% Mahābhārata: Mausalaparvan % Last updated: Tue May 15 2007 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 16001001 vaiśaṁpāyana uvāca 16001001a ṣaṭtriṁśe tv atha saṁprāpte varṣe kauravanandanaḥ 16001001c dadarśa viparītāni nimittāni yudhiṣṭhiraḥ 16001002a vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ 16001002c apasavyāni śakunā maṇḍalāni pracakrire 16001003a pratyag ūhur mahānadyo diśo nīhārasaṁvr̥tāḥ 16001003c ulkāś cāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi 16001004a ādityo rajasā rājan samavacchannamaṇḍalaḥ 16001004c viraśmir udaye nityaṁ kabandhaiḥ samadr̥śyata 16001005a pariveṣāś ca dr̥śyante dāruṇāḥ candrasūryayoḥ 16001005c trivarṇāḥ śyāmarūkṣāntās tathā bhasmāruṇaprabhāḥ 16001006a ete cānye ca bahava utpātā bhayaśaṁsinaḥ 16001006c dr̥śyante ’haraho rājan hr̥dayodvegakārakāḥ 16001007a kasya cit tv atha kālasya kururājo yudhiṣṭhiraḥ 16001007c śuśrāva vr̥ṣṇicakrasya mausale kadanaṁ kr̥tam 16001008a vimuktaṁ vāsudevaṁ ca śrutvā rāmaṁ ca pāṇḍavaḥ 16001008c samānīyābravīd bhrātr̥̄n kiṁ kariṣyāma ity uta 16001009a parasparaṁ samāsādya brahmadaṇḍabalātkr̥tān 16001009c vr̥ṣṇīn vinaṣṭāṁs te śrutvā vyathitāḥ pāṇḍavābhavan 16001010a nidhanaṁ vāsudevasya samudrasyeva śoṣaṇam 16001010c vīrā na śraddadhus tasya vināśaṁ śārṅgadhanvanaḥ 16001011a mausalaṁ te pariśrutya duḥkhaśokasamanvitāḥ 16001011c viṣaṇṇā hatasaṁkalpāḥ pāṇḍavāḥ samupāviśan 16002001 janamejaya uvāca 16002001a kathaṁ vinaṣṭā bhagavann andhakā vr̥ṣṇibhiḥ saha 16002001c paśyato vāsudevasya bhojāś caiva mahārathāḥ 16002002 vaiśaṁpāyana uvāca 16002002a ṣaṭtriṁśe ’tha tato varṣe vr̥ṣṇīnām anayo mahān 16002002c anyonyaṁ musalais te tu nijaghnuḥ kālacoditāḥ 16002003 janamejaya uvāca 16002003a kenānuśaptās te vīrāḥ kṣayaṁ vr̥ṣṇyandhakā yayuḥ 16002003c bhojāś ca dvijavarya tvaṁ vistareṇa vadasva me 16002004 vaiśaṁpāyana uvāca 16002004a viśvāmitraṁ ca kaṇvaṁ ca nāradaṁ ca tapodhanam 16002004c sāraṇapramukhā vīrā dadr̥śur dvārakāgatān 16002005a te vai sāmbaṁ puraskr̥tya bhūṣayitvā striyaṁ yathā 16002005c abruvann upasaṁgamya daivadaṇḍanipīḍitāḥ 16002006a iyaṁ strī putrakāmasya babhror amitatejasaḥ 16002006c r̥ṣayaḥ sādhu jānīta kim iyaṁ janayiṣyati 16002007a ity uktās te tadā rājan vipralambhapradharṣitāḥ 16002007c pratyabruvaṁs tān munayo yat tac chr̥ṇu narādhipa 16002008a vr̥ṣṇyandhakavināśāya musalaṁ ghoram āyasam 16002008c vāsudevasya dāyādaḥ sāmbo ’yaṁ janayiṣyati 16002009a yena yūyaṁ sudurvr̥ttā nr̥śaṁsā jātamanyavaḥ 16002009c ucchettāraḥ kulaṁ kr̥tsnam r̥te rāmajanārdanau 16002010a samudraṁ yāsyati śrīmāṁs tyaktvā dehaṁ halāyudhaḥ 16002010c jarā kr̥ṣṇaṁ mahātmānaṁ śayānaṁ bhuvi bhetsyati 16002011a ity abruvanta te rājan pralabdhās tair durātmabhiḥ 16002011c munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam 16002012a tathoktvā munayas te tu tataḥ keśavam abhyayuḥ 16002013a athābravīt tadā vr̥ṣṇīñ śrutvaivaṁ madhusūdanaḥ 16002013c antajño matimāṁs tasya bhavitavyaṁ tatheti tān 16002014a evam uktvā hr̥ṣīkeśaḥ praviveśa punar gr̥hān 16002014c kr̥tāntam anyathā naicchat kartuṁ sa jagataḥ prabhuḥ 16002015a śvobhūte ’tha tataḥ sāmbo musalaṁ tad asūta vai 16002015c vr̥ṣṇyandhakavināśāya kiṁkarapratimaṁ mahat 16002016a prasūtaṁ śāpajaṁ ghoraṁ tac ca rājñe nyavedayan 16002016c viṣaṇṇarūpas tad rājā sūkṣmaṁ cūrṇam akārayat 16002017a prākṣipan sāgare tac ca puruṣā rājaśāsanāt 16002017c aghoṣayaṁś ca nagare vacanād āhukasya ca 16002018a adya prabhr̥ti sarveṣu vr̥ṣṇyandhakagr̥heṣv iha 16002018c surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ 16002019a yaś ca no ’viditaṁ kuryāt peyaṁ kaś cin naraḥ kva cit 16002019c jīvan sa śūlam ārohet svayaṁ kr̥tvā sabāndhavaḥ 16002020a tato rājabhayāt sarve niyamaṁ cakrire tadā 16002020c narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ 16003001 vaiśaṁpāyana uvāca 16003001a evaṁ prayatamānānāṁ vr̥ṣṇīnām andhakaiḥ saha 16003001c kālo gr̥hāṇi sarveṣāṁ paricakrāma nityaśaḥ 16003002a karālo vikaṭo muṇḍaḥ puruṣaḥ kr̥ṣṇapiṅgalaḥ 16003002c gr̥hāṇy avekṣya vr̥ṣṇīnāṁ nādr̥śyata punaḥ kva cit 16003003a utpedire mahāvātā dāruṇāś cā dine dine 16003003c vr̥ṣṇyandhakavināśāya bahavo romaharṣaṇāḥ 16003004a vivr̥ddhamūṣakā rathyā vibhinnamaṇikās tathā 16003004c cīcīkūcīti vāśyantyaḥ sārikā vr̥ṣṇiveśmasu 16003004e nopaśāmyati śabdaś ca sa divārātram eva hi 16003005a anukurvann ulūkānāṁ sārasā virutaṁ tathā 16003005c ajāḥ śivānāṁ ca rutam anvakurvata bhārata 16003006a pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ 16003006c vr̥ṣṇyandhakānāṁ geheṣu kapotā vyacaraṁs tadā 16003007a vyajāyanta kharā goṣu karabhāśvatarīṣu ca 16003007c śunīṣv api biḍālāś ca mūṣakā nakulīṣu ca 16003008a nāpatrapanta pāpāni kurvanto vr̥ṣṇayas tadā 16003008c prādviṣan brāhmaṇāṁś cāpi pitr̥̄n devāṁs tathaiva ca 16003009a gurūṁś cāpy avamanyanta na tu rāmajanārdanau 16003009c patnyaḥ patīn vyuccaranta patnīś ca patayas tathā 16003010a vibhāvasuḥ prajvalito vāmaṁ viparivartate 16003010c nīlalohitamāñjiṣṭhā visr̥jann arciṣaḥ pr̥thak 16003011a udayāstamane nityaṁ puryāṁ tasyāṁ divākaraḥ 16003011c vyadr̥śyatāsakr̥t puṁbhiḥ kabandhaiḥ parivāritaḥ 16003012a mahānaseṣu siddhe ’nne saṁskr̥te ’tīva bhārata 16003012c āhāryamāṇe kr̥mayo vyadr̥śyanta narādhipa 16003013a puṇyāhe vācyamāne ca japatsu ca mahātmasu 16003013c abhidhāvantaḥ śrūyante na cādr̥śyata kaś cana 16003014a parasparaṁ ca nakṣatraṁ hanyamānaṁ punaḥ punaḥ 16003014c grahair apaśyan sarve te nātmanas tu kathaṁ cana 16003015a nadantaṁ pāñcajanyaṁ ca vr̥ṣṇyandhakaniveśane 16003015c samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ 16003016a evaṁ paśyan hr̥ṣīkeśaḥ saṁprāptaṁ kālaparyayam 16003016c trayodaśyām amāvāsyāṁ tāṁ dr̥ṣṭvā prābravīd idam 16003017a caturdaśī pañcadaśī kr̥teyaṁ rāhuṇā punaḥ 16003017c tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ 16003018a vimr̥śann eva kālaṁ taṁ paricintya janārdanaḥ 16003018c mene prāptaṁ sa ṣaṭtriṁśaṁ varṣaṁ vai keśisūdanaḥ 16003019a putraśokābhisaṁtaptā gāndhārī hatabāndhavā 16003019c yad anuvyājahārārtā tad idaṁ samupāgatam 16003020a idaṁ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ 16003020c purā vyūḍheṣv anīkeṣu dr̥ṣṭvotpātān sudāruṇān 16003021a ity uktvā vāsudevas tu cikīrṣan satyam eva tat 16003021c ājñāpayām āsa tadā tīrthayātrām ariṁdama 16003022a aghoṣayanta puruṣās tatra keśavaśāsanāt 16003022c tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ 16004001 vaiśaṁpāyana uvāca 16004001a kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi 16004001c striyaḥ svapneṣu muṣṇantī dvārakāṁ paridhāvati 16004002a alaṁkārāś ca chatraṁ ca dhvajāś ca kavacāni ca 16004002c hriyamāṇāny adr̥śyanta rakṣobhiḥ subhayānakaiḥ 16004003a tac cāgnidattaṁ kr̥ṣṇasya vajranābham ayasmayam 16004003c divam ācakrame cakraṁ vr̥ṣṇīnāṁ paśyatāṁ tadā 16004004a yuktaṁ rathaṁ divyam ādityavarṇaṁ; hayāharan paśyato dārukasya 16004004c te sāgarasyopariṣṭād avartan; manojavāś caturo vājimukhyāḥ 16004005a tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāmajanārdanābhyām 16004005c uccair jahrur apsaraso divāniśaṁ; vācaś cocur gamyatāṁ tīrthayātrā 16004006a tato jigamiṣantas te vr̥ṣṇyandhakamahārathāḥ 16004006c sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ 16004007a tato bhojyaṁ ca bhakṣyaṁ ca peyaṁ cāndhakavr̥ṣṇayaḥ 16004007c bahu nānāvidhaṁ cakrur madyaṁ māṁsam anekaśaḥ 16004008a tataḥ sīdhuṣu saktāś ca niryayur nagarād bahiḥ 16004008c yānair aśvair gajaiś caiva śrīmantas tigmatejasaḥ 16004009a tataḥ prabhāse nyavasan yathoddeśaṁ yathāgr̥ham 16004009c prabhūtabhakṣyapeyās te sadārā yādavās tadā 16004010a niviṣṭāṁs tān niśamyātha samudrānte sa yogavit 16004010c jagāmāmantrya tān vīrān uddhavo ’rthaviśāradaḥ 16004011a taṁ prasthitaṁ mahātmānam abhivādya kr̥tāñjalim 16004011c jānan vināśaṁ vr̥ṣṇīnāṁ naicchad vārayituṁ hariḥ 16004012a tataḥ kālaparītās te vr̥ṣṇyandhakamahārathāḥ 16004012c apaśyann uddhavaṁ yāntaṁ tejasāvr̥tya rodasī 16004013a brāhmaṇārtheṣu yat siddham annaṁ teṣāṁ mahātmanām 16004013c tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam 16004014a tatas tūryaśatākīrṇaṁ naṭanartakasaṁkulam 16004014c prāvartata mahāpānaṁ prabhāse tigmatejasām 16004015a kr̥ṣṇasya saṁnidhau rāmaḥ sahitaḥ kr̥tavarmaṇā 16004015c apibad yuyudhānaś ca gado babhrus tathaiva ca 16004016a tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ 16004016c abravīt kr̥tavarmāṇam avahasyāvamanya ca 16004017a kaḥ kṣatriyo manyamānaḥ suptān hanyān mr̥tān iva 16004017c na tan mr̥ṣyanti hārdikya yādavā yat tvayā kr̥tam 16004018a ity ukte yuyudhānena pūjayām āsa tad vacaḥ 16004018c pradyumno rathināṁ śreṣṭho hārdikyam avamanya ca 16004019a tataḥ paramasaṁkruddhaḥ kr̥tavarmā tam abravīt 16004019c nirdiśann iva sāvajñaṁ tadā savyena pāṇinā 16004020a bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā 16004020c vadhena sunr̥śaṁsena kathaṁ vīreṇa pātitaḥ 16004021a iti tasya vacaḥ śrutvā keśavaḥ paravīrahā 16004021c tiryak saroṣayā dr̥ṣṭyā vīkṣāṁ cakre sa manyumān 16004022a maṇiḥ syamantakaś caiva yaḥ sa satrājito ’bhavat 16004022c tāṁ kathāṁ smārayām āsa sātyakir madhusūdanam 16004023a tac chrutvā keśavasyāṅkam agamad rudatī tadā 16004023c satyabhāmā prakupitā kopayantī janārdanam 16004024a tata utthāya sakrodhaḥ sātyakir vākyam abravīt 16004024c pañcānāṁ draupadeyānāṁ dhr̥ṣṭadyumnaśikhaṇḍinoḥ 16004025a eṣa gacchāmi padavīṁ satyena ca tathā śape 16004025c sauptike ye ca nihatāḥ suptānena durātmanā 16004026a droṇaputrasahāyena pāpena kr̥tavarmaṇā 16004026c samāptam āyur asyādya yaśaś cāpi sumadhyame 16004027a itīdam uktvā khaḍgena keśavasya samīpataḥ 16004027c abhidrutya śiraḥ kruddhaś ciccheda kr̥tavarmaṇaḥ 16004028a tathānyān api nighnantaṁ yuyudhānaṁ samantataḥ 16004028c abhyadhāvad dhr̥ṣīkeśo vinivārayiṣus tadā 16004029a ekībhūtās tataḥ sarve kālaparyāyacoditāḥ 16004029c bhojāndhakā mahārāja śaineyaṁ paryavārayan 16004030a tān dr̥ṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ 16004030c na cukrodha mahātejā jānan kālasya paryayam 16004031a te tu pānamadāviṣṭāś coditāś caiva manyunā 16004031c yuyudhānam athābhyaghnann ucchiṣṭair bhājanais tadā 16004032a hanyamāne tu śaineye kruddho rukmiṇinandanaḥ 16004032c tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam 16004033a sa bhojaiḥ saha saṁyuktaḥ sātyakiś cāndhakaiḥ saha 16004033c bahutvān nihatau tatra ubhau kr̥ṣṇasya paśyataḥ 16004034a hataṁ dr̥ṣṭvā tu śaineyaṁ putraṁ ca yadunandanaḥ 16004034c erakāṇāṁ tadā muṣṭiṁ kopāj jagrāha keśavaḥ 16004035a tad abhūn musalaṁ ghoraṁ vajrakalpam ayomayam 16004035c jaghāna tena kr̥ṣṇas tān ye ’sya pramukhato ’bhavan 16004036a tato ’ndhakāś ca bhojāś ca śaineyā vr̥ṣṇayas tathā 16004036c jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ 16004037a yas teṣām erakāṁ kaś cij jagrāha ruṣito nr̥pa 16004037c vajrabhūteva sā rājann adr̥śyata tadā vibho 16004038a tr̥ṇaṁ ca musalībhūtam api tatra vyadr̥śyata 16004038c brahmadaṇḍakr̥taṁ sarvam iti tad viddhi pārthiva 16004039a āvidhyāvidhya te rājan prakṣipanti sma yat tr̥ṇam 16004039c tad vajrabhūtaṁ musalaṁ vyadr̥śyata tadā dr̥ḍham 16004040a avadhīt pitaraṁ putraḥ pitā putraṁ ca bhārata 16004040c mattāḥ paripatanti sma pothayantaḥ parasparam 16004041a pataṁgā iva cāgnau te nyapatan kukurāndhakāḥ 16004041c nāsīt palāyane buddhir vadhyamānasya kasya cit 16004042a taṁ tu paśyan mahābāhur jānan kālasya paryayam 16004042c musalaṁ samavaṣṭabhya tasthau sa madhusūdanaḥ 16004043a sāmbaṁ ca nihataṁ dr̥ṣṭvā cārudeṣṇaṁ ca mādhavaḥ 16004043c pradyumnaṁ cāniruddhaṁ ca tataś cukrodha bhārata 16004044a gadaṁ vīkṣya śayānaṁ ca bhr̥śaṁ kopasamanvitaḥ 16004044c sa niḥśeṣaṁ tadā cakre śārṅgacakragadādharaḥ 16004045a taṁ nighnantaṁ mahātejā babhruḥ parapuraṁjayaḥ 16004045c dārukaś caiva dāśārham ūcatur yan nibodha tat 16004046a bhagavan saṁhr̥taṁ sarvaṁ tvayā bhūyiṣṭham acyuta 16004046c rāmasya padam anviccha tatra gacchāma yatra saḥ 16005001 vaiśaṁpāyana uvāca 16005001a tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṁ patantaḥ 16005001c athāpaśyan rāmam anantavīryaṁ; vr̥kṣe sthitaṁ cintayānaṁ vivikte 16005002a tataḥ samāsādya mahānubhāvaḥ; kr̥ṣṇas tadā dārukam anvaśāsat 16005002c gatvā kurūñ śīghram imaṁ mahāntaṁ; pārthāya śaṁsasva vadhaṁ yadūnām 16005003a tato ’rjunaḥ kṣipram ihopayātu; śrutvā mr̥tān yādavān brahmaśāpāt 16005003c ity evam uktaḥ sa yayau rathena; kurūṁs tadā dāruko naṣṭacetāḥ 16005004a tato gate dāruke keśavo ’tha; dr̥ṣṭvāntike babhrum uvāca vākyam 16005004c striyo bhavān rakṣatu yātu śīghraṁ; naitā hiṁsyur dasyavo vittalobhāt 16005005a sa prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca 16005005c taṁ vai yāntaṁ saṁnidhau keśavasya; tvarantam ekaṁ sahasaiva babhrum 16005005e brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṁ musalaṁ lubdhakasya 16005006a tato dr̥ṣṭvā nihataṁ babhrum āha; kr̥ṣṇo vākyaṁ bhrātaram agrajaṁ tu 16005006c ihaiva tvaṁ māṁ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi 16005007a tataḥ purīṁ dvāravatīṁ praviśya; janārdanaḥ pitaraṁ prāha vākyam 16005007c striyo bhavān rakṣatu naḥ samagrā; dhanaṁjayasyāgamanaṁ pratīkṣan 16005007e rāmo vanānte pratipālayan mām; āste ’dyāhaṁ tena samāgamiṣye 16005008a dr̥ṣṭaṁ mayedaṁ nidhanaṁ yadūnāṁ; rājñāṁ ca pūrvaṁ kurupuṁgavānām 16005008c nāhaṁ vinā yadubhir yādavānāṁ; purīm imāṁ draṣṭum ihādya śaktaḥ 16005009a tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṁ vanam abhyupetya 16005009c itīdam uktvā śirasāsya pādau; saṁspr̥śya kr̥ṣṇas tvarito jagāma 16005010a tato mahān ninadaḥ prādurāsīt; sastrīkumārasya purasya tasya 16005010c athābravīt keśavaḥ saṁnivartya; śabdaṁ śrutvā yoṣitāṁ krośatīnām 16005011a purīm imām eṣyati savyasācī; sa vo duḥkhān mocayitā narāgryaḥ 16005011c tato gatvā keśavas taṁ dadarśa; rāmaṁ vane sthitam ekaṁ vivikte 16005012a athāpaśyad yogayuktasya tasya; nāgaṁ mukhān niḥsarantaṁ mahāntam 16005012c śvetaṁ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ 16005013a sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṁ tanuṁ tāṁ vimucya 16005013c samyak ca taṁ sāgaraḥ pratyagr̥hṇān; nāgā divyāḥ saritaś caiva puṇyāḥ 16005014a karkoṭako vāsukis takṣakaś ca; pr̥thuśravā varuṇaḥ kuñjaraś ca 16005014c miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhr̥tarāṣṭro mahātmā 16005015a hrādaḥ krāthaḥ śitikaṇṭho ’gratejās; tathā nāgau cakramandātiṣaṇḍau 16005015c nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṁ rājā varuṇaś cāpi rājan 16005015e pratyudgamya svāgatenābhyanandaṁs; te ’pūjayaṁś cārghyapādyakriyābhiḥ 16005016a tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadr̥ṣṭiḥ 16005016c vane śūnye vicaraṁś cintayāno; bhūmau tataḥ saṁviveśāgryatejāḥ 16005017a sarvaṁ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam 16005017c durvāsasā pāyasocchiṣṭalipte; yac cāpy uktaṁ tac ca sasmāra kr̥ṣṇaḥ 16005018a sa cintayāno ’ndhakavr̥ṣṇināśaṁ; kurukṣayaṁ caiva mahānubhāvaḥ 16005018c mene tataḥ saṁkramaṇasya kālaṁ; tataś cakārendriyasaṁnirodham 16005019a sa saṁniruddhendriyavāṅmanās tu; śiśye mahāyogam upetya kr̥ṣṇaḥ 16005019c jarātha taṁ deśam upājagāma; lubdhas tadānīṁ mr̥galipsur ugraḥ 16005020a sa keśavaṁ yogayuktaṁ śayānaṁ; mr̥gāśaṅkī lubdhakaḥ sāyakena 16005020c jarāvidhyat pādatale tvarāvāṁs; taṁ cābhitas tajjighr̥kṣur jagāma 16005020e athāpaśyat puruṣaṁ yogayuktaṁ; pītāmbaraṁ lubdhako ’nekabāhum 16005021a matvātmānam aparāddhaṁ sa tasya; jagrāha pādau śirasā cārtarūpaḥ 16005021c āśvāsayat taṁ mahātmā tadānīṁ; gacchann ūrdhvaṁ rodasī vyāpya lakṣmyā 16005022a divaṁ prāptaṁ vāsavo ’thāśvinau ca; rudrādityā vasavaś cātha viśve 16005022c pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhiḥ 16005023a tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca 16005023c yogācāryo rodasī vyāpya lakṣmyā; sthānaṁ prāpa svaṁ mahātmāprameyam 16005024a tato devair r̥ṣibhiś cāpi kr̥ṣṇaḥ; samāgataś cāraṇaiś caiva rājan 16005024c gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamānaḥ 16005025a te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam 16005025c gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṁ puruhūto ’bhyanandat 16006001 vaiśaṁpāyana uvāca 16006001a dāruko ’pi kurūn gatvā dr̥ṣṭvā pārthān mahārathān 16006001c ācaṣṭa mausale vr̥ṣṇīn anyonyenopasaṁhr̥tān 16006002a śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān 16006002c pāṇḍavāḥ śokasaṁtaptā vitrastamanaso ’bhavan 16006003a tato ’rjunas tān āmantrya keśavasya priyaḥ sakhā 16006003c prayayau mātulaṁ draṣṭuṁ nedam astīti cābravīt 16006004a sa vr̥ṣṇinilayaṁ gatvā dārukeṇa saha prabho 16006004c dadarśa dvārakāṁ vīro mr̥tanāthām iva striyam 16006005a yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan 16006005c tās tv anāthās tadā nāthaṁ pārthaṁ dr̥ṣṭvā vicukruśuḥ 16006006a ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ 16006006c tāsām āsīn mahān nādo dr̥ṣṭvaivārjunam āgatam 16006007a tās tu dr̥ṣṭvaiva kauravyo bāṣpeṇa pihito ’rjunaḥ 16006007c hīnāḥ kr̥ṣṇena putraiś ca nāśakat so ’bhivīkṣitum 16006008a tāṁ sa vr̥ṣṇyandhakajalāṁ hayamīnāṁ rathoḍupām 16006008c vāditrarathaghoṣaughāṁ veśmatīrthamahāgrahām 16006009a ratnaśaivalasaṁghāṭāṁ vajraprākāramālinīm 16006009c rathyāsrotojalāvartāṁ catvarastimitahradām 16006010a rāmakr̥ṣṇamahāgrāhāṁ dvārakāsaritaṁ tadā 16006010c kālapāśagrahāṁ ghorāṁ nadīṁ vaitaraṇīm iva 16006011a tāṁ dadarśārjuno dhīmān vihīnāṁ vr̥ṣṇipuṁgavaiḥ 16006011c gataśriyaṁ nirānandāṁ padminīṁ śiśire yathā 16006012a tāṁ dr̥ṣṭvā dvārakāṁ pārthas tāś ca kr̥ṣṇasya yoṣitaḥ 16006012c sasvanaṁ bāṣpam utsr̥jya nipapāta mahītale 16006013a sātrājitī tataḥ satyā rukmiṇī ca viśāṁ pate 16006013c abhipatya praruruduḥ parivārya dhanaṁjayam 16006014a tatas tāḥ kāñcane pīṭhe samutthāyopaveśya ca 16006014c abruvantyo mahātmānaṁ parivāryopatasthire 16006015a tataḥ saṁstūya govindaṁ kathayitvā ca pāṇḍavaḥ 16006015c āśvāsya tāḥ striyaś cāpi mātulaṁ draṣṭum abhyagāt 16007001 vaiśaṁpāyana uvāca 16007001a taṁ śayānaṁ mahātmānaṁ vīram ānakadundubhim 16007001c putraśokābhisaṁtaptaṁ dadarśa kurupuṁgavaḥ 16007002a tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ 16007002c ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata 16007003a samāliṅgyārjunaṁ vr̥ddhaḥ sa bhujābhyāṁ mahābhujaḥ 16007003c rudan putrān smaran sarvān vilalāpa suvihvalaḥ 16007003e bhrātr̥̄n putrāṁś ca pautrāṁś ca dauhitrāṁś ca sakhīn api 16007004 vasudeva uvāca 16007004a yair jitā bhūmipālāś ca daityāś ca śataśo ’rjuna 16007004c tān dr̥ṣṭvā neha paśyāmi jīvāmy arjuna durmaraḥ 16007005a yau tāv arjuna śiṣyau te priyau bahumatau sadā 16007005c tayor apanayāt pārtha vr̥ṣṇayo nidhanaṁ gatāḥ 16007006a yau tau vr̥ṣṇipravīrāṇāṁ dvāv evātirathau matau 16007006c pradyumno yuyudhānaś ca kathayan katthase ca yau 16007007a nityaṁ tvaṁ kuruśārdūla kr̥ṣṇaś ca mama putrakaḥ 16007007c tāv ubhau vr̥ṣṇināśasya mukham āstāṁ dhanaṁjaya 16007008a na tu garhāmi śaineyaṁ hārdikyaṁ cāham arjuna 16007008c akrūraṁ raukmiṇeyaṁ ca śāpo hy evātra kāraṇam 16007009a keśinaṁ yas tu kaṁsaṁ ca vikramya jagataḥ prabhuḥ 16007009c videhāv akarot pārtha caidyaṁ ca balagarvitam 16007010a naiṣādim ekalavyaṁ ca cakre kāliṅgamāgadhān 16007010c gāndhārān kāśirājaṁ ca marubhūmau ca pārthivān 16007011a prācyāṁś ca dākṣiṇātyāṁś ca pārvatīyāṁs tathā nr̥pān 16007011c so ’bhyupekṣitavān etam anayaṁ madhusūdanaḥ 16007012a tataḥ putrāṁś ca pautrāṁś ca bhrātr̥̄n atha sakhīn api 16007012c śayānān nihatān dr̥ṣṭvā tato mām abravīd idam 16007013a saṁprāpto ’dyāyam asyāntaḥ kulasya puruṣarṣabha 16007013c āgamiṣyati bībhatsur imāṁ dvāravatīṁ purīm 16007014a ākhyeyaṁ tasya yad vr̥ttaṁ vr̥ṣṇīnāṁ vaiśasaṁ mahat 16007014c sa tu śrutvā mahātejā yadūnām anayaṁ prabho 16007014e āgantā kṣipram eveha na me ’trāsti vicāraṇā 16007015a yo ’haṁ tam arjunaṁ viddhi yo ’rjunaḥ so ’ham eva tu 16007015c yad brūyāt tat tathā kāryam iti budhyasva mādhava 16007016a sa strīṣu prāptakālaṁ vaḥ pāṇḍavo bālakeṣu ca 16007016c pratipatsyati bībhatsur bhavataś caurdhvadehikam 16007017a imāṁ ca nagarīṁ sadyaḥ pratiyāte dhanaṁjaye 16007017c prākārāṭṭālakopetāṁ samudraḥ plāvayiṣyati 16007018a ahaṁ hi deśe kasmiṁś cit puṇye niyamam āsthitaḥ 16007018c kālaṁ kartā sadya eva rāmeṇa saha dhīmatā 16007019a evam uktvā hr̥ṣīkeśo mām acintyaparākramaḥ 16007019c hitvā māṁ bālakaiḥ sārdhaṁ diśaṁ kām apy agāt prabhuḥ 16007020a so ’haṁ tau ca mahātmānau cintayan bhrātarau tava 16007020c ghoraṁ jñātivadhaṁ caiva na bhuñje śokakarśitaḥ 16007021a na ca bhokṣye na jīviṣye diṣṭyā prāpto ’si pāṇḍava 16007021c yad uktaṁ pārtha kr̥ṣṇena tat sarvam akhilaṁ kuru 16007022a etat te pārtha rājyaṁ ca striyo ratnāni caiva ha 16007022c iṣṭān prāṇān ahaṁ hīmāṁs tyakṣyāmi ripusūdana 16008001 vaiśaṁpāyana uvāca 16008001a evam uktaḥ sa bībhatsur mātulena paraṁtapaḥ 16008001c durmanā dīnamanasaṁ vasudevam uvāca ha 16008002a nāhaṁ vr̥ṣṇipravīreṇa madhubhiś caiva mātula 16008002c vihīnāṁ pr̥thivīṁ draṣṭuṁ śaktaś ciram iha prabho 16008003a rājā ca bhīmasenaś ca sahadevaś ca pāṇḍavaḥ 16008003c nakulo yājñasenī ca ṣaḍ ekamanaso vayam 16008004a rājñaḥ saṁkramaṇe cāpi kālo ’yaṁ vartate dhruvam 16008004c tam imaṁ viddhi saṁprāptaṁ kālaṁ kālavidāṁ vara 16008005a sarvathā vr̥ṣṇidārāṁs tu bālavr̥ddhāṁs tathaiva ca 16008005c nayiṣye parigr̥hyāham indraprastham ariṁdama 16008006a ity uktvā dārukam idaṁ vākyam āha dhanaṁjayaḥ 16008006c amātyān vr̥ṣṇivīrāṇāṁ draṣṭum icchāmi māciram 16008007a ity evam uktvā vacanaṁ sudharmāṁ yādavīṁ sabhām 16008007c praviveśārjunaḥ śūraḥ śocamāno mahārathān 16008008a tam āsanagataṁ tatra sarvāḥ prakr̥tayas tathā 16008008c brāhmaṇā naigamāś caiva parivāryopatasthire 16008009a tān dīnamanasaḥ sarvān nibhr̥tān gatacetasaḥ 16008009c uvācedaṁ vacaḥ pārthaḥ svayaṁ dīnataras tadā 16008010a śakraprastham ahaṁ neṣye vr̥ṣṇyandhakajanaṁ svayam 16008010c idaṁ tu nagaraṁ sarvaṁ samudraḥ plāvayiṣyati 16008011a sajjīkuruta yānāni ratnāni vividhāni ca 16008011c vajro ’yaṁ bhavatāṁ rājā śakraprasthe bhaviṣyati 16008012a saptame divase caiva ravau vimala udgate 16008012c bahir vatsyāmahe sarve sajjībhavata māciram 16008013a ity uktās tena te paurāḥ pārthenākliṣṭakarmaṇā 16008013c sajjam āśu tataś cakruḥ svasiddhyarthaṁ samutsukāḥ 16008014a tāṁ rātrim avasat pārthaḥ keśavasya niveśane 16008014c mahatā śokamohena sahasābhipariplutaḥ 16008015a śvobhūte ’tha tataḥ śaurir vasudevaḥ pratāpavān 16008015c yuktvātmānaṁ mahātejā jagāma gatim uttamām 16008016a tataḥ śabdo mahān āsīd vasudevasya veśmani 16008016c dāruṇaḥ krośatīnāṁ ca rudatīnāṁ ca yoṣitām 16008017a prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ 16008017c urāṁsi pāṇibhir ghnantyo vyalapan karuṇaṁ striyaḥ 16008018a taṁ devakī ca bhadrā ca rohiṇī madirā tathā 16008018c anvāroḍhuṁ vyavasitā bhartāraṁ yoṣitāṁ varāḥ 16008019a tataḥ śauriṁ nr̥yuktena bahumālyena bhārata 16008019c yānena mahatā pārtho bahir niṣkrāmayat tadā 16008020a tam anvayus tatra tatra duḥkhaśokasamāhatāḥ 16008020c dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha 16008021a tasyāśvamedhikaṁ chatraṁ dīpyamānāś ca pāvakāḥ 16008021c purastāt tasya yānasya yājakāś ca tato yayuḥ 16008022a anujagmuś ca taṁ vīraṁ devyas tā vai svalaṁkr̥tāḥ 16008022c strīsahasraiḥ parivr̥tā vadhūbhiś ca sahasraśaḥ 16008023a yas tu deśaḥ priyas tasya jīvato ’bhūn mahātmanaḥ 16008023c tatrainam upasaṁkalpya pitr̥medhaṁ pracakrire 16008024a taṁ citāgnigataṁ vīraṁ śūraputraṁ varāṅganāḥ 16008024c tato ’nvāruruhuḥ patnyaś catasraḥ patilokagāḥ 16008025a taṁ vai catasr̥bhiḥ strībhir anvitaṁ pāṇḍunandanaḥ 16008025c adāhayac candanaiś ca gandhair uccāvacair api 16008026a tataḥ prādurabhūc chabdaḥ samiddhasya vibhāvasoḥ 16008026c sāmagānāṁ ca nirghoṣo narāṇāṁ rudatām api 16008027a tato vajrapradhānās te vr̥ṣṇivīrakumārakāḥ 16008027c sarva evodakaṁ cakruḥ striyaś caiva mahātmanaḥ 16008028a aluptadharmas taṁ dharmaṁ kārayitvā sa phalgunaḥ 16008028c jagāma vr̥ṣṇayo yatra vinaṣṭā bharatarṣabha 16008029a sa tān dr̥ṣṭvā nipatitān kadane bhr̥śaduḥkhitaḥ 16008029c babhūvātīva kauravyaḥ prāptakālaṁ cakāra ca 16008030a yathāpradhānataś caiva cakre sarvāḥ kriyās tadā 16008030c ye hatā brahmaśāpena musalair erakodbhavaiḥ 16008031a tataḥ śarīre rāmasya vāsudevasya cobhayoḥ 16008031c anviṣya dāhayām āsa puruṣair āptakāribhiḥ 16008032a sa teṣāṁ vidhivat kr̥tvā pretakāryāṇi pāṇḍavaḥ 16008032c saptame divase prāyād ratham āruhya satvaraḥ 16008032e aśvayuktai rathaiś cāpi gokharoṣṭrayutair api 16008033a striyas tā vr̥ṣṇivīrāṇāṁ rudatyaḥ śokakarśitāḥ 16008033c anujagmur mahātmānaṁ pāṇḍuputraṁ dhanaṁjayam 16008034a bhr̥tyās tv andhakavr̥ṣṇīnāṁ sādino rathinaś ca ye 16008034c vīrahīnaṁ vr̥ddhabālaṁ paurajānapadās tathā 16008034e yayus te parivāryātha kalatraṁ pārthaśāsanāt 16008035a kuñjaraiś ca gajārohā yayuḥ śailanibhais tathā 16008035c sapādarakṣaiḥ saṁyuktāḥ sottarāyudhikā yayuḥ 16008036a putrāś cāndhakavr̥ṣṇīnāṁ sarve pārtham anuvratāḥ 16008036c brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahādhanāḥ 16008037a daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam 16008037c puraskr̥tya yayur vajraṁ pautraṁ kr̥ṣṇasya dhīmataḥ 16008038a bahūni ca sahasrāṇi prayutāny arbudāni ca 16008038c bhojavr̥ṣṇyandhakastrīṇāṁ hatanāthāni niryayuḥ 16008039a tat sāgarasamaprakhyaṁ vr̥ṣṇicakraṁ maharddhimat 16008039c uvāha rathināṁ śreṣṭhaḥ pārthaḥ parapuraṁjayaḥ 16008040a niryāte tu jane tasmin sāgaro makarālayaḥ 16008040c dvārakāṁ ratnasaṁpūrṇāṁ jalenāplāvayat tadā 16008041a tad adbhutam abhiprekṣya dvārakāvāsino janāḥ 16008041c tūrṇāt tūrṇataraṁ jagmur aho daivam iti bruvan 16008042a kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca 16008042c nivasann ānayām āsa vr̥ṣṇidārān dhanaṁjayaḥ 16008043a sa pañcanadam āsādya dhīmān atisamr̥ddhimat 16008043c deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ 16008044a tato lobhaḥ samabhavad dasyūnāṁ nihateśvarāḥ 16008044c dr̥ṣṭvā striyo nīyamānāḥ pārthenaikena bhārata 16008045a tatas te pāpakarmāṇo lobhopahatacetasaḥ 16008045c ābhīrā mantrayām āsuḥ sametyāśubhadarśanāḥ 16008046a ayam eko ’rjuno yoddhā vr̥ddhabālaṁ hateśvaram 16008046c nayaty asmān atikramya yodhāś ceme hataujasaḥ 16008047a tato yaṣṭipraharaṇā dasyavas te sahasraśaḥ 16008047c abhyadhāvanta vr̥ṣṇīnāṁ taṁ janaṁ loptrahāriṇaḥ 16008048a mahatā siṁhanādena drāvayantaḥ pr̥thagjanam 16008048c abhipetur dhanārthaṁ te kālaparyāyacoditāḥ 16008049a tato nivr̥ttaḥ kaunteyaḥ sahasā sapadānugaḥ 16008049c uvāca tān mahābāhur arjunaḥ prahasann iva 16008050a nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ 16008050c nedānīṁ śaranirbhinnāḥ śocadhvaṁ nihatā mayā 16008051a tathoktās tena vīreṇa kadarthīkr̥tya tad vacaḥ 16008051c abhipetur janaṁ mūḍhā vāryamāṇāḥ punaḥ punaḥ 16008052a tato ’rjuno dhanur divyaṁ gāṇḍīvam ajaraṁ mahat 16008052c āropayitum ārebhe yatnād iva kathaṁ cana 16008053a cakāra sajyaṁ kr̥cchreṇa saṁbhrame tumule sati 16008053c cintayām āsa cāstrāṇi na ca sasmāra tāny api 16008054a vaikr̥tyaṁ tan mahad dr̥ṣṭvā bhujavīrye tathā yudhi 16008054c divyānāṁ ca mahāstrāṇāṁ vināśād vrīḍito ’bhavat 16008055a vr̥ṣṇiyodhāś ca te sarve gajāśvarathayāyinaḥ 16008055c na śekur āvartayituṁ hriyamāṇaṁ ca taṁ janam 16008056a kalatrasya bahutvāt tu saṁpatatsu tatas tataḥ 16008056c prayatnam akarot pārtho janasya parirakṣaṇe 16008057a miṣatāṁ sarvayodhānāṁ tatas tāḥ pramadottamāḥ 16008057c samantato ’vakr̥ṣyanta kāmāc cānyāḥ pravavrajuḥ 16008058a tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṁjayaḥ 16008058c jaghāna dasyūn sodvego vr̥ṣṇibhr̥tyaiḥ saha prabhuḥ 16008059a kṣaṇena tasya te rājan kṣayaṁ jagmur ajihmagāḥ 16008059c akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ 16008060a sa śarakṣayam āsādya duḥkhaśokasamāhataḥ 16008060c dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ 16008061a prekṣatas tv eva pārthasya vr̥ṣṇyandhakavarastriyaḥ 16008061c jagmur ādāya te mlecchāḥ samantāj janamejaya 16008062a dhanaṁjayas tu daivaṁ tan manasācintayat prabhuḥ 16008062c duḥkhaśokasamāviṣṭo niḥśvāsaparamo ’bhavat 16008063a astrāṇāṁ ca praṇāśena bāhuvīryasya saṁkṣayāt 16008063c dhanuṣaś cāvidheyatvāc charāṇāṁ saṁkṣayeṇa ca 16008064a babhūva vimanāḥ pārtho daivam ity anucintayan 16008064c nyavartata tato rājan nedam astīti cābravīt 16008065a tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ 16008065c hr̥tabhūyiṣṭharatnasya kurukṣetram avātarat 16008066a evaṁ kalatram ānīya vr̥ṣṇīnāṁ hr̥taśeṣitam 16008066c nyaveśayata kauravyas tatra tatra dhanaṁjayaḥ 16008067a hārdikyatanayaṁ pārtho nagaraṁ mārtikāvatam 16008067c bhojarājakalatraṁ ca hr̥taśeṣaṁ narottamaḥ 16008068a tato vr̥ddhāṁś ca bālāṁś ca striyaś cādāya pāṇḍavaḥ 16008068c vīrair vihīnān sarvāṁs tāñ śakraprasthe nyaveśayat 16008069a yauyudhāniṁ sarasvatyāṁ putraṁ sātyakinaḥ priyam 16008069c nyaveśayata dharmātmā vr̥ddhabālapuraskr̥tam 16008070a indraprasthe dadau rājyaṁ vajrāya paravīrahā 16008070c vajreṇākrūradārās tu vāryamāṇāḥ pravavrajuḥ 16008071a rukmiṇī tv atha gāndhārī śaibyā haimavatīty api 16008071c devī jāmbavatī caiva viviśur jātavedasam 16008072a satyabhāmā tathaivānyā devyaḥ kr̥ṣṇasya saṁmatāḥ 16008072c vanaṁ praviviśū rājaṁs tāpasye kr̥taniścayāḥ 16008073a dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ 16008073c yathārhaṁ saṁvibhajyainān vajre paryadadaj jayaḥ 16008074a sa tat kr̥tvā prāptakālaṁ bāṣpeṇāpihito ’rjunaḥ 16008074c kr̥ṣṇadvaipāyanaṁ rājan dadarśāsīnam āśrame 16009001 vaiśaṁpāyana uvāca 16009001a praviśann arjuno rājann āśramaṁ satyavādinaḥ 16009001c dadarśāsīnam ekānte muniṁ satyavatīsutam 16009002a sa tam āsādya dharmajñam upatasthe mahāvratam 16009002c arjuno ’smīti nāmāsmai nivedyābhyavadat tataḥ 16009003a svāgataṁ te ’stv iti prāha muniḥ satyavatīsutaḥ 16009003c āsyatām iti covāca prasannātmā mahāmuniḥ 16009004a tam apratītamanasaṁ niḥśvasantaṁ punaḥ punaḥ 16009004c nirviṇṇamanasaṁ dr̥ṣṭvā pārthaṁ vyāso ’bravīd idam 16009005a avīrajo ’bhighātas te brāhmaṇo vā hatas tvayā 16009005c yuddhe parājito vāsi gataśrīr iva lakṣyase 16009006a na tvā pratyabhijānāmi kim idaṁ bharatarṣabha 16009006c śrotavyaṁ cen mayā pārtha kṣipram ākhyātum arhasi 16009007 arjuna uvāca 16009007a yaḥ sa meghavapuḥ śrīmān br̥hatpaṅkajalocanaḥ 16009007c sa kr̥ṣṇaḥ saha rāmeṇa tyaktvā dehaṁ divaṁ gataḥ 16009008a mausale vr̥ṣṇivīrāṇāṁ vināśo brahmaśāpajaḥ 16009008c babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ 16009009a ye te śūrā mahātmānaḥ siṁhadarpā mahābalāḥ 16009009c bhojavr̥ṣṇyandhakā brahmann anyonyaṁ tair hataṁ yudhi 16009010a gadāparighaśaktīnāṁ sahāḥ parighabāhavaḥ 16009010c ta erakābhir nihatāḥ paśya kālasya paryayam 16009011a hataṁ pañcaśataṁ teṣāṁ sahasraṁ bāhuśālinām 16009011c nidhanaṁ samanuprāptaṁ samāsādyetaretaram 16009012a punaḥ punar na mr̥ṣyāmi vināśam amitaujasām 16009012c cintayāno yadūnāṁ ca kr̥ṣṇasya ca yaśasvinaḥ 16009013a śoṣaṇaṁ sāgarasyeva parvatasyeva cālanam 16009013c nabhasaḥ patanaṁ caiva śaityam agnes tathaiva ca 16009014a aśraddheyam ahaṁ manye vināśaṁ śārṅgadhanvanaḥ 16009014c na ceha sthātum icchāmi loke kr̥ṣṇavinākr̥taḥ 16009015a itaḥ kaṣṭataraṁ cānyac chr̥ṇu tad vai tapodhana 16009015c mano me dīryate yena cintayānasya vai muhuḥ 16009016a paśyato vr̥ṣṇidārāś ca mama brahman sahasraśaḥ 16009016c ābhīrair anusr̥tyājau hr̥tāḥ pañcanadālayaiḥ 16009017a dhanur ādāya tatrāhaṁ nāśakaṁ tasya pūraṇe 16009017c yathā purā ca me vīryaṁ bhujayor na tathābhavat 16009018a astrāṇi me pranaṣṭāni vividhāni mahāmune 16009018c śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ 16009019a puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ 16009019c caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ 16009020a yaḥ sa yāti purastān me rathasya sumahādyutiḥ 16009020c pradahan ripusainyāni na paśyāmy aham adya tam 16009021a yena pūrvaṁ pradagdhāni śatrusainyāni tejasā 16009021c śarair gāṇḍīvanirmuktair ahaṁ paścād vyanāśayam 16009022a tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama 16009022c parinirviṇṇacetāś ca śāntiṁ nopalabhe ’pi ca 16009023a vinā janārdanaṁ vīraṁ nāhaṁ jīvitum utsahe 16009023c śrutvaiva hi gataṁ viṣṇuṁ mamāpi mumuhur diśaḥ 16009024a pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ 16009024c upadeṣṭuṁ mama śreyo bhavān arhati sattama 16009025 vyāsa uvāca 16009025a brahmaśāpavinirdagdhā vr̥ṣṇyandhakamahārathāḥ 16009025c vinaṣṭāḥ kuruśārdūla na tāñ śocitum arhasi 16009026a bhavitavyaṁ tathā tad dhi diṣṭam etan mahātmanām 16009026c upekṣitaṁ ca kr̥ṣṇena śaktenāpi vyapohitum 16009027a trailokyam api kr̥ṣṇo hi kr̥tsnaṁ sthāvarajaṅgamam 16009027c prasahed anyathā kartuṁ kim u śāpaṁ manīṣiṇām 16009028a rathasya purato yāti yaḥ sa cakragadādharaḥ 16009028c tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ 16009029a kr̥tvā bhārāvataraṇaṁ pr̥thivyāḥ pr̥thulocanaḥ 16009029c mokṣayitvā jagat sarvaṁ gataḥ svasthānam uttamam 16009030a tvayā tv iha mahat karma devānāṁ puruṣarṣabha 16009030c kr̥taṁ bhīmasahāyena yamābhyāṁ ca mahābhuja 16009031a kr̥takr̥tyāṁś ca vo manye saṁsiddhān kurupuṁgava 16009031c gamanaṁ prāptakālaṁ ca tad dhi śreyo mataṁ mama 16009032a balaṁ buddhiś ca tejaś ca pratipattiś ca bhārata 16009032c bhavanti bhavakāleṣu vipadyante viparyaye 16009033a kālamūlam idaṁ sarvaṁ jagadbījaṁ dhanaṁjaya 16009033c kāla eva samādatte punar eva yadr̥cchayā 16009034a sa eva balavān bhūtvā punar bhavati durbalaḥ 16009034c sa eveśaś ca bhūtveha parair ājñāpyate punaḥ 16009035a kr̥takr̥tyāni cāstrāṇi gatāny adya yathāgatam 16009035c punar eṣyanti te hastaṁ yadā kālo bhaviṣyati 16009036a kālo gantuṁ gatiṁ mukhyāṁ bhavatām api bhārata 16009036c etac chreyo hi vo manye paramaṁ bharatarṣabha 16009037a etad vacanam ājñāya vyāsasyāmitatejasaḥ 16009037c anujñāto yayau pārtho nagaraṁ nāgasāhvayam 16009038a praviśya ca purīṁ vīraḥ samāsādya yudhiṣṭhiram 16009038c ācaṣṭa tad yathāvr̥ttaṁ vr̥ṣṇyandhakajanaṁ prati