% Mahābhārata: Mahāprasthānikaparvan % Last updated: Thu Sep 27 2007 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 17001001 janamejaya uvāca 17001001a evaṁ vr̥ṣṇyandhakakule śrutvā mausalam āhavam 17001001c pāṇḍavāḥ kim akurvanta tathā kr̥ṣṇe divaṁ gate 17001002 vaiśaṁpāyana uvāca 17001002a śrutvaiva kauravo rājā vr̥ṣṇīnāṁ kadanaṁ mahat 17001002c prasthāne matim ādhāya vākyam arjunam abravīt 17001003a kālaḥ pacati bhūtāni sarvāṇy eva mahāmate 17001003c karmanyāsam ahaṁ manye tvam api draṣṭum arhasi 17001004a ity uktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan 17001004c anvapadyata tad vākyaṁ bhrātur jyeṣṭhasya vīryavān 17001005a arjunasya mataṁ jñātvā bhīmaseno yamau tathā 17001005c anvapadyanta tad vākyaṁ yad uktaṁ savyasācinā 17001006a tato yuyutsum ānāyya pravrajan dharmakāmyayā 17001006c rājyaṁ paridadau sarvaṁ vaiśyāputre yudhiṣṭhiraḥ 17001007a abhiṣicya svarājye tu taṁ rājānaṁ parikṣitam 17001007c duḥkhārtaś cābravīd rājā subhadrāṁ pāṇḍavāgrajaḥ 17001008a eṣa putrasya te putraḥ kururājo bhaviṣyati 17001008c yadūnāṁ pariśeṣaś ca vajro rājā kr̥taś ca ha 17001009a parikṣid dhāstinapure śakraprasthe tu yādavaḥ 17001009c vajro rājā tvayā rakṣyo mā cādharme manaḥ kr̥thāḥ 17001010a ity uktvā dharmarājaḥ sa vāsudevasya dhīmataḥ 17001010c mātulasya ca vr̥ddhasya rāmādīnāṁ tathaiva ca 17001011a bhrātr̥bhiḥ saha dharmātmā kr̥tvodakam atandritaḥ 17001011c śrāddhāny uddiśya sarveṣāṁ cakāra vidhivat tadā 17001012a dadau ratnāni vāsāṁsi grāmān aśvān rathān api 17001012c striyaś ca dvijamukhyebhyo gavāṁ śatasahasraśaḥ 17001013a kr̥pam abhyarcya ca gurum arthamānapuraskr̥tam 17001013c śiṣyaṁ parikṣitaṁ tasmai dadau bharatasattamaḥ 17001014a tatas tu prakr̥tīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ 17001014c sarvam ācaṣṭa rājarṣiś cikīrṣitam athātmanaḥ 17001015a te śrutvaiva vacas tasya paurajānapadā janāḥ 17001015c bhr̥śam udvignamanaso nābhyanandanta tad vacaḥ 17001016a naivaṁ kartavyam iti te tadocus te narādhipam 17001016c na ca rājā tathākārṣīt kālaparyāyadharmavit 17001017a tato ’numānya dharmātmā paurajānapadaṁ janam 17001017c gamanāya matiṁ cakre bhrātaraś cāsya te tadā 17001018a tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ 17001018c utsr̥jyābharaṇāny aṅgāj jagr̥he valkalāny uta 17001019a bhīmārjunau yamau caiva draupadī ca yaśasvinī 17001019c tathaiva sarve jagr̥hur valkalāni janādhipa 17001020a vidhivat kārayitveṣṭiṁ naiṣṭhikīṁ bharatarṣabha 17001020c samutsr̥jyāpsu sarve ’gnīn pratasthur narapuṁgavāḥ 17001021a tataḥ praruruduḥ sarvāḥ striyo dr̥ṣṭvā nararṣabhān 17001021c prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā 17001022a harṣo ’bhavac ca sarveṣāṁ bhrātr̥̄ṇāṁ gamanaṁ prati 17001022c yudhiṣṭhiramataṁ jñātvā vr̥ṣṇikṣayam avekṣya ca 17001023a bhrātaraḥ pañca kr̥ṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ 17001023c ātmanā saptamo rājā niryayau gajasāhvayāt 17001023e paurair anugato dūraṁ sarvair antaḥpurais tathā 17001024a na cainam aśakat kaś cin nivartasveti bhāṣitum 17001024c nyavartanta tataḥ sarve narā nagaravāsinaḥ 17001025a kr̥paprabhr̥tayaś caiva yuyutsuṁ paryavārayan 17001025c viveśa gaṅgāṁ kauravya ulūpī bhujagātmajā 17001026a citrāṅgadā yayau cāpi maṇipūrapuraṁ prati 17001026c śiṣṭāḥ parikṣitaṁ tv anyā mātaraḥ paryavārayan 17001027a pāṇḍavāś ca mahātmāno draupadī ca yaśasvinī 17001027c kr̥topavāsāḥ kauravya prayayuḥ prāṅmukhās tataḥ 17001028a yogayuktā mahātmānas tyāgadharmam upeyuṣaḥ 17001028c abhijagmur bahūn deśān saritaḥ parvatāṁs tathā 17001029a yudhiṣṭhiro yayāv agre bhīmas tu tadanantaram 17001029c arjunas tasya cānv eva yamau caiva yathākramam 17001030a pr̥ṣṭhatas tu varārohā śyāmā padmadalekṣaṇā 17001030c draupadī yoṣitāṁ śreṣṭhā yayau bharatasattama 17001031a śvā caivānuyayāv ekaḥ pāṇḍavān prasthitān vane 17001031c krameṇa te yayur vīrā lauhityaṁ salilārṇavam 17001032a gāṇḍīvaṁ ca dhanur divyaṁ na mumoca dhanaṁjayaḥ 17001032c ratnalobhān mahārāja tau cākṣayyau maheṣudhī 17001033a agniṁ te dadr̥śus tatra sthitaṁ śailam ivāgrataḥ 17001033c mārgam āvr̥tya tiṣṭhantaṁ sākṣāt puruṣavigraham 17001034a tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt 17001034c bho bho pāṇḍusutā vīrāḥ pāvakaṁ māṁ vibodhata 17001035a yudhiṣṭhira mahābāho bhīmasena paraṁtapa 17001035c arjunāśvisutau vīrau nibodhata vaco mama 17001036a aham agniḥ kuruśreṣṭhā mayā dagdhaṁ ca khāṇḍavam 17001036c arjunasya prabhāveṇa tathā nārāyaṇasya ca 17001037a ayaṁ vaḥ phalguno bhrātā gāṇḍīvaṁ paramāyudham 17001037c parityajya vanaṁ yātu nānenārtho ’sti kaś cana 17001038a cakraratnaṁ tu yat kr̥ṣṇe sthitam āsīn mahātmani 17001038c gataṁ tac ca punar haste kālenaiṣyati tasya ha 17001039a varuṇād āhr̥taṁ pūrvaṁ mayaitat pārthakāraṇāt 17001039c gāṇḍīvaṁ kārmukaśreṣṭhaṁ varuṇāyaiva dīyatām 17001040a tatas te bhrātaraḥ sarve dhanaṁjayam acodayan 17001040c sa jale prākṣipat tat tu tathākṣayyau maheṣudhī 17001041a tato ’gnir bharataśreṣṭha tatraivāntaradhīyata 17001041c yayuś ca pāṇḍavā vīrās tatas te dakṣiṇāmukhāḥ 17001042a tatas te tūttareṇaiva tīreṇa lavaṇāmbhasaḥ 17001042c jagmur bharataśārdūla diśaṁ dakṣiṇapaścimam 17001043a tataḥ punaḥ samāvr̥ttāḥ paścimāṁ diśam eva te 17001043c dadr̥śur dvārakāṁ cāpi sāgareṇa pariplutām 17001044a udīcīṁ punar āvr̥ttya yayur bharatasattamāḥ 17001044c prādakṣiṇyaṁ cikīrṣantaḥ pr̥thivyā yogadharmiṇaḥ 17002001 vaiśaṁpāyana uvāca 17002001a tatas te niyatātmāna udīcīṁ diśam āsthitāḥ 17002001c dadr̥śur yogayuktāś ca himavantaṁ mahāgirim 17002002a taṁ cāpy atikramantas te dadr̥śur vālukārṇavam 17002002c avaikṣanta mahāśailaṁ meruṁ śikhariṇāṁ varam 17002003a teṣāṁ tu gacchatāṁ śīghraṁ sarveṣāṁ yogadharmiṇām 17002003c yājñasenī bhraṣṭayogā nipapāta mahītale 17002004a tāṁ tu prapatitāṁ dr̥ṣṭvā bhīmaseno mahābalaḥ 17002004c uvāca dharmarājānaṁ yājñasenīm avekṣya ha 17002005a nādharmaś caritaḥ kaś cid rājaputryā paraṁtapa 17002005c kāraṇaṁ kiṁ nu tad rājan yat kr̥ṣṇā patitā bhuvi 17002006 yudhiṣṭhira uvāca 17002006a pakṣapāto mahān asyā viśeṣeṇa dhanaṁjaye 17002006c tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama 17002007 vaiśaṁpāyana uvāca 17002007a evam uktvānavekṣyaināṁ yayau dharmasuto nr̥paḥ 17002007c samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ 17002008a sahadevas tato dhīmān nipapāta mahītale 17002008c taṁ cāpi patitaṁ dr̥ṣṭvā bhīmo rājānam abravīt 17002009a yo ’yam asmāsu sarveṣu śuśrūṣur anahaṁkr̥taḥ 17002009c so ’yaṁ mādravatīputraḥ kasmān nipatito bhuvi 17002010 yudhiṣṭhira uvāca 17002010a ātmanaḥ sadr̥śaṁ prājñaṁ naiṣo ’manyata kaṁ cana 17002010c tena doṣeṇa patitas tasmād eṣa nr̥pātmajaḥ 17002011 vaiśaṁpāyana uvāca 17002011a ity uktvā tu samutsr̥jya sahadevaṁ yayau tadā 17002011c bhrātr̥bhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ 17002012a kr̥ṣṇāṁ nipatitāṁ dr̥ṣṭvā sahadevaṁ ca pāṇḍavam 17002012c ārto bandhupriyaḥ śūro nakulo nipapāta ha 17002013a tasmin nipatite vīre nakule cārudarśane 17002013c punar eva tadā bhīmo rājānam idam abravīt 17002014a yo ’yam akṣatadharmātmā bhrātā vacanakārakaḥ 17002014c rūpeṇāpratimo loke nakulaḥ patito bhuvi 17002015a ity ukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ 17002015c nakulaṁ prati dharmātmā sarvabuddhimatāṁ varaḥ 17002016a rūpeṇa matsamo nāsti kaś cid ity asya darśanam 17002016c adhikaś cāham evaika ity asya manasi sthitam 17002017a nakulaḥ patitas tasmād āgaccha tvaṁ vr̥kodara 17002017c yasya yad vihitaṁ vīra so ’vaśyaṁ tad upāśnute 17002018a tāṁs tu prapatitān dr̥ṣṭvā pāṇḍavaḥ śvetavāhanaḥ 17002018c papāta śokasaṁtaptas tato ’nu paravīrahā 17002019a tasmiṁs tu puruṣavyāghre patite śakratejasi 17002019c mriyamāṇe durādharṣe bhīmo rājānam abravīt 17002020a anr̥taṁ na smarāmy asya svaireṣv api mahātmanaḥ 17002020c atha kasya vikāro ’yaṁ yenāyaṁ patito bhuvi 17002021 yudhiṣṭhira uvāca 17002021a ekāhnā nirdaheyaṁ vai śatrūn ity arjuno ’bravīt 17002021c na ca tat kr̥tavān eṣa śūramānī tato ’patat 17002022a avamene dhanurgrāhān eṣa sarvāṁś ca phalgunaḥ 17002022c yathā coktaṁ tathā caiva kartavyaṁ bhūtim icchatā 17002023 vaiśaṁpāyana uvāca 17002023a ity uktvā prasthito rājā bhīmo ’tha nipapāta ha 17002023c patitaś cābravīd bhīmo dharmarājaṁ yudhiṣṭhiram 17002024a bho bho rājann avekṣasva patito ’haṁ priyas tava 17002024c kiṁnimittaṁ ca patanaṁ brūhi me yadi vettha ha 17002025 yudhiṣṭhira uvāca 17002025a atibhuktaṁ ca bhavatā prāṇena ca vikatthase 17002025c anavekṣya paraṁ pārtha tenāsi patitaḥ kṣitau 17002026 vaiśaṁpāyana uvāca 17002026a ity uktvā taṁ mahābāhur jagāmānavalokayan 17002026c śvā tv eko ’nuyayau yas te bahuśaḥ kīrtito mayā 17003001 vaiśaṁpāyana uvāca 17003001a tataḥ saṁnādayañ śakro divaṁ bhūmiṁ ca sarvaśaḥ 17003001c rathenopayayau pārtham ārohety abravīc ca tam 17003002a sa bhrātr̥̄n patitān dr̥ṣṭvā dharmarājo yudhiṣṭhiraḥ 17003002c abravīc chokasaṁtaptaḥ sahasrākṣam idaṁ vacaḥ 17003003a bhrātaraḥ patitā me ’tra āgaccheyur mayā saha 17003003c na vinā bhrātr̥bhiḥ svargam icche gantuṁ sureśvara 17003004a sukumārī sukhārhā ca rājaputrī puraṁdara 17003004c sāsmābhiḥ saha gaccheta tad bhavān anumanyatām 17003005 indra uvāca 17003005a bhrātr̥̄n drakṣyasi putrāṁs tvam agratas tridivaṁ gatān 17003005c kr̥ṣṇayā sahitān sarvān mā śuco bharatarṣabha 17003006a nikṣipya mānuṣaṁ dehaṁ gatās te bharatarṣabha 17003006c anena tvaṁ śarīreṇa svargaṁ gantā na saṁśayaḥ 17003007 yudhiṣṭhira uvāca 17003007a ayaṁ śvā bhūtabhavyeśa bhakto māṁ nityam eva ha 17003007c sa gaccheta mayā sārdham ānr̥śaṁsyā hi me matiḥ 17003008 indra uvāca 17003008a amartyatvaṁ matsamatvaṁ ca rājañ; śriyaṁ kr̥tsnāṁ mahatīṁ caiva kīrtim 17003008c saṁprāpto ’dya svargasukhāni ca tvaṁ; tyaja śvānaṁ nātra nr̥śaṁsam asti 17003009 yudhiṣṭhira uvāca 17003009a anāryam āryeṇa sahasranetra; śakyaṁ kartuṁ duṣkaram etad ārya 17003009c mā me śriyā saṁgamanaṁ tayāstu; yasyāḥ kr̥te bhaktajanaṁ tyajeyam 17003010 indra uvāca 17003010a svarge loke śvavatāṁ nāsti dhiṣṇyam; iṣṭāpūrtaṁ krodhavaśā haranti 17003010c tato vicārya kriyatāṁ dharmarāja; tyaja śvānaṁ nātra nr̥śaṁsam asti 17003011 yudhiṣṭhira uvāca 17003011a bhaktatyāgaṁ prāhur atyantapāpaṁ; tulyaṁ loke brahmavadhyākr̥tena 17003011c tasmān nāhaṁ jātu kathaṁ canādya; tyakṣyāmy enaṁ svasukhārthī mahendra 17003012 indra uvāca 17003012a śunā dr̥ṣṭaṁ krodhavaśā haranti; yad dattam iṣṭaṁ vivr̥tam atho hutaṁ ca 17003012c tasmāc chunas tyāgam imaṁ kuruṣva; śunas tyāgāt prāpsyase devalokam 17003013a tyaktvā bhrātr̥̄n dayitāṁ cāpi kr̥ṣṇāṁ; prāpto lokaḥ karmaṇā svena vīra 17003013c śvānaṁ cainaṁ na tyajase kathaṁ nu; tyāgaṁ kr̥tsnaṁ cāsthito muhyase ’dya 17003014 yudhiṣṭhira uvāca 17003014a na vidyate saṁdhir athāpi vigraho; mr̥tair martyair iti lokeṣu niṣṭhā 17003014c na te mayā jīvayituṁ hi śakyā; tasmāt tyāgas teṣu kr̥to na jīvatām 17003015a pratipradānaṁ śaraṇāgatasya; striyā vadho brāhmaṇasvāpahāraḥ 17003015c mitradrohas tāni catvāri śakra; bhaktatyāgaś caiva samo mato me 17003016 vaiśaṁpāyana uvāca 17003016a tad dharmarājasya vaco niśamya; dharmasvarūpī bhagavān uvāca 17003016c yudhiṣṭhiraṁ prītiyukto narendraṁ; ślakṣṇair vākyaiḥ saṁstavasaṁprayuktaiḥ 17003017a abhijāto ’si rājendra pitur vr̥ttena medhayā 17003017c anukrośena cānena sarvabhūteṣu bhārata 17003018a purā dvaitavane cāsi mayā putra parīkṣitaḥ 17003018c pānīyārthe parākrāntā yatra te bhrātaro hatāḥ 17003019a bhīmārjunau parityajya yatra tvaṁ bhrātarāv ubhau 17003019c mātroḥ sāmyam abhīpsan vai nakulaṁ jīvam icchasi 17003020a ayaṁ śvā bhakta ity eva tyakto devarathas tvayā 17003020c tasmāt svarge na te tulyaḥ kaś cid asti narādhipa 17003021a atas tavākṣayā lokāḥ svaśarīreṇa bhārata 17003021c prāpto ’si bharataśreṣṭha divyāṁ gatim anuttamām 17003022a tato dharmaś ca śakraś ca marutaś cāśvināv api 17003022c devā devarṣayaś caiva ratham āropya pāṇḍavam 17003023a prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ 17003023c sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ 17003024a sa taṁ rathaṁ samāsthāya rājā kurukulodvahaḥ 17003024c ūrdhvam ācakrame śīghraṁ tejasāvr̥tya rodasī 17003025a tato devanikāyastho nāradaḥ sarvalokavit 17003025c uvācoccais tadā vākyaṁ br̥hadvādī br̥hattapāḥ 17003026a ye ’pi rājarṣayaḥ sarve te cāpi samupasthitāḥ 17003026c kīrtiṁ pracchādya teṣāṁ vai kururājo ’dhitiṣṭhati 17003027a lokān āvr̥tya yaśasā tejasā vr̥ttasaṁpadā 17003027c svaśarīreṇa saṁprāptaṁ nānyaṁ śuśruma pāṇḍavāt 17003028a nāradasya vacaḥ śrutvā rājā vacanam abravīt 17003028c devān āmantrya dharmātmā svapakṣāṁś caiva pārthivān 17003029a śubhaṁ vā yadi vā pāpaṁ bhrātr̥̄ṇāṁ sthānam adya me 17003029c tad eva prāptum icchāmi lokān anyān na kāmaye 17003030a rājñas tu vacanaṁ śrutvā devarājaḥ puraṁdaraḥ 17003030c ānr̥śaṁsyasamāyuktaṁ pratyuvāca yudhiṣṭhiram 17003031a sthāne ’smin vasa rājendra karmabhir nirjite śubhaiḥ 17003031c kiṁ tvaṁ mānuṣyakaṁ sneham adyāpi parikarṣasi 17003032a siddhiṁ prāpto ’si paramāṁ yathā nānyaḥ pumān kva cit 17003032c naiva te bhrātaraḥ sthānaṁ saṁprāptāḥ kurunandana 17003033a adyāpi mānuṣo bhāvaḥ spr̥śate tvāṁ narādhipa 17003033c svargo ’yaṁ paśya devarṣīn siddhāṁś ca tridivālayān 17003034a yudhiṣṭhiras tu devendram evaṁvādinam īśvaram 17003034c punar evābravīd dhīmān idaṁ vacanam arthavat 17003035a tair vinā notsahe vastum iha daityanibarhaṇa 17003035c gantum icchāmi tatrāhaṁ yatra me bhrātaro gatāḥ 17003036a yatra sā br̥hatī śyāmā buddhisattvaguṇānvitā 17003036c draupadī yoṣitāṁ śreṣṭhā yatra caiva priyā mama