% Mahābhārata: Āśvamedhikaparvan % Last updated: Sun Apr 07 2024 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 14001001 vaiśaṁpāyana uvāca 14001001a kr̥todakaṁ tu rājānaṁ dhr̥tarāṣṭraṁ yudhiṣṭhiraḥ 14001001c puraskr̥tya mahābāhur uttatārākulendriyaḥ 14001002a uttīrya ca mahīpālo bāṣpavyākulalocanaḥ 14001002c papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ 14001003a taṁ sīdamānaṁ jagrāha bhīmaḥ kr̥ṣṇena coditaḥ 14001003c maivam ity abravīc cainaṁ kr̥ṣṇaḥ parabalārdanaḥ 14001004a tam ārtaṁ patitaṁ bhūmau niśvasantaṁ punaḥ punaḥ 14001004c dadr̥śuḥ pāṇḍavā rājan dharmātmānaṁ yudhiṣṭhiram 14001005a taṁ dr̥ṣṭvā dīnamanasaṁ gatasattvaṁ janeśvaram 14001005c bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan 14001006a rājā ca dhr̥tarāṣṭras tam upāsīno mahābhujaḥ 14001006c vākyam āha mahāprājño mahāśokaprapīḍitam 14001007a uttiṣṭha kuruśārdūla kuru kāryam anantaram 14001007c kṣatradharmeṇa kauravya jiteyam avanis tvayā 14001008a tāṁ bhuṅkṣva bhrātr̥bhiḥ sārdhaṁ suhr̥dbhiś ca janeśvara 14001008c na śocitavyaṁ paśyāmi tvayā dharmabhr̥tāṁ vara 14001009a śocitavyaṁ mayā caiva gāndhāryā ca viśāṁ pate 14001009c putrair vihīno rājyena svapnalabdhadhano yathā 14001010a aśrutvā hitakāmasya vidurasya mahātmanaḥ 14001010c vākyāni sumahārthāni paritapyāmi durmatiḥ 14001011a uktavān eṣa māṁ pūrvaṁ dharmātmā divyadarśanaḥ 14001011c duryodhanāparādhena kulaṁ te vinaśiṣyati 14001012a svasti ced icchase rājan kulasyātmana eva ca 14001012c vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ 14001013a karṇaś ca śakuniś caiva mainaṁ paśyatu karhi cit 14001013c dyūtasaṁpātam apy eṣām apramatto nivāraya 14001014a abhiṣecaya rājānaṁ dharmātmānaṁ yudhiṣṭhiram 14001014c sa pālayiṣyati vaśī dharmeṇa pr̥thivīm imām 14001015a atha necchasi rājānaṁ kuntīputraṁ yudhiṣṭhiram 14001015c meḍhībhūtaḥ svayaṁ rājyaṁ pratigr̥hṇīṣva pārthiva 14001016a samaṁ sarveṣu bhūteṣu vartamānaṁ narādhipa 14001016c anujīvantu sarve tvāṁ jñātayo jñātivardhana 14001017a evaṁ bruvati kaunteya vidure dīrghadarśini 14001017c duryodhanam ahaṁ pāpam anvavartaṁ vr̥thāmatiḥ 14001018a aśrutvā hy asya vīrasya vākyāni madhurāṇy aham 14001018c phalaṁ prāpya mahad duḥkhaṁ nimagnaḥ śokasāgare 14001019a vr̥ddhau hi te svaḥ pitarau paśyāvāṁ duḥkhitau nr̥pa 14001019c na śocitavyaṁ bhavatā paśyāmīha janādhipa 14002001 vaiśaṁpāyana uvāca 14002001a evam uktas tu rājñā sa dhr̥tarāṣṭreṇa dhīmatā 14002001c tūṣṇīṁ babhūva medhāvī tam uvācātha keśavaḥ 14002002a atīva manasā śokaḥ kriyamāṇo janādhipa 14002002c saṁtāpayati vaitasya pūrvapretān pitāmahān 14002003a yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ 14002003c devāṁs tarpaya somena svadhayā ca pitr̥̄n api 14002004a tvadvidhasya mahābuddhe naitad adyopapadyate 14002004c viditaṁ veditavyaṁ te kartavyam api te kr̥tam 14002005a śrutāś ca rājadharmās te bhīṣmād bhāgīrathīsutāt 14002005c kr̥ṣṇadvaipāyanāc caiva nāradād vidurāt tathā 14002006a nemām arhasi mūḍhānāṁ vr̥ttiṁ tvam anuvartitum 14002006c pitr̥paitāmahīṁ vr̥ttim āsthāya dhuram udvaha 14002007a yuktaṁ hi yaśasā kṣatraṁ svargaṁ prāptum asaṁśayam 14002007c na hi kaś cana śūrāṇāṁ nihato ’tra parāṅmukhaḥ 14002008a tyaja śokaṁ mahārāja bhavitavyaṁ hi tat tathā 14002008c na śakyās te punar draṣṭuṁ tvayā hy asmin raṇe hatāḥ 14002009a etāvad uktvā govindo dharmarājaṁ yudhiṣṭhiram 14002009c virarāma mahātejās tam uvāca yudhiṣṭhiraḥ 14002010a govinda mayi yā prītis tava sā viditā mama 14002010c sauhr̥dena tathā premṇā sadā mām anukampase 14002011a priyaṁ tu me syāt sumahat kr̥taṁ cakragadādhara 14002011c śrīman prītena manasā sarvaṁ yādavanandana 14002012a yadi mām anujānīyād bhavān gantuṁ tapovanam 14002012c na hi śāntiṁ prapaśyāmi ghātayitvā pitāmaham 14002012e karṇaṁ ca puruṣavyāghraṁ saṁgrāmeṣv apalāyinam 14002013a karmaṇā yena mucyeyam asmāt krūrād ariṁdama 14002013c karmaṇas tad vidhatsveha yena śudhyati me manaḥ 14002014a tam evaṁvādinaṁ vyāsas tataḥ provāca dharmavit 14002014c sāntvayan sumahātejāḥ śubhaṁ vacanam arthavat 14002015a akr̥tā te matis tāta punar bālyena muhyase 14002015c kim ākāśe vayaṁ sarve pralapāma muhur muhuḥ 14002016a viditāḥ kṣatradharmās te yeṣāṁ yuddhena jīvikā 14002016c yathā pravr̥tto nr̥patir nādhibandhena yujyate 14002017a mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ 14002017c asakr̥c caiva saṁdehāś chinnās te kāmajā mayā 14002018a aśraddadhāno durmedhā luptasmr̥tir asi dhruvam 14002018c maivaṁ bhava na te yuktam idam ajñānam īdr̥śam 14002019a prāyaścittāni sarvāṇi viditāni ca te ’nagha 14002019c yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ 14002020a sa kathaṁ sarvadharmajñaḥ sarvāgamaviśāradaḥ 14002020c parimuhyasi bhūyas tvam ajñānād iva bhārata 14003001 vyāsa uvāca 14003001a yudhiṣṭhira tava prajñā na samyag iti me matiḥ 14003001c na hi kaś cit svayaṁ martyaḥ svavaśaḥ kurute kriyāḥ 14003002a īśvareṇa niyukto ’yaṁ sādhv asādhu ca mānavaḥ 14003002c karoti puruṣaḥ karma tatra kā paridevanā 14003003a ātmānaṁ manyase cātha pāpakarmāṇam antataḥ 14003003c śr̥ṇu tatra yathā pāpam apakr̥ṣyeta bhārata 14003004a tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira 14003004c taranti nityaṁ puruṣā ye sma pāpāni kurvate 14003005a yajñena tapasā caiva dānena ca narādhipa 14003005c pūyante rājaśārdūla narā duṣkr̥takarmiṇaḥ 14003006a asurāś ca surāś caiva puṇyahetor makhakriyām 14003006c prayatante mahātmānas tasmād yajñāḥ parāyaṇam 14003007a yajñair eva mahātmāno babhūvur adhikāḥ surāḥ 14003007c tato devāḥ kriyāvanto dānavān abhyadharṣayan 14003008a rājasūyāśvamedhau ca sarvamedhaṁ ca bhārata 14003008c naramedhaṁ ca nr̥pate tvam āhara yudhiṣṭhira 14003009a yajasva vājimedhena vidhivad dakṣiṇāvatā 14003009c bahukāmānnavittena rāmo dāśarathir yathā 14003010a yathā ca bharato rājā dauḥṣantiḥ pr̥thivīpatiḥ 14003010c śākuntalo mahāvīryas tava pūrvapitāmahaḥ 14003011 yudhiṣṭhira uvāca 14003011a asaṁśayaṁ vājimedhaḥ pāvayet pr̥thivīm api 14003011c abhiprāyas tu me kaś cit taṁ tvaṁ śrotum ihārhasi 14003012a imaṁ jñātivadhaṁ kr̥tvā sumahāntaṁ dvijottama 14003012c dānam alpaṁ na śakyāmi dātuṁ vittaṁ ca nāsti me 14003013a na ca bālān imān dīnān utsahe vasu yācitum 14003013c tathaivārdravraṇān kr̥cchre vartamānān nr̥pātmajān 14003014a svayaṁ vināśya pr̥thivīṁ yajñārthe dvijasattama 14003014c karam āhārayiṣyāmi kathaṁ śokaparāyaṇān 14003015a duryodhanāparādhena vasudhā vasudhādhipāḥ 14003015c pranaṣṭā yojayitvāsmān akīrtyā munisattama 14003016a duryodhanena pr̥thivī kṣayitā vittakāraṇāt 14003016c kośaś cāpi viśīrṇo ’sau dhārtarāṣṭrasya durmateḥ 14003017a pr̥thivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ 14003017c vidvadbhiḥ paridr̥ṣṭo ’yaṁ śiṣṭo vidhiviparyayaḥ 14003018a na ca pratinidhiṁ kartuṁ cikīrṣāmi tapodhana 14003018c atra me bhagavan samyak sācivyaṁ kartum arhasi 14003019 vaiśaṁpāyana uvāca 14003019a evam uktas tu pārthena kr̥ṣṇadvaipāyanas tadā 14003019c muhūrtam anusaṁcintya dharmarājānam abravīt 14003020a vidyate draviṇaṁ pārtha girau himavati sthitam 14003020c utsr̥ṣṭaṁ brāhmaṇair yajñe maruttasya mahīpateḥ 14003020e tad ānayasva kaunteya paryāptaṁ tad bhaviṣyati 14003021 yudhiṣṭhira uvāca 14003021a kathaṁ yajñe maruttasya draviṇaṁ tat samācitam 14003021c kasmiṁś ca kāle sa nr̥po babhūva vadatāṁ vara 14003022 vyāsa uvāca 14003022a yadi śuśrūṣase pārtha śr̥ṇu kāraṁdhamaṁ nr̥pam 14003022c yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ 14004001 yudhiṣṭhira uvāca 14004001a śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam 14004001c dvaipāyana maruttasya kathāṁ prabrūhi me ’nagha 14004002 vyāsa uvāca 14004002a āsīt kr̥tayuge pūrvaṁ manur daṇḍadharaḥ prabhuḥ 14004002c tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ 14004003a prajāter abhavat putraḥ kṣupa ity abhiviśrutaḥ 14004003c kṣupasya putras tv ikṣvākur mahīpālo ’bhavat prabhuḥ 14004004a tasya putraśataṁ rājann āsīt paramadhārmikam 14004004c tāṁs tu sarvān mahīpālān ikṣvākur akarot prabhuḥ 14004005a teṣāṁ jyeṣṭhas tu viṁśo ’bhūt pratimānaṁ dhanuṣmatām 14004005c viṁśasya putraḥ kalyāṇo viviṁśo nāma bhārata 14004006a viviṁśasya sutā rājan babhūvur daśa pañca ca 14004006c sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ 14004007a dānadharmaratāḥ santaḥ satataṁ priyavādinaḥ 14004007c teṣāṁ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat 14004008a khanīnetras tu vikrānto jitvā rājyam akaṇṭakam 14004008c nāśaknod rakṣituṁ rājyaṁ nānvarajyanta taṁ prajāḥ 14004009a tam apāsya ca tad rāṣṭraṁ tasya putraṁ suvarcasam 14004009c abhyaṣiñcata rājendra muditaṁ cābhavat tadā 14004010a sa pitur vikriyāṁ dr̥ṣṭvā rājyān nirasanaṁ tathā 14004010c niyato vartayām āsa prajāhitacikīrṣayā 14004011a brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ 14004011c prajās taṁ cānvarajyanta dharmanityaṁ manasvinam 14004012a tasya dharmapravr̥ttasya vyaśīryat kośavāhanam 14004012c taṁ kṣīṇakośaṁ sāmantāḥ samantāt paryapīḍayan 14004013a sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ 14004013c ārtim ārchat parāṁ rājā saha bhr̥tyaiḥ pureṇa ca 14004014a na cainaṁ parihartuṁ te ’śaknuvan parisaṁkṣaye 14004014c samyagvr̥tto hi rājā sa dharmanityo yudhiṣṭhira 14004015a yadā tu paramām ārtiṁ gato ’sau sapuro nr̥paḥ 14004015c tataḥ pradadhmau sa karaṁ prādurāsīt tato balam 14004016a tatas tān ajayat sarvān prātisīmān narādhipān 14004016c etasmāt kāraṇād rājan viśrutaḥ sa karaṁdhamaḥ 14004017a tasya kāraṁdhamaḥ putras tretāyugamukhe ’bhavat 14004017c indrād anavaraḥ śrīmān devair api sudurjayaḥ 14004018a tasya sarve mahīpālā vartante sma vaśe tadā 14004018c sa hi samrāḍ abhūt teṣāṁ vr̥ttena ca balena ca 14004019a avikṣin nāma dharmātmā śauryeṇendrasamo ’bhavat 14004019c yajñaśīlaḥ karmaratir dhr̥timān saṁyatendriyaḥ 14004020a tejasādityasadr̥śaḥ kṣamayā pr̥thivīsamaḥ 14004020c br̥haspatisamo buddhyā himavān iva susthiraḥ 14004021a karmaṇā manasā vācā damena praśamena ca 14004021c manāṁsy ārādhayām āsa prajānāṁ sa mahīpatiḥ 14004022a ya īje hayamedhānāṁ śatena vidhivat prabhuḥ 14004022c yājayām āsa yaṁ vidvān svayam evāṅgirāḥ prabhuḥ 14004023a tasya putro ’ticakrāma pitaraṁ guṇavattayā 14004023c marutto nāma dharmajñaś cakravartī mahāyaśāḥ 14004024a nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ 14004024c sa yakṣyamāṇo dharmātmā śātakumbhamayāny uta 14004024e kārayām āsa śubhrāṇi bhājanāni sahasraśaḥ 14004025a meruṁ parvatam āsādya himavatpārśva uttare 14004025c kāñcanaḥ sumahān pādas tatra karma cakāra saḥ 14004026a tataḥ kuṇḍāni pātrīś ca piṭharāṇy āsanāni ca 14004026c cakruḥ suvarṇakartāro yeṣāṁ saṁkhyā na vidyate 14004027a tasyaiva ca samīpe sa yajñavāṭo babhūva ha 14004027c īje tatra sa dharmātmā vidhivat pr̥thivīpatiḥ 14004027e maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ 14005001 yudhiṣṭhira uvāca 14005001a kathaṁvīryaḥ samabhavat sa rājā vadatāṁ varaḥ 14005001c kathaṁ ca jātarūpeṇa samayujyata sa dvija 14005002a kva ca tat sāṁprataṁ dravyaṁ bhagavann avatiṣṭhate 14005002c kathaṁ ca śakyam asmābhis tad avāptuṁ tapodhana 14005003 vyāsa uvāca 14005003a asurāś caiva devāś ca dakṣasyāsan prajāpateḥ 14005003c apatyaṁ bahulaṁ tāta te ’spardhanta parasparam 14005004a tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ 14005004c br̥haspatir br̥hattejāḥ saṁvartaś ca tapodhanaḥ 14005005a tāv api spardhinau rājan pr̥thag āstāṁ parasparam 14005005c br̥haspatiś ca saṁvartaṁ bādhate sma punaḥ punaḥ 14005006a sa bādhyamānaḥ satataṁ bhrātrā jyeṣṭhena bhārata 14005006c arthān utsr̥jya digvāsā vanavāsam arocayat 14005007a vāsavo ’py asurān sarvān nirjitya ca nihatya ca 14005007c indratvaṁ prāpya lokeṣu tato vavre purohitam 14005007e putram aṅgiraso jyeṣṭhaṁ vipraśreṣṭhaṁ br̥haspatim 14005008a yājyas tv aṅgirasaḥ pūrvam āsīd rājā karaṁdhamaḥ 14005008c vīryeṇāpratimo loke vr̥ttena ca balena ca 14005008e śatakratur ivaujasvī dharmātmā saṁśitavrataḥ 14005009a vāhanaṁ yasya yodhāś ca dravyāṇi vividhāni ca 14005009c dhyānād evābhavad rājan mukhavātena sarvaśaḥ 14005010a sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ 14005010c saṁjīvya kālam iṣṭaṁ ca saśarīro divaṁ gataḥ 14005011a babhūva tasya putras tu yayātir iva dharmavit 14005011c avikṣin nāma śatrukṣit sa vaśe kr̥tavān mahīm 14005011e vikrameṇa guṇaiś caiva pitevāsīt sa pārthivaḥ 14005012a tasya vāsavatulyo ’bhūn marutto nāma vīryavān 14005012c putras tam anuraktābhūt pr̥thivī sāgarāmbarā 14005013a spardhate satataṁ sa sma devarājena pārthivaḥ 14005013c vāsavo ’pi maruttena spardhate pāṇḍunandana 14005014a śuciḥ sa guṇavān āsīn maruttaḥ pr̥thivīpatiḥ 14005014c yatamāno ’pi yaṁ śakro na viśeṣayati sma ha 14005015a so ’śaknuvan viśeṣāya samāhūya br̥haspatim 14005015c uvācedaṁ vaco devaiḥ sahito harivāhanaḥ 14005016a br̥haspate maruttasya mā sma kārṣīḥ kathaṁ cana 14005016c daivaṁ karmātha vā pitryaṁ kartāsi mama cet priyam 14005017a ahaṁ hi triṣu lokeṣu surāṇāṁ ca br̥haspate 14005017c indratvaṁ prāptavān eko maruttas tu mahīpatiḥ 14005018a kathaṁ hy amartyaṁ brahmaṁs tvaṁ yājayitvā surādhipam 14005018c yājayer mr̥tyusaṁyuktaṁ maruttam aviśaṅkayā 14005019a māṁ vā vr̥ṇīṣva bhadraṁ te maruttaṁ vā mahīpatim 14005019c parityajya maruttaṁ vā yathājoṣaṁ bhajasva mām 14005020a evam uktaḥ sa kauravya devarājñā br̥haspatiḥ 14005020c muhūrtam iva saṁcintya devarājānam abravīt 14005021a tvaṁ bhūtānām adhipatis tvayi lokāḥ pratiṣṭhitāḥ 14005021c namucer viśvarūpasya nihantā tvaṁ balasya ca 14005022a tvam ājahartha devānām eko vīra śriyaṁ parām 14005022c tvaṁ bibharṣi bhuvaṁ dyāṁ ca sadaiva balasūdana 14005023a paurohityaṁ kathaṁ kr̥tvā tava devagaṇeśvara 14005023c yājayeyam ahaṁ martyaṁ maruttaṁ pākaśāsana 14005024a samāśvasihi deveśa nāhaṁ martyāya karhi cit 14005024c grahīṣyāmi sruvaṁ yajñe śr̥ṇu cedaṁ vaco mama 14005025a hiraṇyaretaso ’mbhaḥ syāt parivarteta medinī 14005025c bhāsaṁ ca na raviḥ kuryān matsatyaṁ vicaled yadi 14005026a br̥haspativacaḥ śrutvā śakro vigatamatsaraḥ 14005026c praśasyainaṁ viveśātha svam eva bhavanaṁ tadā 14006001 vyāsa uvāca 14006001a atrāpy udāharantīmam itihāsaṁ purātanam 14006001c br̥haspateś ca saṁvādaṁ maruttasya ca bhārata 14006002a devarājasya samayaṁ kr̥tam āṅgirasena ha 14006002c śrutvā marutto nr̥patir manyum āhārayat tadā 14006003a saṁkalpya manasā yajñaṁ karaṁdhamasutātmajaḥ 14006003c br̥haspatim upāgamya vāgmī vacanam abravīt 14006004a bhagavan yan mayā pūrvam abhigamya tapodhana 14006004c kr̥to ’bhisaṁdhir yajñāya bhavato vacanād guro 14006005a tam ahaṁ yaṣṭum icchāmi saṁbhārāḥ saṁbhr̥tāś ca me 14006005c yājyo ’smi bhavataḥ sādho tat prāpnuhi vidhatsva ca 14006006 br̥haspatir uvāca 14006006a na kāmaye yājayituṁ tvām ahaṁ pr̥thivīpate 14006006c vr̥to ’smi devarājena pratijñātaṁ ca tasya me 14006007 marutta uvāca 14006007a pitryam asmi tava kṣetraṁ bahu manye ca te bhr̥śam 14006007c na cāsmy ayājyatāṁ prāpto bhajamānaṁ bhajasva mām 14006008 br̥haspatir uvāca 14006008a amartyaṁ yājayitvāhaṁ yājayiṣye na mānuṣam 14006008c marutta gaccha vā mā vā nivr̥tto ’smy adya yājanāt 14006009a na tvāṁ yājayitāsmy adya vr̥ṇu tvaṁ yam ihecchasi 14006009c upādhyāyaṁ mahābāho yas te yajñaṁ kariṣyati 14006010 vyāsa uvāca 14006010a evam uktas tu nr̥patir marutto vrīḍito ’bhavat 14006010c pratyāgacchac ca saṁvigno dadarśa pathi nāradam 14006011a devarṣiṇā samāgamya nāradena sa pārthivaḥ 14006011c vidhivat prāñjalis tasthāv athainaṁ nārado ’bravīt 14006012a rājarṣe nātihr̥ṣṭo ’si kaccit kṣemaṁ tavānagha 14006012c kva gato ’si kuto vedam aprītisthānam āgatam 14006013a śrotavyaṁ cen mayā rājan brūhi me pārthivarṣabha 14006013c vyapaneṣyāmi te manyuṁ sarvayatnair narādhipa 14006014a evam ukto maruttas tu nāradena maharṣiṇā 14006014c vipralambham upādhyāyāt sarvam eva nyavedayat 14006015a gato ’smy aṅgirasaḥ putraṁ devācāryaṁ br̥haspatim 14006015c yajñārtham r̥tvijaṁ draṣṭuṁ sa ca māṁ nābhyanandata 14006016a pratyākhyātaś ca tenāhaṁ jīvituṁ nādya kāmaye 14006016c parityaktaś ca guruṇā dūṣitaś cāsmi nārada 14006017a evam uktas tu rājñā sa nāradaḥ pratyuvāca ha 14006017c āvikṣitaṁ mahārāja vācā saṁjīvayann iva 14006018a rājann aṅgirasaḥ putraḥ saṁvarto nāma dhārmikaḥ 14006018c caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ 14006019a taṁ gaccha yadi yājyaṁ tvāṁ na vāñchati br̥haspatiḥ 14006019c prasannas tvāṁ mahārāja saṁvarto yājayiṣyati 14006020 marutta uvāca 14006020a saṁjīvito ’haṁ bhavatā vākyenānena nārada 14006020c paśyeyaṁ kva nu saṁvartaṁ śaṁsa me vadatāṁ vara 14006021a kathaṁ ca tasmai varteyaṁ kathaṁ māṁ na parityajet 14006021c pratyākhyātaś ca tenāpi nāhaṁ jīvitum utsahe 14006022 nārada uvāca 14006022a unmattaveṣaṁ bibhrat sa caṅkramīti yathāsukham 14006022c vārāṇasīṁ tu nagarīm abhīkṣṇam upasevate 14006023a tasyā dvāraṁ samāsādya nyasethāḥ kuṇapaṁ kva cit 14006023c taṁ dr̥ṣṭvā yo nivarteta sa saṁvarto mahīpate 14006024a taṁ pr̥ṣṭhato ’nugacchethā yatra gacchet sa vīryavān 14006024c tam ekānte samāsādya prāñjaliḥ śaraṇaṁ vrajeḥ 14006025a pr̥cchet tvāṁ yadi kenāhaṁ tavākhyāta iti sma ha 14006025c brūyās tvaṁ nāradeneti saṁtapta iva śatruhan 14006026a sa cet tvām anuyuñjīta mamābhigamanepsayā 14006026c śaṁsethā vahnim ārūḍhaṁ mām api tvam aśaṅkayā 14006027 vyāsa uvāca 14006027a sa tatheti pratiśrutya pūjayitvā ca nāradam 14006027c abhyanujñāya rājarṣir yayau vārāṇasīṁ purīm 14006028a tatra gatvā yathoktaṁ sa puryā dvāre mahāyaśāḥ 14006028c kuṇapaṁ sthāpayām āsa nāradasya vacaḥ smaran 14006029a yaugapadyena vipraś ca sa purīdvāram āviśat 14006029c tataḥ sa kuṇapaṁ dr̥ṣṭvā sahasā sa nyavartata 14006030a sa taṁ nivr̥ttam ālakṣya prāñjaliḥ pr̥ṣṭhato ’nvagāt 14006030c āvikṣito mahīpālaḥ saṁvartam upaśikṣitum 14006031a sa enaṁ vijane dr̥ṣṭvā pāṁsubhiḥ kardamena ca 14006031c śleṣmaṇā cāpi rājānaṁ ṣṭhīvanaiś ca samākirat 14006032a sa tathā bādhyamāno ’pi saṁvartena mahīpatiḥ 14006032c anvagād eva tam r̥ṣiṁ prāñjaliḥ saṁprasādayan 14006033a tato nivr̥tya saṁvartaḥ pariśrānta upāviśat 14006033c śītalacchāyam āsādya nyagrodhaṁ bahuśākhinam 14007001 saṁvarta uvāca 14007001a katham asmi tvayā jñātaḥ kena vā kathito ’smi te 14007001c etad ācakṣva me tattvam icchase cet priyaṁ mama 14007002a satyaṁ te bruvataḥ sarve saṁpatsyante manorathāḥ 14007002c mithyā tu bruvato mūrdhā saptadhā te phaliṣyati 14007003 marutta uvāca 14007003a nāradena bhavān mahyam ākhyāto hy aṭatā pathi 14007003c guruputro mameti tvaṁ tato me prītir uttamā 14007004 saṁvarta uvāca 14007004a satyam etad bhavān āha sa māṁ jānāti satriṇam 14007004c kathayasvaitad ekaṁ me kva nu saṁprati nāradaḥ 14007005 marutta uvāca 14007005a bhavantaṁ kathayitvā tu mama devarṣisattamaḥ 14007005c tato mām abhyanujñāya praviṣṭo havyavāhanam 14007006 vyāsa uvāca 14007006a śrutvā tu pārthivasyaitat saṁvartaḥ parayā mudā 14007006c etāvad aham apy enaṁ kuryām iti tadābravīt 14007007a tato maruttam unmatto vācā nirbhartsayann iva 14007007c rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt 14007008a vātapradhānena mayā svacittavaśavartinā 14007008c evaṁ vikr̥tarūpeṇa kathaṁ yājitum icchasi 14007009a bhrātā mama samarthaś ca vāsavena ca satkr̥taḥ 14007009c vartate yājane caiva tena karmāṇi kāraya 14007010a gr̥haṁ svaṁ caiva yājyāś ca sarvā gr̥hyāś ca devatāḥ 14007010c pūrvajena mamākṣiptaṁ śarīraṁ varjitaṁ tv idam 14007011a nāhaṁ tenānanujñātas tvām āvikṣita karhi cit 14007011c yājayeyaṁ kathaṁ cid vai sa hi pūjyatamo mama 14007012a sa tvaṁ br̥haspatiṁ gaccha tam anujñāpya cāvraja 14007012c tato ’haṁ yājayiṣye tvāṁ yadi yaṣṭum ihecchasi 14007013 marutta uvāca 14007013a br̥haspatiṁ gataḥ pūrvam ahaṁ saṁvarta tac chr̥ṇu 14007013c na māṁ kāmayate yājyam asau vāsavavāritaḥ 14007014a amaraṁ yājyam āsādya mām r̥ṣe mā sma mānuṣam 14007014c yājayethā maruttaṁ tvaṁ martyadharmāṇam āturam 14007015a spardhate ca mayā vipra sadā vai sa hi pārthivaḥ 14007015c evam astv iti cāpy ukto bhrātrā te balavr̥trahā 14007016a sa mām abhigataṁ premṇā yājyavan na bubhūṣati 14007016c devarājam upāśritya tad viddhi munipuṁgava 14007017a so ’ham icchāmi bhavatā sarvasvenāpi yājitum 14007017c kāmaye samatikrāntuṁ vāsavaṁ tvatkr̥tair guṇaiḥ 14007018a na hi me vartate buddhir gantuṁ brahman br̥haspatim 14007018c pratyākhyāto hi tenāsmi tathānapakr̥te sati 14007019 saṁvarta uvāca 14007019a cikīrṣasi yathākāmaṁ sarvam etat tvayi dhruvam 14007019c yadi sarvān abhiprāyān kartāsi mama pārthiva 14007020a yājyamānaṁ mayā hi tvāṁ br̥haspatipuraṁdarau 14007020c dviṣetāṁ samabhikruddhāv etad ekaṁ samarthaya 14007021a sthairyam atra kathaṁ te syāt sa tvaṁ niḥsaṁśayaṁ kuru 14007021c kupitas tvāṁ na hīdānīṁ bhasma kuryāṁ sabāndhavam 14007022 marutta uvāca 14007022a yāvat tapet sahasrāṁśus tiṣṭheraṁś cāpi parvatāḥ 14007022c tāval lokān na labheyaṁ tyajeyaṁ saṁgataṁ yadi 14007023a mā cāpi śubhabuddhitvaṁ labheyam iha karhi cit 14007023c samyag jñāne vaiṣaye vā tyajeyaṁ saṁgataṁ yadi 14007024 saṁvarta uvāca 14007024a āvikṣita śubhā buddhir dhīyatāṁ tava karmasu 14007024c yājanaṁ hi mamāpy evaṁ vartate tvayi pārthiva 14007025a saṁvidhāsye ca te rājann akṣayaṁ dravyam uttamam 14007025c yena devān sagandharvāñ śakraṁ cābhibhaviṣyasi 14007026a na tu me vartate buddhir dhane yājyeṣu vā punaḥ 14007026c vipriyaṁ tu cikīrṣāmi bhrātuś cendrasya cobhayoḥ 14007027a gamayiṣyāmi cendreṇa samatām api te dhruvam 14007027c priyaṁ ca te kariṣyāmi satyam etad bravīmi te 14008001 saṁvarta uvāca 14008001a girer himavataḥ pr̥ṣṭhe muñjavān nāma parvataḥ 14008001c tapyate yatra bhagavāṁs tapo nityam umāpatiḥ 14008002a vanaspatīnāṁ mūleṣu ṭaṅkeṣu śikhareṣu ca 14008002c guhāsu śailarājasya yathākāmaṁ yathāsukham 14008003a umāsahāyo bhagavān yatra nityaṁ maheśvaraḥ 14008003c āste śūlī mahātejā nānābhūtagaṇāvr̥taḥ 14008004a tatra rudrāś ca sādhyāś ca viśve ’tha vasavas tathā 14008004c yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ 14008005a bhūtāni ca piśācāś ca nāsatyāv aśvināv api 14008005c gandharvāpsarasaś caiva yakṣā devarṣayas tathā 14008006a ādityā marutaś caiva yātudhānāś ca sarvaśaḥ 14008006c upāsante mahātmānaṁ bahurūpam umāpatim 14008007a ramate bhagavāṁs tatra kuberānucaraiḥ saha 14008007c vikr̥tair vikr̥tākāraiḥ krīḍadbhiḥ pr̥thivīpate 14008007e śriyā jvalan dr̥śyate vai bālādityasamadyutiḥ 14008008a na rūpaṁ dr̥śyate tasya saṁsthānaṁ vā kathaṁ cana 14008008c nirdeṣṭuṁ prāṇibhiḥ kaiś cit prākr̥tair māṁsalocanaiḥ 14008009a noṣṇaṁ na śiśiraṁ tatra na vāyur na ca bhāskaraḥ 14008009c na jarā kṣutpipāse vā na mr̥tyur na bhayaṁ nr̥pa 14008010a tasya śailasya pārśveṣu sarveṣu jayatāṁ vara 14008010c dhātavo jātarūpasya raśmayaḥ savitur yathā 14008011a rakṣyante te kuberasya sahāyair udyatāyudhaiḥ 14008011c cikīrṣadbhiḥ priyaṁ rājan kuberasya mahātmanaḥ 14008012a tasmai bhagavate kr̥tvā namaḥ śarvāya vedhase 14008012c rudrāya śitikaṇṭhāya surūpāya suvarcase 14008013a kapardine karālāya haryakṣṇe varadāya ca 14008013c tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca 14008014a yāmyāyāvyaktakeśāya sadvr̥tte śaṁkarāya ca 14008014c kṣemyāya harinetrāya sthāṇave puruṣāya ca 14008015a harikeśāya muṇḍāya kr̥śāyottāraṇāya ca 14008015c bhāskarāya sutīrthāya devadevāya raṁhase 14008016a uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe 14008016c giriśāya praśāntāya yataye cīravāsase 14008017a bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca 14008017c mr̥gavyādhāya mahate dhanvine ’tha bhavāya ca 14008018a varāya saumyavaktrāya paśuhastāya varṣiṇe 14008018c hiraṇyabāhave rājann ugrāya pataye diśām 14008019a paśūnāṁ pataye caiva bhūtānāṁ pataye tathā 14008019c vr̥ṣāya mātr̥bhaktāya senānye madhyamāya ca 14008020a sruvahastāya pataye dhanvine bhārgavāya ca 14008020c ajāya kr̥ṣṇanetrāya virūpākṣāya caiva ha 14008021a tīkṣṇadaṁṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca 14008021c mahādyutaye ’naṅgāya sarvāṅgāya prajāvate 14008022a tathā śukrādhipataye pr̥thave kr̥ttivāsase 14008022c kapālamāline nityaṁ suvarṇamukuṭāya ca 14008023a mahādevāya kr̥ṣṇāya tryambakāyānaghāya ca 14008023c krodhanāya nr̥śaṁsāya mr̥dave bāhuśāline 14008024a daṇḍine taptatapase tathaiva krūrakarmaṇe 14008024c sahasraśirase caiva sahasracaraṇāya ca 14008024e namaḥ svadhāsvarūpāya bahurūpāya daṁṣṭriṇe 14008025a pinākinaṁ mahādevaṁ mahāyoginam avyayam 14008025c triśūlapāṇiṁ varadaṁ tryambakaṁ bhuvaneśvaram 14008026a tripuraghnaṁ trinayanaṁ trilokeśaṁ mahaujasam 14008026c prabhavaṁ sarvabhūtānāṁ dhāraṇaṁ dharaṇīdharam 14008027a īśānaṁ śaṁkaraṁ sarvaṁ śivaṁ viśveśvaraṁ bhavam 14008027c umāpatiṁ paśupatiṁ viśvarūpaṁ maheśvaram 14008028a virūpākṣaṁ daśabhujaṁ tiṣyagovr̥ṣabhadhvajam 14008028c ugraṁ sthāṇuṁ śivaṁ ghoraṁ śarvaṁ gaurīśam īśvaram 14008029a śitikaṇṭham ajaṁ śukraṁ pr̥thuṁ pr̥thuharaṁ haram 14008029c viśvarūpaṁ virūpākṣaṁ bahurūpam umāpatim 14008030a praṇamya śirasā devam anaṅgāṅgaharaṁ haram 14008030c śaraṇyaṁ śaraṇaṁ yāhi mahādevaṁ caturmukham 14008031a evaṁ kr̥tvā namas tasmai mahādevāya raṁhase 14008031c mahātmane kṣitipate tat suvarṇam avāpsyasi 14008031e suvarṇam āhariṣyantas tatra gacchantu te narāḥ 14008032 vyāsa uvāca 14008032a ity uktaḥ sa vacas tasya cakre kāraṁdhamātmajaḥ 14008032c tato ’timānuṣaṁ sarvaṁ cakre yajñasya saṁvidhim 14008032e sauvarṇāni ca bhāṇḍāni saṁcakrus tatra śilpinaḥ 14008033a br̥haspatis tu tāṁ śrutvā maruttasya mahīpateḥ 14008033c samr̥ddhim ati devebhyaḥ saṁtāpam akarod bhr̥śam 14008034a sa tapyamāno vaivarṇyaṁ kr̥śatvaṁ cāgamat param 14008034c bhaviṣyati hi me śatruḥ saṁvarto vasumān iti 14008035a taṁ śrutvā bhr̥śasaṁtaptaṁ devarājo br̥haspatim 14008035c abhigamyāmaravr̥taḥ provācedaṁ vacas tadā 14009001 indra uvāca 14009001a kaccit sukhaṁ svapiṣi tvaṁ br̥haspate; kaccin manojñāḥ paricārakās te 14009001c kaccid devānāṁ sukhakāmo ’si vipra; kaccid devās tvāṁ paripālayanti 14009002 br̥haspatir uvāca 14009002a sukhaṁ śaye ’haṁ śayane mahendra; tathā manojñāḥ paricārakā me 14009002c tathā devānāṁ sukhakāmo ’smi śakra; devāś ca māṁ subhr̥śaṁ pālayanti 14009003 indra uvāca 14009003a kuto duḥkhaṁ mānasaṁ dehajaṁ vā; pāṇḍur vivarṇaś ca kutas tvam adya 14009003c ācakṣva me tad dvija yāvad etān; nihanmi sarvāṁs tava duḥkhakartr̥̄n 14009004 br̥haspatir uvāca 14009004a maruttam āhur maghavan yakṣyamāṇaṁ; mahāyajñenottamadakṣiṇena 14009004c taṁ saṁvarto yājayiteti me śrutaṁ; tad icchāmi na sa taṁ yājayeta 14009005 indra uvāca 14009005a sarvān kāmān anujāto ’si vipra; yas tvaṁ devānāṁ mantrayase purodhāḥ 14009005c ubhau ca te janmamr̥tyū vyatītau; kiṁ saṁvartas tava kartādya vipra 14009006 br̥haspatir uvāca 14009006a devaiḥ saha tvam asurān saṁpraṇudya; jighāṁsase ’dyāpy uta sānubandhān 14009006c yaṁ yaṁ samr̥ddhaṁ paśyasi tatra tatra; duḥkhaṁ sapatneṣu samr̥ddhabhāvaḥ 14009007a ato ’smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya 14009007c sarvopāyair maghavan saṁniyaccha; saṁvartaṁ vā pārthivaṁ vā maruttam 14009008 indra uvāca 14009008a ehi gaccha prahito jātavedo; br̥haspatiṁ paridātuṁ marutte 14009008c ayaṁ vai tvā yājayitā br̥haspatis; tathāmaraṁ caiva kariṣyatīti 14009009 agnir uvāca 14009009a ayaṁ gacchāmi tava śakrādya dūto; br̥haspatiṁ paridātuṁ marutte 14009009c vācaṁ satyāṁ puruhūtasya kartuṁ; br̥haspateś cāpacitiṁ cikīrṣuḥ 14009010 vyāsa uvāca 14009010a tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamr̥dnan 14009010c kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśveva nardan 14009011 marutta uvāca 14009011a āścaryam adya paśyāmi rūpiṇaṁ vahnim āgatam 14009011c āsanaṁ salilaṁ pādyaṁ gāṁ copānaya vai mune 14009012 agnir uvāca 14009012a āsanaṁ salilaṁ pādyaṁ pratinandāmi te ’nagha 14009012c indreṇa tu samādiṣṭaṁ viddhi māṁ dūtam āgatam 14009013 marutta uvāca 14009013a kaccic chrīmān devarājaḥ sukhī ca; kaccic cāsmān prīyate dhūmaketo 14009013c kaccid devāś cāsya vaśe yathāvat; tad brūhi tvaṁ mama kārtsnyena deva 14009014 agnir uvāca 14009014a śakro bhr̥śaṁ susukhī pārthivendra; prītiṁ cecchaty ajarāṁ vai tvayā saḥ 14009014c devāś ca sarve vaśagās tasya rājan; saṁdeśaṁ tvaṁ śr̥ṇu me devarājñaḥ 14009015a yadarthaṁ māṁ prāhiṇot tvatsakāśaṁ; br̥haspatiṁ paridātuṁ marutte 14009015c ayaṁ gurur yājayitā nr̥pa tvāṁ; martyaṁ santam amaraṁ tvāṁ karotu 14009016 marutta uvāca 14009016a saṁvarto ’yaṁ yājayitā dvijo me; br̥haspater añjalir eṣa tasya 14009016c nāsau devaṁ yājayitvā mahendraṁ; martyaṁ santaṁ yājayann adya śobhet 14009017 agnir uvāca 14009017a ye vai lokā devaloke mahāntaḥ; saṁprāpsyase tān devarājaprasādāt 14009017c tvāṁ ced asau yājayed vai br̥haspatir; nūnaṁ svargaṁ tvaṁ jayeḥ kīrtiyuktaḥ 14009018a tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ 14009018c te te jitā devarājyaṁ ca kr̥tsnaṁ; br̥haspatiś ced yājayet tvāṁ narendra 14009019 saṁvarta uvāca 14009019a māsmān evaṁ tvaṁ punar āgāḥ kathaṁ cid; br̥haspatiṁ paridātuṁ marutte 14009019c mā tvāṁ dhakṣye cakṣuṣā dāruṇena; saṁkruddho ’haṁ pāvaka tan nibodha 14009020 vyāsa uvāca 14009020a tato devān agamad dhūmaketur; dāhād bhīto vyathito ’śvatthaparṇavat 14009020c taṁ vai dr̥ṣṭvā prāha śakro mahātmā; br̥haspateḥ saṁnidhau havyavāham 14009021a yat tvaṁ gataḥ prahito jātavedo; br̥haspatiṁ paridātuṁ marutte 14009021c tat kiṁ prāha sa nr̥po yakṣyamāṇaḥ; kaccid vacaḥ pratigr̥hṇāti tac ca 14009022 agnir uvāca 14009022a na te vācaṁ rocayate marutto; br̥haspater añjaliṁ prāhiṇot saḥ 14009022c saṁvarto māṁ yājayitety abhīkṣṇaṁ; punaḥ punaḥ sa mayā procyamānaḥ 14009023a uvācedaṁ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ 14009023c tāṁś cel labheyaṁ saṁvidaṁ tena kr̥tvā; tathāpi neccheyam iti pratītaḥ 14009024 indra uvāca 14009024a punar bhavān pārthivaṁ taṁ sametya; vākyaṁ madīyaṁ prāpaya svārthayuktam 14009024c punar yady ukto na kariṣyate vacas; tato vajraṁ saṁprahartāsmi tasmai 14009025 agnir uvāca 14009025a gandharvarāḍ yātv ayaṁ tatra dūto; bibhemy ahaṁ vāsava tatra gantum 14009025c saṁrabdho mām abravīt tīkṣṇaroṣaḥ; saṁvarto vākyaṁ caritabrahmacaryaḥ 14009026a yady āgaccheḥ punar evaṁ kathaṁ cid; br̥haspatiṁ paridātuṁ marutte 14009026c daheyaṁ tvāṁ cakṣuṣā dāruṇena; saṁkruddha ity etad avaihi śakra 14009027 indra uvāca 14009027a tvam evānyān dahase jātavedo; na hi tvad anyo vidyate bhasmakartā 14009027c tvatsaṁsparśāt sarvaloko bibhety; aśraddheyaṁ vadase havyavāha 14009028 agnir uvāca 14009028a divaṁ devendra pr̥thivīṁ caiva sarvāṁ; saṁveṣṭayes tvaṁ svabalenaiva śakra 14009028c evaṁvidhasyeha satas tavāsau; kathaṁ vr̥tras tridivaṁ prāg jahāra 14009029 indra uvāca 14009029a na caṇḍikā jaṅgamā no kareṇur; na vārisomaṁ prapibāmi vahne 14009029c na durbale vai visr̥jāmi vajraṁ; ko me ’sukhāya praharen manuṣyaḥ 14009030a pravrājayeyaṁ kālakeyān pr̥thivyām; apākarṣaṁ dānavān antarikṣāt 14009030c divaḥ prahrādam avasānam ānayaṁ; ko me ’sukhāya prahareta martyaḥ 14009031 agnir uvāca 14009031a yatra śaryātiṁ cyavano yājayiṣyan; sahāśvibhyāṁ somam agr̥hṇad ekaḥ 14009031c taṁ tvaṁ kruddhaḥ pratyaṣedhīḥ purastāc; charyātiyajñaṁ smara taṁ mahendra 14009032a vajraṁ gr̥hītvā ca puraṁdara tvaṁ; saṁprāhārṣīś cyavanasyātighoram 14009032c sa te vipraḥ saha vajreṇa bāhum; apāgr̥hṇāt tapasā jātamanyuḥ 14009033a tato roṣāt sarvato ghorarūpaṁ; sapatnaṁ te janayām āsa bhūyaḥ 14009033c madaṁ nāmāsuraṁ viśvarūpaṁ; yaṁ tvaṁ dr̥ṣṭvā cakṣuṣī saṁnyamīlaḥ 14009034a hanur ekā jagatīsthā tathaikā; divaṁ gatā mahato dānavasya 14009034c sahasraṁ dantānāṁ śatayojanānāṁ; sutīkṣṇānāṁ ghorarūpaṁ babhūva 14009035a vr̥ttāḥ sthūlā rajatastambhavarṇā; daṁṣṭrāś catasro dve śate yojanānām 14009035c sa tvāṁ dantān vidaśann abhyadhāvaj; jighāṁsayā śūlam udyamya ghoram 14009036a apaśyas tvaṁ taṁ tadā ghorarūpaṁ; sarve tv anye dadr̥śur darśanīyam 14009036c yasmād bhītaḥ prāñjalis tvaṁ maharṣim; āgacchethāḥ śaraṇaṁ dānavaghna 14009037a kṣatrād evaṁ brahmabalaṁ garīyo; na brahmataḥ kiṁ cid anyad garīyaḥ 14009037c so ’haṁ jānan brahmatejo yathāvan; na saṁvartaṁ gantum icchāmi śakra 14010001 indra uvāca 14010001a evam etad brahmabalaṁ garīyo; na brahmataḥ kiṁ cid anyad garīyaḥ 14010001c āvikṣitasya tu balaṁ na mr̥ṣye; vajram asmai prahariṣyāmi ghoram 14010002a dhr̥tarāṣṭra prahito gaccha maruttaṁ; saṁvartena sahitaṁ taṁ vadasva 14010002c br̥haspatiṁ tvam upaśikṣasva rājan; vajraṁ vā te prahariṣyāmi ghoram 14010003 vyāsa uvāca 14010003a tato gatvā dhr̥tarāṣṭro narendraṁ; provācedaṁ vacanaṁ vāsavasya 14010003c gandharvaṁ māṁ dhr̥tarāṣṭraṁ nibodha; tvām āgataṁ vaktukāmaṁ narendra 14010004a aindraṁ vākyaṁ śr̥ṇu me rājasiṁha; yat prāha lokādhipatir mahātmā 14010004c br̥haspatiṁ yājakaṁ tvaṁ vr̥ṇīṣva; vajraṁ vā te prahariṣyāmi ghoram 14010004e vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā 14010005 marutta uvāca 14010005a tvaṁ caivaitad vettha puraṁdaraś ca; viśvedevā vasavaś cāśvinau ca 14010005c mitradrohe niṣkr̥tir vai yathaiva; nāstīti lokeṣu sadaiva vādaḥ 14010006a br̥haspatir yājayitā mahendraṁ; devaśreṣṭhaṁ vajrabhr̥tāṁ variṣṭham 14010006c saṁvarto māṁ yājayitādya rājan; na te vākyaṁ tasya vā rocayāmi 14010007 gandharva uvāca 14010007a ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṁha 14010007c vyaktaṁ vajraṁ mokṣyate te mahendraḥ; kṣemaṁ rājaṁś cintyatām eṣa kālaḥ 14010008 vyāsa uvāca 14010008a ity evam ukto dhr̥tarāṣṭreṇa rājā; śrutvā nādaṁ nadato vāsavasya 14010008c taponityaṁ dharmavidāṁ variṣṭhaṁ; saṁvartaṁ taṁ jñāpayām āsa kāryam 14010009 marutta uvāca 14010009a imam aśmānaṁ plavamānam ārād; adhvā dūraṁ tena na dr̥śyate ’dya 14010009c prapadye ’haṁ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṁ vipramukhya 14010010a ayam āyāti vai vajrī diśo vidyotayan daśa 14010010c amānuṣeṇa ghoreṇa sadasyās trāsitā hi naḥ 14010011 saṁvarta uvāca 14010011a bhayaṁ śakrād vyetu te rājasiṁha; praṇotsye ’haṁ bhayam etat sughoram 14010011c saṁstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratītaḥ 14010012a ahaṁ saṁstambhayiṣyāmi mā bhais tvaṁ śakrato nr̥pa 14010012c sarveṣām eva devānāṁ kṣapitāny āyudhāni me 14010013a diśo vajraṁ vrajatāṁ vāyur etu; varṣaṁ bhūtvā nipatatu kānaneṣu 14010013c āpaḥ plavantv antarikṣe vr̥thā ca; saudāminī dr̥śyatāṁ mā bibhas tvam 14010014a atho vahnis trātu vā sarvatas te; kāmaṁ varṣaṁ varṣatu vāsavo vā 14010014c vajraṁ tathā sthāpayatāṁ ca vāyur; mahāghoraṁ plavamānaṁ jalaughaiḥ 14010015 marutta uvāca 14010015a ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena 14010015c ātmā hi me pravyathate muhur muhur; na me svāsthyaṁ jāyate cādya vipra 14010016 saṁvarta uvāca 14010016a vajrād ugrād vyetu bhayaṁ tavādya; vāto bhūtvā hanmi narendra vajram 14010016c bhayaṁ tyaktvā varam anyaṁ vr̥ṇīṣva; kaṁ te kāmaṁ tapasā sādhayāmi 14010017 marutta uvāca 14010017a indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigr̥hṇātu caiva 14010017c svaṁ svaṁ dhiṣṇyaṁ caiva juṣantu devāḥ; sutaṁ somaṁ pratigr̥hṇantu caiva 14010018 saṁvarta uvāca 14010018a ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī 14010018c mantrāhūto yajñam imaṁ mayādya; paśyasvainaṁ mantravisrastakāyam 14010019 vyāsa uvāca 14010019a tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān 14010019c āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam 14010020a tam āyāntaṁ sahitaṁ devasaṁghaiḥ; pratyudyayau sapurodhā maruttaḥ 14010020c cakre pūjāṁ devarājāya cāgryāṁ; yathāśāstraṁ vidhivat prīyamāṇaḥ 14010021 saṁvarta uvāca 14010021a svāgataṁ te puruhūteha vidvan; yajño ’dyāyaṁ saṁnihite tvayīndra 14010021c śośubhyate balavr̥traghna bhūyaḥ; pibasva somaṁ sutam udyataṁ mayā 14010022 marutta uvāca 14010022a śivena māṁ paśya namaś ca te ’stu; prāpto yajñaḥ saphalaṁ jīvitaṁ me 14010022c ayaṁ yajñaṁ kurute me surendra; br̥haspater avaro janmanā yaḥ 14010023 indra uvāca 14010023a jānāmi te gurum enaṁ tapodhanaṁ; br̥haspater anujaṁ tigmatejasam 14010023c yasyāhvānād āgato ’haṁ narendra; prītir me ’dya tvayi manyuḥ pranaṣṭaḥ 14010024 saṁvarta uvāca 14010024a yadi prītas tvam asi vai devarāja; tasmāt svayaṁ śādhi yajñe vidhānam 14010024c svayaṁ sarvān kuru mārgān surendra; jānātv ayaṁ sarvalokaś ca deva 14010025 vyāsa uvāca 14010025a evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān 14010025c sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samr̥ddhāḥ 14010026a kl̥ptasthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṁ ca śīghram 14010026c yeṣu nr̥tyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṁ yajñavāṭaḥ 14010027a ity uktās te cakrur āśu pratītā; divaukasaḥ śakravākyān narendra 14010027c tato vākyaṁ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam 14010028a eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ 14010028c sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṁ pratigr̥hṇantu rājan 14010029a āgneyaṁ vai lohitam ālabhantāṁ; vaiśvadevaṁ bahurūpaṁ virājan 14010029c nīlaṁ cokṣāṇaṁ medhyam abhyālabhantāṁ; calac chiśnaṁ matpradiṣṭaṁ dvijendrāḥ 14010030a tato yajño vavr̥dhe tasya rājño; yatra devāḥ svayam annāni jahruḥ 14010030c yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo ’bhūd dharimān devarājaḥ 14010031a tataḥ saṁvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ 14010031c havīṁṣy uccair āhvayan devasaṁghāñ; juhāvāgnau mantravat supratītaḥ 14010032a tataḥ pītvā balabhit somam agryaṁ; ye cāpy anye somapā vai divaukasaḥ 14010032c sarve ’nujñātāḥ prayayuḥ pārthivena; yathājoṣaṁ tarpitāḥ prītimantaḥ 14010033a tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hr̥ṣṭaḥ 14010033c dvijātibhyo visr̥jan bhūri vittaṁ; rarāja vitteśa ivārihantā 14010034a tato vittaṁ vividhaṁ saṁnidhāya; yathotsāhaṁ kārayitvā ca kośam 14010034c anujñāto guruṇā saṁnivr̥tya; śaśāsa gām akhilāṁ sāgarāntām 14010035a evaṁguṇaḥ saṁbabhūveha rājā; yasya kratau tat suvarṇaṁ prabhūtam 14010035c tat tvaṁ samādāya narendra vittaṁ; yajasva devāṁs tarpayāno vidhānaiḥ 14010036 vaiśaṁpāyana uvāca 14010036a tato rājā pāṇḍavo hr̥ṣṭarūpaḥ; śrutvā vākyaṁ satyavatyāḥ sutasya 14010036c manaś cakre tena vittena yaṣṭuṁ; tato ’mātyair mantrayām āsa bhūyaḥ 14011001 vaiśaṁpāyana uvāca 14011001a ity ukte nr̥patau tasmin vyāsenādbhutakarmaṇā 14011001c vāsudevo mahātejās tato vacanam ādade 14011002a taṁ nr̥paṁ dīnamanasaṁ nihatajñātibāndhavam 14011002c upaplutam ivādityaṁ sadhūmam iva pāvakam 14011003a nirviṇṇamanasaṁ pārthaṁ jñātvā vr̥ṣṇikulodvahaḥ 14011003c āśvāsayan dharmasutaṁ pravaktum upacakrame 14011004 vāsudeva uvāca 14011004a sarvaṁ jihmaṁ mr̥tyupadam ārjavaṁ brahmaṇaḥ padam 14011004c etāvāñ jñānaviṣayaḥ kiṁ pralāpaḥ kariṣyati 14011005a naiva te niṣṭhitaṁ karma naiva te śatravo jitāḥ 14011005c kathaṁ śatruṁ śarīrastham ātmānaṁ nāvabudhyase 14011006a atra te vartayiṣyāmi yathādharmaṁ yathāśrutam 14011006c indrasya saha vr̥treṇa yathā yuddham avartata 14011007a vr̥treṇa pr̥thivī vyāptā purā kila narādhipa 14011007c dr̥ṣṭvā sa pr̥thivīṁ vyāptāṁ gandhasya viṣaye hr̥te 14011007e dharāharaṇadurgandho viṣayaḥ samapadyata 14011008a śatakratuś cukopātha gandhasya viṣaye hr̥te 14011008c vr̥trasya sa tataḥ kruddho vajraṁ ghoram avāsr̥jat 14011009a sa vadhyamāno vajreṇa pr̥thivyāṁ bhūritejasā 14011009c viveśa sahasaivāpo jagrāha viṣayaṁ tataḥ 14011010a vyāptāsv athāpsu vr̥treṇa rase ca viṣaye hr̥te 14011010c śatakratur abhikruddhas tāsu vajram avāsr̥jat 14011011a sa vadhyamāno vajreṇa salile bhūritejasā 14011011c viveśa sahasā jyotir jagrāha viṣayaṁ tataḥ 14011012a vyāpte jyotiṣi vr̥treṇa rūpe ’tha viṣaye hr̥te 14011012c śatakratur abhikruddhas tatra vajram avāsr̥jat 14011013a sa vadhyamāno vajreṇa subhr̥śaṁ bhūritejasā 14011013c viveśa sahasā vāyuṁ jagrāha viṣayaṁ tataḥ 14011014a vyāpte vāyau tu vr̥treṇa sparśe ’tha viṣaye hr̥te 14011014c śatakratur abhikruddhas tatra vajram avāsr̥jat 14011015a sa vadhyamāno vajreṇa tasminn amitatejasā 14011015c ākāśam abhidudrāva jagrāha viṣayaṁ tataḥ 14011016a ākāśe vr̥trabhūte ca śabde ca viṣaye hr̥te 14011016c śatakratur abhikruddhas tatra vajram avāsr̥jat 14011017a sa vadhyamāno vajreṇa tasminn amitatejasā 14011017c viveśa sahasā śakraṁ jagrāha viṣayaṁ tataḥ 14011018a tasya vr̥tragr̥hītasya mohaḥ samabhavan mahān 14011018c rathaṁtareṇa taṁ tāta vasiṣṭhaḥ pratyabodhayat 14011019a tato vr̥traṁ śarīrasthaṁ jaghāna bharatarṣabha 14011019c śatakratur adr̥śyena vajreṇetīha naḥ śrutam 14011020a idaṁ dharmarahasyaṁ ca śakreṇoktaṁ maharṣiṣu 14011020c r̥ṣibhiś ca mama proktaṁ tan nibodha narādhipa 14012001 vāsudeva uvāca 14012001a dvividho jāyate vyādhiḥ śārīro mānasas tathā 14012001c parasparaṁ tayor janma nirdvaṁdvaṁ nopalabhyate 14012002a śarīre jāyate vyādhiḥ śārīro nātra saṁśayaḥ 14012002c mānaso jāyate vyādhir manasy eveti niścayaḥ 14012003a śītoṣṇe caiva vāyuś ca guṇā rājañ śarīrajāḥ 14012003c teṣāṁ guṇānāṁ sāmyaṁ cet tad āhuḥ svasthalakṣaṇam 14012003e uṣṇena bādhyate śītaṁ śītenoṣṇaṁ ca bādhyate 14012004a sattvaṁ rajas tamaś ceti trayas tv ātmaguṇāḥ smr̥tāḥ 14012004c teṣāṁ guṇānāṁ sāmyaṁ cet tad āhuḥ svasthalakṣaṇam 14012004e teṣām anyatamotseke vidhānam upadiśyate 14012005a harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate 14012005c kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati 14012005e kaś cit sukhe vartamāno duḥkhasya smartum icchati 14012006a sa tvaṁ na duḥkhī duḥkhasya na sukhī susukhasya vā 14012006c smartum icchasi kaunteya diṣṭaṁ hi balavattaram 14012007a atha vā te svabhāvo ’yaṁ yena pārthāvakr̥ṣyase 14012007c dr̥ṣṭvā sabhāgatāṁ kr̥ṣṇām ekavastrāṁ rajasvalām 14012007e miṣatāṁ pāṇḍaveyānāṁ na tat saṁsmartum icchasi 14012008a pravrājanaṁ ca nagarād ajinaiś ca vivāsanam 14012008c mahāraṇyanivāsaś ca na tasya smartum icchasi 14012009a jaṭāsurāt parikleśaś citrasenena cāhavaḥ 14012009c saindhavāc ca parikleśo na tasya smartum icchasi 14012010a punar ajñātacaryāyāṁ kīcakena padā vadhaḥ 14012010c yājñasenyās tadā pārtha na tasya smartum icchasi 14012011a yac ca te droṇabhīṣmābhyāṁ yuddham āsīd ariṁdama 14012011c manasaikena yoddhavyaṁ tat te yuddham upasthitam 14012011e tasmād abhyupagantavyaṁ yuddhāya bharatarṣabha 14012012a param avyaktarūpasya paraṁ muktvā svakarmabhiḥ 14012012c yatra naiva śaraiḥ kāryaṁ na bhr̥tyair na ca bandhubhiḥ 14012012e ātmanaikena yoddhavyaṁ tat te yuddham upasthitam 14012013a tasminn anirjite yuddhe kām avasthāṁ gamiṣyasi 14012013c etaj jñātvā tu kaunteya kr̥takr̥tyo bhaviṣyasi 14012014a etāṁ buddhiṁ viniścitya bhūtānām āgatiṁ gatim 14012014c pitr̥paitāmahe vr̥tte śādhi rājyaṁ yathocitam 14013001 vāsudeva uvāca 14013001a na bāhyaṁ dravyam utsr̥jya siddhir bhavati bhārata 14013001c śārīraṁ dravyam utsr̥jya siddhir bhavati vā na vā 14013002a bāhyadravyavimuktasya śārīreṣu ca gr̥dhyataḥ 14013002c yo dharmo yat sukhaṁ caiva dviṣatām astu tat tathā 14013003a dvyakṣaras tu bhaven mr̥tyus tryakṣaraṁ brahma śāśvatam 14013003c mameti dvyakṣaro mr̥tyur na mameti ca śāśvatam 14013004a brahma mr̥tyuś ca tau rājann ātmany eva vyavasthitau 14013004c adr̥śyamānau bhūtāni yodhayetām asaṁśayam 14013005a avināśo ’sya sattvasya niyato yadi bhārata 14013005c bhittvā śarīraṁ bhūtānām ahiṁsāṁ pratipadyate 14013006a labdhvāpi pr̥thivīṁ sarvāṁ sahasthāvarajaṅgamām 14013006c mamatvaṁ yasya naiva syāt kiṁ tayā sa kariṣyati 14013007a atha vā vasataḥ pārtha vane vanyena jīvataḥ 14013007c mamatā yasya dravyeṣu mr̥tyor āsye sa vartate 14013008a bāhyāntarāṇāṁ śatrūṇāṁ svabhāvaṁ paśya bhārata 14013008c yan na paśyati tad bhūtaṁ mucyate sa mahābhayāt 14013009a kāmātmānaṁ na praśaṁsanti loke; na cākāmāt kā cid asti pravr̥ttiḥ 14013009c dānaṁ hi vedādhyayanaṁ tapaś ca; kāmena karmāṇi ca vaidikāni 14013010a vrataṁ yajñān niyamān dhyānayogān; kāmena yo nārabhate viditvā 14013010c yad yad dhy ayaṁ kāmayate sa dharmo; na yo dharmo niyamas tasya mūlam 14013011a atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ 14013011c śr̥ṇu saṁkīrtyamānās tā nikhilena yudhiṣṭhira 14013012a nāhaṁ śakyo ’nupāyena hantuṁ bhūtena kena cit 14013012c yo māṁ prayatate hantuṁ jñātvā praharaṇe balam 14013012e tasya tasmin praharaṇe punaḥ prādurbhavāmy aham 14013013a yo māṁ prayatate hantuṁ yajñair vividhadakṣiṇaiḥ 14013013c jaṅgameṣv iva karmātmā punaḥ prādurbhavāmy aham 14013014a yo māṁ prayatate hantuṁ vedair vedāntasādhanaiḥ 14013014c sthāvareṣv iva śāntātmā tasya prādurbhavāmy aham 14013015a yo māṁ prayatate hantuṁ dhr̥tyā satyaparākramaḥ 14013015c bhāvo bhavāmi tasyāhaṁ sa ca māṁ nāvabudhyate 14013016a yo māṁ prayatate hantuṁ tapasā saṁśitavrataḥ 14013016c tatas tapasi tasyātha punaḥ prādurbhavāmy aham 14013017a yo māṁ prayatate hantuṁ mokṣam āsthāya paṇḍitaḥ 14013017c tasya mokṣaratisthasya nr̥tyāmi ca hasāmi ca 14013017e avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ 14013018a tasmāt tvam api taṁ kāmaṁ yajñair vividhadakṣiṇaiḥ 14013018c dharmaṁ kuru mahārāja tatra te sa bhaviṣyati 14013019a yajasva vājimedhena vidhivad dakṣiṇāvatā 14013019c anyaiś ca vividhair yajñaiḥ samr̥ddhair āptadakṣiṇaiḥ 14013020a mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ 14013020c na śakyās te punar draṣṭuṁ ye hatāsmin raṇājire 14013021a sa tvam iṣṭvā mahāyajñaiḥ samr̥ddhair āptadakṣiṇaiḥ 14013021c loke kīrtiṁ parāṁ prāpya gatim agryāṁ gamiṣyasi 14014001 vaiśaṁpāyana uvāca 14014001a evaṁ bahuvidhair vākyair munibhis tais tapodhanaiḥ 14014001c samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ 14014002a so ’nunīto bhagavatā viṣṭaraśravasā svayam 14014002c dvaipāyanena kr̥ṣṇena devasthānena cābhibhūḥ 14014003a nāradenātha bhīmena nakulena ca pārthivaḥ 14014003c kr̥ṣṇayā sahadevena vijayena ca dhīmatā 14014004a anyaiś ca puruṣavyāghrair brāhmaṇaiḥ śāstradr̥ṣṭibhiḥ 14014004c vyajahāc chokajaṁ duḥkhaṁ saṁtāpaṁ caiva mānasam 14014005a arcayām āsa devāṁś ca brāhmaṇāṁś ca yudhiṣṭhiraḥ 14014005c kr̥tvātha pretakāryāṇi bandhūnāṁ sa punar nr̥paḥ 14014005e anvaśāsata dharmātmā pr̥thivīṁ sāgarāmbarām 14014006a praśāntacetāḥ kauravyaḥ svarājyaṁ prāpya kevalam 14014006c vyāsaṁ ca nāradaṁ caiva tāṁś cānyān abravīn nr̥paḥ 14014007a āśvāsito ’haṁ prāg vr̥ddhair bhavadbhir munipuṁgavaiḥ 14014007c na sūkṣmam api me kiṁ cid vyalīkam iha vidyate 14014008a arthaś ca sumahān prāpto yena yakṣyāmi devatāḥ 14014008c puraskr̥tyeha bhavataḥ samāneṣyāmahe makham 14014009a himavantaṁ tvayā guptā gamiṣyāmaḥ pitāmaha 14014009c bahvāścaryo hi deśaḥ sa śrūyate dvijasattama 14014010a tathā bhagavatā citraṁ kalyāṇaṁ bahu bhāṣitam 14014010c devarṣiṇā nāradena devasthānena caiva ha 14014011a nābhāgadheyaḥ puruṣaḥ kaś cid evaṁvidhān gurūn 14014011c labhate vyasanaṁ prāpya suhr̥daḥ sādhusaṁmatān 14014012a evam uktās tu te rājñā sarva eva maharṣayaḥ 14014012c abhyanujñāpya rājānaṁ tathobhau kr̥ṣṇaphalgunau 14014012e paśyatām eva sarveṣāṁ tatraivādarśanaṁ yayuḥ 14014013a tato dharmasuto rājā tatraivopāviśat prabhuḥ 14014013c evaṁ nātimahān kālaḥ sa teṣām abhyavartata 14014014a kurvatāṁ śaucakarmāṇi bhīṣmasya nidhane tadā 14014014c mahādānāni viprebhyo dadatām aurdhvadaihikam 14014015a bhīṣmakarṇapurogāṇāṁ kurūṇāṁ kurunandana 14014015c sahito dhr̥tarāṣṭreṇa pradadāv aurdhvadaihikam 14014016a tato dattvā bahu dhanaṁ viprebhyaḥ pāṇḍavarṣabhaḥ 14014016c dhr̥tarāṣṭraṁ puraskr̥tya viveśa gajasāhvayam 14014017a sa samāśvāsya pitaraṁ prajñācakṣuṣam īśvaram 14014017c anvaśād vai sa dharmātmā pr̥thivīṁ bhrātr̥bhiḥ saha 14015001 janamejaya uvāca 14015001a vijite pāṇḍaveyais tu praśānte ca dvijottama 14015001c rāṣṭre kiṁ cakratur vīrau vāsudevadhanaṁjayau 14015002 vaiśaṁpāyana uvāca 14015002a vijite pāṇḍaveyais tu praśānte ca viśāṁ pate 14015002c rāṣṭre babhūvatur hr̥ṣṭau vāsudevadhanaṁjayau 14015003a vijahrāte mudā yuktau divi deveśvarāv iva 14015003c tau vaneṣu vicitreṣu parvatānāṁ ca sānuṣu 14015004a śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca 14015004c caṅkramyamāṇau saṁhr̥ṣṭāv aśvināv iva nandane 14015005a indraprasthe mahātmānau remāte kr̥ṣṇapāṇḍavau 14015005c praviśya tāṁ sabhāṁ ramyāṁ vijahrāte ca bhārata 14015006a tatra yuddhakathāś citrāḥ parikleśāṁś ca pārthiva 14015006c kathāyoge kathāyoge kathayām āsatus tadā 14015007a r̥ṣīṇāṁ devatānāṁ ca vaṁśāṁs tāv āhatus tadā 14015007c prīyamāṇau mahātmānau purāṇāv r̥ṣisattamau 14015008a madhurās tu kathāś citrāś citrārthapadaniścayāḥ 14015008c niścayajñaḥ sa pārthāya kathayām āsa keśavaḥ 14015009a putraśokābhisaṁtaptaṁ jñātīnāṁ ca sahasraśaḥ 14015009c kathābhiḥ śamayām āsa pārthaṁ śaurir janārdanaḥ 14015010a sa tam āśvāsya vidhivad vidhānajño mahātapāḥ 14015010c apahr̥tyātmano bhāraṁ viśaśrāmeva sātvataḥ 14015011a tataḥ kathānte govindo guḍākeśam uvāca ha 14015011c sāntvayañ ślakṣṇayā vācā hetuyuktam idaṁ vacaḥ 14015012a vijiteyaṁ dharā kr̥tsnā savyasācin paraṁtapa 14015012c tvadbāhubalam āśritya rājñā dharmasutena ha 14015013a asapatnāṁ mahīṁ bhuṅkte dharmarājo yudhiṣṭhiraḥ 14015013c bhīmasenaprabhāvena yamayoś ca narottama 14015014a dharmeṇa rājñā dharmajña prāptaṁ rājyam akaṇṭakam 14015014c dharmeṇa nihataḥ saṁkhye sa ca rājā suyodhanaḥ 14015015a adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ 14015015c dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ 14015016a praśāntām akhilāṁ pārtha pr̥thivīṁ pr̥thivīpatiḥ 14015016c bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha 14015017a rame cāhaṁ tvayā sārdham araṇyeṣv api pāṇḍava 14015017c kim u yatra jano ’yaṁ vai pr̥thā cāmitrakarśana 14015018a yatra dharmasuto rājā yatra bhīmo mahābalaḥ 14015018c yatra mādravatīputrau ratis tatra parā mama 14015019a tathaiva svargakalpeṣu sabhoddeśeṣu bhārata 14015019c ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha 14015020a kālo mahāṁs tv atīto me śūraputram apaśyataḥ 14015020c baladevaṁ ca kauravya tathānyān vr̥ṣṇipuṁgavān 14015021a so ’haṁ gantum abhīpsāmi purīṁ dvāravatīṁ prati 14015021c rocatāṁ gamanaṁ mahyaṁ tavāpi puruṣarṣabha 14015022a ukto bahuvidhaṁ rājā tatra tatra yudhiṣṭhiraḥ 14015022c sa ha bhīṣmeṇa yad yuktam asmābhiḥ śokakārite 14015023a śiṣṭo yudhiṣṭhiro ’smābhiḥ śāstā sann api pāṇḍavaḥ 14015023c tena tac ca vacaḥ samyag gr̥hītaṁ sumahātmanā 14015024a dharmaputre hi dharmajñe kr̥tajñe satyavādini 14015024c satyaṁ dharmo matiś cāgryā sthitiś ca satataṁ sthirā 14015025a tad gatvā taṁ mahātmānaṁ yadi te rocate ’rjuna 14015025c asmadgamanasaṁyuktaṁ vaco brūhi janādhipam 14015026a na hi tasyāpriyaṁ kuryāṁ prāṇatyāge ’py upasthite 14015026c kuto gantuṁ mahābāho purīṁ dvāravatīṁ prati 14015027a sarvaṁ tv idam ahaṁ pārtha tvatprītihitakāmyayā 14015027c bravīmi satyaṁ kauravya na mithyaitat kathaṁ cana 14015028a prayojanaṁ ca nirvr̥ttam iha vāse mamārjuna 14015028c dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ 14015029a pr̥thivī ca vaśe tāta dharmaputrasya dhīmataḥ 14015029c sthitā samudravasanā saśailavanakānanā 14015029e citā ratnair bahuvidhaiḥ kururājasya pāṇḍava 14015030a dharmeṇa rājā dharmajñaḥ pātu sarvāṁ vasuṁdharām 14015030c upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ 14015030e stūyamānaś ca satataṁ bandibhir bharatarṣabha 14015031a tan mayā saha gatvādya rājānaṁ kuruvardhanam 14015031c āpr̥ccha kuruśārdūla gamanaṁ dvārakāṁ prati 14015032a idaṁ śarīraṁ vasu yac ca me gr̥he; niveditaṁ pārtha sadā yudhiṣṭhire 14015032c priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmatiḥ 14015033a prayojanaṁ cāpi nivāsakāraṇe; na vidyate me tvad r̥te mahābhuja 14015033c sthitā hi pr̥thvī tava pārtha śāsane; guroḥ suvr̥ttasya yudhiṣṭhirasya ha 14015034a itīdam uktaṁ sa tadā mahātmanā; janārdanenāmitavikramo ’rjunaḥ 14015034c tatheti kr̥cchrād iva vācam īrayaj; janārdanaṁ saṁpratipūjya pārthiva 14016001 janamejaya uvāca 14016001a sabhāyāṁ vasatos tasyāṁ nihatyārīn mahātmanoḥ 14016001c keśavārjunayoḥ kā nu kathā samabhavad dvija 14016002 vaiśaṁpāyana uvāca 14016002a kr̥ṣṇena sahitaḥ pārthaḥ svarājyaṁ prāpya kevalam 14016002c tasyāṁ sabhāyāṁ ramyāyāṁ vijahāra mudā yutaḥ 14016003a tataḥ kaṁ cit sabhoddeśaṁ svargoddeśasamaṁ nr̥pa 14016003c yadr̥cchayā tau muditau jagmatuḥ svajanāvr̥tau 14016004a tataḥ pratītaḥ kr̥ṣṇena sahitaḥ pāṇḍavo ’rjunaḥ 14016004c nirīkṣya tāṁ sabhāṁ ramyām idaṁ vacanam abravīt 14016005a viditaṁ te mahābāho saṁgrāme samupasthite 14016005c māhātmyaṁ devakīmātas tac ca te rūpam aiśvaram 14016006a yat tu tad bhavatā proktaṁ tadā keśava sauhr̥dāt 14016006c tat sarvaṁ puruṣavyāghra naṣṭaṁ me naṣṭacetasaḥ 14016007a mama kautūhalaṁ tv asti teṣv artheṣu punaḥ prabho 14016007c bhavāṁś ca dvārakāṁ gantā nacirād iva mādhava 14016008a evam uktas tataḥ kr̥ṣṇaḥ phalgunaṁ pratyabhāṣata 14016008c pariṣvajya mahātejā vacanaṁ vadatāṁ varaḥ 14016009a śrāvitas tvaṁ mayā guhyaṁ jñāpitaś ca sanātanam 14016009c dharmaṁ svarūpiṇaṁ pārtha sarvalokāṁś ca śāśvatān 14016010a abuddhvā yan na gr̥hṇīthās tan me sumahad apriyam 14016010c nūnam aśraddadhāno ’si durmedhāś cāsi pāṇḍava 14016011a sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane 14016011c na śakyaṁ tan mayā bhūyas tathā vaktum aśeṣataḥ 14016012a paraṁ hi brahma kathitaṁ yogayuktena tan mayā 14016012c itihāsaṁ tu vakṣyāmi tasminn arthe purātanam 14016013a yathā tāṁ buddhim āsthāya gatim agryāṁ gamiṣyasi 14016013c śr̥ṇu dharmabhr̥tāṁ śreṣṭha gadataḥ sarvam eva me 14016014a āgacchad brāhmaṇaḥ kaś cit svargalokād ariṁdama 14016014c brahmalokāc ca durdharṣaḥ so ’smābhiḥ pūjito ’bhavat 14016015a asmābhiḥ paripr̥ṣṭaś ca yad āha bharatarṣabha 14016015c divyena vidhinā pārtha tac chr̥ṇuṣvāvicārayan 14016016 brāhmaṇa uvāca 14016016a mokṣadharmaṁ samāśritya kr̥ṣṇa yan mānupr̥cchasi 14016016c bhūtānām anukampārthaṁ yan mohacchedanaṁ prabho 14016017a tat te ’haṁ saṁpravakṣyāmi yathāvan madhusūdana 14016017c śr̥ṇuṣvāvahito bhūtvā gadato mama mādhava 14016018a kaś cid vipras tapoyuktaḥ kāśyapo dharmavittamaḥ 14016018c āsasāda dvijaṁ kaṁ cid dharmāṇām āgatāgamam 14016019a gatāgate subahuśo jñānavijñānapāragam 14016019c lokatattvārthakuśalaṁ jñātāraṁ sukhaduḥkhayoḥ 14016020a jātīmaraṇatattvajñaṁ kovidaṁ puṇyapāpayoḥ 14016020c draṣṭāram uccanīcānāṁ karmabhir dehināṁ gatim 14016021a carantaṁ muktavat siddhaṁ praśāntaṁ saṁyatendriyam 14016021c dīpyamānaṁ śriyā brāhmyā kramamāṇaṁ ca sarvaśaḥ 14016022a antardhānagatijñaṁ ca śrutvā tattvena kāśyapaḥ 14016022c tathaivāntarhitaiḥ siddhair yāntaṁ cakradharaiḥ saha 14016023a saṁbhāṣamāṇam ekānte samāsīnaṁ ca taiḥ saha 14016023c yadr̥cchayā ca gacchantam asaktaṁ pavanaṁ yathā 14016024a taṁ samāsādya medhāvī sa tadā dvijasattamaḥ 14016024c caraṇau dharmakāmo vai tapasvī susamāhitaḥ 14016024e pratipede yathānyāyaṁ bhaktyā paramayā yutaḥ 14016025a vismitaś cādbhutaṁ dr̥ṣṭvā kāśyapas taṁ dvijottamam 14016025c paricāreṇa mahatā guruṁ vaidyam atoṣayat 14016026a prītātmā copapannaś ca śrutacāritrasaṁyutaḥ 14016026c bhāvena toṣayac cainaṁ guruvr̥ttyā paraṁtapaḥ 14016027a tasmai tuṣṭaḥ sa śiṣyāya prasanno ’thābravīd guruḥ 14016027c siddhiṁ parām abhiprekṣya śr̥ṇu tan me janārdana 14016028a vividhaiḥ karmabhis tāta puṇyayogaiś ca kevalaiḥ 14016028c gacchantīha gatiṁ martyā devaloke ’pi ca sthitim 14016029a na kva cit sukham atyantaṁ na kva cic chāśvatī sthitiḥ 14016029c sthānāc ca mahato bhraṁśo duḥkhalabdhāt punaḥ punaḥ 14016030a aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt 14016030c kāmamanyuparītena tr̥ṣṇayā mohitena ca 14016031a punaḥ punaś ca maraṇaṁ janma caiva punaḥ punaḥ 14016031c āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ 14016032a mātaro vividhā dr̥ṣṭāḥ pitaraś ca pr̥thagvidhāḥ 14016032c sukhāni ca vicitrāṇi duḥkhāni ca mayānagha 14016033a priyair vivāso bahuśaḥ saṁvāsaś cāpriyaiḥ saha 14016033c dhananāśaś ca saṁprāpto labdhvā duḥkhena tad dhanam 14016034a avamānāḥ sukaṣṭāś ca parataḥ svajanāt tathā 14016034c śārīrā mānasāś cāpi vedanā bhr̥śadāruṇāḥ 14016035a prāptā vimānanāś cogrā vadhabandhāś ca dāruṇāḥ 14016035c patanaṁ niraye caiva yātanāś ca yamakṣaye 14016036a jarā rogāś ca satataṁ vāsanāni ca bhūriśaḥ 14016036c loke ’sminn anubhūtāni dvaṁdvajāni bhr̥śaṁ mayā 14016037a tataḥ kadā cin nirvedān nikārān nikr̥tena ca 14016037c lokatantraṁ parityaktaṁ duḥkhārtena bhr̥śaṁ mayā 14016037e tataḥ siddhir iyaṁ prāptā prasādād ātmano mayā 14016038a nāhaṁ punar ihāgantā lokān ālokayāmy aham 14016038c ā siddher ā prajāsargād ātmano me gatiḥ śubhā 14016039a upalabdhā dvijaśreṣṭha tatheyaṁ siddhir uttamā 14016039c itaḥ paraṁ gamiṣyāmi tataḥ parataraṁ punaḥ 14016039e brahmaṇaḥ padam avyagraṁ mā te bhūd atra saṁśayaḥ 14016040a nāhaṁ punar ihāgantā martyalokaṁ paraṁtapa 14016040c prīto ’smi te mahāprājña brūhi kiṁ karavāṇi te 14016041a yadīpsur upapannas tvaṁ tasya kālo ’yam āgataḥ 14016041c abhijāne ca tad ahaṁ yadarthaṁ mā tvam āgataḥ 14016041e acirāt tu gamiṣyāmi yenāhaṁ tvām acūcudam 14016042a bhr̥śaṁ prīto ’smi bhavataś cāritreṇa vicakṣaṇa 14016042c paripr̥ccha yāvad bhavate bhāṣeyaṁ yat tavepsitam 14016043a bahu manye ca te buddhiṁ bhr̥śaṁ saṁpūjayāmi ca 14016043c yenāhaṁ bhavatā buddho medhāvī hy asi kāśyapa 14017001 vāsudeva uvāca 14017001a tatas tasyopasaṁgr̥hya pādau praśnān sudurvacān 14017001c papraccha tāṁś ca sarvān sa prāha dharmabhr̥tāṁ varaḥ 14017002 kāśyapa uvāca 14017002a kathaṁ śarīraṁ cyavate kathaṁ caivopapadyate 14017002c kathaṁ kaṣṭāc ca saṁsārāt saṁsaran parimucyate 14017003a ātmānaṁ vā kathaṁ yuktvā tac charīraṁ vimuñcati 14017003c śarīrataś ca nirmuktaḥ katham anyat prapadyate 14017004a kathaṁ śubhāśubhe cāyaṁ karmaṇī svakr̥te naraḥ 14017004c upabhuṅkte kva vā karma videhasyopatiṣṭhati 14017005 brāhmaṇa uvāca 14017005a evaṁ saṁcoditaḥ siddhaḥ praśnāṁs tān pratyabhāṣata 14017005c ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śr̥ṇu 14017006 siddha uvāca 14017006a āyuḥkīrtikarāṇīha yāni karmāṇi sevate 14017006c śarīragrahaṇe ’nyasmiṁs teṣu kṣīṇeṣu sarvaśaḥ 14017007a āyuḥkṣayaparītātmā viparītāni sevate 14017007c buddhir vyāvartate cāsya vināśe pratyupasthite 14017008a sattvaṁ balaṁ ca kālaṁ cāpy aviditvātmanas tathā 14017008c ativelam upāśnāti tair viruddhāny anātmavān 14017009a yadāyam atikaṣṭāni sarvāṇy upaniṣevate 14017009c atyartham api vā bhuṅkte na vā bhuṅkte kadā cana 14017010a duṣṭānnaṁ viṣamānnaṁ ca so ’nyonyena virodhi ca 14017010c guru vāpi samaṁ bhuṅkte nātijīrṇe ’pi vā punaḥ 14017011a vyāyāmam atimātraṁ vā vyavāyaṁ copasevate 14017011c satataṁ karmalobhād vā prāptaṁ vegavidhāraṇam 14017012a rasātiyuktam annaṁ vā divāsvapnaṁ niṣevate 14017012c apakvānāgate kāle svayaṁ doṣān prakopayan 14017013a svadoṣakopanād rogaṁ labhate maraṇāntikam 14017013c atha codbandhanādīni parītāni vyavasyati 14017014a tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā 14017014c jīvitaṁ procyamānaṁ tad yathāvad upadhāraya 14017015a ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ 14017015c śarīram anuparyeti sarvān prāṇān ruṇaddhi vai 14017016a atyarthaṁ balavān ūṣmā śarīre parikopitaḥ 14017016c bhinatti jīvasthānāni tāni marmāṇi viddhi ca 14017017a tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran 14017017c śarīraṁ tyajate jantuś chidyamāneṣu marmasu 14017017e vedanābhiḥ parītātmā tad viddhi dvijasattama 14017018a jātīmaraṇasaṁvignāḥ satataṁ sarvajantavaḥ 14017018c dr̥śyante saṁtyajantaś ca śarīrāṇi dvijarṣabha 14017019a garbhasaṁkramaṇe cāpi marmaṇām atisarpaṇe 14017019c tādr̥śīm eva labhate vedanāṁ mānavaḥ punaḥ 14017020a bhinnasaṁdhir atha kledam adbhiḥ sa labhate naraḥ 14017020c yathā pañcasu bhūteṣu saṁśritatvaṁ nigacchati 14017020e śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ 14017021a yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ 14017021c sa gacchaty ūrdhvago vāyuḥ kr̥cchrān muktvā śarīriṇam 14017022a śarīraṁ ca jahāty eva nirucchvāsaś ca dr̥śyate 14017022c nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ 14017023a brahmaṇā saṁparityakto mr̥ta ity ucyate naraḥ 14017023c srotobhir yair vijānāti indriyārthāñ śarīrabhr̥t 14017023e tair eva na vijānāti prāṇam āhārasaṁbhavam 14017024a tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ 14017024c teṣāṁ yad yad bhaved yuktaṁ saṁnipāte kva cit kva cit 14017024e tat tan marma vijānīhi śāstradr̥ṣṭaṁ hi tat tathā 14017025a teṣu marmasu bhinneṣu tataḥ sa samudīrayan 14017025c āviśya hr̥dayaṁ jantoḥ sattvaṁ cāśu ruṇaddhi vai 14017025e tataḥ sa cetano jantur nābhijānāti kiṁ cana 14017026a tamasā saṁvr̥tajñānaḥ saṁvr̥teṣv atha marmasu 14017026c sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā 14017027a tataḥ sa taṁ mahocchvāsaṁ bhr̥śam ucchvasya dāruṇam 14017027c niṣkrāman kampayaty āśu tac charīram acetanam 14017028a sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvr̥taḥ 14017028c aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate 14017029a brāhmaṇā jñānasaṁpannā yathāvac chrutaniścayāḥ 14017029c itaraṁ kr̥tapuṇyaṁ vā taṁ vijānanti lakṣaṇaiḥ 14017030a yathāndhakāre khadyotaṁ līyamānaṁ tatas tataḥ 14017030c cakṣuṣmantaḥ prapaśyanti tathā taṁ jñānacakṣuṣaḥ 14017031a paśyanty evaṁvidhāḥ siddhā jīvaṁ divyena cakṣuṣā 14017031c cyavantaṁ jāyamānaṁ ca yoniṁ cānupraveśitam 14017032a tasya sthānāni dr̥ṣṭāni trividhānīha śāstrataḥ 14017032c karmabhūmir iyaṁ bhūmir yatra tiṣṭhanti jantavaḥ 14017033a tataḥ śubhāśubhaṁ kr̥tvā labhante sarvadehinaḥ 14017033c ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ 14017034a ihaivāśubhakarmā tu karmabhir nirayaṁ gataḥ 14017034c avāk sa niraye pāpo mānavaḥ pacyate bhr̥śam 14017034e tasmāt sudurlabho mokṣa ātmā rakṣyo bhr̥śaṁ tataḥ 14017035a ūrdhvaṁ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ 14017035c kīrtyamānāni tānīha tattvataḥ saṁnibodha me 14017035e tac chrutvā naiṣṭhikīṁ buddhiṁ budhyethāḥ karmaniścayāt 14017036a tārārūpāṇi sarvāṇi yac caitac candramaṇḍalam 14017036c yac ca vibhrājate loke svabhāsā sūryamaṇḍalam 14017036e sthānāny etāni jānīhi narāṇāṁ puṇyakarmaṇām 14017037a karmakṣayāc ca te sarve cyavante vai punaḥ punaḥ 14017037c tatrāpi ca viśeṣo ’sti divi nīcoccamadhyamaḥ 14017038a na tatrāpy asti saṁtoṣo dr̥ṣṭvā dīptatarāṁ śriyam 14017038c ity etā gatayaḥ sarvāḥ pr̥thaktve samudīritāḥ 14017039a upapattiṁ tu garbhasya vakṣyāmy aham ataḥ param 14017039c yathāvat tāṁ nigadataḥ śr̥ṇuṣvāvahito dvija 14018001 brāhmaṇa uvāca 14018001a śubhānām aśubhānāṁ ca neha nāśo ’sti karmaṇām 14018001c prāpya prāpya tu pacyante kṣetraṁ kṣetraṁ tathā tathā 14018002a yathā prasūyamānas tu phalī dadyāt phalaṁ bahu 14018002c tathā syād vipulaṁ puṇyaṁ śuddhena manasā kr̥tam 14018003a pāpaṁ cāpi tathaiva syāt pāpena manasā kr̥tam 14018003c purodhāya mano hīha karmaṇy ātmā pravartate 14018004a yathā karmasamādiṣṭaṁ kāmamanyusamāvr̥taḥ 14018004c naro garbhaṁ praviśati tac cāpi śr̥ṇu cottaram 14018005a śukraṁ śoṇitasaṁsr̥ṣṭaṁ striyā garbhāśayaṁ gatam 14018005c kṣetraṁ karmajam āpnoti śubhaṁ vā yadi vāśubham 14018006a saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate 14018006c saṁprāpya brahmaṇaḥ kāyaṁ tasmāt tad brahma śāśvatam 14018006e tad bījaṁ sarvabhūtānāṁ tena jīvanti jantavaḥ 14018007a sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ 14018007c dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ 14018007e tataḥ spandayate ’ṅgāni sa garbhaś cetanānvitaḥ 14018008a yathā hi lohaniṣyando niṣikto bimbavigraham 14018008c upaiti tadvaj jānīhi garbhe jīvapraveśanam 14018009a lohapiṇḍaṁ yathā vahniḥ praviśaty abhitāpayan 14018009c tathā tvam api jānīhi garbhe jīvopapādanam 14018010a yathā ca dīpaḥ śaraṇaṁ dīpyamānaḥ prakāśayet 14018010c evam eva śarīrāṇi prakāśayati cetanā 14018011a yad yac ca kurute karma śubhaṁ vā yadi vāśubham 14018011c pūrvadehakr̥taṁ sarvam avaśyam upabhujyate 14018012a tatas tat kṣīyate caiva punaś cānyat pracīyate 14018012c yāvat tan mokṣayogasthaṁ dharmaṁ naivāvabudhyate 14018013a tatra dharmaṁ pravakṣyāmi sukhī bhavati yena vai 14018013c āvartamāno jātīṣu tathānyonyāsu sattama 14018014a dānaṁ vrataṁ brahmacaryaṁ yathoktavratadhāraṇam 14018014c damaḥ praśāntatā caiva bhūtānāṁ cānukampanam 14018015a saṁyamaś cānr̥śaṁsyaṁ ca parasvādānavarjanam 14018015c vyalīkānām akaraṇaṁ bhūtānāṁ yatra sā bhuvi 14018016a mātāpitroś ca śuśrūṣā devatātithipūjanam 14018016c gurupūjā ghr̥ṇā śaucaṁ nityam indriyasaṁyamaḥ 14018017a pravartanaṁ śubhānāṁ ca tat satāṁ vr̥ttam ucyate 14018017c tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ 14018018a evaṁ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ 14018018c ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ 14018019a teṣu tad dharmanikṣiptaṁ yaḥ sa dharmaḥ sanātanaḥ 14018019c yas taṁ samabhipadyeta na sa durgatim āpnuyāt 14018020a ato niyamyate lokaḥ pramuhya dharmavartmasu 14018020c yas tu yogī ca muktaś ca sa etebhyo viśiṣyate 14018021a vartamānasya dharmeṇa puruṣasya yathā tathā 14018021c saṁsāratāraṇaṁ hy asya kālena mahatā bhavet 14018022a evaṁ pūrvakr̥taṁ karma sarvo jantur niṣevate 14018022c sarvaṁ tat kāraṇaṁ yena nikr̥to ’yam ihāgataḥ 14018023a śarīragrahaṇaṁ cāsya kena pūrvaṁ prakalpitam 14018023c ity evaṁ saṁśayo loke tac ca vakṣyāmy ataḥ param 14018024a śarīram ātmanaḥ kr̥tvā sarvabhūtapitāmahaḥ 14018024c trailokyam asr̥jad brahmā kr̥tsnaṁ sthāvarajaṅgamam 14018025a tataḥ pradhānam asr̥jac cetanā sā śarīriṇām 14018025c yayā sarvam idaṁ vyāptaṁ yāṁ loke paramāṁ viduḥ 14018026a iha tat kṣaram ity uktaṁ paraṁ tv amr̥tam akṣaram 14018026c trayāṇāṁ mithunaṁ sarvam ekaikasya pr̥thak pr̥thak 14018027a asr̥jat sarvabhūtāni pūrvasr̥ṣṭaḥ prajāpatiḥ 14018027c sthāvarāṇi ca bhūtāni ity eṣā paurvikī śrutiḥ 14018028a tasya kālaparīmāṇam akarot sa pitāmahaḥ 14018028c bhūteṣu parivr̥ttiṁ ca punarāvr̥ttim eva ca 14018029a yathātra kaś cin medhāvī dr̥ṣṭātmā pūrvajanmani 14018029c yat pravakṣyāmi tat sarvaṁ yathāvad upapadyate 14018030a sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati 14018030c kāyaṁ cāmedhyasaṁghātaṁ vināśaṁ karmasaṁhitam 14018031a yac ca kiṁ cit sukhaṁ tac ca sarvaṁ duḥkham iti smaran 14018031c saṁsārasāgaraṁ ghoraṁ tariṣyati sudustaram 14018032a jātīmaraṇarogaiś ca samāviṣṭaḥ pradhānavit 14018032c cetanāvatsu caitanyaṁ samaṁ bhūteṣu paśyati 14018033a nirvidyate tataḥ kr̥tsnaṁ mārgamāṇaḥ paraṁ padam 14018033c tasyopadeśaṁ vakṣyāmi yāthātathyena sattama 14018034a śāśvatasyāvyayasyātha padasya jñānam uttamam 14018034c procyamānaṁ mayā vipra nibodhedam aśeṣataḥ 14019001 brāhmaṇa uvāca 14019001a yaḥ syād ekāyane līnas tūṣṇīṁ kiṁ cid acintayan 14019001c pūrvaṁ pūrvaṁ parityajya sa nirārambhako bhavet 14019002a sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ 14019002c vyapetabhayamanyuś ca kāmahā mucyate naraḥ 14019003a ātmavat sarvabhūteṣu yaś caren niyataḥ śuciḥ 14019003c amānī nirabhīmānaḥ sarvato mukta eva saḥ 14019004a jīvitaṁ maraṇaṁ cobhe sukhaduḥkhe tathaiva ca 14019004c lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate 14019005a na kasya cit spr̥hayate nāvajānāti kiṁ cana 14019005c nirdvaṁdvo vītarāgātmā sarvato mukta eva saḥ 14019006a anamitro ’tha nirbandhur anapatyaś ca yaḥ kva cit 14019006c tyaktadharmārthakāmaś ca nirākāṅkṣī sa mucyate 14019007a naiva dharmī na cādharmī pūrvopacitahā ca yaḥ 14019007c dhātukṣayapraśāntātmā nirdvaṁdvaḥ sa vimucyate 14019008a akarmā cāvikāṅkṣaś ca paśyañ jagad aśāśvatam 14019008c asvastham avaśaṁ nityaṁ janmasaṁsāramohitam 14019009a vairāgyabuddhiḥ satataṁ tāpadoṣavyapekṣakaḥ 14019009c ātmabandhavinirmokṣaṁ sa karoty acirād iva 14019010a agandharasam asparśam aśabdam aparigraham 14019010c arūpam anabhijñeyaṁ dr̥ṣṭvātmānaṁ vimucyate 14019011a pañcabhūtaguṇair hīnam amūrtimad alepakam 14019011c aguṇaṁ guṇabhoktāraṁ yaḥ paśyati sa mucyate 14019012a vihāya sarvasaṁkalpān buddhyā śārīramānasān 14019012c śanair nirvāṇam āpnoti nirindhana ivānalaḥ 14019013a vimuktaḥ sarvasaṁskārais tato brahma sanātanam 14019013c param āpnoti saṁśāntam acalaṁ divyam akṣaram 14019014a ataḥ paraṁ pravakṣyāmi yogaśāstram anuttamam 14019014c yaj jñātvā siddham ātmānaṁ loke paśyanti yoginaḥ 14019015a tasyopadeśaṁ paśyāmi yathāvat tan nibodha me 14019015c yair dvāraiś cārayan nityaṁ paśyaty ātmānam ātmani 14019016a indriyāṇi tu saṁhr̥tya mana ātmani dhārayet 14019016c tīvraṁ taptvā tapaḥ pūrvaṁ tato yoktum upakramet 14019017a tapasvī tyaktasaṁkalpo dambhāhaṁkāravarjitaḥ 14019017c manīṣī manasā vipraḥ paśyaty ātmānam ātmani 14019018a sa cec chaknoty ayaṁ sādhur yoktum ātmānam ātmani 14019018c tata ekāntaśīlaḥ sa paśyaty ātmānam ātmani 14019019a saṁyataḥ satataṁ yukta ātmavān vijitendriyaḥ 14019019c tathāyam ātmanātmānaṁ sādhu yuktaḥ prapaśyati 14019020a yathā hi puruṣaḥ svapne dr̥ṣṭvā paśyaty asāv iti 14019020c tathārūpam ivātmānaṁ sādhu yuktaḥ prapaśyati 14019021a iṣīkāṁ vā yathā muñjāt kaś cin nirhr̥tya darśayet 14019021c yogī niṣkr̥ṣṭam ātmānaṁ tathā saṁpaśyate tanau 14019022a muñjaṁ śarīraṁ tasyāhur iṣīkām ātmani śritām 14019022c etan nidarśanaṁ proktaṁ yogavidbhir anuttamam 14019023a yadā hi yuktam ātmānaṁ samyak paśyati dehabhr̥t 14019023c tadāsya neśate kaś cit trailokyasyāpi yaḥ prabhuḥ 14019024a anyonyāś caiva tanavo yatheṣṭaṁ pratipadyate 14019024c vinivr̥tya jarāmr̥tyū na hr̥ṣyati na śocati 14019025a devānām api devatvaṁ yuktaḥ kārayate vaśī 14019025c brahma cāvyayam āpnoti hitvā deham aśāśvatam 14019026a vinaśyatsv api lokeṣu na bhayaṁ tasya jāyate 14019026c kliśyamāneṣu bhūteṣu na sa kliśyati kena cit 14019027a duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ 14019027c na vicālyeta yuktātmā niḥspr̥haḥ śāntamānasaḥ 14019028a nainaṁ śastrāṇi vidhyante na mr̥tyuś cāsya vidyate 14019028c nātaḥ sukhataraṁ kiṁ cil loke kva cana vidyate 14019029a samyag yuktvā yadātmānam ātmany eva prapaśyati 14019029c tadaiva na spr̥hayate sākṣād api śatakratoḥ 14019030a nirvedas tu na gantavyo yuñjānena kathaṁ cana 14019030c yogam ekāntaśīlas tu yathā yuñjīta tac chr̥ṇu 14019031a dr̥ṣṭapūrvāṁ diśaṁ cintya yasmin saṁnivaset pure 14019031c purasyābhyantare tasya manaś cāryaṁ na bāhyataḥ 14019032a purasyābhyantare tiṣṭhan yasminn āvasathe vaset 14019032c tasminn āvasathe dhāryaṁ sabāhyābhyantaraṁ manaḥ 14019033a pracintyāvasathaṁ kr̥tsnaṁ yasmin kāye ’vatiṣṭhate 14019033c tasmin kāye manaś cāryaṁ na kathaṁ cana bāhyataḥ 14019034a saṁniyamyendriyagrāmaṁ nirghoṣe nirjane vane 14019034c kāyam abhyantaraṁ kr̥tsnam ekāgraḥ paricintayet 14019035a dantāṁs tālu ca jihvāṁ ca galaṁ grīvāṁ tathaiva ca 14019035c hr̥dayaṁ cintayec cāpi tathā hr̥dayabandhanam 14019036a ity uktaḥ sa mayā śiṣyo medhāvī madhusūdana 14019036c papraccha punar evemaṁ mokṣadharmaṁ sudurvacam 14019037a bhuktaṁ bhuktaṁ katham idam annaṁ koṣṭhe vipacyate 14019037c kathaṁ rasatvaṁ vrajati śoṇitaṁ jāyate katham 14019037e tathā māṁsaṁ ca medaś ca snāyvasthīni ca poṣati 14019038a katham etāni sarvāṇi śarīrāṇi śarīriṇām 14019038c vardhante vardhamānasya vardhate ca kathaṁ balam 14019038e nirojasāṁ niṣkramaṇaṁ malānāṁ ca pr̥thak pr̥thak 14019039a kuto vāyaṁ praśvasiti ucchvasity api vā punaḥ 14019039c kaṁ ca deśam adhiṣṭhāya tiṣṭhaty ātmāyam ātmani 14019040a jīvaḥ kāyaṁ vahati cec ceṣṭayānaḥ kalevaram 14019040c kiṁvarṇaṁ kīdr̥śaṁ caiva niveśayati vai manaḥ 14019040e yāthātathyena bhagavan vaktum arhasi me ’nagha 14019041a iti saṁparipr̥ṣṭo ’haṁ tena vipreṇa mādhava 14019041c pratyabruvaṁ mahābāho yathāśrutam ariṁdama 14019042a yathā svakoṣṭhe prakṣipya koṣṭhaṁ bhāṇḍamanā bhavet 14019042c tathā svakāye prakṣipya mano dvārair aniścalaiḥ 14019042e ātmānaṁ tatra mārgeta pramādaṁ parivarjayet 14019043a evaṁ satatam udyuktaḥ prītātmā nacirād iva 14019043c āsādayati tad brahma yad dr̥ṣṭvā syāt pradhānavit 14019044a na tv asau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ 14019044c manasaiva pradīpena mahān ātmani dr̥śyate 14019045a sarvataḥpāṇipādaṁ taṁ sarvatokṣiśiromukham 14019045c jīvo niṣkrāntam ātmānaṁ śarīrāt saṁprapaśyati 14019046a sa tad utsr̥jya dehaṁ svaṁ dhārayan brahma kevalam 14019046c ātmānam ālokayati manasā prahasann iva 14019047a idaṁ sarvarahasyaṁ te mayoktaṁ dvijasattama 14019047c āpr̥cche sādhayiṣyāmi gaccha śiṣya yathāsukham 14019048a ity uktaḥ sa tadā kr̥ṣṇa mayā śiṣyo mahātapāḥ 14019048c agacchata yathākāmaṁ brāhmaṇaś chinnasaṁśayaḥ 14019049 vāsudeva uvāca 14019049a ity uktvā sa tadā vākyaṁ māṁ pārtha dvijapuṁgavaḥ 14019049c mokṣadharmāśritaḥ samyak tatraivāntaradhīyata 14019050a kaccid etat tvayā pārtha śrutam ekāgracetasā 14019050c tadāpi hi rathasthas tvaṁ śrutavān etad eva hi 14019051a naitat pārtha suvijñeyaṁ vyāmiśreṇeti me matiḥ 14019051c nareṇākr̥tasaṁjñena vidagdhenākr̥tātmanā 14019052a surahasyam idaṁ proktaṁ devānāṁ bharatarṣabha 14019052c kaccin nedaṁ śrutaṁ pārtha martyenānyena kena cit 14019053a na hy etac chrotum arho ’nyo manuṣyas tvām r̥te ’nagha 14019053c naitad adya suvijñeyaṁ vyāmiśreṇāntarātmanā 14019054a kriyāvadbhir hi kaunteya devalokaḥ samāvr̥taḥ 14019054c na caitad iṣṭaṁ devānāṁ martyai rūpanivartanam 14019055a parā hi sā gatiḥ pārtha yat tad brahma sanātanam 14019055c yatrāmr̥tatvaṁ prāpnoti tyaktvā duḥkhaṁ sadā sukhī 14019056a evaṁ hi dharmam āsthāya ye ’pi syuḥ pāpayonayaḥ 14019056c striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim 14019057a kiṁ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ 14019057c svadharmaratayo nityaṁ brahmalokaparāyaṇāḥ 14019058a hetumac caitad uddiṣṭam upāyāś cāsya sādhane 14019058c siddheḥ phalaṁ ca mokṣaś ca duḥkhasya ca vinirṇayaḥ 14019058e ataḥ paraṁ sukhaṁ tv anyat kiṁ nu syād bharatarṣabha 14019059a śrutavāñ śraddadhānaś ca parākrāntaś ca pāṇḍava 14019059c yaḥ parityajate martyo lokatantram asāravat 14019059e etair upāyaiḥ sa kṣipraṁ parāṁ gatim avāpnuyāt 14019060a etāvad eva vaktavyaṁ nāto bhūyo ’sti kiṁ cana 14019060c ṣaṇmāsān nityayuktasya yogaḥ pārtha pravartate 14020001 vāsudeva uvāca 14020001a atrāpy udāharantīmam itihāsaṁ purātanam 14020001c daṁpatyoḥ pārtha saṁvādam abhayaṁ nāma nāmataḥ 14020002a brāhmaṇī brāhmaṇaṁ kaṁ cij jñānavijñānapāragam 14020002c dr̥ṣṭvā vivikta āsīnaṁ bhāryā bhartāram abravīt 14020003a kaṁ nu lokaṁ gamiṣyāmi tvām ahaṁ patim āśritā 14020003c nyastakarmāṇam āsīnaṁ kīnāśam avicakṣaṇam 14020004a bhāryāḥ patikr̥tām̐l lokān āpnuvantīti naḥ śrutam 14020004c tvām ahaṁ patim āsādya kāṁ gamiṣyāmi vai gatim 14020005a evam uktaḥ sa śāntātmā tām uvāca hasann iva 14020005c subhage nābhyasūyāmi vākyasyāsya tavānaghe 14020006a grāhyaṁ dr̥śyaṁ ca śrāvyaṁ ca yad idaṁ karma vidyate 14020006c etad eva vyavasyanti karma karmeti karmiṇaḥ 14020007a moham eva niyacchanti karmaṇā jñānavarjitāḥ 14020007c naiṣkarmyaṁ na ca loke ’smin maurtam ity upalabhyate 14020008a karmaṇā manasā vācā śubhaṁ vā yadi vāśubham 14020008c janmādimūrtibhedānāṁ karma bhūteṣu vartate 14020009a rakṣobhir vadhyamāneṣu dr̥śyadravyeṣu karmasu 14020009c ātmastham ātmanā tena dr̥ṣṭam āyatanaṁ mayā 14020010a yatra tad brahma nirdvaṁdvaṁ yatra somaḥ sahāgninā 14020010c vyavāyaṁ kurute nityaṁ dhīro bhūtāni dhārayan 14020011a yatra brahmādayo yuktās tad akṣaram upāsate 14020011c vidvāṁsaḥ suvratā yatra śāntātmāno jitendriyāḥ 14020012a ghrāṇena na tad āghreyaṁ na tad ādyaṁ ca jihvayā 14020012c sparśena ca na tat spr̥śyaṁ manasā tv eva gamyate 14020013a cakṣuṣā na viṣahyaṁ ca yat kiṁ cic chravaṇāt param 14020013c agandham arasasparśam arūpāśabdam avyayam 14020014a yataḥ pravartate tantraṁ yatra ca pratitiṣṭhati 14020014c prāṇo ’pānaḥ samānaś ca vyānaś codāna eva ca 14020015a tata eva pravartante tam eva praviśanti ca 14020015c samānavyānayor madhye prāṇāpānau viceratuḥ 14020016a tasmin supte pralīyete samāno vyāna eva ca 14020016c apānaprāṇayor madhye udāno vyāpya tiṣṭhati 14020016e tasmāc chayānaṁ puruṣaṁ prāṇāpānau na muñcataḥ 14020017a prāṇān āyamyate yena tam udānaṁ pracakṣate 14020017c tasmāt tapo vyavasyanti tadbhavaṁ brahmavādinaḥ 14020018a teṣām anyonyabhakṣāṇāṁ sarveṣāṁ dehacāriṇām 14020018c agnir vaiśvānaro madhye saptadhā vihito ’ntarā 14020019a ghrāṇaṁ jihvā ca cakṣuś ca tvak ca śrotraṁ ca pañcamam 14020019c mano buddhiś ca saptaitā jihvā vaiśvānarārciṣaḥ 14020020a ghreyaṁ peyaṁ ca dr̥śyaṁ ca spr̥śyaṁ śravyaṁ tathaiva ca 14020020c mantavyam atha boddhavyaṁ tāḥ sapta samidho mama 14020021a ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ 14020021c mantā boddhā ca saptaite bhavanti paramartvijaḥ 14020022a ghreye peye ca dr̥śye ca spr̥śye śravye tathaiva ca 14020022c havīṁṣy agniṣu hotāraḥ saptadhā sapta saptasu 14020022e samyak prakṣipya vidvāṁso janayanti svayoniṣu 14020023a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 14020023c mano buddhiś ca saptaite yonir ity eva śabditāḥ 14020024a havirbhūtā guṇāḥ sarve praviśanty agnijaṁ mukham 14020024c antarvāsam uṣitvā ca jāyante svāsu yoniṣu 14020024e tatraiva ca nirudhyante pralaye bhūtabhāvane 14020025a tataḥ saṁjāyate gandhas tataḥ saṁjāyate rasaḥ 14020025c tataḥ saṁjāyate rūpaṁ tataḥ sparśo ’bhijāyate 14020026a tataḥ saṁjāyate śabdaḥ saṁśayas tatra jāyate 14020026c tataḥ saṁjāyate niṣṭhā janmaitat saptadhā viduḥ 14020027a anenaiva prakāreṇa pragr̥hītaṁ purātanaiḥ 14020027c pūrṇāhutibhir āpūrṇās te ’bhipūryanti tejasā 14021001 brāhmaṇa uvāca 14021001a atrāpy udāharantīmam itihāsaṁ purātanam 14021001c nibodha daśahotr̥̄ṇāṁ vidhānam iha yādr̥śam 14021002a sarvam evātra vijñeyaṁ cittaṁ jñānam avekṣate 14021002c retaḥ śarīrabhr̥tkāye vijñātā tu śarīrabhr̥t 14021003a śarīrabhr̥d gārhapatyas tasmād anyaḥ praṇīyate 14021003c tataś cāhavanīyas tu tasmin saṁkṣipyate haviḥ 14021004a tato vācaspatir jajñe samānaḥ paryavekṣate 14021004c rūpaṁ bhavati vai vyaktaṁ tad anudravate manaḥ 14021005 brāhmaṇy uvāca 14021005a kasmād vāg abhavat pūrvaṁ kasmāt paścān mano ’bhavat 14021005c manasā cintitaṁ vākyaṁ yadā samabhipadyate 14021006a kena vijñānayogena matiś cittaṁ samāsthitā 14021006c samunnītā nādhyagacchat ko vaināṁ pratiṣedhati 14021007 brāhmaṇa uvāca 14021007a tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām 14021007c tāṁ matiṁ manasaḥ prāhur manas tasmād avekṣate 14021008a praśnaṁ tu vāṅmanasor māṁ yasmāt tvam anupr̥cchasi 14021008c tasmāt te vartayiṣyāmi tayor eva samāhvayam 14021009a ubhe vāṅmanasī gatvā bhūtātmānam apr̥cchatām 14021009c āvayoḥ śreṣṭham ācakṣva chindhi nau saṁśayaṁ vibho 14021010a mana ity eva bhagavāṁs tadā prāha sarasvatīm 14021010c ahaṁ vai kāmadhuk tubhyam iti taṁ prāha vāg atha 14021011a sthāvaraṁ jaṅgamaṁ caiva viddhy ubhe manasī mama 14021011c sthāvaraṁ matsakāśe vai jaṅgamaṁ viṣaye tava 14021012a yas tu te viṣayaṁ gacchen mantro varṇaḥ svaro ’pi vā 14021012c tan mano jaṅgamaṁ nāma tasmād asi garīyasī 14021013a yasmād asi ca mā vocaḥ svayam abhyetya śobhane 14021013c tasmād ucchvāsam āsādya na vakṣyasi sarasvati 14021014a prāṇāpānāntare devī vāg vai nityaṁ sma tiṣṭhati 14021014c preryamāṇā mahābhāge vinā prāṇam apānatī 14021014e prajāpatim upādhāvat prasīda bhagavann iti 14021015a tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ 14021015c tasmād ucchvāsam āsādya na vāg vadati karhi cit 14021016a ghoṣiṇī jātanirghoṣā nityam eva pravartate 14021016c tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī 14021017a gaur iva prasravaty eṣā rasam uttamaśālinī 14021017c satataṁ syandate hy eṣā śāśvataṁ brahmavādinī 14021018a divyādivyaprabhāvena bhāratī gauḥ śucismite 14021018c etayor antaraṁ paśya sūkṣmayoḥ syandamānayoḥ 14021019a anutpanneṣu vākyeṣu codyamānā sisr̥kṣayā 14021019c kiṁ nu pūrvaṁ tato devī vyājahāra sarasvatī 14021020a prāṇena yā saṁbhavate śarīre; prāṇād apānaṁ pratipadyate ca 14021020c udānabhūtā ca visr̥jya dehaṁ; vyānena sarvaṁ divam āvr̥ṇoti 14021021a tataḥ samāne pratitiṣṭhatīha; ity eva pūrvaṁ prajajalpa cāpi 14021021c tasmān manaḥ sthāvaratvād viśiṣṭaṁ; tathā devī jaṅgamatvād viśiṣṭā 14022001 brāhmaṇa uvāca 14022001a atrāpy udāharantīmam itihāsaṁ purātanam 14022001c subhage saptahotr̥̄ṇāṁ vidhānam iha yādr̥śam 14022002a ghrāṇaṁ cakṣuś ca jihvā ca tvak śrotraṁ caiva pañcamam 14022002c mano buddhiś ca saptaite hotāraḥ pr̥thag āśritāḥ 14022003a sūkṣme ’vakāśe santas te na paśyantītaretaram 14022003c etān vai saptahotr̥̄ṁs tvaṁ svabhāvād viddhi śobhane 14022004 brāhmaṇy uvāca 14022004a sūkṣme ’vakāśe santas te kathaṁ nānyonyadarśinaḥ 14022004c kathaṁsvabhāvā bhagavann etad ācakṣva me vibho 14022005 brāhmaṇa uvāca 14022005a guṇājñānam avijñānaṁ guṇijñānam abhijñatā 14022005c parasparaguṇān ete na vijānanti karhi cit 14022006a jihvā cakṣus tathā śrotraṁ tvaṅ mano buddhir eva ca 14022006c na gandhān adhigacchanti ghrāṇas tān adhigacchati 14022007a ghrāṇaṁ cakṣus tathā śrotraṁ tvaṅ mano buddhir eva ca 14022007c na rasān adhigacchanti jihvā tān adhigacchati 14022008a ghrāṇaṁ jihvā tathā śrotraṁ tvaṅ mano buddhir eva ca 14022008c na rūpāṇy adhigacchanti cakṣus tāny adhigacchati 14022009a ghrāṇaṁ jihvā ca cakṣuś ca śrotraṁ buddhir manas tathā 14022009c na sparśān adhigacchanti tvak ca tān adhigacchati 14022010a ghrāṇaṁ jihvā ca cakṣuś ca tvaṅ mano buddhir eva ca 14022010c na śabdān adhigacchanti śrotraṁ tān adhigacchati 14022011a ghrāṇaṁ jihvā ca cakṣuś ca tvak śrotraṁ buddhir eva ca 14022011c saṁśayān nādhigacchanti manas tān adhigacchati 14022012a ghrāṇaṁ jihvā ca cakṣuś ca tvak śrotraṁ mana eva ca 14022012c na niṣṭhām adhigacchanti buddhis tām adhigacchati 14022013a atrāpy udāharantīmam itihāsaṁ purātanam 14022013c indriyāṇāṁ ca saṁvādaṁ manasaś caiva bhāmini 14022014 mana uvāca 14022014a na ghrāti mām r̥te ghrāṇaṁ rasaṁ jihvā na budhyate 14022014c rūpaṁ cakṣur na gr̥hṇāti tvak sparśaṁ nāvabudhyate 14022015a na śrotraṁ budhyate śabdaṁ mayā hīnaṁ kathaṁ cana 14022015c pravaraṁ sarvabhūtānām aham asmi sanātanam 14022016a agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ 14022016c indriyāṇi na bhāsante mayā hīnāni nityaśaḥ 14022017a kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ 14022017c guṇārthān nādhigacchanti mām r̥te sarvajantavaḥ 14022018 indriyāṇy ūcuḥ 14022018a evam etad bhavet satyaṁ yathaitan manyate bhavān 14022018c r̥te ’smān asmadarthāṁs tu bhogān bhuṅkte bhavān yadi 14022019a yady asmāsu pralīneṣu tarpaṇaṁ prāṇadhāraṇam 14022019c bhogān bhuṅkṣe rasān bhuṅkṣe yathaitan manyate tathā 14022020a atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca 14022020c yadi saṁkalpamātreṇa bhuṅkte bhogān yathārthavat 14022021a atha cen manyase siddhim asmadartheṣu nityadā 14022021c ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā 14022022a śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā 14022022c tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca 14022023a balavanto hy aniyamā niyamā durbalīyasām 14022023c bhogān apūrvān ādatsva nocchiṣṭaṁ bhoktum arhasi 14022024a yathā hi śiṣyaḥ śāstāraṁ śrutyartham abhidhāvati 14022024c tataḥ śrutam upādāya śrutārtham upatiṣṭhati 14022025a viṣayān evam asmābhir darśitān abhimanyase 14022025c anāgatān atītāṁś ca svapne jāgaraṇe tathā 14022026a vaimanasyaṁ gatānāṁ ca jantūnām alpacetasām 14022026c asmadarthe kr̥te kārye dr̥śyate prāṇadhāraṇam 14022027a bahūn api hi saṁkalpān matvā svapnān upāsya ca 14022027c bubhukṣayā pīḍyamāno viṣayān eva dhāvasi 14022028a agāram advāram iva praviśya; saṁkalpabhogo viṣayān avindan 14022028c prāṇakṣaye śāntim upaiti nityaṁ; dārukṣaye ’gnir jvalito yathaiva 14022029a kāmaṁ tu naḥ sveṣu guṇeṣu saṅgaḥ; kāmaṁ ca nānyonyaguṇopalabdhiḥ 14022029c asmān r̥te nāsti tavopalabdhis; tvām apy r̥te ’smān na bhajeta harṣaḥ 14023001 brāhmaṇa uvāca 14023001a atrāpy udāharantīmam itihāsaṁ purātanam 14023001c subhage pañcahotr̥̄ṇāṁ vidhānam iha yādr̥śam 14023002a prāṇāpānāv udānaś ca samāno vyāna eva ca 14023002c pañcahotr̥̄n athaitān vai paraṁ bhāvaṁ vidur budhāḥ 14023003 brāhmaṇy uvāca 14023003a svabhāvāt sapta hotāra iti te pūrvikā matiḥ 14023003c yathā vai pañca hotāraḥ paro bhāvas tathocyatām 14023004 brāhmaṇa uvāca 14023004a prāṇena saṁbhr̥to vāyur apāno jāyate tataḥ 14023004c apāne saṁbhr̥to vāyus tato vyānaḥ pravartate 14023005a vyānena saṁbhr̥to vāyus tatodānaḥ pravartate 14023005c udāne saṁbhr̥to vāyuḥ samānaḥ saṁpravartate 14023006a te ’pr̥cchanta purā gatvā pūrvajātaṁ prajāpatim 14023006c yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati 14023007 brahmovāca 14023007a yasmin pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023007c yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāmaḥ 14023008 prāṇa uvāca 14023008a mayi pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023008c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṁ paśyata māṁ pralīnam 14023009 brāhmaṇa uvāca 14023009a prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha 14023009c samānaś cāpy udānaś ca vaco ’brūtāṁ tataḥ śubhe 14023010a na tvaṁ sarvam idaṁ vyāpya tiṣṭhasīha yathā vayam 14023010c na tvaṁ śreṣṭho ’si naḥ prāṇa apāno hi vaśe tava 14023010e pracacāra punaḥ prāṇas tam apāno ’bhyabhāṣata 14023011a mayi pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023011c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṁ paśyata māṁ pralīnam 14023012a vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ 14023012c apāna na tvaṁ śreṣṭho ’si prāṇo hi vaśagas tava 14023013a apānaḥ pracacārātha vyānas taṁ punar abravīt 14023013c śreṣṭho ’ham asmi sarveṣāṁ śrūyatāṁ yena hetunā 14023014a mayi pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023014c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṁ paśyata māṁ pralīnam 14023015a prālīyata tato vyānaḥ punaś ca pracacāra ha 14023015c prāṇāpānāv udānaś ca samānaś ca tam abruvan 14023015e na tvaṁ śreṣṭho ’si no vyāna samāno hi vaśe tava 14023016a pracacāra punar vyānaḥ samānaḥ punar abravīt 14023016c śreṣṭho ’ham asmi sarveṣāṁ śrūyatāṁ yena hetunā 14023017a mayi pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023017c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṁ paśyata māṁ pralīnam 14023018a tataḥ samānaḥ prālilye punaś ca pracacāra ha 14023018c prāṇāpānāv udānaś ca vyānaś caiva tam abruvan 14023018e samāna na tvaṁ śreṣṭho ’si vyāna eva vaśe tava 14023019a samānaḥ pracacārātha udānas tam uvāca ha 14023019c śreṣṭho ’ham asmi sarveṣāṁ śrūyatāṁ yena hetunā 14023020a mayi pralīne pralayaṁ vrajanti; sarve prāṇāḥ prāṇabhr̥tāṁ śarīre 14023020c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṁ paśyata māṁ pralīnam 14023021a tataḥ prālīyatodānaḥ punaś ca pracacāra ha 14023021c prāṇāpānau samānaś ca vyānaś caiva tam abruvan 14023021e udāna na tvaṁ śreṣṭho ’si vyāna eva vaśe tava 14023022a tatas tān abravīd brahmā samavetān prajāpatiḥ 14023022c sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ 14023022e sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ 14023023a ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ 14023023c eka eva mamaivātmā bahudhāpy upacīyate 14023024a parasparasya suhr̥do bhāvayantaḥ parasparam 14023024c svasti vrajata bhadraṁ vo dhārayadhvaṁ parasparam 14024001 brāhmaṇa uvāca 14024001a atrāpy udāharantīmam itihāsaṁ purātanam 14024001c nāradasya ca saṁvādam r̥ṣer devamatasya ca 14024002 devamata uvāca 14024002a jantoḥ saṁjāyamānasya kiṁ nu pūrvaṁ pravartate 14024002c prāṇo ’pānaḥ samāno vā vyāno vodāna eva ca 14024003 nārada uvāca 14024003a yenāyaṁ sr̥jyate jantus tato ’nyaḥ pūrvam eti tam 14024003c prāṇadvaṁdvaṁ ca vijñeyaṁ tiryagaṁ cordhvagaṁ ca yat 14024004 devamata uvāca 14024004a kenāyaṁ sr̥jyate jantuḥ kaś cānyaḥ pūrvam eti tam 14024004c prāṇadvaṁdvaṁ ca me brūhi tiryag ūrdhvaṁ ca niścayāt 14024005 nārada uvāca 14024005a saṁkalpāj jāyate harṣaḥ śabdād api ca jāyate 14024005c rasāt saṁjāyate cāpi rūpād api ca jāyate 14024006a sparśāt saṁjāyate cāpi gandhād api ca jāyate 14024006c etad rūpam udānasya harṣo mithunasaṁbhavaḥ 14024007a kāmāt saṁjāyate śukraṁ kāmāt saṁjāyate rasaḥ 14024007c samānavyānajanite sāmānye śukraśoṇite 14024008a śukrāc choṇitasaṁsr̥ṣṭāt pūrvaṁ prāṇaḥ pravartate 14024008c prāṇena vikr̥te śukre tato ’pānaḥ pravartate 14024009a prāṇāpānāv idaṁ dvaṁdvam avāk cordhvaṁ ca gacchataḥ 14024009c vyānaḥ samānaś caivobhau tiryag dvaṁdvatvam ucyate 14024010a agnir vai devatāḥ sarvā iti vedasya śāsanam 14024010c saṁjāyate brāhmaṇeṣu jñānaṁ buddhisamanvitam 14024011a tasya dhūmas tamorūpaṁ rajo bhasma suretasaḥ 14024011c sattvaṁ saṁjāyate tasya yatra prakṣipyate haviḥ 14024012a āghārau samāno vyānaś ca iti yajñavido viduḥ 14024012c prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ 14024012e etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024013a nirdvaṁdvam iti yat tv etat tan me nigadataḥ śr̥ṇu 14024014a ahorātram idaṁ dvaṁdvaṁ tayor madhye hutāśanaḥ 14024014c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024015a ubhe caivāyane dvaṁdvaṁ tayor madhye hutāśanaḥ 14024015c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024016a ubhe satyānr̥te dvaṁdvaṁ tayor madhye hutāśanaḥ 14024016c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024017a ubhe śubhāśubhe dvaṁdvaṁ tayor madhye hutāśanaḥ 14024017c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024018a sac cāsac caiva tad dvaṁdvaṁ tayor madhye hutāśanaḥ 14024018c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14024019a prathamaṁ samāno vyāno vyasyate karma tena tat 14024019c tr̥tīyaṁ tu samānena punar eva vyavasyate 14024020a śāntyarthaṁ vāmadevaṁ ca śāntir brahma sanātanam 14024020c etad rūpam udānasya paramaṁ brāhmaṇā viduḥ 14025001 brāhmaṇa uvāca 14025001a atrāpy udāharantīmam itihāsaṁ purātanam 14025001c cāturhotravidhānasya vidhānam iha yādr̥śam 14025002a tasya sarvasya vidhivad vidhānam upadekṣyate 14025002c śr̥ṇu me gadato bhadre rahasyam idam uttamam 14025003a karaṇaṁ karma kartā ca mokṣa ity eva bhāmini 14025003c catvāra ete hotāro yair idaṁ jagad āvr̥tam 14025004a hotr̥̄ṇāṁ sādhanaṁ caiva śr̥ṇu sarvam aśeṣataḥ 14025004c ghrāṇaṁ jihvā ca cakṣuś ca tvak ca śrotraṁ ca pañcamam 14025004e mano buddhiś ca saptaite vijñeyā guṇahetavaḥ 14025005a gandho rasaś ca rūpaṁ ca śabdaḥ sparśaś ca pañcamaḥ 14025005c mantavyam atha boddhavyaṁ saptaite karmahetavaḥ 14025006a ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ 14025006c mantā boddhā ca saptaite vijñeyāḥ kartr̥hetavaḥ 14025007a svaguṇaṁ bhakṣayanty ete guṇavantaḥ śubhāśubham 14025007c ahaṁ ca nirguṇo ’treti saptaite mokṣahetavaḥ 14025008a viduṣāṁ budhyamānānāṁ svaṁ svaṁ sthānaṁ yathāvidhi 14025008c guṇās te devatābhūtāḥ satataṁ bhuñjate haviḥ 14025009a adan hy avidvān annāni mamatvenopapadyate 14025009c ātmārthaṁ pācayan nityaṁ mamatvenopahanyate 14025010a abhakṣyabhakṣaṇaṁ caiva madyapānaṁ ca hanti tam 14025010c sa cānnaṁ hanti tac cānnaṁ sa hatvā hanyate budhaḥ 14025011a attā hy annam idaṁ vidvān punar janayatīśvaraḥ 14025011c sa cānnāj jāyate tasmin sūkṣmo nāma vyatikramaḥ 14025012a manasā gamyate yac ca yac ca vācā nirudyate 14025012c śrotreṇa śrūyate yac ca cakṣuṣā yac ca dr̥śyate 14025013a sparśena spr̥śyate yac ca ghrāṇena ghrāyate ca yat 14025013c manaḥṣaṣṭhāni saṁyamya havīṁṣy etāni sarvaśaḥ 14025014a guṇavatpāvako mahyaṁ dīpyate havyavāhanaḥ 14025014c yogayajñaḥ pravr̥tto me jñānabrahmamanodbhavaḥ 14025014e prāṇastotro ’pānaśastraḥ sarvatyāgasudakṣiṇaḥ 14025015a karmānumantā brahmā me kartādhvaryuḥ kr̥tastutiḥ 14025015c kr̥tapraśāstā tac chāstram apavargo ’sya dakṣiṇā 14025016a r̥caś cāpy atra śaṁsanti nārāyaṇavido janāḥ 14025016c nārāyaṇāya devāya yad abadhnan paśūn purā 14025017a tatra sāmāni gāyanti tāni cāhur nidarśanam 14025017c devaṁ nārāyaṇaṁ bhīru sarvātmānaṁ nibodha me 14026001 brāhmaṇa uvāca 14026001a ekaḥ śāstā na dvitīyo ’sti śāstā; yathā niyukto ’smi tathā carāmi 14026001c hr̥dy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam 14026002a eko gurur nāsti tato dvitīyo; yo hr̥cchayas tam aham anubravīmi 14026002c tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva 14026003a eko bandhur nāsti tato dvitīyo; yo hr̥cchayas tam aham anubravīmi 14026003c tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti 14026004a ekaḥ śrotā nāsti tato dvitīyo; yo hr̥cchayas tam aham anubravīmi 14026004c tasmin gurau guruvāsaṁ niruṣya; śakro gataḥ sarvalokāmaratvam 14026005a eko dveṣṭā nāsti tato dvitīyo; yo hr̥cchayas tam aham anubravīmi 14026005c tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva 14026006a atrāpy udāharantīmam itihāsaṁ purātanam 14026006c prajāpatau pannagānāṁ devarṣīṇāṁ ca saṁvidam 14026007a devarṣayaś ca nāgāś ca asurāś ca prajāpatim 14026007c paryapr̥cchann upāsīnāḥ śreyo naḥ procyatām iti 14026008a teṣāṁ provāca bhagavāñ śreyaḥ samanupr̥cchatām 14026008c om ity ekākṣaraṁ brahma te śrutvā prādravan diśaḥ 14026009a teṣāṁ prādravamāṇānām upadeśārtham ātmanaḥ 14026009c sarpāṇāṁ daśane bhāvaḥ pravr̥ttaḥ pūrvam eva tu 14026010a asurāṇāṁ pravr̥ttas tu dambhabhāvaḥ svabhāvajaḥ 14026010c dānaṁ devā vyavasitā damam eva maharṣayaḥ 14026011a ekaṁ śāstāram āsādya śabdenaikena saṁskr̥tāḥ 14026011c nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ 14026012a śr̥ṇoty ayaṁ procyamānaṁ gr̥hṇāti ca yathātatham 14026012c pr̥cchatas tāvato bhūyo gurur anyo ’numanyate 14026013a tasya cānumate karma tataḥ paścāt pravartate 14026013c gurur boddhā ca śatruś ca dveṣṭā ca hr̥di saṁśritaḥ 14026014a pāpena vicaram̐l loke pāpacārī bhavaty ayam 14026014c śubhena vicaram̐l loke śubhacārī bhavaty uta 14026015a kāmacārī tu kāmena ya indriyasukhe rataḥ 14026015c vratacārī sadaivaiṣa ya indriyajaye rataḥ 14026016a apetavratakarmā tu kevalaṁ brahmaṇi śritaḥ 14026016c brahmabhūtaś caram̐l loke brahmacārī bhavaty ayam 14026017a brahmaiva samidhas tasya brahmāgnir brahmasaṁstaraḥ 14026017c āpo brahma gurur brahma sa brahmaṇi samāhitaḥ 14026018a etad etādr̥śaṁ sūkṣmaṁ brahmacaryaṁ vidur budhāḥ 14026018c viditvā cānvapadyanta kṣetrajñenānudarśinaḥ 14027001 brāhmaṇa uvāca 14027001a saṁkalpadaṁśamaśakaṁ śokaharṣahimātapam 14027001c mohāndhakāratimiraṁ lobhavyālasarīsr̥pam 14027002a viṣayaikātyayādhvānaṁ kāmakrodhavirodhakam 14027002c tad atītya mahādurgaṁ praviṣṭo ’smi mahad vanam 14027003 brāhmaṇy uvāca 14027003a kva tad vanaṁ mahāprājña ke vr̥kṣāḥ saritaś ca kāḥ 14027003c girayaḥ parvatāś caiva kiyaty adhvani tad vanam 14027004 brāhmaṇa uvāca 14027004a na tad asti pr̥thagbhāve kiṁ cid anyat tataḥ samam 14027004c na tad asty apr̥thagbhāve kiṁ cid dūrataraṁ tataḥ 14027005a tasmād dhrasvataraṁ nāsti na tato ’sti br̥hattaram 14027005c nāsti tasmād duḥkhataraṁ nāsty anyat tatsamaṁ sukham 14027006a na tat praviśya śocanti na prahr̥ṣyanti ca dvijāḥ 14027006c na ca bibhyati keṣāṁ cit tebhyo bibhyati ke ca na 14027007a tasmin vane sapta mahādrumāś ca; phalāni saptātithayaś ca sapta 14027007c saptāśramāḥ sapta samādhayaś ca; dīkṣāś ca saptaitad araṇyarūpam 14027008a pañcavarṇāni divyāni puṣpāṇi ca phalāni ca 14027008c sr̥jantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam 14027009a suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca 14027009c sr̥jantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam 14027010a caturvarṇāni divyāni puṣpāṇi ca phalāni ca 14027010c sr̥jantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam 14027011a śaṁkarāṇi trivarṇāni puṣpāṇi ca phalāni ca 14027011c sr̥jantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam 14027012a surabhīṇy ekavarṇāni puṣpāṇi ca phalāni ca 14027012c sr̥jantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam 14027013a bahūny avyaktavarṇāni puṣpāṇi ca phalāni ca 14027013c visr̥jantau mahāvr̥kṣau tad vanaṁ vyāpya tiṣṭhataḥ 14027014a eko hy agniḥ sumanā brāhmaṇo ’tra; pañcendriyāṇi samidhaś cātra santi 14027014c tebhyo mokṣāḥ sapta bhavanti dīkṣā; guṇāḥ phalāny atithayaḥ phalāśāḥ 14027015a ātithyaṁ pratigr̥hṇanti tatra sapta maharṣayaḥ 14027015c arciteṣu pralīneṣu teṣv anyad rocate vanam 14027016a pratijñāvr̥kṣam aphalaṁ śānticchāyāsamanvitam 14027016c jñānāśrayaṁ tr̥ptitoyam antaḥkṣetrajñabhāskaram 14027017a ye ’dhigacchanti tat santas teṣāṁ nāsti bhayaṁ punaḥ 14027017c ūrdhvaṁ cāvāk ca tiryak ca tasya nānto ’dhigamyate 14027018a sapta striyas tatra vasanti sadyo; avāṅmukhā bhānumatyo janitryaḥ 14027018c ūrdhvaṁ rasānāṁ dadate prajābhyaḥ; sarvān yathā sarvam anityatāṁ ca 14027019a tatraiva pratitiṣṭhanti punas tatrodayanti ca 14027019c sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha 14027020a yaśo varco bhagaś caiva vijayaḥ siddhitejasī 14027020c evam evānuvartante sapta jyotīṁṣi bhāskaram 14027021a girayaḥ parvatāś caiva santi tatra samāsataḥ 14027021c nadyaś ca sarito vāri vahantyo brahmasaṁbhavam 14027022a nadīnāṁ saṁgamas tatra vaitānaḥ samupahvare 14027022c svātmatr̥ptā yato yānti sākṣād dāntāḥ pitāmaham 14027023a kr̥śāśāḥ suvratāśāś ca tapasā dagdhakilbiṣāḥ 14027023c ātmany ātmānam āveśya brahmāṇaṁ samupāsate 14027024a r̥cam apy atra śaṁsanti vidyāraṇyavido janāḥ 14027024c tad araṇyam abhipretya yathādhīram ajāyata 14027025a etad etādr̥śaṁ divyam araṇyaṁ brāhmaṇā viduḥ 14027025c viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam 14028001 brāhmaṇa uvāca 14028001a gandhān na jighrāmi rasān na vedmi; rūpaṁ na paśyāmi na ca spr̥śāmi 14028001c na cāpi śabdān vividhāñ śr̥ṇomi; na cāpi saṁkalpam upaimi kiṁ cit 14028002a arthān iṣṭān kāmayate svabhāvaḥ; sarvān dveṣyān pradviṣate svabhāvaḥ 14028002c kāmadveṣāv udbhavataḥ svabhāvāt; prāṇāpānau jantudehān niveśya 14028003a tebhyaś cānyāṁs teṣv anityāṁś ca bhāvān; bhūtātmānaṁ lakṣayeyaṁ śarīre 14028003c tasmiṁs tiṣṭhan nāsmi śakyaḥ kathaṁ cit; kāmakrodhābhyāṁ jarayā mr̥tyunā ca 14028004a akāmayānasya ca sarvakāmān; avidviṣāṇasya ca sarvadoṣān 14028004c na me svabhāveṣu bhavanti lepās; toyasya bindor iva puṣkareṣu 14028005a nityasya caitasya bhavanti nityā; nirīkṣamāṇasya bahūn svabhāvān 14028005c na sajjate karmasu bhogajālaṁ; divīva sūryasya mayūkhajālam 14028006a atrāpy udāharantīmam itihāsaṁ purātanam 14028006c adhvaryuyatisaṁvādaṁ taṁ nibodha yaśasvini 14028007a prokṣyamāṇaṁ paśuṁ dr̥ṣṭvā yajñakarmaṇy athābravīt 14028007c yatir adhvaryum āsīno hiṁseyam iti kutsayan 14028008a tam adhvaryuḥ pratyuvāca nāyaṁ chāgo vinaśyati 14028008c śreyasā yokṣyate jantur yadi śrutir iyaṁ tathā 14028009a yo hy asya pārthivo bhāgaḥ pr̥thivīṁ sa gamiṣyati 14028009c yad asya vārijaṁ kiṁ cid apas tat pratipadyate 14028010a sūryaṁ cakṣur diśaḥ śrotre prāṇo ’sya divam eva ca 14028010c āgame vartamānasya na me doṣo ’sti kaś cana 14028011 yatir uvāca 14028011a prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi 14028011c chāgārthe vartate yajño bhavataḥ kiṁ prayojanam 14028012a anu tvā manyatāṁ mātā pitā bhrātā sakhāpi ca 14028012c mantrayasvainam unnīya paravantaṁ viśeṣataḥ 14028013a ya evam anumanyeraṁs tān bhavān praṣṭum arhati 14028013c teṣām anumataṁ śrutvā śakyā kartuṁ vicāraṇā 14028014a prāṇā apy asya chāgasya prāpitās te svayoniṣu 14028014c śarīraṁ kevalaṁ śiṣṭaṁ niśceṣṭam iti me matiḥ 14028015a indhanasya tu tulyena śarīreṇa vicetasā 14028015c hiṁsā nirveṣṭukāmānām indhanaṁ paśusaṁjñitam 14028016a ahiṁsā sarvadharmāṇām iti vr̥ddhānuśāsanam 14028016c yad ahiṁsraṁ bhavet karma tat kāryam iti vidmahe 14028017a ahiṁseti pratijñeyaṁ yadi vakṣyāmy ataḥ param 14028017c śakyaṁ bahuvidhaṁ vaktuṁ bhavataḥ kāryadūṣaṇam 14028018a ahiṁsā sarvabhūtānāṁ nityam asmāsu rocate 14028018c pratyakṣataḥ sādhayāmo na parokṣam upāsmahe 14028019 adhvaryur uvāca 14028019a bhūmer gandhaguṇān bhuṅkṣe pibasy āpomayān rasān 14028019c jyotiṣāṁ paśyase rūpaṁ spr̥śasy anilajān guṇān 14028020a śr̥ṇoṣy ākāśajaṁ śabdaṁ manasā manyase matim 14028020c sarvāṇy etāni bhūtāni prāṇā iti ca manyase 14028021a prāṇādāne ca nityo ’si hiṁsāyāṁ vartate bhavān 14028021c nāsti ceṣṭā vinā hiṁsāṁ kiṁ vā tvaṁ manyase dvija 14028022 yatir uvāca 14028022a akṣaraṁ ca kṣaraṁ caiva dvaidhībhāvo ’yam ātmanaḥ 14028022c akṣaraṁ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate 14028023a prāṇo jihvā manaḥ sattvaṁ svabhāvo rajasā saha 14028023c bhāvair etair vimuktasya nirdvaṁdvasya nirāśiṣaḥ 14028024a samasya sarvabhūteṣu nirmamasya jitātmanaḥ 14028024c samantāt parimuktasya na bhayaṁ vidyate kva cit 14028025 adhvaryur uvāca 14028025a sadbhir eveha saṁvāsaḥ kāryo matimatāṁ vara 14028025c bhavato hi mataṁ śrutvā pratibhāti matir mama 14028026a bhagavan bhagavadbuddhyā pratibuddho bravīmy aham 14028026c mataṁ mantuṁ kratuṁ kartuṁ nāparādho ’sti me dvija 14028027 brāhmaṇa uvāca 14028027a upapattyā yatis tūṣṇīṁ vartamānas tataḥ param 14028027c adhvaryur api nirmohaḥ pracacāra mahāmakhe 14028028a evam etādr̥śaṁ mokṣaṁ susūkṣmaṁ brāhmaṇā viduḥ 14028028c viditvā cānutiṣṭhanti kṣetrajñenānudarśinā 14029001 brāhmaṇa uvāca 14029001a atrāpy udāharantīmam itihāsaṁ purātanam 14029001c kārtavīryasya saṁvādaṁ samudrasya ca bhāmini 14029002a kārtavīryārjuno nāma rājā bāhusahasravān 14029002c yena sāgaraparyantā dhanuṣā nirjitā mahī 14029003a sa kadā cit samudrānte vicaran baladarpitaḥ 14029003c avākirac charaśataiḥ samudram iti naḥ śrutam 14029004a taṁ samudro namaskr̥tya kr̥tāñjalir uvāca ha 14029004c mā muñca vīra nārācān brūhi kiṁ karavāṇi te 14029005a madāśrayāṇi bhūtāni tvadvisr̥ṣṭair maheṣubhiḥ 14029005c vadhyante rājaśārdūla tebhyo dehy abhayaṁ vibho 14029006 arjuna uvāca 14029006a matsamo yadi saṁgrāme śarāsanadharaḥ kva cit 14029006c vidyate taṁ mamācakṣva yaḥ samāsīta māṁ mr̥dhe 14029007 samudra uvāca 14029007a maharṣir jamadagnis te yadi rājan pariśrutaḥ 14029007c tasya putras tavātithyaṁ yathāvat kartum arhati 14029008a tataḥ sa rājā prayayau krodhena mahatā vr̥taḥ 14029008c sa tam āśramam āgamya rāmam evānvapadyata 14029009a sa rāmapratikūlāni cakāra saha bandhubhiḥ 14029009c āyāsaṁ janayām āsa rāmasya ca mahātmanaḥ 14029010a tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ 14029010c pradahad ripusainyāni tadā kamalalocane 14029011a tataḥ paraśum ādāya sa taṁ bāhusahasriṇam 14029011c ciccheda sahasā rāmo bāhuśākham iva drumam 14029012a taṁ hataṁ patitaṁ dr̥ṣṭvā sametāḥ sarvabāndhavāḥ 14029012c asīn ādāya śaktīś ca bhārgavaṁ paryavārayan 14029013a rāmo ’pi dhanur ādāya ratham āruhya satvaraḥ 14029013c visr̥jañ śaravarṣāṇi vyadhamat pārthivaṁ balam 14029014a tatas tu kṣatriyāḥ ke cij jamadagniṁ nihatya ca 14029014c viviśur giridurgāṇi mr̥gāḥ siṁhārditā iva 14029015a teṣāṁ svavihitaṁ karma tadbhayān nānutiṣṭhatām 14029015c prajā vr̥ṣalatāṁ prāptā brāhmaṇānām adarśanāt 14029016a ta ete dramiḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha 14029016c vr̥ṣalatvaṁ parigatā vyutthānāt kṣatradharmataḥ 14029017a tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ 14029017c dvijair utpāditaṁ kṣatraṁ jāmadagnyo nyakr̥ntata 14029018a ekaviṁśatimedhānte rāmaṁ vāg aśarīriṇī 14029018c divyā provāca madhurā sarvalokapariśrutā 14029019a rāma rāma nivartasva kaṁ guṇaṁ tāta paśyasi 14029019c kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ 14029020a tathaiva taṁ mahātmānam r̥cīkapramukhās tadā 14029020c pitāmahā mahābhāga nivartasvety athābruvan 14029021a pitur vadham amr̥ṣyaṁs tu rāmaḥ provāca tān r̥ṣīn 14029021c nārhantīha bhavanto māṁ nivārayitum ity uta 14029022 pitara ūcuḥ 14029022a nārhase kṣatrabandhūṁs tvaṁ nihantuṁ jayatāṁ vara 14029022c na hi yuktaṁ tvayā hantuṁ brāhmaṇena satā nr̥pān 14030001 pitara ūcuḥ 14030001a atrāpy udāharantīmam itihāsaṁ purātanam 14030001c śrutvā ca tat tathā kāryaṁ bhavatā dvijasattama 14030002a alarko nāma rājarṣir abhavat sumahātapāḥ 14030002c dharmajñaḥ satyasaṁdhaś ca mahātmā sumahāvrataḥ 14030003a sa sāgarāntāṁ dhanuṣā vinirjitya mahīm imām 14030003c kr̥tvā suduṣkaraṁ karma manaḥ sūkṣme samādadhe 14030004a sthitasya vr̥kṣamūle ’tha tasya cintā babhūva ha 14030004c utsr̥jya sumahad rājyaṁ sūkṣmaṁ prati mahāmate 14030005 alarka uvāca 14030005a manaso me balaṁ jātaṁ mano jitvā dhruvo jayaḥ 14030005c anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ 14030006a yad idaṁ cāpalān mūrteḥ sarvam etac cikīrṣati 14030006c manaḥ prati sutīkṣṇāgrān ahaṁ mokṣyāmi sāyakān 14030007 mana uvāca 14030007a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030007c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030008a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030008c tac chrutvā sa vicintyātha tato vacanam abravīt 14030009 alarka uvāca 14030009a āghrāya subahūn gandhāṁs tān eva pratigr̥dhyati 14030009c tasmād ghrāṇaṁ prati śarān pratimokṣyāmy ahaṁ śitān 14030010 ghrāṇa uvāca 14030010a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030010c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030011a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030011c tac chrutvā sa vicintyātha tato vacanam abravīt 14030012 alarka uvāca 14030012a iyaṁ svādūn rasān bhuktvā tān eva pratigr̥dhyati 14030012c tasmāj jihvāṁ prati śarān pratimokṣyāmy ahaṁ śitān 14030013 jihvovāca 14030013a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030013c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030014a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030014c tac chrutvā sa vicintyātha tato vacanam abravīt 14030015 alarka uvāca 14030015a spr̥ṣṭvā tvag vividhān sparśāṁs tān eva pratigr̥dhyati 14030015c tasmāt tvacaṁ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ 14030016 tvag uvāca 14030016a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030016c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030017a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030017c tac chrutvā sa vicintyātha tato vacanam abravīt 14030018 alarka uvāca 14030018a śrutvā vai vividhāñ śabdāṁs tān eva pratigr̥dhyati 14030018c tasmāc chrotraṁ prati śarān pratimokṣyāmy ahaṁ śitān 14030019 śrotra uvāca 14030019a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030019c tavaiva marma bhetsyanti tato hāsyasi jīvitam 14030020a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030020c tac chrutvā sa vicintyātha tato vacanam abravīt 14030021 alarka uvāca 14030021a dr̥ṣṭvā vai vividhān bhāvāṁs tān eva pratigr̥dhyati 14030021c tasmāc cakṣuḥ prati śarān pratimokṣyāmy ahaṁ śitān 14030022 cakṣur uvāca 14030022a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030022c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030023a anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi 14030023c tac chrutvā sa vicintyātha tato vacanam abravīt 14030024 alarka uvāca 14030024a iyaṁ niṣṭhā bahuvidhā prajñayā tv adhyavasyati 14030024c tasmād buddhiṁ prati śarān pratimokṣyāmy ahaṁ śitān 14030025 buddhir uvāca 14030025a neme bāṇās tariṣyanti mām alarka kathaṁ cana 14030025c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi 14030026 pitara ūcuḥ 14030026a tato ’larkas tapo ghoram āsthāyātha suduṣkaram 14030026c nādhyagacchat paraṁ śaktyā bāṇam eteṣu saptasu 14030026e susamāhitacetās tu tato ’cintayata prabhuḥ 14030027a sa vicintya ciraṁ kālam alarko dvijasattama 14030027c nādhyagacchat paraṁ śreyo yogān matimatāṁ varaḥ 14030028a sa ekāgraṁ manaḥ kr̥tvā niścalo yogam āsthitaḥ 14030028c indriyāṇi jaghānāśu bāṇenaikena vīryavān 14030028e yogenātmānam āviśya saṁsiddhiṁ paramāṁ yayau 14030029a vismitaś cāpi rājarṣir imāṁ gāthāṁ jagāda ha 14030029c aho kaṣṭaṁ yad asmābhiḥ pūrvaṁ rājyam anuṣṭhitam 14030029e iti paścān mayā jñātaṁ yogān nāsti paraṁ sukham 14030030a iti tvam api jānīhi rāma mā kṣatriyāñ jahi 14030030c tapo ghoram upātiṣṭha tataḥ śreyo ’bhipatsyase 14030031 brāhmaṇa uvāca 14030031a ity uktaḥ sa tapo ghoraṁ jāmadagnyaḥ pitāmahaiḥ 14030031c āsthitaḥ sumahābhāgo yayau siddhiṁ ca durgamām 14031001 brāhmaṇa uvāca 14031001a trayo vai ripavo loke nava vai guṇataḥ smr̥tāḥ 14031001c harṣaḥ stambho ’bhimānaś ca trayas te sāttvikā guṇāḥ 14031002a śokaḥ krodho ’tisaṁrambho rājasās te guṇāḥ smr̥tāḥ 14031002c svapnas tandrī ca mohaś ca trayas te tāmasā guṇāḥ 14031003a etān nikr̥tya dhr̥timān bāṇasaṁghair atandritaḥ 14031003c jetuṁ parān utsahate praśāntātmā jitendriyaḥ 14031004a atra gāthāḥ kīrtayanti purākalpavido janāḥ 14031004c ambarīṣeṇa yā gītā rājñā rājyaṁ praśāsatā 14031005a samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu 14031005c jagrāha tarasā rājyam ambarīṣa iti śrutiḥ 14031006a sa nigr̥hya mahādoṣān sādhūn samabhipūjya ca 14031006c jagāma mahatīṁ siddhiṁ gāthāṁ cemāṁ jagāda ha 14031007a bhūyiṣṭhaṁ me jitā doṣā nihatāḥ sarvaśatravaḥ 14031007c eko doṣo ’vaśiṣṭas tu vadhyaḥ sa na hato mayā 14031008a yena yukto jantur ayaṁ vaitr̥ṣṇyaṁ nādhigacchati 14031008c tr̥ṣṇārta iva nimnāni dhāvamāno na budhyate 14031009a akāryam api yeneha prayuktaḥ sevate naraḥ 14031009c taṁ lobham asibhis tīkṣṇair nikr̥ntantaṁ nikr̥ntata 14031010a lobhād dhi jāyate tr̥ṣṇā tataś cintā prasajyate 14031010c sa lipsamāno labhate bhūyiṣṭhaṁ rājasān guṇān 14031011a sa tair guṇaiḥ saṁhatadehabandhanaḥ; punaḥ punar jāyati karma cehate 14031011c janmakṣaye bhinnavikīrṇadehaḥ; punar mr̥tyuṁ gacchati janmani sve 14031012a tasmād enaṁ samyag avekṣya lobhaṁ; nigr̥hya dhr̥tyātmani rājyam icchet 14031012c etad rājyaṁ nānyad astīti vidyād; yas tv atra rājā vijito mamaikaḥ 14031013a iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā 14031013c ādhirājyaṁ puraskr̥tya lobham ekaṁ nikr̥ntatā 14032001 brāhmaṇa uvāca 14032001a atrāpy udāharantīmam itihāsaṁ purātanam 14032001c brāhmaṇasya ca saṁvādaṁ janakasya ca bhāmini 14032002a brāhmaṇaṁ janako rājā sannaṁ kasmiṁś cid āgame 14032002c viṣaye me na vastavyam iti śiṣṭyartham abravīt 14032003a ity uktaḥ pratyuvācātha brāhmaṇo rājasattamam 14032003c ācakṣva viṣayaṁ rājan yāvāṁs tava vaśe sthitaḥ 14032004a so ’nyasya viṣaye rājño vastum icchāmy ahaṁ vibho 14032004c vacas te kartum icchāmi yathāśāstraṁ mahīpate 14032005a ity uktaḥ sa tadā rājā brāhmaṇena yaśasvinā 14032005c muhur uṣṇaṁ ca niḥśvasya na sa taṁ pratyabhāṣata 14032006a tam āsīnaṁ dhyāyamānaṁ rājānam amitaujasam 14032006c kaśmalaṁ sahasāgacchad bhānumantam iva grahaḥ 14032007a samāśvāsya tato rājā vyapete kaśmale tadā 14032007c tato muhūrtād iva taṁ brāhmaṇaṁ vākyam abravīt 14032008a pitr̥paitāmahe rājye vaśye janapade sati 14032008c viṣayaṁ nādhigacchāmi vicinvan pr̥thivīm imām 14032009a nādhyagacchaṁ yadā pr̥thvyāṁ mithilā mārgitā mayā 14032009c nādhyagacchaṁ yadā tasyāṁ svaprajā mārgitā mayā 14032010a nādhyagacchaṁ yadā tāsu tadā me kaśmalo ’bhavat 14032010c tato me kaśmalasyānte matiḥ punar upasthitā 14032011a tayā na viṣayaṁ manye sarvo vā viṣayo mama 14032011c ātmāpi cāyaṁ na mama sarvā vā pr̥thivī mama 14032011e uṣyatāṁ yāvad utsāho bhujyatāṁ yāvad iṣyate 14032012a pitr̥paitāmahe rājye vaśye janapade sati 14032012c brūhi kāṁ buddhim āsthāya mamatvaṁ varjitaṁ tvayā 14032013a kāṁ vā buddhiṁ viniścitya sarvo vai viṣayas tava 14032013c nāvaiṣi viṣayaṁ yena sarvo vā viṣayas tava 14032014 janaka uvāca 14032014a antavanta ihārambhā viditāḥ sarvakarmasu 14032014c nādhyagaccham ahaṁ yasmān mamedam iti yad bhavet 14032015a kasyedam iti kasya svam iti vedavacas tathā 14032015c nādhyagaccham ahaṁ buddhyā mamedam iti yad bhavet 14032016a etāṁ buddhiṁ viniścitya mamatvaṁ varjitaṁ mayā 14032016c śr̥ṇu buddhiṁ tu yāṁ jñātvā sarvatra viṣayo mama 14032017a nāham ātmārtham icchāmi gandhān ghrāṇagatān api 14032017c tasmān me nirjitā bhūmir vaśe tiṣṭhati nityadā 14032018a nāham ātmārtham icchāmi rasān āsye ’pi vartataḥ 14032018c āpo me nirjitās tasmād vaśe tiṣṭhanti nityadā 14032019a nāham ātmārtham icchāmi rūpaṁ jyotiś ca cakṣuṣā 14032019c tasmān me nirjitaṁ jyotir vaśe tiṣṭhati nityadā 14032020a nāham ātmārtham icchāmi sparśāṁs tvaci gatāś ca ye 14032020c tasmān me nirjito vāyur vaśe tiṣṭhati nityadā 14032021a nāham ātmārtham icchāmi śabdāñ śrotragatān api 14032021c tasmān me nirjitāḥ śabdā vaśe tiṣṭhanti nityadā 14032022a nāham ātmārtham icchāmi mano nityaṁ manontare 14032022c mano me nirjitaṁ tasmād vaśe tiṣṭhati nityadā 14032023a devebhyaś ca pitr̥bhyaś ca bhūtebhyo ’tithibhiḥ saha 14032023c ityarthaṁ sarva eveme samārambhā bhavanti vai 14032024a tataḥ prahasya janakaṁ brāhmaṇaḥ punar abravīt 14032024c tvajjijñāsārtham adyeha viddhi māṁ dharmam āgatam 14032025a tvam asya brahmanābhasya buddhyārasyānivartinaḥ 14032025c sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ 14033001 brāhmaṇa uvāca 14033001a nāhaṁ tathā bhīru carāmi loke; tathā tvaṁ māṁ tarkayase svabuddhyā 14033001c vipro ’smi mukto ’smi vanecaro ’smi; gr̥hasthadharmā brahmacārī tathāsmi 14033002a nāham asmi yathā māṁ tvaṁ paśyase cakṣuṣā śubhe 14033002c mayā vyāptam idaṁ sarvaṁ yat kiṁ cij jagatīgatam 14033003a ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha 14033003c teṣāṁ mām antakaṁ viddhi dārūṇām iva pāvakam 14033004a rājyaṁ pr̥thivyāṁ sarvasyām atha vāpi triviṣṭape 14033004c tathā buddhir iyaṁ vetti buddhir eva dhanaṁ mama 14033005a ekaḥ panthā brāhmaṇānāṁ yena gacchanti tadvidaḥ 14033005c gr̥heṣu vanavāseṣu guruvāseṣu bhikṣuṣu 14033005e liṅgair bahubhir avyagrair ekā buddhir upāsyate 14033006a nānāliṅgāśramasthānāṁ yeṣāṁ buddhiḥ śamātmikā 14033006c te bhāvam ekam āyānti saritaḥ sāgaraṁ yathā 14033007a buddhyāyaṁ gamyate mārgaḥ śarīreṇa na gamyate 14033007c ādyantavanti karmāṇi śarīraṁ karmabandhanam 14033008a tasmāt te subhage nāsti paralokakr̥taṁ bhayam 14033008c madbhāvabhāvaniratā mamaivātmānam eṣyasi 14034001 brāhmaṇy uvāca 14034001a nedam alpātmanā śakyaṁ vedituṁ nākr̥tātmanā 14034001c bahu cālpaṁ ca saṁkṣiptaṁ viplutaṁ ca mataṁ mama 14034002a upāyaṁ tu mama brūhi yenaiṣā labhyate matiḥ 14034002c tan manye kāraṇatamaṁ yata eṣā pravartate 14034003 brāhmaṇa uvāca 14034003a araṇīṁ brāhmaṇīṁ viddhi gurur asyottarāraṇiḥ 14034003c tapaḥśrute ’bhimathnīto jñānāgnir jāyate tataḥ 14034004 brāhmaṇy uvāca 14034004a yad idaṁ brahmaṇo liṅgaṁ kṣetrajñam iti saṁjñitam 14034004c grahītuṁ yena tac chakyaṁ lakṣaṇaṁ tasya tat kva nu 14034005 brāhmaṇa uvāca 14034005a aliṅgo nirguṇaś caiva kāraṇaṁ nāsya vidyate 14034005c upāyam eva vakṣyāmi yena gr̥hyeta vā na vā 14034006a samyag apy upadiṣṭaś ca bhramarair iva lakṣyate 14034006c karmabuddhir abuddhitvāj jñānaliṅgair ivāśritam 14034007a idaṁ kāryam idaṁ neti na mokṣeṣūpadiśyate 14034007c paśyataḥ śr̥ṇvato buddhir ātmano yeṣu jāyate 14034008a yāvanta iha śakyeraṁs tāvato ’ṁśān prakalpayet 14034008c vyaktān avyaktarūpāṁś ca śataśo ’tha sahasraśaḥ 14034009a sarvān nānātvayuktāṁś ca sarvān pratyakṣahetukān 14034009c yataḥ paraṁ na vidyeta tato ’bhyāse bhaviṣyati 14034010 vāsudeva uvāca 14034010a tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṁkṣaye 14034010c kṣetrajñād eva parataḥ kṣetrajño ’nyaḥ pravartate 14034011 arjuna uvāca 14034011a kva nu sā brāhmaṇī kr̥ṣṇa kva cāsau brāhmaṇarṣabhaḥ 14034011c yābhyāṁ siddhir iyaṁ prāptā tāv ubhau vada me ’cyuta 14034012 vāsudeva uvāca 14034012a mano me brāhmaṇaṁ viddhi buddhiṁ me viddhi brāhmaṇīm 14034012c kṣetrajña iti yaś coktaḥ so ’ham eva dhanaṁjaya 14035001 arjuna uvāca 14035001a brahma yat paramaṁ vedyaṁ tan me vyākhyātum arhasi 14035001c bhavato hi prasādena sūkṣme me ramate matiḥ 14035002 vāsudeva uvāca 14035002a atrāpy udāharantīmam itihāsaṁ purātanam 14035002c saṁvādaṁ mokṣasaṁyuktaṁ śiṣyasya guruṇā saha 14035003a kaś cid brāhmaṇam āsīnam ācāryaṁ saṁśitavratam 14035003c śiṣyaḥ papraccha medhāvī kiṁ svic chreyaḥ paraṁtapa 14035004a bhagavantaṁ prapanno ’haṁ niḥśreyasaparāyaṇaḥ 14035004c yāce tvāṁ śirasā vipra yad brūyāṁ tad vicakṣva me 14035005a tam evaṁvādinaṁ pārtha śiṣyaṁ gurur uvāca ha 14035005c kathayasva pravakṣyāmi yatra te saṁśayo dvija 14035006a ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ 14035006c prāñjaliḥ paripapraccha yat tac chr̥ṇu mahāmate 14035007 śiṣya uvāca 14035007a kutaś cāhaṁ kutaś ca tvaṁ tat satyaṁ brūhi yat param 14035007c kuto jātāni bhūtāni sthāvarāṇi carāṇi ca 14035008a kena jīvanti bhūtāni teṣām āyuḥ kimātmakam 14035008c kiṁ satyaṁ kiṁ tapo vipra ke guṇāḥ sadbhir īritāḥ 14035008e ke panthānaḥ śivāḥ santi kiṁ sukhaṁ kiṁ ca duṣkr̥tam 14035009a etān me bhagavan praśnān yāthātathyena sattama 14035009c vaktum arhasi viprarṣe yathāvad iha tattvataḥ 14035010 vāsudeva uvāca 14035010a tasmai saṁpratipannāya yathāvat paripr̥cchate 14035010c śiṣyāya guṇayuktāya śāntāya guruvartine 14035010e chāyābhūtāya dāntāya yataye brahmacāriṇe 14035011a tān praśnān abravīt pārtha medhāvī sa dhr̥tavrataḥ 14035011c guruḥ kurukulaśreṣṭha samyak sarvān ariṁdama 14035012a brahmaproktam idaṁ dharmam r̥ṣipravarasevitam 14035012c vedavidyāsamāvāpyaṁ tattvabhūtārthabhāvanam 14035013a bhūtabhavyabhaviṣyādidharmakāmārthaniścayam 14035013c siddhasaṁghaparijñātaṁ purākalpaṁ sanātanam 14035014a pravakṣye ’haṁ mahāprājña padam uttamam adya te 14035014c buddhvā yad iha saṁsiddhā bhavantīha manīṣiṇaḥ 14035015a upagamyarṣayaḥ pūrvaṁ jijñāsantaḥ parasparam 14035015c br̥haspatibharadvājau gautamo bhārgavas tathā 14035016a vasiṣṭhaḥ kāśyapaś caiva viśvāmitro ’trir eva ca 14035016c mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ 14035017a r̥ṣim āṅgirasaṁ vr̥ddhaṁ puraskr̥tya tu te dvijāḥ 14035017c dadr̥śur brahmabhavane brahmāṇaṁ vītakalmaṣam 14035018a taṁ praṇamya mahātmānaṁ sukhāsīnaṁ maharṣayaḥ 14035018c papracchur vinayopetā niḥśreyasam idaṁ param 14035019a kathaṁ karma kriyāt sādhu kathaṁ mucyeta kilbiṣāt 14035019c ke no mārgāḥ śivāś ca syuḥ kiṁ satyaṁ kiṁ ca duṣkr̥tam 14035020a kenobhau karmapanthānau mahattvaṁ kena vindati 14035020c pralayaṁ cāpavargaṁ ca bhūtānāṁ prabhavāpyayau 14035021a ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ 14035021c tat te ’haṁ saṁpravakṣyāmi śr̥ṇu śiṣya yathāgamam 14035022 brahmovāca 14035022a satyād bhūtāni jātāni sthāvarāṇi carāṇi ca 14035022c tapasā tāni jīvanti iti tad vitta suvratāḥ 14035023a svāṁ yoniṁ punar āgamya vartante svena karmaṇā 14035023c satyaṁ hi guṇasaṁyuktaṁ niyataṁ pañcalakṣaṇam 14035024a brahma satyaṁ tapaḥ satyaṁ satyaṁ caiva prajāpatiḥ 14035024c satyād bhūtāni jātāni bhūtaṁ satyamayaṁ mahat 14035025a tasmāt satyāśrayā viprā nityaṁ yogaparāyaṇāḥ 14035025c atītakrodhasaṁtāpā niyatā dharmasetavaḥ 14035026a anyonyaniyatān vaidyān dharmasetupravartakān 14035026c tān ahaṁ saṁpravakṣyāmi śāśvatān lokabhāvanān 14035027a cāturvidyaṁ tathā varṇāṁś caturaś cāśramān pr̥thak 14035027c dharmam ekaṁ catuṣpādaṁ nityam āhur manīṣiṇaḥ 14035028a panthānaṁ vaḥ pravakṣyāmi śivaṁ kṣemakaraṁ dvijāḥ 14035028c niyataṁ brahmabhāvāya yātaṁ pūrvaṁ manīṣibhiḥ 14035029a gadatas taṁ mamādyeha panthānaṁ durvidaṁ param 14035029c nibodhata mahābhāgā nikhilena paraṁ padam 14035030a brahmacārikam evāhur āśramaṁ prathamaṁ padam 14035030c gārhasthyaṁ tu dvitīyaṁ syād vānaprastham ataḥ param 14035030e tataḥ paraṁ tu vijñeyam adhyātmaṁ paramaṁ padam 14035031a jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ 14035031c nopaiti yāvad adhyātmaṁ tāvad etān na paśyati 14035031e tasyopāyaṁ pravakṣyāmi purastāt taṁ nibodhata 14035032a phalamūlānilabhujāṁ munīnāṁ vasatāṁ vane 14035032c vānaprasthaṁ dvijātīnāṁ trayāṇām upadiśyate 14035033a sarveṣām eva varṇānāṁ gārhasthyaṁ tad vidhīyate 14035033c śraddhālakṣaṇam ity evaṁ dharmaṁ dhīrāḥ pracakṣate 14035034a ity ete devayānā vaḥ panthānaḥ parikīrtitāḥ 14035034c sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ 14035035a eteṣāṁ pr̥thag adhyāste yo dharmaṁ saṁśitavrataḥ 14035035c kālāt paśyati bhūtānāṁ sadaiva prabhavāpyayau 14035036a atas tattvāni vakṣyāmi yāthātathyena hetunā 14035036c viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ 14035037a mahān ātmā tathāvyaktam ahaṁkāras tathaiva ca 14035037c indriyāṇi daśaikaṁ ca mahābhūtāni pañca ca 14035038a viśeṣāḥ pañcabhūtānām ity eṣā vaidikī śrutiḥ 14035038c caturviṁśatir eṣā vas tattvānāṁ saṁprakīrtitā 14035039a tattvānām atha yo veda sarveṣāṁ prabhavāpyayau 14035039c sa dhīraḥ sarvabhūteṣu na moham adhigacchati 14035040a tattvāni yo vedayate yathātathaṁ; guṇāṁś ca sarvān akhilāś ca devatāḥ 14035040c vidhūtapāpmā pravimucya bandhanaṁ; sa sarvalokān amalān samaśnute 14036001 brahmovāca 14036001a tad avyaktam anudriktaṁ sarvavyāpi dhruvaṁ sthiram 14036001c navadvāraṁ puraṁ vidyāt triguṇaṁ pañcadhātukam 14036002a ekādaśaparikṣepaṁ mano vyākaraṇātmakam 14036002c buddhisvāmikam ity etat param ekādaśaṁ bhavet 14036003a trīṇi srotāṁsi yāny asminn āpyāyante punaḥ punaḥ 14036003c praṇāḍyas tisra evaitāḥ pravartante guṇātmikāḥ 14036004a tamo rajas tathā sattvaṁ guṇān etān pracakṣate 14036004c anyonyamithunāḥ sarve tathānyonyānujīvinaḥ 14036005a anyonyāpāśrayāś caiva tathānyonyānuvartinaḥ 14036005c anyonyavyatiṣaktāś ca triguṇāḥ pañca dhātavaḥ 14036006a tamaso mithunaṁ sattvaṁ sattvasya mithunaṁ rajaḥ 14036006c rajasaś cāpi sattvaṁ syāt sattvasya mithunaṁ tamaḥ 14036007a niyamyate tamo yatra rajas tatra pravartate 14036007c niyamyate rajo yatra sattvaṁ tatra pravartate 14036008a naiśātmakaṁ tamo vidyāt triguṇaṁ mohasaṁjñitam 14036008c adharmalakṣaṇaṁ caiva niyataṁ pāpakarmasu 14036009a pravr̥ttyātmakam evāhū rajaḥ paryāyakārakam 14036009c pravr̥ttaṁ sarvabhūteṣu dr̥śyatotpattilakṣaṇam 14036010a prakāśaṁ sarvabhūteṣu lāghavaṁ śraddadhānatā 14036010c sāttvikaṁ rūpam evaṁ tu lāghavaṁ sādhusaṁmitam 14036011a eteṣāṁ guṇatattvaṁ hi vakṣyate hetvahetubhiḥ 14036011c samāsavyāsayuktāni tattvatas tāni vitta me 14036012a saṁmoho ’jñānam atyāgaḥ karmaṇām avinirṇayaḥ 14036012c svapnaḥ stambho bhayaṁ lobhaḥ śokaḥ sukr̥tadūṣaṇam 14036013a asmr̥tiś cāvipākaś ca nāstikyaṁ bhinnavr̥ttitā 14036013c nirviśeṣatvam andhatvaṁ jaghanyaguṇavr̥ttitā 14036014a akr̥te kr̥tamānitvam ajñāne jñānamānitā 14036014c amaitrī vikr̥to bhāvo aśraddhā mūḍhabhāvanā 14036015a anārjavam asaṁjñatvaṁ karma pāpam acetanā 14036015c gurutvaṁ sannabhāvatvam asitatvam avāg gatiḥ 14036016a sarva ete guṇā viprās tāmasāḥ saṁprakīrtitāḥ 14036016c ye cānye niyatā bhāvā loke ’smin mohasaṁjñitāḥ 14036017a tatra tatra niyamyante sarve te tāmasā guṇāḥ 14036017c parivādakathā nityaṁ devabrāhmaṇavaidikāḥ 14036018a atyāgaś cābhimānaś ca moho manyus tathākṣamā 14036018c matsaraś caiva bhūteṣu tāmasaṁ vr̥ttam iṣyate 14036019a vr̥thārambhāś ca ye ke cid vr̥thādānāni yāni ca 14036019c vr̥thābhakṣaṇam ity etat tāmasaṁ vr̥ttam iṣyate 14036020a ativādo ’titikṣā ca mātsaryam atimānitā 14036020c aśraddadhānatā caiva tāmasaṁ vr̥ttam iṣyate 14036021a evaṁvidhās tu ye ke cil loke ’smin pāpakarmiṇaḥ 14036021c manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ 14036022a teṣāṁ yoniṁ pravakṣyāmi niyatāṁ pāpakarmaṇām 14036022c avāṅnirayabhāvāya tiryaṅnirayagāminaḥ 14036023a sthāvarāṇi ca bhūtāni paśavo vāhanāni ca 14036023c kravyādā dandaśūkāś ca kr̥mikīṭavihaṁgamāḥ 14036024a aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ 14036024c unmattā badhirā mūkā ye cānye pāparogiṇaḥ 14036025a magnās tamasi durvr̥ttāḥ svakarmakr̥talakṣaṇāḥ 14036025c avāksrotasa ity ete magnās tamasi tāmasāḥ 14036026a teṣām utkarṣam udrekaṁ vakṣyāmy aham ataḥ param 14036026c yathā te sukr̥tām̐l lokām̐l labhante puṇyakarmiṇaḥ 14036027a anyathā pratipannās tu vivr̥ddhā ye ca karmasu 14036027c svakarmaniratānāṁ ca brāhmaṇānāṁ śubhaiṣiṇām 14036028a saṁskāreṇordhvam āyānti yatamānāḥ salokatām 14036028c svargaṁ gacchanti devānām ity eṣā vaidikī śrutiḥ 14036029a anyathā pratipannās tu vivr̥ddhāḥ sveṣu karmasu 14036029c punarāvr̥ttidharmāṇas te bhavantīha mānuṣāḥ 14036030a pāpayoniṁ samāpannāś caṇḍālā mūkacūcukāḥ 14036030c varṇān paryāyaśaś cāpi prāpnuvanty uttarottaram 14036031a śūdrayonim atikramya ye cānye tāmasā guṇāḥ 14036031c srotomadhye samāgamya vartante tāmase guṇe 14036032a abhiṣaṅgas tu kāmeṣu mahāmoha iti smr̥taḥ 14036032c r̥ṣayo munayo devā muhyanty atra sukhepsavaḥ 14036033a tamo moho mahāmohas tāmisraḥ krodhasaṁjñitaḥ 14036033c maraṇaṁ tv andhatāmisraṁ tāmisraṁ krodha ucyate 14036034a bhāvato guṇataś caiva yonitaś caiva tattvataḥ 14036034c sarvam etat tamo viprāḥ kīrtitaṁ vo yathāvidhi 14036035a ko nv etad budhyate sādhu ko nv etat sādhu paśyati 14036035c atattve tattvadarśī yas tamasas tattvalakṣaṇam 14036036a tamoguṇā vo bahudhā prakīrtitā; yathāvad uktaṁ ca tamaḥ parāvaram 14036036c naro hi yo veda guṇān imān sadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate 14037001 brahmovāca 14037001a rajo ’haṁ vaḥ pravakṣyāmi yāthātathyena sattamāḥ 14037001c nibodhata mahābhāgā guṇavr̥ttaṁ ca sarvaśaḥ 14037002a saṁghāto rūpam āyāsaḥ sukhaduḥkhe himātapau 14037002c aiśvaryaṁ vigrahaḥ saṁdhir hetuvādo ’ratiḥ kṣamā 14037003a balaṁ śauryaṁ mado roṣo vyāyāmakalahāv api 14037003c īrṣyepsā paiśunaṁ yuddhaṁ mamatvaṁ paripālanam 14037004a vadhabandhaparikleśāḥ krayo vikraya eva ca 14037004c nikr̥nta chindhi bhindhīti paramarmāvakartanam 14037005a ugraṁ dāruṇam ākrośaḥ paravittānuśāsanam 14037005c lokacintā vicintā ca matsaraḥ paribhāṣaṇam 14037006a mr̥ṣāvādo mr̥ṣādānaṁ vikalpaḥ paribhāṣaṇam 14037006c nindā stutiḥ praśaṁsā ca pratāpaḥ paritarpaṇam 14037007a paricaryā ca śuśrūṣā sevā tr̥ṣṇā vyapāśrayaḥ 14037007c vyūho ’nayaḥ pramādaś ca paritāpaḥ parigrahaḥ 14037008a saṁskārā ye ca loke ’smin pravartante pr̥thak pr̥thak 14037008c nr̥ṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca 14037009a saṁtāpo ’pratyayaś caiva vratāni niyamāś ca ye 14037009c pradānam āśīryuktaṁ ca satataṁ me bhavatv iti 14037010a svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā 14037010c yājanādhyāpane cobhe tathaivāhuḥ parigraham 14037011a idaṁ me syād idaṁ me syāt sneho guṇasamudbhavaḥ 14037011c abhidrohas tathā māyā nikr̥tir māna eva ca 14037012a stainyaṁ hiṁsā parīvādaḥ paritāpaḥ prajāgaraḥ 14037012c stambho dambho ’tha rāgaś ca bhaktiḥ prītiḥ pramodanam 14037013a dyūtaṁ ca janavādaś ca saṁbandhāḥ strīkr̥tāś ca ye 14037013c nr̥ttavāditragītāni prasaṅgā ye ca ke cana 14037013e sarva ete guṇā viprā rājasāḥ saṁprakīrtitāḥ 14037014a bhūtabhavyabhaviṣyāṇāṁ bhāvānāṁ bhuvi bhāvanāḥ 14037014c trivarganiratā nityaṁ dharmo ’rthaḥ kāma ity api 14037015a kāmavr̥ttāḥ pramodante sarvakāmasamr̥ddhibhiḥ 14037015c arvāksrotasa ity ete taijasā rajasāvr̥tāḥ 14037016a asmim̐l loke pramodante jāyamānāḥ punaḥ punaḥ 14037016c pretyabhāvikam īhanta iha laukikam eva ca 14037016e dadati pratigr̥hṇanti japanty atha ca juhvati 14037017a rajoguṇā vo bahudhānukīrtitā; yathāvad uktaṁ guṇavr̥ttam eva ca 14037017c naro hi yo veda guṇān imān sadā; sa rājasaiḥ sarvaguṇair vimucyate 14038001 brahmovāca 14038001a ataḥ paraṁ pravakṣyāmi tr̥tīyaṁ guṇam uttamam 14038001c sarvabhūtahitaṁ loke satāṁ dharmam aninditam 14038002a ānandaḥ prītir udrekaḥ prākāśyaṁ sukham eva ca 14038002c akārpaṇyam asaṁrambhaḥ saṁtoṣaḥ śraddadhānatā 14038003a kṣamā dhr̥tir ahiṁsā ca samatā satyam ārjavam 14038003c akrodhaś cānasūyā ca śaucaṁ dākṣyaṁ parākramaḥ 14038004a mudhā jñānaṁ mudhā vr̥ttaṁ mudhā sevā mudhā śramaḥ 14038004c evaṁ yo yuktadharmaḥ syāt so ’mutrānantyam aśnute 14038005a nirmamo nirahaṁkāro nirāśīḥ sarvataḥ samaḥ 14038005c akāmahata ity eṣa satāṁ dharmaḥ sanātanaḥ 14038006a viśrambho hrīs titikṣā ca tyāgaḥ śaucam atandritā 14038006c ānr̥śaṁsyam asaṁmoho dayā bhūteṣv apaiśunam 14038007a harṣas tuṣṭir vismayaś ca vinayaḥ sādhuvr̥ttatā 14038007c śāntikarma viśuddhiś ca śubhā buddhir vimocanam 14038008a upekṣā brahmacaryaṁ ca parityāgaś ca sarvaśaḥ 14038008c nirmamatvam anāśīstvam aparikrītadharmatā 14038009a mudhā dānaṁ mudhā yajño mudhādhītaṁ mudhā vratam 14038009c mudhā pratigrahaś caiva mudhā dharmo mudhā tapaḥ 14038010a evaṁvr̥ttās tu ye ke cil loke ’smin sattvasaṁśrayāḥ 14038010c brāhmaṇā brahmayonisthās te dhīrāḥ sādhudarśinaḥ 14038011a hitvā sarvāṇi pāpāni niḥśokā hy ajarāmarāḥ 14038011c divaṁ prāpya tu te dhīrāḥ kurvate vai tatas tataḥ 14038012a īśitvaṁ ca vaśitvaṁ ca laghutvaṁ manasaś ca te 14038012c vikurvate mahātmāno devās tridivagā iva 14038013a ūrdhvasrotasa ity ete devā vaikārikāḥ smr̥tāḥ 14038013c vikurvate prakr̥tyā vai divaṁ prāptās tatas tataḥ 14038013e yad yad icchanti tat sarvaṁ bhajante vibhajanti ca 14038014a ity etat sāttvikaṁ vr̥ttaṁ kathitaṁ vo dvijarṣabhāḥ 14038014c etad vijñāya vidhival labhate yad yad icchati 14038015a prakīrtitāḥ sattvaguṇā viśeṣato; yathāvad uktaṁ guṇavr̥ttam eva ca 14038015c naras tu yo veda guṇān imān sadā; guṇān sa bhuṅkte na guṇaiḥ sa bhujyate 14039001 brahmovāca 14039001a naiva śakyā guṇā vaktuṁ pr̥thaktveneha sarvaśaḥ 14039001c avicchinnāni dr̥śyante rajaḥ sattvaṁ tamas tathā 14039002a anyonyam anuṣajjante anyonyaṁ cānujīvinaḥ 14039002c anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ 14039003a yāvat sattvaṁ tamas tāvad vartate nātra saṁśayaḥ 14039003c yāvat tamaś ca sattvaṁ ca rajas tāvad ihocyate 14039004a saṁhatya kurvate yātrāṁ sahitāḥ saṁghacāriṇaḥ 14039004c saṁghātavr̥ttayo hy ete vartante hetvahetubhiḥ 14039005a udrekavyatirekāṇāṁ teṣām anyonyavartinām 14039005c vartate tad yathānyūnaṁ vyatiriktaṁ ca sarvaśaḥ 14039006a vyatiriktaṁ tamo yatra tiryagbhāvagataṁ bhavet 14039006c alpaṁ tatra rajo jñeyaṁ sattvaṁ cālpataraṁ tataḥ 14039007a udriktaṁ ca rajo yatra madhyasrotogataṁ bhavet 14039007c alpaṁ tatra tamo jñeyaṁ sattvaṁ cālpataraṁ tataḥ 14039008a udriktaṁ ca yadā sattvam ūrdhvasrotogataṁ bhavet 14039008c alpaṁ tatra rajo jñeyaṁ tamaś cālpataraṁ tataḥ 14039009a sattvaṁ vaikārikaṁ yonir indriyāṇāṁ prakāśikā 14039009c na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate 14039010a ūrdhvaṁ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ 14039010c jaghanyaguṇasaṁyuktā yānty adhas tāmasā janāḥ 14039011a tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam 14039011c ity evaṁ triṣu varṇeṣu vivartante guṇās trayaḥ 14039012a dūrād api hi dr̥śyante sahitāḥ saṁghacāriṇaḥ 14039012c tamaḥ sattvaṁ rajaś caiva pr̥thaktvaṁ nānuśuśruma 14039013a dr̥ṣṭvā cādityam udyantaṁ kucorāṇāṁ bhayaṁ bhavet 14039013c adhvagāḥ paritapyeraṁs tr̥ṣṇārtā duḥkhabhāginaḥ 14039014a ādityaḥ sattvam uddiṣṭaṁ kucorās tu yathā tamaḥ 14039014c paritāpo ’dhvagānāṁ ca rājaso guṇa ucyate 14039015a prākāśyaṁ sattvam āditye saṁtāpo rājaso guṇaḥ 14039015c upaplavas tu vijñeyas tāmasas tasya parvasu 14039016a evaṁ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ 14039016c paryāyeṇa ca vartante tatra tatra tathā tathā 14039017a sthāvareṣu ca bhūteṣu tiryagbhāvagataṁ tamaḥ 14039017c rājasās tu vivartante snehabhāvas tu sāttvikaḥ 14039018a ahas tridhā tu vijñeyaṁ tridhā rātrir vidhīyate 14039018c māsārdhamāsavarṣāṇi r̥tavaḥ saṁdhayas tathā 14039019a tridhā dānāni dīyante tridhā yajñaḥ pravartate 14039019c tridhā lokās tridhā vedās tridhā vidyās tridhā gatiḥ 14039020a bhūtaṁ bhavyaṁ bhaviṣyac ca dharmo ’rthaḥ kāma ity api 14039020c prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ 14039021a yat kiṁ cid iha vai loke sarvam eṣv eva tat triṣu 14039021c trayo guṇāḥ pravartante avyaktā nityam eva tu 14039021e sattvaṁ rajas tamaś caiva guṇasargaḥ sanātanaḥ 14039022a tamo ’vyaktaṁ śivaṁ nityam ajaṁ yoniḥ sanātanaḥ 14039022c prakr̥tir vikāraḥ pralayaḥ pradhānaṁ prabhavāpyayau 14039023a anudriktam anūnaṁ ca hy akampam acalaṁ dhruvam 14039023c sadasac caiva tat sarvam avyaktaṁ triguṇaṁ smr̥tam 14039023e jñeyāni nāmadheyāni narair adhyātmacintakaiḥ 14039024a avyaktanāmāni guṇāṁś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ 14039024c vimuktadehaḥ pravibhāgatattvavit; sa mucyate sarvaguṇair nirāmayaḥ 14040001 brahmovāca 14040001a avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ 14040001c ādir guṇānāṁ sarveṣāṁ prathamaḥ sarga ucyate 14040002a mahān ātmā matir viṣṇur viśvaḥ śaṁbhuś ca vīryavān 14040002c buddhiḥ prajñopalabdhiś ca tathā khyātir dhr̥tiḥ smr̥tiḥ 14040003a paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate 14040003c taṁ jānan brāhmaṇo vidvān na pramohaṁ nigacchati 14040004a sarvataḥpāṇipādaś ca sarvatokṣiśiromukhaḥ 14040004c sarvataḥśrutimām̐l loke sarvaṁ vyāpya sa tiṣṭhati 14040005a mahāprabhārciḥ puruṣaḥ sarvasya hr̥di niśritaḥ 14040005c aṇimā laghimā prāptir īśāno jyotir avyayaḥ 14040006a tatra buddhimatāṁ lokāḥ saṁnyāsaniratāś ca ye 14040006c dhyānino nityayogāś ca satyasaṁdhā jitendriyāḥ 14040007a jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ 14040007c prasannamanaso dhīrā nirmamā nirahaṁkr̥tāḥ 14040007e vimuktāḥ sarva evaite mahattvam upayānti vai 14040008a ātmano mahato veda yaḥ puṇyāṁ gatim uttamām 14040008c sa dhīraḥ sarvalokeṣu na moham adhigacchati 14040008e viṣṇur evādisargeṣu svayaṁbhūr bhavati prabhuḥ 14040009a evaṁ hi yo veda guhāśayaṁ prabhuṁ; naraḥ purāṇaṁ puruṣaṁ viśvarūpam 14040009c hiraṇmayaṁ buddhimatāṁ parāṁ gatiṁ; sa buddhimān buddhim atītya tiṣṭhati 14041001 brahmovāca 14041001a ya utpanno mahān pūrvam ahaṁkāraḥ sa ucyate 14041001c aham ity eva saṁbhūto dvitīyaḥ sarga ucyate 14041002a ahaṁkāraś ca bhūtādir vaikārika iti smr̥taḥ 14041002c tejasaś cetanā dhātuḥ prajāsargaḥ prajāpatiḥ 14041003a devānāṁ prabhavo devo manasaś ca trilokakr̥t 14041003c aham ity eva tat sarvam abhimantā sa ucyate 14041004a adhyātmajñānanityānāṁ munīnāṁ bhāvitātmanām 14041004c svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ 14041005a ahaṁkāreṇāharato guṇān imān; bhūtādir evaṁ sr̥jate sa bhūtakr̥t 14041005c vaikārikaḥ sarvam idaṁ viceṣṭate; svatejasā rañjayate jagat tathā 14042001 brahmovāca 14042001a ahaṁkārāt prasūtāni mahābhūtāni pañca vai 14042001c pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 14042002a teṣu bhūtāni muhyante mahābhūteṣu pañcasu 14042002c śabdasparśanarūpeṣu rasagandhakriyāsu ca 14042003a mahābhūtavināśānte pralaye pratyupasthite 14042003c sarvaprāṇabhr̥tāṁ dhīrā mahad utpadyate bhayam 14042004a yady asmāj jāyate bhūtaṁ tatra tat pravilīyate 14042004c līyante pratilomāni jāyante cottarottaram 14042005a tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame 14042005c smr̥timantas tadā dhīrā na līyante kadā cana 14042006a śabdaḥ sparśas tathā rūpaṁ raso gandhaś ca pañcamaḥ 14042006c kriyākāraṇayuktāḥ syur anityā mohasaṁjñitāḥ 14042007a lobhaprajanasaṁyuktā nirviśeṣā hy akiṁcanāḥ 14042007c māṁsaśoṇitasaṁghātā anyonyasyopajīvinaḥ 14042008a bahir ātmāna ity ete dīnāḥ kr̥paṇavr̥ttayaḥ 14042008c prāṇāpānāv udānaś ca samāno vyāna eva ca 14042009a antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ 14042009c vāṅmanobuddhir ity ebhiḥ sārdham aṣṭātmakaṁ jagat 14042010a tvagghrāṇaśrotracakṣūṁṣi rasanaṁ vāk ca saṁyatā 14042010c viśuddhaṁ ca mano yasya buddhiś cāvyabhicāriṇī 14042011a aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā 14042011c sa tad brahma śubhaṁ yāti yasmād bhūyo na vidyate 14042012a ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ 14042012c ahaṁkāraprasūtāni tāni vakṣyāmy ahaṁ dvijāḥ 14042013a śrotraṁ tvak cakṣuṣī jihvā nāsikā caiva pañcamī 14042013c pādau pāyur upasthaṁ ca hastau vāg daśamī bhavet 14042014a indriyagrāma ity eṣa mana ekādaśaṁ bhavet 14042014c etaṁ grāmaṁ jayet pūrvaṁ tato brahma prakāśate 14042015a buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca 14042015c śrotrādīny api pañcāhur buddhiyuktāni tattvataḥ 14042016a aviśeṣāṇi cānyāni karmayuktāni tāni tu 14042016c ubhayatra mano jñeyaṁ buddhir dvādaśamī bhavet 14042017a ity uktānīndriyāṇīmāny ekādaśa mayā kramāt 14042017c manyante kr̥tam ity eva viditvaitāni paṇḍitāḥ 14042018a trīṇi sthānāni bhūtānāṁ caturthaṁ nopapadyate 14042018c sthalam āpas tathākāśaṁ janma cāpi caturvidham 14042019a aṇḍajodbhijjasaṁsvedajarāyujam athāpi ca 14042019c caturdhā janma ity etad bhūtagrāmasya lakṣyate 14042020a acarāṇy api bhūtāni khecarāṇi tathaiva ca 14042020c aṇḍajāni vijānīyāt sarvāṁś caiva sarīsr̥pān 14042021a saṁsvedāḥ kr̥mayaḥ proktā jantavaś ca tathāvidhāḥ 14042021c janma dvitīyam ity etaj jaghanyataram ucyate 14042022a bhittvā tu pr̥thivīṁ yāni jāyante kālaparyayāt 14042022c udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ 14042023a dvipādabahupādāni tiryaggatimatīni ca 14042023c jarāyujāni bhūtāni vitta tāny api sattamāḥ 14042024a dvividhāpīha vijñeyā brahmayoniḥ sanātanā 14042024c tapaḥ karma ca yat puṇyam ity eṣa viduṣāṁ nayaḥ 14042025a dvividhaṁ karma vijñeyam ijyā dānaṁ ca yan makhe 14042025c jātasyādhyayanaṁ puṇyam iti vr̥ddhānuśāsanam 14042026a etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ 14042026c vimuktaḥ sarvapāpebhya iti caiva nibodhata 14042027a ākāśaṁ prathamaṁ bhūtaṁ śrotram adhyātmam ucyate 14042027c adhibhūtaṁ tathā śabdo diśas tatrādhidaivatam 14042028a dvitīyaṁ māruto bhūtaṁ tvag adhyātmaṁ ca viśrutam 14042028c spraṣṭavyam adhibhūtaṁ ca vidyut tatrādhidaivatam 14042029a tr̥tīyaṁ jyotir ity āhuś cakṣur adhyātmam ucyate 14042029c adhibhūtaṁ tato rūpaṁ sūryas tatrādhidaivatam 14042030a caturtham āpo vijñeyaṁ jihvā cādhyātmam iṣyate 14042030c adhibhūtaṁ rasaś cātra somas tatrādhidaivatam 14042031a pr̥thivī pañcamaṁ bhūtaṁ ghrāṇaś cādhyātmam iṣyate 14042031c adhibhūtaṁ tathā gandho vāyus tatrādhidaivatam 14042032a eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smr̥taḥ 14042032c ataḥ paraṁ pravakṣyāmi sarvaṁ trividham indriyam 14042033a pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ 14042033c adhibhūtaṁ tu gantavyaṁ viṣṇus tatrādhidaivatam 14042034a avāggatir apānaś ca pāyur adhyātmam iṣyate 14042034c adhibhūtaṁ visargaś ca mitras tatrādhidaivatam 14042035a prajanaḥ sarvabhūtānām upastho ’dhyātmam ucyate 14042035c adhibhūtaṁ tathā śukraṁ daivataṁ ca prajāpatiḥ 14042036a hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ 14042036c adhibhūtaṁ tu karmāṇi śakras tatrādhidaivatam 14042037a vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate 14042037c vaktavyam adhibhūtaṁ ca vahnis tatrādhidaivatam 14042038a adhyātmaṁ mana ity āhuḥ pañcabhūtānucārakam 14042038c adhibhūtaṁ ca mantavyaṁ candramāś cādhidaivatam 14042039a adhyātmaṁ buddhir ity āhuḥ ṣaḍindriyavicāriṇī 14042039c adhibhūtaṁ tu vijñeyaṁ brahmā tatrādhidaivatam 14042040a yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā 14042040c jñānam asya hi dharmajñāḥ prāptaṁ buddhimatām iha 14042041a indriyāṇīndriyārthāś ca mahābhūtāni pañca ca 14042041c sarvāṇy etāni saṁdhāya manasā saṁpradhārayet 14042042a kṣīṇe manasi sarvasmin na janmasukham iṣyate 14042042c jñānasaṁpannasattvānāṁ tat sukhaṁ viduṣāṁ matam 14042043a ataḥ paraṁ pravakṣyāmi sūkṣmabhāvakarīṁ śivām 14042043c nivr̥ttiṁ sarvabhūteṣu mr̥dunā dāruṇena vā 14042044a guṇāguṇam anāsaṅgam ekacaryam anantaram 14042044c etad brāhmaṇato vr̥ttam āhur ekapadaṁ sukham 14042045a vidvān kūrma ivāṅgāni kāmān saṁhr̥tya sarvaśaḥ 14042045c virajāḥ sarvato mukto yo naraḥ sa sukhī sadā 14042046a kāmān ātmani saṁyamya kṣīṇatr̥ṣṇaḥ samāhitaḥ 14042046c sarvabhūtasuhr̥n maitro brahmabhūyaṁ sa gacchati 14042047a indriyāṇāṁ nirodhena sarveṣāṁ viṣayaiṣiṇām 14042047c muner janapadatyāgād adhyātmāgniḥ samidhyate 14042048a yathāgnir indhanair iddho mahājyotiḥ prakāśate 14042048c tathendriyanirodhena mahān ātmā prakāśate 14042049a yadā paśyati bhūtāni prasannātmātmano hr̥di 14042049c svayaṁyonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam 14042050a agnī rūpaṁ payaḥ sroto vāyuḥ sparśanam eva ca 14042050c mahī paṅkadharaṁ ghoram ākāśaṁ śravaṇaṁ tathā 14042051a rāgaśokasamāviṣṭaṁ pañcasrotaḥsamāvr̥tam 14042051c pañcabhūtasamāyuktaṁ navadvāraṁ dvidaivatam 14042052a rajasvalam athādr̥śyaṁ triguṇaṁ ca tridhātukam 14042052c saṁsargābhirataṁ mūḍhaṁ śarīram iti dhāraṇā 14042053a duścaraṁ jīvaloke ’smin sattvaṁ prati samāśritam 14042053c etad eva hi loke ’smin kālacakraṁ pravartate 14042054a etan mahārṇavaṁ ghoram agādhaṁ mohasaṁjñitam 14042054c visr̥jet saṁkṣipec caiva bodhayet sāmaraṁ jagat 14042055a kāmakrodhau bhayaṁ moham abhidroham athānr̥tam 14042055c indriyāṇāṁ nirodhena sa tāṁs tyajati dustyajān 14042056a yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ 14042056c vyomni tasya paraṁ sthānam anantam atha lakṣyate 14042057a kāmakūlām apārāntāṁ manaḥsrotobhayāvahām 14042057c nadīṁ durgahradāṁ tīrṇaḥ kāmakrodhāv ubhau jayet 14042058a sa sarvadoṣanirmuktas tataḥ paśyati yat param 14042058c mano manasi saṁdhāya paśyaty ātmānam ātmani 14042059a sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani 14042059c ekadhā bahudhā caiva vikurvāṇas tatas tataḥ 14042060a dhruvaṁ paśyati rūpāṇi dīpād dīpaśataṁ yathā 14042060c sa vai viṣṇuś ca mitraś ca varuṇo ’gniḥ prajāpatiḥ 14042061a sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ 14042061c hr̥dayaṁ sarvabhūtānāṁ mahān ātmā prakāśate 14042062a taṁ viprasaṁghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṁsi 14042062c rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti 14043001 brahmovāca 14043001a manuṣyāṇāṁ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ 14043001c kuñjaro vāhanānāṁ ca siṁhaś cāraṇyavāsinām 14043002a aviḥ paśūnāṁ sarveṣām ākhuś ca bilavāsinām 14043002c gavāṁ govr̥ṣabhaś caiva strīṇāṁ puruṣa eva ca 14043003a nyagrodho jambuvr̥kṣaś ca pippalaḥ śālmalis tathā 14043003c śiṁśapā meṣaśr̥ṅgaś ca tathā kīcakaveṇavaḥ 14043003e ete drumāṇāṁ rājāno loke ’smin nātra saṁśayaḥ 14043004a himavān pāriyātraś ca sahyo vindhyas trikūṭavān 14043004c śveto nīlaś ca bhāsaś ca kāṣṭhavāṁś caiva parvataḥ 14043005a śubhaskandho mahendraś ca mālyavān parvatas tathā 14043005c ete parvatarājāno gaṇānāṁ marutas tathā 14043006a sūryo grahāṇām adhipo nakṣatrāṇāṁ ca candramāḥ 14043006c yamaḥ pitr̥̄ṇām adhipaḥ saritām atha sāgaraḥ 14043007a ambhasāṁ varuṇo rājā sattvānāṁ mitra ucyate 14043007c arko ’dhipatir uṣṇānāṁ jyotiṣām indur ucyate 14043008a agnir bhūtapatir nityaṁ brāhmaṇānāṁ br̥haspatiḥ 14043008c oṣadhīnāṁ patiḥ somo viṣṇur balavatāṁ varaḥ 14043009a tvaṣṭādhirājo rūpāṇāṁ paśūnām īśvaraḥ śivaḥ 14043009c dakṣiṇānāṁ tathā yajño vedānām r̥ṣayas tathā 14043010a diśām udīcī viprāṇāṁ somo rājā pratāpavān 14043010c kuberaḥ sarvayakṣāṇāṁ devatānāṁ puraṁdaraḥ 14043010e eṣa bhūtādikaḥ sargaḥ prajānāṁ ca prajāpatiḥ 14043011a sarveṣām eva bhūtānām ahaṁ brahmamayo mahān 14043011c bhūtaṁ parataraṁ matto viṣṇor vāpi na vidyate 14043012a rājādhirājaḥ sarvāsāṁ viṣṇur brahmamayo mahān 14043012c īśvaraṁ taṁ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ 14043013a narakiṁnarayakṣāṇāṁ gandharvoragarakṣasām 14043013c devadānavanāgānāṁ sarveṣām īśvaro hi saḥ 14043014a bhagadevānuyātānāṁ sarvāsāṁ vāmalocanā 14043014c māheśvarī mahādevī procyate pārvatīti yā 14043015a umāṁ devīṁ vijānīta nārīṇām uttamāṁ śubhām 14043015c ratīnāṁ vasumatyas tu strīṇām apsarasas tathā 14043016a dharmakāmāś ca rājāno brāhmaṇā dharmalakṣaṇāḥ 14043016c tasmād rājā dvijātīnāṁ prayateteha rakṣaṇe 14043017a rājñāṁ hi viṣaye yeṣām avasīdanti sādhavaḥ 14043017c hīnās te svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ 14043018a rājñāṁ tu viṣaye yeṣāṁ sādhavaḥ parirakṣitāḥ 14043018c te ’smim̐l loke pramodante pretya cānantyam eva ca 14043018e prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ 14043019a ata ūrdhvaṁ pravakṣyāmi niyataṁ dharmalakṣaṇam 14043019c ahiṁsālakṣaṇo dharmo hiṁsā cādharmalakṣaṇā 14043020a prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ 14043020c śabdalakṣaṇam ākāśaṁ vāyus tu sparśalakṣaṇaḥ 14043021a jyotiṣāṁ lakṣaṇaṁ rūpam āpaś ca rasalakṣaṇāḥ 14043021c dharaṇī sarvabhūtānāṁ pr̥thivī gandhalakṣaṇā 14043022a svaravyañjanasaṁskārā bhāratī satyalakṣaṇā 14043022c manaso lakṣaṇaṁ cintā tathoktā buddhir anvayāt 14043023a manasā cintayāno ’rthān buddhyā caiva vyavasyati 14043023c buddhir hi vyavasāyena lakṣyate nātra saṁśayaḥ 14043024a lakṣaṇaṁ mahato dhyānam avyaktaṁ sādhulakṣaṇam 14043024c pravr̥ttilakṣaṇo yogo jñānaṁ saṁnyāsalakṣaṇam 14043025a tasmāj jñānaṁ puraskr̥tya saṁnyased iha buddhimān 14043025c saṁnyāsī jñānasaṁyuktaḥ prāpnoti paramāṁ gatim 14043025e atīto ’dvaṁdvam abhyeti tamomr̥tyujarātigam 14043026a dharmalakṣaṇasaṁyuktam uktaṁ vo vidhivan mayā 14043026c guṇānāṁ grahaṇaṁ samyag vakṣyāmy aham ataḥ param 14043027a pārthivo yas tu gandho vai ghrāṇeneha sa gr̥hyate 14043027c ghrāṇasthaś ca tathā vāyur gandhajñāne vidhīyate 14043028a apāṁ dhāturaso nityaṁ jihvayā sa tu gr̥hyate 14043028c jihvāsthaś ca tathā somo rasajñāne vidhīyate 14043029a jyotiṣaś ca guṇo rūpaṁ cakṣuṣā tac ca gr̥hyate 14043029c cakṣuḥsthaś ca tathādityo rūpajñāne vidhīyate 14043030a vāyavyas tu tathā sparśas tvacā prajñāyate ca saḥ 14043030c tvaksthaś caiva tathā vāyuḥ sparśajñāne vidhīyate 14043031a ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gr̥hyate 14043031c śrotrasthāś ca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ 14043032a manasas tu guṇaś cintā prajñayā sa tu gr̥hyate 14043032c hr̥disthacetanādhātur manojñāne vidhīyate 14043033a buddhir adhyavasāyena dhyānena ca mahāṁs tathā 14043033c niścitya grahaṇaṁ nityam avyaktaṁ nātra saṁśayaḥ 14043034a aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ 14043034c tasmād aliṅgaḥ kṣetrajñaḥ kevalaṁ jñānalakṣaṇaḥ 14043035a avyaktaṁ kṣetram uddiṣṭaṁ guṇānāṁ prabhavāpyayam 14043035c sadā paśyāmy ahaṁ līnaṁ vijānāmi śr̥ṇomi ca 14043036a puruṣas tad vijānīte tasmāt kṣetrajña ucyate 14043036c guṇavr̥ttaṁ tathā kr̥tsnaṁ kṣetrajñaḥ paripaśyati 14043037a ādimadhyāvasānāntaṁ sr̥jyamānam acetanam 14043037c na guṇā vidur ātmānaṁ sr̥jyamānaṁ punaḥ punaḥ 14043038a na satyaṁ veda vai kaś cit kṣetrajñas tv eva vindati 14043038c guṇānāṁ guṇabhūtānāṁ yat paraṁ parato mahat 14043039a tasmād guṇāṁś ca tattvaṁ ca parityajyeha tattvavit 14043039c kṣīṇadoṣo guṇān hitvā kṣetrajñaṁ praviśaty atha 14043040a nirdvaṁdvo nirnamaskāro niḥsvadhākāra eva ca 14043040c acalaś cāniketaś ca kṣetrajñaḥ sa paro vibhuḥ 14044001 brahmovāca 14044001a yad ādimadhyaparyantaṁ grahaṇopāyam eva ca 14044001c nāmalakṣaṇasaṁyuktaṁ sarvaṁ vakṣyāmi tattvataḥ 14044002a ahaḥ pūrvaṁ tato rātrir māsāḥ śuklādayaḥ smr̥tāḥ 14044002c śraviṣṭhādīni r̥kṣāṇi r̥tavaḥ śiśirādayaḥ 14044003a bhūmir ādis tu gandhānāṁ rasānām āpa eva ca 14044003c rūpāṇāṁ jyotir ādis tu sparśādir vāyur ucyate 14044003e śabdasyādis tathākāśam eṣa bhūtakr̥to guṇaḥ 14044004a ataḥ paraṁ pravakṣyāmi bhūtānām ādim uttamam 14044004c ādityo jyotiṣām ādir agnir bhūtādir iṣyate 14044005a sāvitrī sarvavidyānāṁ devatānāṁ prajāpatiḥ 14044005c oṁkāraḥ sarvavedānāṁ vacasāṁ prāṇa eva ca 14044005e yady asmin niyataṁ loke sarvaṁ sāvitram ucyate 14044006a gāyatrī chandasām ādiḥ paśūnām aja ucyate 14044006c gāvaś catuṣpadām ādir manuṣyāṇāṁ dvijātayaḥ 14044007a śyenaḥ patatriṇām ādir yajñānāṁ hutam uttamam 14044007c parisarpiṇāṁ tu sarveṣāṁ jyeṣṭhaḥ sarpo dvijottamāḥ 14044008a kr̥tam ādir yugānāṁ ca sarveṣāṁ nātra saṁśayaḥ 14044008c hiraṇyaṁ sarvaratnānām oṣadhīnāṁ yavās tathā 14044009a sarveṣāṁ bhakṣyabhojyānām annaṁ paramam ucyate 14044009c dravāṇāṁ caiva sarveṣāṁ peyānām āpa uttamāḥ 14044010a sthāvarāṇāṁ ca bhūtānāṁ sarveṣām aviśeṣataḥ 14044010c brahmakṣetraṁ sadā puṇyaṁ plakṣaḥ prathamajaḥ smr̥taḥ 14044011a ahaṁ prajāpatīnāṁ ca sarveṣāṁ nātra saṁśayaḥ 14044011c mama viṣṇur acintyātmā svayaṁbhūr iti sa smr̥taḥ 14044012a parvatānāṁ mahāmeruḥ sarveṣām agrajaḥ smr̥taḥ 14044012c diśāṁ ca pradiśāṁ cordhvā digjātā prathamaṁ tathā 14044013a tathā tripathagā gaṅgā nadīnām agrajā smr̥tā 14044013c tathā sarodapānānāṁ sarveṣāṁ sāgaro ’grajaḥ 14044014a devadānavabhūtānāṁ piśācoragarakṣasām 14044014c narakiṁnarayakṣāṇāṁ sarveṣām īśvaraḥ prabhuḥ 14044015a ādir viśvasya jagato viṣṇur brahmamayo mahān 14044015c bhūtaṁ parataraṁ tasmāt trailokye neha vidyate 14044016a āśramāṇāṁ ca gārhasthyaṁ sarveṣāṁ nātra saṁśayaḥ 14044016c lokānām ādir avyaktaṁ sarvasyāntas tad eva ca 14044017a ahāny astamayāntāni udayāntā ca śarvarī 14044017c sukhasyāntaḥ sadā duḥkhaṁ duḥkhasyāntaḥ sadā sukham 14044018a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 14044018c saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam 14044019a sarvaṁ kr̥taṁ vināśāntaṁ jātasya maraṇaṁ dhruvam 14044019c aśāśvataṁ hi loke ’smin sarvaṁ sthāvarajaṅgamam 14044020a iṣṭaṁ dattaṁ tapo ’dhītaṁ vratāni niyamāś ca ye 14044020c sarvam etad vināśāntaṁ jñānasyānto na vidyate 14044021a tasmāj jñānena śuddhena prasannātmā samāhitaḥ 14044021c nirmamo nirahaṁkāro mucyate sarvapāpmabhiḥ 14045001 brahmovāca 14045001a buddhisāraṁ manastambham indriyagrāmabandhanam 14045001c mahābhūtāraviṣkambhaṁ nimeṣapariveṣṭanam 14045002a jarāśokasamāviṣṭaṁ vyādhivyasanasaṁcaram 14045002c deśakālavicārīdaṁ śramavyāyāmanisvanam 14045003a ahorātraparikṣepaṁ śītoṣṇaparimaṇḍalam 14045003c sukhaduḥkhāntasaṁkleśaṁ kṣutpipāsāvakīlanam 14045004a chāyātapavilekhaṁ ca nimeṣonmeṣavihvalam 14045004c ghoramohajanākīrṇaṁ vartamānam acetanam 14045005a māsārdhamāsagaṇitaṁ viṣamaṁ lokasaṁcaram 14045005c tamonicayapaṅkaṁ ca rajovegapravartakam 14045006a sattvālaṁkāradīptaṁ ca guṇasaṁghātamaṇḍalam 14045006c svaravigrahanābhīkaṁ śokasaṁghātavartanam 14045007a kriyākāraṇasaṁyuktaṁ rāgavistāram āyatam 14045007c lobhepsāparisaṁkhyātaṁ viviktajñānasaṁbhavam 14045008a bhayamohaparīvāraṁ bhūtasaṁmohakārakam 14045008c ānandaprītidhāraṁ ca kāmakrodhaparigraham 14045009a mahadādiviśeṣāntam asaktaprabhavāvyayam 14045009c manojavanam aśrāntaṁ kālacakraṁ pravartate 14045010a etad dvaṁdvasamāyuktaṁ kālacakram acetanam 14045010c visr̥jet saṁkṣipec cāpi bodhayet sāmaraṁ jagat 14045011a kālacakrapravr̥ttiṁ ca nivr̥ttiṁ caiva tattvataḥ 14045011c yas tu veda naro nityaṁ na sa bhūteṣu muhyati 14045012a vimuktaḥ sarvasaṁkleśaiḥ sarvadvaṁdvātigo muniḥ 14045012c vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṁ gatim 14045013a gr̥hastho brahmacārī ca vānaprastho ’tha bhikṣukaḥ 14045013c catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ 14045014a yaḥ kaś cid iha loke ca hy āgamaḥ saṁprakīrtitaḥ 14045014c tasyāntagamanaṁ śreyaḥ kīrtir eṣā sanātanī 14045015a saṁskāraiḥ saṁskr̥taḥ pūrvaṁ yathāvac caritavrataḥ 14045015c jātau guṇaviśiṣṭāyāṁ samāvarteta vedavit 14045016a svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ 14045016c pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha 14045017a devatātithiśiṣṭāśī nirato vedakarmasu 14045017c ijyāpradānayuktaś ca yathāśakti yathāvidhi 14045018a na pāṇipādacapalo na netracapalo muniḥ 14045018c na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ 14045019a nityayajñopavītī syāc chuklavāsāḥ śucivrataḥ 14045019c niyato damadānābhyāṁ sadā śiṣṭaiś ca saṁviśet 14045020a jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ 14045020c vaiṇavīṁ dhārayed yaṣṭiṁ sodakaṁ ca kamaṇḍalum 14045021a adhītyādhyāpanaṁ kuryāt tathā yajanayājane 14045021c dānaṁ pratigrahaṁ caiva ṣaḍguṇāṁ vr̥ttim ācaret 14045022a trīṇi karmāṇi yānīha brāhmaṇānāṁ tu jīvikā 14045022c yājanādhyāpane cobhe śuddhāc cāpi pratigrahaḥ 14045023a avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu 14045023c dānam adhyayanaṁ yajño dharmayuktāni tāni tu 14045024a teṣv apramādaṁ kurvīta triṣu karmasu dharmavit 14045024c dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ 14045025a sarvam etad yathāśakti vipro nirvartayañ śuciḥ 14045025c evaṁ yukto jayet svargaṁ gr̥hasthaḥ saṁśitavrataḥ 14046001 brahmovāca 14046001a evam etena mārgeṇa pūrvoktena yathāvidhi 14046001c adhītavān yathāśakti tathaiva brahmacaryavān 14046002a svadharmanirato vidvān sarvendriyayato muniḥ 14046002c guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ 14046003a guruṇā samanujñāto bhuñjītānnam akutsayan 14046003c haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān 14046004a dvikālam agniṁ juhvānaḥ śucir bhūtvā samāhitaḥ 14046004c dhārayīta sadā daṇḍaṁ bailvaṁ pālāśam eva vā 14046005a kṣaumaṁ kārpāsikaṁ vāpi mr̥gājinam athāpi vā 14046005c sarvaṁ kāṣāyaraktaṁ syād vāso vāpi dvijasya ha 14046006a mekhalā ca bhaven mauñjī jaṭī nityodakas tathā 14046006c yajñopavītī svādhyāyī aluptaniyatavrataḥ 14046007a pūtābhiś ca tathaivādbhiḥ sadā daivatatarpaṇam 14046007c bhāvena niyataḥ kurvan brahmacārī praśasyate 14046008a evaṁ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ 14046008c na saṁsarati jātīṣu paramaṁ sthānam āśritaḥ 14046009a saṁskr̥taḥ sarvasaṁskārais tathaiva brahmacaryavān 14046009c grāmān niṣkramya cāraṇyaṁ muniḥ pravrajito vaset 14046010a carmavalkalasaṁvītaḥ svayaṁ prātar upaspr̥śet 14046010c araṇyagocaro nityaṁ na grāmaṁ praviśet punaḥ 14046011a arcayann atithīn kāle dadyāc cāpi pratiśrayam 14046011c phalapatrāvarair mūlaiḥ śyāmākena ca vartayan 14046012a pravr̥ttam udakaṁ vāyuṁ sarvaṁ vāneyam ā tr̥ṇāt 14046012c prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ 14046013a āmūlaphalabhikṣābhir arced atithim āgatam 14046013c yadbhakṣaḥ syāt tato dadyād bhikṣāṁ nityam atandritaḥ 14046014a devatātithipūrvaṁ ca sadā bhuñjīta vāgyataḥ 14046014c askanditamanāś caiva laghvāśī devatāśrayaḥ 14046015a dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan 14046015c juhvan svādhyāyaśīlaś ca satyadharmaparāyaṇaḥ 14046016a tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ 14046016c evaṁ yukto jayet svargaṁ vānaprastho jitendriyaḥ 14046017a gr̥hastho brahmacārī ca vānaprastho ’tha vā punaḥ 14046017c ya icchen mokṣam āsthātum uttamāṁ vr̥ttim āśrayet 14046018a abhayaṁ sarvabhūtebhyo dattvā naiṣkarmyam ācaret 14046018c sarvabhūtahito maitraḥ sarvendriyayato muniḥ 14046019a ayācitam asaṁkl̥ptam upapannaṁ yadr̥cchayā 14046019c joṣayeta sadā bhojyaṁ grāsam āgatam aspr̥haḥ 14046020a yātrāmātraṁ ca bhuñjīta kevalaṁ prāṇayātrikam 14046020c dharmalabdhaṁ tathāśnīyān na kāmam anuvartayet 14046021a grāsād ācchādanāc cānyan na gr̥hṇīyāt kathaṁ cana 14046021c yāvad āhārayet tāvat pratigr̥hṇīta nānyathā 14046022a parebhyo na pratigrāhyaṁ na ca deyaṁ kadā cana 14046022c dainyabhāvāc ca bhūtānāṁ saṁvibhajya sadā budhaḥ 14046023a nādadīta parasvāni na gr̥hṇīyād ayācitam 14046023c na kiṁ cid viṣayaṁ bhuktvā spr̥hayet tasya vai punaḥ 14046024a mr̥dam āpas tathāśmānaṁ patrapuṣpaphalāni ca 14046024c asaṁvr̥tāni gr̥hṇīyāt pravr̥ttānīha kāryavān 14046025a na śilpajīvikāṁ jīved dvirannaṁ nota kāmayet 14046025c na dveṣṭā nopadeṣṭā ca bhaveta nirupaskr̥taḥ 14046025e śraddhāpūtāni bhuñjīta nimittāni vivarjayet 14046026a mudhāvr̥ttir asaktaś ca sarvabhūtair asaṁvidam 14046026c kr̥tvā vahniṁ cared bhaikṣyaṁ vidhūme bhuktavajjane 14046027a vr̥tte śarāvasaṁpāte bhaikṣyaṁ lipseta mokṣavit 14046027c lābhe na ca prahr̥ṣyeta nālābhe vimanā bhavet 14046028a mātrāśī kālam ākāṅkṣaṁś cared bhaikṣyaṁ samāhitaḥ 14046028c lābhaṁ sādhāraṇaṁ necchen na bhuñjītābhipūjitaḥ 14046028e abhipūjitalābhād dhi vijugupseta bhikṣukaḥ 14046029a śuktāny amlāni tiktāni kaṣāyakaṭukāni ca 14046029c nāsvādayīta bhuñjāno rasāṁś ca madhurāṁs tathā 14046029e yātrāmātraṁ ca bhuñjīta kevalaṁ prāṇayātrikam 14046030a asaṁrodhena bhūtānāṁ vr̥ttiṁ lipseta mokṣavit 14046030c na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṁ cana 14046031a na saṁnikāśayed dharmaṁ vivikte virajāś caret 14046031c śūnyāgāram araṇyaṁ vā vr̥kṣamūlaṁ nadīṁ tathā 14046031e pratiśrayārthaṁ seveta pārvatīṁ vā punar guhām 14046032a grāmaikarātriko grīṣme varṣāsv ekatra vā vaset 14046032c adhvā sūryeṇa nirdiṣṭaḥ kīṭavac ca caren mahīm 14046033a dayārthaṁ caiva bhūtānāṁ samīkṣya pr̥thivīṁ caret 14046033c saṁcayāṁś ca na kurvīta snehavāsaṁ ca varjayet 14046034a pūtena cāmbhasā nityaṁ kāryaṁ kurvīta mokṣavit 14046034c upaspr̥śed uddhr̥tābhir adbhiś ca puruṣaḥ sadā 14046035a ahiṁsā brahmacaryaṁ ca satyam ārjavam eva ca 14046035c akrodhaś cānasūyā ca damo nityam apaiśunam 14046036a aṣṭāsv eteṣu yuktaḥ syād vrateṣu niyatendriyaḥ 14046036c apāpam aśaṭhaṁ vr̥ttam ajihmaṁ nityam ācaret 14046037a āśīryuktāni karmāṇi hiṁsāyuktāni yāni ca 14046037c lokasaṁgrahadharmaṁ ca naiva kuryān na kārayet 14046038a sarvabhāvān atikramya laghumātraḥ parivrajet 14046038c samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca 14046039a paraṁ nodvejayet kaṁ cin na ca kasya cid udvijet 14046039c viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate 14046040a anāgataṁ ca na dhyāyen nātītam anucintayet 14046040c vartamānam upekṣeta kālākāṅkṣī samāhitaḥ 14046041a na cakṣuṣā na manasā na vācā dūṣayet kva cit 14046041c na pratyakṣaṁ parokṣaṁ vā kiṁ cid duṣṭaṁ samācaret 14046042a indriyāṇy upasaṁhr̥tya kūrmo ’ṅgānīva sarvaśaḥ 14046042c kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ 14046043a nirdvaṁdvo nirnamaskāro niḥsvāhākāra eva ca 14046043c nirmamo nirahaṁkāro niryogakṣema eva ca 14046044a nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ 14046044c sarvajñaḥ sarvato mukto mucyate nātra saṁśayaḥ 14046045a apāṇipādapr̥ṣṭhaṁ tam aśiraskam anūdaram 14046045c prahīṇaguṇakarmāṇaṁ kevalaṁ vimalaṁ sthiram 14046046a agandharasam asparśam arūpāśabdam eva ca 14046046c atvagasthy atha vāmajjam amāṁsam api caiva ha 14046047a niścintam avyayaṁ nityaṁ hr̥distham api nityadā 14046047c sarvabhūtastham ātmānaṁ ye paśyanti na te mr̥tāḥ 14046048a na tatra kramate buddhir nendriyāṇi na devatāḥ 14046048c vedā yajñāś ca lokāś ca na tapo na parākramaḥ 14046048e yatra jñānavatāṁ prāptir aliṅgagrahaṇā smr̥tā 14046049a tasmād aliṅgo dharmajño dharmavratam anuvrataḥ 14046049c gūḍhadharmāśrito vidvān ajñātacaritaṁ caret 14046050a amūḍho mūḍharūpeṇa cared dharmam adūṣayan 14046050c yathainam avamanyeran pare satatam eva hi 14046051a tathāvr̥ttaś cared dharmaṁ satāṁ vartmāvidūṣayan 14046051c yo hy evaṁ vr̥ttasaṁpannaḥ sa muniḥ śreṣṭha ucyate 14046052a indriyāṇīndriyārthāṁś ca mahābhūtāni pañca ca 14046052c manobuddhir athātmānam avyaktaṁ puruṣaṁ tathā 14046053a sarvam etat prasaṁkhyāya samyak saṁtyajya nirmalaḥ 14046053c tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ 14046054a etad evāntavelāyāṁ parisaṁkhyāya tattvavit 14046054c dhyāyed ekāntam āsthāya mucyate ’tha nirāśrayaḥ 14046055a nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā 14046055c kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṁ padam 14047001 brahmovāca 14047001a saṁnyāsaṁ tapa ity āhur vr̥ddhā niścitadarśinaḥ 14047001c brāhmaṇā brahmayonisthā jñānaṁ brahma paraṁ viduḥ 14047002a avidūrāt paraṁ brahma vedavidyāvyapāśrayam 14047002c nirdvaṁdvaṁ nirguṇaṁ nityam acintyaṁ guhyam uttamam 14047003a jñānena tapasā caiva dhīrāḥ paśyanti tat padam 14047003c nirṇiktatamasaḥ pūtā vyutkrāntarajaso ’malāḥ 14047004a tapasā kṣemam adhvānaṁ gacchanti paramaiṣiṇaḥ 14047004c saṁnyāsaniratā nityaṁ ye brahmaviduṣo janāḥ 14047005a tapaḥ pradīpa ity āhur ācāro dharmasādhakaḥ 14047005c jñānaṁ tv eva paraṁ vidma saṁnyāsas tapa uttamam 14047006a yas tu veda nirābādhaṁ jñānaṁ tattvaviniścayāt 14047006c sarvabhūtastham ātmānaṁ sa sarvagatir iṣyate 14047007a yo vidvān sahavāsaṁ ca vivāsaṁ caiva paśyati 14047007c tathaivaikatvanānātve sa duḥkhāt parimucyate 14047008a yo na kāmayate kiṁ cin na kiṁ cid avamanyate 14047008c ihalokastha evaiṣa brahmabhūyāya kalpate 14047009a pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit 14047009c nirmamo nirahaṁkāro mucyate nātra saṁśayaḥ 14047010a nirdvaṁdvo nirnamaskāro niḥsvadhākāra eva ca 14047010c nirguṇaṁ nityam advaṁdvaṁ praśamenaiva gacchati 14047011a hitvā guṇamayaṁ sarvaṁ karma jantuḥ śubhāśubham 14047011c ubhe satyānr̥te hitvā mucyate nātra saṁśayaḥ 14047012a avyaktabījaprabhavo buddhiskandhamayo mahān 14047012c mahāhaṁkāraviṭapa indriyāntarakoṭaraḥ 14047013a mahābhūtaviśākhaś ca viśeṣapratiśākhavān 14047013c sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ 14047013e ājīvaḥ sarvabhūtānāṁ brahmavr̥kṣaḥ sanātanaḥ 14047014a etac chittvā ca bhittvā ca jñānena paramāsinā 14047014c hitvā cāmaratāṁ prāpya jahyād vai mr̥tyujanmanī 14047014e nirmamo nirahaṁkāro mucyate nātra saṁśayaḥ 14047015a dvāv etau pakṣiṇau nityau sakhāyau cāpy acetanau 14047015c etābhyāṁ tu paro yasya cetanāvān iti smr̥taḥ 14047016a acetanaḥ sattvasaṁghātayuktaḥ; sattvāt paraṁ cetayate ’ntarātmā 14047016c sa kṣetrajñaḥ sattvasaṁghātabuddhir; guṇātigo mucyate mr̥tyupāśāt 14048001 brahmovāca 14048001a ke cid brahmamayaṁ vr̥kṣaṁ ke cid brahmamayaṁ mahat 14048001c ke cit puruṣam avyaktaṁ ke cit param anāmayam 14048001e manyante sarvam apy etad avyaktaprabhavāvyayam 14048002a ucchvāsamātram api ced yo ’ntakāle samo bhavet 14048002c ātmānam upasaṁgamya so ’mr̥tatvāya kalpate 14048003a nimeṣamātram api cet saṁyamyātmānam ātmani 14048003c gacchaty ātmaprasādena viduṣāṁ prāptim avyayām 14048004a prāṇāyāmair atha prāṇān saṁyamya sa punaḥ punaḥ 14048004c daśadvādaśabhir vāpi caturviṁśāt paraṁ tataḥ 14048005a evaṁ pūrvaṁ prasannātmā labhate yad yad icchati 14048005c avyaktāt sattvam udriktam amr̥tatvāya kalpate 14048006a sattvāt parataraṁ nānyat praśaṁsantīha tadvidaḥ 14048006c anumānād vijānīmaḥ puruṣaṁ sattvasaṁśrayam 14048006e na śakyam anyathā gantuṁ puruṣaṁ tam atho dvijāḥ 14048007a kṣamā dhr̥tir ahiṁsā ca samatā satyam ārjavam 14048007c jñānaṁ tyāgo ’tha saṁnyāsaḥ sāttvikaṁ vr̥ttam iṣyate 14048008a etenaivānumānena manyante ’tha manīṣiṇaḥ 14048008c sattvaṁ ca puruṣaś caikas tatra nāsti vicāraṇā 14048009a āhur eke ca vidvāṁso ye jñāne supratiṣṭhitāḥ 14048009c kṣetrajñasattvayor aikyam ity etan nopapadyate 14048010a pr̥thagbhūtas tato nityam ity etad avicāritam 14048010c pr̥thagbhāvaś ca vijñeyaḥ sahajaś cāpi tattvataḥ 14048011a tathaivaikatvanānātvam iṣyate viduṣāṁ nayaḥ 14048011c maśakodumbare tv aikyaṁ pr̥thaktvam api dr̥śyate 14048012a matsyo yathānyaḥ syād apsu saṁprayogas tathānayoḥ 14048012c saṁbandhas toyabindūnāṁ parṇe kokanadasya ca 14048013 gurur uvāca 14048013a ity uktavantaṁ te viprās tadā lokapitāmaham 14048013c punaḥ saṁśayam āpannāḥ papracchur dvijasattamāḥ 14048014 r̥ṣaya ūcuḥ 14048014a kiṁ svid eveha dharmāṇām anuṣṭheyatamaṁ smr̥tam 14048014c vyāhatām iva paśyāmo dharmasya vividhāṁ gatim 14048015a ūrdhvaṁ dehād vadanty eke naitad astīti cāpare 14048015c ke cit saṁśayitaṁ sarvaṁ niḥsaṁśayam athāpare 14048016a anityaṁ nityam ity eke nāsty astīty api cāpare 14048016c ekarūpaṁ dvidhety eke vyāmiśram iti cāpare 14048016e ekam eke pr̥thak cānye bahutvam iti cāpare 14048017a manyante brāhmaṇā evaṁ prājñās tattvārthadarśinaḥ 14048017c jaṭājinadharāś cānye muṇḍāḥ ke cid asaṁvr̥tāḥ 14048018a asnānaṁ ke cid icchanti snānam ity api cāpare 14048018c āhāraṁ ke cid icchanti ke cic cānaśane ratāḥ 14048019a karma ke cit praśaṁsanti praśāntim api cāpare 14048019c deśakālāv ubhau ke cin naitad astīti cāpare 14048019e ke cin mokṣaṁ praśaṁsanti ke cid bhogān pr̥thagvidhān 14048020a dhanāni ke cid icchanti nirdhanatvaṁ tathāpare 14048020c upāsyasādhanaṁ tv eke naitad astīti cāpare 14048021a ahiṁsāniratāś cānye ke cid dhiṁsāparāyaṇāḥ 14048021c puṇyena yaśasety eke naitad astīti cāpare 14048022a sadbhāvaniratāś cānye ke cit saṁśayite sthitāḥ 14048022c duḥkhād anye sukhād anye dhyānam ity apare sthitāḥ 14048023a yajñam ity apare dhīrāḥ pradānam iti cāpare 14048023c sarvam eke praśaṁsanti na sarvam iti cāpare 14048024a tapas tv anye praśaṁsanti svādhyāyam apare janāḥ 14048024c jñānaṁ saṁnyāsam ity eke svabhāvaṁ bhūtacintakāḥ 14048025a evaṁ vyutthāpite dharme bahudhā vipradhāvati 14048025c niścayaṁ nādhigacchāmaḥ saṁmūḍhāḥ surasattama 14048026a idaṁ śreya idaṁ śreya ity evaṁ prasthito janaḥ 14048026c yo hi yasmin rato dharme sa taṁ pūjayate sadā 14048027a tatra no vihatā prajñā manaś ca bahulīkr̥tam 14048027c etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama 14048028a ataḥ paraṁ ca yad guhyaṁ tad bhavān vaktum arhati 14048028c sattvakṣetrajñayoś caiva saṁbandhaḥ kena hetunā 14048029a evam uktaḥ sa tair viprair bhagavām̐l lokabhāvanaḥ 14048029c tebhyaḥ śaśaṁsa dharmātmā yāthātathyena buddhimān 14049001 brahmovāca 14049001a hanta vaḥ saṁpravakṣyāmi yan māṁ pr̥cchatha sattamāḥ 14049001c samastam iha tac chrutvā samyag evāvadhāryatām 14049002a ahiṁsā sarvabhūtānām etat kr̥tyatamaṁ matam 14049002c etat padam anudvignaṁ variṣṭhaṁ dharmalakṣaṇam 14049003a jñānaṁ niḥśreya ity āhur vr̥ddhā niścayadarśinaḥ 14049003c tasmāj jñānena śuddhena mucyate sarvapātakaiḥ 14049004a hiṁsāparāś ca ye loke ye ca nāstikavr̥ttayaḥ 14049004c lobhamohasamāyuktās te vai nirayagāminaḥ 14049005a āśīryuktāni karmāṇi kurvate ye tv atandritāḥ 14049005c te ’smim̐l loke pramodante jāyamānāḥ punaḥ punaḥ 14049006a kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ 14049006c anāśīryogasaṁyuktās te dhīrāḥ sādhudarśinaḥ 14049007a ataḥ paraṁ pravakṣyāmi sattvakṣetrajñayor yathā 14049007c saṁyogo viprayogaś ca tan nibodhata sattamāḥ 14049008a viṣayo viṣayitvaṁ ca saṁbandho ’yam ihocyate 14049008c viṣayī puruṣo nityaṁ sattvaṁ ca viṣayaḥ smr̥taḥ 14049009a vyākhyātaṁ pūrvakalpena maśakodumbaraṁ yathā 14049009c bhujyamānaṁ na jānīte nityaṁ sattvam acetanam 14049009e yas tv eva tu vijānīte yo bhuṅkte yaś ca bhujyate 14049010a anityaṁ dvaṁdvasaṁyuktaṁ sattvam āhur guṇātmakam 14049010c nirdvaṁdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ 14049011a samaḥ saṁjñāgatas tv evaṁ yadā sarvatra dr̥śyate 14049011c upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat 14049012a sarvair api guṇair vidvān vyatiṣakto na lipyate 14049012c jalabindur yathā lolaḥ padminīpatrasaṁsthitaḥ 14049012e evam evāpy asaṁsaktaḥ puruṣaḥ syān na saṁśayaḥ 14049013a dravyamātram abhūt sattvaṁ puruṣasyeti niścayaḥ 14049013c yathā dravyaṁ ca kartā ca saṁyogo ’py anayos tathā 14049014a yathā pradīpam ādāya kaś cit tamasi gacchati 14049014c tathā sattvapradīpena gacchanti paramaiṣiṇaḥ 14049015a yāvad dravyaguṇas tāvat pradīpaḥ saṁprakāśate 14049015c kṣīṇadravyaguṇaṁ jyotir antardhānāya gacchati 14049016a vyaktaḥ sattvaguṇas tv evaṁ puruṣo ’vyakta iṣyate 14049016c etad viprā vijānīta hanta bhūyo bravīmi vaḥ 14049017a sahasreṇāpi durmedhā na vr̥ddhim adhigacchati 14049017c caturthenāpy athāṁśena buddhimān sukham edhate 14049018a evaṁ dharmasya vijñeyaṁ saṁsādhanam upāyataḥ 14049018c upāyajño hi medhāvī sukham atyantam aśnute 14049019a yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit 14049019c kleśena yāti mahatā vinaśyaty antarāpi vā 14049020a tathā karmasu vijñeyaṁ phalaṁ bhavati vā na vā 14049020c puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam 14049021a yathā ca dīrgham adhvānaṁ padbhyām eva prapadyate 14049021c adr̥ṣṭapūrvaṁ sahasā tattvadarśanavarjitaḥ 14049022a tam eva ca yathādhvānaṁ rathenehāśugāminā 14049022c yāyād aśvaprayuktena tathā buddhimatāṁ gatiḥ 14049023a uccaṁ parvatam āruhya nānvavekṣeta bhūgatam 14049023c rathena rathinaṁ paśyet kliśyamānam acetanam 14049024a yāvad rathapathas tāvad rathena sa tu gacchati 14049024c kṣīṇe rathapathe prājño ratham utsr̥jya gacchati 14049025a evaṁ gacchati medhāvī tattvayogavidhānavit 14049025c samājñāya mahābuddhir uttarād uttarottaram 14049026a yathā mahārṇavaṁ ghoram aplavaḥ saṁpragāhate 14049026c bāhubhyām eva saṁmohād vadhaṁ carcchaty asaṁśayam 14049027a nāvā cāpi yathā prājño vibhāgajñas taritrayā 14049027c aklāntaḥ salilaṁ gāhet kṣipraṁ saṁtarati dhruvam 14049028a tīrṇo gacchet paraṁ pāraṁ nāvam utsr̥jya nirmamaḥ 14049028c vyākhyātaṁ pūrvakalpena yathā rathipadātinau 14049029a snehāt saṁmoham āpanno nāvi dāśo yathā tathā 14049029c mamatvenābhibhūtaḥ sa tatraiva parivartate 14049030a nāvaṁ na śakyam āruhya sthale viparivartitum 14049030c tathaiva ratham āruhya nāpsu caryā vidhīyate 14049031a evaṁ karma kr̥taṁ citraṁ viṣayasthaṁ pr̥thak pr̥thak 14049031c yathā karma kr̥taṁ loke tathā tad upapadyate 14049032a yan naiva gandhino rasyaṁ na rūpasparśaśabdavat 14049032c manyante munayo buddhyā tat pradhānaṁ pracakṣate 14049033a tatra pradhānam avyaktam avyaktasya guṇo mahān 14049033c mahataḥ pradhānabhūtasya guṇo ’haṁkāra eva ca 14049034a ahaṁkārapradhānasya mahābhūtakr̥to guṇaḥ 14049034c pr̥thaktvena hi bhūtānāṁ viṣayā vai guṇāḥ smr̥tāḥ 14049035a bījadharmaṁ yathāvyaktaṁ tathaiva prasavātmakam 14049035c bījadharmā mahān ātmā prasavaś ceti naḥ śrutam 14049036a bījadharmā tv ahaṁkāraḥ prasavaś ca punaḥ punaḥ 14049036c bījaprasavadharmāṇi mahābhūtāni pañca vai 14049037a bījadharmiṇa ity āhuḥ prasavaṁ ca na kurvate 14049037c viśeṣāḥ pañcabhūtānāṁ teṣāṁ vittaṁ viśeṣaṇam 14049038a tatraikaguṇam ākāśaṁ dviguṇo vāyur ucyate 14049038c triguṇaṁ jyotir ity āhur āpaś cāpi caturguṇāḥ 14049039a pr̥thvī pañcaguṇā jñeyā trasasthāvarasaṁkulā 14049039c sarvabhūtakarī devī śubhāśubhanidarśanā 14049040a śabdaḥ sparśas tathā rūpaṁ raso gandhaś ca pañcamaḥ 14049040c ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ 14049041a pārthivaś ca sadā gandho gandhaś ca bahudhā smr̥taḥ 14049041c tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān 14049042a iṣṭaś cāniṣṭagandhaś ca madhuro ’mlaḥ kaṭus tathā 14049042c nirhārī saṁhataḥ snigdho rūkṣo viśada eva ca 14049042e evaṁ daśavidho jñeyaḥ pārthivo gandha ity uta 14049043a śabdaḥ sparśas tathā rūpaṁ rasaś cāpāṁ guṇāḥ smr̥tāḥ 14049043c rasajñānaṁ tu vakṣyāmi rasas tu bahudhā smr̥taḥ 14049044a madhuro ’mlaḥ kaṭus tiktaḥ kaṣāyo lavaṇas tathā 14049044c evaṁ ṣaḍvidhavistāro raso vārimayaḥ smr̥taḥ 14049045a śabdaḥ sparśas tathā rūpaṁ triguṇaṁ jyotir ucyate 14049045c jyotiṣaś ca guṇo rūpaṁ rūpaṁ ca bahudhā smr̥tam 14049046a śuklaṁ kr̥ṣṇaṁ tathā raktaṁ nīlaṁ pītāruṇaṁ tathā 14049046c hrasvaṁ dīrghaṁ tathā sthūlaṁ caturasrāṇu vr̥ttakam 14049047a evaṁ dvādaśavistāraṁ tejaso rūpam ucyate 14049047c vijñeyaṁ brāhmaṇair nityaṁ dharmajñaiḥ satyavādibhiḥ 14049048a śabdasparśau ca vijñeyau dviguṇo vāyur ucyate 14049048c vāyoś cāpi guṇaḥ sparśaḥ sparśaś ca bahudhā smr̥taḥ 14049049a uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca 14049049c kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mr̥duḥ 14049050a evaṁ dvādaśavistāro vāyavyo guṇa ucyate 14049050c vidhivad brahmaṇaiḥ siddhair dharmajñais tattvadarśibhiḥ 14049051a tatraikaguṇam ākāśaṁ śabda ity eva ca smr̥taḥ 14049051c tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān 14049052a ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamas tathā 14049052c ataḥ paraṁ tu vijñeyo niṣādo dhaivatas tathā 14049053a iṣṭo ’niṣṭaś ca śabdas tu saṁhataḥ pravibhāgavān 14049053c evaṁ bahuvidho jñeyaḥ śabda ākāśasaṁbhavaḥ 14049054a ākāśam uttamaṁ bhūtam ahaṁkāras tataḥ param 14049054c ahaṁkārāt parā buddhir buddher ātmā tataḥ paraḥ 14049055a tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ 14049055c parāvarajño bhūtānāṁ yaṁ prāpyānantyam aśnute 14050001 brahmovāca 14050001a bhūtānām atha pañcānāṁ yathaiṣām īśvaraṁ manaḥ 14050001c niyame ca visarge ca bhūtātmā mana eva ca 14050002a adhiṣṭhātā mano nityaṁ bhūtānāṁ mahatāṁ tathā 14050002c buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate 14050003a indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ 14050003c indriyāṇi mano buddhiṁ kṣetrajño yuñjate sadā 14050004a mahābhūtasamāyuktaṁ buddhisaṁyamanaṁ ratham 14050004c tam āruhya sa bhūtātmā samantāt paridhāvati 14050005a indriyagrāmasaṁyukto manaḥsārathir eva ca 14050005c buddhisaṁyamano nityaṁ mahān brahmamayo rathaḥ 14050006a evaṁ yo vetti vidvān vai sadā brahmamayaṁ ratham 14050006c sa dhīraḥ sarvalokeṣu na moham adhigacchati 14050007a avyaktādi viśeṣāntaṁ trasasthāvarasaṁkulam 14050007c candrasūryaprabhālokaṁ grahanakṣatramaṇḍitam 14050008a nadīparvatajālaiś ca sarvataḥ paribhūṣitam 14050008c vividhābhis tathādbhiś ca satataṁ samalaṁkr̥tam 14050009a ājīvaḥ sarvabhūtānāṁ sarvaprāṇabhr̥tāṁ gatiḥ 14050009c etad brahmavanaṁ nityaṁ yasmiṁś carati kṣetravit 14050010a loke ’smin yāni bhūtāni sthāvarāṇi carāṇi ca 14050010c tāny evāgre pralīyante paścād bhūtakr̥tā guṇāḥ 14050010e guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ 14050011a devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ 14050011c sarve svabhāvataḥ sr̥ṣṭā na kriyābhyo na kāraṇāt 14050012a ete viśvakr̥to viprā jāyante ha punaḥ punaḥ 14050012c tebhyaḥ prasūtās teṣv eva mahābhūteṣu pañcasu 14050012e pralīyante yathākālam ūrmayaḥ sāgare yathā 14050013a viśvasr̥gbhyas tu bhūtebhyo mahābhūtāni gacchati 14050013c bhūtebhyaś cāpi pañcabhyo mukto gacchet prajāpatim 14050014a prajāpatir idaṁ sarvaṁ tapasaivāsr̥jat prabhuḥ 14050014c tathaiva vedān r̥ṣayas tapasā pratipedire 14050015a tapasaś cānupūrvyeṇa phalamūlāśinas tathā 14050015c trailokyaṁ tapasā siddhāḥ paśyantīha samāhitāḥ 14050016a oṣadhāny agadādīnī nānāvidyāś ca sarvaśaḥ 14050016c tapasaiva prasidhyanti tapomūlaṁ hi sādhanam 14050017a yad durāpaṁ durāmnāyaṁ durādharṣaṁ duranvayam 14050017c tat sarvaṁ tapasā sādhyaṁ tapo hi duratikramam 14050018a surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ 14050018c tapasaiva sutaptena mucyante kilbiṣāt tataḥ 14050019a manuṣyāḥ pitaro devāḥ paśavo mr̥gapakṣiṇaḥ 14050019c yāni cānyāni bhūtāni trasāni sthāvarāṇi ca 14050020a tapaḥparāyaṇā nityaṁ sidhyante tapasā sadā 14050020c tathaiva tapasā devā mahābhāgā divaṁ gatāḥ 14050021a āśīryuktāni karmāṇi kurvate ye tv atandritāḥ 14050021c ahaṁkārasamāyuktās te sakāśe prajāpateḥ 14050022a dhyānayogena śuddhena nirmamā nirahaṁkr̥tāḥ 14050022c prāpnuvanti mahātmāno mahāntaṁ lokam uttamam 14050023a dhyānayogād upāgamya prasannamatayaḥ sadā 14050023c sukhopacayam avyaktaṁ praviśanty ātmavattayā 14050024a dhyānayogād upāgamya nirmamā nirahaṁkr̥tāḥ 14050024c avyaktaṁ praviśantīha mahāntaṁ lokam uttamam 14050025a avyaktād eva saṁbhūtaḥ samayajño gataḥ punaḥ 14050025c tamorajobhyāṁ nirmuktaḥ sattvam āsthāya kevalam 14050026a vimuktaḥ sarvapāpebhyaḥ sarvaṁ tyajati niṣkalaḥ 14050026c kṣetrajña iti taṁ vidyād yas taṁ veda sa vedavit 14050027a cittaṁ cittād upāgamya munir āsīta saṁyataḥ 14050027c yaccittas tanmanā bhūtvā guhyam etat sanātanam 14050028a avyaktādi viśeṣāntam avidyālakṣaṇaṁ smr̥tam 14050028c nibodhata yathā hīdaṁ guṇair lakṣaṇam ity uta 14050029a dvyakṣaras tu bhaven mr̥tyus tryakṣaraṁ brahma śāśvatam 14050029c mameti ca bhaven mr̥tyur na mameti ca śāśvatam 14050030a karma ke cit praśaṁsanti mandabuddhitarā narāḥ 14050030c ye tu buddhā mahātmāno na praśaṁsanti karma te 14050031a karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ 14050031c puruṣaṁ sr̥jate ’vidyā agrāhyam amr̥tāśinam 14050032a tasmāt karmasu niḥsnehā ye ke cit pāradarśinaḥ 14050032c vidyāmayo ’yaṁ puruṣo na tu karmamayaḥ smr̥taḥ 14050033a apūrvam amr̥taṁ nityaṁ ya enam avicāriṇam 14050033c ya enaṁ vindate ’’tmānam agrāhyam amr̥tāśinam 14050033e agrāhyo ’mr̥to bhavati ya ebhiḥ kāraṇair dhruvaḥ 14050034a apohya sarvasaṁkalpān saṁyamyātmānam ātmani 14050034c sa tad brahma śubhaṁ vetti yasmād bhūyo na vidyate 14050035a prasādenaiva sattvasya prasādaṁ samavāpnuyāt 14050035c lakṣaṇaṁ hi prasādasya yathā syāt svapnadarśanam 14050036a gatir eṣā tu muktānāṁ ye jñānapariniṣṭhitāḥ 14050036c pravr̥ttayaś ca yāḥ sarvāḥ paśyanti pariṇāmajāḥ 14050037a eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ 14050037c eṣā jñānavatāṁ prāptir etad vr̥ttam aninditam 14050038a samena sarvabhūteṣu niḥspr̥heṇa nirāśiṣā 14050038c śakyā gatir iyaṁ gantuṁ sarvatra samadarśinā 14050039a etad vaḥ sarvam ākhyātaṁ mayā viprarṣisattamāḥ 14050039c evam ācarata kṣipraṁ tataḥ siddhim avāpsyatha 14050040 gurur uvāca 14050040a ity uktās te tu munayo brahmaṇā guruṇā tathā 14050040c kr̥tavanto mahātmānas tato lokān avāpnuvan 14050041a tvam apy etan mahābhāga yathoktaṁ brahmaṇo vacaḥ 14050041c samyag ācara śuddhātmaṁs tataḥ siddhim avāpsyasi 14050042 vāsudeva uvāca 14050042a ity uktaḥ sa tadā śiṣyo guruṇā dharmam uttamam 14050042c cakāra sarvaṁ kaunteya tato mokṣam avāptavān 14050043a kr̥takr̥tyaś ca sa tadā śiṣyaḥ kurukulodvaha 14050043c tat padaṁ samanuprāpto yatra gatvā na śocati 14050044 arjuna uvāca 14050044a ko nv asau brāhmaṇaḥ kr̥ṣṇa kaś ca śiṣyo janārdana 14050044c śrotavyaṁ cen mayaitad vai tat tvam ācakṣva me vibho 14050045 vāsudeva uvāca 14050045a ahaṁ gurur mahābāho manaḥ śiṣyaṁ ca viddhi me 14050045c tvatprītyā guhyam etac ca kathitaṁ me dhanaṁjaya 14050046a mayi ced asti te prītir nityaṁ kurukulodvaha 14050046c adhyātmam etac chrutvā tvaṁ samyag ācara suvrata 14050047a tatas tvaṁ samyag ācīrṇe dharme ’smin kurunandana 14050047c sarvapāpaviśuddhātmā mokṣaṁ prāpsyasi kevalam 14050048a pūrvam apy etad evoktaṁ yuddhakāla upasthite 14050048c mayā tava mahābāho tasmād atra manaḥ kuru 14050049a mayā tu bharataśreṣṭha ciradr̥ṣṭaḥ pitā vibho 14050049c tam ahaṁ draṣṭum icchāmi saṁmate tava phalguna 14050050 vaiśaṁpāyana uvāca 14050050a ity uktavacanaṁ kr̥ṣṇaṁ pratyuvāca dhanaṁjayaḥ 14050050c gacchāvo nagaraṁ kr̥ṣṇa gajasāhvayam adya vai 14050051a sametya tatra rājānaṁ dharmātmānaṁ yudhiṣṭhiram 14050051c samanujñāpya durdharṣaṁ svāṁ purīṁ yātum arhasi 14051001 vaiśaṁpāyana uvāca 14051001a tato ’bhyacodayat kr̥ṣṇo yujyatām iti dārukam 14051001c muhūrtād iva cācaṣṭa yuktam ity eva dārukaḥ 14051002a tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ 14051002c sajjayadhvaṁ prayāsyāmo nagaraṁ gajasāhvayam 14051003a ity uktāḥ sainikās te tu sajjībhūtā viśāṁ pate 14051003c ācakhyuḥ sajjam ity eva pārthāyāmitatejase 14051004a tatas tau ratham āsthāya prayātau kr̥ṣṇapāṇḍavau 14051004c vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṁ pate 14051005a rathasthaṁ tu mahātejā vāsudevaṁ dhanaṁjayaḥ 14051005c punar evābravīd vākyam idaṁ bharatasattama 14051006a tvatprasādāj jayaḥ prāpto rājñā vr̥ṣṇikulodvaha 14051006c nihatāḥ śatravaś cāpi prāptaṁ rājyam akaṇṭakam 14051007a nāthavantaś ca bhavatā pāṇḍavā madhusūdana 14051007c bhavantaṁ plavam āsādya tīrṇāḥ sma kurusāgaram 14051008a viśvakarman namas te ’stu viśvātman viśvasaṁbhava 14051008c yathāhaṁ tvā vijānāmi yathā cāhaṁ bhavanmanāḥ 14051009a tvattejaḥsaṁbhavo nityaṁ hutāśo madhusūdana 14051009c ratiḥ krīḍāmayī tubhyaṁ māyā te rodasī vibho 14051010a tvayi sarvam idaṁ viśvaṁ yad idaṁ sthāṇujaṅgamam 14051010c tvaṁ hi sarvaṁ vikuruṣe bhūtagrāmaṁ sanātanam 14051011a pr̥thivīṁ cāntarikṣaṁ ca tathā sthāvarajaṅgamam 14051011c hasitaṁ te ’malā jyotsnā r̥tavaś cendriyānvayāḥ 14051012a prāṇo vāyuḥ satatagaḥ krodho mr̥tyuḥ sanātanaḥ 14051012c prasāde cāpi padmā śrīr nityaṁ tvayi mahāmate 14051013a ratis tuṣṭir dhr̥tiḥ kṣāntis tvayi cedaṁ carācaram 14051013c tvam eveha yugānteṣu nidhanaṁ procyase ’nagha 14051014a sudīrgheṇāpi kālena na te śakyā guṇā mayā 14051014c ātmā ca paramo vaktuṁ namas te nalinekṣaṇa 14051015a vidito me ’si durdharṣa nāradād devalāt tathā 14051015c kr̥ṣṇadvaipāyanāc caiva tathā kurupitāmahāt 14051016a tvayi sarvaṁ samāsaktaṁ tvam evaiko janeśvaraḥ 14051016c yac cānugrahasaṁyuktam etad uktaṁ tvayānagha 14051017a etat sarvam ahaṁ samyag ācariṣye janārdana 14051017c idaṁ cādbhutam atyarthaṁ kr̥tam asmatpriyepsayā 14051018a yat pāpo nihataḥ saṁkhye kauravyo dhr̥tarāṣṭrajaḥ 14051018c tvayā dagdhaṁ hi tat sainyaṁ mayā vijitam āhave 14051019a bhavatā tat kr̥taṁ karma yenāvāpto jayo mayā 14051019c duryodhanasya saṁgrāme tava buddhiparākramaiḥ 14051020a karṇasya ca vadhopāyo yathāvat saṁpradarśitaḥ 14051020c saindhavasya ca pāpasya bhūriśravasa eva ca 14051021a ahaṁ ca prīyamāṇena tvayā devakinandana 14051021c yad uktas tat kariṣyāmi na hi me ’tra vicāraṇā 14051022a rājānaṁ ca samāsādya dharmātmānaṁ yudhiṣṭhiram 14051022c codayiṣyāmi dharmajña gamanārthaṁ tavānagha 14051023a rucitaṁ hi mamaitat te dvārakāgamanaṁ prabho 14051023c acirāc caiva dr̥ṣṭā tvaṁ mātulaṁ madhusūdana 14051023e baladevaṁ ca durdharṣaṁ tathānyān vr̥ṣṇipuṁgavān 14051024a evaṁ saṁbhāṣamāṇau tau prāptau vāraṇasāhvayam 14051024c tathā viviśatuś cobhau saṁprahr̥ṣṭanarākulam 14051025a tau gatvā dhr̥tarāṣṭrasya gr̥haṁ śakragr̥hopamam 14051025c dadr̥śāte mahārāja dhr̥tarāṣṭraṁ janeśvaram 14051026a viduraṁ ca mahābuddhiṁ rājānaṁ ca yudhiṣṭhiram 14051026c bhīmasenaṁ ca durdharṣaṁ mādrīputrau ca pāṇḍavau 14051026e dhr̥tarāṣṭram upāsīnaṁ yuyutsuṁ cāparājitam 14051027a gāndhārīṁ ca mahāprājñāṁ pr̥thāṁ kr̥ṣṇāṁ ca bhāminīm 14051027c subhadrādyāś ca tāḥ sarvā bharatānāṁ striyas tathā 14051027e dadr̥śāte sthitāḥ sarvā gāndhārīṁ parivārya vai 14051028a tataḥ sametya rājānaṁ dhr̥tarāṣṭram ariṁdamau 14051028c nivedya nāmadheye sve tasya pādāv agr̥hṇatām 14051029a gāndhāryāś ca pr̥thāyāś ca dharmarājñas tathaiva ca 14051029c bhīmasya ca mahātmānau tathā pādāv agr̥hṇatām 14051030a kṣattāraṁ cāpi saṁpūjya pr̥ṣṭvā kuśalam avyayam 14051030c taiḥ sārdhaṁ nr̥patiṁ vr̥ddhaṁ tatas taṁ paryupāsatām 14051031a tato niśi mahārāja dhr̥tarāṣṭraḥ kurūdvahān 14051031c janārdanaṁ ca medhāvī vyasarjayata vai gr̥hān 14051032a te ’nujñātā nr̥patinā yayuḥ svaṁ svaṁ niveśanam 14051032c dhanaṁjayagr̥hān eva yayau kr̥ṣṇas tu vīryavān 14051033a tatrārcito yathānyāyaṁ sarvakāmair upasthitaḥ 14051033c kr̥ṣṇaḥ suṣvāpa medhāvī dhanaṁjayasahāyavān 14051034a prabhātāyāṁ tu śarvaryāṁ kr̥tapūrvāhṇikakriyau 14051034c dharmarājasya bhavanaṁ jagmatuḥ paramārcitau 14051034e yatrāste sa sahāmātyo dharmarājo mahāmanāḥ 14051035a tatas tau tat praviśyātha dadr̥śāte mahābalau 14051035c dharmarājānam āsīnaṁ devarājam ivāśvinau 14051036a tau samāsādya rājānaṁ vārṣṇeyakurupuṁgavau 14051036c niṣīdatur anujñātau prīyamāṇena tena vai 14051037a tataḥ sa rājā medhāvī vivakṣū prekṣya tāv ubhau 14051037c provāca vadatāṁ śreṣṭho vacanaṁ rājasattamaḥ 14051038a vivakṣū hi yuvāṁ manye vīrau yadukurūdvahau 14051038c brūta kartāsmi sarvaṁ vāṁ na cirān mā vicāryatām 14051039a ity ukte phalgunas tatra dharmarājānam abravīt 14051039c vinītavad upāgamya vākyaṁ vākyaviśāradaḥ 14051040a ayaṁ ciroṣito rājan vāsudevaḥ pratāpavān 14051040c bhavantaṁ samanujñāpya pitaraṁ draṣṭum icchati 14051041a sa gacched abhyanujñāto bhavatā yadi manyase 14051041c ānartanagarīṁ vīras tad anujñātum arhasi 14051042 yudhiṣṭhira uvāca 14051042a puṇḍarīkākṣa bhadraṁ te gaccha tvaṁ madhusūdana 14051042c purīṁ dvāravatīm adya draṣṭuṁ śūrasutaṁ prabhum 14051043a rocate me mahābāho gamanaṁ tava keśava 14051043c mātulaś ciradr̥ṣṭo me tvayā devī ca devakī 14051044a mātulaṁ vasudevaṁ tvaṁ baladevaṁ ca mādhava 14051044c pūjayethā mahāprājña madvākyena yathārhataḥ 14051045a smarethāś cāpi māṁ nityaṁ bhīmaṁ ca balināṁ varam 14051045c phalgunaṁ nakulaṁ caiva sahadevaṁ ca mādhava 14051046a ānartān avalokya tvaṁ pitaraṁ ca mahābhuja 14051046c vr̥ṣṇīṁś ca punar āgaccher hayamedhe mamānagha 14051047a sa gaccha ratnāny ādāya vividhāni vasūni ca 14051047c yac cāpy anyan manojñaṁ te tad apy ādatsva sātvata 14051048a iyaṁ hi vasudhā sarvā prasādāt tava mādhava 14051048c asmān upagatā vīra nihatāś cāpi śatravaḥ 14051049a evaṁ bruvati kauravye dharmarāje yudhiṣṭhire 14051049c vāsudevo varaḥ puṁsām idaṁ vacanam abravīt 14051050a tavaiva ratnāni dhanaṁ ca kevalam; dharā ca kr̥tsnā tu mahābhujādya vai 14051050c yad asti cānyad draviṇaṁ gr̥heṣu me; tvam eva tasyeśvara nityam īśvaraḥ 14051051a tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān 14051051c pitr̥ṣvasām abhyavadad yathāvidhi; saṁpūjitaś cāpy agamat pradakṣiṇam 14051052a tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ 14051052c viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hariḥ 14051053a rathaṁ subhadrām adhiropya bhāminīṁ; yudhiṣṭhirasyānumate janārdanaḥ 14051053c pitr̥ṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṁvr̥taḥ 14051054a tam anvagād vānaravaryaketanaḥ; sasātyakir mādravatīsutāv api 14051054c agādhabuddhir viduraś ca mādhavaṁ; svayaṁ ca bhīmo gajarājavikramaḥ 14051055a nivartayitvā kururāṣṭravardhanāṁs; tataḥ sa sarvān viduraṁ ca vīryavān 14051055c janārdano dārukam āha satvaraḥ; pracodayāśvān iti sātyakis tadā 14051056a tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ 14051056c yathā nihatyārigaṇāñ śatakratur; divaṁ tathānartapurīṁ pratāpavān 14052001 vaiśaṁpāyana uvāca 14052001a tathā prayāntaṁ vārṣṇeyaṁ dvārakāṁ bharatarṣabhāḥ 14052001c pariṣvajya nyavartanta sānuyātrāḥ paraṁtapāḥ 14052002a punaḥ punaś ca vārṣṇeyaṁ paryaṣvajata phalgunaḥ 14052002c ā cakṣurviṣayāc cainaṁ dadarśa ca punaḥ punaḥ 14052003a kr̥cchreṇaiva ca tāṁ pārtho govinde viniveśitām 14052003c saṁjahāra tadā dr̥ṣṭiṁ kr̥ṣṇaś cāpy aparājitaḥ 14052004a tasya prayāṇe yāny āsan nimittāni mahātmanaḥ 14052004c bahūny adbhutarūpāṇi tāni me gadataḥ śr̥ṇu 14052005a vāyur vegena mahatā rathasya purato vavau 14052005c kurvan niḥśarkaraṁ mārgaṁ virajaskam akaṇṭakam 14052006a vavarṣa vāsavaś cāpi toyaṁ śuci sugandhi ca 14052006c divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ 14052007a sa prayāto mahābāhuḥ sameṣu marudhanvasu 14052007c dadarśātha muniśreṣṭham uttaṅkam amitaujasam 14052008a sa taṁ saṁpūjya tejasvī muniṁ pr̥thulalocanaḥ 14052008c pūjitas tena ca tadā paryapr̥cchad anāmayam 14052009a sa pr̥ṣṭaḥ kuśalaṁ tena saṁpūjya madhusūdanam 14052009c uttaṅko brāhmaṇaśreṣṭhas tataḥ papraccha mādhavam 14052010a kaccic chaure tvayā gatvā kurupāṇḍavasadma tat 14052010c kr̥taṁ saubhrātram acalaṁ tan me vyākhyātum arhasi 14052011a abhisaṁdhāya tān vīrān upāvr̥tto ’si keśava 14052011c saṁbandhinaḥ sudayitān satataṁ vr̥ṣṇipuṁgava 14052012a kaccit pāṇḍusutāḥ pañca dhr̥tarāṣṭrasya cātmajāḥ 14052012c lokeṣu vihariṣyanti tvayā saha paraṁtapa 14052013a svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham 14052013c kauraveṣu praśānteṣu tvayā nāthena mādhava 14052014a yā me saṁbhāvanā tāta tvayi nityam avartata 14052014c api sā saphalā kr̥ṣṇa kr̥tā te bharatān prati 14052015 vāsudeva uvāca 14052015a kr̥to yatno mayā brahman saubhrātre kauravān prati 14052015c na cāśakyanta saṁdhātuṁ te ’dharmarucayo mayā 14052016a tatas te nidhanaṁ prāptāḥ sarve sasutabāndhavāḥ 14052016c na diṣṭam abhyatikrāntuṁ śakyaṁ buddhyā balena vā 14052016e maharṣe viditaṁ nūnaṁ sarvam etat tavānagha 14052017a te ’tyakrāman matiṁ mahyaṁ bhīṣmasya vidurasya ca 14052017c tato yamakṣayaṁ jagmuḥ samāsādyetaretaram 14052018a pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ 14052018c dhārtarāṣṭrāś ca nihatāḥ sarve sasutabāndhavāḥ 14052019a ity uktavacane kr̥ṣṇe bhr̥śaṁ krodhasamanvitaḥ 14052019c uttaṅkaḥ pratyuvācainaṁ roṣād utphālya locane 14052020a yasmāc chaktena te kr̥ṣṇa na trātāḥ kurupāṇḍavāḥ 14052020c saṁbandhinaḥ priyās tasmāc chapsye ’haṁ tvām asaṁśayam 14052021a na ca te prasabhaṁ yasmāt te nigr̥hya nivartitāḥ 14052021c tasmān manyuparītas tvāṁ śapsyāmi madhusūdana 14052022a tvayā hi śaktena satā mithyācāreṇa mādhava 14052022c upacīrṇāḥ kuruśreṣṭhā yas tv etān samupekṣathāḥ 14052023 vāsudeva uvāca 14052023a śr̥ṇu me vistareṇedaṁ yad vakṣye bhr̥gunandana 14052023c gr̥hāṇānunayaṁ cāpi tapasvī hy asi bhārgava 14052024a śrutvā tvam etad adhyātmaṁ muñcethāḥ śāpam adya vai 14052024c na ca māṁ tapasālpena śakto ’bhibhavituṁ pumān 14052025a na ca te tapaso nāśam icchāmi japatāṁ vara 14052025c tapas te sumahad dīptaṁ guravaś cāpi toṣitāḥ 14052026a kaumāraṁ brahmacaryaṁ te jānāmi dvijasattama 14052026c duḥkhārjitasya tapasas tasmān necchāmi te vyayam 14053001 uttaṅka uvāca 14053001a brūhi keśava tattvena tvam adhyātmam aninditam 14053001c śrutvā śreyo ’bhidhāsyāmi śāpaṁ vā te janārdana 14053002 vāsudeva uvāca 14053002a tamo rajaś ca sattvaṁ ca viddhi bhāvān madāśrayān 14053002c tathā rudrān vasūṁś cāpi viddhi matprabhavān dvija 14053003a mayi sarvāṇi bhūtāni sarvabhūteṣu cāpy aham 14053003c sthita ity abhijānīhi mā te ’bhūd atra saṁśayaḥ 14053004a tathā daityagaṇān sarvān yakṣarākṣasapannagān 14053004c gandharvāpsarasaś caiva viddhi matprabhavān dvija 14053005a sad asac caiva yat prāhur avyaktaṁ vyaktam eva ca 14053005c akṣaraṁ ca kṣaraṁ caiva sarvam etan madātmakam 14053006a ye cāśrameṣu vai dharmāś caturṣu vihitā mune 14053006c daivāni caiva karmāṇi viddhi sarvaṁ madātmakam 14053007a asac ca sadasac caiva yad viśvaṁ sadasataḥ param 14053007c tataḥ paraṁ nāsti caiva devadevāt sanātanāt 14053008a oṁkāraprabhavān vedān viddhi māṁ tvaṁ bhr̥gūdvaha 14053008c yūpaṁ somaṁ tathaiveha tridaśāpyāyanaṁ makhe 14053009a hotāram api havyaṁ ca viddhi māṁ bhr̥gunandana 14053009c adhvaryuḥ kalpakaś cāpi haviḥ paramasaṁskr̥tam 14053010a udgātā cāpi māṁ stauti gītaghoṣair mahādhvare 14053010c prāyaścitteṣu māṁ brahmañ śāntimaṅgalavācakāḥ 14053010e stuvanti viśvakarmāṇaṁ satataṁ dvijasattamāḥ 14053011a viddhi mahyaṁ sutaṁ dharmam agrajaṁ dvijasattama 14053011c mānasaṁ dayitaṁ vipra sarvabhūtadayātmakam 14053012a tatrāhaṁ vartamānaiś ca nivr̥ttaiś caiva mānavaiḥ 14053012c bahvīḥ saṁsaramāṇo vai yonīr hi dvijasattama 14053013a dharmasaṁrakṣaṇārthāya dharmasaṁsthāpanāya ca 14053013c tais tair veṣaiś ca rūpaiś ca triṣu lokeṣu bhārgava 14053014a ahaṁ viṣṇur ahaṁ brahmā śakro ’tha prabhavāpyayaḥ 14053014c bhūtagrāmasya sarvasya sraṣṭā saṁhāra eva ca 14053015a adharme vartamānānāṁ sarveṣām aham apy uta 14053015c dharmasya setuṁ badhnāmi calite calite yuge 14053015e tās tā yonīḥ praviśyāhaṁ prajānāṁ hitakāmyayā 14053016a yadā tv ahaṁ devayonau vartāmi bhr̥gunandana 14053016c tadāhaṁ devavat sarvam ācarāmi na saṁśayaḥ 14053017a yadā gandharvayonau tu vartāmi bhr̥gunandana 14053017c tadā gandharvavac ceṣṭāḥ sarvāś ceṣṭāmi bhārgava 14053018a nāgayonau yadā caiva tadā vartāmi nāgavat 14053018c yakṣarākṣasayonīś ca yathāvad vicarāmy aham 14053019a mānuṣye vartamāne tu kr̥paṇaṁ yācitā mayā 14053019c na ca te jātasaṁmohā vaco gr̥hṇanti me hitam 14053020a bhayaṁ ca mahad uddiśya trāsitāḥ kuravo mayā 14053020c kruddheva bhūtvā ca punar yathāvad anudarśitāḥ 14053021a te ’dharmeṇeha saṁyuktāḥ parītāḥ kāladharmaṇā 14053021c dharmeṇa nihatā yuddhe gatāḥ svargaṁ na saṁśayaḥ 14053022a lokeṣu pāṇḍavāś caiva gatāḥ khyātiṁ dvijottama 14053022c etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 14054001 uttaṅka uvāca 14054001a abhijānāmi jagataḥ kartāraṁ tvāṁ janārdana 14054001c nūnaṁ bhavatprasādo ’yam iti me nāsti saṁśayaḥ 14054002a cittaṁ ca suprasannaṁ me tvadbhāvagatam acyuta 14054002c vinivr̥ttaś ca me kopa iti viddhi paraṁtapa 14054003a yadi tv anugrahaṁ kaṁ cit tvatto ’rho ’haṁ janārdana 14054003c draṣṭum icchāmi te rūpam aiśvaraṁ tan nidarśaya 14054004 vaiśaṁpāyana uvāca 14054004a tataḥ sa tasmai prītātmā darśayām āsa tad vapuḥ 14054004c śāśvataṁ vaiṣṇavaṁ dhīmān dadr̥śe yad dhanaṁjayaḥ 14054005a sa dadarśa mahātmānaṁ viśvarūpaṁ mahābhujam 14054005c vismayaṁ ca yayau vipras tad dr̥ṣṭvā rūpam aiśvaram 14054006 uttaṅka uvāca 14054006a viśvakarman namas te ’stu yasya te rūpam īdr̥śam 14054006c padbhyāṁ te pr̥thivī vyāptā śirasā cāvr̥taṁ nabhaḥ 14054007a dyāvāpr̥thivyor yan madhyaṁ jaṭhareṇa tad āvr̥tam 14054007c bhujābhyām āvr̥tāś cāśās tvam idaṁ sarvam acyuta 14054008a saṁharasva punar deva rūpam akṣayyam uttamam 14054008c punas tvāṁ svena rūpeṇa draṣṭum icchāmi śāśvatam 14054009 vaiśaṁpāyana uvāca 14054009a tam uvāca prasannātmā govindo janamejaya 14054009c varaṁ vr̥ṇīṣveti tadā tam uttaṅko ’bravīd idam 14054010a paryāpta eṣa evādya varas tvatto mahādyute 14054010c yat te rūpam idaṁ kr̥ṣṇa paśyāmi prabhavāpyayam 14054011a tam abravīt punaḥ kr̥ṣṇo mā tvam atra vicāraya 14054011c avaśyam etat kartavyam amoghaṁ darśanaṁ mama 14054012 uttaṅka uvāca 14054012a avaśyakaraṇīyaṁ vai yady etan manyase vibho 14054012c toyam icchāmi yatreṣṭaṁ maruṣv etad dhi durlabham 14054013 vaiśaṁpāyana uvāca 14054013a tataḥ saṁhr̥tya tat tejaḥ provācottaṅkam īśvaraḥ 14054013c eṣṭavye sati cintyo ’ham ity uktvā dvārakāṁ yayau 14054014a tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā 14054014c tr̥ṣitaḥ paricakrāma marau sasmāra cācyutam 14054015a tato digvāsasaṁ dhīmān mātaṅgaṁ malapaṅkinam 14054015c apaśyata marau tasmiñ śvayūthaparivāritam 14054016a bhīṣaṇaṁ baddhanistriṁśaṁ bāṇakārmukadhāriṇam 14054016c tasyādhaḥ srotaso ’paśyad vāri bhūri dvijottamaḥ 14054017a smarann eva ca taṁ prāha mātaṅgaḥ prahasann iva 14054017c ehy uttaṅka pratīcchasva matto vāri bhr̥gūdvaha 14054017e kr̥pā hi me sumahatī tvāṁ dr̥ṣṭvā tr̥ṭsamāhatam 14054018a ity uktas tena sa munis tat toyaṁ nābhyanandata 14054018c cikṣepa ca sa taṁ dhīmān vāgbhir ugrābhir acyutam 14054019a punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt 14054019c na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā 14054020a sa tathā niścayāt tena pratyākhyāto mahātmanā 14054020c śvabhiḥ saha mahārāja tatraivāntaradhīyata 14054021a uttaṅkas taṁ tathā dr̥ṣṭvā tato vrīḍitamānasaḥ 14054021c mene pralabdham ātmānaṁ kr̥ṣṇenāmitraghātinā 14054022a atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ 14054022c ājagāma mahābāhur uttaṅkaś cainam abravīt 14054023a na yuktaṁ tādr̥śaṁ dātuṁ tvayā puruṣasattama 14054023c salilaṁ vipramukhyebhyo mātaṅgasrotasā vibho 14054024a ity uktavacanaṁ dhīmān mahābuddhir janārdanaḥ 14054024c uttaṅkaṁ ślakṣṇayā vācā sāntvayann idam abravīt 14054025a yādr̥śeneha rūpeṇa yogyaṁ dātuṁ vr̥tena vai 14054025c tādr̥śaṁ khalu me dattaṁ tvaṁ tu tan nāvabudhyase 14054026a mayā tvadartham ukto hi vajrapāṇiḥ puraṁdaraḥ 14054026c uttaṅkāyāmr̥taṁ dehi toyarūpam iti prabhuḥ 14054027a sa mām uvāca devendro na martyo ’martyatāṁ vrajet 14054027c anyam asmai varaṁ dehīty asakr̥d bhr̥gunandana 14054028a amr̥taṁ deyam ity eva mayoktaḥ sa śacīpatiḥ 14054028c sa māṁ prasādya devendraḥ punar evedam abravīt 14054029a yadi deyam avaśyaṁ vai mātaṅgo ’haṁ mahādyute 14054029c bhūtvāmr̥taṁ pradāsyāmi bhārgavāya mahātmane 14054030a yady evaṁ pratigr̥hṇāti bhārgavo ’mr̥tam adya vai 14054030c pradātum eṣa gacchāmi bhārgavāyāmr̥taṁ prabho 14054030e pratyākhyātas tv ahaṁ tena na dadyām iti bhārgava 14054031a sa tathā samayaṁ kr̥tvā tena rūpeṇa vāsavaḥ 14054031c upasthitas tvayā cāpi pratyākhyāto ’mr̥taṁ dadat 14054031e caṇḍālarūpī bhagavān sumahāṁs te vyatikramaḥ 14054032a yat tu śakyaṁ mayā kartuṁ bhūya eva tavepsitam 14054032c toyepsāṁ tava durdharṣa kariṣye saphalām aham 14054033a yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati 14054033c tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ 14054034a rasavac ca pradāsyanti te toyaṁ bhr̥gunandana 14054034c uttaṅkameghā ity uktāḥ khyātiṁ yāsyanti cāpi te 14054035a ity uktaḥ prītimān vipraḥ kr̥ṣṇena sa babhūva ha 14054035c adyāpy uttaṅkameghāś ca marau varṣanti bhārata 14055001 janamejaya uvāca 14055001a uttaṅkaḥ kena tapasā saṁyuktaḥ sumahātapāḥ 14055001c yaḥ śāpaṁ dātukāmo ’bhūd viṣṇave prabhaviṣṇave 14055002 vaiśaṁpāyana uvāca 14055002a uttaṅko mahatā yuktas tapasā janamejaya 14055002c gurubhaktaḥ sa tejasvī nānyaṁ kaṁ cid apūjayat 14055003a sarveṣām r̥ṣiputrāṇām eṣa cāsīn manorathaḥ 14055003c auttaṅkīṁ guruvr̥ttiṁ vai prāpnuyām iti bhārata 14055004a gautamasya tu śiṣyāṇāṁ bahūnāṁ janamejaya 14055004c uttaṅke ’bhyadhikā prītiḥ snehaś caivābhavat tadā 14055005a sa tasya damaśaucābhyāṁ vikrāntena ca karmaṇā 14055005c samyak caivopacāreṇa gautamaḥ prītimān abhūt 14055006a atha śiṣyasahasrāṇi samanujñāya gautamaḥ 14055006c uttaṅkaṁ parayā prītyā nābhyanujñātum aicchata 14055007a taṁ krameṇa jarā tāta pratipede mahāmunim 14055007c na cānvabudhyata tadā sa munir guruvatsalaḥ 14055008a tataḥ kadā cid rājendra kāṣṭhāny ānayituṁ yayau 14055008c uttaṅkaḥ kāṣṭhabhāraṁ ca mahāntaṁ samupānayat 14055009a sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṁdama 14055009c niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ 14055010a tasya kāṣṭhe vilagnābhūj jaṭā rūpyasamaprabhā 14055010c tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale 14055011a tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaś ca bhārgavaḥ 14055011c dr̥ṣṭvā tāṁ vayaso ’vasthāṁ rurodārtasvaraṁ tadā 14055012a tato gurusutā tasya padmapatranibhekṣaṇā 14055012c jagrāhāśrūṇi suśroṇī kareṇa pr̥thulocanā 14055012e pitur niyogād dharmajñā śirasāvanatā tadā 14055013a tasyā nipetatur dagdhau karau tair aśrubindubhiḥ 14055013c na hi tān aśrupātān vai śaktā dhārayituṁ mahī 14055014a gautamas tv abravīd vipram uttaṅkaṁ prītamānasaḥ 14055014c kasmāt tāta tavādyeha śokottaram idaṁ manaḥ 14055014e sa svairaṁ brūhi viprarṣe śrotum icchāmi te vacaḥ 14055015 uttaṅka uvāca 14055015a bhavadgatena manasā bhavatpriyacikīrṣayā 14055015c bhavadbhaktigateneha bhavadbhāvānugena ca 14055016a jareyaṁ nāvabuddhā me nābhijñātaṁ sukhaṁ ca me 14055016c śatavarṣoṣitaṁ hi tvaṁ na mām abhyanujānathāḥ 14055017a bhavatā hy abhyanujñātāḥ śiṣyāḥ pratyavarā mayā 14055017c upapannā dvijaśreṣṭha śataśo ’tha sahasraśaḥ 14055018 gautama uvāca 14055018a tvatprītiyuktena mayā guruśuśrūṣayā tava 14055018c vyatikrāman mahān kālo nāvabuddho dvijarṣabha 14055019a kiṁ tv adya yadi te śraddhā gamanaṁ prati bhārgava 14055019c anujñāṁ gr̥hya mattas tvaṁ gr̥hān gacchasva mā ciram 14055020 uttaṅka uvāca 14055020a gurvarthaṁ kaṁ prayacchāmi brūhi tvaṁ dvijasattama 14055020c tam upākr̥tya gaccheyam anujñātas tvayā vibho 14055021 gautama uvāca 14055021a dakṣiṇā paritoṣo vai gurūṇāṁ sadbhir ucyate 14055021c tava hy ācarato brahmaṁs tuṣṭo ’haṁ vai na saṁśayaḥ 14055022a itthaṁ ca parituṣṭaṁ māṁ vijānīhi bhr̥gūdvaha 14055022c yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān 14055023a dadāmi patnīṁ kanyāṁ ca svāṁ te duhitaraṁ dvija 14055023c etām r̥te hi nānyā vai tvattejo ’rhati sevitum 14055024a tatas tāṁ pratijagrāha yuvā bhūtvā yaśasvinīm 14055024c guruṇā cābhyanujñāto gurupatnīm athābravīt 14055025a kiṁ bhavatyai prayacchāmi gurvarthaṁ viniyuṅkṣva mām 14055025c priyaṁ hi tava kāṅkṣāmi prāṇair api dhanair api 14055026a yad durlabhaṁ hi loke ’smin ratnam atyadbhutaṁ bhavet 14055026c tad ānayeyaṁ tapasā na hi me ’trāsti saṁśayaḥ 14055027 ahalyovāca 14055027a parituṣṭāsmi te putra nityaṁ bhagavatā saha 14055027c paryāptaye tad bhadraṁ te gaccha tāta yathecchakam 14055028 vaiśaṁpāyana uvāca 14055028a uttaṅkas tu mahārāja punar evābravīd vacaḥ 14055028c ājñāpayasva māṁ mātaḥ kartavyaṁ hi priyaṁ tava 14055029 ahalyovāca 14055029a saudāsapatnyā vidite divye vai maṇikuṇḍale 14055029c te samānaya bhadraṁ te gurvarthaḥ sukr̥to bhavet 14055030a sa tatheti pratiśrutya jagāma janamejaya 14055030c gurupatnīpriyārthaṁ vai te samānayituṁ tadā 14055031a sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ 14055031c saudāsaṁ puruṣādaṁ vai bhikṣituṁ maṇikuṇḍale 14055032a gautamas tv abravīt patnīm uttaṅko nādya dr̥śyate 14055032c iti pr̥ṣṭā tam ācaṣṭa kuṇḍalārthaṁ gataṁ tu vai 14055033a tataḥ provāca patnīṁ sa na te samyag idaṁ kr̥tam 14055033c śaptaḥ sa pārthivo nūnaṁ brāhmaṇaṁ taṁ vadhiṣyati 14055034 ahalyovāca 14055034a ajānantyā niyuktaḥ sa bhagavan brāhmaṇo ’dya me 14055034c bhavatprasādān na bhayaṁ kiṁ cit tasya bhaviṣyati 14055035a ity uktaḥ prāha tāṁ patnīm evam astv iti gautamaḥ 14055035c uttaṅko ’pi vane śūnye rājānaṁ taṁ dadarśa ha 14056001 vaiśaṁpāyana uvāca 14056001a sa taṁ dr̥ṣṭvā tathābhūtaṁ rājānaṁ ghoradarśanam 14056001c dīrghaśmaśrudharaṁ nr̥̄ṇāṁ śoṇitena samukṣitam 14056002a cakāra na vyathāṁ vipro rājā tv enam athābravīt 14056002c pratyutthāya mahātejā bhayakartā yamopamaḥ 14056003a diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam 14056003c bhakṣaṁ mr̥gayamāṇasya saṁprāpto dvijasattama 14056004 uttaṅka uvāca 14056004a rājan gurvarthinaṁ viddhi carantaṁ mām ihāgatam 14056004c na ca gurvartham udyuktaṁ hiṁsyam āhur manīṣiṇaḥ 14056005 rājovāca 14056005a ṣaṣṭhe kāle mamāhāro vihito dvijasattama 14056005c na ca śakyaḥ samutsraṣṭuṁ kṣudhitena mayādya vai 14056006 uttaṅka uvāca 14056006a evam astu mahārāja samayaḥ kriyatāṁ tu me 14056006c gurvartham abhinirvartya punar eṣyāmi te vaśam 14056007a saṁśrutaś ca mayā yo ’rtho gurave rājasattama 14056007c tvadadhīnaḥ sa rājendra taṁ tvā bhikṣe nareśvara 14056008a dadāsi vipramukhyebhyas tvaṁ hi ratnāni sarvaśaḥ 14056008c dātā tvaṁ ca naravyāghra pātrabhūtaḥ kṣitāv iha 14056008e pātraṁ pratigrahe cāpi viddhi māṁ nr̥pasattama 14056009a upākr̥tya guror arthaṁ tvadāyattam ariṁdama 14056009c samayeneha rājendra punar eṣyāmi te vaśam 14056010a satyaṁ te pratijānāmi nātra mithyāsti kiṁ cana 14056010c anr̥taṁ noktapūrvaṁ me svaireṣv api kuto ’nyathā 14056011 saudāsa uvāca 14056011a yadi mattas tvadāyatto gurvarthaḥ kr̥ta eva saḥ 14056011c yadi cāsmi pratigrāhyaḥ sāṁprataṁ tad bravīhi me 14056012 uttaṅka uvāca 14056012a pratigrāhyo mato me tvaṁ sadaiva puruṣarṣabha 14056012c so ’haṁ tvām anusaṁprāpto bhikṣituṁ maṇikuṇḍale 14056013 saudāsa uvāca 14056013a patnyās te mama viprarṣe rucire maṇikuṇḍale 14056013c varayārthaṁ tvam anyaṁ vai taṁ te dāsyāmi suvrata 14056014 uttaṅka uvāca 14056014a alaṁ te vyapadeśena pramāṇaṁ yadi te vayam 14056014c prayaccha kuṇḍale me tvaṁ satyavāg bhava pārthiva 14056015 vaiśaṁpāyana uvāca 14056015a ity uktas tv abravīd rājā tam uttaṅkaṁ punar vacaḥ 14056015c gaccha madvacanād devīṁ brūhi dehīti sattama 14056016a saivam uktā tvayā nūnaṁ madvākyena śucismitā 14056016c pradāsyati dvijaśreṣṭha kuṇḍale te na saṁśayaḥ 14056017 uttaṅka uvāca 14056017a kva patnī bhavataḥ śakyā mayā draṣṭuṁ nareśvara 14056017c svayaṁ vāpi bhavān patnīṁ kimarthaṁ nopasarpati 14056018 saudāsa uvāca 14056018a drakṣyate tāṁ bhavān adya kasmiṁś cid vananirjhare 14056018c ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai 14056019a uttaṅkas tu tathoktaḥ sa jagāma bharatarṣabha 14056019c madayantīṁ ca dr̥ṣṭvā so ’jñāpayat svaṁ prayojanam 14056020a saudāsavacanaṁ śrutvā tataḥ sā pr̥thulocanā 14056020c pratyuvāca mahābuddhim uttaṅkaṁ janamejaya 14056021a evam etan mahābrahman nānr̥taṁ vadase ’nagha 14056021c abhijñānaṁ tu kiṁ cit tvaṁ samānetum ihārhasi 14056022a ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca 14056022c tais tair upāyaiḥ parihartukāmāś; chidreṣu nityaṁ paritarkayanti 14056023a nikṣiptam etad bhuvi pannagās tu; ratnaṁ samāsādya parāmr̥ṣeyuḥ 14056023c yakṣās tathocchiṣṭadhr̥taṁ surāś ca; nidrāvaśaṁ tvā paridharṣayeyuḥ 14056024a chidreṣv eteṣu hi sadā hy adhr̥ṣyeṣu dvijarṣabha 14056024c devarākṣasanāgānām apramattena dhāryate 14056025a syandete hi divā rukmaṁ rātrau ca dvijasattama 14056025c naktaṁ nakṣatratārāṇāṁ prabhām ākṣipya vartate 14056026a ete hy āmucya bhagavan kṣutpipāsābhayaṁ kutaḥ 14056026c viṣāgniśvāpadebhyaś ca bhayaṁ jātu na vidyate 14056027a hrasvena caite āmukte bhavato hrasvake tadā 14056027c anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ 14056028a evaṁvidhe mamaite vai kuṇḍale paramārcite 14056028c triṣu lokeṣu vikhyāte tad abhijñānam ānaya 14057001 vaiśaṁpāyana uvāca 14057001a sa mitrasaham āsādya tv abhijñānam ayācata 14057001c tasmai dadāv abhijñānaṁ sa cekṣvākuvaras tadā 14057002 saudāsa uvāca 14057002a na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ 14057002c etan me matam ājñāya prayaccha maṇikuṇḍale 14057003 vaiśaṁpāyana uvāca 14057003a ity uktas tām uttaṅkas tu bhartur vākyam athābravīt 14057003c śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale 14057004a avāpya kuṇḍale te tu rājānaṁ punar abravīt 14057004c kim etad guhyavacanaṁ śrotum icchāmi pārthiva 14057005 saudāsa uvāca 14057005a prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha 14057005c viprebhyaś cāpi bahavo doṣāḥ prādurbhavanti naḥ 14057006a so ’haṁ dvijebhyaḥ praṇato viprād doṣam avāptavān 14057006c gatim anyāṁ na paśyāmi madayantīsahāyavān 14057006e svargadvārasya gamane sthāne ceha dvijottama 14057007a na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ 14057007c śakyaṁ nr̥loke saṁsthātuṁ pretya vā sukham edhitum 14057008a tad iṣṭe te mayaivaite datte sve maṇikuṇḍale 14057008c yaḥ kr̥tas te ’dya samayaḥ saphalaṁ taṁ kuruṣva me 14057009 uttaṅka uvāca 14057009a rājaṁs tatheha kartāsmi punar eṣyāmi te vaśam 14057009c praśnaṁ tu kaṁ cit praṣṭuṁ tvāṁ vyavasiṣye paraṁtapa 14057010 saudāsa uvāca 14057010a brūhi vipra yathākāmaṁ prativaktāsmi te vacaḥ 14057010c chettāsmi saṁśayaṁ te ’dya na me ’trāsti vicāraṇā 14057011 uttaṅka uvāca 14057011a prāhur vāksaṁgataṁ mitraṁ dharmanaipuṇyadarśinaḥ 14057011c mitreṣu yaś ca viṣamaḥ stena ity eva taṁ viduḥ 14057012a sa bhavān mitratām adya saṁprāpto mama pārthiva 14057012c sa me buddhiṁ prayacchasva samāṁ buddhimatāṁ vara 14057013a avāptārtho ’ham adyeha bhavāṁś ca puruṣādakaḥ 14057013c bhavatsakāśam āgantuṁ kṣamaṁ mama na veti vā 14057014 saudāsa uvāca 14057014a kṣamaṁ ced iha vaktavyaṁ mayā dvijavarottama 14057014c matsamīpaṁ dvijaśreṣṭha nāgantavyaṁ kathaṁ cana 14057015a evaṁ tava prapaśyāmi śreyo bhr̥gukulodvaha 14057015c āgacchato hi te vipra bhaven mr̥tyur asaṁśayam 14057016 vaiśaṁpāyana uvāca 14057016a ity uktaḥ sa tadā rājñā kṣamaṁ buddhimatā hitam 14057016c samanujñāpya rājānam ahalyāṁ prati jagmivān 14057017a gr̥hītvā kuṇḍale divye gurupatnyāḥ priyaṁkaraḥ 14057017c javena mahatā prāyād gautamasyāśramaṁ prati 14057018a yathā tayo rakṣaṇaṁ ca madayantyābhibhāṣitam 14057018c tathā te kuṇḍale baddhvā tathā kr̥ṣṇājine ’nayat 14057019a sa kasmiṁś cit kṣudhāviṣṭaḥ phalabhārasamanvitam 14057019c bilvaṁ dadarśa kasmiṁś cid āruroha kṣudhānvitaḥ 14057020a śākhāsv āsajya tasyaiva kr̥ṣṇājinam ariṁdama 14057020c yasmiṁs te kuṇḍale baddhe tadā dvijavareṇa vai 14057021a viśīrṇabandhane tasmin gate kr̥ṣṇājine mahīm 14057021c apaśyad bhujagaḥ kaś cit te tatra maṇikuṇḍale 14057022a airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai 14057022c vidaśyāsyena valmīkaṁ viveśātha sa kuṇḍale 14057023a hriyamāṇe tu dr̥ṣṭvā sa kuṇḍale bhujagena ha 14057023c papāta vr̥kṣāt sodvego duḥkhāt paramakopanaḥ 14057024a sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā 14057024c krodhāmarṣābhitaptāṅgas tato vai dvijapuṁgavaḥ 14057025a tasya vegam asahyaṁ tam asahantī vasuṁdharā 14057025c daṇḍakāṣṭhābhinunnāṅgī cacāla bhr̥śam āturā 14057026a tataḥ khanata evātha viprarṣer dharaṇītalam 14057026c nāgalokasya panthānaṁ kartukāmasya niścayāt 14057027a rathena hariyuktena taṁ deśam upajagmivān 14057027c vajrapāṇir mahātejā dadarśa ca dvijottamam 14057028a sa tu taṁ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ 14057028c uttaṅkam abravīt tāta naitac chakyaṁ tvayeti vai 14057029a ito hi nāgaloko vai yojanāni sahasraśaḥ 14057029c na daṇḍakāṣṭhasādhyaṁ ca manye kāryam idaṁ tava 14057030 uttaṅka uvāca 14057030a nāgaloke yadi brahman na śakye kuṇḍale mayā 14057030c prāptuṁ prāṇān vimokṣyāmi paśyatas te dvijottama 14057031a yadā sa nāśakat tasya niścayaṁ kartum anyathā 14057031c vajrapāṇis tadā daṇḍaṁ vajrāstreṇa yuyoja ha 14057032a tato vajraprahārais tair dāryamāṇā vasuṁdharā 14057032c nāgalokasya panthānam akaroj janamejaya 14057033a sa tena mārgeṇa tadā nāgalokaṁ viveśa ha 14057033c dadarśa nāgalokaṁ ca yojanāni sahasraśaḥ 14057034a prākāranicayair divyair maṇimuktābhyalaṁkr̥taiḥ 14057034c upapannaṁ mahābhāga śātakumbhamayais tathā 14057035a vāpīḥ sphaṭikasopānā nadīś ca vimalodakāḥ 14057035c dadarśa vr̥kṣāṁś ca bahūn nānādvijagaṇāyutān 14057036a tasya lokasya ca dvāraṁ dadarśa sa bhr̥gūdvahaḥ 14057036c pañcayojanavistāram āyataṁ śatayojanam 14057037a nāgalokam uttaṅkas tu prekṣya dīno ’bhavat tadā 14057037c nirāśaś cābhavat tāta kuṇḍalāharaṇe punaḥ 14057038a tatra provāca turagas taṁ kr̥ṣṇaśvetavāladhiḥ 14057038c tāmrāsyanetraḥ kauravya prajvalann iva tejasā 14057039a dhamasvāpānam etan me tatas tvaṁ vipra lapsyase 14057039c airāvatasuteneha tavānīte hi kuṇḍale 14057040a mā jugupsāṁ kr̥thāḥ putra tvam atrārthe kathaṁ cana 14057040c tvayaitad dhi samācīrṇaṁ gautamasyāśrame tadā 14057041 uttaṅka uvāca 14057041a kathaṁ bhavantaṁ jānīyām upādhyāyāśramaṁ prati 14057041c yan mayā cīrṇapūrvaṁ ca śrotum icchāmi tad dhy aham 14057042 aśva uvāca 14057042a guror guruṁ māṁ jānīhi jvalitaṁ jātavedasam 14057042c tvayā hy ahaṁ sadā vatsa guror arthe ’bhipūjitaḥ 14057043a satataṁ pūjito vipra śucinā bhr̥gunandana 14057043c tasmāc chreyo vidhāsyāmi tavaivaṁ kuru mā ciram 14057044a ity uktaḥ sa tathākārṣīd uttaṅkaś citrabhānunā 14057044c ghr̥tārciḥ prītimāṁś cāpi prajajvāla didhakṣayā 14057045a tato ’sya romakūpebhyo dhmāyamānasya bhārata 14057045c ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ 14057046a tena dhūmena sahasā vardhamānena bhārata 14057046c nāgaloke mahārāja na prajñāyata kiṁ cana 14057047a hāhākr̥tam abhūt sarvam airāvataniveśanam 14057047c vāsukipramukhānāṁ ca nāgānāṁ janamejaya 14057048a na prakāśanta veśmāni dhūmaruddhāni bhārata 14057048c nīhārasaṁvr̥tānīva vanāni girayas tathā 14057049a te dhūmaraktanayanā vahnitejobhitāpitāḥ 14057049c ājagmur niścayaṁ jñātuṁ bhārgavasyātitejasaḥ 14057050a śrutvā ca niścayaṁ tasya maharṣes tigmatejasaḥ 14057050c saṁbhrāntamanasaḥ sarve pūjāṁ cakrur yathāvidhi 14057051a sarve prāñjalayo nāgā vr̥ddhabālapurogamāḥ 14057051c śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti 14057052a prasādya brāhmaṇaṁ te tu pādyam arghyaṁ nivedya ca 14057052c prāyacchan kuṇḍale divye pannagāḥ paramārcite 14057053a tataḥ saṁpūjito nāgais tatrottaṅkaḥ pratāpavān 14057053c agniṁ pradakṣiṇaṁ kr̥tvā jagāma gurusadma tat 14057054a sa gatvā tvarito rājan gautamasya niveśanam 14057054c prāyacchat kuṇḍale divye gurupatnyai tadānagha 14057055a evaṁ mahātmanā tena trīm̐l lokāñ janamejaya 14057055c parikramyāhr̥te divye tatas te maṇikuṇḍale 14057056a evaṁprabhāvaḥ sa munir uttaṅko bharatarṣabha 14057056c pareṇa tapasā yukto yan māṁ tvaṁ paripr̥cchasi 14058001 janamejaya uvāca 14058001a uttaṅkāya varaṁ dattvā govindo dvijasattama 14058001c ata ūrdhvaṁ mahābāhuḥ kiṁ cakāra mahāyaśāḥ 14058002 vaiśaṁpāyana uvāca 14058002a dattvā varam uttaṅkāya prāyāt sātyakinā saha 14058002c dvārakām eva govindaḥ śīghravegair mahāhayaiḥ 14058003a sarāṁsi ca nadīś caiva vanāni vividhāni ca 14058003c atikramya sasādātha ramyāṁ dvāravatīṁ purīm 14058004a vartamāne mahārāja mahe raivatakasya ca 14058004c upāyāt puṇḍarīkākṣo yuyudhānānugas tadā 14058005a alaṁkr̥tas tu sa girir nānārūpavicitritaiḥ 14058005c babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha 14058006a kāñcanasragbhir agryābhiḥ sumanobhis tathaiva ca 14058006c vāsobhiś ca mahāśailaḥ kalpavr̥kṣaiś ca sarvaśaḥ 14058007a dīpavr̥kṣaiś ca sauvarṇair abhīkṣṇam upaśobhitaḥ 14058007c guhānirjharadeśeṣu divābhūto babhūva ha 14058008a patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ 14058008c puṁbhiḥ strībhiś ca saṁghuṣṭaḥ pragīta iva cābhavat 14058008e atīva prekṣaṇīyo ’bhūn merur munigaṇair iva 14058009a mattānāṁ hr̥ṣṭarūpāṇāṁ strīṇāṁ puṁsāṁ ca bhārata 14058009c gāyatāṁ parvatendrasya divaspr̥g iva nisvanaḥ 14058010a pramattamattasaṁmattakṣveḍitotkr̥ṣṭasaṁkulā 14058010c tathā kilakilāśabdair bhūr abhūt sumanoharā 14058011a vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān 14058011c vastramālyotkarayuto vīṇāveṇumr̥daṅgavān 14058012a surāmaireyamiśreṇa bhakṣyabhojyena caiva ha 14058012c dīnāndhakr̥paṇādibhyo dīyamānena cāniśam 14058012e babhau paramakalyāṇo mahas tasya mahāgireḥ 14058013a puṇyāvasathavān vīra puṇyakr̥dbhir niṣevitaḥ 14058013c vihāro vr̥ṣṇivīrāṇāṁ mahe raivatakasya ha 14058013e sa nago veśmasaṁkīrṇo devaloka ivābabhau 14058014a tadā ca kr̥ṣṇasāṁnidhyam āsādya bharatarṣabha 14058014c śakrasadmapratīkāśo babhūva sa hi śailarāṭ 14058015a tataḥ saṁpūjyamānaḥ sa viveśa bhavanaṁ śubham 14058015c govindaḥ sātyakiś caiva jagāma bhavanaṁ svakam 14058016a viveśa ca sa hr̥ṣṭātmā cirakālapravāsakaḥ 14058016c kr̥tvā nasukaraṁ karma dānaveṣv iva vāsavaḥ 14058017a upayātaṁ tu vārṣṇeyaṁ bhojavr̥ṣṇyandhakās tadā 14058017c abhyagacchan mahātmānaṁ devā iva śatakratum 14058018a sa tān abhyarcya medhāvī pr̥ṣṭvā ca kuśalaṁ tadā 14058018c abhyavādayata prītaḥ pitaraṁ mātaraṁ tathā 14058019a tābhyāṁ ca saṁpariṣvaktaḥ sāntvitaś ca mahābhujaḥ 14058019c upopaviṣṭas taiḥ sarvair vr̥ṣṇibhiḥ parivāritaḥ 14058020a sa viśrānto mahātejāḥ kr̥tapādāvasecanaḥ 14058020c kathayām āsa taṁ kr̥ṣṇaḥ pr̥ṣṭaḥ pitrā mahāhavam 14059001 vasudeva uvāca 14059001a śrutavān asmi vārṣṇeya saṁgrāmaṁ paramādbhutam 14059001c narāṇāṁ vadatāṁ putra kathodghāteṣu nityaśaḥ 14059002a tvaṁ tu pratyakṣadarśī ca kāryajñaś ca mahābhuja 14059002c tasmāt prabrūhi saṁgrāmaṁ yāthātathyena me ’nagha 14059003a yathā tad abhavad yuddhaṁ pāṇḍavānāṁ mahātmanām 14059003c bhīṣmakarṇakr̥padroṇaśalyādibhir anuttamam 14059004a anyeṣāṁ kṣatriyāṇāṁ ca kr̥tāstrāṇām anekaśaḥ 14059004c nānāveṣākr̥timatāṁ nānādeśanivāsinām 14059005a ity uktaḥ puṇḍarīkākṣaḥ pitrā mātus tadantike 14059005c śaśaṁsa kuruvīrāṇāṁ saṁgrāme nidhanaṁ yathā 14059006 vāsudeva uvāca 14059006a atyadbhutāni karmāṇi kṣatriyāṇāṁ mahātmanām 14059006c bahulatvān na saṁkhyātuṁ śakyāny abdaśatair api 14059007a prādhānyatas tu gadataḥ samāsenaiva me śr̥ṇu 14059007c karmāṇi pr̥thivīśānāṁ yathāvad amaradyute 14059008a bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ 14059008c kauravyaḥ kauraveyāṇāṁ devānām iva vāsavaḥ 14059009a śikhaṇḍī pāṇḍuputrāṇāṁ netā saptacamūpatiḥ 14059009c babhūva rakṣito dhīmān dhīmatā savyasācinā 14059010a teṣāṁ tad abhavad yuddhaṁ daśāhāni mahātmanām 14059010c kurūṇāṁ pāṇḍavānāṁ ca sumahad romaharṣaṇam 14059011a tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṁ mahāhave 14059011c jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā 14059012a akarot sa tataḥ kālaṁ śaratalpagato muniḥ 14059012c ayanaṁ dakṣiṇaṁ hitvā saṁprāpte cottarāyaṇe 14059013a tataḥ senāpatir abhūd droṇo ’straviduṣāṁ varaḥ 14059013c pravīraḥ kauravendrasya kāvyo daityapater iva 14059014a akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ 14059014c saṁvr̥taḥ samaraślāghī guptaḥ kr̥pavr̥ṣādibhiḥ 14059015a dhr̥ṣṭadyumnas tv abhūn netā pāṇḍavānāṁ mahāstravit 14059015c gupto bhīmena tejasvī mitreṇa varuṇo yathā 14059016a pañcasenāparivr̥to droṇaprepsur mahāmanāḥ 14059016c pitur nikārān saṁsmr̥tya raṇe karmākaron mahat 14059017a tasmiṁs te pr̥thivīpālā droṇapārṣatasaṁgare 14059017c nānādigāgatā vīrāḥ prāyaśo nidhanaṁ gatāḥ 14059018a dināni pañca tad yuddham abhūt paramadāruṇam 14059018c tato droṇaḥ pariśrānto dhr̥ṣṭadyumnavaśaṁ gataḥ 14059019a tataḥ senāpatir abhūt karṇo dauryodhane bale 14059019c akṣauhiṇībhiḥ śiṣṭābhir vr̥taḥ pañcabhir āhave 14059020a tisras tu pāṇḍuputrāṇāṁ camvo bībhatsupālitāḥ 14059020c hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ 14059021a tataḥ pārthaṁ samāsādya pataṁga iva pāvakam 14059021c pañcatvam agamat sautir dvitīye ’hani dāruṇe 14059022a hate karṇe tu kauravyā nirutsāhā hataujasaḥ 14059022c akṣauhiṇībhis tisr̥bhir madreśaṁ paryavārayan 14059023a hatavāhanabhūyiṣṭhāḥ pāṇḍavās tu yudhiṣṭhiram 14059023c akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan 14059024a avadhīn madrarājānaṁ kururājo yudhiṣṭhiraḥ 14059024c tasmiṁs tathārdhadivase karma kr̥tvā suduṣkaram 14059025a hate śalye tu śakuniṁ sahadevo mahāmanāḥ 14059025c āhartāraṁ kales tasya jaghānāmitavikramaḥ 14059026a nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ 14059026c apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ 14059027a tam anvadhāvat saṁkruddho bhīmasenaḥ pratāpavān 14059027c hrade dvaipāyane cāpi salilasthaṁ dadarśa tam 14059028a tataḥ śiṣṭena sainyena samantāt parivārya tam 14059028c upopaviviśur hr̥ṣṭā hradasthaṁ pañca pāṇḍavāḥ 14059029a vigāhya salilaṁ tv āśu vāgbāṇair bhr̥śavikṣataḥ 14059029c utthāya sa gadāpāṇir yuddhāya samupasthitaḥ 14059030a tataḥ sa nihato rājā dhārtarāṣṭro mahāmr̥dhe 14059030c bhīmasenena vikramya paśyatāṁ pr̥thivīkṣitām 14059031a tatas tat pāṇḍavaṁ sainyaṁ saṁsuptaṁ śibire niśi 14059031c nihataṁ droṇaputreṇa pitur vadham amr̥ṣyatā 14059032a hataputrā hatabalā hatamitrā mayā saha 14059032c yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ 14059033a sahaiva kr̥pabhojābhyāṁ drauṇir yuddhād amucyata 14059033c yuyutsuś cāpi kauravyo muktaḥ pāṇḍavasaṁśrayāt 14059034a nihate kauravendre ca sānubandhe suyodhane 14059034c viduraḥ saṁjayaś caiva dharmarājam upasthitau 14059035a evaṁ tad abhavad yuddham ahāny aṣṭādaśa prabho 14059035c yatra te pr̥thivīpālā nihatāḥ svargam āvasan 14059036 vaiśaṁpāyana uvāca 14059036a śr̥ṇvatāṁ tu mahārāja kathāṁ tāṁ romaharṣaṇīm 14059036c duḥkhaharṣaparikleśā vr̥ṣṇīnām abhavaṁs tadā 14060001 vaiśaṁpāyana uvāca 14060001a kathayann eva tu tadā vāsudevaḥ pratāpavān 14060001c mahābhāratayuddhaṁ tat kathānte pitur agrataḥ 14060002a abhimanyor vadhaṁ vīraḥ so ’tyakrāmata bhārata 14060002c apriyaṁ vasudevasya mā bhūd iti mahāmanāḥ 14060003a mā dauhitravadhaṁ śrutvā vasudevo mahātyayam 14060003c duḥkhaśokābhisaṁtapto bhaved iti mahāmatiḥ 14060004a subhadrā tu tam utkrāntam ātmajasya vadhaṁ raṇe 14060004c ācakṣva kr̥ṣṇa saubhadravadham ity apatad bhuvi 14060005a tām apaśyan nipatitāṁ vasudevaḥ kṣitau tadā 14060005c dr̥ṣṭvaiva ca papātorvyāṁ so ’pi duḥkhena mūrchitaḥ 14060006a tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ 14060006c vasudevo mahārāja kr̥ṣṇaṁ vākyam athābravīt 14060007a nanu tvaṁ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ 14060007c yad dauhitravadhaṁ me ’dya na khyāpayasi śatruhan 14060008a tad bhāgineyanidhanaṁ tattvenācakṣva me vibho 14060008c sadr̥śākṣas tava kathaṁ śatrubhir nihato raṇe 14060009a durmaraṁ bata vārṣṇeya kāle ’prāpte nr̥bhiḥ sadā 14060009c yatra me hr̥dayaṁ duḥkhāc chatadhā na vidīryate 14060010a kim abravīt tvā saṁgrāme subhadrāṁ mātaraṁ prati 14060010c māṁ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama 14060011a āhavaṁ pr̥ṣṭhataḥ kr̥tvā kaccin na nihataḥ paraiḥ 14060011c kaccin mukhaṁ na govinda tenājau vikr̥taṁ kr̥tam 14060012a sa hi kr̥ṣṇa mahātejāḥ ślāghann iva mamāgrataḥ 14060012c bālabhāvena vijayam ātmano ’kathayat prabhuḥ 14060013a kaccin na vikr̥to bālo droṇakarṇakr̥pādibhiḥ 14060013c dharaṇyāṁ nihataḥ śete tan mamācakṣva keśava 14060014a sa hi droṇaṁ ca bhīṣmaṁ ca karṇaṁ ca rathināṁ varam 14060014c spardhate sma raṇe nityaṁ duhituḥ putrako mama 14060015a evaṁvidhaṁ bahu tadā vilapantaṁ suduḥkhitam 14060015c pitaraṁ duḥkhitataro govindo vākyam abravīt 14060016a na tena vikr̥taṁ vaktraṁ kr̥taṁ saṁgrāmamūrdhani 14060016c na pr̥ṣṭhataḥ kr̥taś cāpi saṁgrāmas tena dustaraḥ 14060017a nihatya pr̥thivīpālān sahasraśatasaṁghaśaḥ 14060017c khedito droṇakarṇābhyāṁ dauḥśāsanivaśaṁ gataḥ 14060018a eko hy ekena satataṁ yudhyamāno yadi prabho 14060018c na sa śakyeta saṁgrāme nihantum api vajriṇā 14060019a samāhūte tu saṁgrāme pārthe saṁśaptakais tadā 14060019c paryavāryata saṁkruddhaiḥ sa droṇādibhir āhave 14060020a tataḥ śatrukṣayaṁ kr̥tvā sumahāntaṁ raṇe pituḥ 14060020c dauhitras tava vārṣṇeya dauḥśāsanivaśaṁ gataḥ 14060021a nūnaṁ ca sa gataḥ svargaṁ jahi śokaṁ mahāmate 14060021c na hi vyasanam āsādya sīdante sannarāḥ kva cit 14060022a droṇakarṇaprabhr̥tayo yena pratisamāsitāḥ 14060022c raṇe mahendrapratimāḥ sa kathaṁ nāpnuyād divam 14060023a sa śokaṁ jahi durdharṣa mā ca manyuvaśaṁ gamaḥ 14060023c śastrapūtāṁ hi sa gatiṁ gataḥ parapuraṁjayaḥ 14060024a tasmiṁs tu nihate vīre subhadreyaṁ svasā mama 14060024c duḥkhārtātho pr̥thāṁ prāpya kurarīva nanāda ha 14060025a draupadīṁ ca samāsādya paryapr̥cchata duḥkhitā 14060025c ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham 14060026a asyās tu vacanaṁ śrutvā sarvās tāḥ kuruyoṣitaḥ 14060026c bhujābhyāṁ parigr̥hyaināṁ cukruśuḥ paramārtavat 14060027a uttarāṁ cābravīd bhadrā bhadre bhartā kva te gataḥ 14060027c kṣipram āgamanaṁ mahyaṁ tasmai tvaṁ vedayasva ha 14060028a nanu nāma sa vairāṭi śrutvā mama giraṁ purā 14060028c bhavanān niṣpataty āśu kasmān nābhyeti te patiḥ 14060029a abhimanyo kuśalino mātulās te mahārathāḥ 14060029c kuśalaṁ cābruvan sarve tvāṁ yuyutsum ihāgatam 14060030a ācakṣva me ’dya saṁgrāmaṁ yathāpūrvam ariṁdama 14060030c kasmād eva vilapatīṁ nādyeha pratibhāṣase 14060031a evamādi tu vārṣṇeyyās tad asyāḥ paridevitam 14060031c śrutvā pr̥thā suduḥkhārtā śanair vākyam athābravīt 14060032a subhadre vāsudevena tathā sātyakinā raṇe 14060032c pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā 14060033a īdr̥śo martyadharmo ’yaṁ mā śuco yadunandini 14060033c putro hi tava durdharṣaḥ saṁprāptaḥ paramāṁ gatim 14060034a kule mahati jātāsi kṣatriyāṇāṁ mahātmanām 14060034c mā śucaś capalākṣaṁ tvaṁ puṇḍarīkanibhekṣaṇe 14060035a uttarāṁ tvam avekṣasva garbhiṇīṁ mā śucaḥ śubhe 14060035c putram eṣā hi tasyāśu janayiṣyati bhāminī 14060036a evam āśvāsayitvaināṁ kuntī yadukulodvaha 14060036c vihāya śokaṁ durdharṣaṁ śrāddham asya hy akalpayat 14060037a samanujñāpya dharmajñā rājānaṁ bhīmam eva ca 14060037c yamau yamopamau caiva dadau dānāny anekaśaḥ 14060038a tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha 14060038c samahr̥ṣyata vārṣṇeyī vairāṭīṁ cābravīd idam 14060039a vairāṭi neha saṁtāpas tvayā kāryo yaśasvini 14060039c bhartāraṁ prati suśroṇi garbhasthaṁ rakṣa me śiśum 14060040a evam uktvā tataḥ kuntī virarāma mahādyute 14060040c tām anujñāpya caivemāṁ subhadrāṁ samupānayam 14060041a evaṁ sa nidhanaṁ prāpto dauhitras tava mādhava 14060041c saṁtāpaṁ jahi durdharṣa mā ca śoke manaḥ kr̥thāḥ 14061001 vaiśaṁpāyana uvāca 14061001a etac chrutvā tu putrasya vacaḥ śūrātmajas tadā 14061001c vihāya śokaṁ dharmātmā dadau śrāddham anuttamam 14061002a tathaiva vāsudevo ’pi svasrīyasya mahātmanaḥ 14061002c dayitasya pitur nityam akarod aurdhvadehikam 14061003a ṣaṣṭiṁ śatasahasrāṇi brāhmaṇānāṁ mahābhujaḥ 14061003c vidhivad bhojayām āsa bhojyaṁ sarvaguṇānvitam 14061004a ācchādya ca mahābāhur dhanatr̥ṣṇām apānudat 14061004c brāhmaṇānāṁ tadā kr̥ṣṇas tad abhūd romaharṣaṇam 14061005a suvarṇaṁ caiva gāś caiva śayanācchādanaṁ tathā 14061005c dīyamānaṁ tadā viprāḥ prabhūtam iti cābruvan 14061006a vāsudevo ’tha dāśārho baladevaḥ sasātyakiḥ 14061006c abhimanyos tadā śrāddham akurvan satyakas tadā 14061006e atīva duḥkhasaṁtaptā na śamaṁ copalebhire 14061007a tathaiva pāṇḍavā vīrā nagare nāgasāhvaye 14061007c nopagacchanti vai śāntim abhimanyuvinākr̥tāḥ 14061008a subahūni ca rājendra divasāni virāṭajā 14061008c nābhuṅkta patiśokārtā tad abhūt karuṇaṁ mahat 14061008e kukṣistha eva tasyāstu sa garbhaḥ saṁpralīyata 14061009a ājagāma tato vyāso jñātvā divyena cakṣuṣā 14061009c āgamya cābravīd dhīmān pr̥thāṁ pr̥thulalocanām 14061009e uttarāṁ ca mahātejāḥ śokaḥ saṁtyajyatām ayam 14061010a janiṣyati mahātejāḥ putras tava yaśasvini 14061010c prabhāvād vāsudevasya mama vyāharaṇād api 14061010e pāṇḍavānām ayaṁ cānte pālayiṣyati medinīm 14061011a dhanaṁjayaṁ ca saṁprekṣya dharmarājasya paśyataḥ 14061011c vyāso vākyam uvācedaṁ harṣayann iva bhārata 14061012a pautras tava mahābāho janiṣyati mahāmanāḥ 14061012c pr̥thvīṁ sāgaraparyantāṁ pālayiṣyati caiva ha 14061013a tasmāc chokaṁ kuruśreṣṭha jahi tvam arikarśana 14061013c vicāryam atra na hi te satyam etad bhaviṣyati 14061014a yac cāpi vr̥ṣṇivīreṇa kr̥ṣṇena kurunandana 14061014c puroktaṁ tat tathā bhāvi mā te ’trāstu vicāraṇā 14061015a vibudhānāṁ gato lokān akṣayān ātmanirjitān 14061015c na sa śocyas tvayā tāta na cānyaiḥ kurubhis tathā 14061016a evaṁ pitāmahenokto dharmātmā sa dhanaṁjayaḥ 14061016c tyaktvā śokaṁ mahārāja hr̥ṣṭarūpo ’bhavat tadā 14061017a pitāpi tava dharmajña garbhe tasmin mahāmate 14061017c avardhata yathākālaṁ śuklapakṣe yathā śaśī 14061018a tataḥ saṁcodayām āsa vyāso dharmātmajaṁ nr̥pam 14061018c aśvamedhaṁ prati tadā tataḥ so ’ntarhito ’bhavat 14061019a dharmarājo ’pi medhāvī śrutvā vyāsasya tad vacaḥ 14061019c vittopanayane tāta cakāra gamane matim 14062001 janamejaya uvāca 14062001a śrutvaitad vacanaṁ brahman vyāsenoktaṁ mahātmanā 14062001c aśvamedhaṁ prati tadā kiṁ nr̥paḥ pracakāra ha 14062002a ratnaṁ ca yan maruttena nihitaṁ pr̥thivītale 14062002c tad avāpa kathaṁ ceti tan me brūhi dvijottama 14062003 vaiśaṁpāyana uvāca 14062003a śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ 14062003c bhrātr̥̄n sarvān samānāyya kāle vacanam abravīt 14062003e arjunaṁ bhīmasenaṁ ca mādrīputrau yamāv api 14062004a śrutaṁ vo vacanaṁ vīrāḥ sauhr̥dād yan mahātmanā 14062004c kurūṇāṁ hitakāmena proktaṁ kr̥ṣṇena dhīmatā 14062005a tapovr̥ddhena mahatā suhr̥dāṁ bhūtim icchatā 14062005c guruṇā dharmaśīlena vyāsenādbhutakarmaṇā 14062006a bhīṣmeṇa ca mahāprājña govindena ca dhīmatā 14062006c saṁsmr̥tya tad ahaṁ samyak kartum icchāmi pāṇḍavāḥ 14062007a āyatyāṁ ca tadātve ca sarveṣāṁ tad dhi no hitam 14062007c anubandhe ca kalyāṇaṁ yad vaco brahmavādinaḥ 14062008a iyaṁ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ 14062008c tac cācaṣṭa bahu vyāso maruttasya dhanaṁ nr̥pāḥ 14062009a yady etad vo bahumataṁ manyadhvaṁ vā kṣamaṁ yadi 14062009c tad ānayāmahe sarve kathaṁ vā bhīma manyase 14062010a ity uktavākye nr̥patau tadā kurukulodvaha 14062010c bhīmaseno nr̥paśreṣṭhaṁ prāñjalir vākyam abravīt 14062011a rocate me mahābāho yad idaṁ bhāṣitaṁ tvayā 14062011c vyāsākhyātasya vittasya samupānayanaṁ prati 14062012a yadi tat prāpnuyāmeha dhanam āvikṣitaṁ prabho 14062012c kr̥tam eva mahārāja bhaved iti matir mama 14062013a te vayaṁ praṇipātena girīśasya mahātmanaḥ 14062013c tad ānayāma bhadraṁ te samabhyarcya kapardinam 14062014a taṁ vibhuṁ devadeveśaṁ tasyaivānucarāṁś ca tān 14062014c prasādyārtham avāpsyāmo nūnaṁ vāgbuddhikarmabhiḥ 14062015a rakṣante ye ca tad dravyaṁ kiṁkarā raudradarśanāḥ 14062015c te ca vaśyā bhaviṣyanti prasanne vr̥ṣabhadhvaje 14062016a śrutvaivaṁ vadatas tasya vākyaṁ bhīmasya bhārata 14062016c prīto dharmātmajo rājā babhūvātīva bhārata 14062016e arjunapramukhāś cāpi tathety evābruvan mudā 14062017a kr̥tvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam 14062017c senām ājñāpayām āsur nakṣatre ’hani ca dhruve 14062018a tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca 14062018c arcayitvā suraśreṣṭhaṁ pūrvam eva maheśvaram 14062019a modakaiḥ pāyasenātha māṁsāpūpais tathaiva ca 14062019c āśāsya ca mahātmānaṁ prayayur muditā bhr̥śam 14062020a teṣāṁ prayāsyatāṁ tatra maṅgalāni śubhāny atha 14062020c prāhuḥ prahr̥ṣṭamanaso dvijāgryā nāgarāś ca te 14062021a tataḥ pradakṣiṇīkr̥tya śirobhiḥ praṇipatya ca 14062021c brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ 14062022a samanujñāpya rājānaṁ putraśokasamāhatam 14062022c dhr̥tarāṣṭraṁ sabhāryaṁ vai pr̥thāṁ pr̥thulalocanām 14062023a mūle nikṣipya kauravyaṁ yuyutsuṁ dhr̥tarāṣṭrajam 14062023c saṁpūjyamānāḥ pauraiś ca brāhmaṇaiś ca manīṣibhiḥ 14063001 vaiśaṁpāyana uvāca 14063001a tatas te prayayur hr̥ṣṭāḥ prahr̥ṣṭanaravāhanāḥ 14063001c rathaghoṣeṇa mahatā pūrayanto vasuṁdharām 14063002a saṁstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ 14063002c svena sainyena saṁvītā yathādityāḥ svaraśmibhiḥ 14063003a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 14063003c babhau yudhiṣṭhiras tatra paurṇamāsyām ivoḍurāṭ 14063004a jayāśiṣaḥ prahr̥ṣṭānāṁ narāṇāṁ pathi pāṇḍavaḥ 14063004c pratyagr̥hṇād yathānyāyaṁ yathāvat puruṣarṣabhaḥ 14063005a tathaiva sainikā rājan rājānam anuyānti ye 14063005c teṣāṁ halahalāśabdo divaṁ stabdhvā vyatiṣṭhata 14063006a sa sarāṁsi nadīś caiva vanāny upavanāni ca 14063006c atyakrāman mahārājo giriṁ caivānvapadyata 14063007a tasmin deśe ca rājendra yatra tad dravyam uttamam 14063007c cakre niveśanaṁ rājā pāṇḍavaḥ saha sainikaiḥ 14063007e śive deśe same caiva tadā bharatasattama 14063008a agrato brāhmaṇān kr̥tvā tapovidyādamānvitān 14063008c purohitaṁ ca kauravya vedavedāṅgapāragam 14063009a prāṅ niveśāt tu rājānaṁ brāhmaṇāḥ sapurodhasaḥ 14063009c kr̥tvā śāntiṁ yathānyāyaṁ sarvataḥ paryavārayan 14063010a kr̥tvā ca madhye rājānam amātyāṁś ca yathāvidhi 14063010c ṣaṭpathaṁ navasaṁsthānaṁ niveśaṁ cakrire dvijāḥ 14063011a mattānāṁ vāraṇendrāṇāṁ niveśaṁ ca yathāvidhi 14063011c kārayitvā sa rājendro brāhmaṇān idam abravīt 14063012a asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe 14063012c yathā bhavanto manyante kartum arhatha tat tathā 14063013a na naḥ kālātyayo vai syād ihaiva parilambatām 14063013c iti niścitya viprendrāḥ kriyatāṁ yad anantaram 14063014a śrutvaitad vacanaṁ rājño brāhmaṇāḥ sapurodhasaḥ 14063014c idam ūcur vaco hr̥ṣṭā dharmarājapriyepsavaḥ 14063015a adyaiva nakṣatram ahaś ca puṇyaṁ; yatāmahe śreṣṭhatamaṁ kriyāsu 14063015c ambhobhir adyeha vasāma rājann; upoṣyatāṁ cāpi bhavadbhir adya 14063016a śrutvā tu teṣāṁ dvijasattamānāṁ; kr̥topavāsā rajanīṁ narendrāḥ 14063016c ūṣuḥ pratītāḥ kuśasaṁstareṣu; yathādhvareṣu jvalitā havyavāhāḥ 14063017a tato niśā sā vyagaman mahātmanāṁ; saṁśr̥ṇvatāṁ viprasamīritā giraḥ 14063017c tataḥ prabhāte vimale dvijarṣabhā; vaco ’bruvan dharmasutaṁ narādhipam 14064001 brāhmaṇā ūcuḥ 14064001a kriyatām upahāro ’dya tryambakasya mahātmanaḥ 14064001c kr̥tvopahāraṁ nr̥pate tataḥ svārthe yatāmahe 14064002 vaiśaṁpāyana uvāca 14064002a śrutvā tu vacanaṁ teṣāṁ brāhmaṇānāṁ yudhiṣṭhiraḥ 14064002c girīśasya yathānyāyam upahāram upāharat 14064003a ājyena tarpayitvāgniṁ vidhivat saṁskr̥tena ha 14064003c mantrasiddhaṁ caruṁ kr̥tvā purodhāḥ prayayau tadā 14064004a sa gr̥hītvā sumanaso mantrapūtā janādhipa 14064004c modakaiḥ pāyasenātha māṁsaiś copāharad balim 14064005a sumanobhiś ca citrābhir lājair uccāvacair api 14064005c sarvaṁ sviṣṭakr̥taṁ kr̥tvā vidhivad vedapāragaḥ 14064005e kiṁkarāṇāṁ tataḥ paścāc cakāra balim uttamam 14064006a yakṣendrāya kuberāya maṇibhadrāya caiva ha 14064006c tathānyeṣāṁ ca yakṣāṇāṁ bhūtādhipatayaś ca ye 14064007a kr̥sareṇa samāṁsena nivāpais tilasaṁyutaiḥ 14064007c śuśubhe sthānam atyarthaṁ devadevasya pārthiva 14064008a kr̥tvā tu pūjāṁ rudrasya gaṇānāṁ caiva sarvaśaḥ 14064008c yayau vyāsaṁ puraskr̥tya nr̥po ratnanidhiṁ prati 14064009a pūjayitvā dhanādhyakṣaṁ praṇipatyābhivādya ca 14064009c sumanobhir vicitrābhir apūpaiḥ kr̥sareṇa ca 14064010a śaṅkhādīṁś ca nidhīn sarvān nidhipālāṁś ca sarvaśaḥ 14064010c arcayitvā dvijāgryān sa svasti vācya ca vīryavān 14064011a teṣāṁ puṇyāhaghoṣeṇa tejasā samavasthitaḥ 14064011c prītimān sa kuruśreṣṭhaḥ khānayām āsa taṁ nidhim 14064012a tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ 14064012c bhr̥ṅgārāṇi kaṭāhāni kalaśān vardhamānakān 14064013a bahūni ca vicitrāṇi bhājanāni sahasraśaḥ 14064013c uddhārayām āsa tadā dharmarājo yudhiṣṭhiraḥ 14064014a teṣāṁ lakṣaṇam apy āsīn mahān karapuṭas tathā 14064014c trilakṣaṁ bhājanaṁ rājaṁs tulārdham abhavan nr̥pa 14064015a vāhanaṁ pāṇḍuputrasya tatrāsīt tu viśāṁ pate 14064015c ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ 14064016a vāraṇāś ca mahārāja sahasraśatasaṁmitāḥ 14064016c śakaṭāni rathāś caiva tāvad eva kareṇavaḥ 14064016e kharāṇāṁ puruṣāṇāṁ ca parisaṁkhyā na vidyate 14064017a etad vittaṁ tad abhavad yad uddadhre yudhiṣṭhiraḥ 14064017c ṣoḍaśāṣṭau caturviṁśat sahasraṁ bhāralakṣaṇam 14064018a eteṣv ādhāya tad dravyaṁ punar abhyarcya pāṇḍavaḥ 14064018c mahādevaṁ prati yayau puraṁ nāgāhvayaṁ prati 14064019a dvaipāyanābhyanujñātaḥ puraskr̥tya purohitam 14064019c goyute goyute caiva nyavasat puruṣarṣabhaḥ 14064020a sā purābhimukhī rājañ jagāma mahatī camūḥ 14064020c kr̥cchrād draviṇabhārārtā harṣayantī kurūdvahān 14065001 vaiśaṁpāyana uvāca 14065001a etasminn eva kāle tu vāsudevo ’pi vīryavān 14065001c upāyād vr̥ṣṇibhiḥ sārdhaṁ puraṁ vāraṇasāhvayam 14065002a samayaṁ vājimedhasya viditvā puruṣarṣabhaḥ 14065002c yathokto dharmaputreṇa vrajan sa svapurīṁ prati 14065003a raukmiṇeyena sahito yuyudhānena caiva ha 14065003c cārudeṣṇena sāmbena gadena kr̥tavarmaṇā 14065004a sāraṇena ca vīreṇa niśaṭhenolmukena ca 14065004c baladevaṁ puraskr̥tya subhadrāsahitas tadā 14065005a draupadīm uttarāṁ caiva pr̥thāṁ cāpy avalokakaḥ 14065005c samāśvāsayituṁ cāpi kṣatriyā nihateśvarāḥ 14065006a tān āgatān samīkṣyaiva dhr̥tarāṣṭro mahīpatiḥ 14065006c pratyagr̥hṇād yathānyāyaṁ viduraś ca mahāmanāḥ 14065007a tatraiva nyavasat kr̥ṣṇaḥ svarcitaḥ puruṣarṣabhaḥ 14065007c vidureṇa mahātejās tathaiva ca yuyutsunā 14065008a vasatsu vr̥ṣṇivīreṣu tatrātha janamejaya 14065008c jajñe tava pitā rājan parikṣit paravīrahā 14065009a sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ 14065009c śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ 14065010a hr̥ṣṭānāṁ siṁhanādena janānāṁ tatra nisvanaḥ 14065010c āviśya pradiśaḥ sarvāḥ punar eva vyupāramat 14065011a tataḥ so ’titvaraḥ kr̥ṣṇo viveśāntaḥpuraṁ tadā 14065011c yuyudhānadvitīyo vai vyathitendriyamānasaḥ 14065012a tatas tvaritam āyāntīṁ dadarśa svāṁ pitr̥ṣvasām 14065012c krośantīm abhidhāveti vāsudevaṁ punaḥ punaḥ 14065013a pr̥ṣṭhato draupadīṁ caiva subhadrāṁ ca yaśasvinīm 14065013c savikrośaṁ sakaruṇaṁ bāndhavānāṁ striyo nr̥pa 14065014a tataḥ kr̥ṣṇaṁ samāsādya kuntī rājasutā tadā 14065014c provāca rājaśārdūla bāṣpagadgadayā girā 14065015a vāsudeva mahābāho suprajā devakī tvayā 14065015c tvaṁ no gatiḥ pratiṣṭhā ca tvadāyattam idaṁ kulam 14065016a yadupravīra yo ’yaṁ te svasrīyasyātmajaḥ prabho 14065016c aśvatthāmnā hato jātas tam ujjīvaya keśava 14065017a tvayā hy etat pratijñātam aiṣīke yadunandana 14065017c ahaṁ saṁjīvayiṣyāmi mr̥taṁ jātam iti prabho 14065018a so ’yaṁ jāto mr̥tas tāta paśyainaṁ puruṣarṣabha 14065018c uttarāṁ ca subhadrāṁ ca draupadīṁ māṁ ca mādhava 14065019a dharmaputraṁ ca bhīmaṁ ca phalgunaṁ nakulaṁ tathā 14065019c sahadevaṁ ca durdharṣa sarvān nas trātum arhasi 14065020a asmin prāṇāḥ samāyattāḥ pāṇḍavānāṁ mamaiva ca 14065020c pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me 14065021a abhimanyoś ca bhadraṁ te priyasya sadr̥śasya ca 14065021c priyam utpādayādya tvaṁ pretasyāpi janārdana 14065022a uttarā hi priyoktaṁ vai kathayaty arisūdana 14065022c abhimanyor vacaḥ kr̥ṣṇa priyatvāt te na saṁśayaḥ 14065023a abravīt kila dāśārha vairāṭīm ārjuniḥ purā 14065023c mātulasya kulaṁ bhadre tava putro gamiṣyati 14065024a gatvā vr̥ṣṇyandhakakulaṁ dhanurvedaṁ grahīṣyati 14065024c astrāṇi ca vicitrāṇi nītiśāstraṁ ca kevalam 14065025a ity etat praṇayāt tāta saubhadraḥ paravīrahā 14065025c kathayām āsa durdharṣas tathā caitan na saṁśayaḥ 14065026a tās tvāṁ vayaṁ praṇamyeha yācāmo madhusūdana 14065026c kulasyāsya hitārthaṁ tvaṁ kuru kalyāṇam uttamam 14065027a evam uktvā tu vārṣṇeyaṁ pr̥thā pr̥thulalocanā 14065027c ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi 14065028a abruvaṁś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ 14065028c svasrīyo vāsudevasya mr̥to jāta iti prabho 14065029a evam ukte tataḥ kuntīṁ pratyagr̥hṇāj janārdanaḥ 14065029c bhūmau nipatitāṁ caināṁ sāntvayām āsa bhārata 14066001 vaiśaṁpāyana uvāca 14066001a utthitāyāṁ pr̥thāyāṁ tu subhadrā bhrātaraṁ tadā 14066001c dr̥ṣṭvā cukrośa duḥkhārtā vacanaṁ cedam abravīt 14066002a puṇḍarīkākṣa paśyasva pautraṁ pārthasya dhīmataḥ 14066002c parikṣīṇeṣu kuruṣu parikṣīṇaṁ gatāyuṣam 14066003a iṣīkā droṇaputreṇa bhīmasenārtham udyatā 14066003c sottarāyāṁ nipatitā vijaye mayi caiva ha 14066004a seyaṁ jvalantī hr̥daye mayi tiṣṭhati keśava 14066004c yan na paśyāmi durdharṣa mama putrasutaṁ vibho 14066005a kiṁ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ 14066005c bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau 14066006a śrutvābhimanyos tanayaṁ jātaṁ ca mr̥tam eva ca 14066006c muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ 14066007a abhimanyuḥ priyaḥ kr̥ṣṇa pitr̥̄ṇāṁ nātra saṁśayaḥ 14066007c te śrutvā kiṁ nu vakṣyanti droṇaputrāstranirjitāḥ 14066008a bhavitātaḥ paraṁ duḥkhaṁ kiṁ nu manye janārdana 14066008c abhimanyoḥ sutāt kr̥ṣṇa mr̥tāj jātād ariṁdama 14066009a sāhaṁ prasādaye kr̥ṣṇa tvām adya śirasā natā 14066009c pr̥theyaṁ draupadī caiva tāḥ paśya puruṣottama 14066010a yadā droṇasuto garbhān pāṇḍūnāṁ hanti mādhava 14066010c tadā kila tvayā drauṇiḥ kruddhenokto ’rimardana 14066011a akāmaṁ tvā kariṣyāmi brahmabandho narādhama 14066011c ahaṁ saṁjīvayiṣyāmi kirīṭitanayātmajam 14066012a ity etad vacanaṁ śrutvā jānamānā balaṁ tava 14066012c prasādaye tvā durdharṣa jīvatām abhimanyujaḥ 14066013a yady evaṁ tvaṁ pratiśrutya na karoṣi vacaḥ śubham 14066013c saphalaṁ vr̥ṣṇiśārdūla mr̥tāṁ mām upadhāraya 14066014a abhimanyoḥ suto vīra na saṁjīvati yady ayam 14066014c jīvati tvayi durdharṣa kiṁ kariṣyāmy ahaṁ tvayā 14066015a saṁjīvayainaṁ durdharṣa mr̥taṁ tvam abhimanyujam 14066015c sadr̥śākṣasutaṁ vīra sasyaṁ varṣann ivāmbudaḥ 14066016a tvaṁ hi keśava dharmātmā satyavān satyavikramaḥ 14066016c sa tāṁ vācam r̥tāṁ kartum arhasi tvam ariṁdama 14066017a icchann api hi lokāṁs trīñ jīvayethā mr̥tān imān 14066017c kiṁ punar dayitaṁ jātaṁ svasrīyasyātmajaṁ mr̥tam 14066018a prabhāvajñāsmi te kr̥ṣṇa tasmād etad bravīmi te 14066018c kuruṣva pāṇḍuputrāṇām imaṁ param anugraham 14066019a svaseti vā mahābāho hataputreti vā punaḥ 14066019c prapannā mām iyaṁ veti dayāṁ kartum ihārhasi 14067001 vaiśaṁpāyana uvāca 14067001a evam uktas tu rājendra keśihā duḥkhamūrchitaḥ 14067001c tatheti vyājahāroccair hlādayann iva taṁ janam 14067002a vākyena tena hi tadā taṁ janaṁ puruṣarṣabhaḥ 14067002c hlādayām āsa sa vibhur gharmārtaṁ salilair iva 14067003a tataḥ sa prāviśat tūrṇaṁ janmaveśma pitus tava 14067003c arcitaṁ puruṣavyāghra sitair mālyair yathāvidhi 14067004a apāṁ kumbhaiḥ supūrṇaiś ca vinyastaiḥ sarvatodiśam 14067004c ghr̥tena tindukālātaiḥ sarṣapaiś ca mahābhuja 14067005a śastraiś ca vimalair nyastaiḥ pāvakaiś ca samantataḥ 14067005c vr̥ddhābhiś cābhirāmābhiḥ paricārārtham acyutaḥ 14067006a dakṣaiś ca parito vīra bhiṣagbhiḥ kuśalais tathā 14067006c dadarśa ca sa tejasvī rakṣoghnāny api sarvaśaḥ 14067006e dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ 14067007a tathāyuktaṁ ca tad dr̥ṣṭvā janmaveśma pitus tava 14067007c hr̥ṣṭo ’bhavad dhr̥ṣīkeśaḥ sādhu sādhv iti cābravīt 14067008a tathā bruvati vārṣṇeye prahr̥ṣṭavadane tadā 14067008c draupadī tvaritā gatvā vairāṭīṁ vākyam abravīt 14067009a ayam āyāti te bhadre śvaśuro madhusūdanaḥ 14067009c purāṇarṣir acintyātmā samīpam aparājitaḥ 14067010a sāpi bāṣpakalāṁ vācaṁ nigr̥hyāśrūṇi caiva ha 14067010c susaṁvītābhavad devī devavat kr̥ṣṇam īkṣatī 14067011a sā tathā dūyamānena hr̥dayena tapasvinī 14067011c dr̥ṣṭvā govindam āyāntaṁ kr̥paṇaṁ paryadevayat 14067012a puṇḍarīkākṣa paśyasva bālāv iha vinākr̥tau 14067012c abhimanyuṁ ca māṁ caiva hatau tulyaṁ janārdana 14067013a vārṣṇeya madhuhan vīra śirasā tvāṁ prasādaye 14067013c droṇaputrāstranirdagdhaṁ jīvayainaṁ mamātmajam 14067014a yadi sma dharmarājñā vā bhīmasenena vā punaḥ 14067014c tvayā vā puṇḍarīkākṣa vākyam uktam idaṁ bhavet 14067015a ajānatīm iṣīkeyaṁ janitrīṁ hantv iti prabho 14067015c aham eva vinaṣṭā syāṁ nedam evaṁgataṁ bhavet 14067016a garbhasthasyāsya bālasya brahmāstreṇa nipātanam 14067016c kr̥tvā nr̥śaṁsaṁ durbuddhir drauṇiḥ kiṁ phalam aśnute 14067017a sā tvā prasādya śirasā yāce śatrunibarhaṇa 14067017c prāṇāṁs tyakṣyāmi govinda nāyaṁ saṁjīvate yadi 14067018a asmin hi bahavaḥ sādho ye mamāsan manorathāḥ 14067018c te droṇaputreṇa hatāḥ kiṁ nu jīvāmi keśava 14067019a āsīn mama matiḥ kr̥ṣṇa pūrṇotsaṅgā janārdana 14067019c abhivādayiṣye diṣṭyeti tad idaṁ vitathīkr̥tam 14067020a capalākṣasya dāyāde mr̥te ’smin puruṣarṣabha 14067020c viphalā me kr̥tāḥ kr̥ṣṇa hr̥di sarve manorathāḥ 14067021a capalākṣaḥ kilātīva priyas te madhusūdana 14067021c sutaṁ paśyasva tasyemaṁ brahmāstreṇa nipātitam 14067022a kr̥taghno ’yaṁ nr̥śaṁso ’yaṁ yathāsya janakas tathā 14067022c yaḥ pāṇḍavīṁ śriyaṁ tyaktvā gato ’dya yamasādanam 14067023a mayā caitat pratijñātaṁ raṇamūrdhani keśava 14067023c abhimanyau hate vīra tvām eṣyāmy acirād iti 14067024a tac ca nākaravaṁ kr̥ṣṇa nr̥śaṁsā jīvitapriyā 14067024c idānīm āgatāṁ tatra kiṁ nu vakṣyati phālguniḥ 14068001 vaiśaṁpāyana uvāca 14068001a saivaṁ vilapya karuṇaṁ sonmādeva tapasvinī 14068001c uttarā nyapatad bhūmau kr̥paṇā putragr̥ddhinī 14068002a tāṁ tu dr̥ṣṭvā nipatitāṁ hatabandhuparicchadām 14068002c cukrośa kuntī duḥkhārtā sarvāś ca bharatastriyaḥ 14068003a muhūrtam iva tad rājan pāṇḍavānāṁ niveśanam 14068003c aprekṣaṇīyam abhavad ārtasvaranināditam 14068004a sā muhūrtaṁ ca rājendra putraśokābhipīḍitā 14068004c kaśmalābhihatā vīra vairāṭī tv abhavat tadā 14068005a pratilabhya tu sā saṁjñām uttarā bharatarṣabha 14068005c aṅkam āropya taṁ putram idaṁ vacanam abravīt 14068006a dharmajñasya sutaḥ saṁs tvam adharmam avabudhyase 14068006c yas tvaṁ vr̥ṣṇipravīrasya kuruṣe nābhivādanam 14068007a putra gatvā mama vaco brūyās tvaṁ pitaraṁ tava 14068007c durmaraṁ prāṇināṁ vīra kāle prāpte kathaṁ cana 14068008a yāhaṁ tvayā vihīnādya patyā putreṇa caiva ha 14068008c martavye sati jīvāmi hatasvastir akiṁcanā 14068009a atha vā dharmarājñāham anujñātā mahābhuja 14068009c bhakṣayiṣye viṣaṁ tīkṣṇaṁ pravekṣye vā hutāśanam 14068010a atha vā durmaraṁ tāta yad idaṁ me sahasradhā 14068010c patiputravihīnāyā hr̥dayaṁ na vidīryate 14068011a uttiṣṭha putra paśyemāṁ duḥkhitāṁ prapitāmahīm 14068011c ārtām upaplutāṁ dīnāṁ nimagnāṁ śokasāgare 14068012a āryāṁ ca paśya pāñcālīṁ sātvatīṁ ca tapasvinīm 14068012c māṁ ca paśya suduḥkhārtāṁ vyādhaviddhāṁ mr̥gīm iva 14068013a uttiṣṭha paśya vadanaṁ lokanāthasya dhīmataḥ 14068013c puṇḍarīkapalāśākṣaṁ pureva capalekṣaṇam 14068014a evaṁ vipralapantīṁ tu dr̥ṣṭvā nipatitāṁ punaḥ 14068014c uttarāṁ tāḥ striyaḥ sarvāḥ punar utthāpayanty uta 14068015a utthāya tu punar dhairyāt tadā matsyapateḥ sutā 14068015c prāñjaliḥ puṇḍarīkākṣaṁ bhūmāv evābhyavādayat 14068016a śrutvā sa tasyā vipulaṁ vilāpaṁ puruṣarṣabhaḥ 14068016c upaspr̥śya tataḥ kr̥ṣṇo brahmāstraṁ saṁjahāra tat 14068017a pratijajñe ca dāśārhas tasya jīvitam acyutaḥ 14068017c abravīc ca viśuddhātmā sarvaṁ viśrāvayañ jagat 14068018a na bravīmy uttare mithyā satyam etad bhaviṣyati 14068018c eṣa saṁjīvayāmy enaṁ paśyatāṁ sarvadehinām 14068019a noktapūrvaṁ mayā mithyā svaireṣv api kadā cana 14068019c na ca yuddhe parāvr̥ttas tathā saṁjīvatām ayam 14068020a yathā me dayito dharmo brāhmaṇāś ca viśeṣataḥ 14068020c abhimanyoḥ suto jāto mr̥to jīvatv ayaṁ tathā 14068021a yathāhaṁ nābhijānāmi vijayena kadā cana 14068021c virodhaṁ tena satyena mr̥to jīvatv ayaṁ śiśuḥ 14068022a yathā satyaṁ ca dharmaś ca mayi nityaṁ pratiṣṭhitau 14068022c tathā mr̥taḥ śiśur ayaṁ jīvatām abhimanyujaḥ 14068023a yathā kaṁsaś ca keśī ca dharmeṇa nihatau mayā 14068023c tena satyena bālo ’yaṁ punar ujjīvatām iha 14068024a ity ukto vāsudevena sa bālo bharatarṣabha 14068024c śanaiḥ śanair mahārāja prāspandata sacetanaḥ 14069001 vaiśaṁpāyana uvāca 14069001a brahmāstraṁ tu yadā rājan kr̥ṣṇena pratisaṁhr̥tam 14069001c tadā tad veśma te pitrā tejasābhividīpitam 14069002a tato rakṣāṁsi sarvāṇi neśus tyaktvā gr̥haṁ tu tat 14069002c antarikṣe ca vāg āsīt sādhu keśava sādhv iti 14069003a tad astraṁ jvalitaṁ cāpi pitāmaham agāt tadā 14069003c tataḥ prāṇān punar lebhe pitā tava janeśvara 14069003e vyaceṣṭata ca bālo ’sau yathotsāhaṁ yathābalam 14069004a babhūvur muditā rājaṁs tatas tā bharatastriyaḥ 14069004c brāhmaṇān vācayām āsur govindasya ca śāsanāt 14069005a tatas tā muditāḥ sarvāḥ praśaśaṁsur janārdanam 14069005c striyo bharatasiṁhānāṁ nāvaṁ labdhveva pāragāḥ 14069006a kuntī drupadaputrī ca subhadrā cottarā tathā 14069006c striyaś cānyā nr̥siṁhānāṁ babhūvur hr̥ṣṭamānasāḥ 14069007a tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ 14069007c sūtamāgadhasaṁghāś cāpy astuvan vai janārdanam 14069007e kuruvaṁśastavākhyābhir āśīrbhir bharatarṣabha 14069008a utthāya tu yathākālam uttarā yadunandanam 14069008c abhyavādayata prītā saha putreṇa bhārata 14069008e tatas tasyai dadau prīto bahuratnaṁ viśeṣataḥ 14069009a tathānye vr̥ṣṇiśārdūlā nāma cāsyākarot prabhuḥ 14069009c pitus tava mahārāja satyasaṁdho janārdanaḥ 14069010a parikṣīṇe kule yasmāj jāto ’yam abhimanyujaḥ 14069010c parikṣid iti nāmāsya bhavatv ity abravīt tadā 14069011a so ’vardhata yathākālaṁ pitā tava narādhipa 14069011c manaḥprahlādanaś cāsīt sarvalokasya bhārata 14069012a māsajātas tu te vīra pitā bhavati bhārata 14069012c athājagmuḥ subahulaṁ ratnam ādāya pāṇḍavāḥ 14069013a tān samīpagatāñ śrutvā niryayur vr̥ṣṇipuṁgavāḥ 14069013c alaṁcakruś ca mālyaughaiḥ puruṣā nāgasāhvayam 14069014a patākābhir vicitrābhir dhvajaiś ca vividhair api 14069014c veśmāni samalaṁcakruḥ paurāś cāpi janādhipa 14069015a devatāyatanānāṁ ca pūjā bahuvidhās tathā 14069015c saṁdideśātha viduraḥ pāṇḍuputrapriyepsayā 14069016a rājamārgāś ca tatrāsan sumanobhir alaṁkr̥tāḥ 14069016c śuśubhe tat puraṁ cāpi samudraughanibhasvanam 14069017a nartakaiś cāpi nr̥tyadbhir gāyanānāṁ ca nisvanaiḥ 14069017c āsīd vaiśravaṇasyeva nivāsas tat puraṁ tadā 14069018a bandibhiś ca narai rājan strīsahāyaiḥ sahasraśaḥ 14069018c tatra tatra vivikteṣu samantād upaśobhitam 14069019a patākā dhūyamānāś ca śvasatā mātariśvanā 14069019c adarśayann iva tadā kurūn vai dakṣiṇottarān 14069020a aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ 14069020c sarvarātrivihāro ’dya ratnābharaṇalakṣaṇaḥ 14070001 vaiśaṁpāyana uvāca 14070001a tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ 14070001c vāsudevaḥ sahāmātyaḥ pratyudyāto didr̥kṣayā 14070002a te sametya yathānyāyaṁ pāṇḍavā vr̥ṣṇibhiḥ saha 14070002c viviśuḥ sahitā rājan puraṁ vāraṇasāhvayam 14070003a mahatas tasya sainyasya khuranemisvanena ca 14070003c dyāvāpr̥thivyau khaṁ caiva śabdenāsīt samāvr̥tam 14070004a te kośam agrataḥ kr̥tvā viviśuḥ svapuraṁ tadā 14070004c pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhr̥dgaṇāḥ 14070005a te sametya yathānyāyaṁ dhr̥tarāṣṭraṁ janādhipam 14070005c kīrtayantaḥ svanāmāni tasya pādau vavandire 14070006a dhr̥tarāṣṭrād anu ca te gāndhārīṁ subalātmajām 14070006c kuntīṁ ca rājaśārdūla tadā bharatasattamāḥ 14070007a viduraṁ pūjayitvā ca vaiśyāputraṁ sametya ca 14070007c pūjyamānāḥ sma te vīrā vyarājanta viśāṁ pate 14070008a tatas tat param āścaryaṁ vicitraṁ mahad adbhutam 14070008c śuśruvus te tadā vīrāḥ pitus te janma bhārata 14070009a tad upaśrutya te karma vāsudevasya dhīmataḥ 14070009c pūjārhaṁ pūjayām āsuḥ kr̥ṣṇaṁ devakinandanam 14070010a tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ 14070010c ājagāma mahātejā nagaraṁ nāgasāhvayam 14070011a tasya sarve yathānyāyaṁ pūjāṁ cakruḥ kurūdvahāḥ 14070011c saha vr̥ṣṇyandhakavyāghrair upāsāṁ cakrire tadā 14070012a tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai 14070012c yudhiṣṭhiro dharmasuto vyāsaṁ vacanam abravīt 14070013a bhavatprasādād bhagavan yad idaṁ ratnam āhr̥tam 14070013c upayoktuṁ tad icchāmi vājimedhe mahākratau 14070014a tad anujñātum icchāmi bhavatā munisattama 14070014c tvadadhīnā vayaṁ sarve kr̥ṣṇasya ca mahātmanaḥ 14070015 vyāsa uvāca 14070015a anujānāmi rājaṁs tvāṁ kriyatāṁ yad anantaram 14070015c yajasva vājimedhena vidhivad dakṣiṇāvatā 14070016a aśvamedho hi rājendra pāvanaḥ sarvapāpmanām 14070016c teneṣṭvā tvaṁ vipāpmā vai bhavitā nātra saṁśayaḥ 14070017 vaiśaṁpāyana uvāca 14070017a ity uktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ 14070017c aśvamedhasya kauravya cakārāharaṇe matim 14070018a samanujñāpya tu sa taṁ kr̥ṣṇadvaipāyanaṁ nr̥paḥ 14070018c vāsudevam athāmantrya vāgmī vacanam abravīt 14070019a devakī suprajā devī tvayā puruṣasattama 14070019c yad brūyāṁ tvāṁ mahābāho tat kr̥thās tvam ihācyuta 14070020a tvatprabhāvārjitān bhogān aśnīma yadunandana 14070020c parākrameṇa buddhyā ca tvayeyaṁ nirjitā mahī 14070021a dīkṣayasva tvam ātmānaṁ tvaṁ naḥ paramako guruḥ 14070021c tvayīṣṭavati dharmajña vipāpmā syām ahaṁ vibho 14070021e tvaṁ hi yajño ’kṣaraḥ sarvas tvaṁ dharmas tvaṁ prajāpatiḥ 14070022 vāsudeva uvāca 14070022a tvam evaitan mahābāho vaktum arhasy ariṁdama 14070022c tvaṁ gatiḥ sarvabhūtānām iti me niścitā matiḥ 14070023a tvaṁ cādya kuruvīrāṇāṁ dharmeṇābhivirājase 14070023c guṇabhūtāḥ sma te rājaṁs tvaṁ no rājan mato guruḥ 14070024a yajasva madanujñātaḥ prāpta eva kratur mayā 14070024c yunaktu no bhavān kārye yatra vāñchasi bhārata 14070024e satyaṁ te pratijānāmi sarvaṁ kartāsmi te ’nagha 14070025a bhīmasenārjunau caiva tathā mādravatīsutau 14070025c iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata 14071001 vaiśaṁpāyana uvāca 14071001a evam uktas tu kr̥ṣṇena dharmaputro yudhiṣṭhiraḥ 14071001c vyāsam āmantrya medhāvī tato vacanam abravīt 14071002a yathā kālaṁ bhavān vetti hayamedhasya tattvataḥ 14071002c dīkṣayasva tadā mā tvaṁ tvayy āyatto hi me kratuḥ 14071003 vyāsa uvāca 14071003a ahaṁ pailo ’tha kaunteya yājñavalkyas tathaiva ca 14071003c vidhānaṁ yad yathākālaṁ tat kartāro na saṁśayaḥ 14071004a caitryāṁ hi paurṇamāsyāṁ ca tava dīkṣā bhaviṣyati 14071004c saṁbhārāḥ saṁbhriyantāṁ te yajñārthaṁ puruṣarṣabha 14071005a aśvavidyāvidaś caiva sūtā viprāś ca tadvidaḥ 14071005c medhyam aśvaṁ parīkṣantāṁ tava yajñārthasiddhaye 14071006a tam utsr̥jya yathāśāstraṁ pr̥thivīṁ sāgarāmbarām 14071006c sa paryetu yaśo nāmnā tava pārthiva vardhayan 14071007 vaiśaṁpāyana uvāca 14071007a ity uktaḥ sa tathety uktvā pāṇḍavaḥ pr̥thivīpatiḥ 14071007c cakāra sarvaṁ rājendra yathoktaṁ brahmavādinā 14071007e saṁbhārāś caiva rājendra sarve saṁkalpitābhavan 14071008a sa saṁbhārān samāhr̥tya nr̥po dharmātmajas tadā 14071008c nyavedayad ameyātmā kr̥ṣṇadvaipāyanāya vai 14071009a tato ’bravīn mahātejā vyāso dharmātmajaṁ nr̥pam 14071009c yathākālaṁ yathāyogaṁ sajjāḥ sma tava dīkṣaṇe 14071010a sphyaś ca kūrcaś ca sauvarṇo yac cānyad api kaurava 14071010c tatra yogyaṁ bhavet kiṁ cit tad raukmaṁ kriyatām iti 14071011a aśvaś cotsr̥jyatām adya pr̥thvyām atha yathākramam 14071011c suguptaś ca caratv eṣa yathāśāstraṁ yudhiṣṭhira 14071012 yudhiṣṭhira uvāca 14071012a ayam aśvo mayā brahmann utsr̥ṣṭaḥ pr̥thivīm imām 14071012c cariṣyati yathākāmaṁ tatra vai saṁvidhīyatām 14071013a pr̥thivīṁ paryaṭantaṁ hi turagaṁ kāmacāriṇam 14071013c kaḥ pālayed iti mune tad bhavān vaktum arhati 14071014 vaiśaṁpāyana uvāca 14071014a ity uktaḥ sa tu rājendra kr̥ṣṇadvaipāyano ’bravīt 14071014c bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām 14071015a jiṣṇuḥ sahiṣṇur dhr̥ṣṇuś ca sa enaṁ pālayiṣyati 14071015c śaktaḥ sa hi mahīṁ jetuṁ nivātakavacāntakaḥ 14071016a tasmin hy astrāṇi divyāni divyaṁ saṁhananaṁ tathā 14071016c divyaṁ dhanuś ceṣudhī ca sa enam anuyāsyati 14071017a sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ 14071017c yathāśāstraṁ nr̥paśreṣṭha cārayiṣyati te hayam 14071018a rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ 14071018c abhimanyoḥ pitā vīraḥ sa enam anuyāsyati 14071019a bhīmaseno ’pi tejasvī kaunteyo ’mitavikramaḥ 14071019c samartho rakṣituṁ rāṣṭraṁ nakulaś ca viśāṁ pate 14071020a sahadevas tu kauravya samādhāsyati buddhimān 14071020c kuṭumbatantraṁ vidhivat sarvam eva mahāyaśāḥ 14071021a tat tu sarvaṁ yathānyāyam uktaṁ kurukulodvahaḥ 14071021c cakāra phalgunaṁ cāpi saṁdideśa hayaṁ prati 14071022 yudhiṣṭhira uvāca 14071022a ehy arjuna tvayā vīra hayo ’yaṁ paripālyatām 14071022c tvam arho rakṣituṁ hy enaṁ nānyaḥ kaś cana mānavaḥ 14071023a ye cāpi tvāṁ mahābāho pratyudīyur narādhipāḥ 14071023c tair vigraho yathā na syāt tathā kāryaṁ tvayānagha 14071024a ākhyātavyaś ca bhavatā yajño ’yaṁ mama sarvaśaḥ 14071024c pārthivebhyo mahābāho samaye gamyatām iti 14071025a evam uktvā sa dharmātmā bhrātaraṁ savyasācinam 14071025c bhīmaṁ ca nakulaṁ caiva puraguptau samādadhat 14071026a kuṭumbatantre ca tathā sahadevaṁ yudhāṁ patim 14071026c anumānya mahīpālaṁ dhr̥tarāṣṭraṁ yudhiṣṭhiraḥ 14072001 vaiśaṁpāyana uvāca 14072001a dīkṣākāle tu saṁprāpte tatas te sumahartvijaḥ 14072001c vidhivad dīkṣayām āsur aśvamedhāya pārthivam 14072002a kr̥tvā sa paśubandhāṁś ca dīkṣitaḥ pāṇḍunandanaḥ 14072002c dharmarājo mahātejāḥ sahartvigbhir vyarocata 14072003a hayaś ca hayamedhārthaṁ svayaṁ sa brahmavādinā 14072003c utsr̥ṣṭaḥ śāstravidhinā vyāsenāmitatejasā 14072004a sa rājā dharmajo rājan dīkṣito vibabhau tadā 14072004c hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ 14072005a kr̥ṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ 14072005c vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare 14072006a tathaivāsyartvijaḥ sarve tulyaveṣā viśāṁ pate 14072006c babhūvur arjunaś caiva pradīpta iva pāvakaḥ 14072007a śvetāśvaḥ kr̥ṣṇasāraṁ taṁ sasārāśvaṁ dhanaṁjayaḥ 14072007c vidhivat pr̥thivīpāla dharmarājasya śāsanāt 14072008a vikṣipan gāṇḍivaṁ rājan baddhagodhāṅgulitravān 14072008c tam aśvaṁ pr̥thivīpāla mudā yuktaḥ sasāra ha 14072009a ākumāraṁ tadā rājann āgamat tat puraṁ vibho 14072009c draṣṭukāmaṁ kuruśreṣṭhaṁ prayāsyantaṁ dhanaṁjayam 14072010a teṣām anyonyasaṁmardād ūṣmeva samajāyata 14072010c didr̥kṣūṇāṁ hayaṁ taṁ ca taṁ caiva hayasāriṇam 14072011a tataḥ śabdo mahārāja daśāśāḥ pratipūrayan 14072011c babhūva prekṣatāṁ nr̥̄ṇāṁ kuntīputraṁ dhanaṁjayam 14072012a eṣa gacchati kaunteyas turagaś caiva dīptimān 14072012c yam anveti mahābāhuḥ saṁspr̥śan dhanur uttamam 14072013a evaṁ śuśrāva vadatāṁ giro jiṣṇur udāradhīḥ 14072013c svasti te ’stu vrajāriṣṭaṁ punaś caihīti bhārata 14072014a athāpare manuṣyendra puruṣā vākyam abruvan 14072014c nainaṁ paśyāma saṁmarde dhanur etat pradr̥śyate 14072015a etad dhi bhīmanirhrādaṁ viśrutaṁ gāṇḍivaṁ dhanuḥ 14072015c svasti gacchatv ariṣṭaṁ vai panthānam akutobhayam 14072015e nivr̥ttam enaṁ drakṣyāmaḥ punar evaṁ ca te ’bruvan 14072016a evamādyā manuṣyāṇāṁ strīṇāṁ ca bharatarṣabha 14072016c śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ 14072017a yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi 14072017c prāyāt pārthena sahitaḥ śāntyarthaṁ vedapāragaḥ 14072018a brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ 14072018c anujagmur mahātmānaṁ kṣatriyāś ca viśo ’pi ca 14072019a pāṇḍavaiḥ pr̥thivīm aśvo nirjitām astratejasā 14072019c cacāra sa mahārāja yathādeśaṁ sa sattama 14072020a tatra yuddhāni vr̥ttāni yāny āsan pāṇḍavasya ha 14072020c tāni vakṣyāmi te vīra vicitrāṇi mahānti ca 14072021a sa hayaḥ pr̥thivīṁ rājan pradakṣiṇam ariṁdama 14072021c sasārottarataḥ pūrvaṁ tan nibodha mahīpate 14072022a avamr̥dnan sa rāṣṭrāṇi pārthivānāṁ hayottamaḥ 14072022c śanais tadā pariyayau śvetāśvaś ca mahārathaḥ 14072023a tatra saṁkalanā nāsti rājñām ayutaśas tadā 14072023c ye ’yudhyanta mahārāja kṣatriyā hatabāndhavāḥ 14072024a kirātā vikr̥tā rājan bahavo ’sidhanurdharāḥ 14072024c mlecchāś cānye bahuvidhāḥ pūrvaṁ vinikr̥tā raṇe 14072025a āryāś ca pr̥thivīpālāḥ prahr̥ṣṭanaravāhanāḥ 14072025c samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ 14072026a evaṁ yuddhāni vr̥ttāni tatra tatra mahīpate 14072026c arjunasya mahīpālair nānādeśanivāsibhiḥ 14072027a yāni tūbhayato rājan prataptāni mahānti ca 14072027c tāni yuddhāni vakṣyāmi kaunteyasya tavānagha 14073001 vaiśaṁpāyana uvāca 14073001a trigartair abhavad yuddhaṁ kr̥tavairaiḥ kirīṭinaḥ 14073001c mahārathasamājñātair hatānāṁ putranaptr̥bhiḥ 14073002a te samājñāya saṁprāptaṁ yajñiyaṁ turagottamam 14073002c viṣayānte tato vīrā daṁśitāḥ paryavārayan 14073003a rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṁkr̥taiḥ 14073003c parivārya hayaṁ rājan grahītuṁ saṁpracakramuḥ 14073004a tataḥ kirīṭī saṁcintya teṣāṁ rājñāṁ cikīrṣitam 14073004c vārayām āsa tān vīrān sāntvapūrvam ariṁdamaḥ 14073005a tam anādr̥tya te sarve śarair abhyahanaṁs tadā 14073005c tamorajobhyāṁ saṁchannāṁs tān kirīṭī nyavārayat 14073006a abravīc ca tato jiṣṇuḥ prahasann iva bhārata 14073006c nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ 14073007a sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ 14073007c hatabāndhavā na te pārtha hantavyāḥ pārthivā iti 14073008a sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ 14073008c tān nivartadhvam ity āha na nyavartanta cāpi te 14073009a tatas trigartarājānaṁ sūryavarmāṇam āhave 14073009c vitatya śarajālena prajahāsa dhanaṁjayaḥ 14073010a tatas te rathaghoṣeṇa khuranemisvanena ca 14073010c pūrayanto diśaḥ sarvā dhanaṁjayam upādravan 14073011a sūryavarmā tataḥ pārthe śarāṇāṁ nataparvaṇām 14073011c śatāny amuñcad rājendra laghvastram abhidarśayan 14073012a tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ 14073012c mumucuḥ śaravarṣāṇi dhanaṁjayavadhaiṣiṇaḥ 14073013a sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān 14073013c ciccheda pāṇḍavo rājaṁs te bhūmau nyapataṁs tadā 14073014a ketuvarmā tu tejasvī tasyaivāvarajo yuvā 14073014c yuyudhe bhrātur arthāya pāṇḍavena mahātmanā 14073015a tam āpatantaṁ saṁprekṣya ketuvarmāṇam āhave 14073015c abhyaghnan niśitair bāṇair bībhatsuḥ paravīrahā 14073016a ketuvarmaṇy abhihate dhr̥tavarmā mahārathaḥ 14073016c rathenāśu samāvr̥tya śarair jiṣṇum avākirat 14073017a tasya tāṁ śīghratām īkṣya tutoṣātīva vīryavān 14073017c guḍākeśo mahātejā bālasya dhr̥tavarmaṇaḥ 14073018a na saṁdadhānaṁ dadr̥śe nādadānaṁ ca taṁ tadā 14073018c kirantam eva sa śarān dadr̥śe pākaśāsaniḥ 14073019a sa tu taṁ pūjayām āsa dhr̥tavarmāṇam āhave 14073019c manasā sa muhūrtaṁ vai raṇe samabhiharṣayan 14073020a taṁ pannagam iva kruddhaṁ kuruvīraḥ smayann iva 14073020c prītipūrvaṁ mahārāja prāṇair na vyaparopayat 14073021a sa tathā rakṣyamāṇo vai pārthenāmitatejasā 14073021c dhr̥tavarmā śaraṁ tīkṣṇaṁ mumoca vijaye tadā 14073022a sa tena vijayas tūrṇam asyan viddhaḥ kare bhr̥śam 14073022c mumoca gāṇḍīvaṁ duḥkhāt tat papātātha bhūtale 14073023a dhanuṣaḥ patatas tasya savyasācikarād vibho 14073023c indrasyevāyudhasyāsīd rūpaṁ bharatasattama 14073024a tasmin nipatite divye mahādhanuṣi pārthiva 14073024c jahāsa sasvanaṁ hāsaṁ dhr̥tavarmā mahāhave 14073025a tato roṣānvito jiṣṇuḥ pramr̥jya rudhiraṁ karāt 14073025c dhanur ādatta tad divyaṁ śaravarṣaṁ vavarṣa ca 14073026a tato halahalāśabdo divaspr̥g abhavat tadā 14073026c nānāvidhānāṁ bhūtānāṁ tat karmātīva śaṁsatām 14073027a tataḥ saṁprekṣya taṁ kruddhaṁ kālāntakayamopamam 14073027c jiṣṇuṁ traigartakā yodhās tvaritāḥ paryavārayan 14073028a abhisr̥tya parīpsārthaṁ tatas te dhr̥tavarmaṇaḥ 14073028c parivavrur guḍākeśaṁ tatrākrudhyad dhanaṁjayaḥ 14073029a tato yodhāñ jaghānāśu teṣāṁ sa daśa cāṣṭa ca 14073029c mahendravajrapratimair āyasair niśitaiḥ śaraiḥ 14073030a tāṁs tu prabhagnān saṁprekṣya tvaramāṇo dhanaṁjayaḥ 14073030c śarair āśīviṣākārair jaghāna svanavad dhasan 14073031a te bhagnamanasaḥ sarve traigartakamahārathāḥ 14073031c diśo vidudruvuḥ sarvā dhanaṁjayaśarārditāḥ 14073032a ta ūcuḥ puruṣavyāghraṁ saṁśaptakaniṣūdanam 14073032c tava sma kiṁkarāḥ sarve sarve ca vaśagās tava 14073033a ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān 14073033c kariṣyāmaḥ priyaṁ sarvaṁ tava kauravanandana 14073034a etad ājñāya vacanaṁ sarvāṁs tān abravīt tadā 14073034c jīvitaṁ rakṣata nr̥pāḥ śāsanaṁ gr̥hyatām iti 14074001 vaiśaṁpāyana uvāca 14074001a prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ 14074001c bhagadattātmajas tatra niryayau raṇakarkaśaḥ 14074002a sa hayaṁ pāṇḍuputrasya viṣayāntam upāgatam 14074002c yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ 14074003a so ’bhiniryāya nagarād bhagadattasuto nr̥paḥ 14074003c aśvam āyāntam unmathya nagarābhimukho yayau 14074004a tam ālakṣya mahābāhuḥ kurūṇām r̥ṣabhas tadā 14074004c gāṇḍīvaṁ vikṣipaṁs tūrṇaṁ sahasā samupādravat 14074005a tato gāṇḍīvanirmuktair iṣubhir mohito nr̥paḥ 14074005c hayam utsr̥jya taṁ vīras tataḥ pārtham upādravat 14074006a punaḥ praviśya nagaraṁ daṁśitaḥ sa nr̥pottamaḥ 14074006c āruhya nāgapravaraṁ niryayau yuddhakāṅkṣayā 14074007a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 14074007c dodhūyatā cāmareṇa śvetena ca mahārathaḥ 14074008a tataḥ pārthaṁ samāsādya pāṇḍavānāṁ mahāratham 14074008c āhvayām āsa kauravyaṁ bālyān mohāc ca saṁyuge 14074009a sa vāraṇaṁ nagaprakhyaṁ prabhinnakaraṭāmukham 14074009c preṣayām āsa saṁkruddhas tataḥ śvetahayaṁ prati 14074010a vikṣarantaṁ yathā meghaṁ paravāraṇavāraṇam 14074010c śāstravat kalpitaṁ saṁkhye trisāhaṁ yuddhadurmadam 14074011a pracodyamānaḥ sa gajas tena rājñā mahābalaḥ 14074011c tadāṅkuśena vibabhāv utpatiṣyann ivāmbaram 14074012a tam āpatantaṁ saṁprekṣya kruddho rājan dhanaṁjayaḥ 14074012c bhūmiṣṭho vāraṇagataṁ yodhayām āsa bhārata 14074013a vajradattas tu saṁkruddho mumocāśu dhanaṁjaye 14074013c tomarān agnisaṁkāśāñ śalabhān iva vegitān 14074014a arjunas tān asaṁprāptān gāṇḍīvapreṣitaiḥ śaraiḥ 14074014c dvidhā tridhā ca ciccheda kha eva khagamais tadā 14074015a sa tān dr̥ṣṭvā tathā chinnāṁs tomarān bhagadattajaḥ 14074015c iṣūn asaktāṁs tvaritaḥ prāhiṇot pāṇḍavaṁ prati 14074016a tato ’rjunas tūrṇataraṁ rukmapuṅkhān ajihmagān 14074016c preṣayām āsa saṁkruddho bhagadattātmajaṁ prati 14074017a sa tair viddho mahātejā vajradatto mahāhave 14074017c bhr̥śāhataḥ papātorvyāṁ na tv enam ajahāt smr̥tiḥ 14074018a tataḥ sa punar āruhya vāraṇapravaraṁ raṇe 14074018c avyagraḥ preṣayām āsa jayārthī vijayaṁ prati 14074019a tasmai bāṇāṁs tato jiṣṇur nirmuktāśīviṣopamān 14074019c preṣayām āsa saṁkruddho jvalitān iva pāvakān 14074020a sa tair viddho mahānāgo visravan rudhiraṁ babhau 14074020c himavān iva śailendro bahuprasravaṇas tadā 14075001 vaiśaṁpāyana uvāca 14075001a evaṁ trirātram abhavat tad yuddhaṁ bharatarṣabha 14075001c arjunasya narendreṇa vr̥treṇeva śatakratoḥ 14075002a tataś caturthe divase vajradatto mahābalaḥ 14075002c jahāsa sasvanaṁ hāsaṁ vākyaṁ cedam athābravīt 14075003a arjunārjuna tiṣṭhasva na me jīvan vimokṣyase 14075003c tvāṁ nihatya kariṣyāmi pitus toyaṁ yathāvidhi 14075004a tvayā vr̥ddho mama pitā bhagadattaḥ pituḥ sakhā 14075004c hato vr̥ddho ’pacāyitvāc chiśuṁ mām adya yodhaya 14075005a ity evam uktvā saṁkruddho vajradatto narādhipaḥ 14075005c preṣayām āsa kauravya vāraṇaṁ pāṇḍavaṁ prati 14075006a saṁpreṣyamāṇo nāgendro vajradattena dhīmatā 14075006c utpatiṣyann ivākāśam abhidudrāva pāṇḍavam 14075007a agrahastapramuktena śīkareṇa sa phalgunam 14075007c samukṣata mahārāja śailaṁ nīla ivāmbudaḥ 14075008a sa tena preṣito rājñā meghavan ninadan muhuḥ 14075008c mukhāḍambaraghoṣeṇa samādravata phalgunam 14075009a sa nr̥tyann iva nāgendro vajradattapracoditaḥ 14075009c āsasāda drutaṁ rājan kauravāṇāṁ mahāratham 14075010a tam āpatantaṁ saṁprekṣya vajradattasya vāraṇam 14075010c gāṇḍīvam āśritya balī na vyakampata śatruhā 14075011a cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ 14075011c kāryavighnam anusmr̥tya pūrvavairaṁ ca bhārata 14075012a tatas taṁ vāraṇaṁ kruddhaḥ śarajālena pāṇḍavaḥ 14075012c nivārayām āsa tadā veleva makarālayam 14075013a sa nāgapravaro vīryād arjunena nivāritaḥ 14075013c tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā 14075014a nivāritaṁ gajaṁ dr̥ṣṭvā bhagadattātmajo nr̥paḥ 14075014c utsasarja śitān bāṇān arjune krodhamūrchitaḥ 14075015a arjunas tu mahārāja śaraiḥ śaravighātibhiḥ 14075015c vārayām āsa tān astāṁs tad adbhutam ivābhavat 14075016a tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ 14075016c preṣayām āsa nāgendraṁ balavac chvasanopamam 14075017a tam āpatantaṁ saṁprekṣya balavān pākaśāsaniḥ 14075017c nārācam agnisaṁkāśaṁ prāhiṇod vāraṇaṁ prati 14075018a sa tena vāraṇo rājan marmaṇy abhihato bhr̥śam 14075018c papāta sahasā bhūmau vajrarugṇa ivācalaḥ 14075019a sa patañ śuśubhe nāgo dhanaṁjayaśarāhataḥ 14075019c viśann iva mahāśailo mahīṁ vajraprapīḍitaḥ 14075020a tasmin nipatite nāge vajradattasya pāṇḍavaḥ 14075020c taṁ na bhetavyam ity āha tato bhūmigataṁ nr̥pam 14075021a abravīd dhi mahātejāḥ prasthitaṁ māṁ yudhiṣṭhiraḥ 14075021c rājānas te na hantavyā dhanaṁjaya kathaṁ cana 14075022a sarvam etan naravyāghra bhavatv etāvatā kr̥tam 14075022c yodhāś cāpi na hantavyā dhanaṁjaya raṇe tvayā 14075023a vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhr̥jjanaiḥ 14075023c yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām 14075024a iti bhrātr̥vacaḥ śrutvā na hanmi tvāṁ janādhipa 14075024c uttiṣṭha na bhayaṁ te ’sti svastimān gaccha pārthiva 14075025a āgacchethā mahārāja parāṁ caitrīm upasthitām 14075025c tadāśvamedho bhavitā dharmarājasya dhīmataḥ 14075026a evam uktaḥ sa rājā tu bhagadattātmajas tadā 14075026c tathety evābravīd vākyaṁ pāṇḍavenābhinirjitaḥ 14076001 vaiśaṁpāyana uvāca 14076001a saindhavair abhavad yuddhaṁ tatas tasya kirīṭinaḥ 14076001c hataśeṣair mahārāja hatānāṁ ca sutair api 14076002a te ’vatīrṇam upaśrutya viṣayaṁ śvetavāhanam 14076002c pratyudyayur amr̥ṣyanto rājānaḥ pāṇḍavarṣabham 14076003a aśvaṁ ca taṁ parāmr̥śya viṣayānte viṣopamāḥ 14076003c na bhayaṁ cakrire pārthād bhīmasenād anantarāt 14076004a te ’vidūrād dhanuṣpāṇiṁ yajñiyasya hayasya ca 14076004c bībhatsuṁ pratyapadyanta padātinam avasthitam 14076005a tatas te tu mahāvīryā rājānaḥ paryavārayan 14076005c jigīṣanto naravyāghrāḥ pūrvaṁ vinikr̥tā yudhi 14076006a te nāmāny atha gotrāṇi karmāṇi vividhāni ca 14076006c kīrtayantas tadā pārthaṁ śaravarṣair avākiran 14076007a te kirantaḥ śarāṁs tīkṣṇān vāraṇendranivāraṇān 14076007c raṇe jayam abhīpsantaḥ kaunteyaṁ paryavārayan 14076008a te ’samīkṣyaiva taṁ vīram ugrakarmāṇam āhave 14076008c sarve yuyudhire vīrā rathasthās taṁ padātinam 14076009a te tam ājaghnire vīraṁ nivātakavacāntakam 14076009c saṁśaptakanihantāraṁ hantāraṁ saindhavasya ca 14076010a tato rathasahasreṇa hayānām ayutena ca 14076010c koṣṭhakīkr̥tya kaunteyaṁ saṁprahr̥ṣṭam ayodhayan 14076011a saṁsmaranto vadhaṁ vīrāḥ sindhurājasya dhīmataḥ 14076011c jayadrathasya kauravya samare savyasācinā 14076012a tataḥ parjanyavat sarve śaravr̥ṣṭim avāsr̥jan 14076012c taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā 14076013a sa śaraiḥ samavacchanno dadr̥śe pāṇḍavarṣabhaḥ 14076013c pañjarāntarasaṁcārī śakunta iva bhārata 14076014a tato hāhākr̥taṁ sarvaṁ kaunteye śarapīḍite 14076014c trailokyam abhavad rājan raviś cāsīd rajoruṇaḥ 14076015a tato vavau mahārāja māruto romaharṣaṇaḥ 14076015c rāhur agrasad ādityaṁ yugapat somam eva ca 14076016a ulkāś ca jaghnire sūryaṁ vikīryantyaḥ samantataḥ 14076016c vepathuś cābhavad rājan kailāsasya mahāgireḥ 14076017a mumucuś cāsram atyuṣṇaṁ duḥkhaśokasamanvitāḥ 14076017c saptarṣayo jātabhayās tathā devarṣayo ’pi ca 14076018a śaśaś cāśu vinirbhidya maṇḍalaṁ śaśino ’patat 14076018c viparītas tadā rājaṁs tasminn utpātalakṣaṇe 14076019a rāsabhāruṇasaṁkāśā dhanuṣmantaḥ savidyutaḥ 14076019c āvr̥tya gaganaṁ meghā mumucur māṁsaśoṇitam 14076020a evam āsīt tadā vīre śaravarṣābhisaṁvr̥te 14076020c loke ’smin bharataśreṣṭha tad adbhutam ivābhavat 14076021a tasya tenāvakīrṇasya śarajālena sarvaśaḥ 14076021c mohāt papāta gāṇḍīvam āvāpaś ca karād api 14076022a tasmin moham anuprāpte śarajālaṁ mahattaram 14076022c saindhavā mumucus tūrṇaṁ gatasattve mahārathe 14076023a tato mohasamāpannaṁ jñātvā pārthaṁ divaukasaḥ 14076023c sarve vitrastamanasas tasya śāntiparābhavan 14076024a tato devarṣayaḥ sarve tathā saptarṣayo ’pi ca 14076024c brahmarṣayaś ca vijayaṁ jepuḥ pārthasya dhīmataḥ 14076025a tataḥ pradīpite devaiḥ pārthatejasi pārthiva 14076025c tasthāv acalavad dhīmān saṁgrāme paramāstravit 14076026a vicakarṣa dhanur divyaṁ tataḥ kauravanandanaḥ 14076026c yantrasyeveha śabdo ’bhūn mahāṁs tasya punaḥ punaḥ 14076027a tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ 14076027c vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ 14076028a tatas te saindhavā yodhāḥ sarva eva sarājakāḥ 14076028c nādr̥śyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ 14076029a tasya śabdena vitresur bhayārtāś ca vidudruvuḥ 14076029c mumucuś cāśru śokārtāḥ suṣupuś cāpi saindhavāḥ 14076030a tāṁs tu sarvān naraśreṣṭhaḥ sarvato vicaran balī 14076030c alātacakravad rājañ śarajālaiḥ samarpayat 14076031a tad indrajālapratimaṁ bāṇajālam amitrahā 14076031c vyasr̥jad dikṣu sarvāsu mahendra iva vajrabhr̥t 14076032a meghajālanibhaṁ sainyaṁ vidārya sa raviprabhaḥ 14076032c vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ 14077001 vaiśaṁpāyana uvāca 14077001a tato gāṇḍīvabhr̥c chūro yuddhāya samavasthitaḥ 14077001c vibabhau yudhi durdharṣo himavān acalo yathā 14077002a tataḥ saindhavayodhās te punar eva vyavasthitāḥ 14077002c vimuñcantaḥ susaṁrabdhāḥ śaravarṣāṇi bhārata 14077003a tān prasahya mahāvīryaḥ punar eva vyavasthitān 14077003c tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā 14077004a yudhyadhvaṁ parayā śaktyā yatadhvaṁ ca vadhe mama 14077004c kurudhvaṁ sarvakāryāṇi mahad vo bhayam āgatam 14077005a eṣa yotsyāmi vaḥ sarvān nivārya śaravāgurām 14077005c tiṣṭhadhvaṁ yuddhamanaso darpaṁ vinayitāsmi vaḥ 14077006a etāvad uktvā kauravyo ruṣā gāṇḍīvabhr̥t tadā 14077006c tato ’tha vacanaṁ smr̥tvā bhrātur jyeṣṭhasya bhārata 14077007a na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ 14077007c jetavyāś ceti yat proktaṁ dharmarājñā mahātmanā 14077007e cintayām āsa ca tadā phalgunaḥ puruṣarṣabhaḥ 14077008a ity ukto ’haṁ narendreṇa na hantavyā nr̥pā iti 14077008c kathaṁ tan na mr̥ṣeha syād dharmarājavacaḥ śubham 14077009a na hanyeraṁś ca rājāno rājñaś cājñā kr̥tā bhavet 14077009c iti saṁcintya sa tadā bhrātuḥ priyahite rataḥ 14077009e provāca vākyaṁ dharmajñaḥ saindhavān yuddhadurmadān 14077010a bālān striyo vā yuṣmākaṁ na haniṣye vyavasthitān 14077010c yaś ca vakṣyati saṁgrāme tavāsmīti parājitaḥ 14077011a etac chrutvā vaco mahyaṁ kurudhvaṁ hitam ātmanaḥ 14077011c ato ’nyathā kr̥cchragatā bhaviṣyatha mayārditāḥ 14077012a evam uktvā tu tān vīrān yuyudhe kurupuṁgavaḥ 14077012c atvarāvān asaṁrabdhaḥ saṁrabdhair vijigīṣubhiḥ 14077013a tataḥ śatasahasrāṇi śarāṇāṁ nataparvaṇām 14077013c mumucuḥ saindhavā rājaṁs tadā gāṇḍīvadhanvani 14077014a sa tān āpatataḥ krūrān āśīviṣaviṣopamān 14077014c ciccheda niśitair bāṇair antaraiva dhanaṁjayaḥ 14077015a chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān 14077015c ekaikam eṣa daśabhir bibheda samare śaraiḥ 14077016a tataḥ prāsāṁś ca śaktīś ca punar eva dhanaṁjaye 14077016c jayadrathaṁ hataṁ smr̥tvā cikṣipuḥ saindhavā nr̥pāḥ 14077017a teṣāṁ kirīṭī saṁkalpaṁ moghaṁ cakre mahāmanāḥ 14077017c sarvāṁs tān antarā chittvā mudā cukrośa pāṇḍavaḥ 14077018a tathaivāpatatāṁ teṣāṁ yodhānāṁ jayagr̥ddhinām 14077018c śirāṁsi pātayām āsa bhallaiḥ saṁnataparvabhiḥ 14077019a teṣāṁ pradravatāṁ caiva punar eva ca dhāvatām 14077019c nivartatāṁ ca śabdo ’bhūt pūrṇasyeva mahodadheḥ 14077020a te vadhyamānās tu tadā pārthenāmitatejasā 14077020c yathāprāṇaṁ yathotsāhaṁ yodhayām āsur arjunam 14077021a tatas te phalgunenājau śaraiḥ saṁnataparvabhiḥ 14077021c kr̥tā visaṁjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ 14077022a tāṁs tu sarvān pariglānān viditvā dhr̥tarāṣṭrajā 14077022c duḥśalā bālam ādāya naptāraṁ prayayau tadā 14077022e surathasya sutaṁ vīraṁ rathenānāgasaṁ tadā 14077023a śāntyarthaṁ sarvayodhānām abhyagacchata pāṇḍavam 14077023c sā dhanaṁjayam āsādya mumocārtasvaraṁ tadā 14077023e dhanaṁjayo ’pi tāṁ dr̥ṣṭvā dhanur visasr̥je prabhuḥ 14077024a samutsr̥ṣṭadhanuḥ pārtho vidhivad bhaginīṁ tadā 14077024c prāha kiṁ karavāṇīti sā ca taṁ vākyam abravīt 14077025a eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ 14077025c abhivādayate vīra taṁ paśya puruṣarṣabha 14077026a ity uktas tasya pitaraṁ sa papracchārjunas tadā 14077026c kvāsāv iti tato rājan duḥśalā vākyam abravīt 14077027a pitr̥śokābhisaṁtapto viṣādārto ’sya vai pitā 14077027c pañcatvam agamad vīra yathā tan me nibodha ha 14077028a sa pūrvaṁ pitaraṁ śrutvā hataṁ yuddhe tvayānagha 14077028c tvām āgataṁ ca saṁśrutya yuddhāya hayasāriṇam 14077028e pituś ca mr̥tyuduḥkhārto ’jahāt prāṇān dhanaṁjaya 14077029a prāpto bībhatsur ity eva nāma śrutvaiva te ’nagha 14077029c viṣādārtaḥ papātorvyāṁ mamāra ca mamātmajaḥ 14077030a taṁ tu dr̥ṣṭvā nipatitaṁ tatas tasyātmajaṁ vibho 14077030c gr̥hītvā samanuprāptā tvām adya śaraṇaiṣiṇī 14077031a ity uktvārtasvaraṁ sā tu mumoca dhr̥tarāṣṭrajā 14077031c dīnā dīnaṁ sthitaṁ pārtham abravīc cāpy adhomukham 14077032a svasāraṁ mām avekṣasva svasrīyātmajam eva ca 14077032c kartum arhasi dharmajña dayāṁ mayi kurūdvaha 14077032e vismr̥tya kururājānaṁ taṁ ca mandaṁ jayadratham 14077033a abhimanyor yathā jātaḥ parikṣit paravīrahā 14077033c tathāyaṁ surathāj jāto mama pautro mahābhuja 14077034a tam ādāya naravyāghra saṁprāptāsmi tavāntikam 14077034c śamārthaṁ sarvayodhānāṁ śr̥ṇu cedaṁ vaco mama 14077035a āgato ’yaṁ mahābāho tasya mandasya pautrakaḥ 14077035c prasādam asya bālasya tasmāt tvaṁ kartum arhasi 14077036a eṣa prasādya śirasā mayā sārdham ariṁdama 14077036c yācate tvāṁ mahābāho śamaṁ gaccha dhanaṁjaya 14077037a bālasya hatabandhoś ca pārtha kiṁ cid ajānataḥ 14077037c prasādaṁ kuru dharmajña mā manyuvaśam anvagāḥ 14077038a tam anāryaṁ nr̥śaṁsaṁ ca vismr̥tyāsya pitāmaham 14077038c āgaskāriṇam atyarthaṁ prasādaṁ kartum arhasi 14077039a evaṁ bruvatyāṁ karuṇaṁ duḥśalāyāṁ dhanaṁjayaḥ 14077039c saṁsmr̥tya devīṁ gāndhārīṁ dhr̥tarāṣṭraṁ ca pārthivam 14077039e provāca duḥkhaśokārtaḥ kṣatradharmaṁ vigarhayan 14077040a dhik taṁ duryodhanaṁ kṣudraṁ rājyalubdhaṁ ca māninam 14077040c yatkr̥te bāndhavāḥ sarve mayā nītā yamakṣayam 14077041a ity uktvā bahu sāntvādi prasādam akaroj jayaḥ 14077041c pariṣvajya ca tāṁ prīto visasarja gr̥hān prati 14077042a duḥśalā cāpi tān yodhān nivārya mahato raṇāt 14077042c saṁpūjya pārthaṁ prayayau gr̥hān prati śubhānanā 14077043a tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ 14077043c punar evānvadhāvat sa taṁ hayaṁ kāmacāriṇam 14077044a sasāra yajñiyaṁ vīro vidhivat sa viśāṁ pate 14077044c tārāmr̥gam ivākāśe devadevaḥ pinākadhr̥k 14077045a sa ca vājī yatheṣṭena tāṁs tān deśān yathāsukham 14077045c vicacāra yathākāmaṁ karma pārthasya vardhayan 14077046a krameṇa sa hayas tv evaṁ vicaran bharatarṣabha 14077046c maṇipūrapater deśam upāyāt sahapāṇḍavaḥ 14078001 vaiśaṁpāyana uvāca 14078001a śrutvā tu nr̥patir vīraṁ pitaraṁ babhruvāhanaḥ 14078001c niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ 14078002a maṇipūreśvaraṁ tv evam upayātaṁ dhanaṁjayaḥ 14078002c nābhyanandata medhāvī kṣatradharmam anusmaran 14078003a uvāca cainaṁ dharmātmā samanyuḥ phalgunas tadā 14078003c prakriyeyaṁ na te yuktā bahis tvaṁ kṣatradharmataḥ 14078004a saṁrakṣyamāṇaṁ turagaṁ yaudhiṣṭhiram upāgatam 14078004c yajñiyaṁ viṣayānte māṁ nāyotsīḥ kiṁ nu putraka 14078005a dhik tvām astu sudurbuddhiṁ kṣatradharmāviśāradam 14078005c yo māṁ yuddhāya saṁprāptaṁ sāmnaivātho tvam agrahīḥ 14078006a na tvayā puruṣārthaś ca kaś cid astīha jīvatā 14078006c yas tvaṁ strīvad yudhā prāptaṁ sāmnā māṁ pratyagr̥hṇathāḥ 14078007a yady ahaṁ nyastaśastras tvām āgaccheyaṁ sudurmate 14078007c prakriyeyaṁ tato yuktā bhavet tava narādhama 14078008a tam evam uktaṁ bhartrā tu viditvā pannagātmajā 14078008c amr̥ṣyamāṇā bhittvorvīm ulūpī tam upāgamat 14078009a sā dadarśa tataḥ putraṁ vimr̥śantam adhomukham 14078009c saṁtarjyamānam asakr̥d bhartrā yuddhārthinā vibho 14078010a tataḥ sā cārusarvāṅgī tam upetyoragātmajā 14078010c ulūpī prāha vacanaṁ kṣatradharmaviśāradā 14078011a ulūpīṁ māṁ nibodha tvaṁ mātaraṁ pannagātmajām 14078011c kuruṣva vacanaṁ putra dharmas te bhavitā paraḥ 14078012a yudhyasvainaṁ kuruśreṣṭhaṁ dhanaṁjayam ariṁdama 14078012c evam eṣa hi te prīto bhaviṣyati na saṁśayaḥ 14078013a evam uddharṣito mātrā sa rājā babhruvāhanaḥ 14078013c manaś cakre mahātejā yuddhāya bharatarṣabha 14078014a saṁnahya kāñcanaṁ varma śirastrāṇaṁ ca bhānumat 14078014c tūṇīraśatasaṁbādham āruroha mahāratham 14078015a sarvopakaraṇair yuktaṁ yuktam aśvair manojavaiḥ 14078015c sucakropaskaraṁ dhīmān hemabhāṇḍapariṣkr̥tam 14078016a paramārcitam ucchritya dhvajaṁ siṁhaṁ hiraṇmayam 14078016c prayayau pārtham uddiśya sa rājā babhruvāhanaḥ 14078017a tato ’bhyetya hayaṁ vīro yajñiyaṁ pārtharakṣitam 14078017c grāhayām āsa puruṣair hayaśikṣāviśāradaiḥ 14078018a gr̥hītaṁ vājinaṁ dr̥ṣṭvā prītātmā sa dhanaṁjayaḥ 14078018c putraṁ rathasthaṁ bhūmiṣṭhaḥ saṁnyavārayad āhave 14078019a tataḥ sa rājā taṁ vīraṁ śaravrātaiḥ sahasraśaḥ 14078019c ardayām āsa niśitair āśīviṣaviṣopamaiḥ 14078020a tayoḥ samabhavad yuddhaṁ pituḥ putrasya cātulam 14078020c devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ 14078021a kirīṭinaṁ tu vivyādha śareṇa nataparvaṇā 14078021c jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ 14078022a so ’bhyagāt saha puṅkhena valmīkam iva pannagaḥ 14078022c vinirbhidya ca kaunteyaṁ mahītalam athāviśat 14078023a sa gāḍhavedano dhīmān ālambya dhanur uttamam 14078023c divyaṁ tejaḥ samāviśya pramīta iva saṁbabhau 14078024a sa saṁjñām upalabhyātha praśasya puruṣarṣabhaḥ 14078024c putraṁ śakrātmajo vākyam idam āha mahīpate 14078025a sādhu sādhu mahābāho vatsa citrāṅgadātmaja 14078025c sadr̥śaṁ karma te dr̥ṣṭvā prītimān asmi putraka 14078026a vimuñcāmy eṣa bāṇāṁs te putra yuddhe sthiro bhava 14078026c ity evam uktvā nārācair abhyavarṣad amitrahā 14078027a tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān 14078027c nārācair acchinad rājā sarvān eva tridhā tridhā 14078028a tasya pārthaḥ śarair divyair dhvajaṁ hemapariṣkr̥tam 14078028c suvarṇatālapratimaṁ kṣureṇāpāharad rathāt 14078029a hayāṁś cāsya mahākāyān mahāvegaparākramān 14078029c cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ 14078030a sa rathād avatīryāśu rājā paramakopanaḥ 14078030c padātiḥ pitaraṁ kopād yodhayām āsa pāṇḍavam 14078031a saṁprīyamāṇaḥ pāṇḍūnām r̥ṣabhaḥ putravikramāt 14078031c nātyarthaṁ pīḍayām āsa putraṁ vajradharātmajaḥ 14078032a sa hanyamāno vimukhaṁ pitaraṁ babhruvāhanaḥ 14078032c śarair āśīviṣākāraiḥ punar evārdayad balī 14078033a tataḥ sa bālyāt pitaraṁ vivyādha hr̥di patriṇā 14078033c niśitena supuṅkhena balavad babhruvāhanaḥ 14078034a sa bāṇas tejasā dīpto jvalann iva hutāśanaḥ 14078034c viveśa pāṇḍavaṁ rājan marma bhittvātiduḥkhakr̥t 14078035a sa tenātibhr̥śaṁ viddhaḥ putreṇa kurunandanaḥ 14078035c mahīṁ jagāma mohārtas tato rājan dhanaṁjayaḥ 14078036a tasmin nipatite vīre kauravāṇāṁ dhuraṁdhare 14078036c so ’pi mohaṁ jagāmāśu tataś citrāṅgadāsutaḥ 14078037a vyāyamya saṁyuge rājā dr̥ṣṭvā ca pitaraṁ hatam 14078037c pūrvam eva ca bāṇaughair gāḍhaviddho ’rjunena saḥ 14078038a bhartāraṁ nihataṁ dr̥ṣṭvā putraṁ ca patitaṁ bhuvi 14078038c citrāṅgadā paritrastā praviveśa raṇājiram 14078039a śokasaṁtaptahr̥dayā rudatī sā tataḥ śubhā 14078039c maṇipūrapater mātā dadarśa nihataṁ patim 14079001 vaiśaṁpāyana uvāca 14079001a tato bahuvidhaṁ bhīrur vilapya kamalekṣaṇā 14079001c mumoha duḥkhād durdharṣā nipapāta ca bhūtale 14079002a pratilabhya ca sā saṁjñāṁ devī divyavapurdharā 14079002c ulūpīṁ pannagasutāṁ dr̥ṣṭvedaṁ vākyam abravīt 14079003a ulūpi paśya bhartāraṁ śayānaṁ nihataṁ raṇe 14079003c tvatkr̥te mama putreṇa bālena samitiṁjayam 14079004a nanu tvam ārye dharmajñā nanu cāsi pativratā 14079004c yat tvatkr̥te ’yaṁ patitaḥ patis te nihato raṇe 14079005a kiṁ tu sarvāparādho ’yaṁ yadi te ’dya dhanaṁjayaḥ 14079005c kṣamasva yācyamānā me saṁjīvaya dhanaṁjayam 14079006a nanu tvam ārye dharmajñā trailokyaviditā śubhe 14079006c yad ghātayitvā bhartāraṁ putreṇeha na śocasi 14079007a nāhaṁ śocāmi tanayaṁ nihataṁ pannagātmaje 14079007c patim eva tu śocāmi yasyātithyam idaṁ kr̥tam 14079008a ity uktvā sā tadā devīm ulūpīṁ pannagātmajām 14079008c bhartāram abhigamyedam ity uvāca yaśasvinī 14079009a uttiṣṭha kurumukhyasya priyakāma mama priya 14079009c ayam aśvo mahābāho mayā te parimokṣitaḥ 14079010a nanu nāma tvayā vīra dharmarājasya yajñiyaḥ 14079010c ayam aśvo ’nusartavyaḥ sa śeṣe kiṁ mahītale 14079011a tvayi prāṇāḥ samāyattāḥ kurūṇāṁ kurunandana 14079011c sa kasmāt prāṇado ’nyeṣāṁ prāṇān saṁtyaktavān asi 14079012a ulūpi sādhu saṁpaśya bhartāraṁ nihataṁ raṇe 14079012c putraṁ cainaṁ samutsāhya ghātayitvā na śocasi 14079013a kāmaṁ svapitu bālo ’yaṁ bhūmau pretagatiṁ gataḥ 14079013c lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu 14079014a nāparādho ’sti subhage narāṇāṁ bahubhāryatā 14079014c nārīṇāṁ tu bhavaty etan mā te bhūd buddhir īdr̥śī 14079015a sakhyaṁ hy etat kr̥taṁ dhātrā śāśvataṁ cāvyayaṁ ca ha 14079015c sakhyaṁ samabhijānīhi satyaṁ saṁgatam astu te 14079016a putreṇa ghātayitvemaṁ patiṁ yadi na me ’dya vai 14079016c jīvantaṁ darśayasy adya parityakṣyāmi jīvitam 14079017a sāhaṁ duḥkhānvitā bhīru patiputravinākr̥tā 14079017c ihaiva prāyam āśiṣye prekṣantyās te na saṁśayaḥ 14079018a ity uktvā pannagasutāṁ sapatnīṁ caitravāhinī 14079018c tataḥ prāyam upāsīnā tūṣṇīm āsīj janādhipa 14080001 vaiśaṁpāyana uvāca 14080001a tathā vilapyoparatā bhartuḥ pādau pragr̥hya sā 14080001c upaviṣṭābhavad devī socchvāsaṁ putram īkṣatī 14080002a tataḥ saṁjñāṁ punar labdhvā sa rājā babhruvāhanaḥ 14080002c mātaraṁ tām athālokya raṇabhūmāv athābravīt 14080003a ito duḥkhataraṁ kiṁ nu yan me mātā sukhaidhitā 14080003c bhūmau nipatitaṁ vīram anuśete mr̥taṁ patim 14080004a nihantāraṁ raṇe ’rīṇāṁ sarvaśastrabhr̥tāṁ varam 14080004c mayā vinihataṁ saṁkhye prekṣate durmaraṁ bata 14080005a aho ’syā hr̥dayaṁ devyā dr̥ḍhaṁ yan na vidīryate 14080005c vyūḍhoraskaṁ mahābāhuṁ prekṣantyā nihataṁ patim 14080006a durmaraṁ puruṣeṇeha manye hy adhvany anāgate 14080006c yatra nāhaṁ na me mātā viprayujyeta jīvitāt 14080007a aho dhik kuruvīrasya hy uraḥsthaṁ kāñcanaṁ bhuvi 14080007c vyapaviddhaṁ hatasyeha mayā putreṇa paśyata 14080008a bho bho paśyata me vīraṁ pitaraṁ brāhmaṇā bhuvi 14080008c śayānaṁ vīraśayane mayā putreṇa pātitam 14080009a brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ 14080009c kurvantu śāntikāṁ tv adya raṇe yo ’yaṁ mayā hataḥ 14080010a vyādiśantu ca kiṁ viprāḥ prāyaścittam ihādya me 14080010c sunr̥śaṁsasya pāpasya pitr̥hantū raṇājire 14080011a duścarā dvādaśa samā hatvā pitaram adya vai 14080011c mameha sunr̥śaṁsasya saṁvītasyāsya carmaṇā 14080012a śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me 14080012c prāyaścittaṁ hi nāsty anyad dhatvādya pitaraṁ mama 14080013a paśya nāgottamasute bhartāraṁ nihataṁ mayā 14080013c kr̥taṁ priyaṁ mayā te ’dya nihatya samare ’rjunam 14080014a so ’ham apy adya yāsyāmi gatiṁ pitr̥niṣevitām 14080014c na śaknomy ātmanātmānam ahaṁ dhārayituṁ śubhe 14080015a sā tvaṁ mayi mr̥te mātas tathā gāṇḍīvadhanvani 14080015c bhava prītimatī devi satyenātmānam ālabhe 14080016a ity uktvā sa tadā rājā duḥkhaśokasamāhataḥ 14080016c upaspr̥śya mahārāja duḥkhād vacanam abravīt 14080017a śr̥ṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca 14080017c tvaṁ ca mātar yathā satyaṁ bravīmi bhujagottame 14080018a yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ 14080018c asminn eva raṇoddeśe śoṣayiṣye kalevaram 14080019a na hi me pitaraṁ hatvā niṣkr̥tir vidyate kva cit 14080019c narakaṁ pratipatsyāmi dhruvaṁ guruvadhārditaḥ 14080020a vīraṁ hi kṣatriyaṁ hatvā gośatena pramucyate 14080020c pitaraṁ tu nihatyaivaṁ dustarā niṣkr̥tir mayā 14080021a eṣa hy eko mahātejāḥ pāṇḍuputro dhanaṁjayaḥ 14080021c pitā ca mama dharmātmā tasya me niṣkr̥tiḥ kutaḥ 14080022a ity evam uktvā nr̥pate dhanaṁjayasuto nr̥paḥ 14080022c upaspr̥śyābhavat tūṣṇīṁ prāyopeto mahāmatiḥ 14081001 vaiśaṁpāyana uvāca 14081001a prāyopaviṣṭe nr̥patau maṇipūreśvare tadā 14081001c pitr̥śokasamāviṣṭe saha mātrā paraṁtapa 14081002a ulūpī cintayām āsa tadā saṁjīvanaṁ maṇim 14081002c sa copātiṣṭhata tadā pannagānāṁ parāyaṇam 14081003a taṁ gr̥hītvā tu kauravya nāgarājapateḥ sutā 14081003c manaḥprahlādanīṁ vācaṁ sainikānām athābravīt 14081004a uttiṣṭha mā śucaḥ putra naiṣa jiṣṇus tvayā hataḥ 14081004c ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ 14081005a mayā tu mohinī nāma māyaiṣā saṁprayojitā 14081005c priyārthaṁ puruṣendrasya pitus te ’dya yaśasvinaḥ 14081006a jijñāsur hy eṣa vai putra balasya tava kauravaḥ 14081006c saṁgrāme yudhyato rājann āgataḥ paravīrahā 14081007a tasmād asi mayā putra yuddhārthaṁ paricoditaḥ 14081007c mā pāpam ātmanaḥ putra śaṅkethās tv aṇv api prabho 14081008a r̥ṣir eṣa mahātejāḥ puruṣaḥ śāśvato ’vyayaḥ 14081008c nainaṁ śakto hi saṁgrāme jetuṁ śakro ’pi putraka 14081009a ayaṁ tu me maṇir divyaḥ samānīto viśāṁ pate 14081009c mr̥tān mr̥tān pannagendrān yo jīvayati nityadā 14081010a etam asyorasi tvaṁ tu sthāpayasva pituḥ prabho 14081010c saṁjīvitaṁ punaḥ putra tato draṣṭāsi pāṇḍavam 14081011a ity uktaḥ sthāpayām āsa tasyorasi maṇiṁ tadā 14081011c pārthasyāmitatejāḥ sa pituḥ snehād apāpakr̥t 14081012a tasmin nyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ 14081012c suptotthita ivottasthau mr̥ṣṭalohitalocanaḥ 14081013a tam utthitaṁ mahātmānaṁ labdhasaṁjñaṁ manasvinam 14081013c samīkṣya pitaraṁ svasthaṁ vavande babhruvāhanaḥ 14081014a utthite puruṣavyāghre punar lakṣmīvati prabho 14081014c divyāḥ sumanasaḥ puṇyā vavr̥ṣe pākaśāsanaḥ 14081015a anāhatā dundubhayaḥ praṇedur meghanisvanāḥ 14081015c sādhu sādhv iti cākāśe babhūva sumahān svanaḥ 14081016a utthāya tu mahābāhuḥ paryāśvasto dhanaṁjayaḥ 14081016c babhruvāhanam āliṅgya samājighrata mūrdhani 14081017a dadarśa cāvidūre ’sya mātaraṁ śokakarśitām 14081017c ulūpyā saha tiṣṭhantīṁ tato ’pr̥cchad dhanaṁjayaḥ 14081018a kim idaṁ lakṣyate sarvaṁ śokavismayaharṣavat 14081018c raṇājiram amitraghna yadi jānāsi śaṁsa me 14081019a jananī ca kimarthaṁ te raṇabhūmim upāgatā 14081019c nāgendraduhitā ceyam ulūpī kim ihāgatā 14081020a jānāmy aham idaṁ yuddhaṁ tvayā madvacanāt kr̥tam 14081020c strīṇām āgamane hetum aham icchāmi veditum 14081021a tam uvāca tataḥ pr̥ṣṭo maṇipūrapatis tadā 14081021c prasādya śirasā vidvān ulūpī pr̥cchyatām iti 14082001 arjuna uvāca 14082001a kim āgamanakr̥tyaṁ te kauravyakulanandini 14082001c maṇipūrapater mātus tathaiva ca raṇājire 14082002a kaccit kuśalakāmāsi rājño ’sya bhujagātmaje 14082002c mama vā cañcalāpāṅge kaccit tvaṁ śubham icchasi 14082003a kaccit te pr̥thulaśroṇi nāpriyaṁ śubhadarśane 14082003c akārṣam aham ajñānād ayaṁ vā babhruvāhanaḥ 14082004a kaccic ca rājaputrī te sapatnī caitravāhinī 14082004c citrāṅgadā varārohā nāparādhyati kiṁ cana 14082005a tam uvācoragapater duhitā prahasanty atha 14082005c na me tvam aparāddho ’si na nr̥po babhruvāhanaḥ 14082005e na janitrī tathāsyeyaṁ mama yā preṣyavat sthitā 14082006a śrūyatāṁ yad yathā cedaṁ mayā sarvaṁ viceṣṭitam 14082006c na me kopas tvayā kāryaḥ śirasā tvāṁ prasādaye 14082007a tvatprītyarthaṁ hi kauravya kr̥tam etan mayānagha 14082007c yat tac chr̥ṇu mahābāho nikhilena dhanaṁjaya 14082008a mahābhāratayuddhe yat tvayā śāṁtanavo nr̥paḥ 14082008c adharmeṇa hataḥ pārtha tasyaiṣā niṣkr̥tiḥ kr̥tā 14082009a na hi bhīṣmas tvayā vīra yudhyamāno nipātitaḥ 14082009c śikhaṇḍinā tu saṁsaktas tam āśritya hatas tvayā 14082010a tasya śāntim akr̥tvā tu tyajes tvaṁ yadi jīvitam 14082010c karmaṇā tena pāpena patethā niraye dhruvam 14082011a eṣā tu vihitā śāntiḥ putrād yāṁ prāptavān asi 14082011c vasubhir vasudhāpāla gaṅgayā ca mahāmate 14082012a purā hi śrutam etad vai vasubhiḥ kathitaṁ mayā 14082012c gaṅgāyās tīram āgamya hate śāṁtanave nr̥pe 14082013a āplutya devā vasavaḥ sametya ca mahānadīm 14082013c idam ūcur vaco ghoraṁ bhāgīrathyā mate tadā 14082014a eṣa śāṁtanavo bhīṣmo nihataḥ savyasācinā 14082014c ayudhyamānaḥ saṁgrāme saṁsakto ’nyena bhāmini 14082015a tad anenābhiṣaṅgeṇa vayam apy arjunaṁ śubhe 14082015c śāpena yojayāmeti tathāstv iti ca sābravīt 14082016a tad ahaṁ pitur āvedya bhr̥śaṁ pravyathitendriyā 14082016c abhavaṁ sa ca tac chrutvā viṣādam agamat param 14082017a pitā tu me vasūn gatvā tvadarthaṁ samayācata 14082017c punaḥ punaḥ prasādyaināṁs ta enam idam abruvan 14082018a punas tasya mahābhāga maṇipūreśvaro yuvā 14082018c sa enaṁ raṇamadhyasthaṁ śaraiḥ pātayitā bhuvi 14082019a evaṁ kr̥te sa nāgendra muktaśāpo bhaviṣyati 14082019c gaccheti vasubhiś cokto mama cedaṁ śaśaṁsa saḥ 14082020a tac chrutvā tvaṁ mayā tasmāc chāpād asi vimokṣitaḥ 14082020c na hi tvāṁ devarājo ’pi samareṣu parājayet 14082021a ātmā putraḥ smr̥tas tasmāt tenehāsi parājitaḥ 14082021c nātra doṣo mama mataḥ kathaṁ vā manyase vibho 14082022a ity evam ukto vijayaḥ prasannātmābravīd idam 14082022c sarvaṁ me supriyaṁ devi yad etat kr̥tavaty asi 14082023a ity uktvāthābravīt putraṁ maṇipūreśvaraṁ jayaḥ 14082023c citrāṅgadāyāḥ śr̥ṇvantyāḥ kauravyaduhitus tathā 14082024a yudhiṣṭhirasyāśvamedhaḥ parāṁ caitrīṁ bhaviṣyati 14082024c tatrāgaccheḥ sahāmātyo mātr̥bhyāṁ sahito nr̥pa 14082025a ity evam uktaḥ pārthena sa rājā babhruvāhanaḥ 14082025c uvāca pitaraṁ dhīmān idam asrāvilekṣaṇaḥ 14082026a upayāsyāmi dharmajña bhavataḥ śāsanād aham 14082026c aśvamedhe mahāyajñe dvijātipariveṣakaḥ 14082027a mama tv anugrahārthāya praviśasva puraṁ svakam 14082027c bhāryābhyāṁ saha śatrughna mā bhūt te ’tra vicāraṇā 14082028a uṣitveha viśalyas tvaṁ sukhaṁ sve veśmani prabho 14082028c punar aśvānugamanaṁ kartāsi jayatāṁ vara 14082029a ity uktaḥ sa tu putreṇa tadā vānaraketanaḥ 14082029c smayan provāca kaunteyas tadā citrāṅgadāsutam 14082030a viditaṁ te mahābāho yathā dīkṣāṁ carāmy aham 14082030c na sa tāvat pravekṣyāmi puraṁ te pr̥thulocana 14082031a yathākāmaṁ prayāty eṣa yajñiyaś ca turaṁgamaḥ 14082031c svasti te ’stu gamiṣyāmi na sthānaṁ vidyate mama 14082032a sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ 14082032c bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ 14083001 vaiśaṁpāyana uvāca 14083001a sa tu vājī samudrāntāṁ paryetya pr̥thivīm imām 14083001c nivr̥tto ’bhimukho rājan yena nāgāhvayaṁ puram 14083002a anugacchaṁś ca tejasvī nivr̥tto ’tha kirīṭabhr̥t 14083002c yadr̥cchayā samāpede puraṁ rājagr̥haṁ tadā 14083003a tam abhyāśagataṁ rājā jarāsaṁdhātmajātmajaḥ 14083003c kṣatradharme sthito vīraḥ samarāyājuhāva ha 14083004a tataḥ purāt sa niṣkramya rathī dhanvī śarī talī 14083004c meghasaṁdhiḥ padātiṁ taṁ dhanaṁjayam upādravat 14083005a āsādya ca mahātejā meghasaṁdhir dhanaṁjayam 14083005c bālabhāvān mahārāja provācedaṁ na kauśalāt 14083006a kim ayaṁ cāryate vājī strīmadhya iva bhārata 14083006c hayam enaṁ hariṣyāmi prayatasva vimokṣaṇe 14083007a adattānunayo yuddhe yadi tvaṁ pitr̥bhir mama 14083007c kariṣyāmi tavātithyaṁ prahara praharāmi vā 14083008a ity uktaḥ pratyuvācainaṁ pāṇḍavaḥ prahasann iva 14083008c vighnakartā mayā vārya iti me vratam āhitam 14083009a bhrātrā jyeṣṭhena nr̥pate tavāpi viditaṁ dhruvam 14083009c praharasva yathāśakti na manyur vidyate mama 14083010a ity uktaḥ prāharat pūrvaṁ pāṇḍavaṁ magadheśvaraḥ 14083010c kirañ śarasahasrāṇi varṣāṇīva sahasradr̥k 14083011a tato gāṇḍīvabhr̥c chūro gāṇḍīvapreṣitaiḥ śaraiḥ 14083011c cakāra moghāṁs tān bāṇān ayatnād bharatarṣabha 14083012a sa moghaṁ tasya bāṇaughaṁ kr̥tvā vānaraketanaḥ 14083012c śarān mumoca jvalitān dīptāsyān iva pannagān 14083013a dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca 14083013c anyeṣu ca rathāṅgeṣu na śarīre na sārathau 14083014a saṁrakṣyamāṇaḥ pārthena śarīre phalgunasya ha 14083014c manyamānaḥ svavīryaṁ tan māgadhaḥ prāhiṇoc charān 14083015a tato gāṇḍīvabhr̥c chūro māgadhena samāhataḥ 14083015c babhau vāsantika iva palāśaḥ puṣpito mahān 14083016a avadhyamānaḥ so ’bhyaghnan māgadhaḥ pāṇḍavarṣabham 14083016c tena tasthau sa kauravya lokavīrasya darśane 14083017a savyasācī tu saṁkruddho vikr̥ṣya balavad dhanuḥ 14083017c hayāṁś cakāra nirdehān sāratheś ca śiro ’harat 14083018a dhanuś cāsya mahac citraṁ kṣureṇa pracakarta ha 14083018c hastāvāpaṁ patākāṁ ca dhvajaṁ cāsya nyapātayat 14083019a sa rājā vyathito vyaśvo vidhanur hatasārathiḥ 14083019c gadām ādāya kaunteyam abhidudrāva vegavān 14083020a tasyāpatata evāśu gadāṁ hemapariṣkr̥tām 14083020c śaraiś cakarta bahudhā bahubhir gr̥dhravājitaiḥ 14083021a sā gadā śakalībhūtā viśīrṇamaṇibandhanā 14083021c vyālī nirmucyamāneva papātāsya sahasradhā 14083022a virathaṁ taṁ vidhanvānaṁ gadayā parivarjitam 14083022c naicchat tāḍayituṁ dhīmān arjunaḥ samarāgraṇīḥ 14083023a tata enaṁ vimanasaṁ kṣatradharme samāsthitam 14083023c sāntvapūrvam idaṁ vākyam abravīt kapiketanaḥ 14083024a paryāptaḥ kṣatradharmo ’yaṁ darśitaḥ putra gamyatām 14083024c bahv etat samare karma tava bālasya pārthiva 14083025a yudhiṣṭhirasya saṁdeśo na hantavyā nr̥pā iti 14083025c tena jīvasi rājaṁs tvam aparāddho ’pi me raṇe 14083026a iti matvā sa cātmānaṁ pratyādiṣṭaṁ sma māgadhaḥ 14083026c tathyam ity avagamyainaṁ prāñjaliḥ pratyapūjayat 14083027a tam arjunaḥ samāśvāsya punar evedam abravīt 14083027c āgantavyaṁ parāṁ caitrīm aśvamedhe nr̥pasya naḥ 14083028a ity uktaḥ sa tathety uktvā pūjayām āsa taṁ hayam 14083028c phalgunaṁ ca yudhāṁ śreṣṭhaṁ vidhivat sahadevajaḥ 14083029a tato yatheṣṭam agamat punar eva sa kesarī 14083029c tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān 14083030a tatra tatra ca bhūrīṇi mlecchasainyāny anekaśaḥ 14083030c vijigye dhanuṣā rājan gāṇḍīvena dhanaṁjayaḥ 14084001 vaiśaṁpāyana uvāca 14084001a māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ 14084001c dakṣiṇāṁ diśam āsthāya cārayām āsa taṁ hayam 14084002a tataḥ sa punar āvr̥tya hayaḥ kāmacaro balī 14084002c āsasāda purīṁ ramyāṁ cedīnāṁ śuktisāhvayām 14084003a śarabheṇārcitas tatra śiśupālātmajena saḥ 14084003c yuddhapūrveṇa mānena pūjayā ca mahābalaḥ 14084004a tatrārcito yayau rājaṁs tadā sa turagottamaḥ 14084004c kāśīn andhrān kosalāṁś ca kirātān atha taṅgaṇān 14084005a tatra pūjāṁ yathānyāyaṁ pratigr̥hya sa pāṇḍavaḥ 14084005c punar āvr̥tya kaunteyo daśārṇān agamat tadā 14084006a tatra citrāṅgado nāma balavān vasudhādhipaḥ 14084006c tena yuddham abhūt tasya vijayasyātibhairavam 14084007a taṁ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ 14084007c niṣādarājño viṣayam ekalavyasya jagmivān 14084008a ekalavyasutaś cainaṁ yuddhena jagr̥he tadā 14084008c tataś cakre niṣādaiḥ sa saṁgrāmaṁ romaharṣaṇam 14084009a tatas tam api kaunteyaḥ samareṣv aparājitaḥ 14084009c jigāya samare vīro yajñavighnārtham udyatam 14084010a sa taṁ jitvā mahārāja naiṣādiṁ pākaśāsaniḥ 14084010c arcitaḥ prayayau bhūyo dakṣiṇaṁ salilārṇavam 14084011a tatrāpi draviḍair andhrai raudrair māhiṣakair api 14084011c tathā kollagireyaiś ca yuddham āsīt kirīṭinaḥ 14084012a turagasya vaśenātha surāṣṭrān abhito yayau 14084012c gokarṇam api cāsādya prabhāsam api jagmivān 14084013a tato dvāravatīṁ ramyāṁ vr̥ṣṇivīrābhirakṣitām 14084013c āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ 14084014a tam unmathya hayaśreṣṭhaṁ yādavānāṁ kumārakāḥ 14084014c prayayus tāṁs tadā rājann ugraseno nyavārayat 14084015a tataḥ puryā viniṣkramya vr̥ṣṇyandhakapatis tadā 14084015c sahito vasudevena mātulena kirīṭinaḥ 14084016a tau sametya kuruśreṣṭhaṁ vidhivat prītipūrvakam 14084016c parayā bharataśreṣṭhaṁ pūjayā samavasthitau 14084016e tatas tābhyām anujñāto yayau yena hayo gataḥ 14084017a tataḥ sa paścimaṁ deśaṁ samudrasya tadā hayaḥ 14084017c krameṇa vyacarat sphītaṁ tataḥ pañcanadaṁ yayau 14084018a tasmād api sa kauravya gāndhāraviṣayaṁ hayaḥ 14084018c vicacāra yathākāmaṁ kaunteyānugatas tadā 14084019a tatra gāndhārarājena yuddham āsīn mahātmanaḥ 14084019c ghoraṁ śakuniputreṇa pūrvavairānusāriṇā 14085001 vaiśaṁpāyana uvāca 14085001a śakunes tu suto vīro gāndhārāṇāṁ mahārathaḥ 14085001c pratyudyayau guḍākeśaṁ sainyena mahatā vr̥taḥ 14085001e hastyaśvarathapūrṇena patākādhvajamālinā 14085002a amr̥ṣyamāṇās te yodhā nr̥pateḥ śakuner vadham 14085002c abhyayuḥ sahitāḥ pārthaṁ pragr̥hītaśarāsanāḥ 14085003a tān uvāca sa dharmātmā bībhatsur aparājitaḥ 14085003c yudhiṣṭhirasya vacanaṁ na ca te jagr̥hur hitam 14085004a vāryamāṇās tu pārthena sāntvapūrvam amarṣitāḥ 14085004c parivārya hayaṁ jagmus tataś cukrodha pāṇḍavaḥ 14085005a tataḥ śirāṁsi dīptāgrais teṣāṁ ciccheda pāṇḍavaḥ 14085005c kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ 14085006a te vadhyamānāḥ pārthena hayam utsr̥jya saṁbhramāt 14085006c nyavartanta mahārāja śaravarṣārditā bhr̥śam 14085007a vitudyamānas taiś cāpi gāndhāraiḥ pāṇḍavarṣabhaḥ 14085007c ādiśyādiśya tejasvī śirāṁsy eṣāṁ nyapātayat 14085008a vadhyamāneṣu teṣv ājau gāndhāreṣu samantataḥ 14085008c sa rājā śakuneḥ putraḥ pāṇḍavaṁ pratyavārayat 14085009a taṁ yudhyamānaṁ rājānaṁ kṣatradharme vyavasthitam 14085009c pārtho ’bravīn na me vadhyā rājāno rājaśāsanāt 14085009e alaṁ yuddhena te vīra na te ’sty adya parājayaḥ 14085010a ity uktas tad anādr̥tya vākyam ajñānamohitaḥ 14085010c sa śakrasamakarmāṇam avākirata sāyakaiḥ 14085011a tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā 14085011c apāharad asaṁbhrānto jayadrathaśiro yathā 14085012a tad dr̥ṣṭvā vismayaṁ jagmur gāndhārāḥ sarva eva te 14085012c icchatā tena na hato rājety api ca te viduḥ 14085013a gāndhārarājaputras tu palāyanakr̥takṣaṇaḥ 14085013c babhau tair eva sahitas trastaiḥ kṣudramr̥gair iva 14085014a teṣāṁ tu tarasā pārthas tatraiva paridhāvatām 14085014c vijahārottamāṅgāni bhallaiḥ saṁnataparvabhiḥ 14085015a ucchritāṁs tu bhujān ke cin nābudhyanta śarair hr̥tān 14085015c śarair gāṇḍīvanirmuktaiḥ pr̥thubhiḥ pārthacoditaiḥ 14085016a saṁbhrāntanaranāgāśvam atha tad vidrutaṁ balam 14085016c hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ 14085017a na hy adr̥śyanta vīrasya ke cid agre ’gryakarmaṇaḥ 14085017c ripavaḥ pātyamānā vai ye saheyur mahāśarān 14085018a tato gāndhārarājasya mantrivr̥ddhapuraḥsarā 14085018c jananī niryayau bhītā puraskr̥tyārghyam uttamam 14085019a sā nyavārayad avyagrā taṁ putraṁ yuddhadurmadam 14085019c prasādayām āsa ca taṁ jiṣṇum akliṣṭakāriṇam 14085020a tāṁ pūjayitvā kaunteyaḥ prasādam akarot tadā 14085020c śakuneś cāpi tanayaṁ sāntvayann idam abravīt 14085021a na me priyaṁ mahābāho yat te buddhir iyaṁ kr̥tā 14085021c pratiyoddhum amitraghna bhrātaiva tvaṁ mamānagha 14085022a gāndhārīṁ mātaraṁ smr̥tvā dhr̥tarāṣṭrakr̥tena ca 14085022c tena jīvasi rājaṁs tvaṁ nihatās tv anugās tava 14085023a maivaṁ bhūḥ śāmyatāṁ vairaṁ mā te bhūd buddhir īdr̥śī 14085023c āgantavyaṁ parāṁ caitrīm aśvamedhe nr̥pasya naḥ 14086001 vaiśaṁpāyana uvāca 14086001a ity uktvānuyayau pārtho hayaṁ taṁ kāmacāriṇam 14086001c nyavartata tato vājī yena nāgāhvayaṁ puram 14086002a taṁ nivr̥ttaṁ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ 14086002c śrutvārjunaṁ kuśalinaṁ sa ca hr̥ṣṭamanābhavat 14086003a vijayasya ca tat karma gāndhāraviṣaye tadā 14086003c śrutvānyeṣu ca deśeṣu sa suprīto ’bhavan nr̥paḥ 14086004a etasminn eva kāle tu dvādaśīṁ māghapākṣikīm 14086004c iṣṭaṁ gr̥hītvā nakṣatraṁ dharmarājo yudhiṣṭhiraḥ 14086005a samānāyya mahātejāḥ sarvān bhrātr̥̄n mahāmanāḥ 14086005c bhīmaṁ ca nakulaṁ caiva sahadevaṁ ca kauravaḥ 14086006a provācedaṁ vacaḥ kāle tadā dharmabhr̥tāṁ varaḥ 14086006c āmantrya vadatāṁ śreṣṭho bhīmaṁ bhīmaparākramam 14086007a āyāti bhīmasenāsau sahāśvena tavānujaḥ 14086007c yathā me puruṣāḥ prāhur ye dhanaṁjayasāriṇaḥ 14086008a upasthitaś ca kālo ’yam abhito vartate hayaḥ 14086008c māghī ca paurṇamāsīyaṁ māsaḥ śeṣo vr̥kodara 14086009a tat prasthāpyantu vidvāṁso brāhmaṇā vedapāragāḥ 14086009c vājimedhārthasiddhyarthaṁ deśaṁ paśyantu yajñiyam 14086010a ity uktaḥ sa tu tac cakre bhīmo nr̥patiśāsanam 14086010c hr̥ṣṭaḥ śrutvā narapater āyāntaṁ savyasācinam 14086011a tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha 14086011c brāhmaṇān agrataḥ kr̥tvā kuśalān yajñakarmasu 14086012a taṁ saśālacayagrāmaṁ saṁpratolīviṭaṅkinam 14086012c māpayām āsa kauravyo yajñavāṭaṁ yathāvidhi 14086013a sadaḥ sapatnīsadanaṁ sāgnīdhram api cottaram 14086013c kārayām āsa vidhivan maṇihemavibhūṣitam 14086014a stambhān kanakacitrāṁś ca toraṇāni br̥hanti ca 14086014c yajñāyatanadeśeṣu dattvā śuddhaṁ ca kāñcanam 14086015a antaḥpurāṇi rājñāṁ ca nānādeśanivāsinām 14086015c kārayām āsa dharmātmā tatra tatra yathāvidhi 14086016a brāhmaṇānāṁ ca veśmāni nānādeśasameyuṣām 14086016c kārayām āsa bhīmaḥ sa vividhāni hy anekaśaḥ 14086017a tathā saṁpreṣayām āsa dūtān nr̥patiśāsanāt 14086017c bhīmaseno mahārāja rājñām akliṣṭakarmaṇām 14086018a te priyārthaṁ kurupater āyayur nr̥pasattamāḥ 14086018c ratnāny anekāny ādāya striyo ’śvān āyudhāni ca 14086019a teṣāṁ niviśatāṁ teṣu śibireṣu sahasraśaḥ 14086019c nardataḥ sāgarasyeva śabdo divam ivāspr̥śat 14086020a teṣām abhyāgatānāṁ sa rājā rājīvalocanaḥ 14086020c vyādideśānnapānāni śayyāś cāpy atimānuṣāḥ 14086021a vāhanānāṁ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ 14086021c upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ 14086022a tathā tasmin mahāyajñe dharmarājasya dhīmataḥ 14086022c samājagmur munigaṇā bahavo brahmavādinaḥ 14086023a ye ca dvijātipravarās tatrāsan pr̥thivīpate 14086023c samājagmuḥ saśiṣyāṁs tān pratijagrāha kauravaḥ 14086024a sarvāṁś ca tān anuyayau yāvad āvasathād iti 14086024c svayam eva mahātejā dambhaṁ tyaktvā yudhiṣṭhiraḥ 14086025a tataḥ kr̥tvā sthapatayaḥ śilpino ’nye ca ye tadā 14086025c kr̥tsnaṁ yajñavidhiṁ rājan dharmarājñe nyavedayan 14086026a tac chrutvā dharmarājaḥ sa kr̥taṁ sarvam aninditam 14086026c hr̥ṣṭarūpo ’bhavad rājā saha bhrātr̥bhir acyutaḥ 14087001 vaiśaṁpāyana uvāca 14087001a tasmin yajñe pravr̥tte tu vāgmino hetuvādinaḥ 14087001c hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ 14087002a dadr̥śus taṁ nr̥patayo yajñasya vidhim uttamam 14087002c devendrasyeva vihitaṁ bhīmena kurunandana 14087003a dadr̥śus toraṇāny atra śātakumbhamayāni te 14087003c śayyāsanavihārāṁś ca subahūn ratnabhūṣitān 14087004a ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān 14087004c na hi kiṁ cid asauvarṇam apaśyaṁs tatra pārthivāḥ 14087005a yūpāṁś ca śāstrapaṭhitān dāravān hemabhūṣitān 14087005c upakl̥ptān yathākālaṁ vidhivad bhūrivarcasaḥ 14087006a sthalajā jalajā ye ca paśavaḥ ke cana prabho 14087006c sarvān eva samānītāṁs tān apaśyanta te nr̥pāḥ 14087007a gāś caiva mahiṣīś caiva tathā vr̥ddhāḥ striyo ’pi ca 14087007c audakāni ca sattvāni śvāpadāni vayāṁsi ca 14087008a jarāyujāny aṇḍajāni svedajāny udbhidāni ca 14087008c parvatānūpavanyāni bhūtāni dadr̥śuś ca te 14087009a evaṁ pramuditaṁ sarvaṁ paśugodhanadhānyataḥ 14087009c yajñavāṭaṁ nr̥pā dr̥ṣṭvā paraṁ vismayam āgaman 14087009e brāhmaṇānāṁ viśāṁ caiva bahumr̥ṣṭānnam r̥ddhimat 14087010a pūrṇe śatasahasre tu viprāṇāṁ tatra bhuñjatām 14087010c dundubhir meghanirghoṣo muhur muhur atāḍyata 14087011a vinanādāsakr̥t so ’tha divase divase tadā 14087011c evaṁ sa vavr̥te yajño dharmarājasya dhīmataḥ 14087012a annasya bahavo rājann utsargāḥ parvatopamāḥ 14087012c dadhikulyāś ca dadr̥śuḥ sarpiṣaś ca hradāñjanāḥ 14087013a jambūdvīpo hi sakalo nānājanapadāyutaḥ 14087013c rājann adr̥śyataikastho rājñas tasmin mahākratau 14087014a tatra jātisahasrāṇi puruṣāṇāṁ tatas tataḥ 14087014c gr̥hītvā dhanam ājagmur bahūni bharatarṣabha 14087015a rājānaḥ sragviṇaś cāpi sumr̥ṣṭamaṇikuṇḍalāḥ 14087015c paryaveṣan dvijāgryāṁs tāñ śataśo ’tha sahasraśaḥ 14087016a vividhāny annapānāni puruṣā ye ’nuyāyinaḥ 14087016c teṣāṁ nr̥popabhojyāni brāhmaṇebhyo daduḥ sma te 14088001 vaiśaṁpāyana uvāca 14088001a samāgatān vedavido rājñaś ca pr̥thivīśvarān 14088001c dr̥ṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt 14088002a upayātā naravyāghrā ya ime jagadīśvarāḥ 14088002c eteṣāṁ kriyatāṁ pūjā pūjārhā hi nareśvarāḥ 14088003a ity uktaḥ sa tathā cakre narendreṇa yaśasvinā 14088003c bhīmaseno mahātejā yamābhyāṁ saha bhārata 14088004a athābhyagacchad govindo vr̥ṣṇibhiḥ saha dharmajam 14088004c baladevaṁ puraskr̥tya sarvaprāṇabhr̥tāṁ varaḥ 14088005a yuyudhānena sahitaḥ pradyumnena gadena ca 14088005c niśaṭhenātha sāmbena tathaiva kr̥tavarmaṇā 14088006a teṣām api parāṁ pūjāṁ cakre bhīmo mahābhujaḥ 14088006c viviśus te ca veśmāni ratnavanti nararṣabhāḥ 14088007a yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ 14088007c arjunaṁ kathayām āsa bahusaṁgrāmakarśitam 14088008a sa taṁ papraccha kaunteyaḥ punaḥ punar ariṁdamam 14088008c dharmarāḍ bhrātaraṁ jiṣṇuṁ samācaṣṭa jagatpatiḥ 14088009a āgamad dvārakāvāsī mamāptaḥ puruṣo nr̥pa 14088009c yo ’drākṣīt pāṇḍavaśreṣṭhaṁ bahusaṁgrāmakarśitam 14088010a samīpe ca mahābāhum ācaṣṭa ca mama prabho 14088010c kuru kāryāṇi kaunteya hayamedhārthasiddhaye 14088011a ity uktaḥ pratyuvācainaṁ dharmarājo yudhiṣṭhiraḥ 14088011c diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava 14088012a tava yat saṁdideśāsau pāṇḍavānāṁ balāgraṇīḥ 14088012c tad ākhyātum ihecchāmi bhavatā yadunandana 14088013a ity ukte rājaśārdūla vr̥ṣṇyandhakapatis tadā 14088013c provācedaṁ vaco vāgmī dharmātmānaṁ yudhiṣṭhiram 14088014a idam āha mahārāja pārthavākyaṁ naraḥ sa mām 14088014c vācyo yudhiṣṭhiraḥ kr̥ṣṇa kāle vākyam idaṁ mama 14088015a āgamiṣyanti rājānaḥ sarvataḥ kauravān prati 14088015c teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṁ hi naḥ 14088016a ity etad vacanād rājā vijñāpyo mama mānada 14088016c na tad ātyayikaṁ hi syād yad arghyānayane bhavet 14088017a kartum arhati tad rājā bhavāṁś cāpy anumanyatām 14088017c rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ 14088018a idam anyac ca kaunteya vacaḥ sa puruṣo ’bravīt 14088018c dhanaṁjayasya nr̥pate tan me nigadataḥ śr̥ṇu 14088019a upayāsyati yajñaṁ no maṇipūrapatir nr̥paḥ 14088019c putro mama mahātejā dayito babhruvāhanaḥ 14088020a taṁ bhavān madapekṣārthaṁ vidhivat pratipūjayet 14088020c sa hi bhakto ’nuraktaś ca mama nityam iti prabho 14088021a ity etad vacanaṁ śrutvā dharmarājo yudhiṣṭhiraḥ 14088021c abhinandyāsya tad vākyam idaṁ vacanam abravīt 14089001 yudhiṣṭhira uvāca 14089001a śrutaṁ priyam idaṁ kr̥ṣṇa yat tvam arhasi bhāṣitum 14089001c tan me ’mr̥tarasaprakhyaṁ mano hlādayate vibho 14089002a bahūni kila yuddhāni vijayasya narādhipaiḥ 14089002c punar āsan hr̥ṣīkeśa tatra tatreti me śrutam 14089003a mannimittaṁ hi sa sadā pārthaḥ sukhavivarjitaḥ 14089003c atīva vijayo dhīmān iti me dūyate manaḥ 14089004a saṁcintayāmi vārṣṇeya sadā kuntīsutaṁ rahaḥ 14089004c kiṁ nu tasya śarīre ’sti sarvalakṣaṇapūjite 14089004e aniṣṭaṁ lakṣaṇaṁ kr̥ṣṇa yena duḥkhāny upāśnute 14089005a atīva duḥkhabhāgī sa satataṁ kuntinandanaḥ 14089005c na ca paśyāmi bībhatsor nindyaṁ gātreṣu kiṁ cana 14089005e śrotavyaṁ cen mayaitad vai tan me vyākhyātum arhasi 14089006a ity uktaḥ sa hr̥ṣīkeśo dhyātvā sumahad antaram 14089006c rājānaṁ bhojarājanyavardhano viṣṇur abravīt 14089007a na hy asya nr̥pate kiṁ cid aniṣṭam upalakṣaye 14089007c r̥te puruṣasiṁhasya piṇḍike ’syātikāyataḥ 14089008a tābhyāṁ sa puruṣavyāghro nityam adhvasu yujyate 14089008c na hy anyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ 14089009a ity uktaḥ sa kuruśreṣṭhas tathyaṁ kr̥ṣṇena dhīmatā 14089009c provāca vr̥ṣṇiśārdūlam evam etad iti prabho 14089010a kr̥ṣṇā tu draupadī kr̥ṣṇaṁ tiryak sāsūyam aikṣata 14089010c pratijagrāha tasyās taṁ praṇayaṁ cāpi keśihā 14089010e sakhyuḥ sakhā hr̥ṣīkeśaḥ sākṣād iva dhanaṁjayaḥ 14089011a tatra bhīmādayas te tu kuravo yādavās tathā 14089011c remuḥ śrutvā vicitrārthā dhanaṁjayakathā vibho 14089012a tathā kathayatām eva teṣām arjunasaṁkathāḥ 14089012c upāyād vacanān martyo vijayasya mahātmanaḥ 14089013a so ’bhigamya kuruśreṣṭhaṁ namaskr̥tya ca buddhimān 14089013c upāyātaṁ naravyāghram arjunaṁ pratyavedayat 14089014a tac chrutvā nr̥patis tasya harṣabāṣpākulekṣaṇaḥ 14089014c priyākhyānanimittaṁ vai dadau bahu dhanaṁ tadā 14089015a tato dvitīye divase mahāñ śabdo vyavardhata 14089015c āyāti puruṣavyāghre pāṇḍavānāṁ dhuraṁdhare 14089016a tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ 14089016c abhito vartamānasya yathoccaiḥśravasas tathā 14089017a tatra harṣakalā vāco narāṇāṁ śuśruve ’rjunaḥ 14089017c diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ 14089018a ko ’nyo hi pr̥thivīṁ kr̥tsnām avajitya sapārthivām 14089018c cārayitvā hayaśreṣṭham upāyāyād r̥te ’rjunam 14089019a ye vyatītā mahātmāno rājānaḥ sagarādayaḥ 14089019c teṣām apīdr̥śaṁ karma na kiṁ cid anuśuśruma 14089020a naitad anye kariṣyanti bhaviṣyāḥ pr̥thivīkṣitaḥ 14089020c yat tvaṁ kurukulaśreṣṭha duṣkaraṁ kr̥tavān iha 14089021a ity evaṁ vadatāṁ teṣāṁ nr̥̄ṇāṁ śrutisukhā giraḥ 14089021c śr̥ṇvan viveśa dharmātmā phalguno yajñasaṁstaram 14089022a tato rājā sahāmātyaḥ kr̥ṣṇaś ca yadunandanaḥ 14089022c dhr̥tarāṣṭraṁ puraskr̥tya te taṁ pratyudyayus tadā 14089023a so ’bhivādya pituḥ pādau dharmarājasya dhīmataḥ 14089023c bhīmādīṁś cāpi saṁpūjya paryaṣvajata keśavam 14089024a taiḥ sametyārcitas tān sa pratyarcya ca yathāvidhi 14089024c viśaśrāmātha dharmātmā tīraṁ labdhveva pāragaḥ 14089025a etasminn eva kāle tu sa rājā babhruvāhanaḥ 14089025c mātr̥bhyāṁ sahito dhīmān kurūn abhyājagāma ha 14089026a sa sametya kurūn sarvān sarvais tair abhinanditaḥ 14089026c praviveśa pitāmahyāḥ kuntyā bhavanam uttamam 14090001 vaiśaṁpāyana uvāca 14090001a sa praviśya yathānyāyaṁ pāṇḍavānāṁ niveśanam 14090001c pitāmahīm abhyavadat sāmnā paramavalgunā 14090002a tathā citrāṅgadā devī kauravyasyātmajāpi ca 14090002c pr̥thāṁ kr̥ṣṇāṁ ca sahite vinayenābhijagmatuḥ 14090002e subhadrāṁ ca yathānyāyaṁ yāś cānyāḥ kuruyoṣitaḥ 14090003a dadau kuntī tatas tābhyāṁ ratnāni vividhāni ca 14090003c draupadī ca subhadrā ca yāś cāpy anyā daduḥ striyaḥ 14090004a ūṣatus tatra te devyau mahārhaśayanāsane 14090004c supūjite svayaṁ kuntyā pārthasya priyakāmyayā 14090005a sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ 14090005c dhr̥tarāṣṭraṁ mahīpālam upatasthe yathāvidhi 14090006a yudhiṣṭhiraṁ ca rājānaṁ bhīmādīṁś cāpi pāṇḍavān 14090006c upagamya mahātejā vinayenābhyavādayat 14090007a sa taiḥ premṇā pariṣvaktaḥ pūjitaś ca yathāvidhi 14090007c dhanaṁ cāsmai dadur bhūri prīyamāṇā mahārathāḥ 14090008a tathaiva sa mahīpālaḥ kr̥ṣṇaṁ cakragadādharam 14090008c pradyumna iva govindaṁ vinayenopatasthivān 14090009a tasmai kr̥ṣṇo dadau rājñe mahārham abhipūjitam 14090009c rathaṁ hemapariṣkāraṁ divyāśvayujam uttamam 14090010a dharmarājaś ca bhīmaś ca yamajau phalgunas tathā 14090010c pr̥thak pr̥thag atīvainaṁ mānārhaṁ samapūjayan 14090011a tatas tr̥tīye divase satyavatyāḥ suto muniḥ 14090011c yudhiṣṭhiraṁ samabhyetya vāgmī vacanam abravīt 14090012a adya prabhr̥ti kaunteya yajasva samayo hi te 14090012c muhūrto yajñiyaḥ prāptaś codayanti ca yājakāḥ 14090013a ahīno nāma rājendra kratus te ’yaṁ vikalpavān 14090013c bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ 14090014a evam eva mahārāja dakṣiṇāṁ triguṇāṁ kuru 14090014c tritvaṁ vrajatu te rājan brāhmaṇā hy atra kāraṇam 14090015a trīn aśvamedhān atra tvaṁ saṁprāpya bahudakṣiṇān 14090015c jñātivadhyākr̥taṁ pāpaṁ prahāsyasi narādhipa 14090016a pavitraṁ paramaṁ hy etat pāvanānāṁ ca pāvanam 14090016c yad aśvamedhāvabhr̥thaṁ prāpsyase kurunandana 14090017a ity uktaḥ sa tu tejasvī vyāsenāmitatejasā 14090017c dīkṣāṁ viveśa dharmātmā vājimedhāptaye tadā 14090017e narādhipaḥ prāyajata vājimedhaṁ mahākratum 14090018a tatra vedavido rājaṁś cakruḥ karmāṇi yājakāḥ 14090018c parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ 14090019a na teṣāṁ skhalitaṁ tatra nāsīd apahutaṁ tathā 14090019c kramayuktaṁ ca yuktaṁ ca cakrus tatra dvijarṣabhāḥ 14090020a kr̥tvā pravargyaṁ dharmajñā yathāvad dvijasattamāḥ 14090020c cakrus te vidhivad rājaṁs tathaivābhiṣavaṁ dvijāḥ 14090021a abhiṣūya tato rājan somaṁ somapasattamāḥ 14090021c savanāny ānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ 14090022a na tatra kr̥paṇaḥ kaś cin na daridro babhūva ha 14090022c kṣudhito duḥkhito vāpi prākr̥to vāpi mānavaḥ 14090023a bhojanaṁ bhojanārthibhyo dāpayām āsa nityadā 14090023c bhīmaseno mahātejāḥ satataṁ rājaśāsanāt 14090024a saṁstare kuśalāś cāpi sarvakarmāṇi yājakāḥ 14090024c divase divase cakrur yathāśāstrārthacakṣuṣaḥ 14090025a nāṣaḍaṅgavid atrāsīt sadasyas tasya dhīmataḥ 14090025c nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ 14090026a tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha 14090026c khādirān bilvasamitāṁs tāvataḥ sarvavarṇinaḥ 14090027a devadārumayau dvau tu yūpau kurupateḥ kratau 14090027c śleṣmātakamayaṁ caikaṁ yājakāḥ samakārayan 14090028a śobhārthaṁ cāparān yūpān kāñcanān puruṣarṣabha 14090028c sa bhīmaḥ kārayām āsa dharmarājasya śāsanāt 14090029a te vyarājanta rājarṣe vāsobhir upaśobhitāḥ 14090029c narendrābhigatā devān yathā saptarṣayo divi 14090030a iṣṭakāḥ kāñcanīś cātra cayanārthaṁ kr̥tābhavan 14090030c śuśubhe cayanaṁ tatra dakṣasyeva prajāpateḥ 14090031a catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ 14090031c sa rukmapakṣo nicitas triguṇo garuḍākr̥tiḥ 14090032a tato niyuktāḥ paśavo yathāśāstraṁ manīṣibhiḥ 14090032c taṁ taṁ devaṁ samuddiśya pakṣiṇaḥ paśavaś ca ye 14090033a r̥ṣabhāḥ śāstrapaṭhitās tathā jalacarāś ca ye 14090033c sarvāṁs tān abhyayuñjaṁs te tatrāgnicayakarmaṇi 14090034a yūpeṣu niyataṁ cāsīt paśūnāṁ triśataṁ tathā 14090034c aśvaratnottaraṁ rājñaḥ kaunteyasya mahātmanaḥ 14090035a sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṁkulaḥ 14090035c gandharvagaṇasaṁkīrṇaḥ śobhito ’psarasāṁ gaṇaiḥ 14090036a sa kiṁpuruṣagītaiś ca kiṁnarair upaśobhitaḥ 14090036c siddhavipranivāsaiś ca samantād abhisaṁvr̥taḥ 14090037a tasmin sadasi nityās tu vyāsaśiṣyā dvijottamāḥ 14090037c sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu 14090038a nāradaś ca babhūvātra tumburuś ca mahādyutiḥ 14090038c viśvāvasuś citrasenas tathānye gītakovidāḥ 14090039a gandharvā gītakuśalā nr̥tteṣu ca viśāradāḥ 14090039c ramayanti sma tān viprān yajñakarmāntareṣv atha 14091001 vaiśaṁpāyana uvāca 14091001a śamayitvā paśūn anyān vidhivad dvijasattamāḥ 14091001c turagaṁ taṁ yathāśāstram ālabhanta dvijātayaḥ 14091002a tataḥ saṁjñāpya turagaṁ vidhivad yājakarṣabhāḥ 14091002c upasaṁveśayan rājaṁs tatas tāṁ drupadātmajām 14091002e kalābhis tisr̥bhī rājan yathāvidhi manasvinīm 14091003a uddhr̥tya tu vapāṁ tasya yathāśāstraṁ dvijarṣabhāḥ 14091003c śrapayām āsur avyagrāḥ śāstravad bharatarṣabha 14091004a taṁ vapādhūmagandhaṁ tu dharmarājaḥ sahānujaḥ 14091004c upājighrad yathānyāyaṁ sarvapāpmāpahaṁ tadā 14091005a śiṣṭāny aṅgāni yāny āsaṁs tasyāśvasya narādhipa 14091005c tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ 14091006a saṁsthāpyaivaṁ tasya rājñas taṁ kratuṁ śakratejasaḥ 14091006c vyāsaḥ saśiṣyo bhagavān vardhayām āsa taṁ nr̥pam 14091007a tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi 14091007c koṭīsahasraṁ niṣkāṇāṁ vyāsāya tu vasuṁdharām 14091008a pratigr̥hya dharāṁ rājan vyāsaḥ satyavatīsutaḥ 14091008c abravīd bharataśreṣṭhaṁ dharmātmānaṁ yudhiṣṭhiram 14091009a pr̥thivī bhavatas tv eṣā saṁnyastā rājasattama 14091009c niṣkrayo dīyatāṁ mahyaṁ brāhmaṇā hi dhanārthinaḥ 14091010a yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ 14091010c bhrātr̥bhiḥ sahito dhīmān madhye rājñāṁ mahātmanām 14091011a aśvamedhe mahāyajñe pr̥thivī dakṣiṇā smr̥tā 14091011c arjunena jitā seyam r̥tvigbhyaḥ prāpitā mayā 14091012a vanaṁ pravekṣye viprendrā vibhajadhvaṁ mahīm imām 14091012c caturdhā pr̥thivīṁ kr̥tvā cāturhotrapramāṇataḥ 14091013a nāham ādātum icchāmi brahmasvaṁ munisattamāḥ 14091013c idaṁ hi me mataṁ nityaṁ bhrātr̥̄ṇāṁ ca mamānaghāḥ 14091014a ity uktavati tasmiṁs te bhrātaro draupadī ca sā 14091014c evam etad iti prāhus tad abhūd romaharṣaṇam 14091015a tato ’ntarikṣe vāg āsīt sādhu sādhv iti bhārata 14091015c tathaiva dvijasaṁghānāṁ śaṁsatāṁ vibabhau svanaḥ 14091016a dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram 14091016c uvāca madhye viprāṇām idaṁ saṁpūjayan muniḥ 14091017a dattaiṣā bhavatā mahyaṁ tāṁ te pratidadāmy aham 14091017c hiraṇyaṁ dīyatām ebhyo dvijātibhyo dharāstu te 14091018a tato ’bravīd vāsudevo dharmarājaṁ yudhiṣṭhiram 14091018c yathāha bhagavān vyāsas tathā tat kartum arhasi 14091019a ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātr̥bhiḥ saha 14091019c koṭikoṭikr̥tāṁ prādād dakṣiṇāṁ triguṇāṁ kratoḥ 14091020a na kariṣyati tal loke kaś cid anyo narādhipaḥ 14091020c yat kr̥taṁ kurusiṁhena maruttasyānukurvatā 14091021a pratigr̥hya tu tad dravyaṁ kr̥ṣṇadvaipāyanaḥ prabhuḥ 14091021c r̥tvigbhyaḥ pradadau vidvāṁś caturdhā vyabhajaṁś ca te 14091022a pr̥thivyā niṣkrayaṁ dattvā tad dhiraṇyaṁ yudhiṣṭhiraḥ 14091022c dhūtapāpmā jitasvargo mumude bhrātr̥bhiḥ saha 14091023a r̥tvijas tam aparyantaṁ suvarṇanicayaṁ tadā 14091023c vyabhajanta dvijātibhyo yathotsāhaṁ yathābalam 14091024a yajñavāṭe tu yat kiṁ cid dhiraṇyam api bhūṣaṇam 14091024c toraṇāni ca yūpāṁś ca ghaṭāḥ pātrīs tatheṣṭakāḥ 14091024e yudhiṣṭhirābhyanujñātāḥ sarvaṁ tad vyabhajan dvijāḥ 14091025a anantaraṁ brāhmaṇebhyaḥ kṣatriyā jahrire vasu 14091025c tathā viṭśūdrasaṁghāś ca tathānye mlecchajātayaḥ 14091025e kālena mahatā jahrus tat suvarṇaṁ tatas tataḥ 14091026a tatas te brāhmaṇāḥ sarve muditā jagmur ālayān 14091026c tarpitā vasunā tena dharmarājñā mahātmanā 14091027a svam aṁśaṁ bhagavān vyāsaḥ kuntyai pādābhivādanāt 14091027c pradadau tasya mahato hiraṇyasya mahādyutiḥ 14091028a śvaśurāt prītidāyaṁ taṁ prāpya sā prītamānasā 14091028c cakāra puṇyaṁ loke tu sumahāntaṁ pr̥thā tadā 14091029a gatvā tv avabhr̥thaṁ rājā vipāpmā bhrātr̥bhiḥ saha 14091029c sabhājyamānaḥ śuśubhe mahendro daivatair iva 14091030a pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṁvr̥tās tadā 14091030c aśobhanta mahārāja grahās tārāgaṇair iva 14091031a rājabhyo ’pi tataḥ prādād ratnāni vividhāni ca 14091031c gajān aśvān alaṁkārān striyo vastrāṇi kāñcanam 14091032a tad dhanaugham aparyantaṁ pārthaḥ pārthivamaṇḍale 14091032c visr̥jañ śuśubhe rājā yathā vaiśravaṇas tathā 14091033a ānāyya ca tathā vīraṁ rājānaṁ babhruvāhanam 14091033c pradāya vipulaṁ vittaṁ gr̥hān prāsthāpayat tadā 14091034a duḥśalāyāś ca taṁ pautraṁ bālakaṁ pārthivarṣabha 14091034c svarājye pitr̥bhir gupte prītyā samabhiṣecayat 14091035a rājñaś caivāpi tān sarvān suvibhaktān supūjitān 14091035c prasthāpayām āsa vaśī kururājo yudhiṣṭhiraḥ 14091036a evaṁ babhūva yajñaḥ sa dharmarājasya dhīmataḥ 14091036c bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ 14091037a sarpiḥpaṅkā hradā yatra bahavaś cānnaparvatāḥ 14091037c rasālākardamāḥ kulyā babhūvur bharatarṣabha 14091038a bhakṣyaṣāṇḍavarāgāṇāṁ kriyatāṁ bhujyatām iti 14091038c paśūnāṁ vadhyatāṁ cāpi nāntas tatra sma dr̥śyate 14091039a mattonmattapramuditaṁ pragītayuvatījanam 14091039c mr̥daṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā 14091040a dīyatāṁ bhujyatāṁ ceti divārātram avāritam 14091040c taṁ mahotsavasaṁkāśam atihr̥ṣṭajanākulam 14091040e kathayanti sma puruṣā nānādeśanivāsinaḥ 14091041a varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā 14091041c vipāpmā bharataśreṣṭhaḥ kr̥tārthaḥ prāviśat puram 14092001 janamejaya uvāca 14092001a pitāmahasya me yajñe dharmaputrasya dhīmataḥ 14092001c yad āścaryam abhūt kiṁ cit tad bhavān vaktum arhati 14092002 vaiśaṁpāyana uvāca 14092002a śrūyatāṁ rājaśārdūla mahad āścaryam uttamam 14092002c aśvamedhe mahāyajñe nivr̥tte yad abhūd vibho 14092003a tarpiteṣu dvijāgryeṣu jñātisaṁbandhibandhuṣu 14092003c dīnāndhakr̥paṇe cāpi tadā bharatasattama 14092004a ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata 14092004c patatsu puṣpavarṣeṣu dharmarājasya mūrdhani 14092005a bilān niṣkramya nakulo rukmapārśvas tadānagha 14092005c vajrāśanisamaṁ nādam amuñcata viśāṁ pate 14092006a sakr̥d utsr̥jya taṁ nādaṁ trāsayāno mr̥gadvijān 14092006c mānuṣaṁ vacanaṁ prāha dhr̥ṣṭo bilaśayo mahān 14092007a saktuprasthena vo nāyaṁ yajñas tulyo narādhipāḥ 14092007c uñchavr̥tter vadānyasya kurukṣetranivāsinaḥ 14092008a tasya tad vacanaṁ śrutvā nakulasya viśāṁ pate 14092008c vismayaṁ paramaṁ jagmuḥ sarve te brāhmaṇarṣabhāḥ 14092009a tataḥ sametya nakulaṁ paryapr̥cchanta te dvijāḥ 14092009c kutas tvaṁ samanuprāpto yajñaṁ sādhusamāgamam 14092010a kiṁ balaṁ paramaṁ tubhyaṁ kiṁ śrutaṁ kiṁ parāyaṇam 14092010c kathaṁ bhavantaṁ vidyāma yo no yajñaṁ vigarhase 14092011a avilupyāgamaṁ kr̥tsnaṁ vidhijñair yājakaiḥ kr̥tam 14092011c yathāgamaṁ yathānyāyaṁ kartavyaṁ ca yathākr̥tam 14092012a pūjārhāḥ pūjitāś cātra vidhivac chāstracakṣuṣā 14092012c mantrapūtaṁ hutaś cāgnir dattaṁ deyam amatsaram 14092013a tuṣṭā dvijarṣabhāś cātra dānair bahuvidhair api 14092013c kṣatriyāś ca suyuddhena śrāddhair api pitāmahāḥ 14092014a pālanena viśas tuṣṭāḥ kāmais tuṣṭā varastriyaḥ 14092014c anukrośais tathā śūdrā dānaśeṣaiḥ pr̥thagjanāḥ 14092015a jñātisaṁbandhinas tuṣṭāḥ śaucena ca nr̥pasya naḥ 14092015c devā havirbhiḥ puṇyaiś ca rakṣaṇaiḥ śaraṇāgatāḥ 14092016a yad atra tathyaṁ tad brūhi satyasaṁdha dvijātiṣu 14092016c yathāśrutaṁ yathādr̥ṣṭaṁ pr̥ṣṭo brāhmaṇakāmyayā 14092017a śraddheyavākyaḥ prājñas tvaṁ divyaṁ rūpaṁ bibharṣi ca 14092017c samāgataś ca viprais tvaṁ tattvato vaktum arhasi 14092018a iti pr̥ṣṭo dvijais taiḥ sa prahasya nakulo ’bravīt 14092018c naiṣānr̥tā mayā vāṇī proktā darpeṇa vā dvijāḥ 14092019a yan mayoktam idaṁ kiṁ cid yuṣmābhiś cāpy upaśrutam 14092019c saktuprasthena vo nāyaṁ yajñas tulyo narādhipāḥ 14092019e uñchavr̥tter vadānyasya kurukṣetranivāsinaḥ 14092020a ity avaśyaṁ mayaitad vo vaktavyaṁ dvijapuṁgavāḥ 14092020c śr̥ṇutāvyagramanasaḥ śaṁsato me dvijarṣabhāḥ 14092021a anubhūtaṁ ca dr̥ṣṭaṁ ca yan mayādbhutam uttamam 14092021c uñchavr̥tter yathāvr̥ttaṁ kurukṣetranivāsinaḥ 14092022a svargaṁ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ 14092022c yathā cārdhaṁ śarīrasya mamedaṁ kāñcanīkr̥tam 14093001 nakula uvāca 14093001a hanta vo vartayiṣyāmi dānasya paramaṁ phalam 14093001c nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ 14093002a dharmakṣetre kurukṣetre dharmajñair bahubhir vr̥te 14093002c uñchavr̥ttir dvijaḥ kaś cit kāpotir abhavat purā 14093003a sabhāryaḥ saha putreṇa sasnuṣas tapasi sthitaḥ 14093003c vadhūcaturtho vr̥ddhaḥ sa dharmātmā niyatendriyaḥ 14093004a ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ 14093004c ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate 14093004e bhuṅkte ’nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ 14093005a kapotadharmiṇas tasya durbhikṣe sati dāruṇe 14093005c nāvidyata tadā viprāḥ saṁcayas tān nibodhata 14093005e kṣīṇauṣadhisamāvāyo dravyahīno ’bhavat tadā 14093006a kāle kāle ’sya saṁprāpte naiva vidyeta bhojanam 14093006c kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te 14093007a uñchaṁs tadā śuklapakṣe madhyaṁ tapati bhāskare 14093007c uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ 14093007e uñcham aprāptavān eva sārdhaṁ parijanena ha 14093008a sa tathaiva kṣudhāviṣṭaḥ spr̥ṣṭvā toyaṁ yathāvidhi 14093008c kṣapayām āsa taṁ kālaṁ kr̥cchraprāṇo dvijottamaḥ 14093009a atha ṣaṣṭhe gate kāle yavaprastham upārjayat 14093009c yavaprasthaṁ ca te saktūn akurvanta tapasvinaḥ 14093010a kr̥tajapyāhvikās te tu hutvā vahniṁ yathāvidhi 14093010c kuḍavaṁ kuḍavaṁ sarve vyabhajanta tapasvinaḥ 14093011a athāgacchad dvijaḥ kaś cid atithir bhuñjatāṁ tadā 14093011c te taṁ dr̥ṣṭvātithiṁ tatra prahr̥ṣṭamanaso ’bhavan 14093012a te ’bhivādya sukhapraśnaṁ pr̥ṣṭvā tam atithiṁ tadā 14093012c viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ 14093013a anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ 14093013c tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ 14093014a sabrahmacaryaṁ svaṁ gotraṁ samākhyāya parasparam 14093014c kuṭīṁ praveśayām āsuḥ kṣudhārtam atithiṁ tadā 14093015a idam arghyaṁ ca pādyaṁ ca br̥sī ceyaṁ tavānagha 14093015c śucayaḥ saktavaś ceme niyamopārjitāḥ prabho 14093015e pratigr̥hṇīṣva bhadraṁ te mayā dattā dvijottama 14093016a ity uktaḥ pratigr̥hyātha saktūnāṁ kuḍavaṁ dvijaḥ 14093016c bhakṣayām āsa rājendra na ca tuṣṭiṁ jagāma saḥ 14093017a sa uñchavr̥ttiḥ taṁ prekṣya kṣudhāparigataṁ dvijam 14093017c āhāraṁ cintayām āsa kathaṁ tuṣṭo bhaved iti 14093018a tasya bhāryābravīd rājan madbhāgo dīyatām iti 14093018c gacchatv eṣa yathākāmaṁ saṁtuṣṭo dvijasattamaḥ 14093019a iti bruvantīṁ tāṁ sādhvīṁ dharmātmā sa dvijarṣabhaḥ 14093019c kṣudhāparigatāṁ jñātvā saktūṁs tān nābhyanandata 14093020a jānan vr̥ddhāṁ kṣudhārtāṁ ca śrāntāṁ glānāṁ tapasvinīm 14093020c tvagasthibhūtāṁ vepantīṁ tato bhāryām uvāca tām 14093021a api kīṭapataṁgānāṁ mr̥gāṇāṁ caiva śobhane 14093021c striyo rakṣyāś ca poṣyāś ca naivaṁ tvaṁ vaktum arhasi 14093022a anukampito naro nāryā puṣṭo rakṣita eva ca 14093022c prapated yaśaso dīptān na ca lokān avāpnuyāt 14093023a ity uktā sā tataḥ prāha dharmārthau nau samau dvija 14093023c saktuprasthacaturbhāgaṁ gr̥hāṇemaṁ prasīda me 14093024a satyaṁ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ 14093024c strīṇāṁ patisamādhīnaṁ kāṅkṣitaṁ ca dvijottama 14093025a r̥tur mātuḥ pitur bījaṁ daivataṁ paramaṁ patiḥ 14093025c bhartuḥ prasādāt strīṇāṁ vai ratiḥ putraphalaṁ tathā 14093026a pālanād dhi patis tvaṁ me bhartāsi bharaṇān mama 14093026c putrapradānād varadas tasmāt saktūn gr̥hāṇa me 14093027a jarāparigato vr̥ddhaḥ kṣudhārto durbalo bhr̥śam 14093027c upavāsapariśrānto yadā tvam api karśitaḥ 14093028a ity uktaḥ sa tayā saktūn pragr̥hyedaṁ vaco ’bravīt 14093028c dvija saktūn imān bhūyaḥ pratigr̥hṇīṣva sattama 14093029a sa tān pragr̥hya bhuktvā ca na tuṣṭim agamad dvijaḥ 14093029c tam uñchavr̥ttir ālakṣya tataś cintāparo ’bhavat 14093030 putra uvāca 14093030a saktūn imān pragr̥hya tvaṁ dehi viprāya sattama 14093030c ity evaṁ sukr̥taṁ manye tasmād etat karomy aham 14093031a bhavān hi paripālyo me sarvayatnair dvijottama 14093031c sādhūnāṁ kāṅkṣitaṁ hy etat pitur vr̥ddhasya poṣaṇam 14093032a putrārtho vihito hy eṣa sthāvirye paripālanam 14093032c śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā 14093033a prāṇadhāraṇamātreṇa śakyaṁ kartuṁ tapas tvayā 14093033c prāṇo hi paramo dharmaḥ sthito deheṣu dehinām 14093034 pitovāca 14093034a api varṣasahasrī tvaṁ bāla eva mato mama 14093034c utpādya putraṁ hi pitā kr̥takr̥tyo bhavaty uta 14093035a bālānāṁ kṣud balavatī jānāmy etad ahaṁ vibho 14093035c vr̥ddho ’haṁ dhārayiṣyāmi tvaṁ balī bhava putraka 14093036a jīrṇena vayasā putra na mā kṣud bādhate ’pi ca 14093036c dīrghakālaṁ tapas taptaṁ na me maraṇato bhayam 14093037 putra uvāca 14093037a apatyam asmi te putras trāṇāt putro hi viśrutaḥ 14093037c ātmā putraḥ smr̥tas tasmāt trāhy ātmānam ihātmanā 14093038 pitovāca 14093038a rūpeṇa sadr̥śas tvaṁ me śīlena ca damena ca 14093038c parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ 14093039a ity uktvādāya tān saktūn prītātmā dvijasattamaḥ 14093039c prahasann iva viprāya sa tasmai pradadau tadā 14093040a bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha 14093040c uñchavr̥ttis tu savrīḍo babhūva dvijasattamaḥ 14093041a taṁ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā 14093041c saktūn ādāya saṁhr̥ṣṭā guruṁ taṁ vākyam abravīt 14093042a saṁtānāt tava saṁtānaṁ mama vipra bhaviṣyati 14093042c saktūn imān atithaye gr̥hītvā tvaṁ prayaccha me 14093043a tava prasavanirvr̥tyā mama lokāḥ kilākṣayāḥ 14093043c pautreṇa tān avāpnoti yatra gatvā na śocati 14093044a dharmādyā hi yathā tretā vahnitretā tathaiva ca 14093044c tathaiva putrapautrāṇāṁ svarge tretā kilākṣayā 14093045a pitr̥̄ṁs trāṇāt tārayati putra ity anuśuśruma 14093045c putrapautraiś ca niyataṁ sādhulokān upāśnute 14093046 śvaśura uvāca 14093046a vātātapaviśīrṇāṅgīṁ tvāṁ vivarṇāṁ nirīkṣya vai 14093046c karśitāṁ suvratācāre kṣudhāvihvalacetasam 14093047a kathaṁ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ 14093047c kalyāṇavr̥tte kalyāṇi naivaṁ tvaṁ vaktum arhasi 14093048a ṣaṣṭhe kāle vratavatīṁ śīlaśaucasamanvitām 14093048c kr̥cchravr̥ttiṁ nirāhārāṁ drakṣyāmi tvāṁ kathaṁ nv aham 14093049a bālā kṣudhārtā nārī ca rakṣyā tvaṁ satataṁ mayā 14093049c upavāsapariśrāntā tvaṁ hi bāndhavanandinī 14093050 snuṣovāca 14093050a guror mama gurus tvaṁ vai yato daivatadaivatam 14093050c devātidevas tasmāt tvaṁ saktūn ādatsva me vibho 14093051a dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṁ guroḥ 14093051c tava vipra prasādena lokān prāpsyāmy abhīpsitān 14093052a avekṣyā iti kr̥tvā tvaṁ dr̥ḍhabhaktyeti vā dvija 14093052c cintyā mameyam iti vā saktūn ādātum arhasi 14093053 śvaśura uvāca 14093053a anena nityaṁ sādhvī tvaṁ śīlavr̥ttena śobhase 14093053c yā tvaṁ dharmavratopetā guruvr̥ttim avekṣase 14093054a tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām 14093054c gaṇayitvā mahābhāge tvaṁ hi dharmabhr̥tāṁ varā 14093055a ity uktvā tān upādāya saktūn prādād dvijātaye 14093055c tatas tuṣṭo ’bhavad vipras tasya sādhor mahātmanaḥ 14093056a prītātmā sa tu taṁ vākyam idam āha dvijarṣabham 14093056c vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ 14093057a śuddhena tava dānena nyāyopāttena yatnataḥ 14093057c yathāśakti vimuktena prīto ’smi dvijasattama 14093058a aho dānaṁ ghuṣyate te svarge svarganivāsibhiḥ 14093058c gaganāt puṣpavarṣaṁ ca paśyasva patitaṁ bhuvi 14093059a surarṣidevagandharvā ye ca devapuraḥsarāḥ 14093059c stuvanto devadūtāś ca sthitā dānena vismitāḥ 14093060a brahmarṣayo vimānasthā brahmalokagatāś ca ye 14093060c kāṅkṣante darśanaṁ tubhyaṁ divaṁ gaccha dvijarṣabha 14093061a pitr̥lokagatāḥ sarve tāritāḥ pitaras tvayā 14093061c anāgatāś ca bahavaḥ subahūni yugāni ca 14093062a brahmacaryeṇa yajñena dānena tapasā tathā 14093062c agahvareṇa dharmeṇa tasmād gaccha divaṁ dvija 14093063a śraddhayā parayā yas tvaṁ tapaś carasi suvrata 14093063c tasmād devās tavānena prītā dvijavarottama 14093064a sarvasvam etad yasmāt te tyaktaṁ śuddhena cetasā 14093064c kr̥cchrakāle tataḥ svargo jito ’yaṁ tava karmaṇā 14093065a kṣudhā nirṇudati prajñāṁ dharmyāṁ buddhiṁ vyapohati 14093065c kṣudhāparigatajñāno dhr̥tiṁ tyajati caiva ha 14093066a bubhukṣāṁ jayate yas tu sa svargaṁ jayate dhruvam 14093066c yadā dānarucir bhavati tadā dharmo na sīdati 14093067a anavekṣya sutasnehaṁ kalatrasneham eva ca 14093067c dharmam eva guruṁ jñātvā tr̥ṣṇā na gaṇitā tvayā 14093068a dravyāgamo nr̥ṇāṁ sūkṣmaḥ pātre dānaṁ tataḥ param 14093068c kālaḥ parataro dānāc chraddhā cāpi tataḥ parā 14093069a svargadvāraṁ susūkṣmaṁ hi narair mohān na dr̥śyate 14093069c svargārgalaṁ lobhabījaṁ rāgaguptaṁ durāsadam 14093070a tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ 14093070c brāhmaṇās tapasā yuktā yathāśaktipradāyinaḥ 14093071a sahasraśaktiś ca śataṁ śataśaktir daśāpi ca 14093071c dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smr̥tāḥ 14093072a rantidevo hi nr̥patir apaḥ prādād akiṁcanaḥ 14093072c śuddhena manasā vipra nākapr̥ṣṭhaṁ tato gataḥ 14093073a na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ 14093073c nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati 14093074a gopradānasahasrāṇi dvijebhyo ’dān nr̥go nr̥paḥ 14093074c ekāṁ dattvā sa pārakyāṁ narakaṁ samavāptavān 14093075a ātmamāṁsapradānena śibir auśīnaro nr̥paḥ 14093075c prāpya puṇyakr̥tām̐l lokān modate divi suvrataḥ 14093076a vibhave na nr̥ṇāṁ puṇyaṁ svaśaktyā svarjitaṁ satām 14093076c na yajñair vividhair vipra yathānyāyena saṁcitaiḥ 14093077a krodho dānaphalaṁ hanti lobhāt svargaṁ na gacchati 14093077c nyāyavr̥ttir hi tapasā dānavit svargam aśnute 14093078a na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ 14093078c na cāśvamedhair bahubhiḥ phalaṁ samam idaṁ tava 14093079a saktuprasthena hi jito brahmalokas tvayānagha 14093079c virajo brahmabhavanaṁ gaccha vipra yathecchakam 14093080a sarveṣāṁ vo dvijaśreṣṭha divyaṁ yānam upasthitam 14093080c ārohata yathākāmaṁ dharmo ’smi dvija paśya mām 14093081a pāvito hi tvayā deho loke kīrtiḥ sthirā ca te 14093081c sabhāryaḥ sahaputraś ca sasnuṣaś ca divaṁ vraja 14093082a ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ 14093082c sabhāryaḥ sasutaś cāpi sasnuṣaś ca divaṁ yayau 14093083a tasmin vipre gate svargaṁ sasute sasnuṣe tadā 14093083c bhāryācaturthe dharmajñe tato ’haṁ niḥsr̥to bilāt 14093084a tatas tu saktugandhena kledena salilasya ca 14093084c divyapuṣpāvamardāc ca sādhor dānalavaiś ca taiḥ 14093084e viprasya tapasā tasya śiro me kāñcanīkr̥tam 14093085a tasya satyābhisaṁdhasya sūkṣmadānena caiva ha 14093085c śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kr̥tam 14093085e paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ 14093086a katham evaṁvidhaṁ me syād anyat pārśvam iti dvijāḥ 14093086c tapovanāni yajñāṁś ca hr̥ṣṭo ’bhyemi punaḥ punaḥ 14093087a yajñaṁ tv aham imaṁ śrutvā kururājasya dhīmataḥ 14093087c āśayā parayā prāpto na cāhaṁ kāñcanīkr̥taḥ 14093088a tato mayoktaṁ tad vākyaṁ prahasya dvijasattamāḥ 14093088c saktuprasthena yajño ’yaṁ saṁmito neti sarvathā 14093089a saktuprasthalavais tair hi tadāhaṁ kāñcanīkr̥taḥ 14093089c na hi yajño mahān eṣa sadr̥śas tair mato mama 14093090 vaiśaṁpāyana uvāca 14093090a ity uktvā nakulaḥ sarvān yajñe dvijavarāṁs tadā 14093090c jagāmādarśanaṁ rājan viprās te ca yayur gr̥hān 14093091a etat te sarvam ākhyātaṁ mayā parapuraṁjaya 14093091c yad āścaryam abhūt tasmin vājimedhe mahākratau 14093092a na vismayas te nr̥pate yajñe kāryaḥ kathaṁ cana 14093092c r̥ṣikoṭisahasrāṇi tapobhir ye divaṁ gatāḥ 14093093a adrohaḥ sarvabhūteṣu saṁtoṣaḥ śīlam ārjavam 14093093c tapo damaś ca satyaṁ ca dānaṁ ceti samaṁ matam 14094001 janamejaya uvāca 14094001a yajñe saktā nr̥patayas tapaḥsaktā maharṣayaḥ 14094001c śāntivyavasitā viprāḥ śamo dama iti prabho 14094002a tasmād yajñaphalais tulyaṁ na kiṁ cid iha vidyate 14094002c iti me vartate buddhis tathā caitad asaṁśayam 14094003a yajñair iṣṭvā hi bahavo rājāno dvijasattama 14094003c iha kīrtiṁ parāṁ prāpya pretya svargam ito gatāḥ 14094004a devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ 14094004c devarājyaṁ mahātejāḥ prāptavān akhilaṁ vibhuḥ 14094005a yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ 14094005c sadr̥śo devarājena samr̥ddhyā vikrameṇa ca 14094006a atha kasmāt sa nakulo garhayām āsa taṁ kratum 14094006c aśvamedhaṁ mahāyajñaṁ rājñas tasya mahātmanaḥ 14094007 vaiśaṁpāyana uvāca 14094007a yajñasya vidhim agryaṁ vai phalaṁ caiva nararṣabha 14094007c gadataḥ śr̥ṇu me rājan yathāvad iha bhārata 14094008a purā śakrasya yajataḥ sarva ūcur maharṣayaḥ 14094008c r̥tvikṣu karmavyagreṣu vitate yajñakarmaṇi 14094009a hūyamāne tathā vahnau hotre bahuguṇānvite 14094009c deveṣv āhūyamāneṣu sthiteṣu paramarṣiṣu 14094010a supratītais tadā vipraiḥ svāgamaiḥ susvanair nr̥pa 14094010c aśrāntaiś cāpi laghubhir adhvaryuvr̥ṣabhais tathā 14094011a ālambhasamaye tasmin gr̥hīteṣu paśuṣv atha 14094011c maharṣayo mahārāja saṁbabhūvuḥ kr̥pānvitāḥ 14094012a tato dīnān paśūn dr̥ṣṭvā r̥ṣayas te tapodhanāḥ 14094012c ūcuḥ śakraṁ samāgamya nāyaṁ yajñavidhiḥ śubhaḥ 14094013a apavijñānam etat te mahāntaṁ dharmam icchataḥ 14094013c na hi yajñe paśugaṇā vidhidr̥ṣṭāḥ puraṁdara 14094014a dharmopaghātakas tv eṣa samārambhas tava prabho 14094014c nāyaṁ dharmakr̥to dharmo na hiṁsā dharma ucyate 14094015a āgamenaiva te yajñaṁ kurvantu yadi hecchasi 14094015c vidhidr̥ṣṭena yajñena dharmas te sumahān bhavet 14094016a yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ 14094016c eṣa dharmo mahāñ śakra cintyamāno ’dhigamyate 14094017a śatakratus tu tad vākyam r̥ṣibhis tattvadarśibhiḥ 14094017c uktaṁ na pratijagrāha mānamohavaśānugaḥ 14094018a teṣāṁ vivādaḥ sumahāñ jajñe śakramaharṣiṇām 14094018c jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata 14094019a te tu khinnā vivādena r̥ṣayas tattvadarśinaḥ 14094019c tataḥ saṁdhāya śakreṇa papracchur nr̥patiṁ vasum 14094020a mahābhāga kathaṁ yajñeṣv āgamo nr̥pate smr̥taḥ 14094020c yaṣṭavyaṁ paśubhir medhyair atho bījair ajair api 14094021a tac chrutvā tu vacas teṣām avicārya balābalam 14094021c yathopanītair yaṣṭavyam iti provāca pārthivaḥ 14094022a evam uktvā sa nr̥patiḥ praviveśa rasātalam 14094022c uktveha vitathaṁ rājaṁś cedīnām īśvaraḥ prabhuḥ 14094023a anyāyopagataṁ dravyam atītaṁ yo hy apaṇḍitaḥ 14094023c dharmābhikāṅkṣī yajate na dharmaphalam aśnute 14094024a dharmavaitaṁsiko yas tu pāpātmā puruṣas tathā 14094024c dadāti dānaṁ viprebhyo lokaviśvāsakārakam 14094025a pāpena karmaṇā vipro dhanaṁ labdhvā niraṅkuśaḥ 14094025c rāgamohānvitaḥ so ’nte kaluṣāṁ gatim āpnute 14094026a tena dattāni dānāni pāpena hatabuddhinā 14094026c tāni sattvam anāsādya naśyanti vipulāny api 14094027a tasyādharmapravr̥ttasya hiṁsakasya durātmanaḥ 14094027c dāne na kīrtir bhavati pretya ceha ca durmateḥ 14094028a api saṁcayabuddhir hi lobhamohavaśaṁgataḥ 14094028c udvejayati bhūtāni hiṁsayā pāpacetanaḥ 14094029a evaṁ labdhvā dhanaṁ lobhād yajate yo dadāti ca 14094029c sa kr̥tvā karmaṇā tena na sidhyati durāgamāt 14094030a uñchaṁ mūlaṁ phalaṁ śākam udapātraṁ tapodhanāḥ 14094030c dānaṁ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ 14094031a eṣa dharmo mahāṁs tyāgo dānaṁ bhūtadayā tathā 14094031c brahmacaryaṁ tathā satyam anukrośo dhr̥tiḥ kṣamā 14094031e sanātanasya dharmasya mūlam etat sanātanam 14094032a śrūyante hi purā viprā viśvāmitrādayo nr̥pāḥ 14094032c viśvāmitro ’sitaś caiva janakaś ca mahīpatiḥ 14094032e kakṣasenārṣṭiṣeṇau ca sindhudvīpaś ca pārthivaḥ 14094033a ete cānye ca bahavaḥ siddhiṁ paramikāṁ gatāḥ 14094033c nr̥pāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ 14094034a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ 14094034c dānadharmāgninā śuddhās te svargaṁ yānti bhārata 14095001 janamejaya uvāca 14095001a dharmāgatena tyāgena bhagavan sarvam asti cet 14095001c etan me sarvam ācakṣva kuśalo hy asi bhāṣitum 14095002a tatoñchavr̥tter yad vr̥ttaṁ saktudāne phalaṁ mahat 14095002c kathitaṁ me mahad brahmaṁs tathyam etad asaṁśayam 14095003a kathaṁ hi sarvayajñeṣu niścayaḥ paramo bhavet 14095003c etad arhasi me vaktuṁ nikhilena dvijarṣabha 14095004 vaiśaṁpāyana uvāca 14095004a atrāpy udāharantīmam itihāsaṁ purātanam 14095004c agastyasya mahāyajñe purāvr̥ttam ariṁdama 14095005a purāgastyo mahātejā dīkṣāṁ dvādaśavārṣikīm 14095005c praviveśa mahārāja sarvabhūtahite rataḥ 14095006a tatrāgnikalpā hotāra āsan satre mahātmanaḥ 14095006c mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ 14095007a parighr̥ṣṭikā vaighasikāḥ saṁprakṣālās tathaiva ca 14095007c yatayo bhikṣavaś cātra babhūvuḥ paryavasthitāḥ 14095008a sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ 14095008c dame sthitāś ca te sarve dambhamohavivarjitāḥ 14095009a vr̥tte śuddhe sthitā nityam indriyaiś cāpy avāhitāḥ 14095009c upāsate sma taṁ yajñaṁ bhuñjānās te maharṣayaḥ 14095010a yathāśaktyā bhagavatā tad annaṁ samupārjitam 14095010c tasmin satre tu yat kiṁ cid ayogyaṁ tatra nābhavat 14095010e tathā hy anekair munibhir mahāntaḥ kratavaḥ kr̥tāḥ 14095011a evaṁvidhes tv agastyasya vartamāne mahādhvare 14095011c na vavarṣa sahasrākṣas tadā bharatasattama 14095012a tataḥ karmāntare rājann agastyasya mahātmanaḥ 14095012c katheyam abhinirvr̥ttā munīnāṁ bhāvitātmanām 14095013a agastyo yajamāno ’sau dadāty annaṁ vimatsaraḥ 14095013c na ca varṣati parjanyaḥ katham annaṁ bhaviṣyati 14095014a satraṁ cedaṁ mahad viprā muner dvādaśavārṣikam 14095014c na varṣiṣyati devaś ca varṣāṇy etāni dvādaśa 14095015a etad bhavantaḥ saṁcintya maharṣer asya dhīmataḥ 14095015c agastyasyātitapasaḥ kartum arhanty anugraham 14095016a ity evam ukte vacane tato ’gastyaḥ pratāpavān 14095016c provācedaṁ vaco vāgmī prasādya śirasā munīn 14095017a yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ 14095017c cintāyajñaṁ kariṣyāmi vidhir eṣa sanātanaḥ 14095018a yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ 14095018c vyāyāmenāhariṣyāmi yajñān anyān ativratān 14095019a bījayajño mayāyaṁ vai bahuvarṣasamācitaḥ 14095019c bījaiḥ kr̥taiḥ kariṣye ca nātra vighno bhaviṣyati 14095020a nedaṁ śakyaṁ vr̥thā kartuṁ mama satraṁ kathaṁ cana 14095020c varṣiṣyatīha vā devo na vā devo bhaviṣyati 14095021a atha vābhyarthanām indraḥ kuryān na tv iha kāmataḥ 14095021c svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ 14095022a yo yad āhārajātaś ca sa tathaiva bhaviṣyati 14095022c viśeṣaṁ caiva kartāsmi punaḥ punar atīva hi 14095023a adyeha svarṇam abhyetu yac cānyad vasu durlabham 14095023c triṣu lokeṣu yac cāsti tad ihāgacchatāṁ svayam 14095024a divyāś cāpsarasāṁ saṁghāḥ sagandharvāḥ sakiṁnarāḥ 14095024c viśvāvasuś ca ye cānye te ’py upāsantu vaḥ sadā 14095025a uttarebhyaḥ kurubhyaś ca yat kiṁ cid vasu vidyate 14095025c sarvaṁ tad iha yajñe me svayam evopatiṣṭhatu 14095025e svargaṁ svargasadaś caiva dharmaś ca svayam eva tu 14095026a ity ukte sarvam evaitad abhavat tasya dhīmataḥ 14095026c tatas te munayo dr̥ṣṭvā munes tasya tapobalam 14095026e vismitā vacanaṁ prāhur idaṁ sarve mahārthavat 14095027a prītāḥ sma tava vākyena na tv icchāmas tapovyayam 14095027c svair eva yajñais tuṣṭāḥ smo nyāyenecchāmahe vayam 14095028a yajñān dīkṣās tathā homān yac cānyan mr̥gayāmahe 14095028c tan no ’stu svakr̥tair yajñair nānyato mr̥gayāmahe 14095029a nyāyenopārjitāhārāḥ svakarmaniratā vayam 14095029c vedāṁś ca brahmacaryeṇa nyāyataḥ prārthayāmahe 14095030a nyāyenottarakālaṁ ca gr̥hebhyo niḥsr̥tā vayam 14095030c dharmadr̥ṣṭair vidhidvārais tapas tapsyāmahe vayam 14095031a bhavataḥ samyag eṣā hi buddhir hiṁsāvivarjitā 14095031c etām ahiṁsāṁ yajñeṣu brūyās tvaṁ satataṁ prabho 14095032a prītās tato bhaviṣyāmo vayaṁ dvijavarottama 14095032c visarjitāḥ samāptau ca satrād asmād vrajāmahe 14095033 vaiśaṁpāyana uvāca 14095033a tathā kathayatām eva devarājaḥ puraṁdaraḥ 14095033c vavarṣa sumahātejā dr̥ṣṭvā tasya tapobalam 14095034a asamāptau ca yajñasya tasyāmitaparākramaḥ 14095034c nikāmavarṣī devendro babhūva janamejaya 14095035a prasādayām āsa ca tam agastyaṁ tridaśeśvaraḥ 14095035c svayam abhyetya rājarṣe puraskr̥tya br̥haspatim 14095036a tato yajñasamāptau tān visasarja mahāmunīn 14095036c agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi 14096001 janamejaya uvāca 14096001a ko ’sau nakularūpeṇa śirasā kāñcanena vai 14096001c prāha mānuṣavad vācam etat pr̥ṣṭo vadasva me 14096002 vaiśaṁpāyana uvāca 14096002a etat pūrvaṁ na pr̥ṣṭo ’haṁ na cāsmābhiḥ prabhāṣitam 14096002c śrūyatāṁ nakulo yo ’sau yathā vāg asya mānuṣī 14096003a śrāddhaṁ saṁkalpayām āsa jamadagniḥ purā kila 14096003c homadhenus tam āgāc ca svayaṁ cāpi dudoha tām 14096004a tat kṣīraṁ sthāpayām āsa nave bhāṇḍe dr̥ḍhe śucau 14096004c tac ca krodhaḥ svarūpeṇa piṭharaṁ paryavartayat 14096005a jijñāsus tam r̥ṣiśreṣṭhaṁ kiṁ kuryād vipriye kr̥te 14096005c iti saṁcintya durmedhā dharṣayām āsa tat payaḥ 14096006a tam ājñāya muniḥ krodhaṁ naivāsya cukupe tataḥ 14096006c sa tu krodhas tam āhedaṁ prāñjalir mūrtimān sthitaḥ 14096007a jito ’smīti bhr̥guśreṣṭha bhr̥gavo hy atiroṣaṇāḥ 14096007c loke mithyāpravādo ’yaṁ yat tvayāsmi parājitaḥ 14096008a so ’haṁ tvayi sthito hy adya kṣamāvati mahātmani 14096008c bibhemi tapasaḥ sādho prasādaṁ kuru me vibho 14096009 jamadagnir uvāca 14096009a sākṣād dr̥ṣṭo ’si me krodha gaccha tvaṁ vigatajvaraḥ 14096009c na mamāpakr̥taṁ te ’dya na manyur vidyate mama 14096010a yān uddiśya tu saṁkalpaḥ payaso ’sya kr̥to mayā 14096010c pitaras te mahābhāgās tebhyo budhyasva gamyatām 14096011a ity ukto jātasaṁtrāsaḥ sa tatrāntaradhīyata 14096011c pitr̥̄ṇām abhiṣaṅgāt tu nakulatvam upāgataḥ 14096012a sa tān prasādayām āsa śāpasyānto bhaved iti 14096012c taiś cāpy ukto yadā dharmaṁ kṣepsyase mokṣyase tadā 14096013a taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha 14096013c jugupsan paridhāvan sa yajñaṁ taṁ samupāsadat 14096014a dharmaputram athākṣipya saktuprasthena tena saḥ 14096014c muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ 14096015a evam etat tadā vr̥ttaṁ tasya yajñe mahātmanaḥ 14096015c paśyatāṁ cāpi nas tatra nakulo ’ntarhitas tadā