयोध्यां पालयिष्यति 2032008c सर्वकामैः पुनः श्रीमान् रामः संसाध्यताम् इति 2032009a एवं ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् 2032009c मुखं चाप्य् अगमाच् छोषं स्वरश् चापि न्यरुध्यत 2032010a सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् 2032010c राज्यं गतजनं साधो पीतमण्डां सुराम् इव 2032010e निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते 2032011a कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम् 2032011c राजा दशरथो वाक्यम् उवाचायतलोचनाम् 2032011e वहन्तं किं तुदसि मां नियुज्य धुरि माहिते 2032012a कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत् 2032012c तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत् 2032012e असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति 2032013a एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् 2032013c व्रीडितश् च जनः सर्वः सा च तन् नावबुध्यत 2032014a तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः 2032014c शुचिर् बहुमतो राज्ञः कैकेयीम् इदम् अब्रवीत् 2032015a असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् 2032015c सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः 2032016a तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् 2032016c असमञ्जं वृषीण्वैकम् अस्मान् वा राष्ट्रवर्धन 2032017a तान् उवाच ततो राजा किंनिमित्तम् इदं भयम् 2032017c ताश् चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् 2032018a क्रीडितस् त्व् एष नः पुत्रान् बालान् उद्भ्रान्तचेतनः 2032018c सरय्वां प्रक्षिपन् मौर्ख्याद् अतुलां प्रीतिम् अश्नुते 2032019a स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप 2032019c तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया 2032020a इत्य् एवम् अत्यजद् राजा सगरो वै सुधार्मिकः 2032020c रामः किम् अकरोत् पापं येनैवम् उपरुध्यते 2032021a श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः 2032021c शोकोपहतया वाचा कैकेयीम् इदम् अब्रवीत् 2032022a अनुव्रजिष्याम्य् अहम् अद्य रामं; राज्यं परित्यज्य सुखं धनं च 2032022c सहैव राज्ञा भरतेन च त्वं; यथा सुखं भुङ्क्ष्व चिराय राज्यम् 2033001a महामात्रवचः श्रुत्वा रामो दशरथं तदा 2033001c अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् 2033002a त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः 2033002c किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः 2033003a यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः 2033003c रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् 2033004a तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते 2033004c सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे 2033005a खनित्रपिटके चोभे ममानयत गच्छतः 2033005c चतुर्दश वने वासं वर्षाणि वसतो मम 2033006a अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् 2033006c उवाच परिधत्स्वेति जनौघे निरपत्रपा 2033007a स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते 2033007c सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह 2033008a लक्ष्मणश् चापि तत्रैव विहाय वसने शुभे 2033008c तापसाच् छादने चैव जग्राह पितुर् अग्रतः 2033009a अथात्मपरिधानार्थं सीता कौशेयवासिनी 2033009c समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव 2033010a सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः 2033010c गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत् 2033010e कथं नु चीरं बध्नन्ति मुनयो वनवासिनः 2033011a कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना 2033011c तस्थौ ह्य् अकुषला तत्र व्रीडिता जनकात्मज 2033012a तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः 2033012c चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् 2033013a तस्यां चीरं वसानायां नाथवत्याम् अनाथवत् 2033013c प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति 2033014a स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत् 2033014c कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति 2033015a ननु पर्याप्तम् एतत् ते पापे रामविवासनम् 2033015c किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः 2033016a एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् 2033016c अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत् 2033017a इयं धार्मिक कौसल्या मम माता यशस्विनी 2033017c वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते 2033018a मया विहीनां वरद प्रपन्नां शोकसागरम् 2033018c अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि 2033019a इमां महेन्द्रोपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि 2033019c यथा वनस्थे मयि शोककर्शिता; न जीवितं न्यस्य यमक्षयं व्रजेत् 2034001a रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् 2034001c समीक्ष्य सह भार्याभी राजा विगतचेतनः 2034002a नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् 2034002c न चैनम् अभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः 2034003a स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः 2034003c विललाप महाबाहू रामम् एवानुचिन्तयन् 2034004a मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः 2034004c प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम् 2034005a न त्व् एवानागते काले देहाच् च्यवति जीवितम् 2034005c कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते 2034006a यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् 2034006c विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम् 2034007a एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः 2034007c स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम् 2034008a एवम् उक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह 2034008c रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह 2034009a संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः 2034009c नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत् 2034010a औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः 2034010c प्रापयैनं महाभागम् इतो जनपदात् परम् 2034011a एवं मन्ये गुणवतां गुणानां फलम् उच्यते 2034011c पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम् 2034012a राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः 2034012c योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम् 2034013a तं रथं राजपुत्राय सूतः कनकभूषितम् 2034013c आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः 2034014a राजा सत्वरम् आहूय व्यापृतं वित्तसंचये 2034014c उवाच देशकालज्ञो निश्चितं सर्वतः शुचि 2034015a वासांसि च महार्हाणि भूषणानि वराणि च 2034015c वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् आनय 2034016a नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः 2034016c प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् 2034017a सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् 2034017c भूषयाम् आस गात्राणि तैर् विचित्रैर् विभूषणैः 2034018a व्यराजयत वैदेही वेश्म तत् सुविभूषिता 2034018c उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः 2034019a तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् 2034019c अनाचरन्तीं कृपणं मूध्न्य् उपाघ्राय मैथिलीम् 2034020a असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः 2034020c भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः 2034021a स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम 2034021c तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा 2034022a विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् 2034022c कृताञ्जलिर् उवाचेदं श्वश्रूम् अभिमुखे स्थिता 2034023a करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम् 2034023c अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे 2034024a न माम् असज्जनेनार्या समानयितुम् अर्हति 2034024c धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा 2034025a नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः 2034025c नापतिः सुखम् एधते या स्याद् अपि शतात्मजा 2034026a मितं ददाति हि पिता मितं माता मितं सुतः 2034026c अमितस्य हि दातारं भर्तारं का न पूजयेत् 2034027a साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा 2034027c आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम् 2034028a सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् 2034028c शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् 2034029a तां प्राञ्जलिर् अभिक्रम्य मातृमध्ये ऽतिसत्कृताम् 2034029c रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत् 2034030a अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम 2034030c क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति 2034031a सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च 2034031c सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् 2034032a एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः 2034032c त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः 2034033a ताश् चापि स तथैवार्ता mAtqr दशरथात्मजः 2034033c धर्मयुक्तम् इदं वाक्यं निजगाद कृताञ्जलिः 2034034a संवासात् परुषं किं चिद् अज्ञानाद् वापि यत् कृतम् 2034034c तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः 2034035a जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः 2034035c मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे 2034036a मुरजपणवमेघघोषवद्; दशरथवेश्म बभूव यत् पुरा 2034036c विलपित परिदेवनाकुलं; व्यसनगतं तद् अभूत् सुदुःखितम् 2035001a अथ रामश् च सीता च लक्ष्मणश् च कृताञ्जलिः 2035001c उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम् 2035002a तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह 2035002c राघवः शोकसंमूढो जननीम् अभ्यवादयत् 2035003a अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् 2035003c अथ मातुः सुमित्राया जग्राह चरणौ पुनः 2035004a तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत् 2035004c हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम् 2035005a सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने 2035005c रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति 2035006a व्यसनी वा समृद्धो वा गतिर् एष तवानघ 2035006c एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत् 2035007a इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम् 2035007c दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च 2035008a रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् 2035008c अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम् 2035009a ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर् वाक्यम् अब्रवीत् 2035009c विनीतो विनयज्ञश् च मातलिर् वासवं यथा 2035010a रथम् आरोह भद्रं ते राजपुत्र महायशः 2035010c क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि 2035011a चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया 2035011c तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः 2035012a तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा 2035012c आरुरोह वरारोहा कृत्वालंकारम् आत्मनः 2035013a तथैवायुधजातानि भ्रातृभ्यां कवचानि च 2035013c रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् 2035014a सीतातृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् 2035014c सुमन्त्रः संमतान् अश्वान् वायुवेगसमाञ् जवे 2035015a प्रयाते तु महारण्यं चिररात्राय राघवे 2035015c बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च 2035016a तत् समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् 2035016c हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम् 2035017a ततः सबालवृद्धा सा पुरी परमपीडिता 2035017c रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा 2035018a पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः 2035018c बाष्पपूर्णमुखाः सर्वे तम् ऊचुर् भृशदुःखिताः 2035019a संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः 2035019c मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति 2035020a आयसं हृदयं नूनं राममातुर् असंशयम् 2035020c यद् देवगर्भप्रतिमे वनं याति न भिद्यते 2035021a कृतकृत्या हि वैदेही छायेवानुगता पतिम् 2035021c न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा 2035022a अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् 2035022c भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि 2035023a महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान् 2035023c एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि 2035023e एवं वदन्तस् ते सोढुं न शेकुर् बाष्पम् आगतम् 2035024a अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः 2035024c निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् 2035025a शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः 2035025c यथा नादः करेणूनां बद्धे महति कुञ्जरे 2035026a पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ 2035026c परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा 2035027a ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः 2035027c नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् 2035028a हा रामेति जनाः के चिद् राममातेति चापरे 2035028c अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् 2035029a अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसम् 2035029c राजानं मातरं चैव ददर्शानुगतौ पथि 2035029e धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत 2035030a पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ 2035030c दृष्ट्वा संचोदयाम् आस शीघ्रं याहीति सारथिम् 2035031a न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः 2035031c मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः 2035032a तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम् 2035032c क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च 2035032e असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् 2035033a तिष्ठेति राजा चुक्रोष याहि याहीति राघवः 2035033c सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा 2035034a नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि 2035034c चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत् 2035035a रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम् 2035035c व्रजतो ऽपि हयाञ् शीघ्रं चोदयाम् आस सारथिः 2035036a न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् 2035036c मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम् 2035037a यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत् 2035037c इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः 2035038a तेषां वचः सर्वगुणोपपन्नं; प्रस्विन्नगात्रः प्रविषण्णरूपः 2035038c निशम्य राजा कृपणः सभार्यो; व्यवस्थितस् तं सुतम् ईक्षमाणः 2036001a तस्मिंस् तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ 2036001c आर्तशब्दो हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान् 2036002a अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः 2036002c यो गतिं शरणं चासीत् स नाथः क्व नु गच्छति 2036003a न क्रुध्यत्य् अभिशस्तो ऽपि क्रोधनीयानि वर्जयन् 2036003c क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति 2036004a कौसल्यायां महातेजा यथा मातरि वर्तते 2036004c तथा यो वर्तते ऽस्मासु महात्मा क्व नु गच्छति 2036005a कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् 2036005c परित्राता जनस्यास्य जगतः क्व नु गच्छति 2036006a अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् 2036006c धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति 2036007a इति सर्वा महिष्यस् ता विवत्सा इव धेनवः 2036007c रुरुदुश् चैव दुःखार्ताः सस्वरं च विचुक्रुशुः 2036008a स तम् अन्तःपुरे घोरम् आर्तशब्दं महीपतिः 2036008c पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः 2036009a नाग्निहोत्राण्य् अहूयन्त सूर्यश् चान्तरधीयत 2036009c व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् 2036010a त्रिशङ्कुर् लोहिताङ्गश् च बृहस्पतिबुधाव् अपि 2036010c दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः 2036011a नक्षत्राणि गतार्चींषि ग्रहाश् च गततेजसः 2036011c विशाखाश् च सधूमाश् च नभसि प्रचकाशिरे 2036012a अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् 2036012c आहारे वा विहारे वा न कश् चिद् अकरोन् मनः 2036013a बाष्पपर्याकुलमुखो राजमार्गगतो जनः 2036013c न हृष्टो लक्ष्यते कश् चित् सर्वः शोकपरायणः 2036014a न वाति पवनः शीतो न शशी सौम्यदर्शनः 2036014c न सूर्यस् तपते लोकं सर्वं पर्याकुलं जगत् 2036015a अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस् तथा 2036015c सर्वे सर्वं परित्यज्य रामम् एवान्वचिन्तयन् 2036016a ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः 2036016c शोकभारेण चाक्रान्ताः शयनं न जुहुस् तदा 2036017a ततस् त्व् अयोध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता 2036017c चचाल घोरं भयभारपीडिता; सनागयोधाश्वगणा ननाद च 2037001a यावत् तु निर्यतस् तस्य रजोरूपम् अदृश्यत 2037001c नैवेक्ष्वाकुवरस् तावत् संजहारात्मचक्षुषी 2037002a यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम् 2037002c तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने 2037003a न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः 2037003c तदार्तश् च विषण्णश् च पपात धरणीतले 2037004a तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना 2037004c वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया 2037005a तां नयेन च संपन्नो धर्मेण निवयेन च 2037005c उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः 2037006a कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी 2037006c न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी 2037007a ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम 2037007c केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम् 2037008a अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत् 2037008c अनुजानामि तत् सर्वम् अस्मि&l लोके परत्र च 2037009a भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम् 2037009c यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत् 2037010a अथ रेणुसमुध्वस्तं तम् उत्थाप्य नराधिपम् 2037010c न्यवर्तत तदा देवी कौसल्या शोककर्शिता 2037011a हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना 2037011c अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् 2037012a निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु 2037012c राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा 2037013a विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन् 2037013c नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत् 2037014a वाहनानां च मुख्यानां वहतां तं ममात्मजम् 2037014c पदानि पथि दृश्यन्ते स महात्मा न दृश्यते 2037015a स नूनं क्व चिद् एवाद्य वृक्षमूलम् उपाश्रितः 2037015c काष्ठं वा यदि वाश्मानम् उपधाय शयिष्यते 2037016a उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः 2037016c विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः 2037017a द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः 2037017c रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत् 2037018a सकामा भव कैकेयि विधवा राज्यम् आवस 2037018c न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे 2037019a इत्य् एवं विलपन् राजा जनौघेनाभिसंवृतः 2037019c अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् 2037020a शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् 2037020c क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् 2037021a ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन् 2037021c विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् 2037022a महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम् 2037022c रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च 2037023a कौसल्याया गृहं शीघ्रं राम मातुर् नयन्तु माम् 2037023c इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शितः 2037024a ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम् 2037024c अधिरुह्यापि शयनं बभूव लुलितं मनः 2037025a तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान् 2037025c उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् 2037026a सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः 2037026c परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम् 2037027a न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश 2037027c रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते 2037028a तं रामम् एवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम् 2037028c उपोपविश्याधिकम् आर्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्रम् 2038001a ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् 2038001c कौसल्या पुत्रशोकार्ता तम् उवाच महीपतिम् 2038002a राघवो नरशार्दूल विषम् उप्त्वा द्विजिह्ववत् 2038002c विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी 2038003a विवास्य रामं सुभगा लब्धकामा समाहिता 2038003c त्रासयिष्यति मां भूयो दुष्टाहिर् इव वेश्मनि 2038004a अथ स्म नगरे रामश् चरन् भैक्षं गृहे वसेत् 2038004c कामकारो वरं दातुम् अपि दासं ममात्मजम् 2038005a पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः 2038005c प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना 2038006a गजराजगतिर् वीरो महाबाहुर् धनुर्धरः 2038006c वनम् आविशते नूनं सभार्यः सहलक्ष्मणः 2038007a वने त्व् अदृष्टदुःखानां कैकेय्यानुमते त्वया 2038007c त्यक्तानां वनवासाय का न्व् अवस्था भविष्यति 2038008a ते रत्नहीनास् तरुणाः फलकाले विवासिताः 2038008c कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः 2038009a अपीदानीं स कालः स्यान् मम शोकक्षयः शिवः 2038009c सभार्यं यत् सह भ्रात्रा पश्येयम् इह राघवम् 2038010a श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति 2038010c यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी 2038011a कदा प्रेक्ष्य नरव्याघ्राव् अरण्यात् पुनरागतौ 2038011c नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि 2038012a कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति 2038012c पुरस्कृत्य रथे सीतां वृषभो गोवधूम् इव 2038013a कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ 2038013c लाजैर् अवकरिष्यन्ति प्रविशन्ताव् अरिंदमौ 2038014a कदा सुमनसः कन्या द्विजातीनां फलानि च 2038014c प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् 2038015a कदा परिणतो बुद्ध्या वयसा चामरप्रभः 2038015c अभ्युपैष्यति धर्मज्ञस् त्रिवर्ष इव मां ललन् 2038016a निःसंशयं मया मन्ये पुरा वीर कदर्यया 2038016c पातु कामेषु वत्सेषु mAtqNAM शातिताः स्तनाः 2038017a साहं गौर् इव सिंहेन विवत्सा वत्सला कृता 2038017c कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर् बलात् 2038018a न हि तावद् गुणैर् जुष्टं सर्वशास्त्रविशारदम् 2038018c एकपुत्रा विना पुत्रम् अहं जीवितुम् उत्सहे 2038019a न हि मे जीविते किं चित् सामर्थम् इह कल्प्यते 2038019c अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् 2038020a अयं हि मां दीपयते समुत्थितस्; तनूजशोकप्रभवो हुताशनः 2038020c महीम् इमां रश्मिभिर् उत्तमप्रभो; यथा निदाघे भगवान् दिवाकरः 2039001a विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् 2039001c इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत् 2039002a तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः 2039002c किं ते विलपितेनैवं कृपणं रुदितेन वा 2039003a यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः 2039003c साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम् 2039004a शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये 2039004c रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन 2039005a वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः 2039005c दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः 2039006a अरण्यवासे यद् दुःखं जानती वै सुखोचिता 2039006c अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् 2039007a कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः 2039007c दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः 2039008a व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम् 2039008c न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति 2039009a शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः 2039009c राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः 2039010a शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन् 2039010c रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति 2039011a ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे 2039011c दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे 2039012a पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः 2039012c क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते 2039013a दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम् 2039013c समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः 2039014a अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् 2039014c मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी 2039015a पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः 2039015c कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति 2039016a निशम्य तल् लक्ष्मणमातृवाक्यं; रामस्य मातुर् नरदेवपत्न्याः 2039016c सद्यः शरीरे विननाश शोकः; शरद्गतो मेघ इवाल्पतोयः 2040001a अनुरक्ता महात्मानं रामं सत्यपरक्रमम् 2040001c अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः 2040002a निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजिनि 2040002c नैव ते संन्यवर्तन्त रामस्यानुगता रथम् 2040003a अयोध्यानिलयानां हि पुरुषाणां महायशाः 2040003c बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः 2040004a स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा 2040004c कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत 2040005a अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव 2040005c उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव 2040006a या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम् 2040006c मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् 2040007a स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः 2040007c करिष्यति यथावद् वः प्रियाणि च हितानि च 2040008a ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः 2040008c अनुरूपः स वो भर्ता भविष्यति भयापहः 2040009a स हि राजगुणैर् युक्तो युवराजः समीक्षितः 2040009c अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् 2040010a न च तप्येद् यथा चासौ वनवासं गते मयि 2040010c महाराजस् तथा कार्यो मम प्रियचिकीर्षया 2040011a यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत् 2040011c तथा तथा प्रकृतयो रामं पतिम् अकामयन् 2040012a बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह 2040012c चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम् 2040013a ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा 2040013c वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः 2040014a वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः 2040014c निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि 2040014e उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम् 2040015a एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान् 2040015c अवेक्ष्य सहसा रामो रथाद् अवततार ह 2040016a पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः 2040016c संनिकृष्टपदन्यासो रामो वनपरायणः 2040017a द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः 2040017c न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः 2040018a गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः 2040018c ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः 2040019a ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति 2040019c द्विजस्कन्धाधिरूढास् त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी 2040020a वाजपेयसमुत्थानि छत्राण्य् एतानि पश्य नः 2040020c पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये 2040021a अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते 2040021c एभिश् छायां करिष्यामः स्वैश् छत्रैर् वाजपेयिकैः 2040022a या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी 2040022c त्वत्कृते सा कृता वत्स वनवासानुसारिणी 2040023a हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम् 2040023c वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः 2040024a न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः 2040024c त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम् 2040025a याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः 2040025c शिरोभिर् निभृताचार महीपतनपांशुलैः 2040026a बहूनां वितता यज्ञा द्विजानां य इहागताः 2040026c तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने 2040027a भक्तिमन्ति हि भूतानि जंगमाजंगमानि च 2040027c याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय 2040028a अनुगंतुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिभिः 2040028c उन्नता वायुवेगेन विक्रोशन्तीव पादपाः 2040029a निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः 2040029c पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् 2040030a एवं विक्रोशतां तेषां द्विजातीनां निवर्तने 2040030c ददृशे तमसा तत्र वारयन्तीव राघवम् 2041001a ततस् तु तमसा तीरं रम्यम् आश्रित्य राघवः 2041001c सीताम् उद्वीक्ष्य सौमित्रिम् इदं वचनम् अब्रवीत् 2041002a इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् 2041002c वनवासस्य भद्रं ते स नोत्कण्ठितुम् अर्हसि 2041003a पश्य शून्यान्य् अरण्यानि रुदन्तीव समन्ततः 2041003c यथानिलयम् आयद्भिर् निलीनानि मृगद्विजैः 2041004a अद्यायोध्या तु नगरी राजधानी पितुर् मम 2041004c सस्त्रीपुंसा गतान् अस्माञ् शोचिष्यति न संशयः 2041005a भरतः खलु धर्मात्मा पितरं मातरं च मे 2041005c धर्मार्थकामसहितैर् वाक्यैर् आश्वासयिष्यति 2041006a भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः 2041006c नानुशोचामि पितरं मातरं चापि लक्ष्मण 2041007a त्वया कार्यं नरव्याघ्र माम् अनुव्रजता कृतम् 2041007c अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता 2041008a अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् 2041008c एतद् धि रोचते मह्यं वन्ये ऽपि विविधे सति 2041009a एवम् उक्त्वा तु सौमित्रं सुमन्त्रम् अपि राघवः 2041009c अप्रमत्तस् त्वम् अश्वेषु भव सौम्येत्य् उवाच ह 2041010a सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते 2041010c प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः 2041011a उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम् उपस्थिताम् 2041011c रामस्य शयनं चक्रे सूतः सौमित्रिणा सह 2041012a तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् 2041012c रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह 2041013a सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः 2041013c कथयाम् आस सूताय रामस्य विविधान् गुणान् 2041014a जाग्रतो ह्य् एव तां रात्रिं सौमित्रेर् उदितो रविः 2041014c सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् 2041015a गोकुलाकुलतीरायास् तमसाया विदूरतः 2041015c अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह 2041016a उत्थाय तु महातेजाः प्रकृतीस् ता निशाम्य च 2041016c अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् 2041017a अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि 2041017c वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् 2041018a यथैते नियमं पौराः कुर्वन्त्य् अस्मन्निवर्तने 2041018c अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् 2041019a यावद् एव तु संसुप्तास् तावद् एव वयं लघु 2041019c रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम् 2041020a अतो भूयो ऽपि नेदानीम् इक्ष्वाकुपुरवासिनः 2041020c स्वपेयुर् अनुरक्ता मां वृक्षमूलानि संश्रिताः 2041021a पौरा ह्य् आत्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः 2041021c न तु खल्व् आत्मना योज्या दुःखेन पुरवासिनः 2041022a अब्रवील् लक्ष्मणो रामं साक्षाद् धर्मम् इव स्थितम् 2041022c रोचते मे महाप्राज्ञ क्षिप्रम् आरुह्यताम् इति 2041023a सूतस् ततः संत्वरितः स्यन्दनं तैर् हयोत्तमैः 2041023c योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् 2041024a मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद् वचः 2041024c उदङ्मुखः प्रयाहि त्वं रथम् आस्थाय सारथे 2041025a मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः 2041025c यथा न विद्युः पौरा मां तथा कुरु समाहितः 2041026a रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः 2041026c प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् 2041027a तं स्यन्दनम् अधिष्ठाय राघवः सपरिच्छदः 2041027c शीघ्रगाम् आकुलावर्तां तमसाम् अतरन् नदीम् 2041028a स संतीर्य महाबाहुः श्रीमाञ् शिवम् अकण्टकम् 2041028c प्रापद्यत महामार्गम् अभयं भयदर्शिनाम् 2041029a प्रभातायां तु शर्वर्यां पौरास् ते राघवो विना 2041029c शोकोपहतनिश्चेष्टा बभूवुर् हतचेतसः 2041030a शोकजाश्रुपरिद्यूना वीक्षमाणास् ततस् ततः 2041030c आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः 2041031a ततो मार्गानुसारेण गत्वा किं चित् क्षणं पुनः 2041031c मार्गनाशाद् विषादेन महता समभिप्लुतः 2041032a रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः 2041032c किम् इदं किं करिष्यामो दैवेनोपहता इति 2041033a ततो यथागतेनैव मार्गेण क्लान्तचेतसः 2041033c अयोध्याम् अगमन् सर्वे पुरीं व्यथितसज्जनाम् 2042001a अनुगम्य निवृत्तानां रामं नगरवासिनाम् 2042001c उद्गतानीव सत्त्वानि बभूवुर् अमनस्विनाम् 2042002a स्वं स्वं निलयम् आगम्य पुत्रदारैः समावृताः 2042002c अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः 2042003a न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् 2042003c न चाशोभन्त पण्यानि नापचन् गृहमेधिनः 2042004a नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् 2042004c पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत 2042005a गृहे गृहे रुदन्त्यश् च भर्तारं गृहम् आगतम् 2042005c व्यगर्हयन्तो दुःखार्ता वाग्भिस् तोत्रैर् इव द्विपान् 2042006a किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा 2042006c पुत्रैर् वा किं सुखैर् वापि ये न पश्यन्ति राघवम् 2042007a एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया 2042007c यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने 2042008a आपगाः कृतपुण्यास् ताः पद्मिन्यश् च सरांसि च 2042008c येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि 2042009a शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्यकाननाः 2042009c आपगाश् च महानूपाः सानुमन्तश् च पर्वताः 2042010a काननं वापि शैलं वा यं रामो ऽभिगमिष्यति 2042010c प्रियातिथिम् इव प्राप्तं नैनं शक्ष्यन्त्य् अनर्चितुम् 2042011a विचित्रकुसुमापीडा बहुमञ्जरिधारिणः 2042011c अकाले चापि मुख्यानि पुष्पाणि च फलानि च 2042011e दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम् 2042012a विदर्शयन्तो विविधान् भूयश् चित्रांश् च निर्झरान् 2042012c पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् 2042013a यत्र रामो भयं नात्र नास्ति तत्र पराभवः 2042013c स हि शूरो महाबाहुः पुत्रो दशरथस्य च 2042014a पुरा भवति नो दूराद् अनुगच्छाम राघवम् 2042014c पादच्छाया सुखा भर्तुस् तादृशस्य महात्मनः 2042014e स हि नाथो जनस्यास्य स गतिः स परायणम् 2042015a वयं परिचरिष्यामः सीतां यूयं तु राघवम् 2042015c इति पौरस्त्रियो bhartqn दुःखार्तास् तत् तद् अब्रुवन् 2042016a युष्माकं राघवो ऽरण्ये योगक्षेमं विधास्यति 2042016c सीता नारीजनस्यास्य योगक्षेमं करिष्यति 2042017a को न्व् अनेनाप्रतीतेन सोत्कण्ठितजनेन च 2042017c संप्रीयेतामनोज्ञेन वासेन हृतचेतसा 2042018a कैकेय्या यदि चेद् राज्यं स्याद् अधर्म्यम् अनाथवत् 2042018c न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः 2042019a यया पुत्रश् च भर्ता च त्यक्ताव् ऐश्वर्यकारणात् 2042019c कं सा परिहरेद् अन्यं कैकेयी कुलपांसनी 2042020a कैकेय्या न वयं राज्ये भृतका निवसेमहि 2042020c जीवन्त्या जातु जीवन्त्यः पुत्रैर् अपि शपामहे 2042021a या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा 2042021c कस् तां प्राप्य सुखं जीवेद् अधर्म्यां दुष्टचारिणीम् 2042022a न हि प्रव्रजिते रामे जीविष्यति महीपतिः 2042022c मृते दशरथे व्यक्तं विलोपस् तदनन्तरम् 2042023a ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः 2042023c राघवं वानुगच्छध्वम् अश्रुतिं वापि गच्छत 2042024a मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः 2042024c भरते संनिषृष्टाः स्मः सौनिके पशवो यथा 2042025a तास् तथा विलपन्त्यस् तु नगरे नागरस्त्रियः 2042025c चुक्रुशुर् भृशसंतप्ता मृत्योर् इव भयागमे 2042026a तथा स्त्रियो रामनिमित्तम् आतुरा; यथा सुते भ्रातरि वा विवासिते 2042026c विलप्य दीना रुरुदुर् विचेतसः; सुतैर् हि तासाम् अधिको हि सो ऽभवत् 2043001a रामो ऽपि रात्रिशेषेण तेनैव महद् अन्तरम् 2043001c जगाम पुरुषव्याघ्रः पितुर् आज्ञाम् अनुस्मरन् 2043002a तथैव गच्छतस् तस्य व्यपायाद् रजनी शिवा 2043002c उपास्य स शिवां संध्यां विषयान्तं व्यगाहत 2043003a ग्रामान् विकृष्टसीमांस् तान् पुष्पितानि वनानि च 2043003c पश्यन्न् अतिययौ शीघ्रं शरैर् इव हयोत्तमैः 2043004a शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2043004c राजानं धिग् दशरथं कामस्य वशम् आगतम् 2043005a हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी 2043005c तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते 2043006a या पुत्रम् ईदृशं राज्ञः प्रवासयति धार्मिकम् 2043006c वन वासे महाप्राज्ञं सानुक्रोशम् अतन्द्रितम् 2043007a एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2043007c शृण्वन्न् अतिययौ वीरः कोसलान् कोसलेश्वरः 2043008a ततो वेदश्रुतिं नाम शिववारिवहां नदीम् 2043008c उत्तीर्याभिमुखः प्रायाद् अगस्त्याध्युषितां दिशम् 2043009a गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् 2043009c गोमतीं गोयुतानूपाम् अतरत् सागरंगमाम् 2043010a गोमतीं चाप्य् अतिक्रम्य राघवः शीघ्रगैर् हयैः 2043010c मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् 2043011a स महीं मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा 2043011c स्फीतां राष्ट्रावृतां रामो वैदेहीम् अन्वदर्शयत् 2043012a सूत इत्य् एव चाभाष्य सारथिं तम् अभीक्ष्णशः 2043012c हंसमत्तस्वरः श्रीमान् उवाच पुरुषर्षभः 2043013a कदाहं पुनर् आगम्य सरय्वाः पुष्पिते वने 2043013c मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः 2043014a नात्यर्थम् अभिकाङ्क्षामि मृगयां सरयूवने 2043014c रतिर् ह्य् एषातुला लोके राजर्षिगणसंमता 2043015a स तम् अध्वानम् ऐक्ष्वाकः सूतं मधुरया गिरा 2043015c तं तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् 2044001a विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः 2044001c आससाद महाबाहुः शृङ्गवेरपुरं प्रति 2044002a तत्र त्रिपथगां दिव्यां शिवतोयाम् अशैवलाम् 2044002c ददर्श राघवो गङ्गां पुण्याम् ऋषिनिसेविताम् 2044003a हंससारससंघुष्टां चक्रवाकोपकूजिताम् 2044003c शिंशुमरैश् च नक्रैश् च भुजंगैश् च निषेविताम् 2044004a ताम् ऊर्मिकलिलावर्ताम् अन्ववेक्ष्य महारथः 2044004c सुमन्त्रम् अब्रवीत् सूतम् इहैवाद्य वसामहे 2044005a अविदूराद् अयं नद्या बहुपुष्पप्रवालवान् 2044005c सुमहान् इङ्गुदीवृक्षो वसामो ऽत्रैव सारथे 2044006a लक्षणश् च सुमन्त्रश् च बाढम् इत्य् एव राघवम् 2044006c उक्त्वा तम् इङ्गुदीवृक्षं तदोपययतुर् हयैः 2044007a रामो ऽभियाय तं रम्यं वृक्षम् इक्ष्वाकुनन्दनः 2044007c रथाद् अवातरत् तस्मात् सभार्यः सहलक्ष्मणः 2044008a सुमन्त्रो ऽप्य् अवतीर्यैव मोचयित्वा हयोत्तमान् 2044008c वृक्षमूलगतं रामम् उपतस्थे कृताञ्जलिः 2044009a तत्र राजा गुहो नाम रामस्यात्मसमः सखा 2044009c निषादजात्यो बलवान् स्थपतिश् चेति विश्रुतः 2044010a स श्रुत्वा पुरुषव्याघ्रं रामं विषयम् आगतम् 2044010c वृद्धैः परिवृतो ऽमात्यैर् ज्ञातिभिश् चाप्य् उपागतः 2044011a ततो निषादाधिपतिं दृष्ट्वा दूराद् अवस्थितम् 2044011c सह सौमित्रिणा रामः समागच्छद् गुहेन सः 2044012a तम् आर्तः संपरिष्वज्य गुहो राघवम् अब्रवीत् 2044012c यथायोध्या तथेदं ते राम किं करवाणि ते 2044013a ततो गुणवदन्नाद्यम् उपादाय पृथग्विधम् 2044013c अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदम् उवाच ह 2044014a स्वागतं ते महाबाहो तवेयम् अखिला मही 2044014c वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः 2044015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् 2044015c शयनानि च मुख्यानि वाजिनां खादनं च ते 2044016a गुहम् एव ब्रुवाणं तं राघवः प्रत्युवाच ह 2044016c अर्चिताश् चैव हृष्टाश् च भवता सर्वथा वयम् 2044017a पद्भ्याम् अभिगमाच् चैव स्नेहसंदर्शनेन च 2044017c भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यम् अब्रवीत् 2044018a दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः 2044018c अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च 2044019a यत् त्व् इदं भवता किं चित् प्रीत्या समुपकल्पितम् 2044019c सर्वं तद् अनुजानामि न हि वर्ते प्रतिग्रहे 2044020a कुशचीराजिनधरं फलमूलाशनं च माम् 2044020c विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् 2044021a अश्वानां खादनेनाहम् अर्थी नान्येन केन चित् 2044021c एतावतात्रभवता भविष्यामि सुपूजितः 2044022a एते हि दयिता राज्ञः पितुर् दशरथस्य मे 2044022c एतैः सुविहितैर् अश्वैर् भविष्याम्य् अहम् अर्चितः 2044023a अश्वानां प्रतिपानं च खादनं चैव सो ऽन्वशात् 2044023c गुहस् तत्रैव पुरुषांस् त्वरितं दीयताम् इति 2044024a ततश् चीरोत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम् 2044024c जलम् एवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् 2044025a तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः 2044025c सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः 2044026a गुहो ऽपि सह सूतेन सौमित्रिम् अनुभाषयन् 2044026c अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुर्धरः 2044027a तथा शयानस्य ततो ऽस्य धीमतो; यशस्विनो दाशरथेर् महात्मनः 2044027c अदृष्टदुःखस्य सुखोचितस्य सा; तदा व्यतीयाय चिरेण शर्वरी 2045001a तं जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् 2045001c गुहः संतापसंतप्तो राघवं वाक्यम् अब्रवीत् 2045002a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2045002c प्रत्याश्वसिहि साध्व् अस्यां राजपुत्र यथासुखम् 2045003a उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः 2045003c गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् 2045004a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2045004c ब्रवीम्य् एतद् अहं सत्यं सत्येनैव च ते शपे 2045005a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2045005c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2045006a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2045006c रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह 2045007a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2045007c चतुरङ्गं ह्य् अपि बलं सुमहत् प्रसहेमहि 2045008a लक्ष्मणस् तं तदोवाच रक्ष्यमाणास् त्वयानघ 2045008c नात्र भीता वयं सर्वे धर्मम् एवानुपश्यता 2045009a कथं दाशरथौ भूमौ शयाने सह सीतया 2045009c शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा 2045010a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2045010c तं पश्य सुखसंविष्टं तृणेषु सह सीतया 2045011a यो मन्त्र तपसा लब्धो विविधैश् च परिश्रमैः 2045011c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2045012a अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति 2045012c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2045013a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2045013c निर्घोषोपरतं तात मन्ये राजनिवेशनम् 2045014a कौसल्या चैव राजा च तथैव जननी मम 2045014c नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् 2045015a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2045015c तद् दुःखं यत् तु कौसल्या वीरसूर् विनशिष्यति 2045016a अनुरक्तजनाकीर्णा सुखालोकप्रियावहा 2045016c राजव्यसनसंसृष्टा सा पुरी विनशिष्यति 2045017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2045017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2045018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2045018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2045019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2045019c हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् 2045020a रथाश्वगजसंबाधां तूर्यनादविनादिताम् 2045020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2045021a आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् 2045021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2045022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2045022c निवृत्ते वनवासे ऽस्मिन्न् अयोध्यां प्रविशेमहि 2045023a परिदेवयमानस्य दुःखार्तस्य महात्मनः 2045023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2045024a तथा हि सत्यं ब्रुवति प्रजाहिते; नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः 2045024c मुमोच बाष्पं व्यसनाभिपीडितो; ज्वरातुरो नाग इव व्यथातुरः 2046001a प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः 2046001c उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् 2046002a भास्करोदयकालो ऽयं गता भगवती निशा 2046002c असौ सुकृष्णो विहगः कोकिलस् तात कूजति 2046003a बर्हिणानां च निर्घोषः श्रूयते नदतां वने 2046003c तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् 2046004a विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः 2046004c गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः 2046005a ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ 2046005c जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ 2046006a रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् 2046006c किम् अहं करवाणीति सूतः प्राञ्जलिर् अब्रवीत् 2046007a निवर्तस्वेत्य् उवाचैनम् एतावद् धि कृतं मम 2046007c यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् 2046008a आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः 2046008c सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् 2046009a नातिक्रान्तम् इदं लोके पुरुषेणेह केन चित् 2046009c तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने 2046010a न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः 2046010c मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम् 2046011a सह राघव वैदेह्या भ्रात्रा चैव वने वसन् 2046011c त्वं गतिं प्राप्स्यसे वीर त्री&l लोकांस् तु जयन्न् इव 2046012a वयं खलु हता राम ये तयाप्य् उपवञ्चिताः 2046012c कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः 2046013a इति ब्रुवन्न् आत्म समं सुमन्त्रः सारथिस् तदा 2046013c दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् 2046014a ततस् तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् 2046014c रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम् 2046015a इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये 2046015c यथा दशरथो राजा मां न शोचेत् तथा कुरु 2046016a शोकोपहत चेताश् च वृद्धश् च जगतीपतिः 2046016c काम भारावसन्नश् च तस्माद् एतद् ब्रवीमि ते 2046017a यद् यद् आज्ञापयेत् किं चित् स महात्मा महीपतिः 2046017c कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया 2046018a एतदर्थं हि राज्यानि प्रशासति नरेश्वराः 2046018c यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते 2046019a तद् यथा स महाराजो नालीकम् अधिगच्छति 2046019c न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा 2046020a अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम् 2046020c ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः 2046021a नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली 2046021c अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा 2046022a चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः 2046022c लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान् 2046023a एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे 2046023c अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः 2046024a आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम् 2046024c सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च 2046025a ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् आनय 2046025c आगतश् चापि भरतः स्थाप्यो नृपमते पदे 2046026a भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च 2046026c अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति 2046027a भरतश् चापि वक्तव्यो यथा राजनि वर्तसे 2046027c तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः 2046028a यथा च तव कैकेयी सुमित्रा चाविशेषतः 2046028c तथैव देवी कौसल्या मम माता विशेषतः 2046029a निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः 2046029c तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् 2046030a यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः 2046030c भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि 2046031a कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् 2046031c तव तात वियोगेन पुत्रशोकाकुलाम् इव 2046032a सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः 2046032c विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी 2046033a दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम् 2046033c सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे 2046034a दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् 2046034c चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः 2046035a आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने 2046035c रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः 2046036a अहं किं चापि वक्ष्यामि देवीं तव सुतो मया 2046036c नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति 2046037a असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम् 2046037c कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः 2046038a मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः 2046038c कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः 2046039a यदि मे याचमानस्य त्यागम् एव करिष्यसि 2046039c सरथो ऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया 2046040a भविष्यन्ति वने यानि तपोविघ्नकराणि ते 2046040c रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव 2046041a तत् कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् 2046041c आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् 2046042a प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः 2046042c प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः 2046043a तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् 2046043c अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम् 2046044a न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना 2046044c राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा 2046045a इमे चापि हया वीर यदि ते वनवासिनः 2046045c परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् 2046046a वनवासे क्षयं प्राप्ते ममैष हि मनोरथः 2046046c यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः 2046047a चतुर्दश हि वर्षाणि सहितस्य त्वया वने 2046047c क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा 2046048a भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि 2046048c भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि 2046049a एवं बहुविधं दीनं याचमानं पुनः पुनः 2046049c रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् 2046050a जानामि परमां भक्तिं मयि ते भर्तृवत्सल 2046050c शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः 2046051a नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी 2046051c कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः 2046052a परितुष्टा हि सा देवि वनवासं गते मयि 2046052c राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् 2046053a एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी 2046053c भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात् 2046054a मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज 2046054c संदिष्टश् चासि यान् अर्थांस् तांस् तान् ब्रूयास् तथातथा 2046055a इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः 2046055c गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत् 2046055e जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् आनय 2046056a तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत् 2046056c लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः 2046057a तौ तदा चीरवसनौ जटामण्डलधारिणौ 2046057c अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ 2046058a ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः 2046058c व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत् 2046059a अप्रमत्तो बले कोशे दुर्गे जनपदे तथा 2046059c भवेथा गुह राज्यं हि दुरारक्षतमं मतम् 2046060a ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः 2046060c जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः 2046061a स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः 2046061c तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत् 2046062a आरोह त्वं नर व्याघ्र स्थितां नावम् इमां शनैः 2046062c सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् 2046063a स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन् 2046063c आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः 2046064a अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः 2046064c ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत् 2046065a अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् 2046065c आस्थाय नावं रामस् तु चोदयाम् आस नाविकान् 2046066a ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता 2046066c शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात् 2046067a मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता 2046067c वैदेही प्राञ्जलिर् भूत्वा तां नदीम् इदम् अब्रवीत् 2046068a पुत्रो दशरथस्यायं महाराजस्य धीमतः 2046068c निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः 2046069a चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने 2046069c भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति 2046070a ततस् त्वां देवि सुभगे क्षेमेण पुनर् आगता 2046070c यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये 2046071a त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे 2046071c भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे 2046072a सा त्वां देवि नमस्यामि प्रशंसामि च शोभने 2046072c प्राप्त राज्ये नरव्याघ्र शिवेन पुनर् आगते 2046073a गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम् 2046073c ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया 2046074a तथा संभाषमाणा सा सीता गङ्गाम् अनिन्दिता 2046074c दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत् 2046075a तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः 2046075c प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः 2046076a अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम् 2046076c अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु 2046077a पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् 2046077c अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति 2046078a गतं तु गङ्गापरपारम् आशु; रामं सुमन्त्रः प्रततं निरीक्ष्य 2046078c अध्वप्रकर्षाद् विनिवृत्तदृष्टिर्; मुमोच बाष्पं व्यथितस् तपस्वी 2046079a तौ तत्र हत्वा चतुरो महामृगान्; वराहम् ऋश्यं पृषतं महारुरुम् 2046079c आदाय मेध्यं त्वरितं बुभुक्षितौ; वासाय काले ययतुर् वनस्पतिम् 2047001a स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम् 2047001c रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् 2047002a अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः 2047002c या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि 2047003a जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु 2047003c योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः 2047004a रात्रिं कथं चिद् एवेमां सौमित्रे वर्तयामहे 2047004c उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः 2047005a स तु संविश्य मेदिन्यां महार्हशयनोचितः 2047005c इमाः सौमित्रये रामो व्याजहार कथाः शुभाः 2047006a ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण 2047006c कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति 2047007a सा हि देवी महाराजं कैकेयी राज्यकारणात् 2047007c अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् 2047008a अनाथश् चैव वृद्धश् च मया चैव विनाकृतः 2047008c किं करिष्यति कामात्मा कैकेय्या वशम् आगतः 2047009a इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम् 2047009c काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः 2047010a को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् 2047010c छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण 2047011a सुखी बत सभार्यश् च भरतः केकयीसुतः 2047011c मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत् 2047012a स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति 2047012c ताते च वयसातीते मयि चारण्यम् आश्रिते 2047013a अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते 2047013c एवम् आपद्यते क्षिप्रं राजा दशरथो यथा 2047014a मन्ये दशरथान्ताय मम प्रव्राजनाय च 2047014c कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च 2047015a अपीदानीं न कैकेयी सौभाग्यमदमोहिता 2047015c कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते 2047016a मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत् 2047016c अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण 2047017a अहम् एको गमिष्यामि सीतया सह दण्डकान् 2047017c अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि 2047018a क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत् 2047018c परिदद्या हि धर्मज्ञे भरते मम मातरम् 2047019a नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर् वियोजिताः 2047019c जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम् 2047020a मया हि चिरपुष्टेन दुःखसंवर्धितेन च 2047020c विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम् 2047021a मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 2047021c सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम् 2047022a मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका 2047022c यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश 2047023a शोचन्त्याश् चाल्पभाग्याया न किं चिद् उपकुर्वता 2047023c पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिंदम 2047024a अल्पभाग्या हि मे माता कौसल्या रहिता मया 2047024c शेते परमदुःखार्ता पतिता शोकसागरे 2047025a एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण 2047025c तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् 2047026a अधर्मभय भीतश् च परलोकस्य चानघ 2047026c तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये 2047027a एतद् अन्यच् च करुणं विलप्य विजने बहु 2047027c अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत् 2047028a विलप्योपरतं रामं गतार्चिषम् इवानलम् 2047028c समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः 2047029a ध्रुवम् अद्य पुरी राम अयोध्या युधिनां वर 2047029c निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी 2047030a नैतद् औपयिकं राम यद् इदं परितप्यसे 2047030c विषादयसि सीतां च मां चैव पुरुषर्षभ 2047031a न च सीता त्वया हीना न चाहम् अपि राघव 2047031c मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ 2047032a न हि तातं न शत्रुघ्नं न सुमित्रां परंतप 2047032c द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना 2047033a स लक्ष्मणस्योत्तम पुष्कलं वचो; निशम्य चैवं वनवासम् आदरात् 2047033c समाः समस्ता विदधे परंतपः; प्रपद्य धर्मं सुचिराय राघवः 2048001a ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् 2048001c विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे 2048002a यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते 2048002c जग्मुस् तं देशम् उद्दिश्य विगाह्य सुमहद् वनम् 2048003a ते भूमिम् आगान् विविधान् देशांश् चापि मनोरमान् 2048003c अदृष्टपूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः 2048004a यथाक्षेमेण गच्छन् स पश्यंश् च विविधान् द्रुमान् 2048004c निवृत्तमात्रे दिवसे रामः सौमित्रिम् अब्रवीत् 2048005a प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् 2048005c अग्नेर् भगवतः केतुं मन्ये संनिहितो मुनिः 2048006a नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर् वयम् 2048006c तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः 2048007a दारूणि परिभिन्नानि वनजैर् उपजीविभिः 2048007c भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः 2048008a धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे 2048008c गङ्गायमुनयोः संधौ प्रापतुर् निलयं मुनेः 2048009a रामस् त्व् आश्रमम् आसाद्य त्रासयन् मृगपक्षिणः 2048009c गत्वा मुहूर्तम् अध्वानं भरद्वाजम् उपागमत् 2048010a ततस् त्व् आश्रमम् आसाद्य मुनेर् दर्शनकाङ्क्षिणौ 2048010c सीतयानुगतौ वीरौ दूराद् एवावतस्थतुः 2048011a हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः 2048011c रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् 2048012a न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः 2048012c पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ 2048013a भार्या ममेयं वैदेही कल्याणी जनकात्मजा 2048013c मां चानुयाता विजनं तपोवनम् अनिन्दिता 2048014a पित्रा प्रव्राज्यमानं मां सौमित्रिर् अनुजः प्रियः 2048014c अयम् अन्वगमद् भ्राता वनम् एव दृढव्रतः 2048015a पित्रा नियुक्ता भगवन् प्रवेष्यामस् तपोवनम् 2048015c धर्मम् एवाचरिष्यामस् तत्र मूलफलाशनाः 2048016a तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः 2048016c उपानयत धर्मात्मा गाम् अर्घ्यम् उदकं ततः 2048017a मृगपक्षिभिर् आसीनो मुनिभिश् च समन्ततः 2048017c रामम् आगतम् अभ्यर्च्य स्वागतेनाह तं मुनिः 2048018a प्रतिगृह्य च ताम् अर्चाम् उपविष्टं सराघवम् 2048018c भरद्वाजो ऽब्रवीद् वाक्यं धर्मयुक्तम् इदं तदा 2048019a चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इहागतम् 2048019c श्रुतं तव मया चेदं विवासनम् अकारणम् 2048020a अवकाशो विविक्तो ऽयं महानद्योः समागमे 2048020c पुण्यश् च रमणीयश् च वसत्व् इह भगान् सुखम् 2048021a एवम् उक्तस् तु वचनं भरद्वाजेन राघवः 2048021c प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः 2048022a भगवन्न् इत आसन्नः पौरजानपदो जनः 2048022c आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः 2048022e अनेन कारणेनाहम् इह वासं न रोचये 2048023a एकान्ते पश्य भगवन्न् आश्रमस्थानम् उत्तमम् 2048023c रमते यत्र वैदेही सुखार्हा जनकात्मजा 2048024a एतच् छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः 2048024c राघवस्य ततो वाक्यम् अर्थ ग्राहकम् अब्रवीत् 2048025a दशक्रोश इतस् तात गिरिर् यस्मिन् निवत्स्यसि 2048025c महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः 2048026a गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः 2048026c चित्रकूट इति ख्यातो गन्धमादनसंनिभः 2048027a यावता चित्र कूटस्य नरः शृङ्गाण्य् अवेक्षते 2048027c कल्याणानि समाधत्ते न पापे कुरुते मनः 2048028a ऋषयस् तत्र बहवो विहृत्य शरदां शतम् 2048028c तपसा दिवम् आरूढाः कपालशिरसा सह 2048029a प्रविविक्तम् अहं मन्ये तं वासं भवतः सुखम् 2048029c इह वा वनवासाय वस राम मया सह 2048030a स रामं सर्वकामैस् तं भरद्वाजः प्रियातिथिम् 2048030c सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् 2048031a तस्य प्रयागे रामस्य तं महर्षिम् उपेयुषः 2048031c प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः 2048032a प्रभातायां रजन्यां तु भरद्वाजम् उपागमत् 2048032c उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् 2048033a शर्वरीं भवनन्न् अद्य सत्यशील तवाश्रमे 2048033c उषिताः स्मेह वसतिम् अनुजानातु नो भवान् 2048034a रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीद् इदम् 2048034c मधुमूलफलोपेतं चित्रकूटं व्रजेति ह 2048035a तत्र कुञ्जरयूथानि मृगयूथानि चाभितः 2048035c विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव 2048036a प्रहृष्टकोयष्टिककोकिलस्वनैर्; विनादितं तं वसुधाधरं शिवम् 2048036c मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः; सुरम्यम् आसाद्य समावसाश्रमम् 2049001a उषित्वा रजनीं तत्र राजपुत्राव् अरिंदमौ 2049001c महर्षिम् अभिवाद्याथ जग्मतुस् तं गिरिं प्रति 2049002a प्रस्थितांश् चैव तान् प्रेक्ष्य पिता पुत्रान् इवान्वगात् 2049002c ततः प्रचक्रमे वक्तुं वचनं स महामुनिः 2049003a अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् 2049003c तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् 2049004a ततो न्यग्रोधम् आसाद्य महान्तं हरितच्छदम् 2049004c विवृद्धं बहुभिर् वृक्षैः श्यामं सिद्धोपसेवितम् 2049005a क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् 2049005c पलाशबदरीमिश्रं राम वंशैश् च यामुनैः 2049006a स पन्थाश् चित्रकूटस्य गतः सुबहुशो मया 2049006c रम्यो मार्दवयुक्तश् च वनदावैर् विवर्जितः 2049006e इति पन्थानम् आवेद्य महर्षिः स न्यवर्तत 2049007a उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणम् अब्रवीत् 2049007c कृतपुण्याः स्म सौमित्रे मुनिर् यन् नो ऽनुकम्पते 2049008a इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ 2049008c सीताम् एवाग्रतः कृत्वा कालिन्दीं जग्मतुर् नदीम् 2049009a तौ काष्ठसंघाटम् अथो चक्रतुः सुमहाप्लवम् 2049009c चकार लक्ष्मणश् छित्त्वा सीतायाः सुखमानसम् 2049010a तत्र श्रियम् इवाचिन्त्यां रामो दाशरथिः प्रियाम् 2049010c ईषत्संलज्जमानां ताम् अध्यारोपयत प्लवम् 2049011a ततः प्लवेनांशुमतीं शीघ्रगाम् ऊर्मिमालिनीम् 2049011c तीरजैर् बहुभिर् वृक्षैः संतेरुर् यमुनां नदीम् 2049012a ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुनावनात् 2049012c श्यामं न्यग्रोधम् आसेदुः शीतलं हरितच्छदम् 2049013a कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् 2049013c इति सीताञ्जलिं कृत्वा पर्यगछद् वनस्पतिम् 2049014a क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ 2049014c बहून् मेध्यान् मृगान् हत्वा चेरतुर् यमुनावने 2049015a विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते 2049015c समं नदीवप्रम् उपेत्य संमतं; निवासम् आजग्मुर् अदीनदर्शनः 2050001a अथ रात्र्यां व्यतीतायाम् अवसुप्तम् अनन्तरम् 2050001c प्रबोधयाम् आस शनैर् लक्ष्मणं रघुनन्दनः 2050002a सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् 2050002c संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप 2050003a स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः 2050003c जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् 2050004a तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् 2050004c पन्थानम् ऋषिणोद्दिष्टं चित्रकूटस्य तं ययुः 2050005a ततः संप्रस्थितः काले रामः सौमित्रिणा सह 2050005c सीतां कमलपत्राक्षीम् इदं वचनम् अब्रवीत् 2050006a आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् 2050006c स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये 2050007a पश्य भल्लातकान् फुल्लान् नरैर् अनुपसेवितान् 2050007c फलपत्रैर् अवनतान् नूनं शक्ष्यामि जीवितुम् 2050008a पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण 2050008c मधूनि मधुकारीभिः संभृतानि नगे नगे 2050009a एष क्रोशति नत्यूहस् तं शिखी प्रतिकूजति 2050009c रमणीये वनोद्देशे पुष्पसंस्तरसंकटे 2050010a मातंगयूथानुसृतं पक्षिसंघानुनादितम् 2050010c चित्रकूटम् इमं पश्य प्रवृद्धशिखरं गिरिम् 2050011a ततस् तौ पादचारेण गच्छन्तौ सह सीतया 2050011c रम्यम् आसेदतुः शैलं चित्रकूटं मनोरमम् 2050012a तं तु पर्वतम् आसाद्य नानापक्षिगणायुतम् 2050012c अयं वासो भवेत् तावद् अत्र सौम्य रमेमहि 2050013a लक्ष्मणानय दारूणि दृढानि च वराणि च 2050013c कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः 2050014a तस्य तद् वचनं श्रुत्वा सौमित्रिर् विविधान् द्रुमान् 2050014c आजहार ततश् चक्रे पर्ण शालाम् अरिं दम 2050015a शुश्रूषमाणम् एकाग्रम् इदं वचनम् अब्रवीत् 2050015c ऐणेयं मांसम् आहृत्य शालां यक्ष्यामहे वयम् 2050016a स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् 2050016c अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि 2050017a तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् 2050017c लक्ष्मणः पुरुषव्याघ्रम् अथ राघवम् अब्रवीत् 2050018a अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा 2050018c देवता देवसंकाश यजस्व कुशलो ह्य् असि 2050019a रामः स्नात्वा तु नियतो गुणवाञ् जप्यकोविदः 2050019c पापसंशमनं रामश् चकार बलिम् उत्तमम् 2050020a तां वृक्षपर्णच् छदनां मनोज्ञां; यथाप्रदेशं सुकृतां निवाताम् 2050020c वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम् 2050021a अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर् द्रुमैर् युते 2050021c वनोत्तमे व्यालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः 2050022a सुरम्यम् आसाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम् 2050022c ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात् 2051001a कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह 2051001c रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः 2051002a अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् 2051002c अयोध्याम् एव नगरीं प्रययौ गाढदुर्मनाः 2051003a स वनानि सुगन्धीनि सरितश् च सरांसि च 2051003c पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च 2051004a ततः सायाह्नसमये तृतीये ऽहनि सारथिः 2051004c अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह 2051005a स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः 2051005c सुमन्त्रश् चिन्तयाम् आस शोकवेगसमाहतः 2051006a कच्चिन् न सगजा साश्वा सजना सजनाधिपा 2051006c रामसंतापदुःखेन दग्धा शोकाग्निना पुरी 2051006e इति चिन्तापरः सूतस् त्वरितः प्रविवेश ह 2051007a सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः 2051007c क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः 2051008a तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम् 2051008c अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना 2051009a ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः 2051009c अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः 2051010a शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम् 2051010c हताः स्म खलु ये नेह पश्याम इति राघवम् 2051011a दानयज्ञविवाहेषु समाजेषु महत्सु च 2051011c न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा 2051012a किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् 2051012c इति रामेण नगरं पितृवत् परिपालितम् 2051013a वातायनगतानां च स्त्रीणाम् अन्वन्तरापणम् 2051013c रामशोकाभितप्तानां शुश्राव परिदेवनम् 2051014a स राजमार्गमध्येन सुमन्त्रः पिहिताननः 2051014c यत्र राजा दशरथस् तद् एवोपययौ गृहम् 2051015a सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च 2051015c कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः 2051016a ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः 2051016c रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् 2051017a सह रामेण निर्यातो विना रामम् इहागतः 2051017c सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति 2051018a यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम् 2051018c आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति 2051019a सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् 2051019c प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् 2051020a स प्रविश्याष्टमीं कक्ष्यां राजानं दीनम् आतुलम् 2051020c पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डरे गृहे 2051021a अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च 2051021c सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् 2051022a स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्त चेतनः 2051022c मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः 2051023a ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ 2051023c उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ 2051024a सुमित्रया तु सहिता कौसल्या पतितं पतिम् 2051024c उत्थापयाम् आस तदा वचनं चेदम् अब्रवीत् 2051025a इमं तस्य महाभाग दूतं दुष्करकारिणः 2051025c वनवासाद् अनुप्राप्तं कस्मान् न प्रतिभाषसे 2051026a अद्येमम् अनयं कृत्वा व्यपत्रपसि राघव 2051026c उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता 2051027a देव यस्या भयाद् रामं नानुपृच्छसि सारथिम् 2051027c नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् 2051028a सा तथोक्त्वा महाराजं कौसल्या शोकलालसा 2051028c धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी 2051029a एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि 2051029c पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः 2051030a ततस् तम् अन्तःपुरनादम् उत्थितं; समीक्ष्य वृद्धास् तरुणाश् च मानवाः 2051030c स्त्रियश् च सर्वा रुरुदुः समन्ततः; पुरं तदासीत् पुनर् एव संकुलम् 2052001a प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः 2052001c अथाजुहाव तं सूतं रामवृत्तान्तकारणात् 2052002a वृद्धं परमसंतप्तं नवग्रहम् इव द्विपम् 2052002c विनिःश्वसन्तं ध्यायन्तम् अस्वस्थम् इव कुञ्जरम् 2052003a राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् 2052003c अश्रुपूर्णमुखं दीनम् उवाच परमार्तवत् 2052004a क्व नु वत्स्यति धर्मात्मा वृक्षमूलम् उपाश्रितः 2052004c सो ऽत्यन्तसुखितः सूत किम् अशिष्यति राघवः 2052004e भूमिपालात्मजो भूमौ शेते कथम् अनाथवत् 2052005a यं यान्तम् अनुयान्ति स्म पदातिरथकुञ्जराः 2052005c स वत्स्यति कथं रामो विजनं वनम् आश्रितः 2052006a व्यालैर् मृगैर् आचरितं कृष्णसर्पनिषेवितम् 2052006c कथं कुमारौ वैदेह्या सार्धं वनम् उपस्थितौ 2052007a सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया 2052007c राजपुत्रौ कथं पादैर् अवरुह्य रथाद् गतौ 2052008a सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ 2052008c वनान्तं प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् 2052009a किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः 2052009c सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली 2052009e आसितं शयितं भुक्तं सूत रामस्य कीर्तय 2052010a इति सूतो नरेन्द्रेण चोदितः सज्जमानया 2052010c उवाच वाचा राजानं सबाष्पपरिरब्धया 2052011a अब्रवीन् मां महाराज धर्मम् एवानुपालयन् 2052011c अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च 2052012a सूत मद्वचनात् तस्य तातस्य विदितात्मनः 2052012c शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः 2052013a सर्वम् अन्तःपुरं वाच्यं सूत मद्वचनात् त्वया 2052013c आरोग्यम् अविशेषेण यथार्हं चाभिवादनम् 2052014a माता च मम कौसल्या कुशलं चाभिवादनम् 2052014c देवि देवस्य पादौ च देववत् परिपालय 2052015a भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च 2052015c सर्वास्व् एव यथान्यायं वृत्तिं वर्तस्व मातृषु 2052016a वक्तव्यश् च महाबाहुर् इक्ष्वाकुकुलनन्दनः 2052016c पितरं यौवराज्यस्थो राज्यस्थम् अनुपालय 2052017a इत्य् एवं मां महाराज ब्रुवन्न् एव महायशाः 2052017c रामो राजीवताम्राक्षो भृशम् अश्रूण्य् अवर्तयत् 2052018a लक्ष्मणस् तु सुसंक्रुद्धो निःश्वसन् वाक्यम् अब्रवीत् 2052018c केनायम् अपराधेन राजपुत्रो विवासितः 2052019a यदि प्रव्राजितो रामो लोभकारणकारितम् 2052019c वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् 2052019e रामस्य तु परित्यागे न हेतुम् उपलक्षये 2052020a असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् 2052020c जनयिष्यति संक्रोशं राघवस्य विवासनम् 2052021a अहं तावन् महाराजे पितृत्वं नोपलक्षये 2052021c भ्राता भर्ता च बन्धुश् च पिता च मम राघवः 2052022a सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् 2052022c सर्वलोको ऽनुरज्येत कथं त्वानेन कर्मणा 2052023a जानकी तु महाराज निःश्वसन्ती तपस्विनी 2052023c भूतोपहतचित्तेव विष्ठिता विष्मृता स्थिता 2052024a अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी 2052024c तेन दुःखेन रुदती नैव मां किं चिद् अब्रवीत् 2052025a उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता 2052025c मुमोच सहसा बाष्पं मां प्रयान्तम् उदीक्ष्य सा 2052026a तथैव रामो ऽश्रुमुखः कृताञ्जलिः; स्थितो ऽभवल् लक्ष्मणबाहुपालितः 2052026c तथैव सीता रुदती तपस्विनी; निरीक्षते राजरथं तथैव माम् 2053001a मम त्व् अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि 2053001c उष्णम् अश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् 2053002a उभाभ्यां राजपुत्राभ्याम् अथ कृत्वाहम् अज्ञलिम् 2053002c प्रस्थितो रथम् आस्थाय तद् दुःखम् अपि धारयन् 2053003a गुहेव सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् 2053003c आशया यदि मां रामः पुनः शब्दापयेद् इति 2053004a विषये ते महाराज रामव्यसनकर्शिताः 2053004c अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः 2053005a न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च 2053005c रामशोकाभिभूतं तन् निष्कूजम् अभवद् वनम् 2053006a लीनपुष्करपत्राश् च नरेन्द्र कलुषोदकाः 2053006c संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः 2053007a जलजानि च पुष्पाणि माल्यानि स्थलजानि च 2053007c नाद्य भान्त्य् अल्पगन्धीनि फलानि च यथा पुरम् 2053008a प्रविशन्तम् अयोध्यां मां न कश् चिद् अभिनन्दति 2053008c नरा रामम् अपश्यन्तो निःश्वसन्ति मुहुर् मुहुः 2053009a हर्म्यैर् विमानैः प्रासादैर् अवेक्ष्य रथम् आगतम् 2053009c हाहाकारकृता नार्यो रामादर्शनकर्शिताः 2053010a आयतैर् विमलैर् नेत्रैर् अश्रुवेगपरिप्लुतैः 2053010c अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः 2053011a नामित्राणां न मित्राणाम् उदासीनजनस्य च 2053011c अहम् आर्ततया कं चिद् विशेषं नोपलक्षये 2053012a अप्रहृष्टमनुष्या च दीननागतुरंगमा 2053012c आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना 2053013a निरानन्दा महाराज रामप्रव्राजनातुरा 2053013c कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा 2053014a सूतस्य वचनं श्रुत्वा वाचा परमदीनया 2053014c बाष्पोपहतया राजा तं सूतम् इदम् अब्रवीत् 2053015a कैकेय्या विनियुक्तेन पापाभिजनभावया 2053015c मया न मन्त्रकुशलैर् वृद्धैः सह समर्थितम् 2053016a न सुहृद्भिर् न चामात्यैर् मन्त्रयित्वा न नैगमैः 2053016c मयायम् अर्थः संमोहात् स्त्रीहेतोः सहसा कृतः 2053017a भवितव्यतया नूनम् इदं वा व्यसनं महत् 2053017c कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया 2053018a सूत यद्य् अस्ति ते किं चिन् मयापि सुकृतं कृतम् 2053018c त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् 2053019a यद् यद् यापि ममैवाज्ञा निवर्तयतु राघवम् 2053019c न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् 2053020a अथ वापि महाबाहुर् गतो दूरं भविष्यति 2053020c माम् एव रथम् आरोप्य शीघ्रं रामाय दर्शय 2053021a वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः 2053021c यदि जीवामि साध्व् एनं पश्येयं सह सीतया 2053022a लोहिताक्षं महाबाहुम् आमुक्तमणिकुण्डलम् 2053022c रामं यदि न पश्यामि गमिष्यामि यमक्षयम् 2053023a अतो नु किं दुःखतरं यो ऽहम् इक्ष्वाकुनन्दनम् 2053023c इमाम् अवस्थाम् आपन्नो नेह पश्यामि राघवम् 2053024a हा राम रामानुज हा हा वैदेहि तपस्विनी 2053024c न मां जानीत दुःखेन म्रियमाणम् अनाथवत् 2053024e दुस्तरो जीवता देवि मयायं शोकसागरः 2053025a अशोभनं यो ऽहम् इहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम् 2053025c इतीव राजा विलपन् महायशाः; पपात तूर्णं शयने स मूर्छितः 2053026a इति विलपति पार्थिवे प्रनष्टे; करुणतरं द्विगुणं च रामहेतोः 2053026c वचनम् अनुनिशम्य तस्य देवी; भयम् अगमत् पुनर् एव राममाता 2054001a ततो भूतोपसृष्टेव वेपमाना पुनः पुनः 2054001c धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत् 2054002a नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः 2054002c तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम् 2054003a निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि 2054003c अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् 2054004a बाष्पवेगौपहतया स वाचा सज्जमानया 2054004c इदम् आश्वासयन् देवीं सूतः प्राञ्जलिर् अब्रवीत् 2054005a त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा 2054005c व्यवधूय च संतापं वने वत्स्यति राघवः 2054006a लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने 2054006c आराधयति धर्मज्ञः परलोकं जितेन्द्रियः 2054007a विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव 2054007c विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा 2054008a नास्या दैन्यं कृतं किं चित् सुसूक्ष्मम् अपि लक्षये 2054008c उचितेव प्रवासानां वैदेही प्रतिभाति मा 2054009a नगरोपवनं गत्वा यथा स्म रमते पुरा 2054009c तथैव रमते सीता निर्जनेषु वनेष्व् अपि 2054010a बालेव रमते सीता बालचन्द्रनिभानना 2054010c रामा रामे ह्य् अदीनात्मा विजने ऽपि वने सती 2054011a तद्गतं हृदयं ह्य् अस्यास् तद् अधीनं च जीवितम् 2054011c अयोध्यापि भवेत् तस्या रामहीना तथा वनम् 2054012a पथि पृच्छति वैदेही ग्रामांश् च नगराणि च 2054012c गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि 2054013a अध्वना वातवेगेन संभ्रमेणातपेन च 2054013c न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा 2054014a सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् 2054014c वदनं तद्वदान्याया वैदेह्या न विकम्पते 2054015a अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ 2054015c अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ 2054016a नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी 2054016c इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा 2054017a गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता 2054017c नाहारयति संत्रासं बाहू रामस्य संश्रिता 2054018a न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः 2054018c इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् 2054019a विधूय शोकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः 2054019c वने रता वन्यफलाशनाः पितुः; शुभां प्रतिज्ञां परिपालयन्ति ते 2054020a तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशोककर्शिता 2054020c न चैव देवी विरराम कूजितात्; प्रियेति पुत्रेति च राघवेति च 2055001a वनं गते धर्मपरे रामे रमयतां वरे 2055001c कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् 2055002a यद्य् अपित्रिषु लोकेषु प्रथितं ते मयद् यशः 2055002c सानुक्रोशो वदान्यश् च प्रियवादी च राघवः 2055003a कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया 2055003c दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः 2055004a सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता 2055004c कथम् उष्णं च शीतं च मैथिली प्रसहिष्यते 2055005a भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् 2055005c वन्यं नैवारम् आहारं कथं सीतोपभोक्ष्यते 2055006a गीतवादित्रनिर्घोषं श्रुत्वा शुभम् अनिन्दिता 2055006c कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्य् अशोभनम् 2055007a महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः 2055007c भुजं परिघसंकाशम् उपधाय महाबलः 2055008a पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम् उत्तमम् 2055008c कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् 2055009a वज्रसारमयं नूनं हृदयं मे न संशयः 2055009c अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा 2055010a यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति 2055010c जह्याद् राज्यं च कोशं च भरतेनोपभोक्ष्यते 2055011a एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते 2055011c भ्राता ज्येष्ठा वरिष्ठाश् च किमर्थं नावमंस्यते 2055012a न परेणाहृतं भक्ष्यं व्याघ्रः खादितुम् इच्छति 2055012c एवम् एव नरव्याघ्रः परलीढं न मंस्यते 2055013a हविर् आज्यं पुरोडाशाः कुशा यूपाश् च खादिराः 2055013c नैतानि यातयामानि कुर्वन्ति पुनर् अध्वरे 2055014a तथा ह्य् आत्तम् इदं राज्यं हृतसारां सुराम् इव 2055014c नाभिमन्तुम् अलं रामो नष्टसोमम् इवाध्वरम् 2055015a नैवंविधम् असत्कारं राघवो मर्षयिष्यति 2055015c बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् 2055016a स तादृशः सिंहबलो वृषभाक्षो नरर्षभः 2055016c स्वयम् एव हतः पित्रा जलजेनात्मजो यथा 2055017a द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः 2055017c यदि ते धर्मनिरते त्वया पुत्रे विवासिते 2055018a गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः 2055018c तृतीया ज्ञातयो राजंश् चतुर्थी नेह विद्यते 2055019a तत्र त्वं चैव मे नास्ति रामश् च वनम् आश्रितः 2055019c न वनं गन्तुम् इच्छामि सर्वथा हि हता त्वया 2055020a हतं त्वया राज्यम् इदं सराष्ट्रं; हतस् तथात्मा सह मन्त्रिभिश् च 2055020c हता सपुत्रास्मि हताश् च पौराः; सुतश् च भार्या च तव प्रहृष्टौ 2055021a इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः 2055021c ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस् तदास्मरत् 2056001a एवं तु क्रुद्धया राजा राममात्रा सशोकया 2056001c श्रावितः परुषं वाक्यं चिन्तयाम् आस दुःखितः 2056002a तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् 2056002c यद् अनेन कृतं पूर्वम् अज्ञानाच् छब्दवेधिना 2056003a अमनास् तेन शोकेन रामशोकेन च प्रभुः 2056003c दह्यमानस् तु शोकाभ्यां कौसल्याम् आह भूपतिः 2056004a प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलिः 2056004c वत्सला चानृशंसा च त्वं हि नित्यं परेष्व् अपि 2056005a भर्ता तु खलु नारीणां गुणवान् निर्गुणो ऽपि वा 2056005c धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् 2056006a सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर 2056006c नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् 2056007a तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् 2056007c कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् 2056008a स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्मम् इवाञ्जलिम् 2056008c संभ्रमाद् अब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः 2056009a प्रसीद शिरसा याचे भूमौ निततितास्मि ते 2056009c याचितास्मि हता देव हन्तव्याहं न हि त्वया 2056010a नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता 2056010c उभयोर् लोकयोर् वीर पत्या या संप्रसाद्यते 2056011a जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् 2056011c पुत्रशोकार्तया तत् तु मया किम् अपि भाषितम् 2056012a शोको नाशयते धैर्यं शोको नाशयते श्रुतम् 2056012c शोको नाशयते सर्वं नास्ति शोकसमो रिपुः 2056013a शयम् आपतितः सोढुं प्रहरो रिपुहस्ततः 2056013c सोढुम् आपतितः शोकः सुसूक्ष्मो ऽपि न शक्यते 2056014a वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते 2056014c यः शोकहतहर्षायाः पञ्चवर्षोपमो मम 2056015a तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्धते 2056015c अदीनाम् इव वेगेन समुद्रसलिलं महत् 2056016a एवं हि कथयन्त्यास् तु कौसल्यायाः शुभं वचः 2056016c मन्दरश्मिर् अभूत् सुर्यो रजनी चाभ्यवर्तत 2056017a अथ प्रह्लादितो वाक्यैर् देव्या कौसल्यया नृपः 2056017c शोकेन च समाक्रान्तो निद्राया वशम् एयिवान् 2057001a प्रतिबुद्धो मुहुर् तेन शोकोपहतचेतनः 2057001c अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत 2057002a रामलक्ष्मणयोश् चैव विवासाद् वासवोपमम् 2057002c आविवेशोपसर्गस् तं तमः सूर्यम् इवासुरम् 2057003a स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् 2057003c अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् 2057003e कौसल्यां पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् 2057004a यद् आचरति कल्याणि शुभं वा यदि वाशुभम् 2057004c तद् एव लभते भद्रे कर्ता कर्मजम् आत्मनः 2057005a गुरु लाघवम् अर्थानाम् आरम्भे कर्मणां फलम् 2057005c दोषं वा यो न जानाति स बाल इति होच्यते 2057006a कश् चिद् आम्रवणं छित्त्वा पलाशांश् च निषिञ्चति 2057006c पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे 2057007a सो ऽहम् आम्रवणं छित्त्वा पलाशांश् च न्यषेचयम् 2057007c रामं फलागमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः 2057008a लब्धशब्देन कौसल्ये कुमारेण धनुष्मता 2057008c कुमारः शब्दवेधीति मया पापम् इदं कृतम् 2057008e तद् इदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् 2057009a संमोहाद् इह बालेन यथा स्याद् भक्षितं विषम् 2057009c एवं ममाप्य् अविज्ञातं शब्दवेध्यमयं फलम् 2057010a देव्य् अनूढा त्वम् अभवो युवराजो भवाम्य् अहम् 2057010c ततः प्रावृड् अनुप्राप्ता मदकामविवर्धिनी 2057011a उपास्यहि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः 2057011c परेताचरितां भीमां रविर् आविशते दिशम् 2057012a उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः 2057012c ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः 2057013a पतितेनाम्भसा छन्नः पतमानेन चासकृत् 2057013c आबभौ मत्तसारङ्गस् तोयराशिर् इवाचलः 2057014a तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी 2057014c व्यायाम कृतसंकल्पः सरयूम् अन्वगां नदीम् 2057015a निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् 2057015c अन्यं वा श्वापदं कं चिज् जिघांसुर् अजितेन्द्रियः 2057016a अथान्धकारे त्व् अश्रौषं जले कुम्भस्य पर्यतः 2057016c अचक्षुर् विषये घोषं वारणस्येव नर्दतः 2057017a ततो ऽहं शरम् उद्धृत्य दीप्तम् आशीविषोपमम् 2057017c अमुञ्चं निशितं बाणम् अहम् आशीविषोपमम् 2057018a तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः 2057018c हा हेति पततस् तोये वाग् अभूत् तत्र मानुषी 2057018e कथम् अस्मद्विधे शस्त्रं निपतेत् तु तपस्विनि 2057019a प्रविविक्तां नदीं रात्राव् उदाहारो ऽहम् आगतः 2057019c इषुणाभिहतः केन कस्य वा किं कृतं मया 2057020a ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः 2057020c कथं नु शस्त्रेण वधो मद्विधस्य विधीयते 2057021a जटाभारधरस्यैव वल्कलाजिनवाससः 2057021c को वधेन ममार्थी स्यात् किं वास्यापकृतं मया 2057022a एवं निष्फलम् आरब्धं केवलानर्थसंहितम् 2057022c न कश् चित् साधु मन्येत यथैव गुरुतल्पगम् 2057023a नेमं तथानुशोचामि जीवितक्षयम् आत्मनः 2057023c मातरं पितरं चोभाव् अनुशोचामि मद्विधे 2057024a तद् एतान् मिथुनं वृद्धं चिरकालभृतं मया 2057024c मयि पञ्चत्वम् आपन्ने कां वृत्तिं वर्तयिष्यति 2057025a वृद्धौ च मातापितराव् अहं चैकेषुणा हतः 2057025c केन स्म निहताः सर्वे सुबालेनाकृतात्मना 2057026a तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः 2057026c कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि 2057027a तं देशम् अहम् आगम्य दीनसत्त्वः सुदुर्मनाः 2057027c अपश्यम् इषुणा तीरे सरय्वास् तापसं हतम् 2057028a स माम् उद्वीक्ष्य नेत्राभ्यां त्रस्तम् अस्वस्थचेतसम् 2057028c इत्य् उवाच वचः क्रूरं दिधक्षन्न् इव तेजसा 2057029a किं तवापकृतं राजन् वने निवसता मया 2057029c जिहीर्षुर् अम्भो गुर्वर्थं यद् अहं ताडितस् त्वया 2057030a एकेन खलु बाणेन मर्मण्य् अभिहते मयि 2057030c द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे 2057031a तौ नूनं दुर्बलाव् अन्धौ मत्प्रतीक्षौ पिपासितौ 2057031c चिरम् आशाकृतां तृष्णां कष्टां संधारयिष्यतः 2057032a न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा 2057032c पिता यन् मां न जानाति शयानं पतितं भुवि 2057033a जानन्न् अपि च किं कुर्याद् अशक्तिर् अपरिक्रमः 2057033c भिद्यमानम् इवाशक्तस् त्रातुम् अन्यो नगो नगम् 2057034a पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव 2057034c न त्वाम् अनुदहेत् क्रुद्धो वनं वह्निर् इवैधितः 2057035a इयम् एकपदी राजन् यतो मे पितुर् आश्रमः 2057035c तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् 2057036a विशल्यं कुरु मां राजन् मर्म मे निशितः शरः 2057036c रुणद्धि मृदु सोत्सेधं तीरम् अम्बुरयो यथा 2057037a न द्विजातिर् अहं राजन् मा भूत् ते मनसो व्यथा 2057037c शूद्रायाम् अस्मि वैश्येन जातो जनपदाधिप 2057038a इतीव वदतः कृच्छ्राद् बाणाभिहतमर्मणः 2057038c तस्य त्व् आनम्यमानस्य तं बाणम् अहम् उद्धरम् 2057039a जलार्द्रगात्रं तु विलप्य कृच्छान्; मर्मव्रणं संततम् उच्छसन्तम् 2057039c ततः सरय्वां तम् अहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः 2058001a तद् अज्ञानान् महत् पापं कृत्वा संकुलितेन्द्रियः 2058001c एकस् त्व् अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् 2058002a ततस् तं घटम् आदय पूर्णं परमवारिणा 2058002c आश्रमं तम् अहं प्राप्य यथाख्यातपथं गतः 2058003a तत्राहं दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ 2058003c अपश्यं तस्य पितरौ लूनपक्षाव् इव द्विजौ 2058004a तन्निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ 2058004c ताम् आशां मत्कृते हीनाव् उदासीनाव् अनाथवत् 2058005a पदशब्दं तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत 2058005c किं चिरायसि मे पुत्र पानीयं क्षिप्रम् आनय 2058006a यन्निमित्तम् इदं तात सलिले क्रीडितं त्वया 2058006c उत्कण्ठिता ते मातेयं प्रविश क्षिप्रम् आश्रमम् 2058007a यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया 2058007c न तन् मनसि कर्तव्यं त्वया तात तपस्विना 2058008a त्वं गतिस् त्व् अगतीनां च चक्षुस् त्वं हीनचक्षुषाम् 2058008c समासक्तास् त्वयि प्राणाः किं चिन् नौ नाभिभाषसे 2058009a मुनिम् अव्यक्तया वाचा तम् अहं सज्जमानया 2058009c हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् 2058010a मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग्बलम् 2058010c आचचक्षे त्व् अहं तस्मै पुत्रव्यसनजं भयम् 2058011a क्षत्रियो ऽहं दशरथो नाहं पुत्रो महात्मनः 2058011c सज्जनावमतं दुःखम् इदं प्राप्तं स्वकर्मजम् 2058012a भगवंश् चापहस्तो ऽहं सरयूतीरम् आगतः 2058012c जिघांसुः श्वापदं किं चिन् निपाने वागतं गजम् 2058013a तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः 2058013c द्विपो ऽयम् इति मत्वा हि बाणेनाभिहतो मया 2058014a गत्वा नद्यास् ततस् तीरम् अपश्यम् इषुणा हृदि 2058014c विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् 2058015a भगवञ् शब्दम् आलक्ष्य मया गजजिघांसुना 2058015c विसृष्टो ऽम्भसि नाराचस् तेन ते निहतः सुतः 2058016a स चोद्धृतेन बाणेन तत्रैव स्वर्गम् आस्थितः 2058016c भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च 2058017a अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया 2058017c शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः 2058018a स तच् छ्रुत्वा वचः क्रूरं निःश्वसञ् शोककर्शितः 2058018c माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् 2058019a यद्य् एतद् अशुभं कर्म न स्म मे कथयेः स्वयम् 2058019c फलेन् मूर्धा स्म ते राजन् सद्यः शतसहस्रधा 2058020a क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः 2058020c ज्ञानपूर्वं कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् 2058021a अज्ञानाद् धि कृतं यस्माद् इदं तेनैव जीवसि 2058021c अपि ह्य् अद्य कुलं नस्याद् राघवाणां कुतो भवान् 2058022a नय नौ नृप तं देशम् इति मां चाभ्यभाषत 2058022c अद्य तं द्रष्टुम् इच्छावः पुत्रं पश्चिमदर्शनम् 2058023a रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम् 2058023c शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् 2058024a अथाहम् एकस् तं देशं नीत्वा तौ भृशदुःखितौ 2058024c अस्पर्शयम् अहं पुत्रं तं मुनिं सह भार्यया 2058025a तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ 2058025c निपेततुः शरीरे ऽस्य पिता चास्येदम् अब्रवीत् 2058026a न न्व् अहं ते प्रियः पुत्र मातरं पश्य धार्मिक 2058026c किं नु नालिङ्गसे पुत्र सुकुमार वचो वद 2058027a कस्य वापररात्रे ऽहं श्रोष्यामि हृदयंगमम् 2058027c अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः 2058028a को मां संध्याम् उपास्यैव स्नात्वा हुतहुताशनः 2058028c श्लाघयिष्यत्य् उपासीनः पुत्रशोकभयार्दितम् 2058029a कन्दमूलफलं हृत्वा को मां प्रियम् इवातिथिम् 2058029c भोजयिष्यत्य् अकर्मण्यम् अप्रग्रहम् अनायकम् 2058030a इमाम् अन्धां च वृद्धां च मातरं ते तपस्विनीम् 2058030c कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् 2058031a तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति 2058031c श्वो मया सह गन्तासि जनन्या च समेधितः 2058032a उभाव् अपि च शोकार्ताव् अनाथौ कृपणौ वने 2058032c क्षिप्रम् एव गमिष्यावस् त्वया हीनौ यमक्षयम् 2058033a ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् 2058033c क्षमतां धर्मराजो मे बिभृयात् पितराव् अयम् 2058034a अपापो ऽसि यथा पुत्र निहतः पापकर्मणा 2058034c तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् 2058035a यान्ति शूरा गतिं यां च संग्रामेष्व् अनिवर्तिनः 2058035c हतास् त्व् अभिमुखाः पुत्र गतिं तां परमां व्रज 2058036a यां गतिं सगरः शैब्यो दिलीपो जनमेजयः 2058036c नहुषो धुन्धुमारश् च प्राप्तास् तां गच्छ पुत्रक 2058037a या गतिः सर्वसाधूनां स्वाध्यायात् पतसश् च या 2058037c भूमिदस्याहिताग्नेश् च एकपत्नीव्रतस्य च 2058038a gosahasrapradAtqNAM या या गुरुभृताम् अपि 2058038c देहन्यासकृतां या च तां गतिं गच्छ पुत्रक 2058038e न हि त्व् अस्मिन् कुले जातो गच्छत्य् अकुशलां गतिम् 2058039a एवं स कृपणं तत्र पर्यदेवयतासकृत् 2058039c ततो ऽस्मै कर्तुम् उदकं प्रवृत्तः सह भार्यया 2058040a स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः 2058040c आश्वास्य च मुहूर्तं तु पितरौ वाक्यम् अब्रवीत् 2058041a स्थानम् अस्मि महत् प्राप्तो भवतोः परिचारणात् 2058041c भवन्ताव् अपि च क्षिप्रं मम मूलम् उपैष्यतः 2058042a एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता 2058042c आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः 2058043a स कृत्वा तूदकं तूर्णं तापसः सह भार्यया 2058043c माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् 2058044a अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा 2058044c यच् छरेणैकपुत्रं मां त्वम् अकार्षीर् अपुत्रकम् 2058045a त्वया तु यद् अविज्ञानान् निहतो मे सुतः शुचिः 2058045c तेन त्वाम् अभिशप्स्यामि सुदुःखम् अतिदारुणम् 2058046a पुत्रव्यसनजं दुःखं यद् एतन् मम साम्प्रतम् 2058046c एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि 2058047a तस्मान् माम् आगतं भद्रे तस्योदारस्य तद् वचः 2058047c यद् अहं पुत्रशोकेन संत्यक्ष्याम्य् अद्य जीवितम् 2058048a यदि मां संस्पृशेद् रामः सकृद् अद्यालभेत वा 2058048c न तन् मे सदृशं देवि यन् मया राघवे कृतम् 2058049a चक्षुषा त्वां न पश्यामि स्मृतिर् मम विलुप्यते 2058049c दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् 2058050a अतस् तु किं दुःखतरं यद् अहं जीवितक्षये 2058050c न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् 2058051a न ते मनुष्या देवास् ते ये चारुशुभकुण्डलम् 2058051c मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः 2058052a पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् 2058052c धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् 2058053a सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च 2058053c सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् 2058054a निवृत्तवनवासं तम् अयोध्यां पुनर् आगतम् 2058054c द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा 2058055a अयम् आत्मभवः शोको माम् अनाथम् अचेतनम् 2058055c संसादयति वेगेन यथा कूलं नदीरयः 2058056a हा राघव महाबाहो हा ममायास नाशन 2058056c राजा दशरथः शोचञ् जीवितान्तम् उपागमत् 2058057a तथा तु दीनं कथयन् नराधिपः; प्रियस्य पुत्रस्य विवासनातुरः 2058057c गते ऽर्धरात्रे भृशदुःखपीडितस्; तदा जहौ प्राणम् उदारदर्शनः 2059001a अथ रात्र्यां व्यतीतायां प्रातर् एवापरे ऽहनि 2059001c बन्दिनः पर्युपातिष्ठंस् तत् पार्थिवनिवेशनम् 2059002a ततः शुचिसमाचाराः पर्युपस्थान कोविदः 2059002c स्त्रीवर्षवरभूयिष्ठा उपतस्थुर् यथापुरम् 2059003a हरिचन्दनसंपृक्तम् उदकं काञ्चनैर् घटैः 2059003c आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि 2059004a मङ्गलालम्भनीयानि प्राशनीयान् उपस्करान् 2059004c उपनिन्युस् तथाप्य् अन्याः कुमारी बहुलाः स्त्रियः 2059005a अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः 2059005c ताः स्त्रियस् तु समागम्य भर्तारं प्रत्यबोधयन् 2059006a ता वेपथुपरीताश् च राज्ञः प्राणेषु शङ्किताः 2059006c प्रतिस्रोतस् तृणाग्राणां सदृशं संचकम्पिरे 2059007a अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम् 2059007c यत् तद् आशङ्कितं पापं तस्य जज्ञे विनिश्चयः 2059008a ततः प्रचुक्रुशुर् दीनाः सस्वरं ता वराङ्गनाः 2059008c करेणव इवारण्ये स्थानप्रच्युतयूथपाः 2059009a तासाम् आक्रन्द शब्देन सहसोद्गतचेतने 2059009c कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः 2059010a कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् 2059010c हा नाथेति परिक्रुश्य पेततुर् धरणीतले 2059011a सा कोसलेन्द्रदुहिता वेष्टमाना महीतले 2059011c न बभ्राज रजोध्वस्ता तारेव गगनच्युता 2059012a तत् समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् 2059012c सर्वतस् तुमुलाक्रन्दं परितापार्तबान्धवम् 2059013a सद्यो निपतितानन्दं दीनविक्लवदर्शनम् 2059013c बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः 2059014a अतीतम् आज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः 2059014c भृशं रुदन्त्यः करुणं सुदुःखिताः; प्रगृह्य बाहू व्यलपन्न् अनाथवत् 2060001a तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम् 2060001c हतप्रभम् इवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् 2060002a कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता 2060002c उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत 2060003a सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम् 2060003c त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि 2060004a विहाय मां गतो रामो भर्ता च स्वर्गतो मम 2060004c विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे 2060005a भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः 2060005c इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः 2060006a न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन् 2060006c कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम् 2060007a अनियोगे नियुक्तेन राज्ञा रामं विवासितम् 2060007c सभार्यं जनकः श्रुत्वा परितप्स्यत्य् अहं यथा 2060008a रामः कमलपत्राक्षो जीवनाशम् इतो गतः 2060008c विदेहराजस्य सुता तहा सीता तपस्विनी 2060008e दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति 2060009a नदतां भीमघोषाणां निशासु मृगपक्षिणाम् 2060009c निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति 2060010a वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनिचिन्तयन् 2060010c सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् 2060011a तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् 2060011c व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः 2060012a तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम् 2060012c राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम् 2060013a न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः 2060013c सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम् 2060014a तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् 2060014c हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन् 2060015a बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः 2060015c रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् 2060016a निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता 2060016c पुरी नाराजतायोध्या हीना राज्ञा महात्मना 2060017a बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना 2060017c शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् 2060018a गतप्रभा द्यौर् इव भास्करं विना; व्यपेतनक्षत्रगणेव शर्वरी 2060018c पुरी बभासे रहिता महात्मना; न चास्रकण्ठाकुलमार्गचत्वरा 2060019a नराश् च नार्यश् च समेत्य संघशो; विगर्हमाणा भरतस्य मातरम् 2060019c तदा नगर्यां नरदेवसंक्षये; बभूवुर् आर्ता न च शर्म लेभिरे 2061001a व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः 2061001c समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः 2061002a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 2061002c कात्ययनो गौतमश् च जाबालिश् च महायशाः 2061003a एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन् 2061003c वसिष्ठम् एवाभिमुखाः श्रेष्ठो राजपुरोहितम् 2061004a अतीता शर्वरी दुःखं या नो वर्षशतोपमा 2061004c अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे 2061005a स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः 2061005c लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह 2061006a उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ 2061006c पुरे राजगृहे रम्ये मातामहनिवेशने 2061007a इक्ष्वाकूणाम् इहाद्यैव कश् चिद् राजा विधीयताम् 2061007c अराजकं हि नो राष्ट्रं न विनाशम् अवाप्नुयात् 2061008a नाराजले जनपदे विद्युन्माली महास्वनः 2061008c अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा 2061009a नाराजके जनपदे बीजमुष्टिः प्रकीर्यते 2061009c नाराकके पितुः पुत्रो भार्या वा वर्तते वशे 2061010a अराजके धनं नास्ति नास्ति भार्याप्य् अराजके 2061010c इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके 2061011a नाराजके जनपदे कारयन्ति सभां नराः 2061011c उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च 2061012a नाराजके जनपदे यज्ञशीला द्विजातयः 2061012c सत्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः 2061013a नाराजके जनपदे प्रभूतनटनर्तकाः 2061013c उत्सवाश् च समाजाश् च वर्धन्ते राष्ट्रवर्धनाः 2061014a नारजके जनपदे सिद्धार्था व्यवहारिणः 2061014c कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः 2061015a नाराजके जनपदे वाहनैः शीघ्रगामिभिः 2061015c नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः 2061016a नाराकजे जनपदे धनवन्तः सुरक्षिताः 2061016c शेरते विवृत द्वाराः कृषिगोरक्षजीविनः 2061017a नाराजके जनपदे वणिजो दूरगामिनः 2061017c गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः 2061018a नाराजके जनपदे चरत्य् एकचरो वशी 2061018c भावयन्न् आत्मनात्मानं यत्रसायंगृहो मुनिः 2061019a नाराजके जनपदे योगक्षेमं प्रवर्तते 2061019c न चाप्य् अराजके सेना शत्रून् विषहते युधि 2061020a यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम् 2061020c अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम् 2061021a नाराजके जनपदे स्वकं भवति कस्य चित् 2061021c मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् 2061022a येहि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः 2061022c ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः 2061023a अहो तम इवेदं स्यान् न प्रज्ञायेत किं चन 2061023c राजा चेन् न भवे&l लोके विभजन् साध्वसाधुनी 2061024a जीवत्य् अपि महाराजे तवैव वचनं वयम् 2061024c नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः 2061025a स नः समीक्ष्य द्विजवर्यवृत्तं; नृपं विना राज्यम् अरण्यभूतम् 2061025c कुमारम् इक्ष्वाकुसुतं वदान्यं; त्वम् एव राजानम् इहाभिषिञ्चय 2062001a तेषां तद् वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह 2062001c मित्रामात्यगणान् सर्वान् ब्राह्मणांस् तान् इदं वचः 2062002a यद् असौ मातुलकुले पुरे राजगृहे सुखी 2062002c भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः 2062003a तच् छीघ्रं जवना दूता गच्छन्तु त्वरितैर् हयैः 2062003c आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् 2062004a गच्छन्त्व् इति ततः सर्वे वसिष्ठं वाक्यम् अब्रुवन् 2062004c तेषां तद् वचनं श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् 2062005a एहि सिद्धार्थ विजय जयन्ताशोकनन्दन 2062005c श्रूयताम् इतिकर्तव्यं सर्वान् एव ब्रवीमि वः 2062006a पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर् हयैः 2062006c त्यक्तशोकैर् इदं वाच्यः शासनाद् भरतो मम 2062007a पुरोहितस् त्वां कुशलं प्राह सर्वे च मन्त्रिणः 2062007c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2062008a मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् 2062008c भवन्तः शंसिषुर् गत्वा राघवाणाम् इमं क्षयम् 2062009a कौशेयानि च वस्त्राणि भूषणानि वराणि च 2062009c क्षिप्रम् आदाय राज्ञश् च भरतस्य च गच्छत 2062009e वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः 2062010a ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः 2062010c पाञ्चालदेशम् आसाद्य मध्येन कुरुजाङ्गलम् 2062011a ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् 2062011c उपातिजग्मुर् वेगेन शरदण्डां जनाकुलाम् 2062012a निकूलवृक्षम् आसाद्य दिव्यं सत्योपयाचनम् 2062012c अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् 2062013a अभिकालं ततः प्राप्य तेजोभिभवनाच् च्युताः 2062013c ययुर् मध्येन बाह्लीकान् सुदामानं च पर्वतम् 2062013e विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् 2062014a ते श्रान्तवाहना दूता विकृष्टेन सता पथा 2062014c गिरि व्रजं पुर वरं शीघ्रम् आसेदुर् अञ्जसा 2062015a भर्तुः प्रियार्थं कुलरक्षणार्थं; भर्तुश् च वंशस्य परिग्रहार्थम् 2062015c अहेडमानास् त्वरया स्म दूता; रात्र्यां तु ते तत् पुरम् एव याताः 2063001a याम् एव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् 2063001c भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयम् अप्रियः 2063002a व्युष्टाम् एव तु तां रात्रिं दृष्ट्वा तं स्वप्नम् अप्रियम् 2063002c पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत 2063003a तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः 2063003c आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः 2063004a वादयन्ति तथा शान्तिं लासयन्त्य् अपि चापरे 2063004c नाटकान्य् अपरे प्राहुर् हास्यानि विविधानि च 2063005a स तैर् महात्मा भरतः सखिभिः प्रिय वादिभिः 2063005c गोष्ठीहास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः 2063006a तम् अब्रवीत् प्रियसखो भरतं सखिभिर् वृतम् 2063006c सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे 2063007a एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह 2063007c शृणु त्वं यन् निमित्तंमे दैन्यम् एतद् उपागतम् 2063008a स्वप्ने पितरम् अद्राक्षं मलिनं मुक्तमूर्धजम् 2063008c पतन्तम् अद्रिशिखरात् कलुषे गोमये ह्रदे 2063009a प्लवमानश् च मे दृष्टः स तस्मिन् गोमयह्रदे 2063009c पिबन्न् अञ्जलिना तैलं हसन्न् इव मुहुर् मुहुः 2063010a ततस् तिलोदनं भुक्त्वा पुनः पुनर् अधःशिराः 2063010c तैलेनाभ्यक्तसर्वाङ्गस् तैलम् एवावगाहत 2063011a स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि 2063011c सहसा चापि संशन्तं ज्वलितं जातवेदसम् 2063012a अवदीर्णां च पृथिवीं शुष्कांश् च विविधान् द्रुमान् 2063012c अहं पश्यामि विध्वस्तान् सधूमांश् चैव पार्वतान् 2063013a पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् 2063013c प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः 2063014a त्वरमाणश् च धर्मात्मा रक्तमाल्यानुलेपनः 2063014c रथेन खरयुक्तेन प्रयातो दक्षिणामुखः 2063015a एवम् एतन् मया दृष्टम् इमां रात्रिं भयावहाम् 2063015c अहं रामो ऽथ वा राजा लक्ष्मणो वा मरिष्यति 2063016a नरो यानेन यः स्वप्ने खरयुक्तेन याति हि 2063016c अचिरात् तस्य धूमाग्रं चितायां संप्रदृश्यते 2063016e एतन्निमित्तं दीनो ऽहं तन् न वः प्रतिपूजये 2063017a शुष्यतीव च मे कण्ठो न स्वस्थम् इव मे मनः 2063017c जुगुप्सन्न् इव चात्मानं न च पश्यामि कारणम् 2063018a इमां हि दुःस्वप्नगतिं निशाम्य ताम्; अनेकरूपाम् अवितर्कितां पुरा 2063018c भयं महत् तद् धृदयान् न याति मे; विचिन्त्य राजानम् अचिन्त्यदर्शनम् 2064001a भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः 2064001c प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् 2064002a समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः 2064002c राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः 2064003a पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः 2064003c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2064004a अत्र विंशतिकोट्यस् तु नृपतेर् मातुलस्य ते 2064004c दशकोट्यस् तु संपूर्णास् तथैव च नृपात्मज 2064005a प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने 2064005c दूतान् उवाच भरतः कामैः संप्रतिपूज्य तान् 2064006a कच्चित् सुकुशली राजा पिता दशरथो मम 2064006c कच्चिच् चारागता रामे लक्ष्मणे वा महात्मनि 2064007a आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी 2064007c अरोगा चापि कौसल्या माता रामस्य धीमतः 2064008a कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या 2064008c शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा 2064009a आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी 2064009c अरोगा चापि कैकेयी माता मे किम् उवाच ह 2064010a एवम् उक्तास् तु ते दूता भरतेन महात्मना 2064010c ऊचुः संप्रश्रितं वाक्यम् इदं तं भरतं तदा 2064010e कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि 2064011a भरतश् चापि तान् दूतान् एवम् उक्तो ऽभ्यभाषत 2064011c आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम् 2064012a एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः 2064012c दूतैः संचोदितो वाक्यं मातामहम् उवाच ह 2064013a राजन् पितुर् गमिष्यामि सकाशं दूतचोदितः 2064013c पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि 2064014a भरतेनैवम् उक्तस् तु नृपो मातामहस् तदा 2064014c तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम् 2064015a गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया 2064015c मातरं कुशलं ब्रूयाः पितरं च परंतप 2064016a पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः 2064016c तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ 2064017a तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च 2064017c अभिसत्कृत्य कैकेयो भरताय धनं ददौ 2064018a रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च 2064018c सत्कृत्य कैकेयी पुत्रं केकयो धनम् आदिशत् 2064019a तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान् 2064019c ददाव् अश्वपतिः शीघ्रं भरतायानुयायिनः 2064020a ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान् 2064020c खराञ् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ 2064021a अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् 2064021c दंष्ट्रायुधान् महाकायाञ् शुनश् चोपायनं ददौ 2064022a स मातामहम् आपृच्छ्य मातुलं च युधाजितम् 2064022c रथम् आरुह्य भरतः शत्रुघ्नसहितो ययौ 2064023a रथान् मण्डलचक्रांश् च योजयित्वा परःशतम् 2064023c उष्ट्रगोश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः 2064024a बलेन गुप्तो भरतो महात्मा; सहार्यकस्यात्मसमैर् अमात्यैः 2064024c आदाय शत्रुघ्नम् अपेतशत्रुर्; गृहाद् ययौ सिद्ध इवेन्द्रलोकात् 2065001a स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान् 2065001c ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस् तरङ्गिणीम् 2065001e शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः 2065002a एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् 2065002c शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् 2065003a सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् 2065003c अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति 2065004a वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् 2065004c यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा 2065005a शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः 2065005c तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम् 2065006a राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम् 2065006c भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात् 2065007a तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत् 2065007c वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः 2065008a तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ 2065008c उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः 2065009a सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः 2065009c अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ 2065010a वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् 2065010c अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः 2065011a हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत 2065011c ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् 2065011e एकसाले स्थाणुमतीं विनते गोमतीं नदीम् 2065012a कलिङ्ग नगरे चापि प्राप्य सालवनं तदा 2065012c भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः 2065013a वनं च समतीत्याशु शर्वर्याम् अरुणोदये 2065013c अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह 2065014a तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि 2065014c अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत् 2065015a एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी 2065015c अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका 2065016a यज्वभिर् गुणसंपन्नैर् ब्राह्मणैर् वेदपारगैः 2065016c भूयिष्ठम् ऋद्धैर् आकीर्णा राजर्षिवरपालिता 2065017a अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् 2065017c समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम् 2065018a उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः 2065018c समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा 2065019a तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः 2065019c अरण्यभूतेव पुरी सारथे प्रतिभाति मे 2065020a न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः 2065020c निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् 2065021a अनिष्टानि च पापानि पश्यामि विविधानि च 2065021c निमित्तान्य् अमनोज्ञानि तेन सीदति ते मनः 2065022a द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः 2065022c द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ 2065023a स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् 2065023c सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः 2065024a श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने 2065024c आकारास् तान् अहं सर्वान् इह पश्यामि सारथे 2065025a मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् 2065025c सस्त्री पुंसं च पश्यामि जनम् उत्कण्ठितं पुरे 2065026a इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः 2065026c तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ 2065027a तां शून्यशृङ्गाटकवेश्मरथ्यां; रजोरुणद्वारकपाटयन्त्राम् 2065027c दृष्ट्वा पुरीम् इन्द्रपुरी प्रकाशां; दुःखेन संपूर्णतरो बभूव 2065028a बहूनि पश्यन् मनसो ऽप्रियाणि; यान्य् अन्न्यदा नास्य पुरे बभूवुः 2065028c अवाक्शिरा दीनमना नहृष्टः; पितुर् महात्मा प्रविवेश वेश्म 2066001a अपश्यंस् तु ततस् तत्र पितरं पितुर् आलये 2066001c जगाम भरतो द्रष्टुं मातरं मातुर् आलये 2066002a अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् 2066002c उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम् 2066003a स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् 2066003c भरतः प्रेक्ष्य जग्राह जनन्याश् चरणौ शुभौ 2066004a तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् 2066004c अङ्के भरतम् आरोप्य प्रष्टुं समुपचक्रमे 2066005a अद्य ते कति चिद् रात्र्यश् च्युतस्यार्यकवेश्मनः 2066005c अपि नाध्वश्रमः शीघ्रं रथेनापततस् तव 2066006a आर्यकस् ते सुकुशलो युधाजिन् मातुलस् तव 2066006c प्रवासाच् च सुखं पुत्र सर्वं मे वक्तुम् अर्हसि 2066007a एवं पृष्ठस् तु कैकेय्या प्रियं पार्थिवनन्दनः 2066007c आचष्ट भरतः सर्वं मात्रे राजीवलोचनः 2066008a अद्य मे सप्तमी रात्रिश् च्युतस्यार्यकवेश्मनः 2066008c अम्बायाः कुशली तातो युधाजिन् मातुलश् च मे 2066009a यन् मे धनं च रत्नं च ददौ राजा परंतपः 2066009c परिश्रान्तं पथ्य् अभवत् ततो ऽहं पूर्वम् आगतः 2066010a राजवाक्यहरैर् दूतैस् त्वर्यमाणो ऽहम् आगतः 2066010c यद् अहं प्रष्टुम् इच्छामि तद् अम्बा वक्तुम् अर्हसि 2066011a शून्यो ऽयं शयनीयस् ते पर्यङ्को हेमभूषितः 2066011c न चायम् इक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे 2066012a राजा भवति भूयिष्ठम् इहाम्बाया निवेशने 2066012c तम् अहं नाद्य पश्यामि द्रष्टुम् इच्छन्न् इहागतः 2066013a पितुर् ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः 2066013c आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने 2066014a तं प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् 2066014c अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता 2066014e या गतिः सर्वभूतानां तां गतिं ते पिता गतः 2066015a तच् छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ् शुचिः 2066015c पपात सहसा भूमौ पितृशोकबलार्दितः 2066016a ततः शोकेन संवीतः पितुर् मरणदुःखितः 2066016c विललाप महातेजा भ्रान्ताकुलितचेतनः 2066017a एतत् सुरुचिरं भाति पितुर् मे शयनं पुरा 2066017c तद् इदं न विभात्य् अद्य विहीनं तेन धीमता 2066018a तम् आर्तं देवसंकाशं समीक्ष्य पतितं भुवि 2066018c उत्थापयित्वा शोकार्तं वचनं चेदम् अब्रवीत् 2066019a उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः 2066019c त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः 2066020a स रुदत्या चिरं कालं भूमौ विपरिवृत्य च 2066020c जननीं प्रत्युवाचेदं शोकैर् बहुभिर् आवृतः 2066021a अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति 2066021c इत्य् अहं कृतसंकल्पो हृष्टो यात्राम् अयासिषम् 2066022a तद् इदं ह्य् अन्यथा भूतं व्यवदीर्णं मनो मम 2066022c पितरं यो न पश्यामि नित्यं प्रियहिते रतम् 2066023a अम्ब केनात्यगाद् राजा व्याधिना मय्य् अनागते 2066023c धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् 2066024a न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् 2066024c उपजिघ्रेद् धि मां मूर्ध्नि तातः संनम्य सत्वरम् 2066025a क्व स पाणिः सुखस्पर्शस् तातस्याक्लिष्टकर्मणः 2066025c येन मां रजसा ध्वस्तम् अभीक्ष्णं परिमार्जति 2066026a यो मे भ्राता पिता बन्धुर् यस्य दासो ऽस्मि धीमतः 2066026c तस्य मां शीघ्रम् आख्याहि रामस्याक्लिष्ट कर्मणः 2066027a पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः 2066027c तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर् मम 2066028a आर्ये किम् अब्रवीद् राजा पिता मे सत्यविक्रमः 2066028c पश्चिमं साधु संदेशम् इच्छामि श्रोतुम् आत्मनः 2066029a इति पृष्टा यथातत्त्वं कैकेयी वाक्यम् अब्रवीत् 2066029c रामेति राजा विलपन् हा सीते लक्ष्मणेति च 2066029e स महात्मा परं लोकं गतो गतिमतां वरः 2066030a इमां तु पश्चिमां वाचं व्याजहार पिता तव 2066030c काल धर्मपरिक्षिप्तः पाशैर् इव महागजः 2066031a सिद्धार्थास् तु नरा रामम् आगतं सीतया सह 2066031c लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनर् आगतम् 2066032a तच् छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् 2066032c विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् 2066033a क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः 2066033c लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः 2066034a तथा पृष्टा यथातत्त्वम् आख्यातुम् उपचक्रमे 2066034c मातास्य युगपद् वाक्यं विप्रियं प्रियशङ्कया 2066035a स हि राजसुतः पुत्र चीरवासा महावनम् 2066035c दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः 2066036a तच् छ्रुत्वा भरतस् त्रस्तो भ्रातुश् चारित्रशङ्कया 2066036c स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे 2066037a कच्चिन् न ब्राह्मणवधं हृतं रामेण कस्य चित् 2066037c कच्चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2066038a कच्चिन् न परदारान् वा राजपुत्रो ऽभिमन्यते 2066038c कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः 2066039a अथास्य चपला माता तत् स्वकर्म यथातथम् 2066039c तेनैव स्त्रीस्वभावेन व्याहर्तुम् उपचक्रमे 2066040a न ब्राह्मणधनं किं चिद् धृतं रामेण कस्य चित् 2066040c कश् चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2066040e न रामः परदारांश् च चक्षुर्भ्याम् अपि पश्यति 2066041a मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् 2066041c याचितस् ते पिता राज्यं रामस्य च विवासनम् 2066042a स स्ववृत्तिं समास्थाय पिता ते तत् तथाकरोत् 2066042c रामश् च सहसौमित्रिः प्रेषितः सह सीतया 2066043a तम् अपश्यन् प्रियं पुत्रं महीपालो महायशाः 2066043c पुत्रशोकपरिद्यूनः पञ्चत्वम् उपपेदिवान् 2066044a त्वया त्व् इदानीं धर्मज्ञ राजत्वम् अवलम्ब्यताम् 2066044c त्वत्कृते हि मया सर्वम् इदम् एवंविधं कृतम् 2066045a तत् पुत्र शीघ्रं विधिना विधिज्ञैर्; वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः 2066045c संकाल्य राजानम् अदीनसत्त्वम्; आत्मानम् उर्व्याम् अभिषेचयस्व 2067001a श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ 2067001c भरतो दुःखसंतप्त इदं वचनम् अब्रवीत् 2067002a किं नुण्कार्यं हतस्येह मम राज्येन शोचतः 2067002c विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च 2067003a दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः 2067003c राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् 2067004a कुलस्य त्वम् अभावाय कालरात्रिर् इवागता 2067004c अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् 2067005a कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते 2067005c दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम 2067006a ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम् 2067006c वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते 2067007a तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी 2067007c त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते 2067008a तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् 2067008c प्रस्थाप्य वनवासाय कथं पापे न शोचसि 2067009a अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् 2067009c प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् 2067010a लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति 2067010c तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम् 2067011a अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ 2067011c केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे 2067012a तं हि नित्यं महाराजो बलवन्तं महाबलः 2067012c अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा 2067013a सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम् 2067013c दम्यो धुरम् इवासाद्य सहेयं केन चौजसा 2067014a अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा 2067014c सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम् 2067014e निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् 2067015a इत्य् एवम् उक्त्वा भरतो महात्मा; प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् 2067015c शोकातुरश् चापि ननाद भूयः; सिंहो यथा पर्वतगह्वरस्थः 2068001a तां तथा गर्हयित्वा तु मातरं भरतस् तदा 2068001c रोषेण महताविष्टः पुनर् एवाब्रवीद् वचः 2068002a राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि 2068002c परित्यक्ता च धर्मेण मा मृतं रुदती भव 2068003a किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः 2068003c ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ 2068004a भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात् 2068004c कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् 2068005a यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा 2068005c सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम् 2068006a त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः 2068006c अयशो जीवलोके च त्वयाहं प्रतिपादितः 2068007a मातृरूपे ममामित्रे नृशंसे राज्यकामुके 2068007c न ते ऽहम् अभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि 2068008a कौसल्या च सुमित्रा च याश् चान्या मम मातरः 2068008c दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम् 2068009a न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः 2068009c राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः 2068010a यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः 2068010c वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः 2068011a यत् प्रधानासि तत् पापं मयि पित्रा विनाकृते 2068011c भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये 2068012a कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये 2068012c कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी 2068013a किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् 2068013c ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् 2068014a अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते 2068014c तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः 2068015a अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता 2068015c वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ 2068016a ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले 2068016c रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा 2068017a अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः 2068017c बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः 2068018a तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम् 2068018c इन्द्रः प्राञ्जलिर् उद्विग्नः सुरराजो ऽब्रवीद् वचः 2068019a भयं कच्चिन् न चास्मासु कुतश् चिद् विद्यते महत् 2068019c कुतो निमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि 2068020a एवम् उक्ता तु सुरभिः सुरराजेन धीमता 2068020c पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा 2068021a शान्तं पातं न वः किं चित् कुतश् चिद् अमराधिप 2068021c अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ 2068022a एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ 2068022c वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप 2068023a मम कायात् प्रसूतौ हि दुःखितौ भार पीडितौ 2068023c यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः 2068024a यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् 2068024c किं पुनर् या विना रामं कौसल्या वर्तयिष्यति 2068025a एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता 2068025c तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे 2068026a अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम् 2068026c वर्धनं यशसश् चापि करिष्यामि न संशयः 2068027a आनाययित्वा तनयं कौसल्याया महाद्युतिम् 2068027c स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम् 2068028a इति नाग इवारण्ये तोमराङ्कुशचोदितः 2068028c पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः 2068029a संरक्तनेत्रः शिथिलाम्बरस् तदा; विधूतसर्वाभरणः परंतपः 2068029c बभूव भूमौ पतितो नृपात्मजः; शचीपतेः केतुर् इवोत्सवक्षये 2069001a तथैव क्रोशतस् तस्य भरतस्य महात्मनः 2069001c कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् 2069002a आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः 2069002c तम् अहं द्रष्टुम् इच्छामि भरतं दीर्घदर्शिनम् 2069003a एवम् उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा 2069003c प्रतस्थे भरतो यत्र वेपमाना विचेतना 2069004a स तु रामानुजश् चापि शत्रुघ्नसहितस् तदा 2069004c प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् 2069005a ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ 2069005c पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् 2069006a भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता 2069006c इदं ते राज्यकामस्य राज्यं प्राप्तम् अकण्टकम् 2069006e संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा 2069007a प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् 2069007c कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी 2069008a क्षिप्रं माम् अपि कैकेयी प्रस्थापयितुम् अर्हति 2069008c हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः 2069009a अथ वा स्वयम् एवाहं सुमित्रानुचरा सुखम् 2069009c अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः 2069010a कामं वा स्वयम् एवाद्य तत्र मां नेतुम् अर्हसि 2069010c यत्रासौ पुरुषव्याघ्रस् तप्यते मे तपः सुतः 2069011a इदं हि तव विस्तीर्णं धनधान्यसमाचितम् 2069011c हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया 2069012a एवं विलपमानां तां भरतः प्राञ्जलिस् तदा 2069012c कौसल्यां प्रत्युवाचेदं शोकैर् बहुभिर् आवृताम् 2069013a आर्ये कस्माद् अजानन्तं गर्हसे माम् अकिल्बिषम् 2069013c विपुलां च मम प्रीतिं स्थिरां जानासि राघवे 2069014a कृता शास्त्रानुगा बुद्धिर् मा भूत् तस्य कदा चन 2069014c सत्यसंधः सतां श्रेष्ठो यस्यार्यो ऽनुमते गतः 2069015a प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु 2069015c हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गतः 2069016a कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् 2069016c अधर्मो यो ऽस्य सो ऽस्यास् तु यस्यार्यो ऽनुमते गतः 2069017a परिपालयमानस्य राज्ञो भूतानि पुत्रवत् 2069017c ततस् तु द्रुह्यतां पापं यस्यार्यो ऽनुमते गतः 2069018a बलिषड्भागम् उद्धृत्य नृपस्यारक्षतः प्रजाः 2069018c अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गतः 2069019a संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् 2069019c तां विप्रलपतां पापं यस्यार्यो ऽनुमते गतः 2069020a हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले 2069020c मा स्म कार्षीत् सतां धर्मं यस्यार्यो ऽनुमते गतः 2069021a उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता 2069021c स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गतः 2069022a पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृणः 2069022c गुरूंश् चाप्य् अवजानातु यस्यार्यो ऽनुमते गतः 2069023a पुत्रैर् दारैश् च भृत्यैश् च स्वगृहे परिवारितः 2069023c स एको मृष्टम् अश्नातु यस्यार्यो ऽनुमते गतः 2069024a राजस्त्रीबालवृद्धानां वधे यत् पापम् उच्यते 2069024c भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् 2069025a उभे संध्ये शयानस्य यत् पापं परिकल्प्यते 2069025c तच् च पापं भवेत् तस्य यस्यार्यो ऽनुमते गतः 2069026a यद् अग्निदायके पापं यत् पापं गुरुतल्पगे 2069026c मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् 2069027a देवतानां pitqNAM च माता पित्रोस् तथैव च 2069027c मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गतः 2069028a सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस् तथा 2069028c भ्रश्यतु क्षिप्रम् अद्यैव यस्यार्यो ऽनुमते गतः 2069029a विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः 2069029c एवम् आश्वसयन्न् एव दुःखार्तो निपपात ह 2069030a तथा तु शपथैः कष्टैः शपमानम् अचेतनम् 2069030c भरतं शोकसंतप्तं कौसल्या वाक्यम् अब्रवीत् 2069031a मम दुःखम् इदं पुत्र भूयः समुपजायते 2069031c शपथैः शपमानो हि प्राणान् उपरुणत्सि मे 2069032a दिष्ट्या न चलितो धर्माद् आत्मा ते सहलक्ष्मणः 2069032c वत्स सत्यप्रतिज्ञो मे सतां लोकान् अवाप्स्यसि 2069033a एवं विलपमानस्य दुःखार्तस्य महात्मनः 2069033c मोहाच् च शोकसंरोधाद् बभूव लुलितं मनः 2069034a लालप्यमानस्य विचेतनस्य; प्रनष्टबुद्धेः पतितस्य भूमौ 2069034c मुहुर् मुहुर् निःश्वसतश् च दीर्घं; सा तस्य शोकेन जगाम रात्रिः 2070001a तम् एवं शोकसंतप्तं भरतं केकयीसुतम् 2070001c उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः 2070002a अलं शोकेन भद्रं ते राजपुत्र महायशः 2070002c प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम् 2070003a वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः 2070003c प्रेतकार्याणि सर्वाणि कारयाम् आस धर्मवित् 2070004a उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम् 2070004c आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम् 2070005a निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते 2070005c ततो दशरथं पुत्रो विललाप सुदुःखितः 2070006a किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते 2070006c विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् 2070007a क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् 2070007c हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा 2070008a योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे 2070008c त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते 2070009a विधवा पृथिवी राजंस् त्वया हीना न राजते 2070009c हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् 2070010a एवं विलपमानं तं भरतं दीनमानसम् 2070010c अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः 2070011a प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशाम्पतेः 2070011c तान्य् अव्यग्रं महाबाहो क्रियताम् अविचारितम् 2070012a तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् 2070012c ऋत्विक्पुरोहिताचार्यांस् त्वरयाम् आस सर्वशः 2070013a ये त्व् अग्रतो नरेन्द्रस्य अग्न्य् अगाराद् बहिष्कृताः 2070013c ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि 2070014a शिबिलायाम् अथारोप्य राजानं गतचेतनम् 2070014c बाष्पकण्ठा विमनसस् तम् ऊहुः परिचारकाः 2070015a हिरण्यं च सुवर्णं च वासांसि विविधानि च 2070015c प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः 2070016a चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा 2070016c देवदारूणि चाहृत्य चितां चक्रुस् तथापरे 2070017a गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम् 2070017c ततः संवेशयाम् आसुश् चितामध्ये तम् ऋत्विजः 2070018a तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः 2070018c जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः 2070019a शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः 2070019c नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा 2070020a प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम् 2070020c स्त्रियश् च शोकसंतप्ताः कौसल्या प्रमुखास् तदा 2070021a क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे 2070021c आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः 2070022a ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः 2070022c यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः 2070023a कृतोदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरोहिताश् च 2070023c पुरं प्रविश्याश्रुपरीतनेत्रा; भूमौ दशाहं व्यनयन्त दुःखम् 2071001a ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः 2071001c द्वादशे ऽहनि संप्राप्ते श्राद्धकर्माण्य् अकारयत् 2071002a ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम् 2071002c बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा 2071003a दासीदासं च यानं च वेश्मानि सुमहान्ति च 2071003c ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम् 2071004a ततः प्रभातसमये दिवसे ऽथ त्रयोदशे 2071004c विललाप महाबाहुर् भरतः शोकमूर्छितः 2071005a शब्दापिहितकण्ठश् च शोधनार्थम् उपागतः 2071005c चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः 2071006a तात यस्मिन् निषृष्टो ऽहं त्वया भ्रातरि राघवे 2071006c तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया 2071007a यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम् 2071007c ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप 2071008a दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम् 2071008c पितुः शरीर निर्वाणं निष्टनन् विषसाद ह 2071009a स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले 2071009c उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः 2071010a अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम् 2071010c अन्तकाले निपतितं ययातिम् ऋषयो यथा 2071011a शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम् 2071011c विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन् 2071012a उन्मत्त इव निश्चेता विललाप सुदुःखितः 2071012c स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा 2071013a मन्थरा प्रभवस् तीव्रः कैकेयीग्राहसंकुलः 2071013c वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः 2071014a सुकुमारं च बालं च सततं लालितं त्वया 2071014c क्व तात भरतं हित्वा विलपन्तं गतो भवान् 2071015a ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च 2071015c प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति 2071016a अवदारण काले तु पृथिवी नावदीर्यते 2071016c विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना 2071017a पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते 2071017c किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् 2071018a हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम् 2071018c अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् 2071019a तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् 2071019c भृशम् आर्ततरा भूयः सर्व एवानुगामिनः 2071020a ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरताव् उभौ 2071020c धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ 2071021a ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः 2071021c वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह 2071022a त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्य् अविशेषतः 2071022c तेषु चापरिहार्येषु नैवं भवितुम् अर्हति 2071023a सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च 2071023c श्रावयाम् आस तत्त्वज्ञः सर्वभूतभवाभवौ 2071024a उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ 2071024c वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव 2071025a अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ 2071025c अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः 2072001a अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः 2072001c भरतं शोकसंतप्तम् इदं वचनम् अब्रवीत् 2072002a गतिर् यः सर्वभूतानां दुःखे किं पुनर् आत्मनः 2072002c स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् 2072003a बलवान् वीर्य संपन्नो लक्ष्मणो नाम यो ऽप्य् असौ 2072003c किं न मोचयते रामं कृत्वापि पितृनिग्रहम् 2072004a पूर्वम् एव तु निग्राह्यः समवेक्ष्य नयानयौ 2072004c उत्पथं यः समारूढो नार्या राजा वशं गतः 2072005a इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे 2072005c प्राग्द्वारे ऽभूत् तदा कुब्जा सर्वाभरणभूषिता 2072006a लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती 2072006c मेखला दामभिश् चित्रै रज्जुबद्धेव वानरी 2072007a तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् 2072007c गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् 2072008a यस्याः कृते वने रामो न्यस्तदेहश् च वः पिता 2072008c सेयं पापा नृशंसा च तस्याः कुरु यथामति 2072009a शत्रुघ्नश् च तद् आज्ञाय वचनं भृशदुःखितः 2072009c अन्तःपुरचरान् सर्वान् इत्य् उवाच धृतव्रतः 2072010a तीव्रम् उत्पादितं दुःखं bhrAtqNAM मे तथा पितुः 2072010c यया सेयं नृशंसस्य कर्मणः फलम् अश्नुताम् 2072011a एवम् उक्ता च तेनाशु सखी जनसमावृता 2072011c गृहीता बलवत् कुब्जा सा तद्गृहम् अनादयत् 2072012a ततः सुभृश संतप्तस् तस्याः सर्वः सखीजनः 2072012c क्रुद्धम् आज्ञाय शत्रुघ्नं व्यपलायत सर्वशः 2072013a अमन्त्रयत कृत्स्नश् च तस्याः सर्वसखीजनः 2072013c यथायं समुपक्रान्तो निःशेषं नः करिष्यति 2072014a सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् 2072014c कौसल्यां शरणं यामः सा हि नो ऽस्तु ध्रुवा गतिः 2072015a स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः 2072015c विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले 2072016a तस्या ह्य् आकृष्यमाणाया मन्थरायास् ततस् ततः 2072016c चित्रं बहुविधं भाण्डं पृथिव्यां तद् व्यशीर्यत 2072017a तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् 2072017c अशोभत तदा भूयः शारदं गगनं यथा 2072018a स बली बलवत् क्रोधाद् गृहीत्वा पुरुषर्षभः 2072018c कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषं वचः 2072019a तैर् वाक्यैः परुषैर् दुःखैः कैकेयी भृशदुःखिता 2072019c शत्रुघ्न भयसंत्रस्ता पुत्रं शरणम् आगता 2072020a तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नम् इदम् अब्रवीत् 2072020c अवध्याः सर्वभूतानां प्रमदाः क्षम्यताम् इति 2072021a हन्याम् अहम् इमां पापां कैकेयीं दुष्टचारिणीम् 2072021c यदि मां धार्मिको रामो नासूयेन् मातृघातकम् 2072022a इमाम् अपि हतां कुब्जां यदि जानाति राघवः 2072022c त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् 2072023a भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः 2072023c न्यवर्तत ततो रोषात् तां मुमोच च मन्थराम् 2072024a सा पादमूले कैकेय्या मन्थरा निपपात ह 2072024c निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च 2072025a शत्रुघ्नविक्षेपविमूढसंज्ञां; समीक्ष्य कुब्जां भरतस्य माता 2072025c शनैः समाश्वासयद् आर्तरूपां; क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् 2073001a ततः प्रभातसमये दिवसे ऽथ चतुर्दशे 2073001c समेत्य राजकर्तारो भरतं वाक्यम् अब्रुवन् 2073002a गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः 2073002c रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् 2073003a त्वम् अद्य भव नो राजा राजपुत्र महायशः 2073003c संगत्या नापराध्नोति राज्यम् एतद् अनायकम् 2073004a आभिषेचनिकं सर्वम् इदम् आदाय राघव 2073004c प्रतीक्षते त्वां स्वजनः श्रेणयश् च नृपात्मज 2073005a राज्यं गृहाण भरत पितृपैतामहं महत् 2073005c अभिषेचय चात्मानं पाहि चास्मान् नरर्षभ 2073006a आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् 2073006c भरतस् तं जनं सर्वं प्रत्युवाच धृतव्रतः 2073007a ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः 2073007c नैवं भवन्तो मां वक्तुम् अर्हन्ति कुशला जनाः 2073008a रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः 2073008c अहं त्व् अरण्ये वत्स्यामि वर्षाणि नव पञ्च च 2073009a युज्यतां महती सेना चतुरङ्गमहाबला 2073009c आनयिष्याम्य् अहं ज्येष्ठं भ्रातरं राघवं वनात् 2073010a आभिषेचनिकं चैव सर्वम् एतद् उपस्कृतम् 2073010c पुरस्कृत्य गमिष्यामि रामहेतोर् वनं प्रति 2073011a तत्रैव तं नरव्याघ्रम् अभिषिच्य पुरस्कृतम् 2073011c आनेष्यामि तु वै रामं हव्यवाहम् इवाध्वरात् 2073012a न सकामा करिष्यामि स्वम् इमां मातृगन्धिनीम् 2073012c वने वत्स्याम्य् अहं दुर्गे रामो राजा भविष्यति 2073013a क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च 2073013c रक्षिणश् चानुसंयान्तु पथि दुर्गविचारकाः 2073014a एवं संभाषमाणं तं रामहेतोर् नृपात्मजम् 2073014c प्रत्युवाच जनः सर्वः श्रीमद्वाक्यम् अनुत्तमम् 2073015a एवं ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् 2073015c यस् त्वं ज्येष्ठे नृपसुते पृथिवीं दातुम् इच्छसि 2073016a अनुत्तमं तद् वचनं नृपात्मज; प्रभाषितं संश्रवणे निशम्य च 2073016c प्रहर्षजास् तं प्रति बाष्पबिन्दवो; निपेतुर् आर्यानननेत्रसंभवाः 2073017a ऊचुस् ते वचनम् इदं निशम्य हृष्टाः; सामात्याः सपरिषदो वियातशोकाः 2073017c पन्थानं नरवरभक्तिमाञ् जनश् च; व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः 2074001a अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः 2074001c स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा 2074002a कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः 2074002c तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः 2074003a कूपकाराः सुधाकारा वंशकर्मकृतस् तथा 2074003c समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे 2074004a स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान् 2074004c अशोभत महावेगः सागरस्येव पर्वणि 2074005a ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः 2074005c करणैर् विविधोपेतैः पुरस्तात् संप्रतस्थिरे 2074006a लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च 2074006c जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् 2074007a अवृक्षेषु च देशेषु के चिद् वृक्षान् अरोपयन् 2074007c के चित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्व चित् क्व चित् 2074008a अपरे वीरणस्तम्बान् बलिनो बलवत्तराः 2074008c विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः 2074009a अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् 2074009c निम्नभागांस् तथा के चित् समांश् चक्रुः समन्ततः 2074010a बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा 2074010c बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा 2074011a अचिरेणैव कालेन परिवाहान् बहूदकान् 2074011c चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून् 2074011e उदपानान् बहुविधान् वेदिका परिमण्डितान् 2074012a ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः 2074012c मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः 2074013a चन्दनोदकसंसिक्तो नानाकुसुमभूषितः 2074013c बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः 2074014a आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः 2074014c रमणीयेषु देशेषु बहुस्वादुफलेषु च 2074015a यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः 2074015c भूयस् तं शोभयाम् आसुर् भूषाभिर् भूषणोपमम् 2074016a नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः 2074016c निवेशं स्थापयाम् आसुर् भरतस्य महात्मनः 2074017a बहुपांसुचयाश् चापि परिखापरिवारिताः 2074017c तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः 2074018a प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः 2074018c पताका शोभिताः सर्वे सुनिर्मितमहापथाः 2074019a विसर्पद्भिर् इवाकाशे विटङ्काग्रविमानकैः 2074019c समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः 2074020a जाह्नवीं तु समासाद्य विविधद्रुम काननाम् 2074020c शीतलामलपानीयां महामीनसमाकुलाम् 2074021a सचन्द्रतारागणमण्डितं यथा; नभःक्षपायाम् अमलं विराजते 2074021c नरेन्द्रमार्गः स तथा व्यराजत; क्रमेण रम्यः शुभशिल्पिनिर्मितः 2075001a ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः 2075001c तुष्टुवुर् वाग्विशेषज्ञाः स्तवैर् मङ्गलसंहितैः 2075002a सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः 2075002c दध्मुः शङ्खांश् च शतशो वाद्यांश् चोच्चावचस्वरान् 2075003a स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव 2075003c भरतं शोकसंतप्तं भूयः शोकैर् अरन्ध्रयत् 2075004a ततो प्रबुद्धो भरतस् तं घोषं संनिवर्त्य च 2075004c नाहं राजेति चाप्य् उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् 2075005a पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् 2075005c विसृज्य मयि दुःखानि राजा दशरथो गतः 2075006a तस्यैषा धर्मराजस्य धर्ममूला महात्मनः 2075006c परिभ्रमति राजश्रीर् नौर् इवाकर्णिका जले 2075007a इत्य् एवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् 2075007c कृपणं रुरुदुः सर्वाः सस्वरं योषितस् तदा 2075008a तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् 2075008c सभाम् इक्ष्वाकुनाथस्य प्रविवेश महायशाः 2075009a शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् 2075009c सुधर्माम् इव धर्मात्मा सगणः प्रत्यपद्यत 2075010a स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् 2075010c अध्यास्त सर्ववेदज्ञो दूतान् अनुशशास च 2075011a ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गणबल्लभान् 2075011c क्षिप्रम् आनयताव्यग्राः कृत्यम् आत्ययिकं हि नः 2075012a ततो हलहलाशब्दो महान् समुदपद्यत 2075012c रथैर् अश्वैर् गजैश् चापि जनानाम् उपगच्छताम् 2075013a ततो भरतम् आयान्तं शतक्रतुम् इवामराः 2075013c प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा 2075014a ह्रद इव तिमिनागसंवृतः; स्तिमितजलो मणिशङ्खशर्करः 2075014c दशरथसुतशोभिता सभा; सदशरथेव बभौ यथा पुरा 2076001a ताम् आर्यगणसंपूर्णां भरतः प्रग्रहां सभाम् 2076001c ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशाम् इव 2076002a आसनानि यथान्यायम् आर्याणां विशतां तदा 2076002c अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी 2076003a राज्ञस् तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् 2076003c इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् 2076004a तात राजा दशरथः स्वर्गतो धर्मम् आचरन् 2076004c धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव 2076005a रामस् तथा सत्यधृतिः सतां धर्मम् अनुस्मरन् 2076005c नाजहात् पितुर् आदेशं शशी ज्योत्स्नाम् इवोदितः 2076006a पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् 2076006c तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रम् एवाभिषेचय 2076007a उदीच्याश् च प्रतीच्याश् च दाक्षिणात्याश् च केवलाः 2076007c कोट्यापरान्ताः सामुद्रा रत्नान्य् अभिहरन्तु ते 2076008a तच् छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः 2076008c जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया 2076009a स बाष्पकलया वाचा कलहंसस्वरो युवा 2076009c विललाप सभामध्ये जगर्हे च पुरोहितम् 2076010a चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः 2076010c धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् 2076011a कथं दशरथाज् जातो भवेद् राज्यापहारकः 2076011c राज्यं चाहं च रामस्य धर्मं वक्तुम् इहार्हसि 2076012a ज्येष्ठः श्रेष्ठश् च धर्मात्मा दिलीपनहुषोपमः 2076012c लब्धुम् अर्हति काकुत्स्थो राज्यं दशरथो यथा 2076013a अनार्यजुष्टम् अस्वर्ग्यं कुर्यां पापम् अहं यदि 2076013c इक्ष्वाकूणाम् अहं लोके भवेयं कुलपांसनः 2076014a यद् धि मात्रा कृतं पापं नाहं तद् अभिरोचये 2076014c इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः 2076015a रामम् एवानुगच्छामि स राजा द्विपदां वरः 2076015c त्रयाणाम् अपि लोकानां राघवो राज्यम् अर्हति 2076016a तद् वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः 2076016c हर्षान् मुमुचुर् अश्रूणि रामे निहितचेतसः 2076017a यदि त्व् आर्यं न शक्ष्यामि विनिवर्तयितुं वनात् 2076017c वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस् तथा 2076018a सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् 2076018c समक्षम् आर्य मिश्राणां साधूनां गुणवर्तिनाम् 2076019a एवम् उक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः 2076019c समीपस्थम् उवाचेदं सुमन्त्रं मन्त्रकोविदम् 2076020a तूर्णम् उत्थाय गच्छ त्वं सुमन्त्र मम शासनात् 2076020c यात्राम् आज्ञापय क्षिप्रं बलं चैव समानय 2076021a एवम् उक्तः सुमन्त्रस् तु भरतेन महात्मना 2076021c प्रहृष्टः सो ऽदिशत् सर्वं यथा संदिष्टम् इष्टवत् 2076022a ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च 2076022c श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने 2076023a ततो योधाङ्गनाः सर्वा bhartqn सर्वान् गृहेगृहे 2076023c यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः 2076024a ते हयैर् गोरथैः शीघ्रैः स्यन्दनैश् च मनोजवैः 2076024c सह योधैर् बलाध्यक्षा बलं सर्वम् अचोदयन् 2076025a सज्जं तु तद् बलं दृष्ट्वा भरतो गुरुसंनिधौ 2076025c रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतो ऽब्रवीत् 2076026a भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः 2076026c रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः 2076027a स राघवः सत्यधृतिः प्रतापवान्; ब्रुवन् सुयुक्तं दृढसत्यविक्रमः 2076027c गुरुं महारण्यगतं यशस्विनं; प्रसादयिष्यन् भरतो ऽब्रवीत् तदा 2076028a तूर्णं समुत्थाय सुमन्त्र गच्छ; बलस्य योगाय बलप्रधानान् 2076028c आनेतुम् इच्छामि हि तं वनस्थं; प्रसाद्य रामं जगतो हिताय 2076029a स सूतपुत्रो भरतेन सम्यग्; आज्ञापितः संपरिपूर्णकामः 2076029c शशास सर्वान् प्रकृतिप्रधानान्; बलस्य मुख्यांश् च सुहृज्जनं च 2076030a ततः समुत्थाय कुले कुले ते; राजन्यवैश्या वृषलाश् च विप्राः 2076030c अयूयुजन्न् उष्ट्ररथान् खरांश् च; नागान् हयांश् चैव कुलप्रसूतान् 2077001a ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम् 2077001c प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया 2077002a अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः 2077002c अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान् 2077003a नवनागसहस्राणि कल्पितानि यथाविधि 2077003c अन्वयुर् भरतं यान्तम् इक्ष्वाकु कुलनन्दनम् 2077004a षष्ठी रथसहस्राणि धन्विनो विविधायुधाः 2077004c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2077005a शतं सहस्राण्य् अश्वानां समारूढानि राघवम् 2077005c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2077006a कैकेयी च सुमित्रा च कौसल्या च यशस्विनी 2077006c रामानयनसंहृष्टा ययुर् यानेन भास्वता 2077007a प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् 2077007c तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः 2077008a मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् 2077008c कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् 2077009a दृष्ट एव हि नः शोकम् अपनेष्यति राघवः 2077009c तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः 2077010a इत्य् एवं कथयन्तस् ते संप्रहृष्टाः कथाः शुभाः 2077010c परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा 2077011a ये च तत्रापरे सर्वे संमता ये च नैगमाः 2077011c रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा 2077012a मणि काराश् च ये के चित् कुम्भकाराश् च शोभनाः 2077012c सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः 2077013a मायूरकाः क्राकचिका रोचका वेधकास् तथा 2077013c दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः 2077014a सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः 2077014c स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा 2077015a रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः 2077015c शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा 2077016a समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः 2077016c गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः 2077017a सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः 2077017c सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः 2077018a प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् 2077018c व्यवतिष्ठत सा सेना भरतस्यानुयायिनी 2077019a निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् 2077019c भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः 2077020a निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः 2077020c विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् 2077021a दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः 2077021c और्ध्वदेह निमित्तार्थम् अवतीर्योदकं नदीम् 2077022a तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः 2077022c न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक् 2077023a निवेश्य गङ्गाम् अनु तां महानदीं; चमूं विधानैः परिबर्ह शोभिनीम् 2077023c उवास रामस्य तदा महात्मनो; विचिन्तयानो भरतो निवर्तनम् 2078001a ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम् 2078001c निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत् 2078002a महतीयम् अतः सेना सागराभा प्रदृश्यते 2078002c नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन् 2078003a स एष हि महाकायः कोविदारध्वजो रथे 2078003c बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति 2078004a अथ दाशरथिं रामं पित्रा राज्याद् विवासितम् 2078004c भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति 2078005a भर्ता चैव सखा चैव रामो दाशरथिर् मम 2078005c तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत 2078006a तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम् 2078006c बलयुक्ता नदीरक्षा मांसमूलफलाशनाः 2078007a नावां शतानां पञ्चानां कैवर्तानां शतं शतम् 2078007c संनद्धानां तथा यूनां तिष्ठन्त्व् अत्यभ्यचोदयत् 2078008a यदा तुष्टस् तु भरतो रामस्येह भविष्यति 2078008c सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति 2078009a इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च 2078009c अभिचक्राम भरतं निषादाधिपतिर् गुहः 2078010a तम् आयान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् 2078010c भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् 2078011a एष ज्ञातिसहस्रेण स्थपतिः परिवारितः 2078011c कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा 2078012a तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः 2078012c असंशयं विजानीते यत्र तौ रामलक्ष्मणौ 2078013a एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम् 2078013c उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति 2078014a लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः 2078014c आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीत् 2078015a निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम् 2078015c निवेदयामस् ते सर्वे स्वके दाशकुले वस 2078016a अस्ति मूलं फलं चैव निषादैः समुपाहृतम् 2078016c आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् 2078017a आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् 2078017c अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि 2079001a एवम् उक्तस् तु भरतो निषादाधिपतिं गुहम् 2079001c प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् 2079002a ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे 2079002c यो मे त्वम् ईदृशीं सेनाम् एको ऽभ्यर्चितुम् इच्छसि 2079003a इत्य् उक्त्वा तु महातेजा गुहं वचनम् उत्तमम् 2079003c अब्रवीद् भरतः श्रीमान् निषादाधिपतिं पुनः 2079004a कतरेण गमिष्यामि भरद्वाजाश्रमं गुह 2079004c गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः 2079005a तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः 2079005c अब्रवीत् प्राञ्जलिर् वाक्यं गुहो गहनगोचरः 2079006a दाशास् त्व् अनुगमिष्यन्ति धन्विनः सुसमाहिताः 2079006c अहं चानुगमिष्यामि राजपुत्र महायशः 2079007a कच्चिन् न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः 2079007c इयं ते महती सेना शङ्कां जनयतीव मे 2079008a तम् एवम् अभिभाषन्तम् आकाश इव निर्मलः 2079008c भरतः श्लक्ष्णया वाचा गुहं वचनम् अब्रवीत् 2079009a मा भूत् स कालो यत् कष्टं न मां शङ्कितुम् अर्हसि 2079009c राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम 2079010a तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् 2079010c बुद्धिर् अन्या न ते कार्या गुह सत्यं ब्रवीमि ते 2079011a स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् 2079011c पुनर् एवाब्रवीद् वाक्यं भरतं प्रति हर्षितः 2079012a धन्यस् त्वं न त्वया तुल्यं पश्यामि जगतीतले 2079012c अयत्नाद् आगतं राज्यं यस् त्वं त्यक्तुम् इहेच्छसि 2079013a शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति 2079013c यस् त्वं कृच्छ्रगतं रामं प्रत्यानयितुम् इच्छसि 2079014a एवं संभाषमाणस्य गुहस्य भरतं तदा 2079014c बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत 2079015a संनिवेश्य स तां सेनां गुहेन परितोषितः 2079015c शत्रुघ्नेन सह श्रीमाञ् शयनं पुनर् आगमत् 2079016a रामचिन्तामयः शोको भरतस्य महात्मनः 2079016c उपस्थितो ह्य् अनर्हस्य धर्मप्रेक्षस्य तादृशः 2079017a अन्तर्दाहेन दहनः संतापयति राघवम् 2079017c वनदाहाभिसंतप्तं गूढो ऽग्निर् इव पादपम् 2079018a प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः 2079018c यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम् 2079019a ध्याननिर्दरशैलेन विनिःश्वसितधातुना 2079019c दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा 2079020a प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना 2079020c आक्रान्तो दुःखशैलेन महता कैकयीसुतः 2079021a गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः 2079021c सुदुर्मनास् तं भरतं तदा पुनर्; गुहः समाश्वासयद् अग्रजं प्रति 2080001a आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः 2080001c भरतायाप्रमेयाय गुहो गहनगोचरः 2080002a तं जाग्रतं गुणैर् युक्तं वरचापेषुधारिणम् 2080002c भ्रातृ गुप्त्यर्थम् अत्यन्तम् अहं लक्ष्मणम् अब्रवम् 2080003a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2080003c प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन 2080004a उचितो ऽयं जनः सर्वे दुःखानां त्वं सुखोचितः 2080004c धर्मात्मंस् तस्य गुप्त्यर्थं जागरिष्यामहे वयम् 2080005a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2080005c मोत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यं तवाग्रतः 2080006a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2080006c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2080007a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2080007c रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर् ज्ञातिभिः सह 2080008a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2080008c चतुरङ्गं ह्य् अपि बलं प्रसहेम वयं युधि 2080009a एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना 2080009c अनुनीता वयं सर्वे धर्मम् एवानुपश्यता 2080010a कथं दाशरथौ भूमौ शयाने सह सीतया 2080010c शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा 2080011a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2080011c तं पश्य गुह संविष्टं तृणेषु सह सीतया 2080012a महता तपसा लब्धो विविधैश् च परिश्रमैः 2080012c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2080013a अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति 2080013c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2080014a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2080014c निर्घोषोपरतं नूनम् अद्य राजनिवेशनम् 2080015a कौसल्या चैव राजा च तथैव जननी मम 2080015c नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् 2080016a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2080016c दुःखिता या तु कौसल्या वीरसूर् विनशिष्यति 2080017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2080017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2080018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2080018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2080019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2080019c हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् 2080020a गजाश्वरथसंबाधां तूर्यनादविनादिताम् 2080020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2080021a आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् 2080021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2080022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2080022c निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि 2080023a परिदेवयमानस्य तस्यैवं सुमहात्मनः 2080023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2080024a प्रभाते विमले सूर्ये कारयित्वा जटा उभौ 2080024c अस्मिन् भागीरथीतीरे सुखं संतारितौ मया 2080025a जटाधरौ तौ द्रुमचीरवाससौ; महाबलौ कुञ्जरयूथपोपमौ 2080025c वरेषुचापासिधरौ परंतपौ; व्यवेक्षमाणौ सह सीतया गतौ 2081001a गुहस्य वचनं श्रुत्वा भरतो भृशम् अप्रियम् 2081001c ध्यानं जगाम तत्रैव यत्र तच् छ्रुतम् अप्रियम् 2081002a सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः 2081002c पुण्डरीक विशालाक्षस् तरुणः प्रियदर्शनः 2081003a प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः 2081003c पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः 2081004a तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तर स्थितः 2081004c परिष्वज्य रुरोदोच्चैर् विसंज्ञः शोककर्शितः 2081005a ततः सर्वाः समापेतुर् मातरो भरतस्य ताः 2081005c उपवास कृशा दीना भर्तृव्यसनकर्शिताः 2081006a ताश् च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् 2081006c कौसल्या त्व् अनुसृत्यैनं दुर्मनाः परिषस्वजे 2081007a वत्सला स्वं यथा वत्सम् उपगूह्य तपस्विनी 2081007c परिपप्रच्छ भरतं रुदन्ती शोकलालसा 2081008a पुत्रव्याधिर् न ते कच्चिच् छरीरं परिबाधते 2081008c अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् 2081009a त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते 2081009c वृत्ते दशरथे राज्ञि नाथ एकस् त्वम् अद्य नः 2081010a कच्चिन् न लक्ष्मणे पुत्र श्रुतं ते किं चिद् अप्रियम् 2081010c पुत्र वा ह्य् एकपुत्रायाः सहभार्ये वनं गते 2081011a स मुहूर्तं समाश्वस्य रुदन्न् एव महायशाः 2081011c कौसल्यां परिसान्त्व्येदं गुहं वचनम् अब्रवीत् 2081012a भ्राता मे क्वावसद् रात्रिं क्व सीता क्व च लक्ष्मणः 2081012c अस्वपच् छयने कस्मिन् किं भुक्त्वा गुह शंस मे 2081013a सो ऽब्रवीद् भरतं पृष्टो निषादाधिपतिर् गुहः 2081013c यद् विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ 2081014a अन्नम् उच्चावचं भक्ष्याः फलानि विविधानि च 2081014c रामायाभ्यवहारार्थं बहुचोपहृतं मया 2081015a तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः 2081015c न हि तत् प्रत्यगृह्णात् स क्षत्रधर्मम् अनुस्मरन् 2081016a न ह्य् अस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा 2081016c इति तेन वयं राजन्न् अनुनीता महात्मना 2081017a लक्ष्मणेन समानीतं पीत्वा वारि महायशाः 2081017c औपवास्यं तदाकार्षीद् राघवः सह सीतया 2081018a ततस् तु जलशेषेण लक्ष्मणो ऽप्य् अकरोत् तदा 2081018c वाग् यतास् ते त्रयः संध्याम् उपासत समाहिताः 2081019a सौमित्रिस् तु ततः पश्चाद् अकरोत् स्वास्तरं शुभम् 2081019c स्वयम् आनीय बर्हींषि क्षिप्रं राघव कारणात् 2081020a तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया 2081020c प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः 2081021a एतत् तद् इङ्गुदीमूलम् इदम् एव च तत् तृणम् 2081021c यस्मिन् रामश् च सीता च रात्रिं तां शयिताव् उभौ 2081022a नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्; शरैः सुपूर्णाव् इषुधी परंतपः 2081022c महद् धनुः सज्यम् उपोह्य लक्ष्मणो; निशाम् अतिष्ठत् परितो ऽस्य केवलम् 2081023a ततस् त्व् अहं चोत्तमबाणचापधृक्; स्थितो ऽभवं तत्र स यत्र लक्ष्मणः 2081023c अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर्; महेन्द्रकल्पं परिपालयंस् तदा 2082001a तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः 2082001c इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम् 2082002a अब्रवीज् जननीः सर्वा इह तेन महात्मना 2082002c शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम् 2082003a महाभागकुलीनेन महाभागेन धीमता 2082003c जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति 2082004a अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये 2082004c शयित्वा पुरुषव्याघ्रः कथं शेते महीतले 2082005a प्रासादाग्र विमानेषु वलभीषु च सर्वदा 2082005c हैमराजतभौमेषु वरास्तरणशालिषु 2082006a पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु 2082006c पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च 2082007a गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः 2082007c मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः 2082008a बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः 2082008c गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः 2082009a अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा 2082009c मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः 2082010a न नूनं दैवतं किं चित् कालेन बलवत्तरम् 2082010c यत्र दाशरथी रामो भूमाव् एवं शयीत सः 2082011a विदेहराजस्य सुता सीता च प्रियदर्शना 2082011c दयिता शयिता भूमौ स्नुषा दशरथस्य च 2082012a इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम् 2082012c स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम् 2082013a मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा 2082013c तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः 2082014a उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा 2082014c तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः 2082015a मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी 2082015c सुकुमारी सती दुःखं न विजानाति मैथिली 2082016a सार्वभौम कुले जातः सर्वलोकसुखावहः 2082016c सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम् 2082017a कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः 2082017c सुखभागी च दुःखार्हः शयितो भुवि राघवः 2082018a सिद्धार्था खलु वैदेही पतिं यानुगता वनम् 2082018c वयं संशयिताः सर्वे हीनास् तेन महात्मना 2082019a अकर्णधारा पृथिवी शून्येव प्रतिभाति मा 2082019c गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते 2082020a न च प्रार्थयते कश् चिन् मनसापि वसुंधराम् 2082020c वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम् 2082021a शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम् 2082021c अपावृतपुरद्वारां राजधानीम् अरक्षिताम् 2082022a अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम् 2082022c शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतान् इव 2082023a अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा 2082023c फलमूलाशनो नित्यं जटाचीराणि धारयन् 2082024a तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने 2082024c तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति 2082025a वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति 2082025c लक्ष्मणेन सह त्व् आर्यो अयोध्यां पालयिष्यति 2082026a अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः 2082026c अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम् 2082027a प्रसाद्यमानः शिरसा मया स्वयं; बहुप्रकारं यदि न प्रपत्स्यते 2082027c ततो ऽनुवत्स्यामि चिराय राघवं; वने वसन् नार्हति माम् उपेक्षितुम् 2083001a व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः 2083001c भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् 2083002a शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् 2083002c शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम् 2083003a जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् 2083003c इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः 2083004a इति संवदतोर् एवम् अन्योन्यं नरसिंहयोः 2083004c आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत् 2083005a कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् 2083005c कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् 2083006a गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम् 2083006c रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत् 2083007a सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम् 2083007c गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः 2083008a ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् 2083008c प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत् 2083009a उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा 2083009c नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् 2083010a ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् 2083010c पञ्च नावां शतान्य् एव समानिन्युः समन्ततः 2083011a अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः 2083011c शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः 2083012a ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् 2083012c सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत् 2083013a ताम् आरुरोह भरतः शत्रुघ्नश् च महाबलः 2083013c कौसल्या च सुमित्रा च याश् चान्या राजयोषितः 2083014a पुरोहितश् च तत् पूर्वं गुरवे ब्राह्मणाश् च ये 2083014c अनन्तरं राजदारास् तथैव शकटापणाः 2083015a आवासम् आदीपयतां तीर्थं चाप्य् अवगाहताम् 2083015c भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत् 2083016a पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः 2083016c वहन्त्यो जनम् आरूढं तदा संपेतुर् आशुगाः 2083017a नारीणाम् अभिपूर्णास् तु काश् चित् काश् चित् तु वाजिनाम् 2083017c कश् चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् 2083018a ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम् 2083018c निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः 2083019a सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः 2083019c तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः 2083020a नावश् चारुरुहुस् tv anye plavais terus तथापरे 2083020c अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः 2083021a सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् 2083021c मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम् 2083022a आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथोपजोषम् 2083022c द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम्; ऋत्विग् वृतः सन् भरतः प्रतस्थे 2084001a भरद्वाजाश्रमं दृष्ट्वा क्रोशाद् एव नरर्षभः 2084001c बलं सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः 2084002a पद्भ्याम् एव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः 2084002c वसानो वाससी क्षौमे पुरोधाय पुरोहितम् 2084003a ततः संदर्शने तस्य भरद्वाजस्य राघवः 2084003c मन्त्रिणस् तान् अवस्थाप्य जगामानु पुरोहितम् 2084004a वसिष्ठम् अथ दृष्ट्वैव भरद्वाजो महातपाः 2084004c संचचालासनात् तूर्णं शिष्यान् अर्घ्यम् इति ब्रुवन् 2084005a समागम्य वसिष्ठेन भरतेनाभिवादितः 2084005c अबुध्यत महातेजाः सुतं दशरथस्य तम् 2084006a ताभ्याम् अर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च 2084006c आनुपूर्व्याच् च धर्मज्ञः पप्रच्छ कुशलं कुले 2084007a अयोध्यायां बले कोशे मित्रेष्व् अपि च मन्त्रिषु 2084007c जानन् दशरथं वृत्तं न राजानम् उदाहरत् 2084008a वसिष्ठो भरतश् चैनं पप्रच्छतुर् अनामयम् 2084008c शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु 2084009a तथेति च प्रतिज्ञाय भरद्वाजो महातपाः 2084009c भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् 2084010a किम् इहागमने कार्यं तव राज्यं प्रशासतः 2084010c एतद् आचक्ष्व मे सर्वं न हि मे शुध्यते मनः 2084011a सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् 2084011c भ्रात्रा सह सभार्यो यश् चिरं प्रव्राजितो वनम् 2084012a नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः 2084012c वनवासी भवेतीह समाः किल चतुर्दश 2084013a कच्चिन् न तस्यापापस्य पापं कर्तुम् इहेच्छसि 2084013c अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च 2084014a एवम् उक्तो भरद्वाजं भरतः प्रत्युवाच ह 2084014c पर्यश्रु नयनो दुःखाद् वाचा संसज्जमानया 2084015a हतो ऽस्मि यदि माम् एवं भगवान् अपि मन्यते 2084015c मत्तो न दोषम् आशङ्केर् नैवं माम् अनुशाधि हि 2084016a न चैतद् इष्टं माता मे यद् अवोचन् मदन्तरे 2084016c नाहम् एतेन तुष्टश् च न तद् वचनम् आददे 2084017a अहं तु तं नरव्याघ्रम् उपयातः प्रसादकः 2084017c प्रतिनेतुम् अयोध्यां च पादौ तस्याभिवन्दितुम् 2084018a त्वं माम् एवंगतं मत्वा प्रसादं कर्तुम् अर्हसि 2084018c शंस मे भगवन् रामः क्व संप्रति महीपतिः 2084019a उवाच तं भरद्वाजः प्रसादाद् भरतं वचः 2084019c त्वय्य् एतत् पुरुषव्याघ्र युक्तं राघववंशजे 2084019e गुरुवृत्तिर् दमश् चैव साधूनां चानुयायिता 2084020a जाने चैतन् मनःस्थं ते दृढीकरणम् अस्त्व् इति 2084020c अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् 2084021a असौ वसति ते भ्राता चित्रकूटे महागिरौ 2084021c श्वस् तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः 2084021e एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद 2084022a ततस् तथेत्य् एवम् उदारदर्शनः; प्रतीतरूपो भरतो ऽब्रवीद् वचः 2084022c चकार बुद्धिं च तदा महाश्रमे; निशानिवासाय नराधिपात्मजः 2085001a कृतबुद्धिं निवासाय तथैव स मुनिस् तदा 2085001c भरतं कैकयी पुत्रम् आतिथ्येन न्यमन्त्रयत् 2085002a अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम् 2085002c पाद्यम् अर्घ्यं तथातिथ्यं वने यद् ऊपपद्यते 2085003a अथोवाच भरद्वाजो भरतं प्रहसन्न् इव 2085003c जाने त्वां प्रीति संयुक्तं तुष्येस् त्वं येन केन चित् 2085004a सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम् 2085004c मम प्रितिर् यथा रूपा त्वम् अर्हो मनुजर्षभ 2085005a किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः 2085005c कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ 2085006a भरतः प्रत्युवाचेदं प्राञ्जलिस् तं तपोधनम् 2085006c ससैन्यो नोपयातो ऽस्मि भगवन् भगवद् भयात् 2085007a वाजि मुख्या मनुष्याश् च मत्ताश् च वर वारणाः 2085007c प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम् 2085008a ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा 2085008c न हिंस्युर् इति तेनाहम् एक एवागतस् ततः 2085009a आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा 2085009c तथा तु चक्रे भरतः सेनायाः समुपागमम् 2085010a अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च 2085010c आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत् 2085011a आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च 2085011c आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम् 2085012a प्राक् स्रोतसश् च या नद्यः प्रत्यक् स्रोतस एव च 2085012c पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः 2085013a अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम् 2085013c अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम् 2085014a आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् 2085014c तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः 2085015a घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम् 2085015c शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः 2085015e सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः 2085016a वनं कुरुषु यद् दिव्यं वासो भूषणपत्रवत् 2085016c दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु 2085017a इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् 2085017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु 2085018a विचित्राणि च माल्यानि पादपप्रच्युतानि च 2085018c सुरादीनि च पेयानि मांसानि विविधानि च 2085019a एवं समाधिना युक्तस् तेजसाप्रतिमेन च 2085019c शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः 2085020a मनसा ध्यायतस् तस्य प्राङ्मुखस्य कृताञ्जलेः 2085020c आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक् 2085021a मलयं दुर्दुरं चैव ततः स्वेदनुदो ऽनिलः 2085021c उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः 2085022a ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः 2085022c देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे 2085023a प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः 2085023c प्रजगुर् देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् 2085024a स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च 2085024c विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः 2085025a तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् 2085025c ददर्श भारतं सैन्यं विधानं विश्वकर्मणः 2085026a बभूव हि समा भूमिः समन्तात् पञ्चयोजनम् 2085026c शाद्वलैर् बहुभिश् छन्ना नीलवैदूर्यसंनिभैः 2085027a तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः 2085027c आमलक्यो बभूवुश् च चूताश् च फलभूषणाः 2085028a उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत् 2085028c आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता 2085029a चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम् 2085029c हर्म्यप्रासादसंघातास् तोरणानि शुभानि च 2085030a सितमेघनिभं चापि राजवेश्म सुतोरणम् 2085030c शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् 2085031a चतुरस्रम् असंबाधं शयनासनयानवत् 2085031c दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत् 2085032a उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् 2085032c क्ळ्प्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् 2085033a प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा 2085033c वेश्म तद् रत्नसंपूर्णं भरतः कैकयीसुतः 2085034a अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः 2085034c बभूवुश् च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् 2085035a तत्र राजासनं दिव्यं व्यजनं छत्रम् एव च 2085035c भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् 2085036a आसनं पूजयाम् आस रामायाभिप्रणम्य च 2085036c वालव्यजनम् आदाय न्यषीदत् सचिवासने 2085037a आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रपुरोहिताः 2085037c ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः 2085038a ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः 2085038c उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् 2085039a तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः 2085039c रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः 2085040a तेनैव च मुहूर्तेन दिव्याभरणभूषिताः 2085040c आगुर् विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः 2085041a सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः 2085041c आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः 2085042a याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते 2085042c आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः 2085043a नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः 2085043c एते गन्धर्वराजानो भरतस्याग्रतो जगुः 2085044a अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना 2085044c उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात् 2085045a यानि माल्यानि देवेषु यानि चैत्ररथे वने 2085045c प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् 2085046a बिल्वा मार्दङ्गिका आसञ् शम्या ग्राहा बिभीतकाः 2085046c अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा 2085047a ततः सरलतालाश् च तिलका नक्तमालकाः 2085047c प्रहृष्टास् तत्र संपेतुः कुब्जाभूताथ वामनाः 2085048a शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः 2085048c प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् 2085049a सुरां सुरापाः पिबत पायसं च बुभुक्शिताः 2085049c मांसनि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ 2085050a उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु 2085050c अप्य् एकम् एकं पुरुषं प्रमदाः सत्प चाष्ट च 2085051a संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः 2085051c परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः 2085052a हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान् 2085052c इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान् 2085052e इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः 2085053a नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः 2085053c मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ 2085054a तर्पिता सर्वकामैस् ते रक्तचन्दनरूषिताः 2085054c अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन् 2085055a नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् 2085055c कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् 2085056a इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः 2085056c अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन् 2085057a संप्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः 2085057c भरतस्यानुयातारः स्वर्गे ऽयम् इति चाब्रुवन् 2085058a ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम् 2085058c दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः 2085059a प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः 2085059c बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः 2085060a कुञ्जराश् च खरोष्ट्रश् च गोश्वाश् च मृगपक्षिणः 2085060c बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत् 2085061a नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा 2085061c रजसा ध्वस्तकेशो वा नरः कश् चिद् अदृश्यत 2085062a आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः 2085062c फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः 2085063a पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः 2085063c ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः 2085064a बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः 2085064c ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः 2085065a वाप्यो मैरेयपूर्णाश् च मृष्टमांसचयैर् वृताः 2085065c प्रतप्तपिठरैश् चापि मार्गमायूरकौक्कुटैः 2085066a पात्रीणां च सहस्राणि शातकुम्भमयानि च 2085066c स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः 2085066e यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः 2085067a ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे 2085067c बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः 2085068a कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च 2085068c ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः 2085069a शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान् 2085069c शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः 2085070a दर्पणान् परिमृष्टांश् च वाससां चापि संचयान् 2085070c पादुकोपानहां चैव युग्मान् यत्र सहस्रशः 2085071a आञ्जनीः कङ्कतान् कूर्चांश् छत्राणि च धनूंषि च 2085071c मर्मत्राणानि चित्राणि शयनान्य् आसनानि च 2085072a प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् 2085072c अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पल पुष्करान् 2085073a नीलवैदूर्यवर्णांश् च मृदून् यवससंचयान् 2085073c निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः 2085074a व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम् 2085074c दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा 2085075a इत्य् एवं रममाणानां देवानाम् इव नन्दने 2085075c भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत 2085076a प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम् 2085076c भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः 2085077a तथैव मत्ता मदिरोत्कटा नरास्; तथैव दिव्यागुरुचन्दनोक्षिताः 2085077c तथैव दिव्या विविधाः स्रगुत्तमाः; पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः 2086001a ततस् तां रजनीम् उष्य भरतः सपरिच्छदः 2086001c कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह 2086002a तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिम् आगतम् 2086002c हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत 2086003a कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता 2086003c समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ 2086004a तम् उवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च 2086004c आश्रमाद् अभिनिष्क्रन्तम् ऋषिम् उत्तम तेजसम् 2086005a सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः 2086005c तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया 2086006a अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः 2086006c अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः 2086007a आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम 2086007c समीपं प्रस्थितं भ्रातुर् मैरेणेक्षस्व चक्षुषा 2086008a आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः 2086008c आचक्ष्व कतमो मार्गः कियान् इति च शंस मे 2086009a इति पृष्टस् तु भरतं भ्रातृदर्शनलालसम् 2086009c प्रत्युवाच महातेजा भरद्वाजो महातपाः 2086010a भरतार्धतृतीयेषु योजनेष्व् अजने वने 2086010c चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः 2086011a उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी 2086011c पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना 2086012a अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः 2086012c ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् 2086013a दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च 2086013c गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते 2086013e वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् 2086014a प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः 2086014c हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् 2086015a वेपमाना कृशा दीना सह देव्या सुमन्त्रिया 2086015c कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः 2086016a असमृद्धेन कामेन सर्वलोकस्य गर्हिता 2086016c कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा 2086017a तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम् 2086017c अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा 2086018a ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः 2086018c विशेषं ज्ञातुम् इच्छामि mAtqNAM तव राघव 2086019a एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः 2086019c उवाच प्राञ्जलिर् भूत्वा वाक्यं वचनकोविदः 2086020a याम् इमां भगवन् दीनां शोकान् अशनकर्शिताम् 2086020c पितुर् हि महिषीं देवीं देवताम् इव पश्यसि 2086021a एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् 2086021c कौसल्या सुषुवे रामं धातारम् अदितिर् यथा 2086022a अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः 2086022c कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे 2086023a एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ 2086023c उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ 2086024a यस्याः कृते नरव्याघ्रौ जीवनाशम् इतो गतौ 2086024c राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः 2086025a ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम् 2086025c ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् 2086025e यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः 2086026a इत्य् उक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा 2086026c स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् 2086027a भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा 2086027c प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत् 2086028a न दोषेणावगन्तव्या कैकेयी भरत त्वया 2086028c रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति 2086029a अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् 2086029c आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत् 2086030a ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान् 2086030c अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः 2086031a गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः 2086031c जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे 2086032a विविधान्य् अपि यानानि महानि च लघूनि च 2086032c प्रययुः सुमहार्हाणि पादैर् एव पदातयः 2086033a अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः 2086033c रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा 2086034a स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् 2086034c आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः 2086035a सा प्रयाता महासेना गजवाजिरथाकुला 2086035c दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः 2086035e वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः 2086036a सा संप्रहृष्टद्विपवाजियोधा; वित्रासयन्ती मृगपक्षिसंघान् 2086036c महद् वनं तत् प्रविगाहमाना; रराज सेना भरतस्य तत्र 2087001a तया महत्या यायिन्या ध्वजिन्या वनवासिनः 2087001c अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः 2087002a ऋक्षाः पृषतसंघाश् च रुरवश् च समन्ततः 2087002c दृश्यन्ते वनराजीषु गिरिष्व् अपि नदीषु च 2087003a स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः 2087003c वृतो महत्या नादिन्या सेनया चतुरङ्गया 2087004a सागरौघनिभा सेना भरतस्य महात्मनः 2087004c महीं संछादयाम् आस प्रावृषि द्याम् इवाम्बुदः 2087005a तुरंगौघैर् अवतता वारणैश् च महाजवैः 2087005c अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः 2087006a स यात्वा दूरम् अध्वानं सुपरिश्रान्त वाहनः 2087006c उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् 2087007a यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया 2087007c व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2087008a अयं गिरिश् चित्रकूटस् तथा मन्दाकिनी नदी 2087008c एतत् प्रकाशते दूरान् नीलमेघनिभं वनम् 2087009a गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति 2087009c वारणैर् अवमृद्यन्ते मामकैः पर्वतोपमैः 2087010a मुञ्चन्ति कुसुमान्य् एते नगाः पर्वतसानुषु 2087010c नीला इवातपापाये तोयं तोयधरा घनाः 2087011a किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् 2087011c हयैः समन्ताद् आकीर्णं मकरैर् इव सागरम् 2087012a एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः 2087012c वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे 2087013a कुर्वन्ति कुसुमापीडाञ् शिरःसु सुरभीन् अमी 2087013c मेघप्रकाशैः फलकैर् दाक्षिणात्या यथा नराः 2087014a निष्कूजम् इव भूत्वेदं वनं घोरप्रदर्शनम् 2087014c अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा 2087015a खुरैर् उदीरितो रेणुर् दिवं प्रच्छाद्य तिष्ठति 2087015c तं वहत्य् अनिलः शीघ्रं कुर्वन्न् इव मम प्रियम् 2087016a स्यन्दनांस् तुरगोपेतान् सूतमुख्यैर् अधिष्ठितान् 2087016c एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने 2087017a एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् 2087017c एतम् आविशतः शैलम् अधिवासं पतत्रिणाम् 2087018a अतिमात्रम् अयं देशो मनोज्ञः प्रतिभाति मा 2087018c तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा 2087019a मृगा मृगीभिः सहिता बहवः पृषता वने 2087019c मनोज्ञ रूपा लक्ष्यन्ते कुसुमैर् इव चित्रितः 2087020a साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् 2087020c यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ 2087021a भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः 2087021c विविशुस् तद् वनं शूरा धूमं च ददृशुस् ततः 2087022a ते समालोक्य धूमाग्रम् ऊचुर् भरतम् आगताः 2087022c नामनुष्ये भवत्य् अग्निर् व्यक्तम् अत्रैव राघवौ 2087023a अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ 2087023c अन्ये रामोपमाः सन्ति व्यक्तम् अत्र तपस्विनः 2087024a तच् छ्रुत्वा भरतस् तेषां वचनं साधु संमतम् 2087024c सैन्यान् उवाच सर्वांस् तान् अमित्रबलमर्दनः 2087025a यत् ता भवन्तस् तिष्ठन्तु नेतो गन्तव्यम् अग्रतः 2087025c अहम् एव गमिष्यामि सुमन्त्रो गुरुर् एव च 2087026a एवम् उक्तास् ततः सर्वे तत्र तस्थुः समन्ततः 2087026c भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् 2087027a व्यवस्थिता या भरतेन सा चमूर्; निरीक्षमाणापि च धूमम् अग्रतः 2087027c बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा 2088001a दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः 2088001c विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् 2088002a अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत् 2088002c भार्याम् अमरसंकाशः शचीम् इव पुरंदरः 2088003a न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः 2088003c मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम् 2088004a पश्येमम् अचलं भद्रे नानाद्विजगणायुतम् 2088004c शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम् 2088005a के चिद् रजतसंकाशाः के चित् क्षतजसंनिभाः 2088005c पीतमाञ्जिष्ठवर्णाश् च के चिन् मणिवरप्रभाः 2088006a पुष्यार्ककेतुकाभाश् च के चिज् ज्योती रसप्रभाः 2088006c विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः 2088007a नानामृगगणद्वीपितरक्ष्वृक्षगणैर् वृतः 2088007c अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः 2088008a आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः 2088008c अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः 2088009a काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा 2088009c बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः 2088010a पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः 2088010c एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः 2088011a शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान् 2088011c किन्नरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः 2088012a शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च 2088012c पश्य विद्याधरस्त्रीणां क्रीडेद् देशान् मनोरमान् 2088013a जलप्रपातैर् उद्भेदैर् निष्यन्दैश् च क्व चित् क्व चित् 2088013c स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः 2088014a गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् 2088014c घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत् 2088015a यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते 2088015c लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति 2088016a बहुपुष्पफले रम्ये नानाद्विजगणायुते 2088016c विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि 2088017a अनेन वनवासेन मया प्राप्तं फलद्वयम् 2088017c पितुश् चानृणता धर्मे भरतस्य प्रियं तथा 2088018a वैदेहि रमसे कच्चिच् चित्रकूटे मया सह 2088018c पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् 2088019a इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे 2088019c वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः 2088020a शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः 2088020c बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः 2088021a निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव 2088021c ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः 2088022a के चित् क्षयनिभा देशाः के चिद् उद्यानसंनिभाः 2088022c के चिद् एकशिला भान्ति पर्वतस्यास्य भामिनि 2088023a भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः 2088023c चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः 2088024a कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् 2088024c कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् 2088025a मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः 2088025c कामिभिर् वनिते पश्य फलानि विविधानि च 2088026a वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून् 2088026c पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः 2088027a इमं तु कालं वनिते विजह्रिवांस्; त्वया च सीते सह लक्ष्मणेन च 2088027c रतिं प्रपत्स्ये कुलधर्मवर्धिनीं; सतां पथि स्वैर् नियमैः परैः स्थितः 2089001a अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वरः 2089001c अदर्शयच् छुभजलां रम्यां मन्दाकिनीं नदीम् 2089002a अब्रवीच् च वरारोहां चारुचन्द्रनिभाननाम् 2089002c विदेहराजस्य सुतां रामो राजीवलोचनः 2089003a विचित्रपुलिनां रम्यां हंससारससेविताम् 2089003c कुसुमैर् उपसंपन्नां पश्य मन्दाकिनीं नदीम् 2089004a नानाविधैस् तीररुहैर् वृतां पुष्पफलद्रुमैः 2089004c राजन्तीं राजराजस्य नलिनीम् इव सर्वतः 2089005a मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् 2089005c तीर्थानि रमणीयानि रतिं संजनयन्ति मे 2089006a जटाजिनधराः काले वल्कलोत्तरवाससः 2089006c ऋषयस् त्व् अवगाहन्ते नदीं मन्दाकिनीं प्रिये 2089007a आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्वबाहवः 2089007c एते ऽपरे विशालाक्षि मुनयः संशितव्रताः 2089008a मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः 2089008c पादपैः पत्रपुष्पाणि सृजद्भिर् अभितो नदीम् 2089009a कच्चिन् मणिनिकाशोदां कच्चित् पुलिनशालिनीम् 2089009c कच्चित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् 2089010a निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान् 2089010c पोप्लूयमानान् अपरान् पश्य त्वं जलमध्यगान् 2089011a तांश् चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः 2089011c अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः 2089012a दर्शनं चित्रकूटस्य मन्दाकिन्याश् च शोभने 2089012c अधिकं पुरवासाच् च मन्ये च तव दर्शनात् 2089013a विधूतकलुषैः सिद्धैस् तपोदमशमान्वितैः 2089013c नित्यविक्षोभित जलां विहाहस्व मया सह 2089014a सखीवच् च विगाहस्व सीते मन्दकिनीम् इमाम् 2089014c कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि 2089015a त्वं पौरजनवद् व्यालान् अयोध्याम् इव पर्वतम् 2089015c मन्यस्व वनिते नित्यं सरयूवद् इमां नदीम् 2089016a लक्ष्मणश् चैव धर्मात्मा मन्निदेशे व्यवस्थितः 2089016c त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम 2089017a उपस्पृशंस् त्रिषवणं मधुमूलफलाशनः 2089017c नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह 2089018a इमां हि रम्यां गजयूथलोलितां; निपीततोयां गजसिंहवानरैः 2089018c सुपुष्पितैः पुष्पधरैर् अलंकृतां; न सो ऽस्ति यः स्यान् न गतक्रमः सुखी 2089019a इतीव रामो बहुसंगतं वचः; प्रिया सहायः सरितं प्रति ब्रुवन् 2089019c चचार रम्यं नयनाञ्जनप्रभं; स चित्रकूटं रघुवंशवर्धनः 2090001a तथा तत्रासतस् तस्य भरतस्योपयायिनः 2090001c सैन्य रेणुश् च शब्दश् च प्रादुरास्तां नभः स्पृशौ 2090002a एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः 2090002c अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः 2090003a स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः 2090003c तांश् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत 2090004a तांश् च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् 2090004c उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् 2090005a हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास् त्वया 2090005c भीमस्तनितगम्भीरस् तुमुलः श्रूयते स्वनः 2090006a राजा वा राजमात्रो वा मृगयाम् अटते वने 2090006c अन्यद् वा श्वापदं किं चित् सौमित्रे ज्ञातुम् अर्हसि 2090006e सर्वम् एतद् यथातत्त्वम् अचिराज् ज्ञातुम् अर्हसि 2090007a स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम् 2090007c प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशम् अवैक्षत 2090008a उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् 2090008c रथाश्वगजसंबाधां यत्तैर् युक्तां पदातिभिः 2090009a ताम् अश्वगजसंपूर्णां रथध्वजविभूषिताम् 2090009c शशंस सेनां रामाय वचनं चेदम् अब्रवीत् 2090010a अग्निं संशमयत्व् आर्यः सीता च भजतां गुहाम् 2090010c सज्यं कुरुष्व चापं च शरांश् च कवचं तथा 2090011a तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह 2090011c अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् 2090012a एवम् उक्क्तस् तु रामेण लक्ष्माणो वाक्यम् अब्रवीत् 2090012c दिधक्षन्न् इव तां सेनां रुषितः पावको यथा 2090013a संपन्नं राज्यम् इच्छंस् तु व्यक्तं प्राप्याभिषेचनम् 2090013c आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः 2090014a एष वै सुमहाञ् श्रीमान् विटपी संप्रकाशते 2090014c विराजत्य् उद्गतस्कन्धः कोविदार ध्वजो रथे 2090015a भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्रगान् 2090015c एते भ्राजन्ति संहृष्टा गजान् आरुह्य सादिनः 2090016a गृहीतधनुषौ चावां गिरिं वीर श्रयावहे 2090016c अथ वेहैव तिष्ठावः संनद्धाव् उद्यतायुधौ 2090016e अपि नौ वशम् आगच्छेत् कोविदारध्वजो रणे 2090017a अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् 2090017c त्वया राघव संप्राप्तं सीतया च मया तथा 2090018a यन्निमित्तं भवान् राज्याच् च्युतो राघव शाश्वतीम् 2090018c संप्राप्तो ऽयम् अरिर् वीर भरतो वध्य एव मे 2090019a भरतस्य वधे दोषं नाहं पश्यामि राघव 2090019c पूर्वापकारिणां त्यागे न ह्य् अधर्मो विधीयते 2090019e एतस्मिन् निहते कृत्स्नाम् अनुशाधि वसुंधराम् 2090020a अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका 2090020c मया पश्येत् सुदुःखार्ता हस्तिभग्नम् इव द्रुमम् 2090021a कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् 2090021c कलुषेणाद्य महता मेदिनी परिमुच्यताम् 2090022a अद्येमं संयतं क्रोधम् असत्कारं च मानद 2090022c मोक्ष्यामि शत्रुसैन्येषु कक्षेष्व् इव हुताशनम् 2090023a अद्यैतच् चित्रकूटस्य काननं निशितैः शरैः 2090023c भिन्दञ् शत्रुशरीराणि करिष्ये शोणितोक्षितम् 2090024a शरैर् निर्भिन्नहृदयान् कुञ्जरांस् तुरगांस् तथा 2090024c श्वापदाः परिकर्षन्तु नराश् च निहतान् मया 2090025a शराणां धनुषश् चाहम् अनृणो ऽस्मि महावने 2090025c ससैन्यं भरतं हत्वा भविष्यामि न संशयः 2091001a सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् 2091001c रामस् तु परिसान्त्व्याथ वचनं चेदम् अब्रवीत् 2091002a किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा 2091002c महेष्वासे महाप्राज्ञे भरते स्वयम् आगते 2091003a प्राप्तकालं यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति 2091003c अस्मासु मनसाप्य् एष नाहितं किं चिद् आचरेत् 2091004a विप्रियं कृतपूर्वं ते भरतेन कदा न किम् 2091004c ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे 2091005a न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः 2091005c अहं ह्य् अप्रियम् उक्तः स्यां भरतस्याप्रिये कृते 2091006a कथं नु पुत्राः पितरं हन्युः कस्यां चिद् आपदि 2091006c भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणम् आत्मनः 2091007a यदि राज्यस्य हेतोस् त्वम् इमां वाचं प्रभाषसे 2091007c वक्ष्यामि भरतं दृष्ट्वा राज्यम् अस्मै प्रदीयताम् 2091008a उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः 2091008c राज्यम् अस्मै प्रयच्छेति बाढम् इत्य् एव वक्ष्यति 2091009a तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः 2091009c लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया 2091010a व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह 2091010c एष मन्ये महाबाहुर् इहास्मान् द्रष्टुम् आगतः 2091011a वनवासम् अनुध्याय गृहाय प्रतिनेष्यति 2091011c इमां वाप्य् एश वैदेहीम् अत्यन्तसुखसेविनीम् 2091012a एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ 2091012c वायुवेगसमौ वीर जवनौ तुरगोत्तमौ 2091013a स एष सुमहाकायः कम्पते वाहिनीमुखे 2091013c नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः 2091014a अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः 2091014c लक्ष्मणः प्राञ्जलिर् भूत्वा तस्थौ रामस्य पार्श्वतः 2091015a भरतेनाथ संदिष्टा संमर्दो न भवेद् इति 2091015c समन्तात् तस्य शैलस्य सेनावासम् अकल्पयत् 2091016a अध्यर्धम् इक्ष्वाकुचमूर् योजनं पर्वतस्य सा 2091016c पार्श्वे न्यविशद् आवृत्य गजवाजिरथाकुला 2091017a सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम् 2091017c प्रसादनार्थं रघुनन्दनस्य; विरोचते नीतिमता प्रणीता 2092001a निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः 2092001c अभिगन्तुं स काकुत्स्थम् इयेष गुरुवर्तकम् 2092002a निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् 2092002c भरतो भ्रातरं वाक्यं शत्रुघ्नम् इदम् अब्रवीत् 2092003a क्षिप्रं वनम् इदं सौम्य नरसंघैः समन्ततः 2092003c लुब्धैश् च सहितैर् एभिस् त्वम् अन्वेषितुम् अर्हसि 2092004a यावन् न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् 2092004c वैदेहीं वा महाभागां न मे शान्तिर् भविष्यति 2092005a यावन् न चन्द्रसंकाशं द्रक्ष्यामि शुभम् आननम् 2092005c भ्रातुः पद्मपलाशाक्षं न मे शान्तिर् भविष्यति 2092006a यावन् न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ 2092006c शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति 2092007a यावन् न राज्ये राज्यार्हः पितृपैतामहे स्थितः 2092007c अभिषेकजलक्लिन्नो न मे शान्तिर् भविष्यति 2092008a कृतकृत्या महाभागा वैदेही जनकात्मजा 2092008c भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति 2092009a सुभगश् चित्रकूटो ऽसौ गिरिराजोपमो गिरिः 2092009c यस्मिन् वसति काकुत्स्थः कुबेर इवनन्दने 2092010a कृतकार्यम् इदं दुर्गं वनं व्यालनिषेवितम् 2092010c यद् अध्यास्ते महातेजा रामः शस्त्रभृतां वरः 2092011a एवम् उक्त्वा महातेजा भरतः पुरुषर्षभः 2092011c पद्भ्याम् एव महातेजाः प्रविवेश महद् वनम् 2092012a स तानि द्रुमजालानि जातानि गिरिसानुषु 2092012c पुष्पिताग्राणि मध्येन जगाम वदतां वरः 2092013a स गिरेश् चित्रकूटस्य सालम् आसाद्य पुष्पितम् 2092013c रामाश्रमगतस्याग्नेर् ददर्श ध्वजम् उच्छ्रितम् 2092014a तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः 2092014c अत्र राम इति ज्ञात्वा गतः पारम् इवाम्भसः 2092015a स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनोपपन्नम् 2092015c गुहेन सार्धं त्वरितो जगाम; पुनर् निवेश्यैव चमूं महात्मा 2093001a निविष्टायां तु सेनायाम् उत्सुको भरतस् तदा 2093001c जगाम भ्रातरं द्रष्टुं शत्रुघ्नम् अनुदर्शयन् 2093002a ऋषिं वसिष्ठं संदिश्य mAtqr मे शीघ्रम् आनय 2093002c इति तरितम् अग्रे स जागम गुरुवत्सलः 2093003a सुमन्त्रस् त्व् अपि शतुघ्नम् अदूराद् अन्वपद्यत 2093003c रामदार्शनजस् तर्षो भरतस्येव तस्य च 2093004a गच्छन्न् एवाथ भरतस् तापसालयसंस्थिताम् 2093004c भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह 2093005a शालायास् त्व् अग्रतस् तस्या ददर्श भरतस् तदा 2093005c काष्टानि चावभग्नानि पुष्पाण्य् अवचितानि च 2093006a ददर्श च वने तस्मिन् महतः संचयान् कृतान् 2093006c मृगाणां महिषाणां च करीषैः शीतकारणात् 2093007a गच्छन् एव महाबाहुर् द्युतिमान् भरतस् तदा 2093007c शत्रुघ्नं चाब्रवीद् धृष्टस् तान् अमात्यांश् च सर्वशः 2093008a मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2093008c नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम् इतः 2093009a उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् 2093009c अभिज्ञानकृतः पन्था विकाले गन्तुम् इच्छता 2093010a इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् 2093010c शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् 2093011a यम् एवाधातुम् इच्छन्ति तापसाः सततं वने 2093011c तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः 2093012a अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् 2093012c आर्यं द्रक्ष्यामि संहृष्टो महर्षिम् इव राघवम् 2093013a अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः 2093013c मन्दाकिनीम् अनुप्राप्तस् तं जनं चेदम् अब्रवीत् 2093014a जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः 2093014c जनेन्द्रो निर्जनं प्राप्य धिन् मे जन्म सजीवितम् 2093015a मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः 2093015c सरान् कामान् परित्यज्य वने वसति राघवः 2093016a इति लोकसमाक्रुष्टः पादेष्व् अद्य प्रसादयन् 2093016c रामस्य निपतिष्यामि सीतायाश् च पुनः पुनः 2093017a एवं स विलपंस् तस्मिन् वने दशरथात्मजः 2093017c ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् 2093018a सालतालाश्वकर्णानां पर्णैर् बहुभिर् आवृताम् 2093018c विशालां मृदुभिस् तीर्णां कुशैर् वेदिम् इवाध्वरे 2093019a शक्रायुध निकाशैश् च कार्मुकैर् भारसाधनैः 2093019c रुक्मपृष्ठैर् महासारैः शोभितां शत्रुबाधकैः 2093020a अर्करश्मिप्रतीकाशैर् घोरैस् तूणीगतैः शरैः 2093020c शोभितां दीप्तवदनैः सर्पैर् भोगवतीम् इव 2093021a महारजतवासोभ्याम् असिभ्यां च विराजिताम् 2093021c रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् 2093022a गोधाङ्गुलित्रैर् आसाक्तैश् चित्रैः काञ्चनभूषितैः 2093022c अरिसंघैर् अनाधृष्यां मृगैः सिंहगुहाम् इव 2093023a प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् 2093023c ददर्श भरतस् तत्र पुण्यां रामनिवेशने 2093024a निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् 2093024c उटजे रामम् आसीनां जटामण्डलधारिणम् 2093025a तं तु कृष्णाजिनधरं चीरवल्कलवाससं 2093025c ददर्श रामम् आसीनम् अभितः पावकोपमम् 2093026a सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् 2093026c पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् 2093027a उपविष्टं महाबाहुं ब्रह्माणम् इव शाश्वतम् 2093027c स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च 2093028a तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः 2093028c अभ्यधावत धर्मात्मा भरतः कैकयीसुतः 2093029a दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा 2093029c अशक्नुवन् धारयितुं धैर्याद् वचनम् अब्रवीत् 2093030a यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम् 2093030c वन्यैर् मृगैर् उपासीनः सो ऽयम् आस्ते ममाग्रजः 2093031a वासोभिर् बहुसाहस्रैर् यो महात्मा पुरोचितः 2093031c मृगाजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन् 2093032a अधारयद् यो विविधाश् चित्राः सुमनसस् तदा 2093032c सो ऽयं जटाभारम् इमं सहते राघवः कथम् 2093033a यस्य यज्ञैर् यथादिष्टैर् युक्तो धर्मस्य संचयः 2093033c शरीर क्लेशसंभूतं स धर्मं परिमार्गते 2093034a चन्दनेन महार्हेण यस्याङ्गम् उपसेवितम् 2093034c मलेन तस्याङ्गम् इदं कथम् आर्यस्य सेव्यते 2093035a मन्निमित्तम् इदं दुःखं प्राप्तो रामः सुखोचितः 2093035c धिग् जीवितं नृशंसस्य मम लोकविगर्हितम् 2093036a इत्य् एवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः 2093036c पादाव् अप्राप्य रामस्य पपात भरतो रुदन् 2093037a दुःखाभितप्तो भरतो राजपुत्रो महाबलः 2093037c उक्त्वार्येति सकृद् दीनं पुनर् नोवाच किं चन 2093038a बाष्पापिहित कण्ठश् च प्रेक्ष्य रामं यशस्विनम् 2093038c आर्येत्य् एवाभिसंक्रुश्य व्याहर्तुं नाशकत् ततः 2093039a शत्रुघ्नश् चापि रामस्य ववन्दे चरणौ रुदन् 2093039c ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत् 2093040a ततः सुमन्त्रेण गुहेन चैव; समीयतू राजसुताव् अरण्ये 2093040c दिवाकरश् चैव निशाकरश् च; यथाम्बरे शुक्रबृहस्पतिभ्याम् 2093041a तान् पार्थिवान् वारणयूथपाभान्; समागतांस् तत्र महत्य् अरण्ये 2093041c वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य्; अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् 2094001a आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः 2094001c अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः 2094002a क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः 2094002c न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि 2094003a चिरस्य बत पश्यामि दूराद् भरतम् आगतम् 2094003c दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः 2094004a कच्चिद् दशरथो राजा कुशली सत्यसंगरः 2094004c राजसूयाश्वमेधानाम् आहर्ता धर्मनिश्चयः 2094005a स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः 2094005c इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते 2094006a तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती 2094006c सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी 2094007a कच्चिद् विनय संपन्नः कुलपुत्रो बहुश्रुतः 2094007c अनसूयुर् अनुद्रष्टा सत्कृतस् ते पुरोहितः 2094008a कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः 2094008c हुतं च होष्यमाणं च काले वेदयते सदा 2094009a इष्वस्त्रवरसंपन्नम् अर्थशास्त्रविशारदम् 2094009c सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे 2094010a कच्चिद् आत्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः 2094010c कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः 2094011a मन्त्रो विजयमूलं हि राज्ञां भवति राघव 2094011c सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः 2094012a कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे 2094012c कच् चिंश् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम् 2094013a कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह 2094013c कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति 2094014a कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम् 2094014c क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव 2094015a कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः 2094015c विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः 2094016a कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः 2094016c त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम् 2094017a कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् 2094017c पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् 2094018a सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः 2094018c अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायता 2094019a एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः 2094019c राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् 2094020a कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः 2094020c जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः 2094021a अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् 2094021c श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु 2094022a कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 2094022c उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः 2094023a उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् 2094023c शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते 2094024a कच्चिद् धृष्टश् च शूरश् च धृतिमान् मतिमाञ् शुचिः 2094024c कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः 2094025a बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः 2094025c दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः 2094026a क चिद् बलस्य भक्तं च वेतनं च यथोचितम् 2094026c संप्राप्तकालं दातव्यं ददासि न विलम्बसे 2094027a कालातिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः 2094027c भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः 2094028a कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः 2094028c कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः 2094029a कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् 2094029c यथोक्तवादी दूतस् ते कृतो भरत पण्डितः 2094030a कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च 2094030c त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः 2094031a कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा 2094031c दुर्बलान् अनवज्ञाय वर्तसे रिपुसूदन 2094032a कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे 2094032c अनर्थ कुशला ह्य् एते बालाः पण्डितमानिनः 2094033a धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः 2094033c बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते 2094034a वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः 2094034c सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् 2094035a ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा 2094035c जितेन्द्रियैर् महोत्साहैर् वृतामात्यैः सहस्रशः 2094036a प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम् 2094036c कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि 2094037a कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः 2094037c देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः 2094038a प्रहृष्टनरनारीकः समाजोत्सवशोभितः 2094038c सुकृष्टसीमा पशुमान् हिंसाभिर् अभिवर्जितः 2094039a अदेवमातृको रम्यः श्वापदैः परिवर्जितः 2094039c कच्चिज् जनपदः स्फीतः सुखं वसति राघव 2094040a कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः 2094040c वार्तायां संश्रितस् तात लोको हि सुखम् एधते 2094041a तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् 2094041c रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः 2094042a कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः 2094042c कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे 2094043a कच्चिन् नागवनं गुप्तं कुञ्जराणां च तृप्यसि 2094043c कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम् 2094043e उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे 2094044a कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः 2094044c यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः 2094045a आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः 2094045c अपात्रेषु न ते कच्चित् कोशो गच्छति राघव 2094046a देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च 2094046c योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः 2094047a कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चोरकर्मणा 2094047c अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते शुचिः 2094048a गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः 2094048c कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ 2094049a व्यसने कच्चिद् आढ्यस्य दुगतस्य च राघव 2094049c अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः 2094050a यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव 2094050c तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः 2094051a कच्चिद् वृधांश् च बालांश् च वैद्यमुख्यांश् च राघव 2094051c दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे 2094052a कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन् 2094052c चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि 2094053a कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः 2094053c उभौ वा प्रीतिलोभेन कामेन न विबाधसे 2094054a कच्चिद् अर्थं च धर्मं च कामं च जयतां वर 2094054c विभज्य काले कालज्ञ सर्वान् भरत सेवसे 2094055a कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः 2094055c आशंसन्ते महाप्राज्ञ पौरजानपदैः सह 2094056a नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 2094056c अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम् 2094057a एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम् 2094057c निश्चितानाम् अनारम्भं मन्त्रस्यापरिलक्षणम् 2094058a मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः 2094058c कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश 2094059a कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव 2094059c कच्चिद् आशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि 2095001a रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह 2095001c किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति 2095002a शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ 2095002c ज्येष्ठ पुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः 2095003a स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव 2095003c अभिषेचय चात्मानं कुलस्यास्य भवाय नः 2095004a राजानं मानुषं प्राहुर् देवत्वे संमतो मम 2095004c यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम् 2095005a केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते 2095005c दिवम् आर्य गतो राजा यायजूकः सतां मतः 2095006a उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः 2095006c अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ 2095007a प्रियेण किल दत्तं हि पितृलोकेषु राघव 2095007c अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः 2095008a तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम् 2095008c राघवो भरतेनोक्तां बभूव गतचेतनः 2095009a वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः 2095009c प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः 2095009e वने परशुना कृत्तस् तथा भुवि पपात ह 2095010a तथा हि पतितं रामं जगत्यां जगतीपतिम् 2095010c कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम् 2095011a भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम् 2095011c रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै 2095012a स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् 2095012c उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् 2095013a किं नु तस्य मया कार्यं दुर्जातेन महात्मना 2095013c यो मृतो मम शोकेन न मया चापि संस्कृतः 2095014a अहो भरत सिद्धार्थो येन राजा त्वयानघ 2095014c शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः 2095015a निष्प्रधानाम् अनेकाग्रं नरेन्द्रेण विनाकृताम् 2095015c निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे 2095016a समाप्तवनवासं माम् अयोध्यायां परंतप 2095016c को नु शासिष्यति पुनस् ताते लोकान्तरं गते 2095017a पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन् 2095017c वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम् 2095018a एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः 2095018c उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् 2095019a सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण 2095019c भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम् 2095020a सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् 2095020c उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः 2095021a आनयेङ्गुदिपिण्याकं चीरम् आहर चोत्तरम् 2095021c जलक्रियार्थं तातस्य गमिष्यामि महात्मनः 2095022a सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज 2095022c अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा 2095023a ततो नित्यानुगस् तेषां विदितात्मा महामतिः 2095023c मृदुर् दान्तश् च शान्तश् च रामे च दृढ भक्तिमान् 2095024a सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम् 2095024c अवातारयद् आलम्ब्य नदीं मन्दाकिनीं शिवाम् 2095025a ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः 2095025c नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् 2095026a शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम् 2095026c सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति 2095027a प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम् 2095027c दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत् 2095028a एतत् ते राजशार्दूल विमलं तोयम् अक्षयम् 2095028c पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु 2095029a ततो मन्दाकिनी तीरात् प्रत्युत्तीर्य स राघवः 2095029c पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह 2095030a ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे 2095030c न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत् 2095031a इदं भुङ्क्ष्व महाराजप्रीतो यद् अशना वयम् 2095031c यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः 2095032a ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् 2095032c आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् 2095033a ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः 2095033c परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ 2095034a तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ 2095034c bhrAtqNAM सह वैदेह्या सिंहानां नर्दताम् इव 2095035a विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः 2095035c अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम् 2095035e तेषाम् एव महाञ् शब्दः शोचतां पितरं मृतम् 2095036a अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् 2095036c अप्य् एक मनसो जग्मुर् यथास्थानं प्रधाविताः 2095037a हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः 2095037c सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः 2095038a अचिरप्रोषितं रामं चिरविप्रोषितं यथा 2095038c द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् 2095039a bhrAtqNAM त्वरितास् ते तु द्रष्टुकामाः समागमम् 2095039c ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः 2095040a सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता 2095040c मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे 2095041a तेन वित्रासिता नागाः करेणुपरिवारिताः 2095041c आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः 2095042a वराहमृगसिंहाश् च महिषाः सर्क्षवानराः 2095042c व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह 2095043a रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः 2095043c तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 2095044a तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम् 2095044c मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा 2095045a तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् 2095045c पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः 2095046a स तत्र कांश् चित् परिषस्वजे नरान्; नराश् च के चित् तु तम् अभ्यवादयन् 2095046c चकार सर्वान् सवयस्यबान्धवान्; यथार्हम् आसाद्य तदा नृपात्मजः 2095047a ततः स तेषां रुदतां महात्मनां; भुवं च खं चानुविनादयन् स्वनः 2095047c गुहा गिरीणां च दिशश् च संततं; मृदङ्गघोषप्रतिमो विशुश्रुवे 2096001a वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च 2096001c अभिचक्राम तं देशं रामदर्शनतर्षितः 2096002a राजपत्न्यश् च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति 2096002c ददृशुस् तत्र तत् तीर्थं रामलक्ष्मणसेवितम् 2096003a कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता 2096003c सुमित्राम् अब्रवीद् दीना याश् चान्या राजयोषितः 2096004a इदं तेषाम् अनाथानां क्लिष्टम् अक्लिष्ट कर्मणाम् 2096004c वने प्राक् केवलं तीर्थं ये ते निर्विषयी कृताः 2096005a इतः सुमित्रे पुत्रस् ते सदा जलम् अतन्द्रितः 2096005c स्वयं हरति सौमित्रिर् मम पुत्रस्य कारणात् 2096006a दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले 2096006c पितुर् इङ्गुदिपिण्याकं न्यस्तम् आयतलोचना 2096007a तं भूमौ पितुर् आर्तेन न्यस्तं रामेण वीक्ष्य सा 2096007c उवाच देवी कौसल्या सर्वा दशरथस्त्रियः 2096008a इदम् इक्ष्वाकुनाथस्य राघवस्य महात्मनः 2096008c राघवेण पितुर् दत्तं पश्यतैतद् यथाविधि 2096009a तस्य देवसमानस्य पार्थिवस्य महात्मनः 2096009c नैतद् औपयिकं मन्ये भुक्तभोगस्य भोजनम् 2096010a चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि 2096010c कथम् इङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः 2096011a अतो दुःखतरं लोके न किं चित् प्रतिभाति मा 2096011c यत्र रामः पितुर् दद्याद् इङ्गुदीक्षोदम् ऋद्धिमान् 2096012a रामेणेङ्गुदिपिण्याकं पितुर् दत्तं समीक्ष्य मे 2096012c कथं दुःखेन हृदयं न स्फोटति सहस्रधा 2096013a एवम् आर्तां सपत्न्यस् ता जग्मुर् आश्वास्य तां तदा 2096013c ददृशुश् चाश्रमे रामं स्वर्गाच् च्युतम् इवामरम् 2096014a सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः 2096014c आर्ता मुमुचुर् अश्रूणि सस्वरं शोककर्शिताः 2096015a तासां रामः समुत्थाय जग्राह चरणाञ् शुभान् 2096015c mAtqNAM मनुजव्याघ्रः सर्वासां सत्यसंगरः 2096016a ताः पाणिभिः सुखस्पर्शैर् मृद्वङ्गुलितलैः शुभैः 2096016c प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः 2096017a सौमित्रिर् अपि ताः सर्वा mAtqH संप्रेक्ष्य दुःखितः 2096017c अभ्यवादयतासक्तं शनै रामाद् अनन्तरम् 2096018a यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः 2096018c वृत्तिं दशरथाज् जाते लक्ष्मणे शुभलक्षणे 2096019a सीतापि चरणांस् तासाम् उपसंगृह्य दुःखिता 2096019c श्वश्रूणाम् अश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता 2096020a तां परिष्वज्य दुःखार्तां माता दुहितरं यथा 2096020c वनवासकृशां दीनां कौसल्या वाक्यम् अब्रवीत् 2096021a विदेहराजस्य सुता स्नुषा दशरथस्य च 2096021c रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने 2096022a पद्मम् आतपसंतप्तं परिक्लिष्टम् इवोत्पलम् 2096022c काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रम् इवाम्बुदैः 2096023a मुखं ते प्रेक्ष्य मां शोको दहत्य् अग्निर् इवाश्रयम् 2096023c भृशं मनसि वैदेहि व्यसनारणिसंभवः 2096024a ब्रुवन्त्याम् एवम् आर्तायां जनन्यां भरताग्रजः 2096024c पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः 2096025a पुरोहितस्याग्निसमस्य तस्य वै; बृहस्पतेर् इन्द्र इवामराधिपः 2096025c प्रगृह्य पादौ सुसमृद्धतेजसः; सहैव तेनोपविवेश राघवः 2096026a ततो जघन्यं सहितैः स मन्त्रिभिः; पुरप्रधानैश् च सहैव सैनिकैः 2096026c जनेन धर्मज्ञतमेन धर्मवान्; उपोपविष्टो भरतस् तदाग्रजम् 2096027a उपोपविष्टस् तु तदा स वीर्यवांस्; तपस्विवेषेण समीक्ष्य राघवम् 2096027c श्रिया ज्वलन्तं भरतः कृताञ्जलिर्; यथा महेन्द्रः प्रयतः प्रजापतिम् 2096028a किम् एष वाक्यं भरतो ऽद्य राघवं; प्रणम्य सत्कृत्य च साधु वक्ष्यति 2096028c इतीव तस्यार्यजनस्य तत्त्वतो; बभूव कौतूहलम् उत्तमं तदा 2096029a स राघवः सत्यधृतिश् च लक्ष्मणो; महानुभावो भरतश् च धार्मिकः 2096029c वृताः सुहृद्भिश् च विरेजुर् अध्वरे; यथा सदस्यैः सहितास् त्रयो ऽग्नयः 2097001a तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् 2097001c लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे 2097002a किम् एतद् इच्छेयम् अहं श्रोतुं प्रव्याहृतं त्वया 2097002c यस्मात् त्वम् आगतो देशम् इमं चीरजटाजिनी 2097003a यन्निमित्तम् इमं देशं कृष्णाजिनजटाधरः 2097003c हित्वा राज्यं प्रविष्टस् त्वं तत् सर्वं वक्तुम् अर्हसि 2097004a इत्य् उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना 2097004c प्रगृह्य बलवद् भूयः प्राञ्जलिर् वाक्यम् अब्रवीत् 2097005a आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् 2097005c गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः 2097006a स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप 2097006c चकार सुमहत् पापम् इदम् आत्मयशोहरम् 2097007a सा राज्यफलम् अप्राप्य विधवा शोककर्शिता 2097007c पतिष्यति महाघोरे निरये जननी मम 2097008a तस्य मे दासभूतस्य प्रसादं कर्तुम् अर्हसि 2097008c अभिषिञ्चस्व चाद्यैव राज्येन मघवान् इव 2097009a इमाः प्रकृतयः सर्वा विधवा मातुरश् च याः 2097009c त्वत् सकाशम् अनुप्राप्ताः प्रसादं कर्तुम् अर्हसि 2097010a तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद 2097010c राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु 2097011a भवत्व् अविधवा भूमिः समग्रा पतिना त्वया 2097011c शशिना विमलेनेव शारदी रजनी यथा 2097012a एभिश् च सचिवैः सार्धं शिरसा याचितो मया 2097012c भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुम् अर्हसि 2097013a तद् इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् 2097013c पूजितं पुरुषव्याघ्र नातिक्रमितुम् उत्सहे 2097014a एवम् उक्त्वा महाबाहुः सबाष्पः केकयीसुतः 2097014c रामस्य शिरसा पादौ जग्राह भरतः पुनः 2097015a तं मत्तम् इव मातङ्गं निःश्वसन्तं पुनः पुनः 2097015c भ्रातरं भरतं रामः परिष्वज्येदम् अब्रवीत् 2097016a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 2097016c राज्यहेतोः कथं पापम् आचरेत् त्वद्विधो जनः 2097017a न दोषं त्वयि पश्यामि सूक्ष्मम् अप्य् अरि सूदन 2097017c न चापि जननीं बाल्यात् त्वं विगर्हितुम् अर्हसि 2097018a यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते 2097018c तावद् धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम् 2097019a एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव 2097019c माता पितृभ्याम् उक्तो ऽहं कथम् अन्यत् समाचरे 2097020a त्वया राज्यम् अयोध्यायां प्राप्तव्यं लोकसत्कृतम् 2097020c वस्तव्यं दण्डकारण्ये मया वल्कलवाससा 2097021a एवं कृत्वा महाराजो विभागं लोकसंनिधौ 2097021c व्यादिश्य च महातेजा दिवं दशरथो गतः 2097022a स च प्रमाणं धर्मात्मा राजा लोकगुरुस् तव 2097022c पित्रा दत्तं यथाभागम् उपभोक्तुं त्वम् अर्हसि 2097023a चतुर्दश समाः सौम्य दण्डकारण्यम् आश्रितः 2097023c उपभोक्ष्ये त्व् अहं दत्तं भागं पित्रा महात्मना 2097024a यद् अब्रवीन् मां नरलोकसत्कृतः; पिता महात्मा विबुधाधिपोपमः 2097024c तद् एव मन्ये परमात्मनो हितं; न सर्वलोकेश्वरभावम् अव्ययम् 2098001a ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः 2098001c शोचताम् एव रजनी दुःखेन व्यत्यवर्तत 2098002a रजन्यां सुप्रभातायां भ्रातरस् ते सुहृद्वृताः 2098002c मन्दाकिन्यां हुतं जप्यं कृत्वा रामम् उपागमन् 2098003a तूष्णीं ते समुपासीना न कश् चित् किं चिद् अब्रवीत् 2098003c भरतस् तु सुहृन्मध्ये रामवचनम् अब्रवीत् 2098004a सान्त्विता मामिका माता दत्तं राज्यम् इदं मम 2098004c तद् ददामि तवैवाहं भुङ्क्ष्व राज्यम् अकण्टकम् 2098005a महतेवाम्बुवेगेन भिन्नः सेतुर् जलागमे 2098005c दुरावारं त्वदन्येन राज्यखण्डम् इदं महत् 2098006a गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः 2098006c अनुगन्तुं न शक्तिर् मे गतिं तव महीपते 2098007a सुजीवं नित्यशस् तस्य यः परैर् उपजीव्यते 2098007c राम तेन तु दुर्जीवं यः परान् उपजीवति 2098008a यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः 2098008c ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः 2098009a स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् 2098009c स तां नानुभवेत् प्रीतिं यस्य हेतोः प्रभावितः 2098010a एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि 2098010c यदि त्वम् अस्मान् ऋषभो भर्ता भृत्यान् न शाधि हि 2098011a श्रेणयस् त्वां महाराज पश्यन्त्व् अग्र्याश् च सर्वशः 2098011c प्रतपन्तम् इवादित्यं राज्ये स्थितम् अरिंदमम् 2098012a तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः 2098012c अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः 2098013a तस्य साध्व् इत्य् अमन्यन्त नागरा विविधा जनाः 2098013c भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः 2098014a तम् एवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् 2098014c रामः कृतात्मा भरतं समाश्वासयद् आत्मवान् 2098015a नात्मनः कामकारो ऽस्ति पुरुषो ऽयम् अनीश्वरः 2098015c इतश् चेतरतश् चैनं कृतान्तः परिकर्षति 2098016a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 2098016c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 2098017a यथा फलानं पक्वानां नान्यत्र पतनाद् भयम् 2098017c एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् 2098018a यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति 2098018c तथावसीदन्ति नरा जरामृत्युवशं गताः 2098019a अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनाम् इह 2098019c आयूंषि क्षपयन्त्य् आशु ग्रीष्मे जलम् इवांशवः 2098020a आत्मानम् अनुशोच त्वं किम् अन्यम् अनुशोचसि 2098020c आयुस् ते हीयते यस्य स्थितस्य च गतस्य च 2098021a सहैव मृत्युर् व्रजति सह मृत्युर् निषीदति 2098021c गत्वा सुदीर्घम् अध्वानं सह मृत्युर् निवर्तते 2098022a गात्रेषु वलयः प्राप्ताः श्वेताश् चैव शिरोरुहाः 2098022c जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् 2098023a नन्दन्त्य् उदित आदित्ये नन्दन्त्य् अस्तम् इते रवौ 2098023c आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् 2098024a हृष्यन्त्य् ऋतुमुखं दृष्ट्वा नवं नवम् इहागतम् 2098024c ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः 2098025a यथा काष्ठं च काष्ठं च समेयातां महार्णवे 2098025c समेत्य च व्यपेयातां कालम् आसाद्य कं चन 2098026a एवं भार्याश् च पुत्राश् च ज्ञातयश् च वसूनि च 2098026c समेत्य व्यवधावन्ति ध्रुवो ह्य् एषां विनाभवः 2098027a नात्र कश् चिद् यथा भावं प्राणी समभिवर्तते 2098027c तेन तस्मिन् न सामर्थ्यं प्रेतस्यास्त्य् अनुशोचतः 2098028a यथा हि सार्थं गच्छन्तं ब्रूयात् कश् चित् पथि स्थितः 2098028c अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति 2098029a एवं पूर्वैर् गतो मार्गः पितृपैतामहो ध्रुवः 2098029c तम् आपन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः 2098030a वयसः पतमानस्य स्रोतसो वानिवर्तिनः 2098030c आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः 2098031a धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश् चाप्तदक्षिणैः 2098031c धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः 2098032a भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् 2098032c अर्थादानाच् च धार्मेण पिता नस् त्रिदिवं गतः 2098033a इष्ट्वा बहुविधैर् यज्ञैर् भोगांश् चावाप्य पुष्कलान् 2098033c उत्तमं चायुर् आसाद्य स्वर् गतः पृथिवीपतिः 2098034a स जीर्णं मानुषं देहं परित्यज्य पिता हि नः 2098034c दैवीम् ऋद्धिम् अनुप्राप्तो ब्रह्मलोकविहारिणीम् 2098035a तं तु नैवं विधः कश् चित् प्राज्ञः शोचितुम् अर्हति 2098035c त्वद्विधो यद्विधश् चापि श्रुतवान् बुद्धिमत्तरः 2098036a एते बहुविधाः शोका विलाप रुदिते तथा 2098036c वर्जनीया हि धीरेण सर्वावस्थासु धीमता 2098037a स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् 2098037c तथा पित्रा नियुक्तो ऽसि वशिना वदताम्व् वर 2098038a यत्राहम् अपि तेनैव नियुक्तः पुण्यकर्मणा 2098038c तत्रैवाहं करिष्यामि पितुर् आर्यस्य शासनम् 2098039a न मया शासनं तस्य त्यक्तुं न्याय्यम् अरिंदम 2098039c तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता 2098040a एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् 2098040c उवाच भरतश् चित्रं धार्मिको धार्मिकं वचः 2098041a को हि स्याद् ईदृशो लोके यादृशस् त्वम् अरिंदम 2098041c न त्वां प्रव्यथयेद् दुःखं प्रीतिर् वा न प्रहर्षयेत् 2098042a संमतश् चासि वृद्धानां तांश् च पृच्छसि संशयान् 2098042c यथा मृतस् तथा जीवन् यथासति तथा सति 2098043a यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः 2098043c स एवं व्यसनं प्राप्य न विषीदितुम् अर्हति 2098044a अमरोपमसत्त्वस् त्वं महात्मा सत्यसंगरः 2098044c सर्वज्ञः सर्वदर्शी च बुद्धिमांश् चासि राघव 2098045a न त्वाम् एवं गुणैर् युक्तं प्रभवाभवकोविदम् 2098045c अविषह्यतमं दुःखम् आसादयितुम् अर्हति 2098046a प्रोषिते मयि यत् पापं मात्रा मत्कारणात् कृतम् 2098046c क्षुद्रया तद् अनिष्टं मे प्रसीदतु भवान् मम 2098047a धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् 2098047c हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् 2098048a कथं दशरथाज् जातः शुद्धाभिजनकर्मणः 2098048c जानन् धर्मम् अधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् 2098049a गुरुः क्रियावान् वृद्धश् च राजा प्रेतः पितेति च 2098049c तातं न परिगर्हेयं दैवतं चेति संसदि 2098050a को हि धर्मार्थयोर् हीनम् ईदृशं कर्म किल्बिषम् 2098050c स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद् धर्मज्ञ धर्मवित् 2098051a अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः 2098051c राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता 2098052a साध्व् अर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् 2098052c तातस्य यद् अतिक्रान्तं प्रत्याहरतु तद् भवान् 2098053a पितुर् हि समतिक्रान्तं पुत्रो यः साधु मन्यते 2098053c तद् अपत्यं मतं लोके विपरीतम् अतो ऽन्यथा 2098054a तद् अपत्यं भवान् अस्तु मा भवान् दुष्कृतं पितुः 2098054c अभिपत् तत् कृतं कर्म लोके धीरविगर्हितम् 2098055a कैकेयीं मां च तातं च सुहृदो बान्धवांश् च नः 2098055c पौरजानपदान् सर्वांस् त्रातु सर्वम् इदं भवान् 2098056a क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् 2098056c ईदृशं व्याहतं कर्म न भवान् कर्तुम् अर्हति 2098057a अथ क्लेशजम् एव त्वं धर्मं चरितुम् इच्छसि 2098057c धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि 2098058a चतुर्णाम् आश्रमाणां हि गार्हस्थ्यं श्रेष्ठम् आश्रमम् 2098058c आहुर् धर्मज्ञ धर्मज्ञास् तं कथं त्यक्तुम् अर्हसि 2098059a श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् 2098059c स कथं पालयिष्यामि भूमिं भवति तिष्ठति 2098060a हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्य् अहम् 2098060c भवता च विना भूतो न वर्तयितुम् उत्सहे 2098061a इदं निखिलम् अव्यग्रं पित्र्यं राज्यम् अकण्टकम् 2098061c अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः 2098062a इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः 2098062c ऋत्विजः सवसिष्ठाश् च मन्त्रवन् मन्त्रकोविदाः 2098063a अभिषिक्तस् त्वम् अस्माभिर् अयोध्यां पालने व्रज 2098063c विजित्य तरसा लोकान् मरुद्भिर् इव वासवः 2098064a ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् 2098064c सुहृदस् तर्पयन् कामैस् त्वम् एवात्रानुशाधि माम् 2098065a अद्यार्य मुदिताः सन्तु सुहृदस् ते ऽभिषेचने 2098065c अद्य भीताः पालयन्तां दुर्हृदस् ते दिशो दश 2098066a आक्रोशं मम मातुश् च प्रमृज्य पुरुषर्षभ 2098066c अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् 2098067a शिरसा त्वाभियाचे ऽहं कुरुष्व करुणां मयि 2098067c बान्धवेषु च सर्वेषु भूतेष्व् इव महेश्वरः 2098068a अथ वा पृष्ठतः कृत्वा वनम् एव भवान् इतः 2098068c गमिष्यति गमिष्यामि भवता सार्धम् अप्य् अहम् 2098069a तथापि रामो भरतेन ताम्यत; प्रसाद्यमानः शिरसा महीपतिः 2098069c न चैव चक्रे गमनाय सत्त्ववान्; मतिं पितुस् तद्वचने प्रतिष्ठितः 2098070a तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे; समं जनो हर्षम् अवाप दुःखितः 2098070c न यात्य् अयोध्याम् इति दुःखितो ऽभवत्; स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः 2098071a तम् ऋत्विजो नैगमयूथवल्लभास्; तथा विसंज्ञाश्रुकलाश् च मातरः 2098071c तथा ब्रुवाणं भरतं प्रतुष्टुवुः; प्रणम्य रामं च ययाचिरे सह 2099001a पुनर् एवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः 2099001c प्रत्युवच ततः श्रीमाञ् ज्ञातिमध्ये ऽतिसत्कृतः 2099002a उपपन्नम् इदं वाक्यं यत् त्वम् एवम् अभाषथाः 2099002c जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् 2099003a पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् 2099003c मातामहे समाश्रौषीद् राज्यशुल्कम् अनुत्तमम् 2099004a देवासुरे च संग्रामे जनन्यै तव पार्थिवः 2099004c संप्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः 2099005a ततः सा संप्रतिश्राव्य तव माता यशस्विनी 2099005c अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी 2099006a तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा 2099006c तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरम् 2099007a तेन पित्राहम् अप्य् अत्र नियुक्तः पुरुषर्षभ 2099007c चतुर्दश वने वासं वर्षाणि वरदानिकम् 2099008a सो ऽहं वनम् इदं प्राप्तो निर्जनं लक्ष्मणान्वितः 2099008c शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः 2099009a भवान् अपि तथेत्य् एव पितरं सत्यवादिनम् 2099009c कर्तुम् अर्हति राजेन्द्रं क्षिप्रम् एवाभिषेचनात् 2099010a ऋणान् मोचय राजानं मत्कृते भरत प्रभुम् 2099010c पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय 2099011a श्रूयते हि पुरा तात श्रुतिर् गीता यशस्विनी 2099011c गयेन यजमानेन गयेष्व् एव pitqn प्रति 2099012a पुं नाम्ना नरकाद् यस्मात् पितरं त्रायते सुतः 2099012c तस्मात् पुत्र इति प्रोक्तः pitqn यत् पाति वा सुतः 2099013a एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः 2099013c तेषां वै समवेतानाम् अपि कश् चिद् गयां व्रजेत् 2099014a एवं राजर्षयः सर्वे प्रतीता राजनन्दन 2099014c तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो 2099015a अयोध्यां गच्छ भरत प्रकृतीर् अनुरञ्जय 2099015c शत्रुघ्न सहितो वीर सह सर्वैर् द्विजातिभिः 2099016a प्रवेक्ष्ये दण्डकारण्यम् अहम् अप्य् अविलम्बयन् 2099016c आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च 2099017a त्वं राजा भव भरत स्वयं नराणां; वन्यानाम् अहम् अपि राजरां मृगाणाम् 2099017c गच्छ त्वं पुरवरम् अद्य संप्रहृष्टः; संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये 2099018a छायां ते दिनकरभाः प्रबाधमानं; वर्षत्रं भरत करोतु मूर्ध्नि शीताम् 2099018c एतेषाम् अहम् अपि काननद्रुमाणां; छायां ताम् अतिशयिनीं सुखं श्रयिष्ये 2099019a शत्रुघ्नः कुशलमतिस् तु ते सहायः; सौमित्रिर् मम विदितः प्रधानमित्रम् 2099019c चत्वारस् तनयवरा वयं नरेन्द्रं; सत्यस्थं भरत चराम मा विषादम् 2100001a आश्वासयन्तं भरतं जाबालिर् ब्राह्मणोत्तमः 2100001c उवाच रामं धर्मज्ञं धर्मापेतम् इदं वचः 2100002a साधु राघव मा भूत् ते बुद्धिर् एवं निरर्थका 2100002c प्राकृतस्य नरस्येव आर्य बुद्धेस् तपस्विनः 2100003a कः कस्य पुरुषो बन्धुः किम् आप्यं कस्य केन चित् 2100003c यद् एको जायते जन्तुर् एक एव विनश्यति 2100004a तस्मान् माता पिता चेति राम सज्जेत यो नरः 2100004c उन्मत्त इव स ज्ञेयो नास्ति का चिद् धि कस्य चित् 2100005a यथा ग्रामान्तरं गच्छन् नरः कश् चित् क्व चिद् वसेत् 2100005c उत्सृज्य च तम् आवासं प्रतिष्ठेतापरे ऽहनि 2100006a एवम् एव मनुष्याणां पिता माता गृहं वसु 2100006c आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः 2100007a पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम 2100007c आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् 2100008a समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय 2100008c एकवेणीधरा हि त्वां नगरी संप्रतीक्षते 2100009a राजभोगान् अनुभवन् महार्हान् पार्थिवात्मज 2100009c विहर त्वम् अयोध्यायां यथा शक्रस् त्रिविष्टपे 2100010a न ते कश् चिद् दशरतःस् त्वं च तस्य न कश् चन 2100010c अन्यो राजा त्वम् अन्यश् च तस्मात् कुरु यद् उच्यते 2100011a गतः स नृपतिस् तत्र गन्तव्यं यत्र तेन वै 2100011c प्रवृत्तिर् एषा मर्त्यानां त्वं तु मिथ्या विहन्यसे 2100012a अर्थधर्मपरा ये ये तांस् ताञ् शोचामि नेतरान् 2100012c ते हि दुःखम् इह प्राप्य विनाशं प्रेत्य भेजिरे 2100013a अष्टका पितृदैवत्यम् इत्य् अयं प्रसृतो जनः 2100013c अन्नस्योपद्रवं पश्य मृतो हि किम् अशिष्यति 2100014a यदि भुक्तम् इहान्येन देहम् अन्यस्य गच्छति 2100014c दद्यात् प्रवसतः श्राद्धं न तत् पथ्य् अशनं भवेत् 2100015a दानसंवनना ह्य् एते ग्रन्था मेधाविभिः कृताः 2100015c यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज 2100016a स नास्ति परम् इत्य् एव कुरु बुद्धिं महामते 2100016c प्रत्यक्षं यत् तद् आतिष्ठ परोक्षं पृष्ठतः कुरु 2100017a सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् 2100017c राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः 2101001a जाबालेस् तु वचः श्रुत्वा रामः सत्यात्मनां वरः 2101001c उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया 2101002a भवान् मे प्रियकामार्थं वचनं यद् इहोक्तवान् 2101002c अकार्यं कार्यसंकाशम् अपथ्यं पथ्यसंमितम् 2101003a निर्मर्यादस् तु पुरुषः पापाचारसमन्वितः 2101003c मानं न लभते सत्सु भिन्नचारित्रदर्शनः 2101004a कुलीनम् अकुलीनं वा वीरं पुरुषमानिनम् 2101004c चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम् 2101005a अनार्यस् त्व् आर्यसंकाशः शौचाद् धीनस् तथा शुचिः 2101005c लक्षण्यवद् अलक्षण्यो दुःशीलः शीलवान् इव 2101006a अधर्मं धर्मवेषेण यदीमं लोकसंकरम् 2101006c अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् 2101007a कश् चेतयानः पुरुषः कार्याकार्यविचक्षणः 2101007c बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् 2101008a कस्य यास्याम्य् अहं वृत्तं केन वा स्वर्गम् आप्नुयाम् 2101008c अनया वर्तमानो ऽहं वृत्त्या हीनप्रतिज्ञया 2101009a कामवृत्तस् त्व् अयं लोकः कृत्स्नः समुपवर्तते 2101009c यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः 2101010a सत्यम् एवानृशंस्यं च राजवृत्तं सनातनम् 2101010c तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः 2101011a ऋषयश् चैव देवाश् च सत्यम् एव हि मेनिरे 2101011c सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् 2101012a उद्विजन्ते यथा सर्पान् नराद् अनृतवादिनः 2101012c धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते 2101013a सत्यम् एवेश्वरो लोके सत्यं पद्मा समाश्रिता 2101013c सत्यमूलानि सर्वाणि सत्यान् नास्ति परं पदम् 2101014a दत्तम् इष्टं हुतं चैव तप्तानि च तपांसि च 2101014c वेदाः सत्यप्रतिष्ठानास् तस्मात् सत्यपरो भवेत् 2101015a एकः पालयते लोकम् एकः पालयते कुलम् 2101015c मज्जत्य् एको हि निरय एकः स्वर्गे महीयते 2101016a सो ऽहं पितुर् निदेशं तु किमर्थं नानुपालये 2101016c सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः 2101017a नैव लोभान् न मोहाद् वा न चाज्ञानात् तमोन्वितः 2101017c सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः 2101018a असत्यसंधस्य सतश् चलस्यास्थिरचेतसः 2101018c नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् 2101019a प्रत्यगात्मम् इमं धर्मं सत्यं पश्याम्य् अहं स्वयम् 2101019c भारः सत्पुरुषाचीर्णस् तद् अर्थम् अभिनन्द्यते 2101020a क्षात्रं धर्मम् अहं त्यक्ष्ये ह्य् अधर्मं धर्मसंहितम् 2101020c क्षुद्रौर् नृशंसैर् लुब्धैश् च सेवितं पापकर्मभिः 2101021a कायेन कुरुते पापं मनसा संप्रधार्य च 2101021c अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् 2101022a भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि 2101022c स्वर्गस्थं चानुबध्नन्ति सत्यम् एव भजेत तत् 2101023a श्रेष्ठं ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् 2101023c आह युक्तिकरैर् वाक्यैर् इदं भद्रं कुरुष्व ह 2101024a कथं ह्य् अहं प्रतिज्ञाय वनवासम् इमं गुरोः 2101024c भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः 2101025a स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ 2101025c प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा 2101026a वनवासं वसन्न् एवं शुचिर् नियतभोजनः 2101026c मूलैः पुष्पैः फलैः पुण्यैः pitqn देवांश् च तर्पयन् 2101027a संतुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्तये 2101027c अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः 2101028a कर्मभूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् 2101028c अग्निर् वायुश् च सोमश् च कर्मणां फलभागिनः 2101029a शतं क्रतूनाम् आहृत्य देवराट् त्रिदिवं गतः 2101029c तपांस्य् उग्राणि चास्थाय दिवं याता महर्षयः 2101030a सत्यं च धर्मं च पराक्रमं च; भूतानुकम्पां प्रियवादितां च 2101030c द्विजातिदेवातिथिपूजनं च; पन्थानम् आहुस् त्रिदिवस्य सन्तः 2101031a धर्मे रताः सत्पुरुषैः समेतास्; तेजस्विनो दानगुणप्रधानाः 2101031c अहिंसका वीतमलाश् च लोके; भवन्ति पूज्या मुनयः प्रधानाः 2102001a क्रुद्धम् आज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह 2102001c जाबालिर् अपि जानीते लोकस्यास्य गतागतिम् 2102001e निवर्तयितुकामस् तु त्वाम् एतद् वाक्यम् अब्रवीत् 2102002a इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे 2102002c सर्वं सलिलम् एवासीत् पृथिवी यत्र निर्मिता 2102002e ततः समभवद् ब्रह्मा स्वयम्भूर् दैवतैः सह 2102003a स वराहस् ततो भूत्वा प्रोज्जहार वसुंधराम् 2102003c असृजच् च जगत् सर्वं सह पुत्रैः कृतात्मभिः 2102004a आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 2102004c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 2102005a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवस्वतः स्मृतः 2102005c स तु प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 2102006a यस्येयं प्रथमं दत्ता समृद्धा मनुना मही 2102006c तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 2102007a इक्ष्वाकोस् तु सुतः श्रीमान् कुक्षिर् एवेति विश्रुतः 2102007c कुक्षेर् अथात्मजो वीरो विकुक्षिर् उदपद्यत 2102008a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 2102008c बाणस्य तु महाबाहुर् अनरण्यो महायशाः 2102009a नानावृष्टिर् बभूवास्मिन् न दुर्भिक्षं सतां वरे 2102009c अनरण्ये महाराजे तस्करो वापि कश् चन 2102010a अनरण्यान् महाबाहुः पृथू राजा बभूव ह 2102010c तस्मात् पृथोर् महाराजस् त्रिशङ्कुर् उदपद्यत 2102010e स सत्यवचनाद् वीरः सशरीरो दिवं गतः 2102011a त्रिशङ्कोर् अभवत् सूनुर् धुन्धुमारो महायशाः 2102011c धुन्धुमारान् महातेजा युवनाश्वो व्यजायत 2102012a युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत 2102012c मान्धातुस् तु महातेजाः सुसंधिर् उदपद्यत 2102013a सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 2102013c यशस्वी ध्रुवसंधेस् तु भरतो रिपुसूदनः 2102014a भरतात् तु महाबाहोर् असितो नाम जायत 2102014c यस्यैते प्रतिराजान उदपद्यन्त शत्रवः 2102014e हैहयास् तालजङ्घाश् च शूराश् च शशबिन्दवः 2102015a तांस् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः 2102015c स च शैलवरे रम्ये बभूवाभिरतो मुनिः 2102015e द्वे चास्य भार्ये गर्भिण्यौ बभूवतुर् इति श्रुतिः 2102016a भार्गवश् च्यवनो नाम हिमवन्तम् उपाश्रितः 2102016c तम् ऋषिं समुपागम्य कालिन्दी त्व् अभ्यवादयत् 2102017a स ताम् अभ्यवदद् विप्रो वरेप्सुं पुत्रजन्मनि 2102017c ततः सा गृहम् आगम्य देवी पुत्रं व्यजायत 2102018a सपत्न्या तु गरस् तस्यै दत्तो गर्भजिघांसया 2102018c गरेण सह तेनैव जातः स सगरो ऽभवत् 2102019a स राजा सगरो नाम यः समुद्रम् अखानयत् 2102019c इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः 2102020a असमञ्जस् तु पुत्रो ऽभूत् सगरस्येति नः श्रुतम् 2102020c जीवन्न् एव स पित्रा तु निरस्तः पापकर्मकृत् 2102021a अंशुमान् इति पुत्रो ऽभूद् असमञ्जस्य वीर्यवान् 2102021c दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 2102022a भगीरथात् ककुत्स्थस् तु काकुत्स्था येन तु स्मृताः 2102022c ककुत्स्थस्य तु पुत्रो ऽभूद् रघुर् येन तु राघवः 2102023a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 2102023c कल्माषपादः सौदास इत्य् एवं प्रथितो भुवि 2102024a कल्माषपादपुत्रो ऽभूच् छङ्खणस् त्व् इति विश्रुतः 2102024c यस् तु तद् वीर्यम् आसाद्य सहसेनो व्यनीनशत् 2102025a शङ्खणस्य तु पुत्रो ऽभूच् छूरः श्रीमान् सुदर्शनः 2102025c सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः 2102026a शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः 2102026c प्रशुश्रुकस्य पुत्रो ऽभूद् अम्बरीषो महाद्युतिः 2102027a अम्बरीषस्य पुत्रो ऽभून् नहुषः सत्यविक्रमः 2102027c नहुषस्य च नाभागः पुत्रः परमधार्मिकः 2102028a अजश् च सुव्रतश् चैव नाभागस्य सुताव् उभौ 2102028c अजस्य चैव धर्मात्मा राजा दशरथः सुतः 2102029a तस्य ज्येष्ठो ऽसि दायादो राम इत्य् अभिविश्रुतः 2102029c तद् गृहाण स्वकं राज्यम् अवेक्षस्व जगन् नृप 2102030a इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः 2102030c पूर्वजे नावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते 2102031a स राघवाणां कुलधर्मम् आत्मनः; सनातनं नाद्य विहातुम् अर्हसि 2102031c प्रभूतरत्नाम् अनुशाधि मेदिनीं; प्रभूतराष्ट्रां पितृवन् महायशाः 2103001a वसिष्ठस् तु तदा रामम् उक्त्वा राजपुरोहितः 2103001c अब्रवीद् धर्मसंयुक्तं पुनर् एवापरं वचः 2103002a पुरुषस्येह जातस्य भवन्ति गुरवस् त्रयः 2103002c आचार्यश् चैव काकुत्स्थ पिता माता च राघव 2103003a पिता ह्य् एनं जनयति पुरुषं पुरुषर्षभ 2103003c प्रज्ञां ददाति चाचार्यस् तस्मात् स गुरुर् उच्यते 2103004a स ते ऽहं पितुर् आचार्यस् तव चैव परंतप 2103004c मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2103005a इमा हि ते परिषदः श्रेणयश् च समागताः 2103005c एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् 2103006a वृद्धाया धर्मशीलाया मातुर् नार्हस्य् अवर्तितुम् 2103006c अस्यास् तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2103007a भरतस्य वचः कुर्वन् याचमानस्य राघव 2103007c आत्मानं नातिवर्तेस् त्वं सत्यधर्मपराक्रम 2103008a एवं मधुरम् उक्तस् तु गुरुणा राघवः स्वयम् 2103008c प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः 2103009a यन् मातापितरौ वृत्तं तनये कुरुतः सदा 2103009c न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम् 2103010a यथाशक्ति प्रदानेन स्नापनाच् छादनेन च 2103010c नित्यं च प्रियवादेन तथा संवर्धनेन च 2103011a स हि राजा जनयिता पिता दशरथो मम 2103011c आज्ञातं यन् मया तस्य न तन् मिथ्या भविष्यति 2103012a एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम् 2103012c उवाच परमोदारः सूतं परमदुर्मनाः 2103013a इह मे स्थण्डिले शीघ्रं कुशान् आस्तर सारथे 2103013c आर्यं प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति 2103014a अनाहारो निरालोको धनहीनो यथा द्विजः 2103014c शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति 2103015a स तु रामम् अवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः 2103015c कुशोत्तरम् उपस्थाप्य भूमाव् एवास्तरत् स्वयम् 2103016a तम् उवाच महातेजा रामो राजर्षिसत्तमाः 2103016c किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि 2103017a ब्राह्मणो ह्य् एकपार्श्वेन नरान् रोद्धुम् इहार्हति 2103017c न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने 2103018a उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम् 2103018c पुरवर्याम् इतः क्षिप्रम् अयोध्यां याहि राघव 2103019a आसीनस् त्व् एव भरतः पौरजानपदं जनम् 2103019c उवाच सर्वतः प्रेक्ष्य किम् आर्यं नानुशासथ 2103020a ते तम् ऊचुर् महात्मानं पौरजानपदा जनाः 2103020c काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः 2103021a एषो ऽपि हि महाभागः पितुर् वचसि तिष्ठति 2103021c अत एव न शक्ताः स्मो व्यावर्तयितुम् अञ्जसा 2103022a तेषाम् आज्ञाय वचनं रामो वचनम् अब्रवीत् 2103022c एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् 2103023a एतच् चैवोभयं श्रुत्वा सम्यक् संपश्य राघव 2103023c उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् 2103024a अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् 2103024c शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस् तथा 2103025a न याचे पितरं राज्यं नानुशासामि मातरम् 2103025c आर्यं परमधर्मज्ञम् अभिजानामि राघवम् 2103026a यदि त्व् अवश्यं वस्तव्यं कर्तव्यं च पितुर् वचः 2103026c अहम् एव निवत्स्यामि चतुर्दश वने समाः 2103027a धर्मात्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः 2103027c उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् 2103028a विक्रीतम् आहितं क्रीतं यत् पित्रा जीवता मम 2103028c न तल् लोपयितुं शक्यं मया वा भरतेन वा 2103029a उपधिर् न मया कार्यो वनवासे जुगुप्सितः 2103029c युक्तम् उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् 2103030a जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् 2103030c सर्वम् एवात्र कल्याणं सत्यसंधे महात्मनि 2103031a अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः 2103031c भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः 2103032a वृतो राजा हि कैकेय्या मया तद् वचनं कृतम् 2103032c अनृतान् मोचयानेन पितरं तं महीपतिम् 2104001a तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् 2104001c विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः 2104002a अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः 2104002c तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे 2104003a स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ 2104003c श्रुत्वा वयं हि संभाषाम् उभयोः स्पृहयामहे 2104004a ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः 2104004c भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः 2104005a कुले जात महाप्राज्ञ महावृत्त महायशः 2104005c ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे 2104006a सदानृणम् इमं रामं वयम् इच्छामहे पितुः 2104006c अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः 2104007a एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः 2104007c राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः 2104008a ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः 2104008c रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत् 2104009a स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया 2104009c कृताञ्जलिर् इदं वाक्यं राघवं पुनर् अब्रवीत् 2104010a राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम् 2104010c कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम् 2104011a रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे 2104011c पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा 2104012a ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः 2104012c त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः 2104013a इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि 2104013c शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने 2104014a इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा 2104014c भृशं संप्रार्थयाम् आस रामम् एवं प्रियं वदः 2104015a तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत् 2104015c श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् 2104016a आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या 2104016c भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि 2104017a अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः 2104017c सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय 2104018a लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत् 2104018c अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः 2104019a कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम् 2104019c न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत् 2104020a एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत् 2104020c तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् 2104021a अधिरोहार्य पादाभ्यां पादुके हेमभूषिते 2104021c एते हि सर्वलोकस्य योगक्षेमं विधास्यतः 2104022a सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च 2104022c प्रायच्छत् सुमहातेजा भरताय महात्मने 2104023a स पादुके ते भरतः प्रतापवान्; स्वलंकृते संपरिगृह्य धर्मवित् 2104023c प्रदक्षिणं चैव चकार राघवं; चकार चैवोत्तमनागमूर्धनि 2104024a अथानुपूर्व्यात् प्रतिपूज्य तं जनं; गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ 2104024c व्यसर्जयद् राघववंशवर्धनः; स्थितः स्वधर्मे हिमवान् इवाचलः 2104025a तं मातरो बाष्पगृहीतकण्ठो; दुःखेन नामन्त्रयितुं हि शेकुः 2104025c स त्व् एव mAtqr अभिवाद्य सर्वा; रुदन् कुटीं स्वां प्रविवेश रामः 2105001a ततः शिरसि कृत्वा तु पादुके भरतस् तदा 2105001c आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः 2105002a वसिष्ठो वामदेवश् च जाबालिश् च दृढव्रतः 2105002c अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः 2105003a मन्दाकिनीं नदीं रम्यां प्राङ्मुखास् ते ययुस् तदा 2105003c प्रदक्षिणं च कुर्वाणाश् चित्रकूटं महागिरिम् 2105004a पश्यन् धातुसहस्राणि रम्याणि विविधानि च 2105004c प्रययौ तस्य पार्श्वेन ससैन्यो भरतस् तदा 2105005a अदूराच् चित्रकूटस्य ददर्श भरतस् तदा 2105005c आश्रमं यत्र स मुनिर् भरद्वाजः कृतालयः 2105006a स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् 2105006c अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः 2105007a ततो हृष्टो भरद्वाजो भरतं वाक्यम् अब्रवीत् 2105007c अपि कृत्यं कृतं तात रामेण च समागतम् 2105008a एवम् उक्तस् तु भरतो भरद्वाजेन धीमता 2105008c प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः 2105009a स याच्यमानो गुरुणा मया च दृढविक्रमः 2105009c राघवः परमप्रीतो वसिष्ठं वाक्यम् अब्रवीत् 2105010a पितुः प्रतिज्ञां ताम् एव पालयिष्यामि तत्त्वतः 2105010c चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर् मम 2105011a एवम् उक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह 2105011c वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् 2105012a एते प्रयच्छ संहृष्टः पादुके हेमभूषिते 2105012c अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव 2105013a एवम् उक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः 2105013c पादुके हेमविकृते मम राज्याय ते ददौ 2105014a निवृत्तो ऽहम् अनुज्ञातो रामेण सुमहात्मना 2105014c अयोध्याम् एव गच्छामि गृहीत्वा पादुके शुभे 2105015a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2105015c भरद्वाजः शुभतरं मुनिर् वाक्यम् उदाहरत् 2105016a नैतच् चित्रं नरव्याघ्र शीलवृत्तवतां वर 2105016c यद् आर्यं त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इवोदकम् 2105017a अमृतः स महाबाहुः पिता दशरथस् तव 2105017c यस्य त्वम् ईदृशः पुत्रो धर्मात्मा धर्मवत्सलः 2105018a तम् ऋषिं तु महात्मानम् उक्तवाक्यं कृताञ्जलिः 2105018c आमन्त्रयितुम् आरेभे चरणाव् उपगृह्य च 2105019a ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः 2105019c भरतस् तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः 2105020a यानैश् च शकटैश् चैव हयैश् नागैश् च सा चमूः 2105020c पुनर् निवृत्ता विस्तीर्णा भरतस्यानुयायिनी 2105021a ततस् ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् 2105021c ददृशुस् तां पुनः सर्वे गङ्गां शिवजलां नदीम् 2105022a तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः 2105022c शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः 2105023a शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह 2105023c भरतो दुःखसंतप्तः सारथिं चेदम् अब्रवीत् 2105024a सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते 2105024c निराकारा निरानन्दा दीना प्रतिहतस्वना 2106001a स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः 2106001c अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः 2106002a बिडालोलूकचरिताम् आलीननरवारणाम् 2106002c तिमिराभ्याहतां कालीम् अप्रकाशां निशाम् इव 2106003a राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् 2106003c ग्रहेणाभ्युत्थितेनैकां रोहिणीम् इव पीडिताम् 2106004a अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् 2106004c लीनमीनझषग्राहां कृशां गिरिनदीम् इव 2106005a विधूमाम् इव हेमाभाम् अध्वराग्निसमुत्थिताम् 2106005c हविरभ्युक्षितां पश्चाच् छिखां विप्रलयं गताम् 2106006a विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् 2106006c हतप्रवीराम् आपन्नां चमूम् इव महाहवे 2106007a सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् 2106007c प्रशान्तमारुतोद्धूतां जलोर्मिम् इव निःस्वनाम् 2106008a त्यक्तां यज्ञायुधैः सर्वैर् अभिरूपैश् च याजकैः 2106008c सुत्याकाले विनिर्वृत्ते वेदिं गतरवाम् इव 2106009a गोष्ठमध्ये स्थिताम् आर्ताम् अचरन्तीं नवं तृणम् 2106009c गोवृषेण परित्यक्तां गवां पत्नीम् इवोत्सुकाम् 2106010a प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिर् इवोत्तमैः 2106010c वियुक्तां मणिभिर् जात्यैर् नवां मुक्तावलीम् इव 2106011a सहसा चलितां स्थानान् महीं पुण्यक्षयाद् गताम् 2106011c संहृतद्युतिविस्तारां ताराम् इव दिवश् च्युताम् 2106012a पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् 2106012c द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलताम् इव 2106013a संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् 2106013c प्रच्छन्नशशिनक्षत्रां द्याम् इवाम्बुधरैर् वृताम् 2106014a क्षीणपानोत्तमैर् भिन्नैः शरावैर् अभिसंवृताम् 2106014c हतशौण्डाम् इवाकाशे पानभूमिम् असंस्कृताम् 2106015a वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् 2106015c उपयुक्तोदकां भग्नां प्रपां निपतिताम् इव 2106016a विपुलां विततां चैव युक्तपाशां तरस्विनाम् 2106016c भूमौ बाणैर् विनिष्कृत्तां पतितां ज्याम् इवायुधात् 2106017a सहसा युद्धशौण्डेन हयारोहेण वाहिताम् 2106017c निक्षिप्तभाण्डाम् उत्सृष्टां किशोरीम् इव दुर्बलाम् 2106018a प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् 2106018c प्रच्छन्नां नीलजीमूतैर् भास्करस्य प्रभाम् इव 2106019a भरतस् तु रथस्थः सञ् श्रीमान् दशरथात्मजः 2106019c वाहयन्तं रथश्रेष्ठं सारथिं वाक्यम् अब्रवीत् 2106020a किं नु खल्व् अद्य गम्भीरो मूर्छितो न निशम्यते 2106020c यथापुरम् अयोध्यायां गीतवादित्रनिःस्वनः 2106021a वारुणीमदगन्धाश् च माल्यगन्धश् च मूर्छितः 2106021c धूपितागरुगन्धश् च न प्रवाति समन्ततः 2106022a यानप्रवरघोषश् च स्निग्धश् च हयनिःस्वनः 2106022c प्रमत्तगजनादश् च महांश् च रथनिःस्वनः 2106022e नेदानीं श्रूयते पुर्याम् अस्यां रामे विवासिते 2106023a तरुणैश् चारु वेषैश् च नरैर् उन्नतगामिभिः 2106023c संपतद्भिर् अयोध्यायां न विभान्ति महापथाः 2106024a एवं बहुविधं जल्पन् विवेश वसतिं पितुः 2106024c तेन हीनां नरेन्द्रेण सिंहहीनां गुहाम् इव 2107001a ततो निक्षिप्य mAtqH स अयोध्यायां दृढव्रतः 2107001c भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत् 2107002a नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः 2107002c तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना 2107003a गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम 2107003c रामं प्रतीक्षे राज्याय स हि राजा महायशाः 2107004a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2107004c अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः 2107005a सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया 2107005c वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत् 2107006a नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे 2107006c आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् 2107007a मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् 2107007c अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति 2107008a प्रहृष्टवदनः सर्वा mAtqH समभिवाद्य सः 2107008c आरुरोह रथं श्रीमाञ् शत्रुघ्नेन समन्वितः 2107009a आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ 2107009c ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः 2107010a अग्रतो पुरवस् तत्र वसिष्ठ प्रमुखा द्विजाः 2107010c प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् 2107011a बलं च तद् अनाहूतं गजाश्वरथसंकुलम् 2107011c प्रययौ भरते याते सर्वे च पुरवासिनः 2107012a रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः 2107012c नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके 2107013a ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः 2107013c अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह 2107014a एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् 2107014c योगक्षेमवहे चेमे पादुके हेमभूषिते 2107014e तम् इमं पालयिष्यामि राघवागमनं प्रति 2107015a क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् 2107015c चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ 2107016a ततो निक्षिप्तभारो ऽहं राघवेण समागतः 2107016c निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् 2107017a राघवाय च संन्यासं दत्त्वेमे वरपादुके 2107017c राज्यं चेदम् अयोध्यां च धूतपापो भवामि च 2107018a अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने 2107018c प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम् 2107019a एवं तु विलपन् दीनो भरतः स महायशाः 2107019c नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह 2107020a स वल्कलजटाधारी मुनिवेषधरः प्रभुः 2107020c नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा 2107021a रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः 2107021c भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा 2107022a पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा 2107022c भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् 2108001a प्रतिप्रयाते भरते वसन् रामस् तपोवने 2108001c लक्षयाम् आस सोद्वेगम् अथौत्सुक्यं तपस्विनाम् 2108002a ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे 2108002c रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान् 2108003a नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः 2108003c अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः 2108004a तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः 2108004c कृताञ्जलिर् उवाचेदम् ऋषिं कुलपतिं ततः 2108005a न कच्चिद् भगवन् किं चित् पूर्ववृत्तम् इदं मयि 2108005c दृश्यते विकृतं येन विक्रियन्ते तपस्विनः 2108006a प्रमादाच् चरितं कच्चित् किं चिन् नावरजस्य मे 2108006c लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः 2108007a कच्चिच् छुश्रूषमाणा वः शुश्रूषणपरा मयि 2108007c प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते 2108008a अथर्षिर् जरया वृद्धस् तपसा च जरां गतः 2108008c वेपमान इवोवाच रामं भूतदयापरम् 2108009a कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा 2108009c चलनं तात वैदेह्यास् तपस्विषु विशेषतः 2108010a त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते 2108010c रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः 2108011a रावणावरजः कश् चित् खरो नामेह राक्षसः 2108011c उत्पाट्य तापसान् सर्वाञ् जनस्थाननिकेतनान् 2108012a धृष्टश् च जितकाशी च नृशंसः पुरुषादकः 2108012c अवलिप्तश् च पापश् च त्वां च तात न मृष्यते 2108013a त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे 2108013c तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् 2108014a दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि 2108014c नाना रूपैर् विरूपैश् च रूपैर् असुखदर्शनैः 2108015a अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान् 2108015c प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थितः 2108016a तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च 2108016c रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः 2108017a अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा 2108017c कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते 2108018a तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः 2108018c गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम् 2108019a तत् पुरा राम शारीराम् उपहिंसां तपस्विषु 2108019c दर्शयति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम् 2108020a बहुमूलफलं चित्रम् अविदूराद् इतो वनम् 2108020c पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः 2108021a खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते 2108021c सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते 2108022a सकलत्रस्य संदेहो नित्यं यत् तस्य राघव 2108022c समर्थस्यापि हि सतो वासो दुःख इहाद्य ते 2108023a इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम् 2108023c न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम् 2108024a अभिनन्द्य समापृच्छ्य समाधाय च राघवम् 2108024c स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह 2108025a रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद्; देशात् तस्माच्चित् कुलपतिम् अभिवाद्यर्षिम् 2108025c सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः; पुण्यं वासाय स्वनिलयम् उपसंपेदे 2108026a आश्रमं त्व् ऋषिविरहितं प्रभुः; क्षणम् अपि न जहौ स राघवः 2108026c राघवं हि सततम् अनुगतास्; तापसाश् चर्षिचरितधृतगुणाः 2109001a राघवस् त्व् अपयातेषु तपस्विषु विचिन्तयन् 2109001c न तत्रारोचयद् वासं कारणैर् बहुभिस् तदा 2109002a इह मे भरतो दृष्टो मातरश् च सनागराः 2109002c सा च मे स्मृतिर् अन्वेति तान् नित्यम् अनुशोचतः 2109003a स्कन्धावारनिवेशेन तेन तस्य महात्मनः 2109003c हयहस्तिकरीषैश् च उपमर्दः कृतो भृशम् 2109004a तस्माद् अन्यत्र गच्छाम इति संचिन्त्य राघवः 2109004c प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः 2109005a सो ऽत्रेर् आश्रमम् आसाद्य तं ववन्दे महायशाः 2109005c तं चापि भगवान् अत्रिः पुत्रवत् प्रत्यपद्यत 2109006a स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सुसत्कृतम् 2109006c सौमित्रिं च महाभागां सीतां च समसान्त्वयत् 2109007a पत्नीं च तम् अनुप्राप्तां वृद्धाम् आमन्त्र्य सत्कृताम् 2109007c सान्त्वयाम् आस धर्मज्ञः सर्वभूतहिते रतः 2109008a अनसूयां महाभागां तापसीं धर्मचारिणीम् 2109008c प्रतिगृह्णीष्व वैदेहीम् अब्रवीद् ऋषिसत्तमः 2109009a रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् 2109009c दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम् 2109010a यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता 2109010c उग्रेण तपसा युक्ता नियमैश् चाप्य् अलंकृता 2109011a दशवर्षसहस्राणि यया तप्तं महत् तपः 2109011c अनसूयाव्रतैस् तात प्रत्यूहाश् च निबर्हिताः 2109012a देवकार्यनिमित्तं च यया संत्वरमाणया 2109012c दशरात्रं कृत्वा रात्रिः सेयं मातेव ते ऽनघ 2109013a ताम् इमां सर्वभूतानां नमस्कार्यां यशस्विनीम् 2109013c अभिगच्छतु वैदेही वृद्धाम् अक्रोधनां सदा 2109014a एवं ब्रुवाणं तम् ऋषिं तथेत्य् उक्त्वा स राघवः 2109014c सीताम् उवाच धर्मज्ञाम् इदं वचनम् उत्तमम् 2109015a राजपुत्रि श्रुतं त्व् एतन् मुनेर् अस्य समीरितम् 2109015c श्रेयो ऽर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम् 2109016a अनसूयेति या लोके कर्मभिः क्यातिम् आगता 2109016c तां शीघ्रम् अभिगच्छ त्वम् अभिगम्यां तपस्विनीम् 2109017a सीता त्व् एतद् वचः श्रुत्वा राघवस्य हितैषिणी 2109017c ताम् अत्रिपत्नीं धर्मज्ञाम् अभिचक्राम मैथिली 2109018a शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् 2109018c सततं वेपमानाङ्गीं प्रवाते कदली यथा 2109019a तां तु सीता महाभागाम् अनसूयां पतिव्रताम् 2109019c अभ्यवादयद् अव्यग्रा स्वं नाम समुदाहरत् 2109020a अभिवाद्य च वैदेही तापसीं ताम् अनिन्दिताम् 2109020c बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छद् अनामयम् 2109021a ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् 2109021c सान्त्वयन्त्य् अब्रवीद् धृष्टा दिष्ट्या धर्मम् अवेक्षसे 2109022a त्यक्त्वा ज्ञातिजनं सीते मानम् ऋद्धिं च मानिनि 2109022c अवरुद्धं वने रामं दिष्ट्या त्वम् अनुगच्छसि 2109023a नगरस्थो वनस्थो वा पापो वा यदि वाशुभः 2109023c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 2109024a दुःशीलः कामवृत्तो वा धनैर् वा परिवर्जितः 2109024c स्त्रीणाम् आर्य स्वभावानां परमं दैवतं पतिः 2109025a नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्य् अहम् 2109025c सर्वत्र योग्यं वैदेहि तपः कृतम् इवाव्ययम् 2109026a न त्व् एवम् अवगच्छन्ति गुण दोषम् असत् स्त्रियः 2109026c कामवक्तव्यहृदया भर्तृनाथाश् चरन्ति याः 2109027a प्राप्नुवन्त्य् अयशश् चैव धर्मभ्रंशं च मैथिलि 2109027c अकार्य वशम् आपन्नाः स्त्रियो याः खलु तद् विधाः 2109028a त्वद्विधास् तु गुणैर् युक्ता दृष्टलोकपरावराः 2109028c स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस् तथा 2110001a सा त्व् एवम् उक्ता वैदेही अनसूयान् असूयया 2110001c प्रतिपूज्य वचो मन्दं प्रवक्तुम् उपचक्रमे 2110002a नैतद् आश्चर्यम् आर्याया यन् मां त्वम् अनुभाषसे 2110002c विदितं तु ममाप्य् एतद् यथा नार्याः पतिर् गुरुः 2110003a यद्य् अप्य् एष भवेद् भर्ता ममार्ये वृत्तवर्जितः 2110003c अद्वैधम् उपवर्तव्यस् तथाप्य् एष मया भवेत् 2110004a किं पुनर् यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः 2110004c स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः 2110005a यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः 2110005c ताम् एव नृपनारीणाम् अन्यासाम् अपि वर्तते 2110006a सकृद् दृष्टास्व् अपि स्त्रीषु नृपेण नृपवत्सलः 2110006c मातृवद् वर्तते वीरो मानम् उत्सृज्य धर्मवित् 2110007a आगच्छन्त्याश् च विजनं वनम् एवं भयावहम् 2110007c समाहितं हि मे श्वश्र्वा हृदये यत् स्थितं मम 2110008a प्राणिप्रदानकाले च यत् पुरा त्व् अग्निसंनिधौ 2110008c अनुशिष्टा जनन्यास्मि वाक्यं तद् अपि मे धृतम् 2110009a नवीकृतं तु तत् सर्वं वाक्यैस् ते धर्मचारिणि 2110009c पतिशुश्रूषणान् नार्यास् तपो नान्यद् विधीयते 2110010a सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते 2110010c तथा वृत्तिश् च याता त्वं पतिशुश्रूषया दिवम् 2110011a वरिष्ठा सर्वनारीणाम् एषा च दिवि देवता 2110011c रोहिणी च विना चन्द्रं मुहूर्तम् अपि दृश्यते 2110012a एवंविधाश् च प्रवराः स्त्रियो भर्तृदृढव्रताः 2110012c देवलोके महीयन्ते पुण्येन स्वेन कर्मणा 2110013a ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः 2110013c शिरस्य् आघ्राय चोवाच मैथिलीं हर्षयन्त्य् उत 2110014a नियमैर् विविधैर् आप्तं तपो हि महद् अस्ति मे 2110014c तत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते 2110015a उपपन्नं च युक्तं च वचनं तव मैथिलि 2110015c प्रीता चास्म्य् उचितं किं ते करवाणि ब्रवीहि मे 2110015e कृतम् इत्य् अब्रवीत् सीता तपोबलसमन्विताम् 2110016a सा त्व् एवम् उक्ता धर्मज्ञा तया प्रीततराभवत् 2110016c सफलं च प्रहर्षं ते हन्त सीते करोम्य् अहम् 2110017a इदं दिव्यं वरं माल्यं वस्त्रम् आभरणानि च 2110017c अङ्गरागं च वैदेहि महार्हम् अनुलेपनम् 2110018a मया दत्तम् इदं सीते तव गात्राणि शोभयेत् 2110018c अनुरूपम् असंक्लिष्टं नित्यम् एव भविष्यति 2110019a अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे 2110019c शोभयिष्यामि भर्तारं यथा श्रीर् विष्णुम् अव्ययम् 2110020a सा वस्त्रम् अङ्गरागं च भूषणानि स्रजस् तथा 2110020c मैथिली प्रतिजग्राह प्रीतिदानम् अनुत्तमम् 2110021a प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी 2110021c श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् 2110022a तथा सीताम् उपासीनाम् अनसूया दृढव्रता 2110022c वचनं प्रष्टुम् आरेभे कथां कां चिद् अनुप्रियाम् 2110023a स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना 2110023c राघवेणेति मे सीते कथा श्रुतिम् उपागता 2110024a तां कथां श्रोतुम् इच्छामि विस्तरेण च मैथिलि 2110024c यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि 2110025a एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम् 2110025c श्रूयताम् इति चोक्त्वा वै कथयाम् आस तां कथाम् 2110026a मिथिलाधिपतिर् वीरो जनको नाम धर्मवित् 2110026c क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम् 2110027a तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् 2110027c अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता 2110028a स मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः 2110028c पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनको ऽभवत् 2110029a अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् 2110029c ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः 2110030a अन्तरिक्षे च वाग् उक्ताप्रतिमा मानुषी किल 2110030c एवम् एतन् नरपते धर्मेण तनया तव 2110031a ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः 2110031c अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः 2110032a दत्त्वा चास्मीष्टवद् देव्यै ज्येष्ठायै पुण्यकर्मणा 2110032c तया संभाविता चास्मि स्निग्धया मातृसौहृदात् 2110033a पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता 2110033c चिन्ताम् अभ्यगमद् दीनो वित्तनाशाद् इवाधनः 2110034a सदृशाच् चापकृष्टाच् च लोके कन्यापिता जनात् 2110034c प्रधर्षणाम् अवाप्नोति शक्रेणापि समो भुवि 2110035a तां धर्षणाम् अदूरस्थां संदृश्यात्मनि पार्थिवः 2110035c चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ 2110036a अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् 2110036c सदृशं चानुरूपं च महीपालः पतिं मम 2110037a तस्य बुद्धिर् इयं जाता चिन्तयानस्य संततम् 2110037c स्वयं वरं तनूजायाः करिष्यामीति धीमतः 2110038a महायज्ञे तदा तस्य वरुणेन महात्मना 2110038c दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ 2110039a असंचाल्यं मनुष्यैश् च यत्नेनापि च गौरवात् 2110039c तन् न शक्ता नमयितुं स्वप्नेष्व् अपि नराधिपाः 2110040a तद् धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना 2110040c समवाये नरेन्द्राणां पूर्वम् आमन्त्र्य पार्थिवान् 2110041a इदं च धनुर् उद्यम्य सज्यं यः कुरुते नरः 2110041c तस्य मे दुहिता भार्या भविष्यति न संशयः 2110042a तच् च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसंनिभम् 2110042c अभिवाद्य नृपा जग्मुर् अशक्तास् तस्य तोलने 2110043a सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः 2110043c विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः 2110044a लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः 2110044c विश्वामित्रस् तु धर्मात्मा मम पित्रा सुपूजितः 2110045a प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ 2110045c सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ 2110045e इत्य् उक्तस् तेन विप्रेण तद् धनुः समुपानयत् 2110046a निमेषान्तरमात्रेण तद् आनम्य स वीर्यवान् 2110046c ज्यां समारोप्य झटिति पूरयाम् आस वीर्यवान् 2110047a तेन पूरयता वेगान् मध्ये भग्नं द्विधा धनुः 2110047c तस्य शब्दो ऽभवद् भीमः पतितस्याशनेर् इव 2110048a ततो ऽहं तत्र रामाय पित्रा सत्याभिसंधिना 2110048c उद्यता दातुम् उद्यम्य जलभाजनम् उत्तमम् 2110049a दीयमानां न तु तदा प्रतिजग्राह राघवः 2110049c अविज्ञाय पितुश् छन्दम् अयोध्याधिपतेः प्रभोः 2110050a ततः श्वशुरम् आमन्त्र्य वृद्धं दशरथं नृपम् 2110050c मम पित्रा अहं दत्ता रामाय विदितात्मने 2110051a मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना 2110051c भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् 2110052a एवं दत्तास्मि रामाय तदा तस्मिन् स्वयं वरे 2110052c अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् 2111001a अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् 2111001c पर्यष्वजत बाहुभ्यां शिरस्य् आघ्राय मैथिलीम् 2111002a व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया 2111002c यथा स्वयंवरं वृत्तं तत् सर्वं हि श्रुतं मया 2111003a रमे ऽहं कथया ते तु दृढं मधुरभाषिणि 2111003c रविर् अस्तं गतः श्रीमान् उपोह्य रजनीं शिवाम् 2111004a दिवसं प्रति कीर्णानाम् आहारार्थं पतत्रिणाम् 2111004c संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः 2111005a एते चाप्य् अभिषेकार्द्रा मुनयः फलशोधनाः 2111005c सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः 2111006a ऋषीणाम् अग्निहोत्रेषु हुतेषु विधिपुर्वकम् 2111006c कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः 2111007a अल्पपर्णा हि तरवो घनीभूताः समन्ततः 2111007c विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः 2111008a रजनी रससत्त्वानि प्रचरन्ति समन्ततः 2111008c तपोवनमृगा ह्य् एते वेदितीर्थेषु शेरते 2111009a संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता 2111009c ज्योत्स्ना प्रावरणश् चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे 2111010a गम्यताम् अनुजानामि रामस्यानुचरी भव 2111010c कथयन्त्या हि मधुरं त्वयाहं परितोषिता 2111011a अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि 2111011c प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी 2111012a सा तदा समलंकृत्य सीता सुरसुतोपमा 2111012c प्रणम्य शिरसा तस्यै रामं त्व् अभिमुखी ययौ 2111013a तथा तु भूषितां सीतां ददर्श वदतां वरः 2111013c राघवः प्रीतिदानेन तपस्विन्या जहर्ष च 2111014a न्यवेदयत् ततः सर्वं सीता रामाय मैथिली 2111014c प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् 2111015a प्रहृष्टस् त्व् अभवद् रामो लक्ष्मणश् च महारथः 2111015c मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् 2111016a ततस् तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः 2111016c अर्चितस् तापसैः सिद्धैर् उवास रघुनन्दनः 2111017a तस्यां रात्र्यां व्यतीतायाम् अभिषिच्य हुताग्निकान् 2111017c आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् 2111018a ताव् ऊचुस् ते वनचरास् तापसा धर्मचारिणः 2111018c वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् 2111019a एष पन्था महर्षीणां फलान्य् आहरतां वने 2111019c अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् 2111020a इतीव तैः प्राञ्जलिभिस् तपस्विभिर्; द्विजैः कृतस्वस्त्ययनः परंतपः 2111020c वनं सभार्यः प्रविवेश राघवः; सलक्ष्मणः सूर्य इवाभ्रमण्डलम्