% Mahābhārata: Śāntiparvan % Last updated: Wed Jun 16 2021 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 12001001 vaiśaṁpāyana uvāca 12001001a kr̥todakās te suhr̥dāṁ sarveṣāṁ pāṇḍunandanāḥ 12001001c viduro dhr̥tarāṣṭraś ca sarvāś ca bharatastriyaḥ 12001002a tatra te sumahātmāno nyavasan kurunandanāḥ 12001002c śaucaṁ nivartayiṣyanto māsam ekaṁ bahiḥ purāt 12001003a kr̥todakaṁ tu rājānaṁ dharmātmānaṁ yudhiṣṭhiram 12001003c abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ 12001004a dvaipāyano nāradaś ca devalaś ca mahān r̥ṣiḥ 12001004c devasthānaś ca kaṇvaś ca teṣāṁ śiṣyāś ca sattamāḥ 12001005a anye ca vedavidvāṁsaḥ kr̥taprajñā dvijātayaḥ 12001005c gr̥hasthāḥ snātakāḥ sarve dadr̥śuḥ kurusattamam 12001006a abhigamya mahātmānaḥ pūjitāś ca yathāvidhi 12001006c āsaneṣu mahārheṣu viviśus te maharṣayaḥ 12001007a pratigr̥hya tataḥ pūjāṁ tatkālasadr̥śīṁ tadā 12001007c paryupāsan yathānyāyaṁ parivārya yudhiṣṭhiram 12001008a puṇye bhāgīrathītīre śokavyākulacetasam 12001008c āśvāsayanto rājānaṁ viprāḥ śatasahasraśaḥ 12001009a nāradas tv abravīt kāle dharmātmānaṁ yudhiṣṭhiram 12001009c vicārya munibhiḥ sārdhaṁ tatkālasadr̥śaṁ vacaḥ 12001010a bhavato bāhuvīryeṇa prasādān mādhavasya ca 12001010c jiteyam avaniḥ kr̥tsnā dharmeṇa ca yudhiṣṭhira 12001011a diṣṭyā muktāḥ stha saṁgrāmād asmāl lokabhayaṁkarāt 12001011c kṣatradharmarataś cāpi kaccin modasi pāṇḍava 12001012a kaccic ca nihatāmitraḥ prīṇāsi suhr̥do nr̥pa 12001012c kaccic chriyam imāṁ prāpya na tvāṁ śokaḥ prabādhate 12001013 yudhiṣṭhira uvāca 12001013a vijiteyaṁ mahī kr̥tsnā kr̥ṣṇabāhubalāśrayāt 12001013c brāhmaṇānāṁ prasādena bhīmārjunabalena ca 12001014a idaṁ tu me mahad duḥkhaṁ vartate hr̥di nityadā 12001014c kr̥tvā jñātikṣayam imaṁ mahāntaṁ lobhakāritam 12001015a saubhadraṁ draupadeyāṁś ca ghātayitvā priyān sutān 12001015c jayo ’yam ajayākāro bhagavan pratibhāti me 12001016a kiṁ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam 12001016c dvārakāvāsinī kr̥ṣṇam itaḥ pratigataṁ harim 12001017a draupadī hataputreyaṁ kr̥paṇā hatabāndhavā 12001017c asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām 12001018a idam anyac ca bhagavan yat tvāṁ vakṣyāmi nārada 12001018c mantrasaṁvaraṇenāsmi kuntyā duḥkhena yojitaḥ 12001019a yo ’sau nāgāyutabalo loke ’pratiratho raṇe 12001019c siṁhakhelagatir dhīmān ghr̥ṇī dānto yatavrataḥ 12001020a āśrayo dhārtarāṣṭrāṇāṁ mānī tīkṣṇaparākramaḥ 12001020c amarṣī nityasaṁrambhī kṣeptāsmākaṁ raṇe raṇe 12001021a śīghrāstraś citrayodhī ca kr̥tī cādbhutavikramaḥ 12001021c gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṁ ca sodaraḥ 12001022a toyakarmaṇi yaṁ kuntī kathayām āsa sūryajam 12001022c putraṁ sarvaguṇopetam avakīrṇaṁ jale purā 12001023a yaṁ sūtaputraṁ loko ’yaṁ rādheyaṁ cāpy amanyata 12001023c sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṁ ca mātr̥jaḥ 12001024a ajānatā mayā saṁkhye rājyalubdhena ghātitaḥ 12001024c tan me dahati gātrāṇi tūlarāśim ivānalaḥ 12001025a na hi taṁ veda pārtho ’pi bhrātaraṁ śvetavāhanaḥ 12001025c nāhaṁ na bhīmo na yamau sa tv asmān veda suvrataḥ 12001026a gatā kila pr̥thā tasya sakāśam iti naḥ śrutam 12001026c asmākaṁ śamakāmā vai tvaṁ ca putro mamety atha 12001027a pr̥thāyā na kr̥taḥ kāmas tena cāpi mahātmanā 12001027c atipaścād idaṁ mātary avocad iti naḥ śrutam 12001028a na hi śakṣyāmy ahaṁ tyaktuṁ nr̥paṁ duryodhanaṁ raṇe 12001028c anāryaṁ ca nr̥śaṁsaṁ ca kr̥taghnaṁ ca hi me bhavet 12001029a yudhiṣṭhireṇa saṁdhiṁ ca yadi kuryāṁ mate tava 12001029c bhīto raṇe śvetavāhād iti māṁ maṁsyate janaḥ 12001030a so ’haṁ nirjitya samare vijayaṁ sahakeśavam 12001030c saṁdhāsye dharmaputreṇa paścād iti ca so ’bravīt 12001031a tam avocat kila pr̥thā punaḥ pr̥thulavakṣasam 12001031c caturṇām abhayaṁ dehi kāmaṁ yudhyasva phalgunam 12001032a so ’bravīn mātaraṁ dhīmān vepamānaḥ kr̥tāñjaliḥ 12001032c prāptān viṣahyāṁś caturo na haniṣyāmi te sutān 12001033a pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam 12001033c sakarṇā vā hate pārthe sārjunā vā hate mayi 12001034a taṁ putragr̥ddhinī bhūyo mātā putram athābravīt 12001034c bhrātr̥̄ṇāṁ svasti kurvīthā yeṣāṁ svasti cikīrṣasi 12001035a tam evam uktvā tu pr̥thā visr̥jyopayayau gr̥hān 12001035c so ’rjunena hato vīro bhrātā bhrātrā sahodaraḥ 12001036a na caiva vivr̥to mantraḥ pr̥thāyās tasya vā mune 12001036c atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ 12001037a ahaṁ tv ajñāsiṣaṁ paścāt svasodaryaṁ dvijottama 12001037c pūrvajaṁ bhrātaraṁ karṇaṁ pr̥thāyā vacanāt prabho 12001038a tena me dūyate ’tīva hr̥dayaṁ bhrātr̥ghātinaḥ 12001038c karṇārjunasahāyo ’haṁ jayeyam api vāsavam 12001039a sabhāyāṁ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ 12001039c sahasotpatitaḥ krodhaḥ karṇaṁ dr̥ṣṭvā praśāmyati 12001040a yadā hy asya giro rūkṣāḥ śr̥ṇomi kaṭukodayāḥ 12001040c sabhāyāṁ gadato dyūte duryodhanahitaiṣiṇaḥ 12001041a tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha 12001041c kuntyā hi sadr̥śau pādau karṇasyeti matir mama 12001042a sādr̥śyahetum anvicchan pr̥thāyās tava caiva ha 12001042c kāraṇaṁ nādhigacchāmi kathaṁ cid api cintayan 12001043a kathaṁ nu tasya saṁgrāme pr̥thivī cakram agrasat 12001043c kathaṁ ca śapto bhrātā me tat tvaṁ vaktum ihārhasi 12001044a śrotum icchāmi bhagavaṁs tvattaḥ sarvaṁ yathātatham 12001044c bhavān hi sarvavid vidvām̐l loke veda kr̥tākr̥tam 12002001 vaiśaṁpāyana uvāca 12002001a sa evam uktas tu munir nārado vadatāṁ varaḥ 12002001c kathayām āsa tat sarvaṁ yathā śaptaḥ sa sūtajaḥ 12002002a evam etan mahābāho yathā vadasi bhārata 12002002c na karṇārjunayoḥ kiṁ cid aviṣahyaṁ bhaved raṇe 12002003a guhyam etat tu devānāṁ kathayiṣyāmi te nr̥pa 12002003c tan nibodha mahārāja yathā vr̥ttam idaṁ purā 12002004a kṣatraṁ svargaṁ kathaṁ gacchec chastrapūtam iti prabho 12002004c saṁgharṣajananas tasmāt kanyāgarbho vinirmitaḥ 12002005a sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ 12002005c cakārāṅgirasāṁ śreṣṭhe dhanurvedaṁ gurau tava 12002006a sa balaṁ bhīmasenasya phalgunasya ca lāghavam 12002006c buddhiṁ ca tava rājendra yamayor vinayaṁ tathā 12002007a sakhyaṁ ca vāsudevena bālye gāṇḍīvadhanvanaḥ 12002007c prajānām anurāgaṁ ca cintayāno vyadahyata 12002008a sa sakhyam agamad bālye rājñā duryodhanena vai 12002008c yuṣmābhir nityasaṁdviṣṭo daivāc cāpi svabhāvataḥ 12002009a vidyādhikam athālakṣya dhanurvede dhanaṁjayam 12002009c droṇaṁ rahasy upāgamya karṇo vacanam abravīt 12002010a brahmāstraṁ vettum icchāmi sarahasyanivartanam 12002010c arjunena samo yuddhe bhaveyam iti me matiḥ 12002011a samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam 12002011c tvatprasādān na māṁ brūyur akr̥tāstraṁ vicakṣaṇāḥ 12002012a droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṁ prati 12002012c daurātmyaṁ cāpi karṇasya viditvā tam uvāca ha 12002013a brahmāstraṁ brāhmaṇo vidyād yathāvac caritavrataḥ 12002013c kṣatriyo vā tapasvī yo nānyo vidyāt kathaṁ cana 12002014a ity ukto ’ṅgirasāṁ śreṣṭham āmantrya pratipūjya ca 12002014c jagāma sahasā rāmaṁ mahendraṁ parvataṁ prati 12002015a sa tu rāmam upāgamya śirasābhipraṇamya ca 12002015c brāhmaṇo bhārgavo ’smīti gauraveṇābhyagacchata 12002016a rāmas taṁ pratijagrāha pr̥ṣṭvā gotrādi sarvaśaḥ 12002016c uṣyatāṁ svāgataṁ ceti prītimāṁś cābhavad bhr̥śam 12002017a tatra karṇasya vasato mahendre parvatottame 12002017c gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ 12002018a sa tatreṣv astram akarod bhr̥guśreṣṭhād yathāvidhi 12002018c priyaś cābhavad atyarthaṁ devagandharvarakṣasām 12002019a sa kadā cit samudrānte vicarann āśramāntike 12002019c ekaḥ khaḍgadhanuṣpāṇiḥ paricakrāma sūtajaḥ 12002020a so ’gnihotraprasaktasya kasya cid brahmavādinaḥ 12002020c jaghānājñānataḥ pārtha homadhenuṁ yadr̥cchayā 12002021a tad ajñānakr̥taṁ matvā brāhmaṇāya nyavedayat 12002021c karṇaḥ prasādayaṁś cainam idam ity abravīd vacaḥ 12002022a abuddhipūrvaṁ bhagavan dhenur eṣā hatā tava 12002022c mayā tatra prasādaṁ me kuruṣveti punaḥ punaḥ 12002023a taṁ sa vipro ’bravīt kruddho vācā nirbhartsayann iva 12002023c durācāra vadhārhas tvaṁ phalaṁ prāpnuhi durmate 12002024a yena vispardhase nityaṁ yadarthaṁ ghaṭase ’niśam 12002024c yudhyatas tena te pāpa bhūmiś cakraṁ grasiṣyati 12002025a tataś cakre mahīgraste mūrdhānaṁ te vicetasaḥ 12002025c pātayiṣyati vikramya śatrur gaccha narādhama 12002026a yatheyaṁ gaur hatā mūḍha pramattena tvayā mama 12002026c pramattasyaivam evānyaḥ śiras te pātayiṣyati 12002027a tataḥ prasādayām āsa punas taṁ dvijasattamam 12002027c gobhir dhanaiś ca ratnaiś ca sa cainaṁ punar abravīt 12002028a nedaṁ madvyāhr̥taṁ kuryāt sarvaloko ’pi vai mr̥ṣā 12002028c gaccha vā tiṣṭha vā yad vā kāryaṁ te tat samācara 12002029a ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ 12002029c rāmam abhyāgamad bhītas tad eva manasā smaran 12003001 nārada uvāca 12003001a karṇasya bāhuvīryeṇa praśrayeṇa damena ca 12003001c tutoṣa bhr̥guśārdūlo guruśuśrūṣayā tathā 12003002a tasmai sa vidhivat kr̥tsnaṁ brahmāstraṁ sanivartanam 12003002c provācākhilam avyagraṁ tapasvī sutapasvine 12003003a viditāstras tataḥ karṇo ramamāṇo ’’śrame bhr̥goḥ 12003003c cakāra vai dhanurvede yatnam adbhutavikramaḥ 12003004a tataḥ kadā cid rāmas tu carann āśramam antikāt 12003004c karṇena sahito dhīmān upavāsena karśitaḥ 12003005a suṣvāpa jāmadagnyo vai visrambhotpannasauhr̥daḥ 12003005c karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ 12003006a atha kr̥miḥ śleṣmamayo māṁsaśoṇitabhojanaḥ 12003006c dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat 12003007a sa tasyorum athāsādya bibheda rudhirāśanaḥ 12003007c na cainam aśakat kṣeptuṁ hantuṁ vāpi guror bhayāt 12003008a saṁdaśyamāno ’pi tathā kr̥miṇā tena bhārata 12003008c guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ 12003009a karṇas tu vedanāṁ dhairyād asahyāṁ vinigr̥hya tām 12003009c akampann avyathaṁś caiva dhārayām āsa bhārgavam 12003010a yadā tu rudhireṇāṅge parispr̥ṣṭo bhr̥gūdvahaḥ 12003010c tadābudhyata tejasvī saṁtaptaś cedam abravīt 12003011a aho ’smy aśucitāṁ prāptaḥ kim idaṁ kriyate tvayā 12003011c kathayasva bhayaṁ tyaktvā yāthātathyam idaṁ mama 12003012a tasya karṇas tadācaṣṭa kr̥miṇā paribhakṣaṇam 12003012c dadarśa rāmas taṁ cāpi kr̥miṁ sūkarasaṁnibham 12003013a aṣṭapādaṁ tīkṣṇadaṁṣṭraṁ sūcībhir iva saṁvr̥tam 12003013c romabhiḥ saṁniruddhāṅgam alarkaṁ nāma nāmataḥ 12003014a sa dr̥ṣṭamātro rāmeṇa kr̥miḥ prāṇān avāsr̥jat 12003014c tasminn evāsr̥ksaṁklinne tad adbhutam ivābhavat 12003015a tato ’ntarikṣe dadr̥śe viśvarūpaḥ karālavān 12003015c rākṣaso lohitagrīvaḥ kr̥ṣṇāṅgo meghavāhanaḥ 12003016a sa rāmaṁ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ 12003016c svasti te bhr̥guśārdūla gamiṣyāmi yathāgatam 12003017a mokṣito narakād asmi bhavatā munisattama 12003017c bhadraṁ ca te ’stu nandiś ca priyaṁ me bhavatā kr̥tam 12003018a tam uvāca mahābāhur jāmadagnyaḥ pratāpavān 12003018c kas tvaṁ kasmāc ca narakaṁ pratipanno bravīhi tat 12003019a so ’bravīd aham āsaṁ prāg gr̥tso nāma mahāsuraḥ 12003019c purā devayuge tāta bhr̥gos tulyavayā iva 12003020a so ’haṁ bhr̥goḥ sudayitāṁ bhāryām apaharaṁ balāt 12003020c maharṣer abhiśāpena kr̥mibhūto ’pataṁ bhuvi 12003021a abravīt tu sa māṁ krodhāt tava pūrvapitāmahaḥ 12003021c mūtraśleṣmāśanaḥ pāpa nirayaṁ pratipatsyase 12003022a śāpasyānto bhaved brahmann ity evaṁ tam athābruvam 12003022c bhavitā bhārgave rāma iti mām abravīd bhr̥guḥ 12003023a so ’ham etāṁ gatiṁ prāpto yathā nakuśalaṁ tathā 12003023c tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ 12003024a evam uktvā namaskr̥tya yayau rāmaṁ mahāsuraḥ 12003024c rāmaḥ karṇaṁ tu sakrodham idaṁ vacanam abravīt 12003025a atiduḥkham idaṁ mūḍha na jātu brāhmaṇaḥ sahet 12003025c kṣatriyasyaiva te dhairyaṁ kāmayā satyam ucyatām 12003026a tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan 12003026c brahmakṣatrāntare sūtaṁ jātaṁ māṁ viddhi bhārgava 12003027a rādheyaḥ karṇa iti māṁ pravadanti janā bhuvi 12003027c prasādaṁ kuru me brahmann astralubdhasya bhārgava 12003028a pitā gurur na saṁdeho vedavidyāpradaḥ prabhuḥ 12003028c ato bhārgava ity uktaṁ mayā gotraṁ tavāntike 12003029a tam uvāca bhr̥guśreṣṭhaḥ saroṣaḥ prahasann iva 12003029c bhūmau nipatitaṁ dīnaṁ vepamānaṁ kr̥tāñjalim 12003030a yasmān mithyopacarito astralobhād iha tvayā 12003030c tasmād etad dhi te mūḍha brahmāstraṁ pratibhāsyati 12003031a anyatra vadhakālāt te sadr̥śena sameyuṣaḥ 12003031c abrāhmaṇe na hi brahma dhruvaṁ tiṣṭhet kadā cana 12003032a gacchedānīṁ na te sthānam anr̥tasyeha vidyate 12003032c na tvayā sadr̥śo yuddhe bhavitā kṣatriyo bhuvi 12003033a evam uktas tu rāmeṇa nyāyenopajagāma saḥ 12003033c duryodhanam upāgamya kr̥tāstro ’smīti cābravīt 12004001 nārada uvāca 12004001a karṇas tu samavāpyaitad astraṁ bhārgavanandanāt 12004001c duryodhanena sahito mumude bharatarṣabha 12004002a tataḥ kadā cid rājānaḥ samājagmuḥ svayaṁvare 12004002c kaliṅgaviṣaye rājan rājñaś citrāṅgadasya ca 12004003a śrīmadrājapuraṁ nāma nagaraṁ tatra bhārata 12004003c rājānaḥ śataśas tatra kanyārthaṁ samupāgaman 12004004a śrutvā duryodhanas tatra sametān sarvapārthivān 12004004c rathena kāñcanāṅgena karṇena sahito yayau 12004005a tataḥ svayaṁvare tasmin saṁpravr̥tte mahotsave 12004005c samāpetur nr̥patayaḥ kanyārthe nr̥pasattama 12004006a śiśupālo jarāsaṁdho bhīṣmako vakra eva ca 12004006c kapotaromā nīlaś ca rukmī ca dr̥ḍhavikramaḥ 12004007a sr̥gālaś ca mahārāja strīrājyādhipatiś ca yaḥ 12004007c aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ 12004008a ete cānye ca bahavo dakṣiṇāṁ diśam āśritāḥ 12004008c mlecchācāryāś ca rājānaḥ prācyodīcyāś ca bhārata 12004009a kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ 12004009c sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ 12004010a tataḥ samupaviṣṭeṣu teṣu rājasu bhārata 12004010c viveśa raṅgaṁ sā kanyā dhātrīvarṣadharānvitā 12004011a tataḥ saṁśrāvyamāṇeṣu rājñāṁ nāmasu bhārata 12004011c atyakrāmad dhārtarāṣṭraṁ sā kanyā varavarṇinī 12004012a duryodhanas tu kauravyo nāmarṣayata laṅghanam 12004012c pratyaṣedhac ca tāṁ kanyām asatkr̥tya narādhipān 12004013a sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ 12004013c ratham āropya tāṁ kanyām ājuhāva narādhipān 12004014a tam anvayād rathī khaḍgī bhaddhagodhāṅgulitravān 12004014c karṇaḥ śastrabhr̥tāṁ śreṣṭhaḥ pr̥ṣṭhataḥ puruṣarṣabha 12004015a tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira 12004015c saṁnahyatāṁ tanutrāṇi rathān yojayatām api 12004016a te ’bhyadhāvanta saṁkruddhāḥ karṇaduryodhanāv ubhau 12004016c śaravarṣāṇi muñcanto meghāḥ parvatayor iva 12004017a karṇas teṣām āpatatām ekaikena kṣureṇa ha 12004017c dhanūṁṣi saśarāvāpāny apātayata bhūtale 12004018a tato vidhanuṣaḥ kāṁś cit kāṁś cid udyatakārmukān 12004018c kāṁś cid udvahato bāṇān rathaśaktigadās tathā 12004019a lāghavād ākulīkr̥tya karṇaḥ praharatāṁ varaḥ 12004019c hatasūtāṁś ca bhūyiṣṭhān avajigye narādhipān 12004020a te svayaṁ tvarayanto ’śvān yāhi yāhīti vādinaḥ 12004020c vyapeyus te raṇaṁ hitvā rājāno bhagnamānasāḥ 12004021a duryodhanas tu karṇena pālyamāno ’bhyayāt tadā 12004021c hr̥ṣṭaḥ kanyām upādāya nagaraṁ nāgasāhvayam 12005001 nārada uvāca 12005001a āviṣkr̥tabalaṁ karṇaṁ jñātvā rājā tu māgadhaḥ 12005001c āhvayad dvairathenājau jarāsaṁdho mahīpatiḥ 12005002a tayoḥ samabhavad yuddhaṁ divyāstraviduṣor dvayoḥ 12005002c yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ 12005003a kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṁ gatau 12005003c bāhubhiḥ samasajjetām ubhāv api balānvitau 12005004a bāhukaṇṭakayuddhena tasya karṇo ’tha yudhyataḥ 12005004c bibheda saṁdhiṁ dehasya jarayā śleṣitasya ha 12005005a sa vikāraṁ śarīrasya dr̥ṣṭvā nr̥patir ātmanaḥ 12005005c prīto ’smīty abravīt karṇaṁ vairam utsr̥jya bhārata 12005006a prītyā dadau sa karṇāya mālinīṁ nagarīm atha 12005006c aṅgeṣu naraśārdūla sa rājāsīt sapatnajit 12005007a pālayām āsa campāṁ tu karṇaḥ parabalārdanaḥ 12005007c duryodhanasyānumate tavāpi viditaṁ tathā 12005008a evaṁ śastrapratāpena prathitaḥ so ’bhavat kṣitau 12005008c tvaddhitārthaṁ surendreṇa bhikṣito varmakuṇḍale 12005009a sa divye sahaje prādāt kuṇḍale paramārcite 12005009c sahajaṁ kavacaṁ caiva mohito devamāyayā 12005010a vimuktaḥ kuṇḍalābhyāṁ ca sahajena ca varmaṇā 12005010c nihato vijayenājau vāsudevasya paśyataḥ 12005011a brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ 12005011c kuntyāś ca varadānena māyayā ca śatakratoḥ 12005012a bhīṣmāvamānāt saṁkhyāyāṁ rathānām ardhakīrtanāt 12005012c śalyāt tejovadhāc cāpi vāsudevanayena ca 12005013a rudrasya devarājasya yamasya varuṇasya ca 12005013c kuberadroṇayoś caiva kr̥pasya ca mahātmanaḥ 12005014a astrāṇi divyāny ādāya yudhi gāṇḍīvadhanvanā 12005014c hato vaikartanaḥ karṇo divākarasamadyutiḥ 12005015a evaṁ śaptas tava bhrātā bahubhiś cāpi vañcitaḥ 12005015c na śocyaḥ sa naravyāghro yuddhe hi nidhanaṁ gataḥ 12006001 vaiśaṁpāyana uvāca 12006001a etāvad uktvā devarṣir virarāma sa nāradaḥ 12006001c yudhiṣṭhiras tu rājarṣir dadhyau śokapariplutaḥ 12006002a taṁ dīnamanasaṁ vīram adhovadanam āturam 12006002c niḥśvasantaṁ yathā nāgaṁ paryaśrunayanaṁ tathā 12006003a kuntī śokaparītāṅgī duḥkhopahatacetanā 12006003c abravīn madhurābhāṣā kāle vacanam arthavat 12006004a yudhiṣṭhira mahābāho nainaṁ śocitum arhasi 12006004c jahi śokaṁ mahāprājña śr̥ṇu cedaṁ vaco mama 12006005a yatitaḥ sa mayā pūrvaṁ bhrātryaṁ jñāpayituṁ tava 12006005c bhāskareṇa ca devena pitrā dharmabhr̥tāṁ vara 12006006a yad vācyaṁ hitakāmena suhr̥dā bhūtim icchatā 12006006c tathā divākareṇoktaḥ svapnānte mama cāgrataḥ 12006007a na cainam aśakad bhānur ahaṁ vā snehakāraṇaiḥ 12006007c purā pratyanunetuṁ vā netuṁ vāpy ekatāṁ tvayā 12006008a tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ 12006008c pratīpakārī yuṣmākam iti copekṣito mayā 12006009a ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ 12006009c uvāca vākyaṁ dharmātmā śokavyākulacetanaḥ 12006010a bhavatyā gūḍhamantratvāt pīḍito ’smīty uvāca tām 12006010c śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ 12006010e na guhyaṁ dhārayiṣyantīty atiduḥkhasamanvitaḥ 12006011a sa rājā putrapautrāṇāṁ saṁbandhisuhr̥dāṁ tathā 12006011c smarann udvignahr̥dayo babhūvāsvasthacetanaḥ 12006012a tataḥ śokaparītātmā sadhūma iva pāvakaḥ 12006012c nirvedam akarod dhīmān rājā saṁtāpapīḍitaḥ 12007001 vaiśaṁpāyana uvāca 12007001a yudhiṣṭhiras tu dharmātmā śokavyākulacetanaḥ 12007001c śuśoca duḥkhasaṁtaptaḥ smr̥tvā karṇaṁ mahāratham 12007002a āviṣṭo duḥkhaśokābhyāṁ niḥśvasaṁś ca punaḥ punaḥ 12007002c dr̥ṣṭvārjunam uvācedaṁ vacanaṁ śokakarśitaḥ 12007003a yad bhaikṣam ācariṣyāma vr̥ṣṇyandhakapure vayam 12007003c jñātīn niṣpuruṣān kr̥tvā nemāṁ prāpsyāma durgatim 12007004a amitrā naḥ samr̥ddhārthā vr̥ttārthāḥ kuravaḥ kila 12007004c ātmānam ātmanā hatvā kiṁ dharmaphalam āpnumaḥ 12007005a dhig astu kṣātram ācāraṁ dhig astu balam aurasam 12007005c dhig astv amarṣaṁ yenemām āpadaṁ gamitā vayam 12007006a sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ 12007006c ahiṁsā satyavacanaṁ nityāni vanacāriṇām 12007007a vayaṁ tu lobhān mohāc ca stambhaṁ mānaṁ ca saṁśritāḥ 12007007c imām avasthām āpannā rājyaleśabubhukṣayā 12007008a trailokyasyāpi rājyena nāsmān kaś cit praharṣayet 12007008c bāndhavān nihatān dr̥ṣṭvā pr̥thivyām āmiṣaiṣiṇaḥ 12007009a te vayaṁ pr̥thivīhetor avadhyān pr̥thivīsamān 12007009c saṁparityajya jīvāmo hīnārthā hatabāndhavāḥ 12007010a āmiṣe gr̥dhyamānānām aśunāṁ naḥ śunām iva 12007010c āmiṣaṁ caiva no naṣṭam āmiṣasya ca bhojinaḥ 12007011a na pr̥thivyā sakalayā na suvarṇasya rāśibhiḥ 12007011c na gavāśvena sarveṇa te tyājyā ya ime hatāḥ 12007012a saṁyuktāḥ kāmamanyubhyāṁ krodhāmarṣasamanvitāḥ 12007012c mr̥tyuyānaṁ samāruhya gatā vaivasvatakṣayam 12007013a bahu kalyāṇam icchanta īhante pitaraḥ sutān 12007013c tapasā brahmacaryeṇa vandanena titikṣayā 12007014a upavāsais tathejyābhir vratakautukamaṅgalaiḥ 12007014c labhante mātaro garbhāṁs tān māsān daśa bibhrati 12007015a yadi svasti prajāyante jātā jīvanti vā yadi 12007015c saṁbhāvitā jātabalās te dadyur yadi naḥ sukham 12007015e iha cāmutra caiveti kr̥paṇāḥ phalahetukāḥ 12007016a tāsām ayaṁ samārambho nivr̥ttaḥ kevalo ’phalaḥ 12007016c yad āsāṁ nihatāḥ putrā yuvāno mr̥ṣṭakuṇḍalāḥ 12007017a abhuktvā pārthivān bhogān r̥ṇāny anavadāya ca 12007017c pitr̥bhyo devatābhyaś ca gatā vaivasvatakṣayam 12007018a yadaiṣām aṅga pitarau jātau kāmamayāv iva 12007018c saṁjātabalarūpeṣu tadaiva nihatā nr̥pāḥ 12007019a saṁyuktāḥ kāmamanyubhyāṁ krodhaharṣāsamañjasāḥ 12007019c na te janmaphalaṁ kiṁ cid bhoktāro jātu karhi cit 12007020a pāñcālānāṁ kurūṇāṁ ca hatā eva hi ye ’hatāḥ 12007020c te vayaṁ tv adhamām̐l lokān prapadyema svakarmabhiḥ 12007021a vayam evāsya lokasya vināśe kāraṇaṁ smr̥tāḥ 12007021c dhr̥tarāṣṭrasya putreṇa nikr̥tyā pratyapatsmahi 12007022a sadaiva nikr̥tiprajño dveṣṭā māyopajīvanaḥ 12007022c mithyāvr̥ttaḥ sa satatam asmāsv anapakāriṣu 12007023a aṁśakāmā vayaṁ te ca na cāsmābhir na tair jitam 12007023c na tair bhukteyam avanir na nāryo gītavāditam 12007024a nāmātyasamitau kathyaṁ na ca śrutavatāṁ śrutam 12007024c na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ 12007025a r̥ddhim asmāsu tāṁ dr̥ṣṭvā vivarṇo hariṇaḥ kr̥śaḥ 12007025c dhr̥tarāṣṭrasya nr̥pateḥ saubalena niveditaḥ 12007026a taṁ pitā putragr̥ddhitvād anumene ’naye sthitam 12007026c anavekṣyaiva pitaraṁ gāṅgeyaṁ viduraṁ tathā 12007026e asaṁśayaṁ dhr̥tarāṣṭro yathaivāhaṁ tathā gataḥ 12007027a aniyamyāśuciṁ lubdhaṁ putraṁ kāmavaśānugam 12007027c patito yaśaso dīptād ghātayitvā sahodarān 12007028a imau vr̥ddhau ca śokāgnau prakṣipya sa suyodhanaḥ 12007028c asmatpradveṣasaṁyuktaḥ pāpabuddhiḥ sadaiva hi 12007029a ko hi bandhuḥ kulīnaḥ saṁs tathā brūyāt suhr̥jjane 12007029c yathāsāv uktavān kṣudro yuyutsur vr̥ṣṇisaṁnidhau 12007030a ātmano hi vayaṁ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ 12007030c pradahanto diśaḥ sarvās tejasā bhāskarā iva 12007031a so ’smākaṁ vairapuruṣo durmantripragrahaṁ gataḥ 12007031c duryodhanakr̥te hy etat kulaṁ no vinipātitam 12007031e avadhyānāṁ vadhaṁ kr̥tvā loke prāptāḥ sma vācyatām 12007032a kulasyāsyāntakaraṇaṁ durmatiṁ pāpakāriṇam 12007032c rājā rāṣṭreśvaraṁ kr̥tvā dhr̥tarāṣṭro ’dya śocati 12007033a hatāḥ śūrāḥ kr̥taṁ pāpaṁ viṣayaḥ svo vināśitaḥ 12007033c hatvā no vigato manyuḥ śoko māṁ rundhayaty ayam 12007034a dhanaṁjaya kr̥taṁ pāpaṁ kalyāṇenopahanyate 12007034c tyāgavāṁś ca punaḥ pāpaṁ nālaṁ kartum iti śrutiḥ 12007035a tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā 12007035c prāptavartmā kr̥tamatir brahma saṁpadyate tadā 12007036a sa dhanaṁjaya nirdvaṁdvo munir jñānasamanvitaḥ 12007036c vanam āmantrya vaḥ sarvān gamiṣyāmi paraṁtapa 12007037a na hi kr̥tsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ 12007037c parigrahavatā tan me pratyakṣam arisūdana 12007038a mayā nisr̥ṣṭaṁ pāpaṁ hi parigraham abhīpsatā 12007038c janmakṣayanimittaṁ ca śakyaṁ prāptum iti śrutiḥ 12007039a sa parigraham utsr̥jya kr̥tsnaṁ rājyaṁ tathaiva ca 12007039c gamiṣyāmi vinirmukto viśoko vijvaras tathā 12007040a praśādhi tvam imām urvīṁ kṣemāṁ nihatakaṇṭakām 12007040c na mamārtho ’sti rājyena na bhogair vā kurūttama 12007041a etāvad uktvā vacanaṁ dharmarājo yudhiṣṭhiraḥ 12007041c vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata 12008001 vaiśaṁpāyana uvāca 12008001a athārjuna uvācedam adhikṣipta ivākṣamī 12008001c abhinītataraṁ vākyaṁ dr̥ḍhavādaparākramaḥ 12008002a darśayann aindrir ātmānam ugram ugraparākramaḥ 12008002c smayamāno mahātejāḥ sr̥kkiṇī saṁlihan muhuḥ 12008003a aho duḥkham aho kr̥cchram aho vaiklavyam uttamam 12008003c yat kr̥tvāmānuṣaṁ karma tyajethāḥ śriyam uttamām 12008004a śatrūn hatvā mahīṁ labdhvā svadharmeṇopapāditām 12008004c hatāmitraḥ kathaṁ sarvaṁ tyajethā buddhilāghavāt 12008005a klībasya hi kuto rājyaṁ dīrghasūtrasya vā punaḥ 12008005c kimarthaṁ ca mahīpālān avadhīḥ krodhamūrchitaḥ 12008006a yo hy ājijīviṣed bhaikṣyaṁ karmaṇā naiva kena cit 12008006c samārambhān bubhūṣeta hatasvastir akiṁcanaḥ 12008006e sarvalokeṣu vikhyāto na putrapaśusaṁhitaḥ 12008007a kāpālīṁ nr̥pa pāpiṣṭhāṁ vr̥ttim āsthāya jīvataḥ 12008007c saṁtyajya rājyam r̥ddhaṁ te loko ’yaṁ kiṁ vadiṣyati 12008008a sarvārambhān samutsr̥jya hatasvastir akiṁcanaḥ 12008008c kasmād āśaṁsase bhaikṣyaṁ cartuṁ prākr̥tavat prabho 12008009a asmin rājakule jāto jitvā kr̥tsnāṁ vasuṁdharām 12008009c dharmārthāv akhilau hitvā vanaṁ mauḍhyāt pratiṣṭhase 12008010a yadīmāni havīṁṣīha vimathiṣyanty asādhavaḥ 12008010c bhavatā viprahīṇāni prāptaṁ tvām eva kilbiṣam 12008011a ākiṁcanyam anāśāsyam iti vai nahuṣo ’bravīt 12008011c kr̥tyā nr̥śaṁsā hy adhane dhig astv adhanatām iha 12008012a aśvastanam r̥ṣīṇāṁ hi vidyate veda tad bhavān 12008012c yaṁ tv imaṁ dharmam ity āhur dhanād eṣa pravartate 12008013a dharmaṁ saṁharate tasya dhanaṁ harati yasya yaḥ 12008013c hriyamāṇe dhane rājan vayaṁ kasya kṣamemahi 12008014a abhiśastavat prapaśyanti daridraṁ pārśvataḥ sthitam 12008014c dāridryaṁ pātakaṁ loke kas tac chaṁsitum arhati 12008015a patitaḥ śocyate rājan nirdhanaś cāpi śocyate 12008015c viśeṣaṁ nādhigacchāmi patitasyādhanasya ca 12008016a arthebhyo hi vivr̥ddhebhyaḥ saṁbhr̥tebhyas tatas tataḥ 12008016c kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ 12008017a arthād dharmaś ca kāmaś ca svargaś caiva narādhipa 12008017c prāṇayātrā hi lokasya vinārthaṁ na prasidhyati 12008018a arthena hi vihīnasya puruṣasyālpamedhasaḥ 12008018c vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā 12008019a yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ 12008019c yasyārthāḥ sa pumām̐l loke yasyārthāḥ sa ca paṇḍitaḥ 12008020a adhanenārthakāmena nārthaḥ śakyo vivitsatā 12008020c arthair arthā nibadhyante gajair iva mahāgajāḥ 12008021a dharmaḥ kāmaś ca svargaś ca harṣaḥ krodhaḥ śrutaṁ damaḥ 12008021c arthād etāni sarvāṇi pravartante narādhipa 12008022a dhanāt kulaṁ prabhavati dhanād dharmaḥ pravartate 12008022c nādhanasyāsty ayaṁ loko na paraḥ puruṣottama 12008023a nādhano dharmakr̥tyāni yathāvad anutiṣṭhati 12008023c dhanād dhi dharmaḥ sravati śailād girinadī yathā 12008024a yaḥ kr̥śāśvaḥ kr̥śagavaḥ kr̥śabhr̥tyaḥ kr̥śātithiḥ 12008024c sa vai rājan kr̥śo nāma na śarīrakr̥śaḥ kr̥śaḥ 12008025a avekṣasva yathānyāyaṁ paśya devāsuraṁ yathā 12008025c rājan kim anyaj jñātīnāṁ vadhād r̥dhyanti devatāḥ 12008026a na ced dhartavyam anyasya kathaṁ tad dharmam ārabhet 12008026c etāvān eva vedeṣu niścayaḥ kavibhiḥ kr̥taḥ 12008027a adhyetavyā trayī vidyā bhavitavyaṁ vipaścitā 12008027c sarvathā dhanam āhāryaṁ yaṣṭavyaṁ cāpi yatnataḥ 12008028a drohād devair avāptāni divi sthānāni sarvaśaḥ 12008028c iti devā vyavasitā vedavādāś ca śāśvatāḥ 12008029a adhīyante tapasyanti yajante yājayanti ca 12008029c kr̥tsnaṁ tad eva ca śreyo yad apy ādadate ’nyataḥ 12008030a na paśyāmo ’napahr̥taṁ dhanaṁ kiṁ cit kva cid vayam 12008030c evam eva hi rājāno jayanti pr̥thivīm imām 12008031a jitvā mamatvaṁ bruvate putrā iva pitur dhane 12008031c rājarṣayo jitasvargā dharmo hy eṣāṁ nigadyate 12008032a yathaiva pūrṇād udadheḥ syandanty āpo diśo daśa 12008032c evaṁ rājakulād vittaṁ pr̥thivīṁ pratitiṣṭhati 12008033a āsīd iyaṁ dilīpasya nr̥gasya nahuṣasya ca 12008033c ambarīṣasya māndhātuḥ pr̥thivī sā tvayi sthitā 12008034a sa tvāṁ dravyamayo yajñaḥ saṁprāptaḥ sarvadakṣiṇaḥ 12008034c taṁ cen na yajase rājan prāptas tvaṁ devakilbiṣam 12008035a yeṣāṁ rājāśvamedhena yajate dakṣiṇāvatā 12008035c upetya tasyāvabhr̥thaṁ pūtāḥ sarve bhavanti te 12008036a viśvarūpo mahādevaḥ sarvamedhe mahāmakhe 12008036c juhāva sarvabhūtāni tathaivātmānam ātmanā 12008037a śāśvato ’yaṁ bhūtipatho nāsyāntam anuśuśruma 12008037c mahān dāśarathaḥ panthā mā rājan kāpathaṁ gamaḥ 12009001 yudhiṣṭhira uvāca 12009001a muhūrtaṁ tāvad ekāgro manaḥśrotre ’ntarātmani 12009001c dhārayitvāpi te śrutvā rocatāṁ vacanaṁ mama 12009002a sārthagamyam ahaṁ mārgaṁ na jātu tvatkr̥te punaḥ 12009002c gaccheyaṁ tad gamiṣyāmi hitvā grāmyasukhāny uta 12009003a kṣemyaś caikākinā gamyaḥ panthāḥ ko ’stīti pr̥ccha mām 12009003c atha vā necchasi praṣṭum apr̥cchann api me śr̥ṇu 12009004a hitvā grāmyasukhācāraṁ tapyamāno mahat tapaḥ 12009004c araṇye phalamūlāśī cariṣyāmi mr̥gaiḥ saha 12009005a juhvāno ’gniṁ yathākālam ubhau kālāv upaspr̥śan 12009005c kr̥śaḥ parimitāhāraś carmacīrajaṭādharaḥ 12009006a śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ 12009006c tapasā vidhidr̥ṣṭena śarīram upaśoṣayan 12009007a manaḥkarṇasukhā nityaṁ śr̥ṇvann uccāvacā giraḥ 12009007c muditānām araṇyeṣu vasatāṁ mr̥gapakṣiṇām 12009008a ājighran peśalān gandhān phullānāṁ vr̥kṣavīrudhām 12009008c nānārūpān vane paśyan ramaṇīyān vanaukasaḥ 12009009a vānaprasthajanasyāpi darśanaṁ kulavāsinaḥ 12009009c nāpriyāṇy ācariṣyāmi kiṁ punar grāmavāsinām 12009010a ekāntaśīlī vimr̥śan pakvāpakvena vartayan 12009010c pitr̥̄n devāṁś ca vanyena vāgbhir adbhiś ca tarpayan 12009011a evam āraṇyaśāstrāṇām ugram ugrataraṁ vidhim 12009011c sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam 12009012a atha vaiko ’ham ekāham ekaikasmin vanaspatau 12009012c caran bhaikṣyaṁ munir muṇḍaḥ kṣapayiṣye kalevaram 12009013a pāṁsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ 12009013c vr̥kṣamūlaniketo vā tyaktasarvapriyāpriyaḥ 12009014a na śocan na prahr̥ṣyaṁś ca tulyanindātmasaṁstutiḥ 12009014c nirāśīr nirmamo bhūtvā nirdvaṁdvo niṣparigrahaḥ 12009015a ātmārāmaḥ prasannātmā jaḍāndhabadhirākr̥tiḥ 12009015c akurvāṇaḥ paraiḥ kāṁ cit saṁvidaṁ jātu kena cit 12009016a jaṅgamājaṅgamān sarvān navihiṁsaṁś caturvidhān 12009016c prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhr̥taḥ prati 12009017a na cāpy avahasan kaṁ cin na kurvan bhrukuṭīṁ kva cit 12009017c prasannavadano nityaṁ sarvendriyasusaṁyataḥ 12009018a apr̥cchan kasya cin mārgaṁ vrajan yenaiva kena cit 12009018c na deśaṁ na diśaṁ kāṁ cid gantum icchan viśeṣataḥ 12009019a gamane nirapekṣaś ca paścād anavalokayan 12009019c r̥juḥ praṇihito gacchaṁs trasasthāvaravarjakaḥ 12009020a svabhāvas tu prayāty agre prabhavanty aśanāny api 12009020c dvaṁdvāni ca viruddhāni tāni sarvāṇy acintayan 12009021a alpaṁ vāsvādu vā bhojyaṁ pūrvālābhena jātu cit 12009021c anyeṣv api caram̐l lābham alābhe sapta pūrayan 12009022a vidhūme nyastamusale vyaṅgāre bhuktavaj jane 12009022c atītapātrasaṁcāre kāle vigatabhikṣuke 12009023a ekakālaṁ caran bhaikṣyaṁ gr̥he dve caiva pañca ca 12009023c spr̥hāpāśān vimucyāhaṁ cariṣyāmi mahīm imām 12009024a na jijīviṣuvat kiṁ cin na mumūrṣuvad ācaran 12009024c jīvitaṁ maraṇaṁ caiva nābhinandan na ca dviṣan 12009025a vāsyaikaṁ takṣato bāhuṁ candanenaikam ukṣataḥ 12009025c nākalyāṇaṁ na kalyāṇaṁ cintayann ubhayos tayoḥ 12009026a yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ 12009026c sarvās tāḥ samabhityajya nimeṣādivyavasthitaḥ 12009027a teṣu nityam asaktaś ca tyaktasarvendriyakriyaḥ 12009027c suparityaktasaṁkalpaḥ sunirṇiktātmakalmaṣaḥ 12009028a vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ 12009028c na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ 12009029a vītarāgaś carann evaṁ tuṣṭiṁ prāpsyāmi śāśvatīm 12009029c tr̥ṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ 12009030a kuśalākuśalāny eke kr̥tvā karmāṇi mānavāḥ 12009030c kāryakāraṇasaṁśliṣṭaṁ svajanaṁ nāma bibhrati 12009031a āyuṣo ’nte prahāyedaṁ kṣīṇaprāyaṁ kalevaram 12009031c pratigr̥hṇāti tat pāpaṁ kartuḥ karmaphalaṁ hi tat 12009032a evaṁ saṁsāracakre ’smin vyāviddhe rathacakravat 12009032c sameti bhūtagrāmo ’yaṁ bhūtagrāmeṇa kāryavān 12009033a janmamr̥tyujarāvyādhivedanābhir upadrutam 12009033c asāram imam asvantaṁ saṁsāraṁ tyajataḥ sukham 12009034a divaḥ patatsu deveṣu sthānebhyaś ca maharṣiṣu 12009034c ko hi nāma bhavenārthī bhavet kāraṇatattvavit 12009035a kr̥tvā hi vividhaṁ karma tat tad vividhalakṣaṇam 12009035c pārthivair nr̥patiḥ svalpaiḥ kāraṇair eva badhyate 12009036a tasmāt prajñāmr̥tam idaṁ cirān māṁ pratyupasthitam 12009036c tat prāpya prārthaye sthānam avyayaṁ śāśvataṁ dhruvam 12009037a etayā satataṁ vr̥ttyā carann evaṁprakārayā 12009037c dehaṁ saṁsthāpayiṣyāmi nirbhayaṁ mārgam āsthitaḥ 12010001 bhīma uvāca 12010001a śrotriyasyeva te rājan mandakasyāvipaścitaḥ 12010001c anuvākahatābuddhir naiṣā tattvārthadarśinī 12010002a ālasye kr̥tacittasya rājadharmānasūyataḥ 12010002c vināśe dhārtarāṣṭrāṇāṁ kiṁ phalaṁ bharatarṣabha 12010003a kṣamānukampā kāruṇyam ānr̥śaṁsyaṁ na vidyate 12010003c kṣātram ācarato mārgam api bandhos tvadantare 12010004a yadīmāṁ bhavato buddhiṁ vidyāma vayam īdr̥śīm 12010004c śastraṁ naiva grahīṣyāmo na vadhiṣyāma kaṁ cana 12010005a bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt 12010005c na cedaṁ dāruṇaṁ yuddham abhaviṣyan mahīkṣitām 12010006a prāṇasyānnam idaṁ sarvam iti vai kavayo viduḥ 12010006c sthāvaraṁ jaṅgamaṁ caiva sarvaṁ prāṇasya bhojanam 12010007a ādadānasya ced rājyaṁ ye ke cit paripanthinaḥ 12010007c hantavyās ta iti prājñāḥ kṣatradharmavido viduḥ 12010008a te sadoṣā hatāsmābhī rājyasya paripanthinaḥ 12010008c tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām 12010009a yathā hi puruṣaḥ khātvā kūpam aprāpya codakam 12010009c paṅkadigdho nivarteta karmedaṁ nas tathopamam 12010010a yathāruhya mahāvr̥kṣam apahr̥tya tato madhu 12010010c aprāśya nidhanaṁ gacchet karmedaṁ nas tathopamam 12010011a yathā mahāntam adhvānam āśayā puruṣaḥ patan 12010011c sa nirāśo nivarteta karmedaṁ nas tathopamam 12010012a yathā śatrūn ghātayitvā puruṣaḥ kurusattama 12010012c ātmānaṁ ghātayet paścāt karmedaṁ nas tathāvidham 12010013a yathānnaṁ kṣudhito labdhvā na bhuñjīta yadr̥cchayā 12010013c kāmī ca kāminīṁ labdhvā karmedaṁ nas tathāvidham 12010014a vayam evātra garhyā hi ye vayaṁ mandacetasaḥ 12010014c tvāṁ rājann anugacchāmo jyeṣṭho ’yam iti bhārata 12010015a vayaṁ hi bāhubalinaḥ kr̥tavidyā manasvinaḥ 12010015c klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā 12010016a agatīn kāgatīn asmān naṣṭārthān arthasiddhaye 12010016c kathaṁ vai nānupaśyeyur janāḥ paśyanti yādr̥śam 12010017a āpatkāle hi saṁnyāsaḥ kartavya iti śiṣyate 12010017c jarayābhiparītena śatrubhir vyaṁsitena ca 12010018a tasmād iha kr̥taprajñās tyāgaṁ na paricakṣate 12010018c dharmavyatikramaṁ cedaṁ manyante sūkṣmadarśinaḥ 12010019a kathaṁ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ 12010019c tad eva nindann āsīta śraddhā vānyatra gr̥hyate 12010020a śriyā vihīnair adhanair nāstikaiḥ saṁpravartitam 12010020c vedavādasya vijñānaṁ satyābhāsam ivānr̥tam 12010021a śakyaṁ tu mauṇḍyam āsthāya bibhratātmānam ātmanā 12010021c dharmacchadma samāsthāya āsituṁ na tu jīvitum 12010022a śakyaṁ punar araṇyeṣu sukham ekena jīvitum 12010022c abibhratā putrapautrān devarṣīn atithīn pitr̥̄n 12010023a neme mr̥gāḥ svargajito na varāhā na pakṣiṇaḥ 12010023c athaitena prakāreṇa puṇyam āhur na tāñ janāḥ 12010024a yadi saṁnyāsataḥ siddhiṁ rājan kaś cid avāpnuyāt 12010024c parvatāś ca drumāś caiva kṣipraṁ siddhim avāpnuyuḥ 12010025a ete hi nityasaṁnyāsā dr̥śyante nirupadravāḥ 12010025c aparigrahavantaś ca satataṁ cātmacāriṇaḥ 12010026a atha ced ātmabhāgyeṣu nānyeṣāṁ siddhim aśnute 12010026c tasmāt karmaiva kartavyaṁ nāsti siddhir akarmaṇaḥ 12010027a audakāḥ sr̥ṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ 12010027c yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate 12010028a avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpr̥taṁ jagat 12010028c tasmāt karmaiva kartavyaṁ nāsti siddhir akarmaṇaḥ 12011001 arjuna uvāca 12011001a atraivodāharantīmam itihāsaṁ purātanam 12011001c tāpasaiḥ saha saṁvādaṁ śakrasya bharatarṣabha 12011002a ke cid gr̥hān parityajya vanam abhyagaman dvijāḥ 12011002c ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ 12011003a dharmo ’yam iti manvānā brahmacarye vyavasthitāḥ 12011003c tyaktvā gr̥hān pitr̥̄ṁś caiva tān indro ’nvakr̥pāyata 12011004a tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ 12011004c suduṣkaraṁ manuṣyaiś ca yat kr̥taṁ vighasāśibhiḥ 12011005a puṇyaṁ ca bata karmaiṣāṁ praśastaṁ caiva jīvitam 12011005c saṁsiddhās te gatiṁ mukhyāṁ prāptā dharmaparāyaṇāḥ 12011006 r̥ṣaya ūcuḥ 12011006a aho batāyaṁ śakunir vighasāśān praśaṁsati 12011006c asmān nūnam ayaṁ śāsti vayaṁ ca vighasāśinaḥ 12011007 śakunir uvāca 12011007a nāhaṁ yuṣmān praśaṁsāmi paṅkadigdhān rajasvalān 12011007c ucchiṣṭabhojino mandān anye vai vighasāśinaḥ 12011008 r̥ṣaya ūcuḥ 12011008a idaṁ śreyaḥ param iti vayam evābhyupāsmahe 12011008c śakune brūhi yac chreyo bhr̥śaṁ vai śraddadhāma te 12011009 śakunir uvāca 12011009a yadi māṁ nābhiśaṅkadhvaṁ vibhajyātmānam ātmanā 12011009c tato ’haṁ vaḥ pravakṣyāmi yāthātathyaṁ hitaṁ vacaḥ 12011010 r̥ṣaya ūcuḥ 12011010a śr̥ṇumas te vacas tāta panthāno viditās tava 12011010c niyoge caiva dharmātman sthātum icchāma śādhi naḥ 12011011 śakunir uvāca 12011011a catuṣpadāṁ gauḥ pravarā lohānāṁ kāñcanaṁ varam 12011011c śabdānāṁ pravaro mantro brāhmaṇo dvipadāṁ varaḥ 12011012a mantro ’yaṁ jātakarmādi brāhmaṇasya vidhīyate 12011012c jīvato yo yathākālaṁ śmaśānanidhanād iti 12011013a karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ 12011013c atha sarvāṇi karmāṇi mantrasiddhāni cakṣate 12011014a āmnāyadr̥ḍhavādīni tathā siddhir iheṣyate 12011014c māsārdhamāsā r̥tava ādityaśaśitārakam 12011015a īhante sarvabhūtāni tad r̥taṁ karmasaṅginām 12011015c siddhikṣetram idaṁ puṇyam ayam evāśramo mahān 12011016a atha ye karma nindanto manuṣyāḥ kāpathaṁ gatāḥ 12011016c mūḍhānām arthahīnānāṁ teṣām enas tu vidyate 12011017a devavaṁśān pitr̥vaṁśān brahmavaṁśāṁś ca śāśvatān 12011017c saṁtyajya mūḍhā vartante tato yānty aśrutīpatham 12011018a etad vo ’stu tapo yuktaṁ dadānīty r̥ṣicoditam 12011018c tasmāt tad adhyavasatas tapasvi tapa ucyate 12011019a devavaṁśān pitr̥vaṁśān brahmavaṁśāṁś ca śāśvatān 12011019c saṁvibhajya guroś caryāṁ tad vai duṣkaram ucyate 12011020a devā vai duṣkaraṁ kr̥tvā vibhūtiṁ paramāṁ gatāḥ 12011020c tasmād gārhasthyam udvoḍhuṁ duṣkaraṁ prabravīmi vaḥ 12011021a tapaḥ śreṣṭhaṁ prajānāṁ hi mūlam etan na saṁśayaḥ 12011021c kuṭumbavidhinānena yasmin sarvaṁ pratiṣṭhitam 12011022a etad vidus tapo viprā dvaṁdvātītā vimatsarāḥ 12011022c tasmād vanaṁ madhyamaṁ ca lokeṣu tapa ucyate 12011023a durādharṣaṁ padaṁ caiva gacchanti vighasāśinaḥ 12011023c sāyaṁprātar vibhajyānnaṁ svakuṭumbe yathāvidhi 12011024a dattvātithibhyo devebhyaḥ pitr̥bhyaḥ svajanasya ca 12011024c avaśiṣṭāni ye ’śnanti tān āhur vighasāśinaḥ 12011025a tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ 12011025c lokasya guravo bhūtvā te bhavanty anupaskr̥tāḥ 12011026a tridivaṁ prāpya śakrasya svargaloke vimatsarāḥ 12011026c vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ 12011027a tatas te tad vacaḥ śrutvā tasya dharmārthasaṁhitam 12011027c utsr̥jya nāstikagatiṁ gārhasthyaṁ dharmam āśritāḥ 12011028a tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam 12011028c praśādhi pr̥thivīṁ kr̥tsnāṁ hatāmitrāṁ narottama 12012001 vaiśaṁpāyana uvāca 12012001a arjunasya vacaḥ śrutvā nakulo vākyam abravīt 12012001c rājānam abhisaṁprekṣya sarvadharmabhr̥tāṁ varam 12012002a anurudhya mahāprājño bhrātuś cittam ariṁdamaḥ 12012002c vyūḍhorasko mahābāhus tāmrāsyo mitabhāṣitā 12012003a viśākhayūpe devānāṁ sarveṣām agnayaś citāḥ 12012003c tasmād viddhi mahārāja devān karmapathi sthitān 12012004a anāstikān āstikānāṁ prāṇadāḥ pitaraś ca ye 12012004c te ’pi karmaiva kurvanti vidhiṁ paśyasva pārthiva 12012004e vedavādāpaviddhāṁs tu tān viddhi bhr̥śanāstikān 12012005a na hi vedoktam utsr̥jya vipraḥ sarveṣu karmasu 12012005c devayānena nākasya pr̥ṣṭham āpnoti bhārata 12012006a atyāśramān ayaṁ sarvān ity āhur vedaniścayāḥ 12012006c brāhmaṇāḥ śrutisaṁpannās tān nibodha janādhipa 12012007a vittāni dharmalabdhāni kratumukhyeṣv avāsr̥jan 12012007c kr̥tātmasu mahārāja sa vai tyāgī smr̥to naraḥ 12012008a anavekṣya sukhādānaṁ tathaivordhvaṁ pratiṣṭhitaḥ 12012008c ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho 12012009a aniketaḥ paripatan vr̥kṣamūlāśrayo muniḥ 12012009c apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ 12012010a krodhaharṣāv anādr̥tya paiśunyaṁ ca viśāṁ pate 12012010c vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ 12012011a āśramāṁs tulayā sarvān dhr̥tān āhur manīṣiṇaḥ 12012011c ekatas te trayo rājan gr̥hasthāśrama ekataḥ 12012012a samīkṣate tu yo ’rthaṁ vai kāmaṁ svargaṁ ca bhārata 12012012c ayaṁ panthā maharṣīṇām iyaṁ lokavidāṁ gatiḥ 12012013a iti yaḥ kurute bhāvaṁ sa tyāgī bharatarṣabha 12012013c na yaḥ parityajya gr̥hān vanam eti vimūḍhavat 12012014a yadā kāmān samīkṣeta dharmavaitaṁsiko ’nr̥juḥ 12012014c athainaṁ mr̥tyupāśena kaṇṭhe badhnāti mr̥tyurāṭ 12012015a abhimānakr̥taṁ karma naitat phalavad ucyate 12012015c tyāgayuktaṁ mahārāja sarvam eva mahāphalam 12012016a śamo damas tapo dānaṁ satyaṁ śaucam athārjavam 12012016c yajño dhr̥tiś ca dharmaś ca nityam ārṣo vidhiḥ smr̥taḥ 12012017a pitr̥devātithikr̥te samārambho ’tra śasyate 12012017c atraiva hi mahārāja trivargaḥ kevalaṁ phalam 12012018a etasmin vartamānasya vidhau vipraniṣevite 12012018c tyāginaḥ prasr̥tasyeha nocchittir vidyate kva cit 12012019a asr̥jad dhi prajā rājan prajāpatir akalmaṣaḥ 12012019c māṁ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ 12012020a vīrudhaś caiva vr̥kṣāṁś ca yajñārthaṁ ca tathauṣadhīḥ 12012020c paśūṁś caiva tathā medhyān yajñārthāni havīṁṣi ca 12012021a gr̥hasthāśramiṇas tac ca yajñakarma virodhakam 12012021c tasmād gārhasthyam eveha duṣkaraṁ durlabhaṁ tathā 12012022a tat saṁprāpya gr̥hasthā ye paśudhānyasamanvitāḥ 12012022c na yajante mahārāja śāśvataṁ teṣu kilbiṣam 12012023a svādhyāyayajñā r̥ṣayo jñānayajñās tathāpare 12012023c athāpare mahāyajñān manasaiva vitanvate 12012024a evaṁ dānasamādhānaṁ mārgam ātiṣṭhato nr̥pa 12012024c dvijāter brahmabhūtasya spr̥hayanti divaukasaḥ 12012025a sa ratnāni vicitrāṇi saṁbhr̥tāni tatas tataḥ 12012025c makheṣv anabhisaṁtyajya nāstikyam abhijalpasi 12012025e kuṭumbam āsthite tyāgaṁ na paśyāmi narādhipa 12012026a rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ 12012026c ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ 12012026e tair yajasva mahārāja śakro devapatir yathā 12012027a rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām 12012027c aśaraṇyaḥ prajānāṁ yaḥ sa rājā kalir ucyate 12012028a aśvān gāś caiva dāsīś ca kareṇūś ca svalaṁkr̥tāḥ 12012028c grāmāñ janapadāṁś caiva kṣetrāṇi ca gr̥hāṇi ca 12012029a apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ 12012029c vayaṁ te rājakalayo bhaviṣyāmo viśāṁ pate 12012030a adātāro ’śaraṇyāś ca rājakilbiṣabhāginaḥ 12012030c duḥkhānām eva bhoktāro na sukhānāṁ kadā cana 12012031a aniṣṭvā ca mahāyajñair akr̥tvā ca pitr̥svadhām 12012031c tīrtheṣv anabhisaṁtyajya pravrajiṣyasi ced atha 12012032a chinnābhram iva gantāsi vilayaṁ māruteritam 12012032c lokayor ubhayor bhraṣṭo hy antarāle vyavasthitaḥ 12012033a antar bahiś ca yat kiṁ cin manovyāsaṅgakārakam 12012033c parityajya bhavet tyāgī na yo hitvā pratiṣṭhate 12012034a etasmin vartamānasya vidhau vipraniṣevite 12012034c brāhmaṇasya mahārāja nocchittir vidyate kva cit 12012035a nihatya śatrūṁs tarasā samr̥ddhān; śakro yathā daityabalāni saṁkhye 12012035c kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smr̥te pārthiva śiṣṭajuṣṭe 12012036a kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṁ mantravidbhyaḥ pradāya 12012036c nākasya pr̥ṣṭhe ’si narendra gantā; na śocitavyaṁ bhavatādya pārtha 12013001 sahadeva uvāca 12013001a na bāhyaṁ dravyam utsr̥jya siddhir bhavati bhārata 12013001c śārīraṁ dravyam utsr̥jya siddhir bhavati vā na vā 12013002a bāhyadravyavimuktasya śārīreṣu ca gr̥dhyataḥ 12013002c yo dharmo yat sukhaṁ vā syād dviṣatāṁ tat tathāstu naḥ 12013003a śārīraṁ dravyam utsr̥jya pr̥thivīm anuśāsataḥ 12013003c yo dharmo yat sukhaṁ vā syāt suhr̥dāṁ tat tathāstu naḥ 12013004a dvyakṣaras tu bhaven mr̥tyus tryakṣaraṁ brahma śāśvatam 12013004c mameti ca bhaven mr̥tyur na mameti ca śāśvatam 12013005a brahmamr̥tyū ca tau rājann ātmany eva samāśritau 12013005c adr̥śyamānau bhūtāni yodhayetām asaṁśayam 12013006a avināśo ’sya sattvasya niyato yadi bhārata 12013006c bhittvā śarīraṁ bhūtānāṁ na hiṁsā pratipatsyate 12013007a athāpi ca sahotpattiḥ sattvasya pralayas tathā 12013007c naṣṭe śarīre naṣṭaṁ syād vr̥thā ca syāt kriyāpathaḥ 12013008a tasmād ekāntam utsr̥jya pūrvaiḥ pūrvataraiś ca yaḥ 12013008c panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā 12013009a labdhvāpi pr̥thivīṁ kr̥tsnāṁ sahasthāvarajaṅgamām 12013009c na bhuṅkte yo nr̥paḥ samyaṅ niṣphalaṁ tasya jīvitam 12013010a atha vā vasato rājan vane vanyena jīvataḥ 12013010c dravyeṣu yasya mamatā mr̥tyor āsye sa vartate 12013011a bāhyābhyantarabhūtānāṁ svabhāvaṁ paśya bhārata 12013011c ye tu paśyanti tadbhāvaṁ mucyante mahato bhayāt 12013012a bhavān pitā bhavān mātā bhavān bhrātā bhavān guruḥ 12013012c duḥkhapralāpān ārtasya tasmān me kṣantum arhasi 12013013a tathyaṁ vā yadi vātathyaṁ yan mayaitat prabhāṣitam 12013013c tad viddhi pr̥thivīpāla bhaktyā bharatasattama 12014001 vaiśaṁpāyana uvāca 12014001a avyāharati kaunteye dharmarāje yudhiṣṭhire 12014001c bhrātr̥̄ṇāṁ bruvatāṁ tāṁs tān vividhān vedaniścayān 12014002a mahābhijanasaṁpannā śrīmaty āyatalocanā 12014002c abhyabhāṣata rājendraṁ draupadī yoṣitāṁ varā 12014003a āsīnam r̥ṣabhaṁ rājñāṁ bhrātr̥bhiḥ parivāritam 12014003c siṁhaśārdūlasadr̥śair vāraṇair iva yūthapam 12014004a abhimānavatī nityaṁ viśeṣeṇa yudhiṣṭhire 12014004c lālitā satataṁ rājñā dharmajñā dharmadarśinī 12014005a āmantrya vipulaśroṇī sāmnā paramavalgunā 12014005c bhartāram abhisaṁprekṣya tato vacanam abravīt 12014006a ime te bhrātaraḥ pārtha śuṣyanta stokakā iva 12014006c vāvāśyamānās tiṣṭhanti na cainān abhinandase 12014007a nandayaitān mahārāja mattān iva mahādvipān 12014007c upapannena vākyena satataṁ duḥkhabhāginaḥ 12014008a kathaṁ dvaitavane rājan pūrvam uktvā tathā vacaḥ 12014008c bhrātr̥̄n etān sma sahitāñ śītavātātapārditān 12014009a vayaṁ duryodhanaṁ hatvā mr̥dhe bhokṣyāma medinīm 12014009c saṁpūrṇāṁ sarvakāmānām āhave vijayaiṣiṇaḥ 12014010a virathāṁś ca rathān kr̥tvā nihatya ca mahāgajān 12014010c saṁstīrya ca rathair bhūmiṁ sasādibhir ariṁdamāḥ 12014011a yajatāṁ vividhair yajñaiḥ samr̥ddhair āptadakṣiṇaiḥ 12014011c vanavāsakr̥taṁ duḥkhaṁ bhaviṣyati sukhāya naḥ 12014012a ity etān evam uktvā tvaṁ svayaṁ dharmabhr̥tāṁ vara 12014012c katham adya punar vīra vinihaṁsi manāṁsy uta 12014013a na klībo vasudhāṁ bhuṅkte na klībo dhanam aśnute 12014013c na klībasya gr̥he putrā matsyāḥ paṅka ivāsate 12014014a nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute 12014014c nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata 12014015a mitratā sarvabhūteṣu dānam adhyayanaṁ tapaḥ 12014015c brāhmaṇasyaiṣa dharmaḥ syān na rājño rājasattama 12014016a asatāṁ pratiṣedhaś ca satāṁ ca paripālanam 12014016c eṣa rājñāṁ paro dharmaḥ samare cāpalāyanam 12014017a yasmin kṣamā ca krodhaś ca dānādāne bhayābhaye 12014017c nigrahānugrahau cobhau sa vai dharmavid ucyate 12014018a na śrutena na dānena na sāntvena na cejyayā 12014018c tvayeyaṁ pr̥thivī labdhā notkocena tathāpy uta 12014019a yat tad balam amitrāṇāṁ tathā vīrasamudyatam 12014019c hastyaśvarathasaṁpannaṁ tribhir aṅgair mahattaram 12014020a rakṣitaṁ droṇakarṇābhyām aśvatthāmnā kr̥peṇa ca 12014020c tat tvayā nihataṁ vīra tasmād bhuṅkṣva vasuṁdharām 12014021a jambūdvīpo mahārāja nānājanapadāyutaḥ 12014021c tvayā puruṣaśārdūla daṇḍena mr̥ditaḥ prabho 12014022a jambūdvīpena sadr̥śaḥ krauñcadvīpo narādhipa 12014022c apareṇa mahāmeror daṇḍena mr̥ditas tvayā 12014023a krauñcadvīpena sadr̥śaḥ śākadvīpo narādhipa 12014023c pūrveṇa tu mahāmeror daṇḍena mr̥ditas tvayā 12014024a uttareṇa mahāmeroḥ śākadvīpena saṁmitaḥ 12014024c bhadrāśvaḥ puruṣavyāghra daṇḍena mr̥ditas tvayā 12014025a dvīpāś ca sāntaradvīpā nānājanapadālayāḥ 12014025c vigāhya sāgaraṁ vīra daṇḍena mr̥ditās tvayā 12014026a etāny apratimāni tvaṁ kr̥tvā karmāṇi bhārata 12014026c na prīyase mahārāja pūjyamāno dvijātibhiḥ 12014027a sa tvaṁ bhrātr̥̄n imān dr̥ṣṭvā pratinandasva bhārata 12014027c r̥ṣabhān iva saṁmattān gajendrān ūrjitān iva 12014028a amarapratimāḥ sarve śatrusāhāḥ paraṁtapāḥ 12014028c eko ’pi hi sukhāyaiṣāṁ kṣamaḥ syād iti me matiḥ 12014029a kiṁ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ 12014029c samastānīndriyāṇīva śarīrasya viceṣṭane 12014030a anr̥taṁ mābravīc chvaśrūḥ sarvajñā sarvadarśinī 12014030c yudhiṣṭhiras tvāṁ pāñcāli sukhe dhāsyaty anuttame 12014031a hatvā rājasahasrāṇi bahūny āśuparākramaḥ 12014031c tad vyarthaṁ saṁprapaśyāmi mohāt tava janādhipa 12014032a yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ 12014032c tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ 12014033a yadi hi syur anunmattā bhrātaras te janādhipa 12014033c baddhvā tvāṁ nāstikaiḥ sārdhaṁ praśāseyur vasuṁdharām 12014034a kurute mūḍham evaṁ hi yaḥ śreyo nādhigacchati 12014034c dhūpair añjanayogaiś ca nasyakarmabhir eva ca 12014034e bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati 12014035a sāhaṁ sarvādhamā loke strīṇāṁ bharatasattama 12014035c tathā vinikr̥tāmitrair yāham icchāmi jīvitum 12014036a eteṣāṁ yatamānānām utpadyante tu saṁpadaḥ 12014036c tvaṁ tu sarvāṁ mahīṁ labdhvā kuruṣe svayam āpadam 12014037a yathāstāṁ saṁmatau rājñāṁ pr̥thivyāṁ rājasattamau 12014037c māndhātā cāmbarīṣaś ca tathā rājan virājase 12014038a praśādhi pr̥thivīṁ devīṁ prajā dharmeṇa pālayan 12014038c saparvatavanadvīpāṁ mā rājan vimanā bhava 12014039a yajasva vividhair yajñair juhvann agnīn prayaccha ca 12014039c purāṇi bhogān vāsāṁsi dvijātibhyo nr̥pottama 12015001 vaiśaṁpāyana uvāca 12015001a yājñasenyā vacaḥ śrutvā punar evārjuno ’bravīt 12015001c anumānya mahābāhuṁ jyeṣṭhaṁ bhrātaram īśvaram 12015002a daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati 12015002c daṇḍaḥ supteṣu jāgarti daṇḍaṁ dharmaṁ vidur budhāḥ 12015003a dharmaṁ saṁrakṣate daṇḍas tathaivārthaṁ narādhipa 12015003c kāmaṁ saṁrakṣate daṇḍas trivargo daṇḍa ucyate 12015004a daṇḍena rakṣyate dhānyaṁ dhanaṁ daṇḍena rakṣyate 12015004c etad vidvann upādatsva svabhāvaṁ paśya laukikam 12015005a rājadaṇḍabhayād eke pāpāḥ pāpaṁ na kurvate 12015005c yamadaṇḍabhayād eke paralokabhayād api 12015006a parasparabhayād eke pāpāḥ pāpaṁ na kurvate 12015006c evaṁ sāṁsiddhike loke sarvaṁ daṇḍe pratiṣṭhitam 12015007a daṇḍasyaiva bhayād eke na khādanti parasparam 12015007c andhe tamasi majjeyur yadi daṇḍo na pālayet 12015008a yasmād adāntān damayaty aśiṣṭān daṇḍayaty api 12015008c damanād daṇḍanāc caiva tasmād daṇḍaṁ vidur budhāḥ 12015009a vāci daṇḍo brāhmaṇānāṁ kṣatriyāṇāṁ bhujārpaṇam 12015009c dānadaṇḍaḥ smr̥to vaiśyo nirdaṇḍaḥ śūdra ucyate 12015010a asaṁmohāya martyānām arthasaṁrakṣaṇāya ca 12015010c maryādā sthāpitā loke daṇḍasaṁjñā viśāṁ pate 12015011a yatra śyāmo lohitākṣo daṇḍaś carati sūnr̥taḥ 12015011c prajās tatra na muhyanti netā cet sādhu paśyati 12015012a brahmacārī gr̥hasthaś ca vānaprastho ’tha bhikṣukaḥ 12015012c daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ 12015013a nābhīto yajate rājan nābhīto dātum icchati 12015013c nābhītaḥ puruṣaḥ kaś cit samaye sthātum icchati 12015014a nācchittvā paramarmāṇi nākr̥tvā karma dāruṇam 12015014c nāhatvā matsyaghātīva prāpnoti mahatīṁ śriyam 12015015a nāghnataḥ kīrtir astīha na vittaṁ na punaḥ prajāḥ 12015015c indro vr̥travadhenaiva mahendraḥ samapadyata 12015016a ya eva devā hantāras tām̐l loko ’rcayate bhr̥śam 12015016c hantā rudras tathā skandaḥ śakro ’gnir varuṇo yamaḥ 12015017a hantā kālas tathā vāyur mr̥tyur vaiśravaṇo raviḥ 12015017c vasavo marutaḥ sādhyā viśvedevāś ca bhārata 12015018a etān devān namasyanti pratāpapraṇatā janāḥ 12015018c na brahmāṇaṁ na dhātāraṁ na pūṣāṇaṁ kathaṁ cana 12015019a madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān 12015019c yajante mānavāḥ ke cit praśāntāḥ sarvakarmasu 12015020a na hi paśyāmi jīvantaṁ loke kaṁ cid ahiṁsayā 12015020c sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ 12015021a nakulo mūṣakān atti biḍālo nakulaṁ tathā 12015021c biḍālam atti śvā rājañ śvānaṁ vyālamr̥gas tathā 12015022a tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ 12015022c prāṇasyānnam idaṁ sarvaṁ jaṅgamaṁ sthāvaraṁ ca yat 12015023a vidhānaṁ devavihitaṁ tatra vidvān na muhyati 12015023c yathā sr̥ṣṭo ’si rājendra tathā bhavitum arhasi 12015024a vinītakrodhaharṣā hi mandā vanam upāśritāḥ 12015024c vinā vadhaṁ na kurvanti tāpasāḥ prāṇayāpanam 12015025a udake bahavaḥ prāṇāḥ pr̥thivyāṁ ca phaleṣu ca 12015025c na ca kaś cin na tān hanti kim anyat prāṇayāpanāt 12015026a sūkṣmayonīni bhūtāni tarkagamyāni kāni cit 12015026c pakṣmaṇo ’pi nipātena yeṣāṁ syāt skandhaparyayaḥ 12015027a grāmān niṣkramya munayo vigatakrodhamatsarāḥ 12015027c vane kuṭumbadharmāṇo dr̥śyante parimohitāḥ 12015028a bhūmiṁ bhittvauṣadhīś chittvā vr̥kṣādīn aṇḍajān paśūn 12015028c manuṣyās tanvate yajñāṁs te svargaṁ prāpnuvanti ca 12015029a daṇḍanītyāṁ praṇītāyāṁ sarve sidhyanty upakramāḥ 12015029c kaunteya sarvabhūtānāṁ tatra me nāsti saṁśayaḥ 12015030a daṇḍaś cen na bhavel loke vyanaśiṣyann imāḥ prajāḥ 12015030c śūle matsyān ivāpakṣyan durbalān balavattarāḥ 12015031a satyaṁ cedaṁ brahmaṇā pūrvam uktaṁ; daṇḍaḥ prajā rakṣati sādhu nītaḥ 12015031c paśyāgnayaś ca pratiśāmyanty abhītāḥ; saṁtarjitā daṇḍabhayāj jvalanti 12015032a andhaṁ tama ivedaṁ syān na prajñāyeta kiṁ cana 12015032c daṇḍaś cen na bhavel loke vibhajan sādhvasādhunī 12015033a ye ’pi saṁbhinnamaryādā nāstikā vedanindakāḥ 12015033c te ’pi bhogāya kalpante daṇḍenopanipīḍitāḥ 12015034a sarvo daṇḍajito loko durlabho hi śucir naraḥ 12015034c daṇḍasya hi bhayād bhīto bhogāyeha prakalpate 12015035a cāturvarṇyāpramohāya sunītanayanāya ca 12015035c daṇḍo vidhātrā vihito dharmārthāv abhirakṣitum 12015036a yadi daṇḍān na bibhyeyur vayāṁsi śvāpadāni ca 12015036c adyuḥ paśūn manuṣyāṁś ca yajñārthāni havīṁṣi ca 12015037a na brahmacāry adhīyīta kalyāṇī gaur na duhyate 12015037c na kanyodvahanaṁ gacched yadi daṇḍo na pālayet 12015038a viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ 12015038c mamatvaṁ na prajānīyur yadi daṇḍo na pālayet 12015039a na saṁvatsarasatrāṇi tiṣṭheyur akutobhayāḥ 12015039c vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet 12015040a careyur nāśrame dharmaṁ yathoktaṁ vidhim āśritāḥ 12015040c na vidyāṁ prāpnuyāt kaś cid yadi daṇḍo na pālayet 12015041a na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ 12015041c yuktā vaheyur yānāni yadi daṇḍo na pālayet 12015042a na preṣyā vacanaṁ kuryur na bālo jātu karhi cit 12015042c tiṣṭhet pitr̥mate dharme yadi daṇḍo na pālayet 12015043a daṇḍe sthitāḥ prajāḥ sarvā bhayaṁ daṇḍaṁ vidur budhāḥ 12015043c daṇḍe svargo manuṣyāṇāṁ loko ’yaṁ ca pratiṣṭhitaḥ 12015044a na tatra kūṭaṁ pāpaṁ vā vañcanā vāpi dr̥śyate 12015044c yatra daṇḍaḥ suvihitaś caraty arivināśanaḥ 12015045a haviḥ śvā prapibed dhr̥ṣṭo daṇḍaś cen nodyato bhavet 12015045c haret kākaḥ puroḍāśaṁ yadi daṇḍo na pālayet 12015046a yad idaṁ dharmato rājyaṁ vihitaṁ yady adharmataḥ 12015046c kāryas tatra na śoko vai bhuṅkṣva bhogān yajasva ca 12015047a sukhena dharmaṁ śrīmantaś caranti śucivāsasaḥ 12015047c saṁvasantaḥ priyair dārair bhuñjānāś cānnam uttamam 12015048a arthe sarve samārambhāḥ samāyattā na saṁśayaḥ 12015048c sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam 12015049a lokayātrārtham eveha dharmapravacanaṁ kr̥tam 12015049c ahiṁsā sādhuhiṁseti śreyān dharmaparigrahaḥ 12015050a nātyantaguṇavān kaś cin na cāpy atyantanirguṇaḥ 12015050c ubhayaṁ sarvakāryeṣu dr̥śyate sādhv asādhu ca 12015051a paśūnāṁ vr̥ṣaṇaṁ chittvā tato bhindanti nastakān 12015051c kr̥ṣanti bahavo bhārān badhnanti damayanti ca 12015052a evaṁ paryākule loke vipathe jarjarīkr̥te 12015052c tais tair nyāyair mahārāja purāṇaṁ dharmam ācara 12015053a yaja dehi prajā rakṣa dharmaṁ samanupālaya 12015053c amitrāñ jahi kaunteya mitrāṇi paripālaya 12015054a mā ca te nighnataḥ śatrūn manyur bhavatu bhārata 12015054c na tatra kilbiṣaṁ kiṁ cit kartur bhavati bhārata 12015055a ātatāyī hi yo hanyād ātatāyinam āgatam 12015055c na tena bhrūṇahā sa syān manyus taṁ manyum r̥cchati 12015056a avadhyaḥ sarvabhūtānām antarātmā na saṁśayaḥ 12015056c avadhye cātmani kathaṁ vadhyo bhavati kena cit 12015057a yathā hi puruṣaḥ śālāṁ punaḥ saṁpraviśen navām 12015057c evaṁ jīvaḥ śarīrāṇi tāni tāni prapadyate 12015058a dehān purāṇān utsr̥jya navān saṁpratipadyate 12015058c evaṁ mr̥tyumukhaṁ prāhur ye janās tattvadarśinaḥ 12016001 vaiśaṁpāyana uvāca 12016001a arjunasya vacaḥ śrutvā bhīmaseno ’tyamarṣaṇaḥ 12016001c dhairyam āsthāya tejasvī jyeṣṭhaṁ bhrātaram abravīt 12016002a rājan viditadharmo ’si na te ’sty aviditaṁ bhuvi 12016002c upaśikṣāma te vr̥ttaṁ sadaiva na ca śaknumaḥ 12016003a na vakṣyāmi na vakṣyāmīty evaṁ me manasi sthitam 12016003c atiduḥkhāt tu vakṣyāmi tan nibodha janādhipa 12016004a bhavatas tu pramohena sarvaṁ saṁśayitaṁ kr̥tam 12016004c viklavatvaṁ ca naḥ prāptam abalatvaṁ tathaiva ca 12016005a kathaṁ hi rājā lokasya sarvaśāstraviśāradaḥ 12016005c moham āpadyate dainyād yathā kupuruṣas tathā 12016006a āgatiś ca gatiś caiva lokasya viditā tava 12016006c āyatyāṁ ca tadātve ca na te ’sty aviditaṁ prabho 12016007a evaṁ gate mahārāja rājyaṁ prati janādhipa 12016007c hetum atra pravakṣyāmi tad ihaikamanāḥ śr̥ṇu 12016008a dvividho jāyate vyādhiḥ śārīro mānasas tathā 12016008c parasparaṁ tayor janma nirdvaṁdvaṁ nopalabhyate 12016009a śārīrāj jāyate vyādhir mānaso nātra saṁśayaḥ 12016009c mānasāj jāyate vyādhiḥ śārīra iti niścayaḥ 12016010a śārīramānase duḥkhe yo ’tīte anuśocati 12016010c duḥkhena labhate duḥkhaṁ dvāv anarthau prapadyate 12016011a śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ 12016011c teṣāṁ guṇānāṁ sāmyaṁ ca tad āhuḥ svasthalakṣaṇam 12016012a teṣām anyatamotseke vidhānam upadiṣyate 12016012c uṣṇena bādhyate śītaṁ śītenoṣṇaṁ prabādhyate 12016013a sattvaṁ rajas tamaś caiva mānasāḥ syus trayo guṇāḥ 12016013c harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate 12016014a kaś cit sukhe vartamāno duḥkhasya smartum icchati 12016014c kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati 12016015a sa tvaṁ na duḥkhī duḥkhasya na sukhī ca sukhasya ca 12016015c na duḥkhī sukhajātasya na sukhī duḥkhajasya vā 12016016a smartum arhasi kauravya diṣṭaṁ tu balavattaram 12016016c atha vā te svabhāvo ’yaṁ yena pārthiva kr̥ṣyase 12016017a dr̥ṣṭvā sabhāgatāṁ kr̥ṣṇām ekavastrāṁ rajasvalām 12016017c miṣatāṁ pāṇḍuputrāṇāṁ na tasya smartum arhasi 12016018a pravrājanaṁ ca nagarād ajinaiś ca nivāsanam 12016018c mahāraṇyanivāsaś ca na tasya smartum arhasi 12016019a jaṭāsurāt parikleśaṁ citrasenena cāhavam 12016019c saindhavāc ca parikleśaṁ kathaṁ vismr̥tavān asi 12016019e punar ajñātacaryāyāṁ kīcakena padā vadham 12016020a yac ca te droṇabhīṣmābhyāṁ yuddham āsīd ariṁdama 12016020c manasaikena te yuddham idaṁ ghoram upasthitam 12016021a yatra nāsti śaraiḥ kāryaṁ na mitrair na ca bandhubhiḥ 12016021c ātmanaikena yoddhavyaṁ tat te yuddham upasthitam 12016022a tasminn anirjite yuddhe prāṇān yadi ha mokṣyase 12016022c anyaṁ dehaṁ samāsthāya punas tenaiva yotsyase 12016023a tasmād adyaiva gantavyaṁ yuddhasya bharatarṣabha 12016023c etaj jitvā mahārāja kr̥takr̥tyo bhaviṣyasi 12016024a etāṁ buddhiṁ viniścitya bhūtānām āgatiṁ gatim 12016024c pitr̥paitāmahe vr̥tte śādhi rājyaṁ yathocitam 12016025a diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi 12016025c draupadyāḥ keśapakṣasya diṣṭyā tvaṁ padavīṁ gataḥ 12016026a yajasva vājimedhena vidhivad dakṣiṇāvatā 12016026c vayaṁ te kiṁkarāḥ pārtha vāsudevaś ca vīryavān 12017001 yudhiṣṭhira uvāca 12017001a asaṁtoṣaḥ pramādaś ca mado rāgo ’praśāntatā 12017001c balaṁ moho ’bhimānaś ca udvegaś cāpi sarvaśaḥ 12017002a ebhiḥ pāpmabhir āviṣṭo rājyaṁ tvam abhikāṅkṣasi 12017002c nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava 12017003a ya imām akhilāṁ bhūmiṁ śiṣyād eko mahīpatiḥ 12017003c tasyāpy udaram evaikaṁ kim idaṁ tvaṁ praśaṁsasi 12017004a nāhnā pūrayituṁ śakyā na māsena nararṣabha 12017004c apūryāṁ pūrayann icchām āyuṣāpi na śaknuyāt 12017005a yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati 12017005c alpāhāratayā tv agniṁ śamayaudaryam utthitam 12017005e jayodaraṁ pr̥thivyā te śreyo nirjitayā jitam 12017006a mānuṣān kāmabhogāṁs tvam aiśvaryaṁ ca praśaṁsasi 12017006c abhogino ’balāś caiva yānti sthānam anuttamam 12017007a yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau 12017007c mucyasva mahato bhārāt tyāgam evābhisaṁśraya 12017008a ekodarakr̥te vyāghraḥ karoti vighasaṁ bahu 12017008c tam anye ’py upajīvanti mandavegaṁcarā mr̥gāḥ 12017009a viṣayān pratisaṁhr̥tya saṁnyāsaṁ kurute yatiḥ 12017009c na ca tuṣyanti rājānaḥ paśya buddhyantaraṁ yathā 12017010a patrāhārair aśmakuṭṭair dantolūkhalikais tathā 12017010c abbhakṣair vāyubhakṣaiś ca tair ayaṁ narako jitaḥ 12017011a yaś cemāṁ vasudhāṁ kr̥tsnāṁ praśāsed akhilāṁ nr̥paḥ 12017011c tulyāśmakāñcano yaś ca sa kr̥tārtho na pārthivaḥ 12017012a saṁkalpeṣu nirārambho nirāśo nirmamo bhava 12017012c viśokaṁ sthānam ātiṣṭha iha cāmutra cāvyayam 12017013a nirāmiṣā na śocanti śocasi tvaṁ kim āmiṣam 12017013c parityajyāmiṣaṁ sarvaṁ mr̥ṣāvādāt pramokṣyase 12017014a panthānau pitr̥yānaś ca devayānaś ca viśrutau 12017014c ījānāḥ pitr̥yānena devayānena mokṣiṇaḥ 12017015a tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ 12017015c vimucya dehān vai bhānti mr̥tyor aviṣayaṁ gatāḥ 12017016a āmiṣaṁ bandhanaṁ loke karmehoktaṁ tathāmiṣam 12017016c tābhyāṁ vimuktaḥ pāśābhyāṁ padam āpnoti tatparam 12017017a api gāthām imāṁ gītāṁ janakena vadanty uta 12017017c nirdvaṁdvena vimuktena mokṣaṁ samanupaśyatā 12017018a anantaṁ bata me vittaṁ yasya me nāsti kiṁ cana 12017018c mithilāyāṁ pradīptāyāṁ na me dahyati kiṁ cana 12017019a prajñāprāsādam āruhya naśocyāñ śocato janān 12017019c jagatīsthān ivādristho mandabuddhīn avekṣate 12017020a dr̥śyaṁ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān 12017020c ajñātānāṁ ca vijñānāt saṁbodhād buddhir ucyate 12017021a yas tu vācaṁ vijānāti bahumānam iyāt sa vai 12017021c brahmabhāvaprasūtānāṁ vaidyānāṁ bhāvitātmanām 12017022a yadā bhūtapr̥thagbhāvam ekastham anupaśyati 12017022c tata eva ca vistāraṁ brahma saṁpadyate tadā 12017023a te janās tāṁ gatiṁ yānti nāvidvāṁso ’lpacetasaḥ 12017023c nābuddhayo nātapasaḥ sarvaṁ buddhau pratiṣṭhitam 12018001 vaiśaṁpāyana uvāca 12018001a tūṣṇīṁbhūtaṁ tu rājānaṁ punar evārjuno ’bravīt 12018001c saṁtaptaḥ śokaduḥkhābhyāṁ rājño vākśalyapīḍitaḥ 12018002a kathayanti purāvr̥ttam itihāsam imaṁ janāḥ 12018002c videharājñaḥ saṁvādaṁ bhāryayā saha bhārata 12018003a utsr̥jya rājyaṁ bhaikṣārthaṁ kr̥tabuddhiṁ janeśvaram 12018003c videharājaṁ mahiṣī duḥkhitā pratyabhāṣata 12018004a dhanāny apatyaṁ mitrāṇi ratnāni vividhāni ca 12018004c panthānaṁ pāvanaṁ hitvā janako mauṇḍyam āsthitaḥ 12018005a taṁ dadarśa priyā bhāryā bhaikṣyavr̥ttim akiṁcanam 12018005c dhānāmuṣṭim upāsīnaṁ nirīhaṁ gatamatsaram 12018006a tam uvāca samāgamya bhartāram akutobhayam 12018006c kruddhā manasvinī bhāryā vivikte hetumad vacaḥ 12018007a katham utsr̥jya rājyaṁ svaṁ dhanadhānyasamācitam 12018007c kāpālīṁ vr̥ttim āsthāya dhānāmuṣṭir vane ’caraḥ 12018008a pratijñā te ’nyathā rājan viceṣṭā cānyathā tava 12018008c yad rājyaṁ mahad utsr̥jya svalpe tuṣyasi pārthiva 12018009a naitenātithayo rājan devarṣipitaras tathā 12018009c śakyam adya tvayā bhartuṁ moghas te ’yaṁ pariśramaḥ 12018010a devatātithibhiś caiva pitr̥bhiś caiva pārthiva 12018010c sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ 12018011a yas tvaṁ traividyavr̥ddhānāṁ brāhmaṇānāṁ sahasraśaḥ 12018011c bhartā bhūtvā ca lokasya so ’dyānyair bhr̥tim icchasi 12018012a śriyaṁ hitvā pradīptāṁ tvaṁ śvavat saṁprati vīkṣyase 12018012c aputrā jananī te ’dya kausalyā cāpatis tvayā 12018013a aśītir dharmakāmās tvāṁ kṣatriyāḥ paryupāsate 12018013c tvadāśām abhikāṅkṣantyaḥ kr̥paṇāḥ phalahetukāḥ 12018014a tāś ca tvaṁ viphalāḥ kurvan kām̐l lokān nu gamiṣyasi 12018014c rājan saṁśayite mokṣe paratantreṣu dehiṣu 12018015a naiva te ’sti paro loko nāparaḥ pāpakarmaṇaḥ 12018015c dharmyān dārān parityajya yas tvam icchasi jīvitum 12018016a srajo gandhān alaṁkārān vāsāṁsi vividhāni ca 12018016c kimartham abhisaṁtyajya parivrajasi niṣkriyaḥ 12018017a nipānaṁ sarvabhūtānāṁ bhūtvā tvaṁ pāvanaṁ mahat 12018017c āḍhyo vanaspatir bhūtvā so ’dyānyān paryupāsase 12018018a khādanti hastinaṁ nyāse kravyādā bahavo ’py uta 12018018c bahavaḥ kr̥mayaś caiva kiṁ punas tvām anarthakam 12018019a ya imāṁ kuṇḍikāṁ bhindyāt triviṣṭabdhaṁ ca te haret 12018019c vāsaś cāpaharet tasmin kathaṁ te mānasaṁ bhavet 12018020a yas tv ayaṁ sarvam utsr̥jya dhānāmuṣṭiparigrahaḥ 12018020c yadānena samaṁ sarvaṁ kim idaṁ mama dīyate 12018020e dhānāmuṣṭir ihārthaś cet pratijñā te vinaśyati 12018021a kā vāhaṁ tava ko me tvaṁ ko ’dya te mayy anugrahaḥ 12018021c praśādhi pr̥thivīṁ rājan yatra te ’nugraho bhavet 12018021e prāsādaṁ śayanaṁ yānaṁ vāsāṁsy ābharaṇāni ca 12018022a śriyā nirāśair adhanais tyaktamitrair akiṁcanaiḥ 12018022c saukhikaiḥ saṁbhr̥tān arthān yaḥ saṁtyajasi kiṁ nu tat 12018023a yo ’tyantaṁ pratigr̥hṇīyād yaś ca dadyāt sadaiva hi 12018023c tayos tvam antaraṁ viddhi śreyāṁs tābhyāṁ ka ucyate 12018024a sadaiva yācamāneṣu satsu dambhavivarjiṣu 12018024c eteṣu dakṣiṇā dattā dāvāgnāv iva durhutam 12018025a jātavedā yathā rājann ādagdhvaivopaśāmyati 12018025c sadaiva yācamāno vai tathā śāmyati na dvijaḥ 12018026a satāṁ ca vedā annaṁ ca loke ’smin prakr̥tir dhruvā 12018026c na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ 12018027a annād gr̥hasthā loke ’smin bhikṣavas tata eva ca 12018027c annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet 12018028a gr̥hasthebhyo ’bhinirvr̥ttā gr̥hasthān eva saṁśritāḥ 12018028c prabhavaṁ ca pratiṣṭhāṁ ca dāntā nindanta āsate 12018029a tyāgān na bhikṣukaṁ vidyān na mauṇḍyān na ca yācanāt 12018029c r̥jus tu yo ’rthaṁ tyajati taṁ sukhaṁ viddhi bhikṣukam 12018030a asaktaḥ saktavad gacchan niḥsaṅgo muktabandhanaḥ 12018030c samaḥ śatrau ca mitre ca sa vai mukto mahīpate 12018031a parivrajanti dānārthaṁ muṇḍāḥ kāṣāyavāsasaḥ 12018031c sitā bahuvidhaiḥ pāśaiḥ saṁcinvanto vr̥thāmiṣam 12018032a trayīṁ ca nāma vārtāṁ ca tyaktvā putrāṁs tyajanti ye 12018032c triviṣṭabdhaṁ ca vāsaś ca pratigr̥hṇanty abuddhayaḥ 12018033a aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat 12018033c dharmadhvajānāṁ muṇḍānāṁ vr̥ttyartham iti me matiḥ 12018034a kāṣāyair ajinaiś cīrair nagnān muṇḍāñ jaṭādharān 12018034c bibhrat sādhūn mahārāja jaya lokāñ jitendriyaḥ 12018035a agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān 12018035c dadāty aharahaḥ pūrvaṁ ko nu dharmataras tataḥ 12018036a tattvajño janako rājā loke ’sminn iti gīyate 12018036c so ’py āsīn mohasaṁpanno mā mohavaśam anvagāḥ 12018037a evaṁ dharmam anukrāntaṁ sadā dānaparair naraiḥ 12018037c ānr̥śaṁsyaguṇopetaiḥ kāmakrodhavivarjitāḥ 12018038a pālayantaḥ prajāś caiva dānam uttamam āsthitāḥ 12018038c iṣṭām̐l lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ 12019001 yudhiṣṭhira uvāca 12019001a vedāhaṁ tāta śāstrāṇi aparāṇi parāṇi ca 12019001c ubhayaṁ vedavacanaṁ kuru karma tyajeti ca 12019002a ākulāni ca śāstrāṇi hetubhiś citritāni ca 12019002c niścayaś caiva yanmātro vedāhaṁ taṁ yathāvidhi 12019003a tvaṁ tu kevalam astrajño vīravratam anuṣṭhitaḥ 12019003c śāstrārthaṁ tattvato gantuṁ na samarthaḥ kathaṁ cana 12019004a śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ 12019004c tenāpy evaṁ na vācyo ’haṁ yadi dharmaṁ prapaśyasi 12019005a bhrātr̥sauhr̥dam āsthāya yad uktaṁ vacanaṁ tvayā 12019005c nyāyyaṁ yuktaṁ ca kaunteya prīto ’haṁ tena te ’rjuna 12019006a yuddhadharmeṣu sarveṣu kriyāṇāṁ naipuṇeṣu ca 12019006c na tvayā sadr̥śaḥ kaś cit triṣu lokeṣu vidyate 12019007a dharmasūkṣmaṁ tu yad vākyaṁ tatra duṣprataraṁ tvayā 12019007c dhanaṁjaya na me buddhim abhiśaṅkitum arhasi 12019008a yuddhaśāstravid eva tvaṁ na vr̥ddhāḥ sevitās tvayā 12019008c samāsavistaravidāṁ na teṣāṁ vetsi niścayam 12019009a tapas tyāgo vidhir iti niścayas tāta dhīmatām 12019009c paraṁ paraṁ jyāya eṣāṁ saiṣā naiḥśreyasī gatiḥ 12019010a na tv etan manyase pārtha na jyāyo ’sti dhanād iti 12019010c atra te vartayiṣyāmi yathā naitat pradhānataḥ 12019011a tapaḥsvādhyāyaśīlā hi dr̥śyante dhārmikā janāḥ 12019011c r̥ṣayas tapasā yuktā yeṣāṁ lokāḥ sanātanāḥ 12019012a ajātaśmaśravo dhīrās tathānye vanavāsinaḥ 12019012c anantā adhanā eva svādhyāyena divaṁ gatāḥ 12019013a uttareṇa tu panthānam āryā viṣayanigrahāt 12019013c abuddhijaṁ tamas tyaktvā lokāṁs tyāgavatāṁ gatāḥ 12019014a dakṣiṇena tu panthānaṁ yaṁ bhāsvantaṁ prapaśyasi 12019014c ete kriyāvatāṁ lokā ye śmaśānāni bhejire 12019015a anirdeśyā gatiḥ sā tu yāṁ prapaśyanti mokṣiṇaḥ 12019015c tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum 12019016a anusr̥tya tu śāstrāṇi kavayaḥ samavasthitāḥ 12019016c apīha syād apīha syāt sārāsāradidr̥kṣayā 12019017a vedavādān atikramya śāstrāṇy āraṇyakāni ca 12019017c vipāṭya kadalīskandhaṁ sāraṁ dadr̥śire na te 12019018a athaikāntavyudāsena śarīre pañcabhautike 12019018c icchādveṣasamāyuktam ātmānaṁ prāhur iṅgitaiḥ 12019019a agrāhyaś cakṣuṣā so ’pi anirdeśyaṁ ca tad girā 12019019c karmahetupuraskāraṁ bhūteṣu parivartate 12019020a kalyāṇagocaraṁ kr̥tvā manas tr̥ṣṇāṁ nigr̥hya ca 12019020c karmasaṁtatim utsr̥jya syān nirālambanaḥ sukhī 12019021a asminn evaṁ sūkṣmagamye mārge sadbhir niṣevite 12019021c katham artham anarthāḍhyam arjuna tvaṁ praśaṁsasi 12019022a pūrvaśāstravido hy evaṁ janāḥ paśyanti bhārata 12019022c kriyāsu niratā nityaṁ dāne yajñe ca karmaṇi 12019023a bhavanti sudurāvartā hetumanto ’pi paṇḍitāḥ 12019023c dr̥ḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ 12019024a amr̥tasyāvamantāro vaktāro janasaṁsadi 12019024c caranti vasudhāṁ kr̥tsnāṁ vāvadūkā bahuśrutāḥ 12019025a yān vayaṁ nābhijānīmaḥ kas tāñ jñātum ihārhati 12019025c evaṁ prājñān sataś cāpi mahataḥ śāstravittamān 12019026a tapasā mahad āpnoti buddhyā vai vindate mahat 12019026c tyāgena sukham āpnoti sadā kaunteya dharmavit 12020001 vaiśaṁpāyana uvāca 12020001a tasmin vākyāntare vaktā devasthāno mahātapāḥ 12020001c abhinītataraṁ vākyam ity uvāca yudhiṣṭhiram 12020002a yad vacaḥ phalgunenoktaṁ na jyāyo ’sti dhanād iti 12020002c atra te vartayiṣyāmi tad ekāgramanāḥ śr̥ṇu 12020003a ajātaśatro dharmeṇa kr̥tsnā te vasudhā jitā 12020003c tāṁ jitvā na vr̥thā rājaṁs tvaṁ parityaktum arhasi 12020004a catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā 12020004c tāṁ krameṇa mahābāho yathāvaj jaya pārthiva 12020005a tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ 12020005c svādhyāyayajñā r̥ṣayo jñānayajñās tathāpare 12020006a karmaniṣṭhāṁs tu budhyethās taponiṣṭhāṁś ca bhārata 12020006c vaikhānasānāṁ rājendra vacanaṁ śrūyate yathā 12020007a īhate dhanahetor yas tasyānīhā garīyasī 12020007c bhūyān doṣaḥ pravardheta yas taṁ dhanam apāśrayet 12020008a kr̥cchrāc ca dravyasaṁhāraṁ kurvanti dhanakāraṇāt 12020008c dhanena tr̥ṣito ’buddhyā bhrūṇahatyāṁ na budhyate 12020009a anarhate yad dadāti na dadāti yad arhate 12020009c anarhārhāparijñānād dānadharmo ’pi duṣkaraḥ 12020010a yajñāya sr̥ṣṭāni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca 12020010c tasmāt sarvaṁ yajña evopayojyaṁ; dhanaṁ tato ’nantara eva kāmaḥ 12020011a yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ 12020011c tenendratvaṁ prāpya vibhrājate ’sau; tasmād yajñe sarvam evopayojyam 12020012a mahādevaḥ sarvamedhe mahātmā; hutvātmānaṁ devadevo vibhūtaḥ 12020012c viśvām̐l lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kr̥ttivāsāḥ 12020013a āvikṣitaḥ pārthivo vai maruttaḥ; svr̥ddhyā martyo yo ’jayad devarājam 12020013c yajñe yasya śrīḥ svayaṁ saṁniviṣṭā; yasmin bhāṇḍaṁ kāñcanaṁ sarvam āsīt 12020014a hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakr̥d vītaśokaḥ 12020014c r̥ddhyā śakraṁ yo ’jayan mānuṣaḥ saṁs; tasmād yajñe sarvam evopayojyam 12021001 devasthāna uvāca 12021001a atraivodāharantīmam itihāsaṁ purātanam 12021001c indreṇa samaye pr̥ṣṭo yad uvāca br̥haspatiḥ 12021002a saṁtoṣo vai svargatamaḥ saṁtoṣaḥ paramaṁ sukham 12021002c tuṣṭer na kiṁ cit parataḥ susamyak paritiṣṭhati 12021003a yadā saṁharate kāmān kūrmo ’ṅgānīva sarvaśaḥ 12021003c tadātmajyotir ātmaiva svātmanaiva prasīdati 12021004a na bibheti yadā cāyaṁ yadā cāsmān na bibhyati 12021004c kāmadveṣau ca jayati tadātmānaṁ prapaśyati 12021005a yadāsau sarvabhūtānāṁ na krudhyati na duṣyati 12021005c karmaṇā manasā vācā brahma saṁpadyate tadā 12021006a evaṁ kaunteya bhūtāni taṁ taṁ dharmaṁ tathā tathā 12021006c tadā tadā prapaśyanti tasmād budhyasva bhārata 12021007a anye śamaṁ praśaṁsanti vyāyāmam apare tathā 12021007c naikaṁ na cāparaṁ ke cid ubhayaṁ ca tathāpare 12021008a yajñam eke praśaṁsanti saṁnyāsam apare janāḥ 12021008c dānam eke praśaṁsanti ke cid eva pratigraham 12021008e ke cit sarvaṁ parityajya tūṣṇīṁ dhyāyanta āsate 12021009a rājyam eke praśaṁsanti sarveṣāṁ paripālanam 12021009c hatvā bhittvā ca chittvā ca ke cid ekāntaśīlinaḥ 12021010a etat sarvaṁ samālokya budhānām eṣa niścayaḥ 12021010c adroheṇaiva bhūtānāṁ yo dharmaḥ sa satāṁ mataḥ 12021011a adrohaḥ satyavacanaṁ saṁvibhāgo dhr̥tiḥ kṣamā 12021011c prajanaḥ sveṣu dāreṣu mārdavaṁ hrīr acāpalam 12021012a dhanaṁ dharmapradhāneṣṭaṁ manuḥ svāyaṁbhuvo ’bravīt 12021012c tasmād evaṁ prayatnena kaunteya paripālaya 12021013a yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ 12021013c kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit 12021014a asādhunigraharataḥ sādhūnāṁ pragrahe rataḥ 12021014c dharme vartmani saṁsthāpya prajā varteta dharmavit 12021015a putrasaṁkrāmitaśrīs tu vane vanyena vartayan 12021015c vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ 12021016a ya evaṁ vartate rājā rājadharmaviniścitaḥ 12021016c tasyāyaṁ ca paraś caiva lokaḥ syāt saphalo nr̥pa 12021016e nirvāṇaṁ tu suduṣpāraṁ bahuvighnaṁ ca me matam 12021017a evaṁ dharmam anukrāntāḥ satyadānatapaḥparāḥ 12021017c ānr̥śaṁsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ 12021018a prajānāṁ pālane yuktā damam uttamam āsthitāḥ 12021018c gobrāhmaṇārthaṁ yuddhena saṁprāptā gatim uttamām 12021019a evaṁ rudrāḥ savasavas tathādityāḥ paraṁtapa 12021019c sādhyā rājarṣisaṁghāś ca dharmam etaṁ samāśritāḥ 12021019e apramattās tataḥ svargaṁ prāptāḥ puṇyaiḥ svakarmabhiḥ 12022001 vaiśaṁpāyana uvāca 12022001a tasmin vākyāntare vākyaṁ punar evārjuno ’bravīt 12022001c viṣaṇṇamanasaṁ jyeṣṭham idaṁ bhrātaram īśvaram 12022002a kṣatradharmeṇa dharmajña prāpya rājyam anuttamam 12022002c jitvā cārīn naraśreṣṭha tapyate kiṁ bhavān bhr̥śam 12022003a kṣatriyāṇāṁ mahārāja saṁgrāme nidhanaṁ smr̥tam 12022003c viśiṣṭaṁ bahubhir yajñaiḥ kṣatradharmam anusmara 12022004a brāhmaṇānāṁ tapas tyāgaḥ pretyadharmavidhiḥ smr̥taḥ 12022004c kṣatriyāṇāṁ ca vihitaṁ saṁgrāme nidhanaṁ vibho 12022005a kṣatradharmo mahāraudraḥ śastranitya iti smr̥taḥ 12022005c vadhaś ca bharataśreṣṭha kāle śastreṇa saṁyuge 12022006a brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ 12022006c praśastaṁ jīvitaṁ loke kṣatraṁ hi brahmasaṁsthitam 12022007a na tyāgo na punar yācñā na tapo manujeśvara 12022007c kṣatriyasya vidhīyante na parasvopajīvanam 12022008a sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha 12022008c rājā manīṣī nipuṇo loke dr̥ṣṭaparāvaraḥ 12022009a tyaktvā saṁtāpajaṁ śokaṁ daṁśito bhava karmaṇi 12022009c kṣatriyasya viśeṣeṇa hr̥dayaṁ vajrasaṁhatam 12022010a jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam 12022010c vijitātmā manuṣyendra yajñadānaparo bhava 12022011a indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo ’bhavat 12022011c jñātīnāṁ pāpavr̥ttīnāṁ jaghāna navatīr nava 12022012a tac cāsya karma pūjyaṁ hi praśasyaṁ ca viśāṁ pate 12022012c tena cendratvam āpede devānām iti naḥ śrutam 12022013a sa tvaṁ yajñair mahārāja yajasva bahudakṣiṇaiḥ 12022013c yathaivendro manuṣyendra cirāya vigatajvaraḥ 12022014a mā tvam evaṁgate kiṁ cit kṣatriyarṣabha śocithāḥ 12022014c gatās te kṣatradharmeṇa śastrapūtāḥ parāṁ gatim 12022015a bhavitavyaṁ tathā tac ca yad vr̥ttaṁ bharatarṣabha 12022015c diṣṭaṁ hi rājaśārdūla na śakyam ativartitum 12023001 vaiśaṁpāyana uvāca 12023001a evam uktas tu kaunteyo guḍākeśena bhārata 12023001c novāca kiṁ cit kauravyas tato dvaipāyano ’bravīt 12023002a bībhatsor vacanaṁ samyak satyam etad yudhiṣṭhira 12023002c śāstradr̥ṣṭaḥ paro dharmaḥ smr̥to gārhasthya āśramaḥ 12023003a svadharmaṁ cara dharmajña yathāśāstraṁ yathāvidhi 12023003c na hi gārhasthyam utsr̥jya tavāraṇyaṁ vidhīyate 12023004a gr̥hasthaṁ hi sadā devāḥ pitara r̥ṣayas tathā 12023004c bhr̥tyāś caivopajīvanti tān bhajasva mahīpate 12023005a vayāṁsi paśavaś caiva bhūtāni ca mahīpate 12023005c gr̥hasthair eva dhāryante tasmāj jyeṣṭhāśramo gr̥hī 12023006a so ’yaṁ caturṇām eteṣām āśramāṇāṁ durācaraḥ 12023006c taṁ carāvimanāḥ pārtha duścaraṁ durbalendriyaiḥ 12023007a vedajñānaṁ ca te kr̥tsnaṁ tapaś ca caritaṁ mahat 12023007c pitr̥paitāmahe rājye dhuram udvoḍhum arhasi 12023008a tapo yajñas tathā vidyā bhaikṣam indriyanigrahaḥ 12023008c dhyānam ekāntaśīlatvaṁ tuṣṭir dānaṁ ca śaktitaḥ 12023009a brāhmaṇānāṁ mahārāja ceṣṭāḥ saṁsiddhikārikāḥ 12023009c kṣatriyāṇāṁ ca vakṣyāmi tavāpi viditaṁ punaḥ 12023010a yajño vidyā samutthānam asaṁtoṣaḥ śriyaṁ prati 12023010c daṇḍadhāraṇam atyugraṁ prajānāṁ paripālanam 12023011a vedajñānaṁ tathā kr̥tsnaṁ tapaḥ sucaritaṁ tathā 12023011c draviṇopārjanaṁ bhūri pātreṣu pratipādanam 12023012a etāni rājñāṁ karmāṇi sukr̥tāni viśāṁ pate 12023012c imaṁ lokam amuṁ lokaṁ sādhayantīti naḥ śrutam 12023013a teṣāṁ jyāyas tu kaunteya daṇḍadhāraṇam ucyate 12023013c balaṁ hi kṣatriye nityaṁ bale daṇḍaḥ samāhitaḥ 12023014a etāś ceṣṭāḥ kṣatriyāṇāṁ rājan saṁsiddhikārikāḥ 12023014c api gāthām imāṁ cāpi br̥haspatir abhāṣata 12023015a bhūmir etau nigirati sarpo bilaśayān iva 12023015c rājānaṁ cāviroddhāraṁ brāhmaṇaṁ cāpravāsinam 12023016a sudyumnaś cāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt 12023016c prāptavān paramāṁ siddhiṁ dakṣaḥ prācetaso yathā 12024001 yudhiṣṭhira uvāca 12024001a bhagavan karmaṇā kena sudyumno vasudhādhipaḥ 12024001c saṁsiddhiṁ paramāṁ prāptaḥ śrotum icchāmi taṁ nr̥pam 12024002 vyāsa uvāca 12024002a atrāpy udāharantīmam itihāsaṁ purātanam 12024002c śaṅkhaś ca likhitaś cāstāṁ bhrātarau saṁyatavratau 12024003a tayor āvasathāv āstāṁ ramaṇīyau pr̥thak pr̥thak 12024003c nityapuṣpaphalair vr̥kṣair upetau bāhudām anu 12024004a tataḥ kadā cil likhitaḥ śaṅkhasyāśramam āgamat 12024004c yadr̥cchayāpi śaṅkho ’tha niṣkrānto ’bhavad āśramāt 12024005a so ’bhigamyāśramaṁ bhrātuḥ śaṅkhasya likhitas tadā 12024005c phalāni śātayām āsa samyak pariṇatāny uta 12024006a tāny upādāya visrabdho bhakṣayām āsa sa dvijaḥ 12024006c tasmiṁś ca bhakṣayaty eva śaṅkho ’py āśramam āgamat 12024007a bhakṣayantaṁ tu taṁ dr̥ṣṭvā śaṅkho bhrātaram abravīt 12024007c kutaḥ phalāny avāptāni hetunā kena khādasi 12024008a so ’bravīd bhrātaraṁ jyeṣṭham upaspr̥śyābhivādya ca 12024008c ita eva gr̥hītāni mayeti prahasann iva 12024009a tam abravīt tadā śaṅkhas tīvrakopasamanvitaḥ 12024009c steyaṁ tvayā kr̥tam idaṁ phalāny ādadatā svayam 12024009e gaccha rājānam āsādya svakarma prathayasva vai 12024010a adattādānam evedaṁ kr̥taṁ pārthivasattama 12024010c stenaṁ māṁ tvaṁ viditvā ca svadharmam anupālaya 12024010e śīghraṁ dhāraya caurasya mama daṇḍaṁ narādhipa 12024011a ity uktas tasya vacanāt sudyumnaṁ vasudhādhipam 12024011c abhyagacchan mahābāho likhitaḥ saṁśitavrataḥ 12024012a sudyumnas tv antapālebhyaḥ śrutvā likhitam āgatam 12024012c abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ 12024013a tam abravīt samāgatya sa rājā brahmavittamam 12024013c kim āgamanam ācakṣva bhagavan kr̥tam eva tat 12024014a evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt 12024014c pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi 12024015a anisr̥ṣṭāni guruṇā phalāni puruṣarṣabha 12024015c bhakṣitāni mayā rājaṁs tatra māṁ śādhi māciram 12024016 sudyumna uvāca 12024016a pramāṇaṁ cen mato rājā bhavato daṇḍadhāraṇe 12024016c anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha 12024017a sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ 12024017c brūhi kāmān ato ’nyāṁs tvaṁ kariṣyāmi hi te vacaḥ 12024018 vyāsa uvāca 12024018a chandyamāno ’pi brahmarṣiḥ pārthivena mahātmanā 12024018c nānyaṁ vai varayām āsa tasmād daṇḍād r̥te varam 12024019a tataḥ sa pr̥thivīpālo likhitasya mahātmanaḥ 12024019c karau pracchedayām āsa dhr̥tadaṇḍo jagāma saḥ 12024020a sa gatvā bhrātaraṁ śaṅkham ārtarūpo ’bravīd idam 12024020c dhr̥tadaṇḍasya durbhuddher bhagavan kṣantum arhasi 12024021 śaṅkha uvāca 12024021a na kupye tava dharmajña na ca dūṣayase mama 12024021c dharmas tu te vyatikrāntas tatas te niṣkr̥tiḥ kr̥tā 12024022a sa gatvā bāhudāṁ śīghraṁ tarpayasva yathāvidhi 12024022c devān pitr̥̄n r̥ṣīṁś caiva mā cādharme manaḥ kr̥thāḥ 12024023 vyāsa uvāca 12024023a tasya tad vacanaṁ śrutvā śaṅkhasya likhitas tadā 12024023c avagāhyāpagāṁ puṇyām udakārthaṁ pracakrame 12024024a prādurāstāṁ tatas tasya karau jalajasaṁnibhau 12024024c tataḥ sa vismito bhrātur darśayām āsa tau karau 12024025a tatas tam abravīc chaṅkhas tapasedaṁ kr̥taṁ mayā 12024025c mā ca te ’tra viśaṅkā bhūd daivam eva vidhīyate 12024026 likhita uvāca 12024026a kiṁ nu nāhaṁ tvayā pūtaḥ pūrvam eva mahādyute 12024026c yasya te tapaso vīryam īdr̥śaṁ dvijasattama 12024027 śaṅkha uvāca 12024027a evam etan mayā kāryaṁ nāhaṁ daṇḍadharas tava 12024027c sa ca pūto narapatis tvaṁ cāpi pitr̥bhiḥ saha 12024028 vyāsa uvāca 12024028a sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā 12024028c prāptavān paramāṁ siddhiṁ dakṣaḥ prācetaso yathā 12024029a eṣa dharmaḥ kṣatriyāṇāṁ prajānāṁ paripālanam 12024029c utpathe ’smin mahārāja mā ca śoke manaḥ kr̥thāḥ 12024030a bhrātur asya hitaṁ vākyaṁ śr̥ṇu dharmajñasattama 12024030c daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam 12025001 vaiśaṁpāyana uvāca 12025001a punar eva maharṣis taṁ kr̥ṣṇadvaipāyano ’bravīt 12025001c ajātaśatruṁ kaunteyam idaṁ vacanam arthavat 12025002a araṇye vasatāṁ tāta bhrātr̥̄ṇāṁ te tapasvinām 12025002c manorathā mahārāja ye tatrāsan yudhiṣṭhira 12025003a tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ 12025003c praśādhi pr̥thivīṁ pārtha yayātir iva nāhuṣaḥ 12025004a araṇye duḥkhavasatir anubhūtā tapasvibhiḥ 12025004c duḥkhasyānte naravyāghrāḥ sukhaṁ tv anubhavantv ime 12025005a dharmam arthaṁ ca kāmaṁ ca bhrātr̥bhiḥ saha bhārata 12025005c anubhūya tataḥ paścāt prasthātāsi viśāṁ pate 12025006a atithīnāṁ ca pitr̥̄ṇāṁ devatānāṁ ca bhārata 12025006c ānr̥ṇyaṁ gaccha kaunteya tataḥ svargaṁ gamiṣyasi 12025007a sarvamedhāśvamedhābhyāṁ yajasva kurunandana 12025007c tataḥ paścān mahārāja gamiṣyasi parāṁ gatim 12025008a bhrātr̥̄ṁś ca sarvān kratubhiḥ saṁyojya bahudakṣiṇaiḥ 12025008c saṁprāptaḥ kīrtim atulāṁ pāṇḍaveya bhaviṣyasi 12025009a vidma te puruṣavyāghra vacanaṁ kurunandana 12025009c śr̥ṇu mac ca yathā kurvan dharmān na cyavate nr̥paḥ 12025010a ādadānasya ca dhanaṁ nigrahaṁ ca yudhiṣṭhira 12025010c samānaṁ dharmakuśalāḥ sthāpayanti nareśvara 12025011a deśakālapratīkṣe yo dasyor darśayate nr̥paḥ 12025011c śāstrajāṁ buddhim āsthāya nainasā sa hi yujyate 12025012a ādāya baliṣaḍbhāgaṁ yo rāṣṭraṁ nābhirakṣati 12025012c pratigr̥hṇāti tat pāpaṁ caturthāṁśena pārthivaḥ 12025013a nibodha ca yathātiṣṭhan dharmān na cyavate nr̥paḥ 12025013c nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ 12025013e kāmakrodhāv anādr̥tya piteva samadarśanaḥ 12025014a daivenopahate rājā karmakāle mahādyute 12025014c pramādayati tat karma na tatrāhur atikramam 12025015a tarasā buddhipūrvaṁ vā nigrāhyā eva śatravaḥ 12025015c pāpaiḥ saha na saṁdadhyād rāṣṭraṁ paṇyaṁ na kārayet 12025016a śūrāś cāryāś ca satkāryā vidvāṁsaś ca yudhiṣṭhira 12025016c gomato dhaninaś caiva paripālyā viśeṣataḥ 12025017a vyavahāreṣu dharmyeṣu niyojyāś ca bahuśrutāḥ 12025017c guṇayukte ’pi naikasmin viśvasyāc ca vicakṣaṇaḥ 12025018a arakṣitā durvinīto mānī stabdho ’bhyasūyakaḥ 12025018c enasā yujyate rājā durdānta iti cocyate 12025019a ye ’rakṣyamāṇā hīyante daivenopahate nr̥pe 12025019c taskaraiś cāpi hanyante sarvaṁ tad rājakilbiṣam 12025020a sumantrite sunīte ca vidhivac copapādite 12025020c pauruṣe karmaṇi kr̥te nāsty adharmo yudhiṣṭhira 12025021a vipadyante samārambhāḥ sidhyanty api ca daivataḥ 12025021c kr̥te puruṣakāre tu nainaḥ spr̥śati pārthivam 12025022a atra te rājaśārdūla vartayiṣye kathām imām 12025022c yad vr̥ttaṁ pūrvarājarṣer hayagrīvasya pārthiva 12025023a śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ 12025023c asahāyasya dhīrasya nirjitasya yudhiṣṭhira 12025024a yat karma vai nigrahe śātravāṇāṁ; yogaś cāgryaḥ pālane mānavānām 12025024c kr̥tvā karma prāpya kīrtiṁ suyuddhe; vājigrīvo modate devaloke 12025025a saṁtyaktātmā samareṣv ātatāyī; śastraiś chinno dasyubhir ardyamānaḥ 12025025c aśvagrīvaḥ karmaśīlo mahātmā; saṁsiddhātmā modate devaloke 12025026a dhanur yūpo raśanā jyā śaraḥ sruk; sruvaḥ khaḍgo rudhiraṁ yatra cājyam 12025026c ratho vedī kāmago yuddham agniś; cāturhotraṁ caturo vājimukhyāḥ 12025027a hutvā tasmin yajñavahnāv athārīn; pāpān mukto rājasiṁhas tarasvī 12025027c prāṇān hutvā cāvabhr̥the raṇe sa; vājigrīvo modate devaloke 12025028a rāṣṭraṁ rakṣan buddhipūrvaṁ nayena; saṁtyaktātmā yajñaśīlo mahātmā 12025028c sarvām̐l lokān vyāpya kīrtyā manasvī; vājigrīvo modate devaloke 12025029a daivīṁ siddhiṁ mānuṣīṁ daṇḍanītiṁ; yoganyāyaiḥ pālayitvā mahīṁ ca 12025029c tasmād rājā dharmaśīlo mahātmā; hayagrīvo modate svargaloke 12025030a vidvāṁs tyāgī śraddadhānaḥ kr̥tajñas; tyaktvā lokaṁ mānuṣaṁ karma kr̥tvā 12025030c medhāvināṁ viduṣāṁ saṁmatānāṁ; tanutyajāṁ lokam ākramya rājā 12025031a samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṁ pālayitvā mahātmā 12025031c cāturvarṇyaṁ sthāpayitvā svadharme; vājigrīvo modate devaloke 12025032a jitvā saṁgrāmān pālayitvā prajāś ca; somaṁ pītvā tarpayitvā dvijāgryān 12025032c yuktyā daṇḍaṁ dhārayitvā prajānāṁ; yuddhe kṣīṇo modate devaloke 12025033a vr̥ttaṁ yasya ślāghanīyaṁ manuṣyāḥ; santo vidvāṁsaś cārhayanty arhaṇīyāḥ 12025033c svargaṁ jitvā vīralokāṁś ca gatvā; siddhiṁ prāptaḥ puṇyakīrtir mahātmā 12026001 vaiśaṁpāyana uvāca 12026001a dvaipāyanavacaḥ śrutvā kupite ca dhanaṁjaye 12026001c vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ 12026002a na pārthivam idaṁ rājyaṁ na ca bhogāḥ pr̥thagvidhāḥ 12026002c prīṇayanti mano me ’dya śoko māṁ nardayaty ayam 12026003a śrutvā ca vīrahīnānām aputrāṇāṁ ca yoṣitām 12026003c paridevayamānānāṁ śāntiṁ nopalabhe mune 12026004a ity uktaḥ pratyuvācedaṁ vyāso yogavidāṁ varaḥ 12026004c yudhiṣṭhiraṁ mahāprājñaṁ dharmajño vedapāragaḥ 12026005a na karmaṇā labhyate cintayā vā; nāpy asya dātā puruṣasya kaś cit 12026005c paryāyayogād vihitaṁ vidhātrā; kālena sarvaṁ labhate manuṣyaḥ 12026006a na buddhiśāstrādhyayanena śakyaṁ; prāptuṁ viśeṣair manujair akāle 12026006c mūrkho ’pi prāpnoti kadā cid arthān; kālo hi kāryaṁ prati nirviśeṣaḥ 12026007a nābhūtikāle ca phalaṁ dadāti; śilpaṁ na mantrāś ca tathauṣadhāni 12026007c tāny eva kālena samāhitāni; sidhyanti cedhyanti ca bhūtikāle 12026008a kālena śīghrāḥ pravivānti vātāḥ; kālena vr̥ṣṭir jaladān upaiti 12026008c kālena padmotpalavaj jalaṁ ca; kālena puṣyanti nagā vaneṣu 12026009a kālena kr̥ṣṇāś ca sitāś ca rātryaḥ; kālena candraḥ paripūrṇabimbaḥ 12026009c nākālataḥ puṣpaphalaṁ nagānāṁ; nākālavegāḥ sarito vahanti 12026010a nākālamattāḥ khagapannagāś ca; mr̥gadvipāḥ śailamahāgrahāś ca 12026010c nākālataḥ strīṣu bhavanti garbhā; nāyānty akāle śiśiroṣṇavarṣāḥ 12026011a nākālato mriyate jāyate vā; nākālato vyāharate ca bālaḥ 12026011c nākālato yauvanam abhyupaiti; nākālato rohati bījam uptam 12026012a nākālato bhānur upaiti yogaṁ; nākālato ’staṁ girim abhyupaiti 12026012c nākālato vardhate hīyate ca; candraḥ samudraś ca mahormimālī 12026013a atrāpy udāharantīmam itihāsaṁ purātanam 12026013c gītaṁ rājñā senajitā duḥkhārtena yudhiṣṭhira 12026014a sarvān evaiṣa paryāyo martyān spr̥śati dustaraḥ 12026014c kālena paripakvā hi mriyante sarvamānavāḥ 12026015a ghnanti cānyān narā rājaṁs tān apy anye narās tathā 12026015c saṁjñaiṣā laukikī rājan na hinasti na hanyate 12026016a hantīti manyate kaś cin na hantīty api cāpare 12026016c svabhāvatas tu niyatau bhūtānāṁ prabhavāpyayau 12026017a naṣṭe dhane vā dāre vā putre pitari vā mr̥te 12026017c aho kaṣṭam iti dhyāyañ śokasyāpacitiṁ caret 12026018a sa kiṁ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi 12026018c paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayāny api 12026019a ātmāpi cāyaṁ na mama sarvāpi pr̥thivī mama 12026019c yathā mama tathānyeṣām iti paśyan na muhyati 12026020a śokasthānasahasrāṇi harṣasthānaśatāni ca 12026020c divase divase mūḍham āviśanti na paṇḍitam 12026021a evam etāni kālena priyadveṣyāṇi bhāgaśaḥ 12026021c jīveṣu parivartante duḥkhāni ca sukhāni ca 12026022a duḥkham evāsti na sukhaṁ tasmāt tad upalabhyate 12026022c tr̥ṣṇārtiprabhavaṁ duḥkhaṁ duḥkhārtiprabhavaṁ sukham 12026023a sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham 12026023c na nityaṁ labhate duḥkhaṁ na nityaṁ labhate sukham 12026024a sukham ante hi duḥkhānāṁ duḥkham ante sukhasya ca 12026024c tasmād etad dvayaṁ jahyād ya icchec chāśvataṁ sukham 12026025a yan nimittaṁ bhavec chokas tāpo vā duḥkhamūrchitaḥ 12026025c āyāso vāpi yan mūlas tad ekāṅgam api tyajet 12026026a sukhaṁ vā yadi vā duḥkhaṁ priyaṁ vā yadi vāpriyam 12026026c prāptaṁ prāptam upāsīta hr̥dayenāparājitaḥ 12026027a īṣad apy aṅga dārāṇāṁ putrāṇāṁ vā carāpriyam 12026027c tato jñāsyasi kaḥ kasya kena vā katham eva vā 12026028a ye ca mūḍhatamā loke ye ca buddheḥ paraṁ gatāḥ 12026028c ta eva sukham edhante madhyaḥ kleśena yujyate 12026029a ity abravīn mahāprājño yudhiṣṭhira sa senajit 12026029c parāvarajño lokasya dharmavit sukhaduḥkhavit 12026030a sukhī parasya yo duḥkhe na jātu sa sukhī bhavet 12026030c duḥkhānāṁ hi kṣayo nāsti jāyate hy aparāt param 12026031a sukhaṁ ca duḥkhaṁ ca bhavābhavau ca; lābhālābhau maraṇaṁ jīvitaṁ ca 12026031c paryāyaśaḥ sarvam iha spr̥śanti; tasmād dhīro naiva hr̥ṣyen na kupyet 12026032a dīkṣāṁ yajñe pālanaṁ yuddham āhur; yogaṁ rāṣṭre daṇḍanītyā ca samyak 12026032c vittatyāgaṁ dakṣiṇānāṁ ca yajñe; samyag jñānaṁ pāvanānīti vidyāt 12026033a rakṣan rāṣṭraṁ buddhipūrvaṁ nayena; saṁtyaktātmā yajñaśīlo mahātmā 12026033c sarvām̐l lokān dharmamūrtyā caraṁś cāpy; ūrdhvaṁ dehān modate devaloke 12026034a jitvā saṁgrāmān pālayitvā ca rāṣṭraṁ; somaṁ pītvā vardhayitvā prajāś ca 12026034c yuktyā daṇḍaṁ dhārayitvā prajānāṁ; yuddhe kṣīṇo modate devaloke 12026035a samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṁ pālayitvā ca rājā 12026035c cāturvarṇyaṁ sthāpayitvā svadharme; pūtātmā vai modate devaloke 12026036a yasya vr̥ttaṁ namasyanti svargasthasyāpi mānavāḥ 12026036c paurajānapadāmātyāḥ sa rājā rājasattamaḥ 12027001 yudhiṣṭhira uvāca 12027001a abhimanyau hate bāle draupadyās tanayeṣu ca 12027001c dhr̥ṣṭadyumne virāṭe ca drupade ca mahīpatau 12027002a vasuṣeṇe ca dharmajñe dhr̥ṣṭaketau ca pārthive 12027002c tathānyeṣu narendreṣu nānādeśyeṣu saṁyuge 12027003a na vimuñcati māṁ śoko jñātighātinam āturam 12027003c rājyakāmukam atyugraṁ svavaṁśocchedakārakam 12027004a yasyāṅke krīḍamānena mayā vai parivartitam 12027004c sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ 12027005a yadā hy enaṁ vighūrṇantam apaśyaṁ pārthasāyakaiḥ 12027005c kampamānaṁ yathā vajraiḥ prekṣamāṇaṁ śikhaṇḍinam 12027006a jīrṇaṁ siṁham iva prāṁśuṁ narasiṁhaṁ pitāmaham 12027006c kīryamāṇaṁ śarais tīkṣṇair dr̥ṣṭvā me vyathitaṁ manaḥ 12027007a prāṅmukhaṁ sīdamānaṁ ca rathād apacyutaṁ śaraiḥ 12027007c ghūrṇamānaṁ yathā śailaṁ tadā me kaśmalo ’bhavat 12027008a yaḥ sa bāṇadhanuṣpāṇir yodhayām āsa bhārgavam 12027008c bahūny ahāni kauravyaḥ kurukṣetre mahāmr̥dhe 12027009a sametaṁ pārthivaṁ kṣatraṁ vārāṇasyāṁ nadīsutaḥ 12027009c kanyārtham āhvayad vīro rathenaikena saṁyuge 12027010a yena cogrāyudho rājā cakravartī durāsadaḥ 12027010c dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ 12027011a svayaṁ mr̥tyuṁ rakṣamāṇaḥ pāñcālyaṁ yaḥ śikhaṇḍinam 12027011c na bāṇaiḥ pātayām āsa so ’rjunena nipātitaḥ 12027012a yadainaṁ patitaṁ bhūmāv apaśyaṁ rudhirokṣitam 12027012c tadaivāviśad atyugro jvaro me munisattama 12027012e yena saṁvardhitā bālā yena sma parirakṣitāḥ 12027013a sa mayā rājyalubdhena pāpena gurughātinā 12027013c alpakālasya rājyasya kr̥te mūḍhena ghātitaḥ 12027014a ācāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ 12027014c abhigamya raṇe mithyā pāpenoktaḥ sutaṁ prati 12027015a tan me dahati gātrāṇi yan māṁ gurur abhāṣata 12027015c satyavākyo hi rājaṁs tvaṁ yadi jīvati me sutaḥ 12027015e satyaṁ mā marśayan vipro mayi tat paripr̥ṣṭavān 12027016a kuñjaraṁ cāntaraṁ kr̥tvā mithyopacaritaṁ mayā 12027016c subhr̥śaṁ rājyalubdhena pāpena gurughātinā 12027017a satyakañcukam āsthāya mayokto gurur āhave 12027017c aśvatthāmā hata iti kuñjare vinipātite 12027017e kān nu lokān gamiṣyāmi kr̥tvā tat karma dāruṇam 12027018a aghātayaṁ ca yat karṇaṁ samareṣv apalāyinam 12027018c jyeṣṭhaṁ bhrātaram atyugraṁ ko mattaḥ pāpakr̥ttamaḥ 12027019a abhimanyuṁ ca yad bālaṁ jātaṁ siṁham ivādriṣu 12027019c prāveśayam ahaṁ lubdho vāhinīṁ droṇapālitām 12027020a tadāprabhr̥ti bībhatsuṁ na śaknomi nirīkṣitum 12027020c kr̥ṣṇaṁ ca puṇḍarīkākṣaṁ kilbiṣī bhrūṇahā yathā 12027021a draupadīṁ cāpy aduḥkhārhāṁ pañcaputravinākr̥tām 12027021c śocāmi pr̥thivīṁ hīnāṁ pañcabhiḥ parvatair iva 12027022a so ’ham āgaskaraḥ pāpaḥ pr̥thivīnāśakārakaḥ 12027022c āsīna evam evedaṁ śoṣayiṣye kalevaram 12027023a prāyopaviṣṭaṁ jānīdhvam adya māṁ gurughātinam 12027023c jātiṣv anyāsv api yathā na bhaveyaṁ kulāntakr̥t 12027024a na bhokṣye na ca pānīyam upayokṣye kathaṁ cana 12027024c śoṣayiṣye priyān prāṇān ihastho ’haṁ tapodhana 12027025a yatheṣṭaṁ gamyatāṁ kāmam anujāne prasādya vaḥ 12027025c sarve mām anujānīta tyakṣyāmīdaṁ kalevaram 12027026 vaiśaṁpāyana uvāca 12027026a tam evaṁvādinaṁ pārthaṁ bandhuśokena vihvalam 12027026c maivam ity abravīd vyāso nigr̥hya munisattamaḥ 12027027a ativelaṁ mahārāja na śokaṁ kartum arhasi 12027027c punar uktaṁ pravakṣyāmi diṣṭam etad iti prabho 12027028a saṁyogā viprayogāś ca jātānāṁ prāṇināṁ dhruvam 12027028c budbudā iva toyeṣu bhavanti na bhavanti ca 12027029a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 12027029c saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam 12027030a sukhaṁ duḥkhāntam ālasyaṁ dākṣyaṁ duḥkhaṁ sukhodayam 12027030c bhūtiḥ śrīr hrīr dhr̥tiḥ siddhir nādakṣe nivasanty uta 12027031a nālaṁ sukhāya suhr̥do nālaṁ duḥkhāya durhr̥daḥ 12027031c na ca prajñālam arthebhyo na sukhebhyo ’py alaṁ dhanam 12027032a yathā sr̥ṣṭo ’si kaunteya dhātrā karmasu tat kuru 12027032c ata eva hi siddhis te neśas tvam ātmanā nr̥pa 12028001 vaiśaṁpāyana uvāca 12028001a jñātiśokābhitaptasya prāṇān abhyutsisr̥kṣataḥ 12028001c jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat 12028002 vyāsa uvāca 12028002a atrāpy udāharantīmam itihāsaṁ purātanam 12028002c aśmagītaṁ naravyāghra tan nibodha yudhiṣṭhira 12028003a aśmānaṁ brāhmaṇaṁ prājñaṁ vaideho janako nr̥paḥ 12028003c saṁśayaṁ paripapraccha duḥkhaśokapariplutaḥ 12028004 janaka uvāca 12028004a āgame yadi vāpāye jñātīnāṁ draviṇasya ca 12028004c nareṇa pratipattavyaṁ kalyāṇaṁ katham icchatā 12028005 aśmovāca 12028005a utpannam imam ātmānaṁ narasyānantaraṁ tataḥ 12028005c tāni tāny abhivartante duḥkhāni ca sukhāni ca 12028006a teṣām anyatarāpattau yad yad evopasevate 12028006c tat tad dhi cetanām asya haraty abhram ivānilaḥ 12028007a abhijāto ’smi siddho ’smi nāsmi kevalamānuṣaḥ 12028007c ity evaṁ hetubhis tasya tribhiś cittaṁ prasicyati 12028008a sa prasiktamanā bhogān visr̥jya pitr̥saṁcitān 12028008c parikṣīṇaḥ parasvānām ādānaṁ sādhu manyate 12028009a tam atikrāntamaryādam ādadānam asāṁpratam 12028009c pratiṣedhanti rājāno lubdhā mr̥gam iveṣubhiḥ 12028010a ye ca viṁśativarṣā vā triṁśadvarṣāś ca mānavāḥ 12028010c pareṇa te varṣaśatān na bhaviṣyanti pārthiva 12028011a teṣāṁ paramaduḥkhānāṁ buddhyā bheṣajam ādiśet 12028011c sarvaprāṇabhr̥tāṁ vr̥ttaṁ prekṣamāṇas tatas tataḥ 12028012a mānasānāṁ punar yonir duḥkhānāṁ cittavibhramaḥ 12028012c aniṣṭopanipāto vā tr̥tīyaṁ nopapadyate 12028013a evam etāni duḥkhāni tāni tānīha mānavam 12028013c vividhāny upavartante tathā sāṁsparśakāni ca 12028014a jarāmr̥tyū ha bhūtāni khāditārau vr̥kāv iva 12028014c balināṁ durbalānāṁ ca hrasvānāṁ mahatām api 12028015a na kaś cij jātv atikrāmej jarāmr̥tyū ha mānavaḥ 12028015c api sāgaraparyantāṁ vijityemāṁ vasuṁdharām 12028016a sukhaṁ vā yadi vā duḥkhaṁ bhūtānāṁ paryupasthitam 12028016c prāptavyam avaśaiḥ sarvaṁ parihāro na vidyate 12028017a pūrve vayasi madhye vāpy uttame vā narādhipa 12028017c avarjanīyās te ’rthā vai kāṅkṣitāś ca tato ’nyathā 12028018a supriyair viprayogaś ca saṁprayogas tathāpriyaiḥ 12028018c arthānarthau sukhaṁ duḥkhaṁ vidhānam anuvartate 12028019a prādurbhāvaś ca bhūtānāṁ dehanyāsas tathaiva ca 12028019c prāptivyāyāmayogaś ca sarvam etat pratiṣṭhitam 12028020a gandhavarṇarasasparśā nivartante svabhāvataḥ 12028020c tathaiva sukhaduḥkhāni vidhānam anuvartate 12028021a āsanaṁ śayanaṁ yānam utthānaṁ pānabhojanam 12028021c niyataṁ sarvabhūtānāṁ kālenaiva bhavanty uta 12028022a vaidyāś cāpy āturāḥ santi balavantaḥ sudurbalāḥ 12028022c strīmantaś ca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ 12028023a kule janma tathā vīryam ārogyaṁ dhairyam eva ca 12028023c saubhāgyam upabhogaś ca bhavitavyena labhyate 12028024a santi putrāḥ subahavo daridrāṇām anicchatām 12028024c bahūnām icchatāṁ nāsti samr̥ddhānāṁ viceṣṭatām 12028025a vyādhir agnir jalaṁ śastraṁ bubhukṣā śvāpadaṁ viṣam 12028025c rajjvā ca maraṇaṁ jantor uccācca patanaṁ tathā 12028026a niryāṇaṁ yasya yad diṣṭaṁ tena gacchati hetunā 12028026c dr̥śyate nābhyatikrāmann atikrānto na vā punaḥ 12028027a dr̥śyate hi yuvaiveha vinaśyan vasumān naraḥ 12028027c daridraś ca parikliṣṭaḥ śatavarṣo janādhipa 12028028a akiṁcanāś ca dr̥śyante puruṣāś cirajīvinaḥ 12028028c samr̥ddhe ca kule jātā vinaśyanti pataṁgavat 12028029a prāyeṇa śrīmatāṁ loke bhoktuṁ śaktir na vidyate 12028029c kāṣṭhāny api hi jīryante daridrāṇāṁ narādhipa 12028030a aham etat karomīti manyate kālacoditaḥ 12028030c yad yad iṣṭam asaṁtoṣād durātmā pāpam ācaran 12028031a striyo ’kṣā mr̥gayā pānaṁ prasaṅgān ninditā budhaiḥ 12028031c dr̥śyante cāpi bahavaḥ saṁprasaktā bahuśrutāḥ 12028032a iti kālena sarvārthānīpsitānīpsitāni ca 12028032c spr̥śanti sarvabhūtāni nimittaṁ nopalabhyate 12028033a vāyum ākāśam agniṁ ca candrādityāv ahaḥkṣape 12028033c jyotīṁṣi saritaḥ śailān kaḥ karoti bibharti vā 12028034a śītam uṣṇaṁ tathā varṣaṁ kālena parivartate 12028034c evam eva manuṣyāṇāṁ sukhaduḥkhe nararṣabha 12028035a nauṣadhāni na śāstrāṇi na homā na punar japāḥ 12028035c trāyante mr̥tyunopetaṁ jarayā vāpi mānavam 12028036a yathā kāṣṭhaṁ ca kāṣṭhaṁ ca sameyātāṁ mahodadhau 12028036c sametya ca vyatīyātāṁ tadvad bhūtasamāgamaḥ 12028037a ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ 12028037c ye cānāthāḥ parānnādāḥ kālas teṣu samakriyaḥ 12028038a mātr̥pitr̥sahasrāṇi putradāraśatāni ca 12028038c saṁsāreṣv anubhūtāni kasya te kasya vā vayam 12028039a naivāsya kaś cid bhavitā nāyaṁ bhavati kasya cit 12028039c pathi saṁgatam evedaṁ dārabandhusuhr̥dgaṇaiḥ 12028040a kvāsaṁ kvāsmi gamiṣyāmi ko nv ahaṁ kim ihāsthitaḥ 12028040c kasmāt kam anuśoceyam ity evaṁ sthāpayen manaḥ 12028040e anitye priyasaṁvāse saṁsāre cakravad gatau 12028041a na dr̥ṣṭapūrvaṁ pratyakṣaṁ paralokaṁ vidur budhāḥ 12028041c āgamāṁs tv anatikramya śraddhātavyaṁ bubhūṣatā 12028042a kurvīta pitr̥daivatyaṁ dharmāṇi ca samācaret 12028042c yajec ca vidvān vidhivat trivargaṁ cāpy anuvrajet 12028043a saṁnimajjaj jagad idaṁ gambhīre kālasāgare 12028043c jarāmr̥tyumahāgrāhe na kaś cid avabudhyate 12028044a āyurvedam adhīyānāḥ kevalaṁ saparigraham 12028044c dr̥śyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ 12028045a te pibantaḥ kaṣāyāṁś ca sarpīṁṣi vividhāni ca 12028045c na mr̥tyum ativartante velām iva mahodadhiḥ 12028046a rasāyanavidaś caiva suprayuktarasāyanāḥ 12028046c dr̥śyante jarayā bhagnā nagā nāgair ivottamaiḥ 12028047a tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ 12028047c dātāro yajñaśīlāś ca na taranti jarāntakau 12028048a na hy ahāni nivartante na māsā na punaḥ samāḥ 12028048c jātānāṁ sarvabhūtānāṁ na pakṣā na punaḥ kṣapāḥ 12028049a so ’yaṁ vipulam adhvānaṁ kālena dhruvam adhruvaḥ 12028049c naro ’vaśaḥ samabhyeti sarvabhūtaniṣevitam 12028050a deho vā jīvato ’bhyeti jīvo vābhyeti dehataḥ 12028050c pathi saṁgatam evedaṁ dārair anyaiś ca bandhubhiḥ 12028051a nāyam atyantasaṁvāso labhyate jātu kena cit 12028051c api svena śarīreṇa kim utānyena kena cit 12028052a kva nu te ’dya pitā rājan kva nu te ’dya pitāmahaḥ 12028052c na tvaṁ paśyasi tān adya na tvāṁ paśyanti te ’pi ca 12028053a na hy eva puruṣo draṣṭā svargasya narakasya vā 12028053c āgamas tu satāṁ cakṣur nr̥pate tam ihācara 12028054a caritabrahmacaryo hi prajāyeta yajeta ca 12028054c pitr̥devamaharṣīṇām ānr̥ṇyāyānasūyakaḥ 12028055a sa yajñaśīlaḥ prajane niviṣṭaḥ; prāg brahmacārī pravibhaktapakṣaḥ 12028055c ārādhayan svargam imaṁ ca lokaṁ; paraṁ ca muktvā hr̥dayavyalīkam 12028056a samyag ghi dharmaṁ carato nr̥pasya; dravyāṇi cāpy āharato yathāvat 12028056c pravr̥ttacakrasya yaśo ’bhivardhate; sarveṣu lokeṣu carācareṣu 12028057 vyāsa uvāca 12028057a ity evam ājñāya videharājo; vākyaṁ samagraṁ paripūrṇahetuḥ 12028057c aśmānam āmantrya viśuddhabuddhir; yayau gr̥haṁ svaṁ prati śāntaśokaḥ 12028058a tathā tvam apy acyuta muñca śokam; uttiṣṭha śakropama harṣam ehi 12028058c kṣātreṇa dharmeṇa mahī jitā te; tāṁ bhuṅkṣva kuntīsuta mā viṣādīḥ 12029001 vaiśaṁpāyana uvāca 12029001a avyāharati kaunteye dharmaputre yudhiṣṭhire 12029001c guḍākeśo hr̥ṣīkeśam abhyabhāṣata pāṇḍavaḥ 12029002a jñātiśokābhisaṁtapto dharmarājaḥ paraṁtapaḥ 12029002c eṣa śokārṇave magnas tam āśvāsaya mādhava 12029003a sarve sma te saṁśayitāḥ punar eva janārdana 12029003c asya śokaṁ mahābāho praṇāśayitum arhasi 12029004a evam uktas tu govindo vijayena mahātmanā 12029004c paryavartata rājānaṁ puṇḍarīkekṣaṇo ’cyutaḥ 12029005a anatikramaṇīyo hi dharmarājasya keśavaḥ 12029005c bālyāt prabhr̥ti govindaḥ prītyā cābhyadhiko ’rjunāt 12029006a saṁpragr̥hya mahābāhur bhujaṁ candanabhūṣitam 12029006c śailastambhopamaṁ śaurir uvācābhivinodayan 12029007a śuśubhe vadanaṁ tasya sudaṁṣṭraṁ cārulocanam 12029007c vyākośam iva vispaṣṭaṁ padmaṁ sūryavibodhitam 12029008a mā kr̥thāḥ puruṣavyāghra śokaṁ tvaṁ gātraśoṣaṇam 12029008c na hi te sulabhā bhūyo ye hatāsmin raṇājire 12029009a svapnalabdhā yathā lābhā vitathāḥ pratibodhane 12029009c evaṁ te kṣatriyā rājan ye vyatītā mahāraṇe 12029010a sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ 12029010c naiṣāṁ kaś cit pr̥ṣṭhato vā palāyan vāpi pātitaḥ 12029011a sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave 12029011c śastrapūtā divaṁ prāptā na tāñ śocitum arhasi 12029012a atraivodāharantīmam itihāsaṁ purātanam 12029012c sr̥ñjayaṁ putraśokārtaṁ yathāyaṁ prāha nāradaḥ 12029013a sukhaduḥkhair ahaṁ tvaṁ ca prajāḥ sarvāś ca sr̥ñjaya 12029013c avimuktaṁ cariṣyāmas tatra kā paridevanā 12029014a mahābhāgyaṁ paraṁ rājñāṁ kīrtyamānaṁ mayā śr̥ṇu 12029014c gacchāvadhānaṁ nr̥pate tato duḥkhaṁ prahāsyasi 12029015a mr̥tān mahānubhāvāṁs tvaṁ śrutvaiva tu mahīpatīn 12029015c śrutvāpanaya saṁtāpaṁ śr̥ṇu vistaraśaś ca me 12029016a āvikṣitaṁ maruttaṁ me mr̥taṁ sr̥ñjaya śuśruhi 12029016c yasya sendrāḥ savaruṇā br̥haspatipurogamāḥ 12029016e devā viśvasr̥jo rājño yajñam īyur mahātmanaḥ 12029017a yaḥ spardhām anayac chakraṁ devarājaṁ śatakratum 12029017c śakrapriyaiṣī yaṁ vidvān pratyācaṣṭa br̥haspatiḥ 12029017e saṁvarto yājayām āsa yaṁ pīḍārthaṁ br̥haspateḥ 12029018a yasmin praśāsati satāṁ nr̥patau nr̥pasattama 12029018c akr̥ṣṭapacyā pr̥thivī vibabhau caityamālinī 12029019a āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ 12029019c marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ 12029020a marudgaṇā maruttasya yat somam apibanta te 12029020c devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ 12029021a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029021c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029022a suhotraṁ ced vaitithinaṁ mr̥taṁ sr̥ñjaya śuśruma 12029022c yasmai hiraṇyaṁ vavr̥ṣe maghavān parivatsaram 12029023a satyanāmā vasumatī yaṁ prāpyāsīj janādhipa 12029023c hiraṇyam avahan nadyas tasmiñ janapadeśvare 12029024a kūrmān karkaṭakān nakrān makarāñ śiṁśukān api 12029024c nadīṣv apātayad rājan maghavā lokapūjitaḥ 12029025a hairaṇyān patitān dr̥ṣṭvā matsyān makarakacchapān 12029025c sahasraśo ’tha śataśas tato ’smayata vaitithiḥ 12029026a tad dhiraṇyam aparyantam āvr̥ttaṁ kurujāṅgale 12029026c ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ 12029027a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029027c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029027e adakṣiṇam ayajvānaṁ śvaitya saṁśāmya mā śucaḥ 12029028a aṅgaṁ br̥hadrathaṁ caiva mr̥taṁ śuśruma sr̥ñjaya 12029028c yaḥ sahasraṁ sahasrāṇāṁ śvetān aśvān avāsr̥jat 12029029a sahasraṁ ca sahasrāṇāṁ kanyā hemavibhūṣitāḥ 12029029c ījāno vitate yajñe dakṣiṇām atyakālayat 12029030a śataṁ śatasahasrāṇāṁ vr̥ṣāṇāṁ hemamālinām 12029030c gavāṁ sahasrānucaraṁ dakṣiṇām atyakālayat 12029031a aṅgasya yajamānasya tadā viṣṇupade girau 12029031c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 12029032a yasya yajñeṣu rājendra śatasaṁkhyeṣu vai punaḥ 12029032c devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ 12029033a na jāto janitā cānyaḥ pumān yas tat pradāsyati 12029033c yad aṅgaḥ pradadau vittaṁ somasaṁsthāsu saptasu 12029034a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029034c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029035a śibim auśīnaraṁ caiva mr̥taṁ śuśruma sr̥ñjaya 12029035c ya imāṁ pr̥thivīṁ kr̥tsnāṁ carmavat samaveṣṭayat 12029036a mahatā rathaghoṣeṇa pr̥thivīm anunādayan 12029036c ekacchatrāṁ mahīṁ cakre jaitreṇaikarathena yaḥ 12029037a yāvad adya gavāśvaṁ syād āraṇyaiḥ paśubhiḥ saha 12029037c tāvatīḥ pradadau gāḥ sa śibir auśīnaro ’dhvare 12029038a nodyantāraṁ dhuraṁ tasya kaṁ cin mene prajāpatiḥ 12029038c na bhūtaṁ na bhaviṣyantaṁ sarvarājasu bhārata 12029038e anyatrauśīnarāc chaibyād rājarṣer indravikramāt 12029039a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029039c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029039e adakṣiṇam ayajvānaṁ taṁ vai saṁśāmya mā śucaḥ 12029040a bharataṁ caiva dauḥṣantiṁ mr̥taṁ sr̥ñjaya śuśruma 12029040c śākuntaliṁ maheṣvāsaṁ bhūridraviṇatejasam 12029041a yo baddhvā triṁśato hy aśvān devebhyo yamunām anu 12029041c sarasvatīṁ viṁśatiṁ ca gaṅgām anu caturdaśa 12029042a aśvamedhasahasreṇa rājasūyaśatena ca 12029042c iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā 12029043a bharatasya mahat karma sarvarājasu pārthivāḥ 12029043c khaṁ martyā iva bāhubhyāṁ nānugantum aśaknuvan 12029044a paraṁ sahasrād yo baddhvā hayān vedīṁ vicitya ca 12029044c sahasraṁ yatra padmānāṁ kaṇvāya bharato dadau 12029045a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029045c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029046a rāmaṁ dāśarathiṁ caiva mr̥taṁ śuśruma sr̥ñjaya 12029046c yo ’nvakampata vai nityaṁ prajāḥ putrān ivaurasān 12029047a vidhavā yasya viṣaye nānāthāḥ kāś canābhavan 12029047c sarvasyāsīt pitr̥samo rāmo rājyaṁ yadānvaśāt 12029048a kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca 12029048c nityaṁ subhikṣam evāsīd rāme rājyaṁ praśāsati 12029049a prāṇino nāpsu majjanti nānarthe pāvako ’dahat 12029049c na vyālajaṁ bhayaṁ cāsīd rāme rājyaṁ praśāsati 12029050a āsan varṣasahasrāṇi tathā putrasahasrikāḥ 12029050c arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati 12029051a nānyonyena vivādo ’bhūt strīṇām api kuto nr̥ṇām 12029051c dharmanityāḥ prajāś cāsan rāme rājyaṁ praśāsati 12029052a nityapuṣpaphalāś caiva pādapā nirupadravāḥ 12029052c sarvā droṇadughā gāvo rāme rājyaṁ praśāsati 12029053a sa caturdaśa varṣāṇi vane proṣya mahātapāḥ 12029053c daśāśvamedhāñ jārūthyān ājahāra nirargalān 12029054a śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ 12029054c daśa varṣasahasrāṇi rāmo rājyam akārayat 12029055a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029055c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029056a bhagīrathaṁ ca rājānaṁ mr̥taṁ śuśruma sr̥ñjaya 12029056c yasyendro vitate yajñe somaṁ pītvā madotkaṭaḥ 12029057a asurāṇāṁ sahasrāṇi bahūni surasattamaḥ 12029057c ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ 12029058a yaḥ sahasraṁ sahasrāṇāṁ kanyā hemavibhūṣitāḥ 12029058c ījāno vitate yajñe dakṣiṇām atyakālayat 12029059a sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ 12029059c rathe rathe śataṁ nāgāḥ padmino hemamālinaḥ 12029060a sahasram aśvā ekaikaṁ hastinaṁ pr̥ṣṭhato ’nvayuḥ 12029060c gavāṁ sahasram aśve ’śve sahasraṁ gavy ajāvikam 12029061a upahvare nivasato yasyāṅke niṣasāda ha 12029061c gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā 12029062a bhūridakṣiṇam ikṣvākuṁ yajamānaṁ bhagīratham 12029062c trilokapathagā gaṅgā duhitr̥tvam upeyuṣī 12029063a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029063c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029064a dilīpaṁ caivailavilaṁ mr̥taṁ śuśruma sr̥ñjaya 12029064c yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ 12029065a imāṁ vai vasusaṁpannāṁ vasudhāṁ vasudhādhipaḥ 12029065c dadau tasmin mahāyajñe brāhmaṇebhyaḥ samāhitaḥ 12029066a tasyeha yajamānasya yajñe yajñe purohitaḥ 12029066c sahasraṁ vāraṇān haimān dakṣiṇām atyakālayat 12029067a yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ 12029067c taṁ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan 12029068a caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye 12029068c nanr̥tur devagandharvāḥ ṣaṭsahasrāṇi saptadhā 12029069a avādayat tatra vīṇāṁ madhye viśvāvasuḥ svayam 12029069c sarvabhūtāny amanyanta mama vādayatīty ayam 12029070a etad rājño dilīpasya rājāno nānucakrire 12029070c yat striyo hemasaṁpannāḥ pathi mattāḥ sma śerate 12029071a rājānam ugradhanvānaṁ dilīpaṁ satyavādinam 12029071c ye ’paśyan sumahātmānaṁ te ’pi svargajito narāḥ 12029072a trayaḥ śabdā na jīryante dilīpasya niveśane 12029072c svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi 12029073a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029073c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029074a māndhātāraṁ yauvanāśvaṁ mr̥taṁ śuśruma sr̥ñjaya 12029074c yaṁ devā maruto garbhaṁ pituḥ pārśvād apāharan 12029075a saṁvr̥ddho yuvanāśvasya jaṭhare yo mahātmanaḥ 12029075c pr̥ṣad ājyodbhavaḥ śrīmāṁs trilokavijayī nr̥paḥ 12029076a yaṁ dr̥ṣṭvā pitur utsaṅge śayānaṁ devarūpiṇam 12029076c anyonyam abruvan devāḥ kam ayaṁ dhāsyatīti vai 12029077a mām eva dhāsyatīty evam indro abhyavapadyata 12029077c māndhāteti tatas tasya nāma cakre śatakratuḥ 12029078a tatas tu payaso dhārāṁ puṣṭihetor mahātmanaḥ 12029078c tasyāsye yauvanāśvasya pāṇir indrasya cāsravat 12029079a taṁ piban pāṇim indrasya samām ahnā vyavardhata 12029079c sa āsīd dvādaśasamo dvādaśāhena pārthiva 12029080a tam iyaṁ pr̥thivī sarvā ekāhnā samapadyata 12029080c dharmātmānaṁ mahātmānaṁ śūram indrasamaṁ yudhi 12029081a ya āṅgāraṁ hi nr̥patiṁ maruttam asitaṁ gayam 12029081c aṅgaṁ br̥hadrathaṁ caiva māndhātā samare ’jayat 12029082a yauvanāśvo yadāṅgāraṁ samare samayodhayat 12029082c visphārair dhanuṣo devā dyaur abhedīti menire 12029083a yataḥ sūrya udeti sma yatra ca pratitiṣṭhati 12029083c sarvaṁ tad yauvanāśvasya māndhātuḥ kṣetram ucyate 12029084a aśvamedhaśateneṣṭvā rājasūyaśatena ca 12029084c adadād rohitān matsyān brāhmaṇebhyo mahīpatiḥ 12029085a hairaṇyān yojanotsedhān āyatān daśayojanam 12029085c atiriktān dvijātibhyo vyabhajann itare janāḥ 12029086a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029086c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029087a yayātiṁ nāhuṣaṁ caiva mr̥taṁ śuśruma sr̥ñjaya 12029087c ya imāṁ pr̥thivīṁ sarvāṁ vijitya sahasāgarām 12029088a śamyāpātenābhyatīyād vedībhiś citrayan nr̥pa 12029088c ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṁdharām 12029089a iṣṭvā kratusahasreṇa vājimedhaśatena ca 12029089c tarpayām āsa devendraṁ tribhiḥ kāñcanaparvataiḥ 12029090a vyūḍhe devāsure yuddhe hatvā daiteyadānavān 12029090c vyabhajat pr̥thivīṁ kr̥tsnāṁ yayātir nahuṣātmajaḥ 12029091a anteṣu putrān nikṣipya yadudruhyupurogamān 12029091c pūruṁ rājye ’bhiṣicya sve sadāraḥ prasthito vanam 12029092a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029092c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029093a ambarīṣaṁ ca nābhāgaṁ mr̥taṁ śuśruma sr̥ñjaya 12029093c yaṁ prajā vavrire puṇyaṁ goptāraṁ nr̥pasattama 12029094a yaḥ sahasraṁ sahasrāṇāṁ rājñām ayuta yājinām 12029094c ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ 12029095a naitat pūrve janāś cakrur na kariṣyanti cāpare 12029095c ity ambarīṣaṁ nābhāgam anvamodanta dakṣiṇāḥ 12029096a śataṁ rājasahasrāṇi śataṁ rājaśatāni ca 12029096c sarve ’śvamedhair ījānās te ’bhyayur dakṣiṇāyanam 12029097a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029097c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029098a śaśabinduṁ caitrarathaṁ mr̥taṁ śuśruma sr̥ñjaya 12029098c yasya bhāryāsahasrāṇāṁ śatam āsīn mahātmanaḥ 12029099a sahasraṁ tu sahasrāṇāṁ yasyāsañ śāśabindavaḥ 12029099c hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ 12029100a śataṁ kanyā rājaputram ekaikaṁ pr̥ṣṭhato ’nvayuḥ 12029100c kanyāṁ kanyāṁ śataṁ nāgā nāgaṁ nāgaṁ śataṁ rathāḥ 12029101a rathaṁ rathaṁ śataṁ cāśvā deśajā hemamālinaḥ 12029101c aśvam aśvaṁ śataṁ gāvo gāṁ gāṁ tadvad ajāvikam 12029102a etad dhanam aparyantam aśvamedhe mahāmakhe 12029102c śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat 12029103a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029103c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029104a gayam āmūrtarayasaṁ mr̥taṁ śuśruma sr̥ñjaya 12029104c yaḥ sa varṣaśataṁ rājā hutaśiṣṭāśano ’bhavat 12029105a yasmai vahnir varān prādāt tato vavre varān gayaḥ 12029105c dadato me ’kṣayā cāstu dharme śraddhā ca vardhatām 12029106a mano me ramatāṁ satye tvatprasādād dhutāśana 12029106c lebhe ca kāmāṁs tān sarvān pāvakād iti naḥ śrutam 12029107a darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ 12029107c ayajat sa mahātejāḥ sahasraṁ parivatsarān 12029108a śataṁ gavāṁ sahasrāṇi śatam aśvaśatāni ca 12029108c utthāyotthāya vai prādāt sahasraṁ parivatsarān 12029109a tarpayām āsa somena devān vittair dvijān api 12029109c pitr̥̄n svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha 12029110a sauvarṇāṁ pr̥thivīṁ kr̥tvā daśavyāmāṁ dvirāyatām 12029110c dakṣiṇām adadad rājā vājimedhamahāmakhe 12029111a yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha 12029111c tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ 12029112a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029112c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029113a rantidevaṁ ca sāṅkr̥tyaṁ mr̥taṁ śuśruma sr̥ñjaya 12029113c samyag ārādhya yaḥ śakraṁ varaṁ lebhe mahāyaśāḥ 12029114a annaṁ ca no bahu bhaved atithīṁś ca labhemahi 12029114c śraddhā ca no mā vyagaman mā ca yāciṣma kaṁ cana 12029115a upātiṣṭhanta paśavaḥ svayaṁ taṁ saṁśitavratam 12029115c grāmyāraṇyā mahātmānaṁ rantidevaṁ yaśasvinam 12029116a mahānadī carmarāśer utkledāt susruve yataḥ 12029116c tataś carmaṇvatīty evaṁ vikhyātā sā mahānadī 12029117a brāhmaṇebhyo dadau niṣkān sadasi pratate nr̥paḥ 12029117c tubhyaṁ tubhyaṁ niṣkam iti yatrākrośanti vai dvijāḥ 12029117e sahasraṁ tubhyam ity uktvā brāhmaṇān sma prapadyate 12029118a anvāhāryopakaraṇaṁ dravyopakaraṇaṁ ca yat 12029118c ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api 12029118e na tat kiṁ cid asauvarṇaṁ rantidevasya dhīmataḥ 12029119a sāṅkr̥te rantidevasya yāṁ rātrim avasad gr̥he 12029119c ālabhyanta śataṁ gāvaḥ sahasrāṇi ca viṁśatiḥ 12029120a tatra sma sūdāḥ krośanti sumr̥ṣṭamaṇikuṇḍalāḥ 12029120c sūpabhūyiṣṭham aśnīdhvaṁ nādya māṁsaṁ yathā purā 12029121a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029121c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029122a sagaraṁ ca mahātmānaṁ mr̥taṁ śuśruma sr̥ñjaya 12029122c aikṣvākaṁ puruṣavyāghram atimānuṣavikramam 12029123a ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ pr̥ṣṭhato ’nvayuḥ 12029123c nakṣatrarājaṁ varṣānte vyabhre jyotirgaṇā iva 12029124a ekacchatrā mahī yasya praṇatā hy abhavat purā 12029124c yo ’śvamedhasahasreṇa tarpayām āsa devatāḥ 12029125a yaḥ prādāt kāñcanastambhaṁ prāsādaṁ sarvakāñcanam 12029125c pūrṇaṁ padmadalākṣīṇāṁ strīṇāṁ śayanasaṁkulam 12029126a dvijātibhyo ’nurūpebhyaḥ kāmān uccāvacāṁs tathā 12029126c yasyādeśena tad vittaṁ vyabhajanta dvijātayaḥ 12029127a khānayām āsa yaḥ kopāt pr̥thivīṁ sāgarāṅkitām 12029127c yasya nāmnā samudraś ca sāgaratvam upāgataḥ 12029128a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029128c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029129a rājānaṁ ca pr̥thuṁ vainyaṁ mr̥taṁ śuśruma sr̥ñjaya 12029129c yam abhyaṣiñcan saṁbhūya mahāraṇye maharṣayaḥ 12029130a prathayiṣyati vai lokān pr̥thur ity eva śabditaḥ 12029130c kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smr̥taḥ 12029131a pr̥thuṁ vainyaṁ prajā dr̥ṣṭvā raktāḥ smeti yad abruvan 12029131c tato rājeti nāmāsya anurāgād ajāyata 12029132a akr̥ṣṭapacyā pr̥thivī puṭake puṭake madhu 12029132c sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ 12029133a arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ 12029133c yathābhikāmam avasan kṣetreṣu ca gr̥heṣu ca 12029134a āpaḥ saṁstambhire yasya samudrasya yiyāsataḥ 12029134c saritaś cānudīryanta dhvajasaṅgaś ca nābhavat 12029135a hairaṇyāṁs trinalotsedhān parvatān ekaviṁśatim 12029135c brāhmaṇebhyo dadau rājā yo ’śvamedhe mahāmakhe 12029136a sa cen mamāra sr̥ñjaya caturbhadrataras tvayā 12029136c putrāt puṇyataraś caiva mā putram anutapyathāḥ 12029137a kiṁ vai tūṣṇīṁ dhyāyasi sr̥ñjaya tvaṁ; na me rājan vācam imāṁ śr̥ṇoṣi 12029137c na cen moghaṁ vipralaptaṁ mayedaṁ; pathyaṁ mumūrṣor iva samyag uktam 12029138 sr̥ñjaya uvāca 12029138a śr̥ṇomi te nārada vācam etāṁ; vicitrārthāṁ srajam iva puṇyagandhām 12029138c rājarṣīṇāṁ puṇyakr̥tāṁ mahātmanāṁ; kīrtyā yuktāṁ śokanirṇāśanārtham 12029139a na te moghaṁ vipralaptaṁ maharṣe; dr̥ṣṭvaiva tvāṁ nāradāhaṁ viśokaḥ 12029139c śuśrūṣe te vacanaṁ brahmavādin; na te tr̥pyāmy amr̥tasyeva pānāt 12029140a amoghadarśin mama cet prasādaṁ; sutāghadagdhasya vibho prakuryāḥ 12029140c mr̥tasya saṁjīvanam adya me syāt; tava prasādāt sutasaṁgamaś ca 12029141 nārada uvāca 12029141a yas te putro dayito ’yaṁ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te 12029141c punas te taṁ putram ahaṁ dadāmi; hiraṇyanābhaṁ varṣasahasriṇaṁ ca 12030001 yudhiṣṭhira uvāca 12030001a sa kathaṁ kāñcanaṣṭhīvī sr̥ñjayasya suto ’bhavat 12030001c parvatena kimarthaṁ ca dattaḥ kena mamāra ca 12030002a yadā varṣasahasrāyus tadā bhavati mānavaḥ 12030002c katham aprāptakaumāraḥ sr̥ñjayasya suto mr̥taḥ 12030003a utāho nāmamātraṁ vai suvarṇaṣṭhīvino ’bhavat 12030003c tathyaṁ vā kāñcanaṣṭhīvīty etad icchāmi veditum 12030004 vāsudeva uvāca 12030004a atra te kathayiṣyāmi yathā vr̥ttaṁ janeśvara 12030004c nāradaḥ parvataś caiva prāg r̥ṣī lokapūjitau 12030005a mātulo bhāgineyaś ca devalokād ihāgatau 12030005c vihartukāmau saṁprītyā mānuṣyeṣu purā prabhū 12030006a haviḥpavitrabhojyena devabhojyena caiva ha 12030006c nārado mātulaś caiva bhāgineyaś ca parvataḥ 12030007a tāv ubhau tapasopetāv avanītalacāriṇau 12030007c bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām 12030008a prītimantau mudā yuktau samayaṁ tatra cakratuḥ 12030008c yo bhaved dhr̥di saṁkalpaḥ śubho vā yadi vāśubhaḥ 12030008e anyonyasya sa ākhyeyo mr̥ṣā śāpo ’nyathā bhavet 12030009a tau tatheti pratijñāya maharṣī lokapūjitau 12030009c sr̥ñjayaṁ śvaityam abhyetya rājānam idam ūcatuḥ 12030010a āvāṁ bhavati vatsyāvaḥ kaṁ cit kālaṁ hitāya te 12030010c yathāvat pr̥thivīpāla āvayoḥ praguṇībhava 12030010e tatheti kr̥tvā tau rājā satkr̥tyopacacāra ha 12030011a tataḥ kadā cit tau rājā mahātmānau tathāgatau 12030011c abravīt paramaprītaḥ suteyaṁ varavarṇinī 12030012a ekaiva mama kanyaiṣā yuvāṁ paricariṣyati 12030012c darśanīyānavadyāṅgī śīlavr̥ttasamanvitā 12030012e sukumārī kumārī ca padmakiñjalkasaṁnibhā 12030013a paramaṁ saumya ity uktas tābhyāṁ rājā śaśāsa tām 12030013c kanye viprāv upacara devavat pitr̥vac ca ha 12030014a sā tu kanyā tathety uktvā pitaraṁ dharmacāriṇī 12030014c yathānideśaṁ rājñas tau satkr̥tyopacacāra ha 12030015a tasyās tathopacāreṇa rūpeṇāpratimena ca 12030015c nāradaṁ hr̥cchayas tūrṇaṁ sahasaivānvapadyata 12030016a vavr̥dhe ca tatas tasya hr̥di kāmo mahātmanaḥ 12030016c yathā śuklasya pakṣasya pravr̥ttāv uḍurāṭ chanaiḥ 12030017a na ca taṁ bhāgineyāya parvatāya mahātmane 12030017c śaśaṁsa manmathaṁ tīvraṁ vrīḍamānaḥ sa dharmavit 12030018a tapasā ceṅgitenātha parvato ’tha bubodha tat 12030018c kāmārtaṁ nāradaṁ kruddhaḥ śaśāpainaṁ tato bhr̥śam 12030019a kr̥tvā samayam avyagro bhavān vai sahito mayā 12030019c yo bhaved dhr̥di saṁkalpaḥ śubho vā yadi vāśubhaḥ 12030020a anyonyasya sa ākhyeya iti tad vai mr̥ṣā kr̥tam 12030020c bhavatā vacanaṁ brahmaṁs tasmād etad vadāmy aham 12030021a na hi kāmaṁ pravartantaṁ bhavān ācaṣṭa me purā 12030021c sukumāryāṁ kumāryāṁ te tasmād eṣa śapāmy aham 12030022a brahmavādī gurur yasmāt tapasvī brāhmaṇaś ca san 12030022c akārṣīḥ samayabhraṁśam āvābhyāṁ yaḥ kr̥to mithaḥ 12030023a śapsye tasmāt susaṁkruddho bhavantaṁ taṁ nibodha me 12030023c sukumārī ca te bhāryā bhaviṣyati na saṁśayaḥ 12030024a vānaraṁ caiva kanyā tvāṁ vivāhāt prabhr̥ti prabho 12030024c saṁdrakṣyanti narāś cānye svarūpeṇa vinākr̥tam 12030025a sa tad vākyaṁ tu vijñāya nāradaḥ parvatāt tadā 12030025c aśapat tam api krodhād bhāgineyaṁ sa mātulaḥ 12030026a tapasā brahmacaryeṇa satyena ca damena ca 12030026c yukto ’pi dharmanityaś ca na svargavāsam āpsyasi 12030027a tau tu śaptvā bhr̥śaṁ kruddhau parasparam amarṣaṇau 12030027c pratijagmatur anyonyaṁ kruddhāv iva gajottamau 12030028a parvataḥ pr̥thivīṁ kr̥tsnāṁ vicacāra mahāmuniḥ 12030028c pūjyamāno yathānyāyaṁ tejasā svena bhārata 12030029a atha tām alabhat kanyāṁ nāradaḥ sr̥ñjayātmajām 12030029c dharmeṇa dharmapravaraḥ sukumārīm aninditām 12030030a sā tu kanyā yathāśāpaṁ nāradaṁ taṁ dadarśa ha 12030030c pāṇigrahaṇamantrāṇāṁ prayogād eva vānaram 12030031a sukumārī ca devarṣiṁ vānarapratimānanam 12030031c naivāvamanyata tadā prītimaty eva cābhavat 12030032a upatasthe ca bhartāraṁ na cānyaṁ manasāpy agāt 12030032c devaṁ muniṁ vā yakṣaṁ vā patitve pativatsalā 12030033a tataḥ kadā cid bhagavān parvato ’nusasāra ha 12030033c vanaṁ virahitaṁ kiṁ cit tatrāpaśyat sa nāradam 12030034a tato ’bhivādya provāca nāradaṁ parvatas tadā 12030034c bhavān prasādaṁ kurutāṁ svargādeśāya me prabho 12030035a tam uvāca tato dr̥ṣṭvā parvataṁ nāradas tadā 12030035c kr̥tāñjalim upāsīnaṁ dīnaṁ dīnataraḥ svayam 12030036a tvayāhaṁ prathamaṁ śapto vānaras tvaṁ bhaviṣyasi 12030036c ity uktena mayā paścāc chaptas tvam api matsarāt 12030036e adyaprabhr̥ti vai vāsaṁ svarge nāvāpsyasīti ha 12030037a tava naitad dhi sadr̥śaṁ putrasthāne hi me bhavān 12030037c nivartayetāṁ tau śāpam anyo ’nyena tadā munī 12030038a śrīsamr̥ddhaṁ tadā dr̥ṣṭvā nāradaṁ devarūpiṇam 12030038c sukumārī pradudrāva parapaty abhiśaṅkayā 12030039a tāṁ parvatas tato dr̥ṣṭvā pradravantīm aninditām 12030039c abravīt tava bhartaiṣa nātra kāryā vicāraṇā 12030040a r̥ṣiḥ paramadharmātmā nārado bhagavān prabhuḥ 12030040c tavaivābhedyahr̥dayo mā te bhūd atra saṁśayaḥ 12030041a sānunītā bahuvidhaṁ parvatena mahātmanā 12030041c śāpadoṣaṁ ca taṁ bhartuḥ śrutvā svāṁ prakr̥tiṁ gatā 12030041e parvato ’tha yayau svargaṁ nārado ’tha yayau gr̥hān 12030042a pratyakṣakarmā sarvasya nārado ’yaṁ mahān r̥ṣiḥ 12030042c eṣa vakṣyati vai pr̥ṣṭo yathā vr̥ttaṁ narottama 12031001 vaiśaṁpāyana uvāca 12031001a tato rājā pāṇḍusuto nāradaṁ pratyabhāṣata 12031001c bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṁbhavam 12031002a evam uktaḥ sa ca munir dharmarājena nāradaḥ 12031002c ācacakṣe yathā vr̥ttaṁ suvarṇaṣṭhīvinaṁ prati 12031003a evam etan mahārāja yathāyaṁ keśavo ’bravīt 12031003c kāryasyāsya tu yac cheṣaṁ tat te vakṣyāmi pr̥cchataḥ 12031004a ahaṁ ca parvataś caiva svasrīyo me mahāmuniḥ 12031004c vastukāmāv abhigatau sr̥ñjayaṁ jayatāṁ varam 12031005a tatra saṁpūjitau tena vidhidr̥ṣṭena karmaṇā 12031005c sarvakāmaiḥ suvihitau nivasāvo ’sya veśmani 12031006a vyatikrāntāsu varṣāsu samaye gamanasya ca 12031006c parvato mām uvācedaṁ kāle vacanam arthavat 12031007a āvām asya narendrasya gr̥he paramapūjitau 12031007c uṣitau samaye brahmaṁś cintyatām atra sāṁpratam 12031008a tato ’ham abruvaṁ rājan parvataṁ śubhadarśanam 12031008c sarvam etat tvayi vibho bhāgineyopapadyate 12031009a vareṇa chandyatāṁ rājā labhatāṁ yad yad icchati 12031009c āvayos tapasā siddhiṁ prāpnotu yadi manyase 12031010a tata āhūya rājānaṁ sr̥ñjayaṁ śubhadarśanam 12031010c parvato ’numataṁ vākyam uvāca munipuṁgavaḥ 12031011a prītau svo nr̥pa satkārais tava hy ārjavasaṁbhr̥taiḥ 12031011c āvābhyām abhyanujñāto varaṁ nr̥vara cintaya 12031012a devānām avihiṁsāyāṁ yad bhaven mānuṣakṣamam 12031012c tad gr̥hāṇa mahārāja pūjārho nau mato bhavān 12031013 sr̥ñjaya uvāca 12031013a prītau bhavantau yadi me kr̥tam etāvatā mama 12031013c eṣa eva paro lābho nirvr̥tto me mahāphalaḥ 12031014 nārada uvāca 12031014a tam evaṁvādinaṁ bhūyaḥ parvataḥ pratyabhāṣata 12031014c vr̥ṇīṣva rājan saṁkalpo yas te hr̥di ciraṁ sthitaḥ 12031015 sr̥ñjaya uvāca 12031015a abhīpsāmi sutaṁ vīraṁ vīryavantaṁ dr̥ḍhavratam 12031015c āyuṣmantaṁ mahābhāgaṁ devarājasamadyutim 12031016 parvata uvāca 12031016a bhaviṣyaty eṣa te kāmo na tv āyuṣmān bhaviṣyati 12031016c devarājābhibhūtyarthaṁ saṁkalpo hy eṣa te hr̥di 12031017a suvarṇaṣṭhīvanāc caiva svarṇaṣṭhīvī bhaviṣyati 12031017c rakṣyaś ca devarājāt sa devarājasamadyutiḥ 12031018 nārada uvāca 12031018a tac chrutvā sr̥ñjayo vākyaṁ parvatasya mahātmanaḥ 12031018c prasādayām āsa tadā naitad evaṁ bhaved iti 12031019a āyuṣmān me bhavet putro bhavatas tapasā mune 12031019c na ca taṁ parvataḥ kiṁ cid uvācendravyapekṣayā 12031020a tam ahaṁ nr̥patiṁ dīnam abruvaṁ punar eva tu 12031020c smartavyo ’haṁ mahārāja darśayiṣyāmi te smr̥taḥ 12031021a ahaṁ te dayitaṁ putraṁ pretarājavaśaṁ gatam 12031021c punar dāsyāmi tad rūpaṁ mā śucaḥ pr̥thivīpate 12031022a evam uktvā tu nr̥patiṁ prayātau svo yathepsitam 12031022c sr̥ñjayaś ca yathākāmaṁ praviveśa svamandiram 12031023a sr̥ñjayasyātha rājarṣeḥ kasmiṁś cit kālaparyaye 12031023c jajñe putro mahāvīryas tejasā prajvalann iva 12031024a vavr̥dhe sa yathākālaṁ sarasīva mahotpalam 12031024c babhūva kāñcanaṣṭhīvī yathārthaṁ nāma tasya tat 12031025a tad adbhutatamaṁ loke paprathe kurusattama 12031025c bubudhe tac ca devendro varadānaṁ mahātmanoḥ 12031026a tatas tv abhibhavād bhīto br̥haspatimate sthitaḥ 12031026c kumārasyāntaraprekṣī babhūva balavr̥trahā 12031027a codayām āsa vajraṁ sa divyāstraṁ mūrtisaṁsthitam 12031027c vyāghro bhūtvā jahīmaṁ tvaṁ rājaputram iti prabho 12031028a vivr̥ddhaḥ kila vīryeṇa mām eṣo ’bhibhaviṣyati 12031028c sr̥ñjayasya suto vajra yathainaṁ parvato dadau 12031029a evam uktas tu śakreṇa vajraḥ parapuraṁjayaḥ 12031029c kumārasyāntaraprekṣī nityam evānvapadyata 12031030a sr̥ñjayo ’pi sutaṁ prāpya devarājasamadyutim 12031030c hr̥ṣṭaḥ sāntaḥpuro rājā vananityo ’bhavat tadā 12031031a tato bhāgīrathītīre kadā cid vananirjhare 12031031c dhātrīdvitīyo bālaḥ sa krīḍārthaṁ paryadhāvata 12031032a pañcavarṣakadeśīyo bālo nāgendravikramaḥ 12031032c sahasotpatitaṁ vyāghram āsasāda mahābalaḥ 12031033a tena caiva viniṣpiṣṭo vepamāno nr̥pātmajaḥ 12031033c vyasuḥ papāta medinyāṁ tato dhātrī vicukruśe 12031034a hatvā tu rājaputraṁ sa tatraivāntaradhīyata 12031034c śārdūlo devarājasya māyayāntarhitas tadā 12031035a dhātryās tu ninadaṁ śrutvā rudatyāḥ paramārtavat 12031035c abhyadhāvata taṁ deśaṁ svayam eva mahīpatiḥ 12031036a sa dadarśa gatāsuṁ taṁ śayānaṁ pītaśoṇitam 12031036c kumāraṁ vigatānandaṁ niśākaram iva cyutam 12031037a sa tam utsaṅgam āropya paripīḍitavakṣasam 12031037c putraṁ rudhirasaṁsiktaṁ paryadevayad āturaḥ 12031038a tatas tā mātaras tasya rudantyaḥ śokakarśitāḥ 12031038c abhyadhāvanta taṁ deśaṁ yatra rājā sa sr̥ñjayaḥ 12031039a tataḥ sa rājā sasmāra mām antargatamānasaḥ 12031039c tac cāhaṁ cintitaṁ jñātvā gatavāṁs tasya darśanam 12031040a sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ 12031040c yāni te yaduvīreṇa kathitāni mahīpate 12031041a saṁjīvitaś cāpi mayā vāsavānumate tadā 12031041c bhavitavyaṁ tathā tac ca na tac chakyam ato ’nyathā 12031042a ata ūrdhvaṁ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ 12031042c cittaṁ prasādayām āsa pitur mātuś ca vīryavān 12031043a kārayām āsa rājyaṁ sa pitari svargate vibhuḥ 12031043c varṣāṇām ekaśatavat sahasraṁ bhīmavikramaḥ 12031044a tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ 12031044c tarpayām āsa devāṁś ca pitr̥̄ṁś caiva mahādyutiḥ 12031045a utpādya ca bahūn putrān kulasaṁtānakāriṇaḥ 12031045c kālena mahatā rājan kāladharmam upeyivān 12031046a sa tvaṁ rājendra saṁjātaṁ śokam etan nivartaya 12031046c yathā tvāṁ keśavaḥ prāha vyāsaś ca sumahātapāḥ 12031047a pitr̥paitāmahaṁ rājyam āsthāya duram udvaha 12031047c iṣṭvā puṇyair mahāyajñair iṣṭām̐l lokān avāpsyasi 12032001 vaiśaṁpāyana uvāca 12032001a tūṣṇīṁbhūtaṁ tu rājānaṁ śocamānaṁ yudhiṣṭhiram 12032001c tapasvī dharmatattvajñaḥ kr̥ṣṇadvaipāyano ’bravīt 12032002a prajānāṁ pālanaṁ dharmo rājñāṁ rājīvalocana 12032002c dharmaḥ pramāṇaṁ lokasya nityaṁ dharmānuvartanam 12032003a anutiṣṭhasva vai rājan pitr̥paitāmahaṁ padam 12032003c brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ 12032004a tat pramāṇaṁ pramāṇānāṁ śāśvataṁ bharatarṣabha 12032004c tasya dharmasya kr̥tsnasya kṣatriyaḥ parirakṣitā 12032005a tathā yaḥ pratihanty asya śāsanaṁ viṣaye naraḥ 12032005c sa bāhubhyāṁ vinigrāhyo lokayātrāvighātakaḥ 12032006a pramāṇam apramāṇaṁ yaḥ kuryān mohavaśaṁ gataḥ 12032006c bhr̥tyo vā yadi vā putras tapasvī vāpi kaś cana 12032006e pāpān sarvair upāyais tān niyacched ghātayeta vā 12032007a ato ’nyathā vartamāno rājā prāpnoti kilbiṣam 12032007c dharmaṁ vinaśyamānaṁ hi yo na rakṣet sa dharmahā 12032008a te tvayā dharmahantāro nihatāḥ sapadānugāḥ 12032008c svadharme vartamānas tvaṁ kiṁ nu śocasi pāṇḍava 12032008e rājā hi hanyād dadyāc ca prajā rakṣec ca dharmataḥ 12032009 yudhiṣṭhira uvāca 12032009a na te ’bhiśaṅke vacanaṁ yad bravīṣi tapodhana 12032009c aparokṣo hi te dharmaḥ sarvadharmabhr̥tāṁ vara 12032010a mayā hy avadhyā bahavo ghātitā rājyakāraṇāt 12032010c tāny akāryāṇi me brahman dahanti ca tapanti ca 12032011 vyāsa uvāca 12032011a īśvaro vā bhavet kartā puruṣo vāpi bhārata 12032011c haṭho vā vartate loke karmajaṁ vā phalaṁ smr̥tam 12032012a īśvareṇa niyuktā hi sādhv asādhu ca pārthiva 12032012c kurvanti puruṣāḥ karma phalam īśvaragāmi tat 12032013a yathā hi puruṣaś chindyād vr̥kṣaṁ paraśunā vane 12032013c chettur eva bhavet pāpaṁ paraśor na kathaṁ cana 12032014a atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam 12032014c daṇḍaśastrakr̥taṁ pāpaṁ puruṣe tan na vidyate 12032015a na caitad iṣṭaṁ kaunteya yad anyena phalaṁ kr̥tam 12032015c prāpnuyād iti tasmāc ca īśvare tan niveśaya 12032016a atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ 12032016c na paraṁ vidyate tasmād evam anyac chubhaṁ kuru 12032017a na hi kaś cit kva cid rājan diṣṭāt pratinivartate 12032017c daṇḍaśastrakr̥taṁ pāpaṁ puruṣe tan na vidyate 12032018a yadi vā manyase rājan haṭhe lokaṁ pratiṣṭhitam 12032018c evam apy aśubhaṁ karma na bhūtaṁ na bhaviṣyati 12032019a athābhipattir lokasya kartavyā śubhapāpayoḥ 12032019c abhipannatamaṁ loke rājñām udyatadaṇḍanam 12032020a athāpi loke karmāṇi samāvartanta bhārata 12032020c śubhāśubhaphalaṁ ceme prāpnuvantīti me matiḥ 12032021a evaṁ satyaṁ śubhādeśaṁ karmaṇas tat phalaṁ dhruvam 12032021c tyaja tad rājaśārdūla maivaṁ śoke manaḥ kr̥thāḥ 12032022a svadharme vartamānasya sāpavāde ’pi bhārata 12032022c evam ātmaparityāgas tava rājan na śobhanaḥ 12032023a vihitānīha kaunteya prāyaścittāni karmiṇām 12032023c śarīravāṁs tāni kuryād aśarīraḥ parābhavet 12032024a tad rājañ jīvamānas tvaṁ prāyaścittaṁ cariṣyasi 12032024c prāyaścittam akr̥tvā tu pretya taptāsi bhārata 12033001 yudhiṣṭhira uvāca 12033001a hatāḥ putrāś ca pautrāś ca bhrātaraḥ pitaras tathā 12033001c śvaśurā guravaś caiva mātulāḥ sapitāmahāḥ 12033002a kṣatriyāś ca mahātmānaḥ saṁbandhisuhr̥das tathā 12033002c vayasyā jñātayaś caiva bhrātaraś ca pitāmaha 12033003a bahavaś ca manuṣyendrā nānādeśasamāgatāḥ 12033003c ghātitā rājyalubdhena mayaikena pitāmaha 12033004a tāṁs tādr̥śān ahaṁ hatvā dharmanityān mahīkṣitaḥ 12033004c asakr̥t somapān vīrān kiṁ prāpsyāmi tapodhana 12033005a dahyāmy aniśam adyāhaṁ cintayānaḥ punaḥ punaḥ 12033005c hīnāṁ pārthivasiṁhais taiḥ śrīmadbhiḥ pr̥thivīm imām 12033006a dr̥ṣṭvā jñātivadhaṁ ghoraṁ hatāṁś ca śataśaḥ parān 12033006c koṭiśaś ca narān anyān paritapye pitāmaha 12033007a kā nu tāsāṁ varastrīṇām avasthādya bhaviṣyati 12033007c vihīnānāṁ svatanayaiḥ patibhir bhrātr̥bhis tathā 12033008a asmān antakarān ghorān pāṇḍavān vr̥ṣṇisaṁhitān 12033008c ākrośantyaḥ kr̥śā dīnā nipatantyaś ca bhūtale 12033009a apaśyantyaḥ pitr̥̄n bhrātr̥̄n patīn putrāṁś ca yoṣitaḥ 12033009c tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam 12033010a vatsalatvād dvijaśreṣṭha tatra me nāsti saṁśayaḥ 12033010c vyaktaṁ saukṣmyāc ca dharmasya prāpsyāmaḥ strīvadhaṁ vayam 12033011a te vayaṁ suhr̥do hatvā kr̥tvā pāpam anantakam 12033011c narake nipatiṣyāmo hy adhaḥśirasa eva ca 12033012a śarīrāṇi vimokṣyāmas tapasogreṇa sattama 12033012c āśramāṁś ca viśeṣāṁs tvaṁ mamācakṣva pitāmaha 12034001 vaiśaṁpāyana uvāca 12034001a yudhiṣṭhirasya tad vākyaṁ śrutvā dvaipāyanas tadā 12034001c samīkṣya nipuṇaṁ buddhyā r̥ṣiḥ provāca pāṇḍavam 12034002a mā viṣādaṁ kr̥thā rājan kṣatradharmam anusmara 12034002c svadharmeṇa hatā hy ete kṣatriyāḥ kṣatriyarṣabha 12034003a kāṅkṣamāṇāḥ śriyaṁ kr̥tsnāṁ pr̥thivyāṁ ca mahad yaśaḥ 12034003c kr̥tāntavidhisaṁyuktāḥ kālena nidhanaṁ gatāḥ 12034004a na tvaṁ hantā na bhīmo ’pi nārjuno na yamāv api 12034004c kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām 12034005a na yasya mātāpitarau nānugrāhyo ’sti kaś cana 12034005c karmasākṣī prajānāṁ yas tena kālena saṁhr̥tāḥ 12034006a hetumātram idaṁ tasya kālasya puruṣarṣabha 12034006c yad dhanti bhūtair bhūtāni tad asmai rūpam aiśvaram 12034007a karmamūrtyātmakaṁ viddhi sākṣiṇaṁ śubhapāpayoḥ 12034007c sukhaduḥkhaguṇodarkaṁ kālaṁ kālaphalapradam 12034008a teṣām api mahābāho karmāṇi paricintaya 12034008c vināśahetukāritve yais te kālavaśaṁ gatāḥ 12034009a ātmanaś ca vijānīhi niyamavrataśīlatām 12034009c yadā tvam īdr̥śaṁ karma vidhinākramya kāritaḥ 12034010a tvaṣṭreva vihitaṁ yantraṁ yathā sthāpayitur vaśe 12034010c karmaṇā kālayuktena tathedaṁ bhrāmyate jagat 12034011a puruṣasya hi dr̥ṣṭvemām utpattim animittataḥ 12034011c yadr̥cchayā vināśaṁ ca śokaharṣāv anarthakau 12034012a vyalīkaṁ cāpi yat tv atra cittavaitaṁsikaṁ tava 12034012c tadartham iṣyate rājan prāyaścittaṁ tad ācara 12034013a idaṁ ca śrūyate pārtha yuddhe devāsure purā 12034013c asurā bhrātaro jyeṣṭhā devāś cāpi yavīyasaḥ 12034014a teṣām api śrīnimittaṁ mahān āsīt samucchrayaḥ 12034014c yuddhaṁ varṣasahasrāṇi dvātriṁśad abhavat kila 12034015a ekārṇavāṁ mahīṁ kr̥tvā rudhireṇa pariplutām 12034015c jaghnur daityāṁs tadā devās tridivaṁ caiva lebhire 12034016a tathaiva pr̥thivīṁ labdhvā brāhmaṇā vedapāragāḥ 12034016c saṁśritā dānavānāṁ vai sāhyārthe darpamohitāḥ 12034017a śālāvr̥kā iti khyātās triṣu lokeṣu bhārata 12034017c aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ 12034018a dharmavyucchittim icchanto ye ’dharmasya pravartakāḥ 12034018c hantavyās te durātmāno devair daityā ivolbaṇāḥ 12034019a ekaṁ hatvā yadi kule śiṣṭānāṁ syād anāmayam 12034019c kulaṁ hatvātha rāṣṭraṁ vā na tad vr̥ttopaghātakam 12034020a adharmarūpo dharmo hi kaś cid asti narādhipa 12034020c dharmaś cādharmarūpo ’sti tac ca jñeyaṁ vipaścitā 12034021a tasmāt saṁstambhayātmānaṁ śrutavān asi pāṇḍava 12034021c devaiḥ pūrvagataṁ mārgam anuyāto ’si bhārata 12034022a na hīdr̥śā gamiṣyanti narakaṁ pāṇḍavarṣabha 12034022c bhrātr̥̄n āśvāsayaitāṁs tvaṁ suhr̥daś ca paraṁtapa 12034023a yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ 12034023c kurvann api tathaiva syāt kr̥tvā ca nirapatrapaḥ 12034024a tasmiṁs tat kaluṣaṁ sarvaṁ samāptam iti śabditam 12034024c prāyaścittaṁ na tasyāsti hrāso vā pāpakarmaṇaḥ 12034025a tvaṁ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ 12034025c anicchamānaḥ karmedaṁ kr̥tvā ca paritapyase 12034026a aśvamedho mahāyajñaḥ prāyaścittam udāhr̥tam 12034026c tam āhara mahārāja vipāpmaivaṁ bhaviṣyasi 12034027a marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ 12034027c ekaikaṁ kratum āhr̥tya śatakr̥tvaḥ śatakratuḥ 12034028a pūtapāpmā jitasvargo lokān prāpya sukhodayān 12034028c marudgaṇavr̥taḥ śakraḥ śuśubhe bhāsayan diśaḥ 12034029a svargaloke mahīyantam apsarobhiḥ śacīpatim 12034029c r̥ṣayaḥ paryupāsante devāś ca vibudheśvaram 12034030a so ’yaṁ tvam iha saṁkrānto vikrameṇa vasuṁdharām 12034030c nirjitāś ca mahīpālā vikrameṇa tvayānagha 12034031a teṣāṁ purāṇi rāṣṭrāṇi gatvā rājan suhr̥dvr̥taḥ 12034031c bhrātr̥̄n putrāṁś ca pautrāṁś ca sve sve rājye ’bhiṣecaya 12034032a bālān api ca garbhasthān sāntvāni samudācaran 12034032c rañjayan prakr̥tīḥ sarvāḥ paripāhi vasuṁdharām 12034033a kumāro nāsti yeṣāṁ ca kanyās tatrābhiṣecaya 12034033c kāmāśayo hi strīvargaḥ śokam evaṁ prahāsyati 12034034a evam āśvāsanaṁ kr̥tvā sarvarāṣṭreṣu bhārata 12034034c yajasva vājimedhena yathendro vijayī purā 12034035a aśocyās te mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha 12034035c svakarmabhir gatā nāśaṁ kr̥tāntabalamohitāḥ 12034036a avāptaḥ kṣatradharmas te rājyaṁ prāptam akalmaṣam 12034036c carasva dharmaṁ kaunteya śreyān yaḥ pretya bhāvikaḥ 12035001 yudhiṣṭhira uvāca 12035001a kāni kr̥tveha karmāṇi prāyaścittīyate naraḥ 12035001c kiṁ kr̥tvā caiva mucyeta tan me brūhi pitāmaha 12035002 vyāsa uvāca 12035002a akurvan vihitaṁ karma pratiṣiddhāni cācaran 12035002c prāyaścittīyate hy evaṁ naro mithyā ca vartayan 12035003a sūryeṇābhyudito yaś ca brahmacārī bhavaty uta 12035003c tathā sūryābhinirmuktaḥ kunakhī śyāvadann api 12035004a parivittiḥ parivettā brahmojjho yaś ca kutsakaḥ 12035004c didhiṣūpatis tathā yaḥ syād agredidhiṣur eva ca 12035005a avakīrṇī bhaved yaś ca dvijātivadhakas tathā 12035005c atīrthe brahmaṇas tyāgī tīrthe cāpratipādakaḥ 12035006a grāmayājī ca kaunteya rājñaś ca parivikrayī 12035006c śūdrastrīvadhako yaś ca pūrvaḥ pūrvas tu garhitaḥ 12035007a vr̥thāpaśusamālambhī vanadāhasya kārakaḥ 12035007c anr̥tenopacartā ca pratiroddhā guros tathā 12035008a yaś cāgnīn apavidhyeta tathaiva brahmavikrayī 12035008c etāny enāṁsi sarvāṇi vyutkrāntasamayaś ca yaḥ 12035009a akāryāṇy api vakṣyāmi yāni tāni nibodha me 12035009c lokavedaviruddhāni tāny ekāgramanāḥ śr̥ṇu 12035010a svadharmasya parityāgaḥ paradharmasya ca kriyā 12035010c ayājyayājanaṁ caiva tathābhakṣyasya bhakṣaṇam 12035011a śaraṇāgatasaṁtyāgo bhr̥tyasyābharaṇaṁ tathā 12035011c rasānāṁ vikrayaś cāpi tiryagyonivadhas tathā 12035012a ādhānādīni karmāṇi śaktimān na karoti yaḥ 12035012c aprayacchaṁś ca sarvāṇi nityaṁ deyāni bhārata 12035013a dakṣiṇānām adānaṁ ca brāhmaṇasvābhimarśanam 12035013c sarvāṇy etāny akāryāṇi prāhur dharmavido janāḥ 12035014a pitrā vibhajate putro yaś ca syād gurutalpagaḥ 12035014c aprajāyann adharmeṇa bhavaty ādharmiko janaḥ 12035015a uktāny etāni karmāṇi vistareṇetareṇa ca 12035015c yāni kurvann akurvaṁś ca prāyaścittīyate janaḥ 12035016a etāny eva tu karmāṇi kriyamāṇāni mānavān 12035016c yeṣu yeṣu nimitteṣu na limpanty atha tac chr̥ṇu 12035017a pragr̥hya śastram āyāntam api vedāntagaṁ raṇe 12035017c jighāṁsantaṁ nihatyājau na tena brahmahā bhavet 12035018a api cāpy atra kaunteya mantro vedeṣu paṭhyate 12035018c vedapramāṇavihitaṁ taṁ dharmaṁ prabravīmi te 12035019a apetaṁ brāhmaṇaṁ vr̥ttād yo hanyād ātatāyinam 12035019c na tena brahmahā sa syān manyus taṁ manyum r̥cchati 12035020a prāṇātyaye tathājñānād ācaran madirām api 12035020c acodito dharmaparaḥ punaḥ saṁskāram arhati 12035021a etat te sarvam ākhyātaṁ kaunteyābhakṣyabhakṣaṇam 12035021c prāyaścittavidhānena sarvam etena śudhyati 12035022a gurutalpaṁ hi gurvarthe na dūṣayati mānavam 12035022c uddālakaḥ śvetaketuṁ janayām āsa śiṣyataḥ 12035023a steyaṁ kurvaṁs tu gurvartham āpatsu na nibadhyate 12035023c bahuśaḥ kāmakāreṇa na ced yaḥ saṁpravartate 12035024a anyatra brāhmaṇasvebhya ādadāno na duṣyati 12035024c svayam aprāśitā yaś ca na sa pāpena lipyate 12035025a prāṇatrāṇe ’nr̥taṁ vācyam ātmano vā parasya vā 12035025c gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca 12035026a nāvartate vrataṁ svapne śukramokṣe kathaṁ cana 12035026c ājyahomaḥ samiddhe ’gnau prāyaścittaṁ vidhīyate 12035027a pārivittyaṁ ca patite nāsti pravrajite tathā 12035027c bhikṣite pāradāryaṁ ca na tad dharmasya dūṣakam 12035028a vr̥thāpaśusamālambhaṁ naiva kuryān na kārayet 12035028c anugrahaḥ paśūṇāṁ hi saṁskāro vidhicoditaḥ 12035029a anarhe brāhmaṇe dattam ajñānāt tan na dūṣakam 12035029c sakāraṇaṁ tathā tīrthe ’tīrthe vā pratipādanam 12035030a striyas tathāpacāriṇyo niṣkr̥tiḥ syād adūṣikā 12035030c api sā pūyate tena na tu bhartā praduṣyate 12035031a tattvaṁ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ 12035031c asamarthasya bhr̥tyasya visargaḥ syād adoṣavān 12035031e vanadāho gavām arthe kriyamāṇo na dūṣakaḥ 12035032a uktāny etāni karmāṇi yāni kurvan na duṣyati 12035032c prāyaścittāni vakṣyāmi vistareṇaiva bhārata 12036001 vyāsa uvāca 12036001a tapasā karmabhiś caiva pradānena ca bhārata 12036001c punāti pāpaṁ puruṣaḥ pūtaś cen na pravartate 12036002a ekakālaṁ tu bhuñjānaś caran bhaikṣaṁ svakarmakr̥t 12036002c kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ 12036003a anasūyur adhaḥśāyī karma loke prakāśayan 12036003c pūrṇair dvādaśabhir varṣair brahmahā vipramucyate 12036004a ṣaḍbhir varṣaiḥ kr̥cchrabhojī brahmahā pūyate naraḥ 12036004c māse māse samaśnaṁs tu tribhir varṣaiḥ pramucyate 12036005a saṁvatsareṇa māsāśī pūyate nātra saṁśayaḥ 12036005c tathaivoparaman rājan svalpenāpi pramucyate 12036006a kratunā cāśvamedhena pūyate nātra saṁśayaḥ 12036006c ye cāsyāvabhr̥the snānti ke cid evaṁvidhā narāḥ 12036007a te sarve pūtapāpmāno bhavantīti parā śrutiḥ 12036007c brāhmaṇārthe hato yuddhe mucyate brahmahatyayā 12036008a gavāṁ śatasahasraṁ tu pātrebhyaḥ pratipādayan 12036008c brahmahā vipramucyeta sarvapāpebhya eva ca 12036009a kapilānāṁ sahasrāṇi yo dadyāt pañcaviṁśatim 12036009c dogdhrīṇāṁ sa ca pāpebhyaḥ sarvebhyo vipramucyate 12036010a gosahasraṁ savatsānāṁ dogdhrīṇāṁ prāṇasaṁśaye 12036010c sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt 12036011a śataṁ vai yas tu kāmbojān brāhmaṇebhyaḥ prayacchati 12036011c niyatebhyo mahīpāla sa ca pāpāt pramucyate 12036012a manorathaṁ tu yo dadyād ekasmā api bhārata 12036012c na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate 12036013a surāpānaṁ sakr̥t pītvā yo ’gnivarṇāṁ pibed dvijaḥ 12036013c sa pāvayaty athātmānam iha loke paratra ca 12036014a meruprapātaṁ prapatañ jvalanaṁ vā samāviśan 12036014c mahāprasthānam ātiṣṭhan mucyate sarvakilbiṣaiḥ 12036015a br̥haspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ 12036015c samitiṁ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ 12036016a bhūmipradānaṁ kuryād yaḥ surāṁ pītvā vimatsaraḥ 12036016c punar na ca pibed rājan saṁskr̥taḥ śudhyate naraḥ 12036017a gurutalpī śilāṁ taptām āyasīm adhisaṁviśet 12036017c pāṇāv ādhāya vā śephaṁ pravrajed ūrdhvadarśanaḥ 12036018a śarīrasya vimokṣeṇa mucyate karmaṇo ’śubhāt 12036018c karmabhyo vipramucyante yattāḥ saṁvatsaraṁ striyaḥ 12036019a mahāvrataṁ cared yas tu dadyāt sarvasvam eva tu 12036019c gurvarthe vā hato yuddhe sa mucyet karmaṇo ’śubhāt 12036020a anr̥tenopacartā ca pratiroddhā guros tathā 12036020c upahr̥tya priyaṁ tasmai tasmāt pāpāt pramucyate 12036021a avakīrṇinimittaṁ tu brahmahatyāvrataṁ caret 12036021c kharacarmavāsāḥ ṣaṇmāsaṁ tathā mucyeta kilbiṣāt 12036022a paradārāpahārī ca parasyāpaharan vasu 12036022c saṁvatsaraṁ vratī bhūtvā tathā mucyeta kilbiṣāt 12036023a steyaṁ tu yasyāpaharet tasmai dadyāt samaṁ vasu 12036023c vividhenābhyupāyena tena mucyeta kilbiṣāt 12036024a kr̥cchrād dvādaśarātreṇa svabhyastena daśāvaram 12036024c parivettā bhavet pūtaḥ parivittiś ca bhārata 12036025a niveśyaṁ tu bhavet tena sadā tārayitā pitr̥̄n 12036025c na tu striyā bhaved doṣo na tu sā tena lipyate 12036026a bhajane hy r̥tunā śuddhaṁ cāturmāsyaṁ vidhīyate 12036026c striyas tena viśudhyanti iti dharmavido viduḥ 12036027a striyas tv āśaṅkitāḥ pāpair nopagamyā hi jānatā 12036027c rajasā tā viśudhyante bhasmanā bhājanaṁ yathā 12036028a catuṣpāt sakalo dharmo brāhmaṇānāṁ vidhīyate 12036028c pādāvakr̥ṣṭo rājanye tathā dharmo vidhīyate 12036029a tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate 12036029c vidyād evaṁvidhenaiṣāṁ gurulāghavaniścayam 12036030a tiryagyonivadhaṁ kr̥tvā drumāṁś chittvetarān bahūn 12036030c trirātraṁ vāyubhakṣaḥ syāt karma ca prathayen naraḥ 12036031a agamyāgamane rājan prāyaścittaṁ vidhīyate 12036031c ārdravastreṇa ṣaṇmāsaṁ vihāryaṁ bhasmaśāyinā 12036032a eṣa eva tu sarveṣām akāryāṇāṁ vidhir bhavet 12036032c brāhmaṇoktena vidhinā dr̥ṣṭāntāgamahetubhiḥ 12036033a sāvitrīm apy adhīyānaḥ śucau deśe mitāśanaḥ 12036033c ahiṁsro ’mandako ’jalpan mucyate sarvakilbiṣaiḥ 12036034a ahaḥsu satataṁ tiṣṭhed abhyākāśaṁ niśi svapet 12036034c trir ahnas trir niśāyāś ca savāsā jalam āviśet 12036035a strīśūdrapatitāṁś cāpi nābhibhāṣed vratānvitaḥ 12036035c pāpāny ajñānataḥ kr̥tvā mucyed evaṁvrato dvijaḥ 12036036a śubhāśubhaphalaṁ pretya labhate bhūtasākṣikaḥ 12036036c atiricyet tayor yat tu tat kartā labhate phalam 12036037a tasmād dānena tapasā karmaṇā ca śubhaṁ phalam 12036037c vardhayed aśubhaṁ kr̥tvā yathā syād atirekavān 12036038a kuryāc chubhāni karmāṇi nimitte pāpakarmaṇām 12036038c dadyān nityaṁ ca vittāni tathā mucyeta kilbiṣāt 12036039a anurūpaṁ hi pāpasya prāyaścittam udāhr̥tam 12036039c mahāpātakavarjaṁ tu prāyaścittaṁ vidhīyate 12036040a bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca 12036040c ajñānajñānayo rājan vihitāny anujānate 12036041a jānatā tu kr̥taṁ pāpaṁ guru sarvaṁ bhavaty uta 12036041c ajñānāt skhalite doṣe prāyaścittaṁ vidhīyate 12036042a śakyate vidhinā pāpaṁ yathoktena vyapohitum 12036042c āstike śraddadhāne tu vidhir eṣa vidhīyate 12036043a nāstikāśraddadhāneṣu puruṣeṣu kadā cana 12036043c dambhadoṣapradhāneṣu vidhir eṣa na dr̥śyate 12036044a śiṣṭācāraś ca śiṣṭaś ca dharmo dharmabhr̥tāṁ vara 12036044c sevitavyo naravyāghra pretya ceha sukhārthinā 12036045a sa rājan mokṣyase pāpāt tena pūrveṇa hetunā 12036045c trāṇārthaṁ vā vadhenaiṣām atha vā nr̥pakarmaṇā 12036046a atha vā te ghr̥ṇā kā cit prāyaścittaṁ cariṣyasi 12036046c mā tv evānāryajuṣṭena karmaṇā nidhanaṁ gamaḥ 12037001 vaiśaṁpāyana uvāca 12037001a evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ 12037001c cintayitvā muhūrtaṁ tu pratyuvāca tapodhanam 12037002a kiṁ bhakṣyaṁ kim abhakṣyaṁ ca kiṁ ca deyaṁ praśasyate 12037002c kiṁ ca pātram apātraṁ vā tan me brūhi pitāmaha 12037003 vyāsa uvāca 12037003a atrāpy udāharantīmam itihāsaṁ purātanam 12037003c siddhānāṁ caiva saṁvādaṁ manoś caiva prajāpateḥ 12037004a siddhās tapovrataparāḥ samāgamya purā vibhum 12037004c dharmaṁ papracchur āsīnam ādikāle prajāpatim 12037005a katham annaṁ kathaṁ dānaṁ katham adhyayanaṁ tapaḥ 12037005c kāryākāryaṁ ca naḥ sarvaṁ śaṁsa vai tvaṁ prajāpate 12037006a tair evam ukto bhagavān manuḥ svāyaṁbhuvo ’bravīt 12037006c śuśrūṣadhvaṁ yathāvr̥ttaṁ dharmaṁ vyāsasamāsataḥ 12037007a adattasyānupādānaṁ dānam adhyayanaṁ tapaḥ 12037007c ahiṁsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam 12037008a ya eva dharmaḥ so ’dharmo ’deśe ’kāle pratiṣṭhitaḥ 12037008c ādānam anr̥taṁ hiṁsā dharmo vyāvasthikaḥ smr̥taḥ 12037009a dvividhau cāpy ubhāv etau dharmādharmau vijānatām 12037009c apravr̥ttiḥ pravr̥ttiś ca dvaividhyaṁ lokavedayoḥ 12037010a apravr̥tter amartyatvaṁ martyatvaṁ karmaṇaḥ phalam 12037010c aśubhasyāśubhaṁ vidyāc chubhasya śubham eva ca 12037011a etayoś cobhayoḥ syātāṁ śubhāśubhatayā tathā 12037011c daivaṁ ca daivayuktaṁ ca prāṇaś ca pralayaś ca ha 12037012a aprekṣāpūrvakaraṇād aśubhānāṁ śubhaṁ phalam 12037012c ūrdhvaṁ bhavati saṁdehād iha dr̥ṣṭārtham eva vā 12037012e aprekṣāpūrvakaraṇāt prāyaścittaṁ vidhīyate 12037013a krodhamohakr̥te caiva dr̥ṣṭāntāgamahetubhiḥ 12037013c śarīrāṇām upakleśo manasaś ca priyāpriye 12037013e tad auṣadhaiś ca mantraiś ca prāyaścittaiś ca śāmyati 12037014a jātiśreṇyadhivāsānāṁ kuladharmāṁś ca sarvataḥ 12037014c varjayen na hi taṁ dharmaṁ yeṣāṁ dharmo na vidyate 12037015a daśa vā vedaśāstrajñās trayo vā dharmapāṭhakāḥ 12037015c yad brūyuḥ kārya utpanne sa dharmo dharmasaṁśaye 12037016a aruṇā mr̥ttikā caiva tathā caiva pipīlakāḥ 12037016c śleṣmātakas tathā viprair abhakṣyaṁ viṣam eva ca 12037017a abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ 12037017c catuṣpāt kacchapād anyo maṇḍūkā jalajāś ca ye 12037018a bhāsā haṁsāḥ suparṇāś ca cakravākā bakāḥ plavāḥ 12037018c kaṅko madguś ca gr̥dhrāś ca kākolūkaṁ tathaiva ca 12037019a kravyādāḥ pakṣiṇaḥ sarve catuṣpādāś ca daṁṣṭriṇaḥ 12037019c yeṣāṁ cobhayato dantāś caturdaṁṣṭrāś ca sarvaśaḥ 12037020a eḍakāśvakharoṣṭrīṇāṁ sūtikānāṁ gavām api 12037020c mānuṣīṇāṁ mr̥gīṇāṁ ca na pibed brāhmaṇaḥ payaḥ 12037021a pretānnaṁ sūtikānnaṁ ca yac ca kiṁ cid anirdaśam 12037021c abhojyaṁ cāpy apeyaṁ ca dhenvā dugdham anirdaśam 12037022a takṣṇaś carmāvakartuś ca puṁś calyā rajakasya ca 12037022c cikitsakasya yac cānnam abhojyaṁ rakṣiṇas tathā 12037023a gaṇagrāmābhiśastānāṁ raṅgastrījīvinaś ca ye 12037023c parivittinapuṁṣāṁ ca bandidyūtavidāṁ tathā 12037024a vāryamāṇāhr̥taṁ cānnaṁ śuktaṁ paryuṣitaṁ ca yat 12037024c surānugatam ucchiṣṭam abhojyaṁ śeṣitaṁ ca yat 12037025a piṣṭamāṁsekṣuśākānāṁ vikārāḥ payasas tathā 12037025c saktudhānākarambhāś ca nopabhojyāś cirasthitāḥ 12037026a pāyasaṁ kr̥saraṁ māṁsam apūpāś ca vr̥thā kr̥tāḥ 12037026c abhojyāś cāpy abhakṣyāś ca brāhmaṇair gr̥hamedhibhiḥ 12037027a devān pitr̥̄n manuṣyāṁś ca munīn gr̥hyāś ca devatāḥ 12037027c pūjayitvā tataḥ paścād gr̥hastho bhoktum arhati 12037028a yathā pravrajito bhikṣur gr̥hasthaḥ svagr̥he vaset 12037028c evaṁvr̥ttaḥ priyair dāraiḥ saṁvasan dharmam āpnuyāt 12037029a na dadyād yaśase dānaṁ na bhayān nopakāriṇe 12037029c na nr̥ttagītaśīleṣu hāsakeṣu ca dhārmikaḥ 12037030a na matte naiva conmatte na stene na cikitsake 12037030c na vāgghīne vivarṇe vā nāṅgahīne na vāmane 12037031a na durjane dauṣkule vā vratair vā yo na saṁskr̥taḥ 12037031c aśrotriye mr̥taṁ dānaṁ brāhmaṇe ’brahmavādini 12037032a asamyak caiva yad dattam asamyak ca pratigrahaḥ 12037032c ubhayoḥ syād anarthāya dātur ādātur eva ca 12037033a yathā khadiram ālambya śilāṁ vāpy arṇavaṁ taran 12037033c majjate majjate tadvad dātā yaś ca pratīcchakaḥ 12037034a kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate 12037034c tapaḥsvādhyāyacāritrair evaṁ hīnaḥ pratigrahī 12037035a kapāle yadvad āpaḥ syuḥ śvadr̥tau vā yathā payaḥ 12037035c āśrayasthānadoṣeṇa vr̥ttahīne tathā śrutam 12037036a nirmantro nirvrato yaḥ syād aśāstrajño ’nasūyakaḥ 12037036c anukrośāt pradātavyaṁ dīneṣv evaṁ nareṣv api 12037037a na vai deyam anukrośād dīnāyāpy apakāriṇe 12037037c āptācaritam ity eva dharma ity eva vā punaḥ 12037038a niṣkāraṇaṁ sma tad dattaṁ brāhmaṇe dharmavarjite 12037038c bhaved apātradoṣeṇa na me ’trāsti vicāraṇā 12037039a yathā dārumayo hastī yathā carmamayo mr̥gaḥ 12037039c brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ 12037040a yathā ṣaṇḍho ’phalaḥ strīṣu yathā gaur gavi cāphalā 12037040c śakunir vāpy apakṣaḥ syān nirmantro brāhmaṇas tathā 12037041a grāmadhānyaṁ yathā śūnyaṁ yathā kūpaś ca nirjalaḥ 12037041c yathā hutam anagnau ca tathaiva syān nirākr̥tau 12037042a devatānāṁ pitr̥̄ṇāṁ ca havyakavyavināśanaḥ 12037042c śatrur arthaharo mūrkho na lokān prāptum arhati 12037043a etat te kathitaṁ sarvaṁ yathā vr̥ttaṁ yudhiṣṭhira 12037043c samāsena mahad dhy etac chrotavyaṁ bharatarṣabha 12038001 yudhiṣṭhira uvāca 12038001a śrotum icchāmi bhagavan vistareṇa mahāmune 12038001c rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān 12038002a āpatsu ca yathā nītir vidhātavyā mahīkṣitā 12038002c dharmyam ālambya panthānaṁ vijayeyaṁ kathaṁ mahīm 12038003a prāyaścittakathā hy eṣā bhakṣyābhakṣyavivardhitā 12038003c kautūhalānupravaṇā harṣaṁ janayatīva me 12038004a dharmacaryā ca rājyaṁ ca nityam eva virudhyate 12038004c yena muhyati me cetaś cintayānasya nityaśaḥ 12038005 vaiśaṁpāyana uvāca 12038005a tam uvāca mahātejā vyāso vedavidāṁ varaḥ 12038005c nāradaṁ samabhiprekṣya sarvaṁ jānan purātanam 12038006a śrotum icchasi ced dharmān akhilena yudhiṣṭhira 12038006c praihi bhīṣmaṁ mahābāho vr̥ddhaṁ kurupitāmaham 12038007a sa te sarvarahasyeṣu saṁśayān manasi sthitān 12038007c chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit 12038008a janayām āsa yaṁ devī divyā tripathagā nadī 12038008c sākṣād dadarśa yo devān sarvāñ śakrapurogamān 12038009a br̥haspatipurogāṁś ca devarṣīn asakr̥t prabhuḥ 12038009c toṣayitvopacāreṇa rājanītim adhītavān 12038010a uśanā veda yac chāstraṁ devāsuragurur dvijaḥ 12038010c tac ca sarvaṁ savaiyākhyaṁ prāptavān kurusattamaḥ 12038011a bhārgavāc cyavanāc cāpi vedān aṅgopabr̥ṁhitān 12038011c pratipede mahābuddhir vasiṣṭhāc ca yatavratāt 12038012a pitāmahasutaṁ jyeṣṭhaṁ kumāraṁ dīptatejasam 12038012c adhyātmagatitattvajñam upāśikṣata yaḥ purā 12038013a mārkaṇḍeyamukhāt kr̥tsnaṁ yatidharmam avāptavān 12038013c rāmād astrāṇi śakrāc ca prāptavān bharatarṣabha 12038014a mr̥tyur ātmecchayā yasya jātasya manujeṣv api 12038014c tathānapatyasya sataḥ puṇyalokā divi śrutāḥ 12038015a yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ 12038015c yasya nāviditaṁ kiṁ cij jñānajñeyeṣu vidyate 12038016a sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit 12038016c tam abhyehi purā prāṇān sa vimuñcati dharmavit 12038017a evam uktas tu kaunteyo dīrghaprajño mahādyutiḥ 12038017c uvāca vadatāṁ śreṣṭhaṁ vyāsaṁ satyavatīsutam 12038018a vaiśasaṁ sumahat kr̥tvā jñātīnāṁ lomaharṣaṇam 12038018c āgaskr̥t sarvalokasya pr̥thivīnāśakārakaḥ 12038019a ghātayitvā tam evājau chalenājihmayodhinam 12038019c upasaṁpraṣṭum arhāmi tam ahaṁ kena hetunā 12038020a tatas taṁ nr̥patiśreṣṭhaṁ cāturvarṇyahitepsayā 12038020c punar āha mahābāhur yaduśreṣṭho mahādyutiḥ 12038021a nedānīm atinirbandhaṁ śoke kartum ihārhasi 12038021c yad āha bhagavān vyāsas tat kuruṣva nr̥pottama 12038022a brāhmaṇās tvāṁ mahābāho bhrātaraś ca mahaujasaḥ 12038022c parjanyam iva gharmārtā āśaṁsānā upāsate 12038023a hataśiṣṭāś ca rājānaḥ kr̥tsnaṁ caiva samāgatam 12038023c cāturvarṇyaṁ mahārāja rāṣṭraṁ te kurujāṅgalam 12038024a priyārtham api caiteṣāṁ brāhmaṇānāṁ mahātmanām 12038024c niyogād asya ca guror vyāsasyāmitatejasaḥ 12038025a suhr̥dāṁ cāsmad ādīnāṁ draupadyāś ca paraṁtapa 12038025c kuru priyam amitraghna lokasya ca hitaṁ kuru 12038026a evam uktas tu kr̥ṣṇena rājā rājīvalocanaḥ 12038026c hitārthaṁ sarvalokasya samuttasthau mahātapāḥ 12038027a so ’nunīto naravyāghro viṣṭaraśravasā svayam 12038027c dvaipāyanena ca tathā devasthānena jiṣṇunā 12038028a etaiś cānyaiś ca bahubhir anunīto yudhiṣṭhiraḥ 12038028c vyajahān mānasaṁ duḥkhaṁ saṁtāpaṁ ca mahāmanāḥ 12038029a śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ 12038029c vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ 12038030a sa taiḥ parivr̥to rājā nakṣatrair iva candramāḥ 12038030c dhr̥tarāṣṭraṁ puraskr̥tya svapuraṁ praviveśa ha 12038031a pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ 12038031c arcayām āsa devāṁś ca brāhmaṇāṁś ca sahasraśaḥ 12038032a tato rathaṁ navaṁ śubhraṁ kambalājinasaṁvr̥tam 12038032c yuktaṁ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ 12038033a mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ 12038033c āruroha yathā devaḥ somo ’mr̥tamayaṁ ratham 12038034a jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ 12038034c arjunaḥ pāṇḍuraṁ chatraṁ dhārayām āsa bhānumat 12038035a dhriyamāṇaṁ tu tac chatraṁ pāṇḍuraṁ tasya mūrdhani 12038035c śuśubhe tārakārājasitam abhram ivāmbare 12038036a cāmaravyajane cāsya vīrau jagr̥hatus tadā 12038036c candraraśmiprabhe śubhre mādrīputrāv alaṁkr̥te 12038037a te pañca ratham āsthāya bhrātaraḥ samalaṁkr̥tāḥ 12038037c bhūtānīva samastāni rājan dadr̥śire tadā 12038038a āsthāya tu rathaṁ śubhraṁ yuktam aśvair mahājavaiḥ 12038038c anvayāt pr̥ṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam 12038039a rathaṁ hemamayaṁ śubhraṁ sainyasugrīvayojitam 12038039c saha sātyakinā kr̥ṣṇaḥ samāsthāyānvayāt kurūn 12038040a narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata 12038040c agrato dharmarājasya gāndhārīsahito yayau 12038041a kurustriyaś ca tāḥ sarvāḥ kuntī kr̥ṣṇā ca draupadī 12038041c yānair uccāvacair jagmur vidureṇa puraskr̥tāḥ 12038042a tato rathāś ca bahulā nāgāś ca samalaṁkr̥tāḥ 12038042c pādātāś ca hayāś caiva pr̥ṣṭhataḥ samanuvrajan 12038043a tato vaitālikaiḥ sūtair māgadhaiś ca subhāṣitaiḥ 12038043c stūyamāno yayau rājā nagaraṁ nāgasāhvayam 12038044a tat prayāṇaṁ mahābāhor babhūvāpratimaṁ bhuvi 12038044c ākulākulam utsr̥ṣṭaṁ hr̥ṣṭapuṣṭajanānvitam 12038045a abhiyāne tu pārthasya narair nagaravāsibhiḥ 12038045c nagaraṁ rājamārgaś ca yathāvat samalaṁkr̥tam 12038046a pāṇḍureṇa ca mālyena patākābhiś ca vedibhiḥ 12038046c saṁvr̥to rājamārgaś ca dhūpanaiś ca sudhūpitaḥ 12038047a atha cūrṇaiś ca gandhānāṁ nānāpuṣpaiḥ priyaṅgubhiḥ 12038047c mālyadāmabhir āsaktai rājaveśmābhisaṁvr̥tam 12038048a kumbhāś ca nagaradvāri vāripūrṇā dr̥ḍhā navāḥ 12038048c kanyāḥ sumanasaś chāgāḥ sthāpitās tatra tatra ha 12038049a tathā svalaṁkr̥tadvāraṁ nagaraṁ pāṇḍunandanaḥ 12038049c stūyamānaḥ śubhair vākyaiḥ praviveśa suhr̥dvr̥taḥ 12039001 vaiśaṁpāyana uvāca 12039001a praveśane tu pārthānāṁ janasya puravāsinaḥ 12039001c didr̥kṣūṇāṁ sahasrāṇi samājagmur bahūny atha 12039002a sa rājamārgaḥ śuśubhe samalaṁkr̥tacatvaraḥ 12039002c yathā candrodaye rājan vardhamāno mahodadhiḥ 12039003a gr̥hāṇi rājamārge tu ratnavanti br̥hanti ca 12039003c prākampanteva bhāreṇa strīṇāṁ pūrṇāni bhārata 12039004a tāḥ śanair iva savrīḍaṁ praśaśaṁsur yudhiṣṭhiram 12039004c bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau 12039005a dhanyā tvam asi pāñcāli yā tvaṁ puruṣasattamān 12039005c upatiṣṭhasi kalyāṇi maharṣīn iva gautamī 12039006a tava karmāṇy amoghāni vratacaryā ca bhāmini 12039006c iti kr̥ṣṇāṁ mahārāja praśaśaṁsus tadā striyaḥ 12039007a praśaṁsāvacanais tāsāṁ mithaḥśabdaiś ca bhārata 12039007c prītijaiś ca tadā śabdaiḥ puram āsīt samākulam 12039008a tam atītya yathāyuktaṁ rājamārgaṁ yudhiṣṭhiraḥ 12039008c alaṁkr̥taṁ śobhamānam upāyād rājaveśma ha 12039009a tataḥ prakr̥tayaḥ sarvāḥ paurajānapadās tathā 12039009c ūcuḥ kathāḥ karṇasukhāḥ samupetya tatas tataḥ 12039010a diṣṭyā jayasi rājendra śatrūñ śatrunisūdana 12039010c diṣṭyā rājyaṁ punaḥ prāptaṁ dharmeṇa ca balena ca 12039011a bhava nas tvaṁ mahārāja rājeha śaradāṁ śatam 12039011c prajāḥ pālaya dharmeṇa yathendras tridivaṁ nr̥pa 12039012a evaṁ rājakuladvāri maṅgalair abhipūjitaḥ 12039012c āśīrvādān dvijair uktān pratigr̥hya samantataḥ 12039013a praviśya bhavanaṁ rājā devarājagr̥hopamam 12039013c śrutvā vijayasaṁyuktaṁ rathāt paścād avātarat 12039014a praviśyābhyantaraṁ śrīmān daivatāny abhigamya ca 12039014c pūjayām āsa ratnaiś ca gandhair mālyaiś ca sarvaśaḥ 12039015a niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ 12039015c dadarśa brāhmaṇāṁś caiva so ’bhirūpān upasthitān 12039016a sa saṁvr̥tas tadā viprair āśīrvādavivakṣubhiḥ 12039016c śuśubhe vimalaś candras tārāgaṇavr̥to yathā 12039017a tān sa saṁpūjayām āsa kaunteyo vidhivad dvijān 12039017c dhaumyaṁ guruṁ puraskr̥tya jyeṣṭhaṁ pitaram eva ca 12039018a sumanomodakai ratnair hiraṇyena ca bhūriṇā 12039018c gobhir vastraiś ca rājendra vividhaiś ca kim icchakaiḥ 12039019a tataḥ puṇyāhaghoṣo ’bhūd divaṁ stabdhveva bhārata 12039019c suhr̥dāṁ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ 12039020a haṁsavan neduṣāṁ rājan dvijānāṁ tatra bhāratī 12039020c śuśruve vedaviduṣāṁ puṣkalārthapadākṣarā 12039021a tato dundubhinirghoṣaḥ śaṅkhānāṁ ca manoramaḥ 12039021c jayaṁ pravadatāṁ tatra svanaḥ prādurabhūn nr̥pa 12039022a niḥśabde ca sthite tatra tato viprajane punaḥ 12039022c rājānaṁ brāhmaṇacchadmā cārvāko rākṣaso ’bravīt 12039023a tatra duryodhanasakhā bhikṣurūpeṇa saṁvr̥taḥ 12039023c sāṁkhyaḥ śikhī tridaṇḍī ca dhr̥ṣṭo vigatasādhvasaḥ 12039024a vr̥taḥ sarvais tadā viprair āśīrvādavivakṣubhiḥ 12039024c paraṁsahasrai rājendra taponiyamasaṁsthitaiḥ 12039025a sa duṣṭaḥ pāpam āśaṁsan pāṇḍavānāṁ mahātmanām 12039025c anāmantryaiva tān viprāṁs tam uvāca mahīpatim 12039026a ime prāhur dvijāḥ sarve samāropya vaco mayi 12039026c dhig bhavantaṁ kunr̥patiṁ jñātighātinam astu vai 12039027a kiṁ te rājyena kaunteya kr̥tvemaṁ jñātisaṁkṣayam 12039027c ghātayitvā gurūṁś caiva mr̥taṁ śreyo na jīvitam 12039028a iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ 12039028c vivyathuś cukruśuś caiva tasya vākyapradharṣitāḥ 12039029a tatas te brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ 12039029c vrīḍitāḥ paramodvignās tūṣṇīm āsan viśāṁ pate 12039030 yudhiṣṭhira uvāca 12039030a prasīdantu bhavanto me praṇatasyābhiyācataḥ 12039030c pratyāpannaṁ vyasaninaṁ na māṁ dhikkartum arhatha 12039031 vaiśaṁpāyana uvāca 12039031a tato rājan brāhmaṇās te sarva eva viśāṁ pate 12039031c ūcur naitad vaco ’smākaṁ śrīr astu tava pārthiva 12039032a jajñuś caiva mahātmānas tatas taṁ jñānacakṣuṣā 12039032c brāhmaṇā vedavidvāṁsas tapobhir vimalīkr̥tāḥ 12039033 brāhmaṇā ūcuḥ 12039033a eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ 12039033c parivrājakarūpeṇa hitaṁ tasya cikīrṣati 12039034a na vayaṁ brūma dharmātman vyetu te bhayam īdr̥śam 12039034c upatiṣṭhatu kalyāṇaṁ bhavantaṁ bhrātr̥bhiḥ saha 12039035 vaiśaṁpāyana uvāca 12039035a tatas te brāhmaṇāḥ sarve huṁkāraiḥ krodhamūrchitāḥ 12039035c nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam 12039036a sa papāta vinirdagdhas tejasā brahmavādinām 12039036c mahendrāśaninirdagdhaḥ pādapo ’ṅkuravān iva 12039037a pūjitāś ca yayur viprā rājānam abhinandya tam 12039037c rājā ca harṣam āpede pāṇḍavaḥ sasuhr̥jjanaḥ 12039038 vāsudeva uvāca 12039038a brāhmaṇās tāta loke ’sminn arcanīyāḥ sadā mama 12039038c ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ 12039039a purā kr̥tayuge tāta cārvāko nāma rākṣasaḥ 12039039c tapas tepe mahābāho badaryāṁ bahuvatsaram 12039040a chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ 12039040c abhayaṁ sarvabhūtebhyo varayām āsa bhārata 12039041a dvijāvamānād anyatra prādād varam anuttamam 12039041c abhayaṁ sarvabhūtebhyas tatas tasmai jagatprabhuḥ 12039042a sa tu labdhavaraḥ pāpo devān amitavikramaḥ 12039042c rākṣasas tāpayām āsa tīvrakarmā mahābalaḥ 12039043a tato devāḥ sametyātha brahmāṇam idam abruvan 12039043c vadhāya rakṣasas tasya balaviprakr̥tās tadā 12039044a tān uvācāvyayo devo vihitaṁ tatra vai mayā 12039044c yathāsya bhavitā mr̥tyur acireṇaiva bhārata 12039045a rājā duryodhano nāma sakhāsya bhavitā nr̥pa 12039045c tasya snehāvabaddho ’sau brāhmaṇān avamaṁsyate 12039046a tatrainaṁ ruṣitā viprā viprakārapradharṣitāḥ 12039046c dhakṣyanti vāgbalāḥ pāpaṁ tato nāśaṁ gamiṣyati 12039047a sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ 12039047c cārvāko nr̥patiśreṣṭha mā śuco bharatarṣabha 12039048a hatās te kṣatradharmeṇa jñātayas tava pārthiva 12039048c svargatāś ca mahātmāno vīrāḥ kṣatriyapuṁgavāḥ 12039049a sa tvam ātiṣṭha kalyāṇaṁ mā te bhūd glānir acyuta 12039049c śatrūñ jahi prajā rakṣa dvijāṁś ca pratipālaya 12040001 vaiśaṁpāyana uvāca 12040001a tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ 12040001c kāñcane prāṅmukho hr̥ṣṭo nyaṣīdat paramāsane 12040002a tam evābhimukhau pīṭhe sevyāstaraṇasaṁvr̥te 12040002c sātyakir vāsudevaś ca niṣīdatur ariṁdamau 12040003a madhye kr̥tvā tu rājānaṁ bhīmasenārjunāv ubhau 12040003c niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ 12040004a dānte śayyāsane śubhre jāmbūnadavibhūṣite 12040004c pr̥thāpi sahadevena sahāste nakulena ca 12040005a sudharmā viduro dhaumyo dhr̥tarāṣṭraś ca kauravaḥ 12040005c niṣedur jvalanākāreṣv āsaneṣu pr̥thak pr̥thak 12040006a yuyutsuḥ saṁjayaś caiva gāndhārī ca yaśasvinī 12040006c dhr̥tarāṣṭro yato rājā tataḥ sarva upāviśan 12040007a tatropaviṣṭo dharmātmā śvetāḥ sumanaso ’spr̥śat 12040007c svastikān akṣatān bhūmiṁ suvarṇaṁ rajataṁ maṇīn 12040008a tataḥ prakr̥tayaḥ sarvāḥ puraskr̥tya purohitam 12040008c dadr̥śur dharmarājānam ādāya bahu maṅgalam 12040009a pr̥thivīṁ ca suvarṇaṁ ca ratnāni vividhāni ca 12040009c ābhiṣecanikaṁ bhāṇḍaṁ sarvasaṁbhārasaṁbhr̥tam 12040010a kāñcanaudumbarās tatra rājatāḥ pr̥thivīmayāḥ 12040010c pūrṇakumbhāḥ sumanaso lājā barhīṁṣi gorasāḥ 12040011a śamīpalāśapuṁnāgāḥ samidho madhusarpiṣī 12040011c sruva audumbaraḥ śaṅkhās tathā hemavibhūṣitāḥ 12040012a dāśārheṇābhyanujñātas tatra dhaumyaḥ purohitaḥ 12040012c prāgudakpravaṇāṁ vedīṁ lakṣaṇenopalipya ha 12040013a vyāghracarmottare ślakṣṇe sarvatobhadra āsane 12040013c dr̥ḍhapādapratiṣṭhāne hutāśanasamatviṣi 12040014a upaveśya mahātmānaṁ kr̥ṣṇāṁ ca drupadātmajām 12040014c juhāva pāvakaṁ dhīmān vidhimantrapuraskr̥tam 12040015a abhyaṣiñcat patiṁ pr̥thvyāḥ kuntīputraṁ yudhiṣṭhiram 12040015c dhr̥tarāṣṭraś ca rājarṣiḥ sarvāḥ prakr̥tayas tathā 12040016a tato ’nuvādayām āsuḥ paṇavānakadundubhīḥ 12040016c dharmarājo ’pi tat sarvaṁ pratijagrāha dharmataḥ 12040017a pūjayām āsa tāṁś cāpi vidhivad bhūridakṣiṇaḥ 12040017c tato niṣkasahasreṇa brāhmaṇān svasti vācayat 12040017e vedādhyayanasaṁpannāñ śīlavr̥ttasamanvitān 12040018a te prītā brāhmaṇā rājan svasty ūcur jayam eva ca 12040018c haṁsā iva ca nardantaḥ praśaśaṁsur yudhiṣṭhiram 12040019a yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava 12040019c diṣṭyā svadharmaṁ prāpto ’si vikrameṇa mahādyute 12040020a diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ 12040020c tvaṁ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau 12040021a muktā vīrakṣayād asmāt saṁgrāmān nihatadviṣaḥ 12040021c kṣipram uttarakālāni kuru kāryāṇi pāṇḍava 12040022a tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ 12040022c pratipede mahad rājyaṁ suhr̥dbhiḥ saha bhārata 12041001 vaiśaṁpāyana uvāca 12041001a prakr̥tīnāṁ tu tad vākyaṁ deśakālopasaṁhitam 12041001c śrutvā yudhiṣṭhiro rājāthottaraṁ pratyabhāṣata 12041002a dhanyāḥ pāṇḍusutā loke yeṣāṁ brāhmaṇapuṁgavāḥ 12041002c tathyān vāpy atha vātathyān guṇān āhuḥ samāgatāḥ 12041003a anugrāhyā vayaṁ nūnaṁ bhavatām iti me matiḥ 12041003c yatraivaṁ guṇasaṁpannān asmān brūtha vimatsarāḥ 12041004a dhr̥tarāṣṭro mahārājaḥ pitā no daivataṁ param 12041004c śāsane ’sya priye caiva stheyaṁ matpriyakāṅkṣibhiḥ 12041005a etadarthaṁ hi jīvāmi kr̥tvā jñātivadhaṁ mahat 12041005c asya śuśrūṣaṇaṁ kāryaṁ mayā nityam atandriṇā 12041006a yadi cāham anugrāhyo bhavatāṁ suhr̥dāṁ tataḥ 12041006c dhr̥tarāṣṭre yathāpūrvaṁ vr̥ttiṁ vartitum arhatha 12041007a eṣa nātho hi jagato bhavatāṁ ca mayā saha 12041007c asyaiva pr̥thivī kr̥tsnā pāṇḍavāḥ sarva eva ca 12041007e etan manasi kartavyaṁ bhavadbhir vacanaṁ mama 12041008a anugamya ca rājānaṁ yatheṣṭaṁ gamyatām iti 12041008c paurajānapadān sarvān visr̥jya kurunandanaḥ 12041008e yauvarājyena kauravyo bhīmasenam ayojayat 12041009a mantre ca niścaye caiva ṣāḍguṇyasya ca cintane 12041009c viduraṁ buddhisaṁpannaṁ prītimān vai samādiśat 12041010a kr̥tākr̥taparijñāne tathāyavyayacintane 12041010c saṁjayaṁ yojayām āsa r̥ddham r̥ddhair guṇair yutam 12041011a balasya parimāṇe ca bhaktavetanayos tathā 12041011c nakulaṁ vyādiśad rājā karmiṇām anvavekṣaṇe 12041012a paracakroparodhe ca dr̥ptānāṁ cāvamardane 12041012c yudhiṣṭhiro mahārājaḥ phalgunaṁ vyādideśa ha 12041013a dvijānāṁ vedakāryeṣu kāryeṣv anyeṣu caiva hi 12041013c dhaumyaṁ purodhasāṁ śreṣṭhaṁ vyādideśa paraṁtapaḥ 12041014a sahadevaṁ samīpasthaṁ nityam eva samādiśat 12041014c tena gopyo hi nr̥patiḥ sarvāvastho viśāṁ pate 12041015a yān yān amanyad yogyāṁś ca yeṣu yeṣv iha karmasu 12041015c tāṁs tāṁs teṣv eva yuyuje prīyamāṇo mahīpatiḥ 12041016a viduraṁ saṁjayaṁ caiva yuyutsuṁ ca mahāmatim 12041016c abravīt paravīraghno dharmātmā dharmavatsalaḥ 12041017a utthāyotthāya yat kāryam asya rājñaḥ pitur mama 12041017c sarvaṁ bhavadbhiḥ kartavyam apramattair yathātatham 12041018a paurajānapadānāṁ ca yāni kāryāṇi nityaśaḥ 12041018c rājānaṁ samanujñāpya tāni kāryāṇi dharmataḥ 12042001 vaiśaṁpāyana uvāca 12042001a tato yudhiṣṭhiro rājā jñātīnāṁ ye hatā mr̥dhe 12042001c śrāddhāni kārayām āsa teṣāṁ pr̥thag udāradhīḥ 12042002a dhr̥tarāṣṭro dadau rājā putrāṇām aurdhvadehikam 12042002c sarvakāmaguṇopetam annaṁ gāś ca dhanāni ca 12042002e ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ 12042003a yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ 12042003c dhr̥ṣṭadyumnābhimanyubhyāṁ haiḍimbasya ca rakṣasaḥ 12042004a virāṭaprabhr̥tīnāṁ ca suhr̥dām upakāriṇām 12042004c drupadadraupadeyānāṁ draupadyā sahito dadau 12042005a brāhmaṇānāṁ sahasrāṇi pr̥thag ekaikam uddiśan 12042005c dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat 12042006a ye cānye pr̥thivīpālā yeṣāṁ nāsti suhr̥jjanaḥ 12042006c uddiśyoddiśya teṣāṁ ca cakre rājaurdhvadaihikam 12042007a sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ 12042007c suhr̥dāṁ kārayām āsa sarveṣām aurdhvadaihikam 12042008a sa teṣām anr̥ṇo bhūtvā gatvā lokeṣv avācyatām 12042008c kr̥takr̥tyo ’bhavad rājā prajā dharmeṇa pālayan 12042009a dhr̥tarāṣṭraṁ yathāpūrvaṁ gāndhārīṁ viduraṁ tathā 12042009c sarvāṁś ca kauravāmātyān bhr̥tyāṁś ca samapūjayat 12042010a yāś ca tatra striyaḥ kāś cid dhatavīrā hatātmajāḥ 12042010c sarvās tāḥ kauravo rājā saṁpūjyāpālayad ghr̥ṇī 12042011a dīnāndhakr̥paṇānāṁ ca gr̥hācchādanabhojanaiḥ 12042011c ānr̥śaṁsyaparo rājā cakārānugrahaṁ prabhuḥ 12042012a sa vijitya mahīṁ kr̥tsnām ānr̥ṇyaṁ prāpya vairiṣu 12042012c niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ 12043001 vaiśaṁpāyana uvāca 12043001a abhiṣikto mahāprājño rājyaṁ prāpya yudhiṣṭhiraḥ 12043001c dāśārhaṁ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ 12043002a tava kr̥ṣṇa prasādena nayena ca balena ca 12043002c buddhyā ca yaduśārdūla tathā vikramaṇena ca 12043003a punaḥ prāptam idaṁ rājyaṁ pitr̥paitāmahaṁ mayā 12043003c namas te puṇḍarīkākṣa punaḥ punar ariṁdama 12043004a tvām ekam āhuḥ puruṣaṁ tvām āhuḥ sātvatāṁ patim 12043004c nāmabhis tvāṁ bahuvidhaiḥ stuvanti paramarṣayaḥ 12043005a viśvakarman namas te ’stu viśvātman viśvasaṁbhava 12043005c viṣṇo jiṣṇo hare kr̥ṣṇa vaikuṇṭha puruṣottama 12043006a adityāḥ saptarātraṁ tu purāṇe garbhatāṁ gataḥ 12043006c pr̥śnigarbhas tvam evaikas triyugaṁ tvāṁ vadanty api 12043007a śuciśravā hr̥ṣīkeśo ghr̥tārcir haṁsa ucyase 12043007c tricakṣuḥ śaṁbhur ekas tvaṁ vibhur dāmodaro ’pi ca 12043008a varāho ’gnir br̥hadbhānur vr̥ṣaṇas tārkṣyalakṣaṇaḥ 12043008c anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ 12043009a vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ 12043009c acyutaś cyāvano ’rīṇāṁ saṁkr̥tir vikr̥tir vr̥ṣaḥ 12043010a kr̥tavartmā tvam evādrir vr̥ṣagarbho vr̥ṣākapiḥ 12043010c sindhukṣid ūrmis trikakut tridhāmā trivr̥d acyutaḥ 12043011a samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ 12043011c vibhur bhūr abhibhūḥ kr̥ṣṇaḥ kr̥ṣṇavartmā tvam eva ca 12043012a sviṣṭakr̥d bhiṣagāvartaḥ kapilas tvaṁ ca vāmanaḥ 12043012c yajño dhruvaḥ pataṁgaś ca jayatsenas tvam ucyase 12043013a śikhaṇḍī nahuṣo babhrur divaspr̥k tvaṁ punarvasuḥ 12043013c subabhrur ukṣo rukmas tvaṁ suṣeṇo dundubhis tathā 12043014a gabhastinemiḥ śrīpadmaṁ puṣkaraṁ puṣpadhāraṇaḥ 12043014c r̥bhur vibhuḥ sarvasūkṣmas tvaṁ sāvitraṁ ca paṭhyase 12043015a ambhonidhis tvaṁ brahmā tvaṁ pavitraṁ dhāma dhanva ca 12043015c hiraṇyagarbhaṁ tvām āhuḥ svadhā svāhā ca keśava 12043016a yonis tvam asya pralayaś ca kr̥ṣṇa; tvam evedaṁ sr̥jasi viśvam agre 12043016c viśvaṁ cedaṁ tvadvaśe viśvayone; namo ’stu te śārṅgacakrāsipāṇe 12043017a evaṁ stuto dharmarājena kr̥ṣṇaḥ; sabhāmadhye prītimān puṣkarākṣaḥ 12043017c tam abhyanandad bhārataṁ puṣkalābhir; vāgbhir jyeṣṭhaṁ pāṇḍavaṁ yādavāgryaḥ 12044001 vaiśaṁpāyana uvāca 12044001a tato visarjayām āsa sarvāḥ prakr̥tayo nr̥paḥ 12044001c viviśuś cābhyanujñātā yathāsvāni gr̥hāṇi ca 12044002a tato yudhiṣṭhiro rājā bhīmaṁ bhīmaparākramam 12044002c sāntvayann abravīd dhīmān arjunaṁ yamajau tathā 12044003a śatrubhir vividhaiḥ śastraiḥ kr̥ttadehā mahāraṇe 12044003c śrāntā bhavantaḥ subhr̥śaṁ tāpitāḥ śokamanyubhiḥ 12044004a araṇye duḥkhavasatīr matkr̥te puruṣottamāḥ 12044004c bhavadbhir anubhūtāś ca yathā kupuruṣais tathā 12044005a yathāsukhaṁ yathājoṣaṁ jayo ’yam anubhūyatām 12044005c viśrāntām̐l labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ 12044006a tato duryodhanagr̥haṁ prāsādair upaśobhitam 12044006c bahuratnasamākīrṇaṁ dāsīdāsasamākulam 12044007a dhr̥tarāṣṭrābhyanujñātaṁ bhrātrā dattaṁ vr̥kodaraḥ 12044007c pratipede mahābāhur mandaraṁ maghavān iva 12044008a yathā duryodhanagr̥haṁ tathā duḥśāsanasya ca 12044008c prāsādamālāsaṁyuktaṁ hematoraṇabhūṣitam 12044009a dāsīdāsasusaṁpūrṇaṁ prabhūtadhanadhānyavat 12044009c pratipede mahābāhur arjuno rājaśāsanāt 12044010a durmarṣaṇasya bhavanaṁ duḥśāsanagr̥hād varam 12044010c kuberabhavanaprakhyaṁ maṇihemavibhūṣitam 12044011a nakulāya varārhāya karśitāya mahāvane 12044011c dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ 12044012a durmukhasya ca veśmāgryaṁ śrīmat kanakabhūṣitam 12044012c pūrṇaṁ padmadalākṣīṇāṁ strīṇāṁ śayanasaṁkulam 12044013a pradadau sahadevāya satataṁ priyakāriṇe 12044013c mumude tac ca labdhvā sa kailāsaṁ dhanado yathā 12044014a yuyutsur viduraś caiva saṁjayaś ca mahādyutiḥ 12044014c sudharmā caiva dhaumyaś ca yathāsvaṁ jagmur ālayān 12044015a saha sātyakinā śaurir arjunasya niveśanam 12044015c viveśa puruṣavyāghro vyāghro giriguhām iva 12044016a tatra bhakṣānnapānais te samupetāḥ sukhoṣitāḥ 12044016c sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram 12045001 janamejaya uvāca 12045001a prāpya rājyaṁ mahātejā dharmarājo yudhiṣṭhiraḥ 12045001c yad anyad akarod vipra tan me vaktum ihārhasi 12045002a bhagavān vā hr̥ṣīkeśas trailokyasya paro guruḥ 12045002c r̥ṣe yad akarod vīras tac ca vyākhyātum arhasi 12045003 vaiśaṁpāyana uvāca 12045003a śr̥ṇu rājendra tattvena kīrtyamānaṁ mayānagha 12045003c vāsudevaṁ puraskr̥tya yad akurvata pāṇḍavāḥ 12045004a prāpya rājyaṁ mahātejā dharmarājo yudhiṣṭhiraḥ 12045004c cāturvarṇyaṁ yathāyogaṁ sve sve dharme nyaveśayat 12045005a brāhmaṇānāṁ sahasraṁ ca snātakānāṁ mahātmanām 12045005c sahasraniṣkam ekaikaṁ vācayām āsa pāṇḍavaḥ 12045006a tathānujīvino bhr̥tyān saṁśritān atithīn api 12045006c kāmaiḥ saṁtarpayām āsa kr̥paṇāṁs tarkakān api 12045007a purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ 12045007c dhanaṁ suvarṇaṁ rajataṁ vāsāṁsi vividhāni ca 12045008a kr̥pāya ca mahārāja guruvr̥ttim avartata 12045008c vidurāya ca dharmātmā pūjāṁ cakre yatavrataḥ 12045009a bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ 12045009c sarvān saṁtoṣayām āsa saṁśritān dadatāṁ varaḥ 12045010a labdhapraśamanaṁ kr̥tvā sa rājā rājasattama 12045010c yuyutsor dhārtarāṣṭrasya pūjāṁ cakre mahāyaśāḥ 12045011a dhr̥tarāṣṭrāya tad rājyaṁ gāndhāryai vidurāya ca 12045011c nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ 12045012a tathā sarvaṁ sa nagaraṁ prasādya janamejaya 12045012c vāsudevaṁ mahātmānam abhyagacchat kr̥tāñjaliḥ 12045013a tato mahati paryaṅke maṇikāñcanabhūṣite 12045013c dadarśa kr̥ṣṇam āsīnaṁ nīlaṁ merāv ivāmbudam 12045014a jājvalyamānaṁ vapuṣā divyābharaṇabhūṣitam 12045014c pītakauśeyasaṁvītaṁ hemnīvopahitaṁ maṇim 12045015a kaustubhena uraḥsthena maṇinābhivirājitam 12045015c udyatevodayaṁ śailaṁ sūryeṇāptakirīṭinam 12045015e naupamyaṁ vidyate yasya triṣu lokeṣu kiṁ cana 12045016a so ’bhigamya mahātmānaṁ viṣṇuṁ puruṣavigraham 12045016c uvāca madhurābhāṣaḥ smitapūrvam idaṁ tadā 12045017a sukhena te niśā kaccid vyuṣṭā buddhimatāṁ vara 12045017c kaccij jñānāni sarvāṇi prasannāni tavācyuta 12045018a tava hy āśritya tāṁ devīṁ buddhiṁ buddhimatāṁ vara 12045018c vayaṁ rājyam anuprāptāḥ pr̥thivī ca vaśe sthitā 12045019a bhavatprasādād bhagavaṁs trilokagativikrama 12045019c jayaḥ prāpto yaśaś cāgryaṁ na ca dharmāc cyutā vayam 12045020a taṁ tathā bhāṣamāṇaṁ tu dharmarājaṁ yudhiṣṭhiram 12045020c novāca bhagavān kiṁ cid dhyānam evānvapadyata 12046001 yudhiṣṭhira uvāca 12046001a kim idaṁ paramāścaryaṁ dhyāyasy amitavikrama 12046001c kaccil lokatrayasyāsya svasti lokaparāyaṇa 12046002a caturthaṁ dhyānamārgaṁ tvam ālambya puruṣottama 12046002c apakrānto yato deva tena me vismitaṁ manaḥ 12046003a nigr̥hīto hi vāyus te pañcakarmā śarīragaḥ 12046003c indriyāṇi ca sarvāṇi manasi sthāpitāni te 12046004a indriyāṇi manaś caiva buddhau saṁveśitāni te 12046004c sarvaś caiva gaṇo deva kṣetrajñe te niveśitaḥ 12046005a neṅganti tava romāṇi sthirā buddhis tathā manaḥ 12046005c sthāṇukuḍyaśilābhūto nirīhaś cāsi mādhava 12046006a yathā dīpo nivātastho niriṅgo jvalate ’cyuta 12046006c tathāsi bhagavan deva niścalo dr̥ḍhaniścayaḥ 12046007a yadi śrotum ihārhāmi na rahasyaṁ ca te yadi 12046007c chindhi me saṁśayaṁ deva prapannāyābhiyācate 12046008a tvaṁ hi kartā vikartā ca tvaṁ kṣaraṁ cākṣaraṁ ca hi 12046008c anādinidhanaś cādyas tvam eva puruṣottama 12046009a tvatprapannāya bhaktāya śirasā praṇatāya ca 12046009c dhyānasyāsya yathātattvaṁ brūhi dharmabhr̥tāṁ vara 12046010 vaiśaṁpāyana uvāca 12046010a tataḥ svagocare nyasya mano buddhīndriyāṇi ca 12046010c smitapūrvam uvācedaṁ bhagavān vāsavānujaḥ 12046011a śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ 12046011c māṁ dhyāti puruṣavyāghras tato me tadgataṁ manaḥ 12046012a yasya jyātalanirghoṣaṁ visphūrjitam ivāśaneḥ 12046012c na sahed devarājo ’pi tam asmi manasā gataḥ 12046013a yenābhidrutya tarasā samastaṁ rājamaṇḍalam 12046013c ūḍhās tisraḥ purā kanyās tam asmi manasā gataḥ 12046014a trayoviṁśatirātraṁ yo yodhayām āsa bhārgavam 12046014c na ca rāmeṇa nistīrṇas tam asmi manasā gataḥ 12046015a yaṁ gaṅgā garbhavidhinā dhārayām āsa pārthivam 12046015c vasiṣṭhaśiṣyaṁ taṁ tāta manasāsmi gato nr̥pa 12046016a divyāstrāṇi mahātejā yo dhārayati buddhimān 12046016c sāṅgāṁś ca caturo vedāṁs tam asmi manasā gataḥ 12046017a rāmasya dayitaṁ śiṣyaṁ jāmadagnyasya pāṇḍava 12046017c ādhāraṁ sarvavidyānāṁ tam asmi manasā gataḥ 12046018a ekīkr̥tyendriyagrāmaṁ manaḥ saṁyamya medhayā 12046018c śaraṇaṁ mām upāgacchat tato me tadgataṁ manaḥ 12046019a sa hi bhūtaṁ ca bhavyaṁ ca bhavac ca puruṣarṣabha 12046019c vetti dharmabhr̥tāṁ śreṣṭhas tato me tadgataṁ manaḥ 12046020a tasmin hi puruṣavyāghre karmabhiḥ svair divaṁ gate 12046020c bhaviṣyati mahī pārtha naṣṭacandreva śarvarī 12046021a tad yudhiṣṭhira gāṅgeyaṁ bhīṣmaṁ bhīmaparākramam 12046021c abhigamyopasaṁgr̥hya pr̥ccha yat te manogatam 12046022a cāturvedyaṁ cāturhotraṁ cāturāśramyam eva ca 12046022c cāturvarṇyasya dharmaṁ ca pr̥cchainaṁ pr̥thivīpate 12046023a tasminn astamite bhīṣme kauravāṇāṁ dhuraṁdhare 12046023c jñānāny alpībhaviṣyanti tasmāt tvāṁ codayāmy aham 12046024a tac chrutvā vāsudevasya tathyaṁ vacanam uttamam 12046024c sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha 12046025a yad bhavān āha bhīṣmasya prabhāvaṁ prati mādhava 12046025c tathā tan nātra saṁdeho vidyate mama mānada 12046026a mahābhāgyaṁ hi bhīṣmasya prabhāvaś ca mahātmanaḥ 12046026c śrutaṁ mayā kathayatāṁ brāhmaṇānāṁ mahātmanām 12046027a bhavāṁś ca kartā lokānāṁ yad bravīty arisūdana 12046027c tathā tad anabhidhyeyaṁ vākyaṁ yādavanandana 12046028a yatas tv anugrahakr̥tā buddhis te mayi mādhava 12046028c tvām agrataḥ puraskr̥tya bhīṣmaṁ paśyāmahe vayam 12046029a āvr̥tte bhagavaty arke sa hi lokān gamiṣyati 12046029c tvaddarśanaṁ mahābāho tasmād arhati kauravaḥ 12046030a tava hy ādyasya devasya kṣarasyaivākṣarasya ca 12046030c darśanaṁ tasya lābhaḥ syāt tvaṁ hi brahmamayo nidhiḥ 12046031a śrutvaitad dharmarājasya vacanaṁ madhusūdanaḥ 12046031c pārśvasthaṁ sātyakiṁ prāha ratho me yujyatām iti 12046032a sātyakis tūpaniṣkramya keśavasya samīpataḥ 12046032c dārukaṁ prāha kr̥ṣṇasya yujyatāṁ ratha ity uta 12046033a sa sātyaker āśu vaco niśamya; rathottamaṁ kāñcanabhūṣitāṅgam 12046033c masāragalvarkamayair vibhaṅgair; vibhūṣitaṁ hemapinaddhacakram 12046034a divākarāṁśuprabham āśugāminaṁ; vicitranānāmaṇiratnabhūṣitam 12046034c navoditaṁ sūryam iva pratāpinaṁ; vicitratārkṣyadhvajinaṁ patākinam 12046035a sugrīvasainyapramukhair varāśvair; manojavaiḥ kāñcanabhūṣitāṅgaiḥ 12046035c suyuktam āvedayad acyutāya; kr̥tāñjalir dāruko rājasiṁha 12047001 janamejaya uvāca 12047001a śaratalpe śayānas tu bharatānāṁ pitāmahaḥ 12047001c katham utsr̥ṣṭavān dehaṁ kaṁ ca yogam adhārayat 12047002 vaiśaṁpāyana uvāca 12047002a śr̥ṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ 12047002c bhīṣmasya kuruśārdūla dehotsargaṁ mahātmanaḥ 12047003a nivr̥ttamātre tv ayana uttare vai divākare 12047003c samāveśayad ātmānam ātmany eva samāhitaḥ 12047004a vikīrṇāṁśur ivādityo bhīṣmaḥ śaraśataiś citaḥ 12047004c śiśye paramayā lakṣmyā vr̥to brāhmaṇasattamaiḥ 12047005a vyāsena vedaśravasā nāradena surarṣiṇā 12047005c devasthānena vātsyena tathāśmakasumantunā 12047006a etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ 12047006c śraddhādamapuraskārair vr̥taś candra iva grahaiḥ 12047007a bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā 12047007c śaratalpagataḥ kr̥ṣṇaṁ pradadhyau prāñjaliḥ sthitaḥ 12047008a svareṇa puṣṭanādena tuṣṭāva madhusūdanam 12047008c yogeśvaraṁ padmanābhaṁ viṣṇuṁ jiṣṇuṁ jagatpatim 12047009a kr̥tāñjaliḥ śucir bhūtvā vāgvidāṁ pravaraḥ prabhum 12047009c bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat 12047010a ārirādhayiṣuḥ kr̥ṣṇaṁ vācaṁ jigamiṣāmi yām 12047010c tayā vyāsasamāsinyā prīyatāṁ puruṣottamaḥ 12047011a śuciḥ śuciṣadaṁ haṁsaṁ tatparaḥ parameṣṭhinam 12047011c yuktvā sarvātmanātmānaṁ taṁ prapadye prajāpatim 12047012a yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca 12047012c guṇabhūtāni bhūteśe sūtre maṇigaṇā iva 12047013a yasmin nitye tate tantau dr̥ḍhe srag iva tiṣṭhati 12047013c sadasadgrathitaṁ viśvaṁ viśvāṅge viśvakarmaṇi 12047014a hariṁ sahasraśirasaṁ sahasracaraṇekṣaṇam 12047014c prāhur nārāyaṇaṁ devaṁ yaṁ viśvasya parāyaṇam 12047015a aṇīyasām aṇīyāṁsaṁ sthaviṣṭhaṁ ca sthavīyasām 12047015c garīyasāṁ gariṣṭhaṁ ca śreṣṭhaṁ ca śreyasām api 12047016a yaṁ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca 12047016c gr̥ṇanti satyakarmāṇaṁ satyaṁ satyeṣu sāmasu 12047017a caturbhiś caturātmānaṁ sattvasthaṁ sātvatāṁ patim 12047017c yaṁ divyair devam arcanti guhyaiḥ paramanāmabhiḥ 12047018a yaṁ devaṁ devakī devī vasudevād ajījanat 12047018c bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ 12047019a yam ananyo vyapetāśīr ātmānaṁ vītakalmaṣam 12047019c iṣṭvānantyāya govindaṁ paśyaty ātmany avasthitam 12047020a purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu 12047020c kṣaye saṁkarṣaṇaḥ proktas tam upāsyam upāsmahe 12047021a ativāyvindrakarmāṇam atisūryāgnitejasam 12047021c atibuddhīndriyātmānaṁ taṁ prapadye prajāpatim 12047022a yaṁ vai viśvasya kartāraṁ jagatas tasthuṣāṁ patim 12047022c vadanti jagato ’dhyakṣam akṣaraṁ paramaṁ padam 12047023a hiraṇyavarṇaṁ yaṁ garbham aditir daityanāśanam 12047023c ekaṁ dvādaśadhā jajñe tasmai sūryātmane namaḥ 12047024a śukle devān pitr̥̄n kr̥ṣṇe tarpayaty amr̥tena yaḥ 12047024c yaś ca rājā dvijātīnāṁ tasmai somātmane namaḥ 12047025a mahatas tamasaḥ pāre puruṣaṁ jvalanadyutim 12047025c yaṁ jñātvā mr̥tyum atyeti tasmai jñeyātmane namaḥ 12047026a yaṁ br̥hantaṁ br̥haty ukthe yam agnau yaṁ mahādhvare 12047026c yaṁ viprasaṁghā gāyanti tasmai vedātmane namaḥ 12047027a r̥gyajuḥsāmadhāmānaṁ daśārdhahavirākr̥tim 12047027c yaṁ saptatantuṁ tanvanti tasmai yajñātmane namaḥ 12047028a yaḥ suparṇo yajur nāma chandogātras trivr̥cchirāḥ 12047028c rathaṁtarabr̥hatyakṣas tasmai stotrātmane namaḥ 12047029a yaḥ sahasrasave satre jajñe viśvasr̥jām r̥ṣiḥ 12047029c hiraṇyavarṇaḥ śakunis tasmai haṁsātmane namaḥ 12047030a padāṅgaṁ saṁdhiparvāṇaṁ svaravyañjanalakṣaṇam 12047030c yam āhur akṣaraṁ nityaṁ tasmai vāgātmane namaḥ 12047031a yaś cinoti satāṁ setum r̥tenāmr̥tayoninā 12047031c dharmārthavyavahārāṅgais tasmai satyātmane namaḥ 12047032a yaṁ pr̥thagdharmacaraṇāḥ pr̥thagdharmaphalaiṣiṇaḥ 12047032c pr̥thagdharmaiḥ samarcanti tasmai dharmātmane namaḥ 12047033a yaṁ taṁ vyaktastham avyaktaṁ vicinvanti maharṣayaḥ 12047033c kṣetre kṣetrajñam āsīnaṁ tasmai kṣetrātmane namaḥ 12047034a yaṁ dr̥gātmānam ātmasthaṁ vr̥taṁ ṣoḍaśabhir guṇaiḥ 12047034c prāhuḥ saptadaśaṁ sāṁkhyās tasmai sāṁkhyātmane namaḥ 12047035a yaṁ vinidrā jitaśvāsāḥ sattvasthāḥ saṁyatendriyāḥ 12047035c jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ 12047036a apuṇyapuṇyoparame yaṁ punarbhavanirbhayāḥ 12047036c śāntāḥ saṁnyāsino yānti tasmai mokṣātmane namaḥ 12047037a yo ’sau yugasahasrānte pradīptārcir vibhāvasuḥ 12047037c saṁbhakṣayati bhūtāni tasmai ghorātmane namaḥ 12047038a saṁbhakṣya sarvabhūtāni kr̥tvā caikārṇavaṁ jagat 12047038c bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ 12047039a sahasraśirase tasmai puruṣāyāmitātmane 12047039c catuḥsamudraparyāyayoganidrātmane namaḥ 12047040a ajasya nābhāv adhyekaṁ yasmin viśvaṁ pratiṣṭhitam 12047040c puṣkaraṁ puṣkarākṣasya tasmai padmātmane namaḥ 12047041a yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṁdhiṣu 12047041c kukṣau samudrāś catvāras tasmai toyātmane namaḥ 12047042a yugeṣv āvartate yo ’ṁśair dinartvayanahāyanaiḥ 12047042c sargapralayayoḥ kartā tasmai kālātmane namaḥ 12047043a brahma vaktraṁ bhujau kṣatraṁ kr̥tsnam ūrūdaraṁ viśaḥ 12047043c pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ 12047044a yasyāgnir āsyaṁ dyaur mūrdhā khaṁ nābhiś caraṇau kṣitiḥ 12047044c sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ 12047045a viṣaye vartamānānāṁ yaṁ taṁ vaiśeṣikair guṇaiḥ 12047045c prāhur viṣayagoptāraṁ tasmai goptrātmane namaḥ 12047046a annapānendhanamayo rasaprāṇavivardhanaḥ 12047046c yo dhārayati bhūtāni tasmai prāṇātmane namaḥ 12047047a paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ 12047047c anādir ādir viśvasya tasmai viśvātmane namaḥ 12047048a yo mohayati bhūtāni sneharāgānubandhanaiḥ 12047048c sargasya rakṣaṇārthāya tasmai mohātmane namaḥ 12047049a ātmajñānam idaṁ jñānaṁ jñātvā pañcasv avasthitam 12047049c yaṁ jñānino ’dhigacchanti tasmai jñānātmane namaḥ 12047050a aprameyaśarīrāya sarvato ’nantacakṣuṣe 12047050c apāraparimeyāya tasmai cintyātmane namaḥ 12047051a jaṭine daṇḍine nityaṁ lambodaraśarīriṇe 12047051c kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ 12047052a śūline tridaśeśāya tryambakāya mahātmane 12047052c bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ 12047053a pañcabhūtātmabhūtāya bhūtādinidhanātmane 12047053c akrodhadrohamohāya tasmai śāntātmane namaḥ 12047054a yasmin sarvaṁ yataḥ sarvaṁ yaḥ sarvaṁ sarvataś ca yaḥ 12047054c yaś ca sarvamayo nityaṁ tasmai sarvātmane namaḥ 12047055a viśvakarman namas te ’stu viśvātman viśvasaṁbhava 12047055c apavargo ’si bhūtānāṁ pañcānāṁ parataḥ sthitaḥ 12047056a namas te triṣu lokeṣu namas te paratastriṣu 12047056c namas te dikṣu sarvāsu tvaṁ hi sarvaparāyaṇam 12047057a namas te bhagavan viṣṇo lokānāṁ prabhavāpyaya 12047057c tvaṁ hi kartā hr̥ṣīkeśa saṁhartā cāparājitaḥ 12047058a tena paśyāmi te divyān bhāvān hi triṣu vartmasu 12047058c tac ca paśyāmi tattvena yat te rūpaṁ sanātanam 12047059a divaṁ te śirasā vyāptaṁ padbhyāṁ devī vasuṁdharā 12047059c vikrameṇa trayo lokāḥ puruṣo ’si sanātanaḥ 12047060a atasīpuṣpasaṁkāśaṁ pītavāsasam acyutam 12047060c ye namasyanti govindaṁ na teṣāṁ vidyate bhayam 12047061a yathā viṣṇumayaṁ satyaṁ yathā viṣṇumayaṁ haviḥ 12047061c yathā viṣṇumayaṁ sarvaṁ pāpmā me naśyatāṁ tathā 12047062a tvāṁ prapannāya bhaktāya gatim iṣṭāṁ jigīṣave 12047062c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama 12047063a iti vidyātapoyonir ayonir viṣṇur īḍitaḥ 12047063c vāgyajñenārcito devaḥ prīyatāṁ me janārdanaḥ 12047064a etāvad uktvā vacanaṁ bhīṣmas tadgatamānasaḥ 12047064c nama ity eva kr̥ṣṇāya praṇāmam akarot tadā 12047065a abhigamya tu yogena bhaktiṁ bhīṣmasya mādhavaḥ 12047065c traikālyadarśanaṁ jñānaṁ divyaṁ dātuṁ yayau hariḥ 12047066a tasminn uparate śabde tatas te brahmavādinaḥ 12047066c bhīṣmaṁ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim 12047067a te stuvantaś ca viprāgryāḥ keśavaṁ puruṣottamam 12047067c bhīṣmaṁ ca śanakaiḥ sarve praśaśaṁsuḥ punaḥ punaḥ 12047068a viditvā bhaktiyogaṁ tu bhīṣmasya puruṣottamaḥ 12047068c sahasotthāya saṁhr̥ṣṭo yānam evānvapadyata 12047069a keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ 12047069c apareṇa mahātmānau yudhiṣṭhiradhanaṁjayau 12047070a bhīmaseno yamau cobhau ratham ekaṁ samāsthitau 12047070c kr̥po yuyutsuḥ sūtaś ca saṁjayaś cāparaṁ ratham 12047071a te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ 12047071c nemighoṣeṇa mahatā kampayanto vasuṁdharām 12047072a tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve 12047072c kr̥tāñjaliṁ praṇatam athāparaṁ janaṁ; sa keśihā muditamanābhyanandata 12048001 vaiśaṁpāyana uvāca 12048001a tataḥ sa ca hr̥ṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ 12048001c kr̥pādayaś ca te sarve catvāraḥ pāṇḍavāś ca ha 12048002a rathais te nagarākāraiḥ patākādhvajaśobhitaiḥ 12048002c yayur āśu kurukṣetraṁ vājibhiḥ śīghragāmibhiḥ 12048003a te ’vatīrya kurukṣetraṁ keśamajjāsthisaṁkulam 12048003c dehanyāsaḥ kr̥to yatra kṣatriyais tair mahātmabhiḥ 12048004a gajāśvadehāsthicayaiḥ parvatair iva saṁcitam 12048004c naraśīrṣakapālaiś ca śaṅkhair iva samācitam 12048005a citāsahasrair nicitaṁ varmaśastrasamākulam 12048005c āpānabhūmiṁ kālasya tadā bhuktojjhitām iva 12048006a bhūtasaṁghānucaritaṁ rakṣogaṇaniṣevitam 12048006c paśyantas te kurukṣetraṁ yayur āśu mahārathāḥ 12048007a gacchann eva mahābāhuḥ sarvayādavanandanaḥ 12048007c yudhiṣṭhirāya provāca jāmadagnyasya vikramam 12048008a amī rāmahradāḥ pañca dr̥śyante pārtha dūrataḥ 12048008c yeṣu saṁtarpayām āsa pūrvān kṣatriyaśoṇitaiḥ 12048009a triḥsaptakr̥tvo vasudhāṁ kr̥tvā niḥkṣatriyāṁ prabhuḥ 12048009c ihedānīṁ tato rāmaḥ karmaṇo virarāma ha 12048010 yudhiṣṭhira uvāca 12048010a triḥsaptakr̥tvaḥ pr̥thivī kr̥tā niḥkṣatriyā tadā 12048010c rāmeṇeti yad āttha tvam atra me saṁśayo mahān 12048011a kṣatrabījaṁ yadā dagdhaṁ rāmeṇa yadupuṁgava 12048011c kathaṁ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama 12048012a mahātmanā bhagavatā rāmeṇa yadupuṁgava 12048012c katham utsāditaṁ kṣatraṁ kathaṁ vr̥ddhiṁ punar gatam 12048013a mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ 12048013c tathābhūc ca mahī kīrṇā kṣatriyair vadatāṁ vara 12048014a evaṁ me chindhi vārṣṇeya saṁśayaṁ tārkṣyaketana 12048014c āgamo hi paraḥ kr̥ṣṇa tvatto no vāsavānuja 12048015 vaiśaṁpāyana uvāca 12048015a tato vrajann eva gadāgrajaḥ prabhuḥ; śaśaṁsa tasmai nikhilena tattvataḥ 12048015c yudhiṣṭhirāyāpratimaujase tadā; yathābhavat kṣatriyasaṁkulā mahī 12049001 vāsudeva uvāca 12049001a śr̥ṇu kaunteya rāmasya mayā yāvat pariśrutam 12049001c maharṣīṇāṁ kathayatāṁ kāraṇaṁ tasya janma ca 12049002a yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ 12049002c udbhūtā rājavaṁśeṣu ye bhūyo bhārate hatāḥ 12049003a jahnor ajahnus tanayo ballavas tasya cātmajaḥ 12049003c kuśiko nāma dharmajñas tasya putro mahīpatiḥ 12049004a ugraṁ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi 12049004c putraṁ labheyam ajitaṁ trilokeśvaram ity uta 12049005a tam ugratapasaṁ dr̥ṣṭvā sahasrākṣaḥ puraṁdaraḥ 12049005c samarthaḥ putrajanane svayam evaitya bhārata 12049006a putratvam agamad rājaṁs tasya lokeśvareśvaraḥ 12049006c gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ 12049007a tasya kanyābhavad rājan nāmnā satyavatī prabho 12049007c tāṁ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ 12049008a tataḥ prītas tu kaunteya bhārgavaḥ kurunandana 12049008c putrārthe śrapayām āsa caruṁ gādhes tathaiva ca 12049009a āhūya cāha tāṁ bhāryām r̥cīko bhārgavas tadā 12049009c upayojyaś carur ayaṁ tvayā mātrāpy ayaṁ tava 12049010a tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ 12049010c ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ 12049011a tavāpi putraṁ kalyāṇi dhr̥timantaṁ taponvitam 12049011c śamātmakaṁ dvijaśreṣṭhaṁ carur eṣa vidhāsyati 12049012a ity evam uktvā tāṁ bhāryām r̥cīko bhr̥gunandanaḥ 12049012c tapasy abhirato dhīmāñ jagāmāraṇyam eva ha 12049013a etasminn eva kāle tu tīrthayātrāparo nr̥paḥ 12049013c gādhiḥ sadāraḥ saṁprāpta r̥cīkasyāśramaṁ prati 12049014a carudvayaṁ gr̥hītvā tu rājan satyavatī tadā 12049014c bhartur vākyād athāvyagrā mātre hr̥ṣṭā nyavedayat 12049015a mātā tu tasyāḥ kaunteya duhitre svaṁ caruṁ dadau 12049015c tasyāś carum athājñātam ātmasaṁsthaṁ cakāra ha 12049016a atha satyavatī garbhaṁ kṣatriyāntakaraṁ tadā 12049016c dhārayām āsa dīptena vapuṣā ghoradarśanam 12049017a tām r̥cīkas tadā dr̥ṣṭvā dhyānayogena vai tataḥ 12049017c abravīd rājaśārdūla svāṁ bhāryāṁ varavarṇinīm 12049018a mātrāsi vyaṁsitā bhadre caruvyatyāsahetunā 12049018c janiṣyate hi te putraḥ krūrakarmā mahābalaḥ 12049019a janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ 12049019c viśvaṁ hi brahma tapasā mayā tatra samarpitam 12049020a saivam uktā mahābhāgā bhartrā satyavatī tadā 12049020c papāta śirasā tasmai vepantī cābravīd idam 12049021a nārho ’si bhagavann adya vaktum evaṁvidhaṁ vacaḥ 12049021c brāhmaṇāpasadaṁ putraṁ prāpsyasīti mahāmune 12049022 r̥cīka uvāca 12049022a naiṣa saṁkalpitaḥ kāmo mayā bhadre tathā tvayi 12049022c ugrakarmā bhavet putraś carur mātā ca kāraṇam 12049023 satyavaty uvāca 12049023a iccham̐l lokān api mune sr̥jethāḥ kiṁ punar mama 12049023c śamātmakam r̥juṁ putraṁ labheyaṁ japatāṁ vara 12049024 r̥cīka uvāca 12049024a noktapūrvaṁ mayā bhadre svaireṣv apy anr̥taṁ vacaḥ 12049024c kim utāgniṁ samādhāya mantravac carusādhane 12049025 satyavaty uvāca 12049025a kāmam evaṁ bhavet pautro mameha tava caiva ha 12049025c śamātmakam r̥juṁ putraṁ labheyaṁ japatāṁ vara 12049026 r̥cīka uvāca 12049026a putre nāsti viśeṣo me pautre vā varavarṇini 12049026c yathā tvayoktaṁ tu vacas tathā bhadre bhaviṣyati 12049027 vāsudeva uvāca 12049027a tataḥ satyavatī putraṁ janayām āsa bhārgavam 12049027c tapasy abhirataṁ śāntaṁ jamadagniṁ śamātmakam 12049028a viśvāmitraṁ ca dāyādaṁ gādhiḥ kuśikanandanaḥ 12049028c prāpa brahmarṣisamitaṁ viśvena brahmaṇā yutam 12049029a ārcīko janayām āsa jamadagniḥ sudāruṇam 12049029c sarvavidyāntagaṁ śreṣṭhaṁ dhanurvede ca pāragam 12049029e rāmaṁ kṣatriyahantāraṁ pradīptam iva pāvakam 12049030a etasminn eva kāle tu kr̥tavīryātmajo balī 12049030c arjuno nāma tejasvī kṣatriyo haihayānvayaḥ 12049031a dadāha pr̥thivīṁ sarvāṁ saptadvīpāṁ sapattanām 12049031c svabāhvastrabalenājau dharmeṇa parameṇa ca 12049032a tr̥ṣitena sa kauravya bhikṣitaś citrabhānunā 12049032c sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye 12049033a grāmān purāṇi ghoṣāṁś ca pattanāni ca vīryavān 12049033c jajvāla tasya bāṇais tu citrabhānur didhakṣayā 12049034a sa tasya puruṣendrasya prabhāvena mahātapāḥ 12049034c dadāha kārtavīryasya śailān atha vanāni ca 12049035a sa śūnyam āśramāraṇyaṁ varuṇasyātmajasya tat 12049035c dadāha pavaneneddhaś citrabhānuḥ sahaihayaḥ 12049036a āpavas taṁ tato roṣāc chaśāpārjunam acyuta 12049036c dagdhe ’’śrame mahārāja kārtavīryeṇa vīryavān 12049037a tvayā na varjitaṁ mohād yasmād vanam idaṁ mama 12049037c dagdhaṁ tasmād raṇe rāmo bāhūṁs te chetsyate ’rjuna 12049038a arjunas tu mahārāja balī nityaṁ śamātmakaḥ 12049038c brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata 12049039a tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe 12049039c nimittam avaliptā vai nr̥śaṁsāś caiva nityadā 12049040a jamadagnidhenvās te vatsam āninyur bharatarṣabha 12049040c ajñātaṁ kārtavīryasya haihayendrasya dhīmataḥ 12049041a tato ’rjunasya bāhūṁs tu chittvā vai pauruṣānvitaḥ 12049041c taṁ ruvantaṁ tato vatsaṁ jāmadagnyaḥ svam āśramam 12049041e pratyānayata rājendra teṣām antaḥpurāt prabhuḥ 12049042a arjunasya sutās te tu saṁbhūyābuddhayas tadā 12049042c gatvāśramam asaṁbuddhaṁ jamadagner mahātmanaḥ 12049043a apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa 12049043c samitkuśārthaṁ rāmasya nirgatasya mahātmanaḥ 12049044a tataḥ pitr̥vadhāmarṣād rāmaḥ paramamanyumān 12049044c niḥkṣatriyāṁ pratiśrutya mahīṁ śastram agr̥hṇata 12049045a tataḥ sa bhr̥guśārdūlaḥ kārtavīryasya vīryavān 12049045c vikramya nijaghānāśu putrān pautrāṁś ca sarvaśaḥ 12049046a sa haihayasahasrāṇi hatvā paramamanyumān 12049046c cakāra bhārgavo rājan mahīṁ śoṇitakardamām 12049047a sa tathā sumahātejāḥ kr̥tvā niḥkṣatriyāṁ mahīm 12049047c kr̥payā parayāviṣṭo vanam eva jagāma ha 12049048a tato varṣasahasreṣu samatīteṣu keṣu cit 12049048c kṣobhaṁ saṁprāptavāṁs tīvraṁ prakr̥tyā kopanaḥ prabhuḥ 12049049a viśvāmitrasya pautras tu raibhyaputro mahātapāḥ 12049049c parāvasur mahārāja kṣiptvāha janasaṁsadi 12049050a ye te yayātipatane yajñe santaḥ samāgatāḥ 12049050c pratardanaprabhr̥tayo rāma kiṁ kṣatriyā na te 12049051a mithyāpratijño rāma tvaṁ katthase janasaṁsadi 12049051c bhayāt kṣatriyavīrāṇāṁ parvataṁ samupāśritaḥ 12049052a sa punaḥ kṣatriyaśataiḥ pr̥thivīm anusaṁtatām 12049052c parāvasos tadā śrutvā śastraṁ jagrāha bhārgavaḥ 12049053a tato ye kṣatriyā rājañ śataśas tena jīvitāḥ 12049053c te vivr̥ddhā mahāvīryāḥ pr̥thivīpatayo ’bhavan 12049054a sa punas tāñ jaghānāśu bālān api narādhipa 12049054c garbhasthais tu mahī vyāptā punar evābhavat tadā 12049055a jātaṁ jātaṁ sa garbhaṁ tu punar eva jaghāna ha 12049055c arakṣaṁś ca sutān kāṁś cit tadā kṣatriyayoṣitaḥ 12049056a triḥsaptakr̥tvaḥ pr̥thivīṁ kr̥tvā niḥkṣatriyāṁ prabhuḥ 12049056c dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ 12049057a kṣatriyāṇāṁ tu śeṣārthaṁ kareṇoddiśya kaśyapaḥ 12049057c srukpragrahavatā rājañ śrīmān vākyam athābravīt 12049058a gaccha pāraṁ samudrasya dakṣiṇasya mahāmune 12049058c na te madviṣaye rāma vastavyam iha karhi cit 12049059a tataḥ śūrpārakaṁ deśaṁ sāgaras tasya nirmame 12049059c saṁtrāsāj jāmadagnyasya so ’parāntaṁ mahītalam 12049060a kaśyapas tu mahārāja pratigr̥hya mahīm imām 12049060c kr̥tvā brāhmaṇasaṁsthāṁ vai praviveśa mahāvanam 12049061a tataḥ śūdrāś ca vaiśyāś ca yathāsvairapracāriṇaḥ 12049061c avartanta dvijāgryāṇāṁ dāreṣu bharatarṣabha 12049062a arājake jīvaloke durbalā balavattaraiḥ 12049062c bādhyante na ca vitteṣu prabhutvam iha kasya cit 12049063a tataḥ kālena pr̥thivī praviveśa rasātalam 12049063c arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ 12049064a ūruṇā dhārayām āsa kaśyapaḥ pr̥thivīṁ tataḥ 12049064c nimajjantīṁ tadā rājaṁs tenorvīti mahī smr̥tā 12049065a rakṣiṇaś ca samuddiśya prāyācat pr̥thivī tadā 12049065c prasādya kaśyapaṁ devī kṣatriyān bāhuśālinaḥ 12049066a santi brahman mayā guptā nr̥ṣu kṣatriyapuṁgavāḥ 12049066c haihayānāṁ kule jātās te saṁrakṣantu māṁ mune 12049067a asti pauravadāyādo viḍūrathasutaḥ prabho 12049067c r̥kṣaiḥ saṁvardhito vipra r̥kṣavaty eva parvate 12049068a tathānukampamānena yajvanāthāmitaujasā 12049068c parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ 12049069a sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ 12049069c sarvakarmety abhikhyātaḥ sa māṁ rakṣatu pārthivaḥ 12049070a śibeḥ putro mahātejā gopatir nāma nāmataḥ 12049070c vane saṁrakṣito gobhiḥ so ’bhirakṣatu māṁ mune 12049071a pratardanasya putras tu vatso nāma mahāyaśāḥ 12049071c vatsaiḥ saṁvardhito goṣṭhe sa māṁ rakṣatu pārthivaḥ 12049072a dadhivāhanapautras tu putro divirathasya ha 12049072c aṅgaḥ sa gautamenāpi gaṅgākūle ’bhirakṣitaḥ 12049073a br̥hadratho mahābāhur bhuvi bhūtipuraskr̥taḥ 12049073c golāṅgūlair mahābhāgo gr̥dhrakūṭe ’bhirakṣitaḥ 12049074a maruttasyānvavāye tu kṣatriyās turvasos trayaḥ 12049074c marutpatisamā vīrye samudreṇābhirakṣitāḥ 12049075a ete kṣatriyadāyādās tatra tatra pariśrutāḥ 12049075c samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā 12049076a eteṣāṁ pitaraś caiva tathaiva ca pitāmahāḥ 12049076c madarthaṁ nihatā yuddhe rāmeṇākliṣṭakarmaṇā 12049077a teṣām apacitiś caiva mayā kāryā na saṁśayaḥ 12049077c na hy ahaṁ kāmaye nityam avikrāntena rakṣaṇam 12049078a tataḥ pr̥thivyā nirdiṣṭāṁs tān samānīya kaśyapaḥ 12049078c abhyaṣiñcan mahīpālān kṣatriyān vīryasaṁmatān 12049079a teṣāṁ putrāś ca pautrāś ca yeṣāṁ vaṁśāḥ pratiṣṭhitāḥ 12049079c evam etat purā vr̥ttaṁ yan māṁ pr̥cchasi pāṇḍava 12049080 vaiśaṁpāyana uvāca 12049080a evaṁ bruvann eva yadupravīro; yudhiṣṭhiraṁ dharmabhr̥tāṁ variṣṭham 12049080c rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṁs trilokam 12050001 vaiśaṁpāyana uvāca 12050001a tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ 12050001c vismayaṁ paramaṁ gatvā pratyuvāca janārdanam 12050002a aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ 12050002c vikramo yena vasudhā krodhān niḥkṣatriyā kr̥tā 12050003a gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ 12050003c guptā rāmabhayodvignāḥ kṣatriyāṇāṁ kulodvahāḥ 12050004a aho dhanyo hi loko ’yaṁ sabhāgyāś ca narā bhuvi 12050004c yatra karmedr̥śaṁ dharmyaṁ dvijena kr̥tam acyuta 12050005a tathā yāntau tadā tāta tāv acyutayudhiṣṭhirau 12050005c jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ 12050006a tatas te dadr̥śur bhīṣmaṁ śaraprastaraśāyinam 12050006c svaraśmijālasaṁvītaṁ sāyaṁsūryam ivānalam 12050007a upāsyamānaṁ munibhir devair iva śatakratum 12050007c deśe paramadharmiṣṭhe nadīmoghavatīm anu 12050008a dūrād eva tam ālokya kr̥ṣṇo rājā ca dharmarāṭ 12050008c catvāraḥ pāṇḍavāś caiva te ca śāradvatādayaḥ 12050009a avaskandyātha vāhebhyaḥ saṁyamya pracalaṁ manaḥ 12050009c ekīkr̥tyendriyagrāmam upatasthur mahāmunīn 12050010a abhivādya ca govindaḥ sātyakis te ca kauravāḥ 12050010c vyāsādīṁs tān r̥ṣīn paścād gāṅgeyam upatasthire 12050011a tapovr̥ddhiṁ tataḥ pr̥ṣṭvā gāṅgeyaṁ yadukauravāḥ 12050011c parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ 12050012a tato niśamya gāṅgeyaṁ śāmyamānam ivānalam 12050012c kiṁ cid dīnamanā bhīṣmam iti hovāca keśavaḥ 12050013a kaccij jñānāni te rājan prasannāni yathā purā 12050013c kaccid avyākulā caiva buddhis te vadatāṁ vara 12050014a śarābhighātaduḥkhāt te kaccid gātraṁ na dūyate 12050014c mānasād api duḥkhād dhi śārīraṁ balavattaram 12050015a varadānāt pituḥ kāmaṁ chandamr̥tyur asi prabho 12050015c śaṁtanor dharmaśīlasya na tv etac chamakāraṇam 12050016a susūkṣmo ’pīha dehe vai śalyo janayate rujam 12050016c kiṁ punaḥ śarasaṁghātaiś citasya tava bhārata 12050017a kāmaṁ naitat tavākhyeyaṁ prāṇināṁ prabhavāpyayau 12050017c bhavān hy upadiśec chreyo devānām api bhārata 12050018a yad dhi bhūtaṁ bhaviṣyac ca bhavac ca puruṣarṣabha 12050018c sarvaṁ taj jñānavr̥ddhasya tava pāṇāv ivāhitam 12050019a saṁsāraś caiva bhūtānāṁ dharmasya ca phalodayaḥ 12050019c viditas te mahāprājña tvaṁ hi brahmamayo nidhiḥ 12050020a tvāṁ hi rājye sthitaṁ sphīte samagrāṅgam arogiṇam 12050020c strīsahasraiḥ parivr̥taṁ paśyāmīhordhvaretasam 12050021a r̥te śāṁtanavād bhīṣmāt triṣu lokeṣu pārthiva 12050021c satyasaṁdhān mahāvīryāc chūrād dharmaikatatparāt 12050022a mr̥tyum āvārya tarasā śaraprastaraśāyinaḥ 12050022c nisargaprabhavaṁ kiṁ cin na ca tātānuśuśruma 12050023a satye tapasi dāne ca yajñādhikaraṇe tathā 12050023c dhanurvede ca vede ca nityaṁ caivānvavekṣaṇe 12050024a anr̥śaṁsaṁ śuciṁ dāntaṁ sarvabhūtahite ratam 12050024c mahārathaṁ tvatsadr̥śaṁ na kaṁ cid anuśuśruma 12050025a tvaṁ hi devān sagandharvān sasurāsurarākṣasān 12050025c śakta ekarathenaiva vijetuṁ nātra saṁśayaḥ 12050026a tvaṁ hi bhīṣma mahābāho vasūnāṁ vāsavopamaḥ 12050026c nityaṁ vipraiḥ samākhyāto navamo ’navamo guṇaiḥ 12050027a ahaṁ hi tvābhijānāmi yas tvaṁ puruṣasattama 12050027c tridaśeṣv api vikhyātaḥ svaśaktyā sumahābalaḥ 12050028a manuṣyeṣu manuṣyendra na dr̥ṣṭo na ca me śrutaḥ 12050028c bhavato yo guṇais tulyaḥ pr̥thivyāṁ puruṣaḥ kva cit 12050029a tvaṁ hi sarvair guṇai rājan devān apy atiricyase 12050029c tapasā hi bhavāñ śaktaḥ sraṣṭuṁ lokāṁś carācarān 12050030a tad asya tapyamānasya jñātīnāṁ saṁkṣayeṇa vai 12050030c jyeṣṭhasya pāṇḍuputrasya śokaṁ bhīṣma vyapānuda 12050031a ye hi dharmāḥ samākhyātāś cāturvarṇyasya bhārata 12050031c cāturāśramyasaṁsr̥ṣṭās te sarve viditās tava 12050032a cāturvedye ca ye proktāś cāturhotre ca bhārata 12050032c sāṁkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ 12050033a cāturvarṇyena yaś caiko dharmo na sma virudhyate 12050033c sevyamānaḥ sa caivādyo gāṅgeya viditas tava 12050034a itihāsapurāṇaṁ ca kārtsnyena viditaṁ tava 12050034c dharmaśāstraṁ ca sakalaṁ nityaṁ manasi te sthitam 12050035a ye ca ke cana loke ’sminn arthāḥ saṁśayakārakāḥ 12050035c teṣāṁ chettā nāsti loke tvad anyaḥ puruṣarṣabha 12050036a sa pāṇḍaveyasya manaḥsamutthitaṁ; narendra śokaṁ vyapakarṣa medhayā 12050036c bhavadvidhā hy uttamabuddhivistarā; vimuhyamānasya janasya śāntaye 12051001 vaiśaṁpāyana uvāca 12051001a śrutvā tu vacanaṁ bhīṣmo vāsudevasya dhīmataḥ 12051001c kiṁ cid unnāmya vadanaṁ prāñjalir vākyam abravīt 12051002a namas te bhagavan viṣṇo lokānāṁ nidhanodbhava 12051002c tvaṁ hi kartā hr̥ṣīkeśa saṁhartā cāparājitaḥ 12051003a viśvakarman namas te ’stu viśvātman viśvasaṁbhava 12051003c apavargo ’si bhūtānāṁ pañcānāṁ parataḥ sthitaḥ 12051004a namas te triṣu lokeṣu namas te paratas triṣu 12051004c yogeśvara namas te ’stu tvaṁ hi sarvaparāyaṇam 12051005a matsaṁśritaṁ yad āttha tvaṁ vacaḥ puruṣasattama 12051005c tena paśyāmi te divyān bhāvān hi triṣu vartmasu 12051006a tac ca paśyāmi tattvena yat te rūpaṁ sanātanam 12051006c sapta mārgā niruddhās te vāyor amitatejasaḥ 12051007a divaṁ te śirasā vyāptaṁ padbhyāṁ devī vasuṁdharā 12051007c diśo bhujau raviś cakṣur vīrye śakraḥ pratiṣṭhitaḥ 12051008a atasīpuṣpasaṁkāśaṁ pītavāsasam acyutam 12051008c vapur hy anumimīmas te meghasyeva savidyutaḥ 12051009a tvatprapannāya bhaktāya gatim iṣṭāṁ jigīṣave 12051009c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama 12051010 vāsudeva uvāca 12051010a yataḥ khalu parā bhaktir mayi te puruṣarṣabha 12051010c tato vapur mayā divyaṁ tava rājan pradarśitam 12051011a na hy abhaktāya rājendra bhaktāyānr̥jave na ca 12051011c darśayāmy aham ātmānaṁ na cādāntāya bhārata 12051012a bhavāṁs tu mama bhaktaś ca nityaṁ cārjavam āsthitaḥ 12051012c dame tapasi satye ca dāne ca nirataḥ śuciḥ 12051013a arhas tvaṁ bhīṣma māṁ draṣṭuṁ tapasā svena pārthiva 12051013c tava hy upasthitā lokā yebhyo nāvartate punaḥ 12051014a pañcāśataṁ ṣaṭ ca kurupravīra; śeṣaṁ dinānāṁ tava jīvitasya 12051014c tataḥ śubhaiḥ karmaphalodayais tvaṁ; sameṣyase bhīṣma vimucya deham 12051015a ete hi devā vasavo vimānāny; āsthāya sarve jvalitāgnikalpāḥ 12051015c antarhitās tvāṁ pratipālayanti; kāṣṭhāṁ prapadyantam udak pataṁgam 12051016a vyāvr̥ttamātre bhagavaty udīcīṁ; sūrye diśaṁ kālavaśāt prapanne 12051016c gantāsi lokān puruṣapravīra; nāvartate yān upalabhya vidvān 12051017a amuṁ ca lokaṁ tvayi bhīṣma yāte; jñānāni naṅkṣyanty akhilena vīra 12051017c ataḥ sma sarve tvayi saṁnikarṣaṁ; samāgatā dharmavivecanāya 12051018a tajjñātiśokopahataśrutāya; satyābhisaṁdhāya yudhiṣṭhirāya 12051018c prabrūhi dharmārthasamādhiyuktam; arthyaṁ vaco ’syāpanudāsya śokam 12052001 vaiśaṁpāyana uvāca 12052001a tataḥ kr̥ṣṇasya tad vākyaṁ dharmārthasahitaṁ hitam 12052001c śrutvā śāṁtanavo bhīṣmaḥ pratyuvāca kr̥tāñjaliḥ 12052002a lokanātha mahābāho śiva nārāyaṇācyuta 12052002c tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ 12052003a kiṁ cāham abhidhāsyāmi vākpate tava saṁnidhau 12052003c yadā vācogataṁ sarvaṁ tava vāci samāhitam 12052004a yad dhi kiṁ cit kr̥taṁ loke kartavyaṁ kriyate ca yat 12052004c tvattas tan niḥsr̥taṁ deva lokā buddhimayā hi te 12052005a kathayed devalokaṁ yo devarājasamīpataḥ 12052005c dharmakāmārthaśāstrāṇāṁ so ’rthān brūyāt tavāgrataḥ 12052006a śarābhighātād vyathitaṁ mano me madhusūdana 12052006c gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati 12052007a na ca me pratibhā kā cid asti kiṁ cit prabhāṣitum 12052007c pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ 12052008a balaṁ medhāḥ prajarati prāṇāḥ saṁtvarayanti ca 12052008c marmāṇi paritapyante bhrāntaṁ cetas tathaiva ca 12052009a daurbalyāt sajjate vāṅ me sa kathaṁ vaktum utsahe 12052009c sādhu me tvaṁ prasīdasva dāśārhakulanandana 12052010a tat kṣamasva mahābāho na brūyāṁ kiṁ cid acyuta 12052010c tvatsaṁnidhau ca sīdeta vācaspatir api bruvan 12052011a na diśaḥ saṁprajānāmi nākāśaṁ na ca medinīm 12052011c kevalaṁ tava vīryeṇa tiṣṭhāmi madhusūdana 12052012a svayam eva prabho tasmād dharmarājasya yad dhitam 12052012c tad bravīhy āśu sarveṣām āgamānāṁ tvam āgamaḥ 12052013a kathaṁ tvayi sthite loke śāśvate lokakartari 12052013c prabrūyān madvidhaḥ kaś cid gurau śiṣya iva sthite 12052014 vāsudeva uvāca 12052014a upapannam idaṁ vākyaṁ kauravāṇāṁ dhuraṁdhare 12052014c mahāvīrye mahāsattve sthite sarvārthadarśini 12052015a yac ca mām āttha gāṅgeya bāṇaghātarujaṁ prati 12052015c gr̥hāṇātra varaṁ bhīṣma matprasādakr̥taṁ vibho 12052016a na te glānir na te mūrchā na dāho na ca te rujā 12052016c prabhaviṣyanti gāṅgeya kṣutpipāse na cāpy uta 12052017a jñānāni ca samagrāṇi pratibhāsyanti te ’nagha 12052017c na ca te kva cid āsaktir buddheḥ prādurbhaviṣyati 12052018a sattvasthaṁ ca mano nityaṁ tava bhīṣma bhaviṣyati 12052018c rajas tamobhyāṁ rahitaṁ ghanair mukta ivoḍurāṭ 12052019a yad yac ca dharmasaṁyuktam arthayuktam athāpi vā 12052019c cintayiṣyasi tatrāgryā buddhis tava bhaviṣyati 12052020a imaṁ ca rājaśārdūla bhūtagrāmaṁ caturvidham 12052020c cakṣur divyaṁ samāśritya drakṣyasy amitavikrama 12052021a caturvidhaṁ prajājālaṁ saṁyukto jñānacakṣuṣā 12052021c bhīṣma drakṣyasi tattvena jale mīna ivāmale 12052022 vaiśaṁpāyana uvāca 12052022a tatas te vyāsasahitāḥ sarva eva maharṣayaḥ 12052022c r̥gyajuḥsāmasaṁyuktair vacobhiḥ kr̥ṣṇam arcayan 12052023a tataḥ sarvārtavaṁ divyaṁ puṣpavarṣaṁ nabhastalāt 12052023c papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ 12052024a vāditrāṇi ca divyāni jaguś cāpsarasāṁ gaṇāḥ 12052024c na cāhitam aniṣṭaṁ vā kiṁ cit tatra vyadr̥śyata 12052025a vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ 12052025c śāntāyāṁ diśi śāntāś ca prāvadan mr̥gapakṣiṇaḥ 12052026a tato muhūrtād bhagavān sahasrāṁśur divākaraḥ 12052026c dahan vanam ivaikānte pratīcyāṁ pratyadr̥śyata 12052027a tato maharṣayaḥ sarve samutthāya janārdanam 12052027c bhīṣmam āmantrayāṁ cakrū rājānaṁ ca yudhiṣṭhiram 12052028a tataḥ praṇāmam akarot keśavaḥ pāṇḍavas tathā 12052028c sātyakiḥ saṁjayaś caiva sa ca śāradvataḥ kr̥paḥ 12052029a tatas te dharmaniratāḥ samyak tair abhipūjitāḥ 12052029c śvaḥ sameṣyāma ity uktvā yatheṣṭaṁ tvaritā yayuḥ 12052030a tathaivāmantrya gāṅgeyaṁ keśavas te ca pāṇḍavāḥ 12052030c pradakṣiṇam upāvr̥tya rathān āruruhuḥ śubhān 12052031a tato rathaiḥ kāñcanadantakūbarair; mahīdharābhaiḥ samadaiś ca dantibhiḥ 12052031c hayaiḥ suparṇair iva cāśugāmibhiḥ; padātibhiś cāttaśarāsanādibhiḥ 12052032a yayau rathānāṁ purato hi sā camūs; tathaiva paścād atimātrasāriṇī 12052032c puraś ca paścāc ca yathā mahānadī; purarkṣavantaṁ girim etya narmadā 12052033a tataḥ purastād bhagavān niśākaraḥ; samutthitas tām abhiharṣayaṁś camūm 12052033c divākarāpītarasās tathauṣadhīḥ; punaḥ svakenaiva guṇena yojayan 12052034a tataḥ puraṁ surapurasaṁnibhadyuti; praviśya te yaduvr̥ṣapāṇḍavās tadā 12052034c yathocitān bhavanavarān samāviśañ; śramānvitā mr̥gapatayo guhā iva 12053001 vaiśaṁpāyana uvāca 12053001a tataḥ praviśya bhavanaṁ prasupto madhusūdanaḥ 12053001c yāmamātrāvaśeṣāyāṁ yāminyāṁ pratyabudhyata 12053002a sa dhyānapatham āśritya sarvajñānāni mādhavaḥ 12053002c avalokya tataḥ paścād dadhyau brahma sanātanam 12053003a tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ 12053003c astuvan viśvakarmāṇaṁ vāsudevaṁ prajāpatim 12053004a paṭhanti pāṇisvanikās tathā gāyanti gāyanāḥ 12053004c śaṅkhānakamr̥daṅgāṁś ca pravādyanta sahasraśaḥ 12053005a vīṇāpaṇavaveṇūnāṁ svanaś cātimanoramaḥ 12053005c prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ 12053006a tathā yudhiṣṭhirasyāpi rājño maṅgalasaṁhitāḥ 12053006c uccerur madhurā vāco gītavāditrasaṁhitāḥ 12053007a tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ 12053007c japtvā guhyaṁ mahābāhur agnīn āśritya tasthivān 12053008a tataḥ sahasraṁ viprāṇāṁ caturvedavidāṁ tathā 12053008c gavāṁ sahasreṇaikaikaṁ vācayām āsa mādhavaḥ 12053009a maṅgalālambhanaṁ kr̥tvā ātmānam avalokya ca 12053009c ādarśe vimale kr̥ṣṇas tataḥ sātyakim abravīt 12053010a gaccha śaineya jānīhi gatvā rājaniveśanam 12053010c api sajjo mahātejā bhīṣmaṁ draṣṭuṁ yuthiṣṭhiraḥ 12053011a tataḥ kr̥ṣṇasya vacanāt sātyakis tvarito yayau 12053011c upagamya ca rājānaṁ yudhiṣṭhiram uvāca ha 12053012a yukto rathavaro rājan vāsudevasya dhīmataḥ 12053012c samīpam āpageyasya prayāsyati janārdanaḥ 12053013a bhavatpratīkṣaḥ kr̥ṣṇo ’sau dharmarāja mahādyute 12053013c yad atrānantaraṁ kr̥tyaṁ tad bhavān kartum arhati 12053014 yudhiṣṭhira uvāca 12053014a yujyatāṁ me rathavaraḥ phalgunāpratimadyute 12053014c na sainikaiś ca yātavyaṁ yāsyāmo vayam eva hi 12053015a na ca pīḍayitavyo me bhīṣmo dharmabhr̥tāṁ varaḥ 12053015c ataḥ puraḥsarāś cāpi nivartantu dhanaṁjaya 12053016a adyaprabhr̥ti gāṅgeyaḥ paraṁ guhyaṁ pravakṣyati 12053016c tato necchāmi kaunteya pr̥thagjanasamāgamam 12053017 vaiśaṁpāyana uvāca 12053017a tad vākyam ākarṇya tathā kuntīputro dhanaṁjayaḥ 12053017c yuktaṁ rathavaraṁ tasmā ācacakṣe nararṣabha 12053018a tato yudhiṣṭhiro rājā yamau bhīmārjunāv api 12053018c bhūtānīva samastāni yayuḥ kr̥ṣṇaniveśanam 12053019a āgacchatsv atha kr̥ṣṇo ’pi pāṇḍaveṣu mahātmasu 12053019c śaineyasahito dhīmān ratham evānvapadyata 12053020a rathasthāḥ saṁvidaṁ kr̥tvā sukhāṁ pr̥ṣṭvā ca śarvarīm 12053020c meghaghoṣai rathavaraiḥ prayayus te mahārathāḥ 12053021a meghapuṣpaṁ balāhaṁ ca sainyaṁ sugrīvam eva ca 12053021c dārukaś codayām āsa vāsudevasya vājinaḥ 12053022a te hayā vāsudevasya dārukeṇa pracoditāḥ 12053022c gāṁ khurāgrais tathā rājam̐l likhantaḥ prayayus tadā 12053023a te grasanta ivākāśaṁ vegavanto mahābalāḥ 12053023c kṣetraṁ dharmasya kr̥tsnasya kurukṣetram avātaran 12053024a tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ 12053024c āste brahmarṣibhiḥ sārdhaṁ brahmā devagaṇair yathā 12053025a tato ’vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ 12053025c bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca 12053025e r̥ṣīn abhyarcayām āsuḥ karān udyamya dakṣiṇān 12053026a sa taiḥ parivr̥to rājā nakṣatrair iva candramāḥ 12053026c abhyājagāma gāṅgeyaṁ brahmāṇam iva vāsavaḥ 12053027a śaratalpe śayānaṁ tam ādityaṁ patitaṁ yathā 12053027c dadarśa sa mahābāhur bhayād āgatasādhvasaḥ 12054001 janamejaya uvāca 12054001a dharmātmani mahāsattve satyasaṁdhe jitātmani 12054001c devavrate mahābhāge śaratalpagate ’cyute 12054002a śayāne vīraśayane bhīṣme śaṁtanunandane 12054002c gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite 12054003a kāḥ kathāḥ samavartanta tasmin vīrasamāgame 12054003c hateṣu sarvasainyeṣu tan me śaṁsa mahāmune 12054004 vaiśaṁpāyana uvāca 12054004a śaratalpagate bhīṣme kauravāṇāṁ dhuraṁdhare 12054004c ājagmur r̥ṣayaḥ siddhā nāradapramukhā nr̥pa 12054005a hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ 12054005c dhr̥tarāṣṭraś ca kr̥ṣṇaś ca bhīmārjunayamās tathā 12054006a te ’bhigamya mahātmāno bharatānāṁ pitāmaham 12054006c anvaśocanta gāṅgeyam ādityaṁ patitaṁ yathā 12054007a muhūrtam iva ca dhyātvā nārado devadarśanaḥ 12054007c uvāca pāṇḍavān sarvān hataśiṣṭāṁś ca pārthivān 12054008a prāptakālaṁ ca ācakṣe bhīṣmo ’yam anuyujyatām 12054008c astam eti hi gāṅgeyo bhānumān iva bhārata 12054009a ayaṁ prāṇān utsisr̥kṣus taṁ sarve ’bhyetya pr̥cchata 12054009c kr̥tsnān hi vividhān dharmāṁś cāturvarṇyasya vetty ayam 12054010a eṣa vr̥ddhaḥ purā lokān saṁprāpnoti tanutyajām 12054010c taṁ śīghram anuyuñjadhvaṁ saṁśayān manasi sthitān 12054011a evam uktā nāradena bhīṣmam īyur narādhipāḥ 12054011c praṣṭuṁ cāśaknuvantas te vīkṣāṁ cakruḥ parasparam 12054012a athovāca hr̥ṣīkeśaṁ pāṇḍuputro yudhiṣṭhiraḥ 12054012c nānyas tvad devakīputra śaktaḥ praṣṭuṁ pitāmaham 12054013a pravyāhāraya durdharṣa tvam agre madhusūdana 12054013c tvaṁ hi nas tāta sarveṣāṁ sarvadharmavid uttamaḥ 12054014a evam uktaḥ pāṇḍavena bhagavān keśavas tadā 12054014c abhigamya durādharṣaṁ pravyāhārayad acyutaḥ 12054015 vāsudeva uvāca 12054015a kaccit sukhena rajanī vyuṣṭā te rājasattama 12054015c vispaṣṭalakṣaṇā buddhiḥ kaccic copasthitā tava 12054016a kaccij jñānāni sarvāṇi pratibhānti ca te ’nagha 12054016c na glāyate ca hr̥dayaṁ na ca te vyākulaṁ manaḥ 12054017 bhīṣma uvāca 12054017a dāho mohaḥ śramaś caiva klamo glānis tathā rujā 12054017c tava prasādād govinda sadyo vyapagatānagha 12054018a yac ca bhūtaṁ bhaviṣyac ca bhavac ca paramadyute 12054018c tat sarvam anupaśyāmi pāṇau phalam ivāhitam 12054019a vedoktāś caiva ye dharmā vedāntanihitāś ca ye 12054019c tān sarvān saṁprapaśyāmi varadānāt tavācyuta 12054020a śiṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hr̥di vartate 12054020c deśajātikulānāṁ ca dharmajño ’smi janārdana 12054021a caturṣv āśramadharmeṣu yo ’rthaḥ sa ca hr̥di sthitaḥ 12054021c rājadharmāṁś ca sakalān avagacchāmi keśava 12054022a yatra yatra ca vaktavyaṁ tad vakṣyāmi janārdana 12054022c tava prasādād dhi śubhā mano me buddhir āviśat 12054023a yuveva cāsmi saṁvr̥ttas tvadanudhyānabr̥ṁhitaḥ 12054023c vaktuṁ śreyaḥ samartho ’smi tvatprasādāj janārdana 12054024a svayaṁ kimarthaṁ tu bhavāñ śreyo na prāha pāṇḍavam 12054024c kiṁ te vivakṣitaṁ cātra tad āśu vada mādhava 12054025 vāsudeva uvāca 12054025a yaśasaḥ śreyasaś caiva mūlaṁ māṁ viddhi kaurava 12054025c mattaḥ sarve ’bhinirvr̥ttā bhāvāḥ sadasadātmakāḥ 12054026a śītāṁśuś candra ity ukte ko loke vismayiṣyati 12054026c tathaiva yaśasā pūrṇe mayi ko vismayiṣyati 12054027a ādheyaṁ tu mayā bhūyo yaśas tava mahādyute 12054027c tato me vipulā buddhis tvayi bhīṣma samāhitā 12054028a yāvad dhi pr̥thivīpāla pr̥thivī sthāsyate dhruvā 12054028c tāvat tavākṣayā kīrtir lokān anu cariṣyati 12054029a yac ca tvaṁ vakṣyase bhīṣma pāṇḍavāyānupr̥cchate 12054029c vedapravādā iva te sthāsyanti vasudhātale 12054030a yaś caitena pramāṇena yokṣyaty ātmānam ātmanā 12054030c sa phalaṁ sarvapuṇyānāṁ pretya cānubhaviṣyati 12054031a etasmāt kāraṇād bhīṣma matir divyā mayā hi te 12054031c dattā yaśo vipratheta kathaṁ bhūyas taveti ha 12054032a yāvad dhi prathate loke puruṣasya yaśo bhuvi 12054032c tāvat tasyākṣayaṁ sthānaṁ bhavatīti viniścitam 12054033a rājāno hataśiṣṭās tvāṁ rājann abhita āsate 12054033c dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata 12054034a bhavān hi vayasā vr̥ddhaḥ śrutācārasamanvitaḥ 12054034c kuśalo rājadharmāṇāṁ pūrveṣām aparāś ca ye 12054035a janmaprabhr̥ti te kaś cid vr̥jinaṁ na dadarśa ha 12054035c jñātāram anudharmāṇāṁ tvāṁ viduḥ sarvapārthivāḥ 12054036a tebhyaḥ piteva putrebhyo rājan brūhi paraṁ nayam 12054036c r̥ṣayaś ca hi devāś ca tvayā nityam upāsitāḥ 12054037a tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ 12054037c dharmāñ śuśrūṣamāṇebhyaḥ pr̥ṣṭena ca satā punaḥ 12054038a vaktavyaṁ viduṣā ceti dharmam āhur manīṣiṇaḥ 12054038c apratibruvataḥ kaṣṭo doṣo hi bhavati prabho 12054039a tasmāt putraiś ca pautraiś ca dharmān pr̥ṣṭaḥ sanātanān 12054039c vidvāñ jijñāsamānais tvaṁ prabrūhi bharatarṣabha 12055001 vaiśaṁpāyana uvāca 12055001a athābravīn mahātejā vākyaṁ kauravanandanaḥ 12055001c hanta dharmān pravakṣyāmi dr̥ḍhe vāṅmanasī mama 12055001e tava prasādād govinda bhūtātmā hy asi śāśvataḥ 12055002a yudhiṣṭhiras tu māṁ rājā dharmān samanupr̥cchatu 12055002c evaṁ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha 12055003a yasmin rājarṣabhe jāte dharmātmani mahātmani 12055003c ahr̥ṣyann r̥ṣayaḥ sarve sa māṁ pr̥cchatu pāṇḍavaḥ 12055004a sarveṣāṁ dīptayaśasāṁ kurūṇāṁ dharmacāriṇām 12055004c yasya nāsti samaḥ kaś cit sa māṁ pr̥cchatu pāṇḍavaḥ 12055005a dhr̥tir damo brahmacaryaṁ kṣamā dharmaś ca nityadā 12055005c yasminn ojaś ca tejaś ca sa māṁ pr̥cchatu pāṇḍavaḥ 12055006a satyaṁ dānaṁ tapaḥ śaucaṁ śāntir dākṣyam asaṁbhramaḥ 12055006c yasminn etāni sarvāṇi sa māṁ pr̥cchatu pāṇḍavaḥ 12055007a yo na kāmān na saṁrambhān na bhayān nārthakāraṇāt 12055007c kuryād adharmaṁ dharmātmā sa māṁ pr̥cchatu pāṇḍavaḥ 12055008a saṁbandhino ’tithīn bhr̥tyān saṁśritopāśritāṁś ca yaḥ 12055008c saṁmānayati satkr̥tya sa māṁ pr̥cchatu pāṇḍavaḥ 12055009a satyanityaḥ kṣamānityo jñānanityo ’tithipriyaḥ 12055009c yo dadāti satāṁ nityaṁ sa māṁ pr̥cchatu pāṇḍavaḥ 12055010a ijyādhyayananityaś ca dharme ca nirataḥ sadā 12055010c śāntaḥ śrutarahasyaś ca sa māṁ pr̥cchatu pāṇḍavaḥ 12055011 vāsudeva uvāca 12055011a lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ 12055011c abhiśāpabhayād bhīto bhavantaṁ nopasarpati 12055012a lokasya kadanaṁ kr̥tvā lokanātho viśāṁ pate 12055012c abhiśāpabhayād bhīto bhavantaṁ nopasarpati 12055013a pūjyān mānyāṁś ca bhaktāṁś ca gurūn saṁbandhibāndhavān 12055013c arghyārhān iṣubhir hatvā bhavantaṁ nopasarpati 12055014 bhīṣma uvāca 12055014a brāhmaṇānāṁ yathā dharmo dānam adhyayanaṁ tapaḥ 12055014c kṣatriyāṇāṁ tathā kr̥ṣṇa samare dehapātanam 12055015a pitr̥̄n pitāmahān putrān gurūn saṁbandhibāndhavān 12055015c mithyāpravr̥ttān yaḥ saṁkhye nihanyād dharma eva saḥ 12055016a samayatyāgino lubdhān gurūn api ca keśava 12055016c nihanti samare pāpān kṣatriyo yaḥ sa dharmavit 12055017a āhūtena raṇe nityaṁ yoddhavyaṁ kṣatrabandhunā 12055017c dharmyaṁ svargyaṁ ca lokyaṁ ca yuddhaṁ hi manur abravīt 12055018 vaiśaṁpāyana uvāca 12055018a evam uktas tu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ 12055018c vinītavad upāgamya tasthau saṁdarśane ’grataḥ 12055019a athāsya pādau jagrāha bhīṣmaś cābhinananda tam 12055019c mūrdhni cainam upāghrāya niṣīdety abravīt tadā 12055020a tam uvācātha gāṅgeya r̥ṣabhaḥ sarvadhanvinām 12055020c pr̥ccha māṁ tāta visrabdhaṁ mā bhais tvaṁ kurusattama 12056001 vaiśaṁpāyana uvāca 12056001a praṇipatya hr̥ṣīkeśam abhivādya pitāmaham 12056001c anumānya gurūn sarvān paryapr̥cchad yudhiṣṭhiraḥ 12056002a rājyaṁ vai paramo dharma iti dharmavido viduḥ 12056002c mahāntam etaṁ bhāraṁ ca manye tad brūhi pārthiva 12056003a rājadharmān viśeṣeṇa kathayasva pitāmaha 12056003c sarvasya jīvalokasya rājadharmāḥ parāyaṇam 12056004a trivargo ’tra samāsakto rājadharmeṣu kaurava 12056004c mokṣadharmaś ca vispaṣṭaḥ sakalo ’tra samāhitaḥ 12056005a yathā hi raśmayo ’śvasya dviradasyāṅkuśo yathā 12056005c narendradharmo lokasya tathā pragrahaṇaṁ smr̥tam 12056006a atra vai saṁpramūḍhe tu dharme rājarṣisevite 12056006c lokasya saṁsthā na bhavet sarvaṁ ca vyākulaṁ bhavet 12056007a udayan hi yathā sūryo nāśayaty āsuraṁ tamaḥ 12056007c rājadharmās tathālokyām ākṣipanty aśubhāṁ gatim 12056008a tad agre rājadharmāṇām arthatattvaṁ pitāmaha 12056008c prabrūhi bharataśreṣṭha tvaṁ hi buddhimatāṁ varaḥ 12056009a āgamaś ca paras tvattaḥ sarveṣāṁ naḥ paraṁtapa 12056009c bhavantaṁ hi paraṁ buddhau vāsudevo ’bhimanyate 12056010 bhīṣma uvāca 12056010a namo dharmāya mahate namaḥ kr̥ṣṇāya vedhase 12056010c brāhmaṇebhyo namaskr̥tya dharmān vakṣyāmi śāśvatān 12056011a śr̥ṇu kārtsnyena mattas tvaṁ rājadharmān yudhiṣṭhira 12056011c nirucyamānān niyato yac cānyad abhivāñchasi 12056012a ādāv eva kuruśreṣṭha rājñā rañjanakāmyayā 12056012c devatānāṁ dvijānāṁ ca vartitavyaṁ yathāvidhi 12056013a daivatāny arcayitvā hi brāhmaṇāṁś ca kurūdvaha 12056013c ānr̥ṇyaṁ yāti dharmasya lokena ca sa mānyate 12056014a utthāne ca sadā putra prayatethā yudhiṣṭhira 12056014c na hy utthānam r̥te daivaṁ rājñām arthaprasiddhaye 12056015a sādhāraṇaṁ dvayaṁ hy etad daivam utthānam eva ca 12056015c pauruṣaṁ hi paraṁ manye daivaṁ niścityam ucyate 12056016a vipanne ca samārambhe saṁtāpaṁ mā sma vai kr̥thāḥ 12056016c ghaṭate vinayas tāta rājñām eṣa nayaḥ paraḥ 12056017a na hi satyād r̥te kiṁ cid rājñāṁ vai siddhikāraṇam 12056017c satye hi rājā nirataḥ pretya ceha ca nandati 12056018a r̥ṣīṇām api rājendra satyam eva paraṁ dhanam 12056018c tathā rājñaḥ paraṁ satyān nānyad viśvāsakāraṇam 12056019a guṇavāñ śīlavān dānto mr̥dur dharmyo jitendriyaḥ 12056019c sudarśaḥ sthūlalakṣyaś ca na bhraśyeta sadā śriyaḥ 12056020a ārjavaṁ sarvakāryeṣu śrayethāḥ kurunandana 12056020c punar nayavicāreṇa trayīsaṁvaraṇena ca 12056021a mr̥dur hi rājā satataṁ laṅghyo bhavati sarvaśaḥ 12056021c tīkṣṇāc codvijate lokas tasmād ubhayam ācara 12056022a adaṇḍyāś caiva te nityaṁ viprāḥ syur dadatāṁ vara 12056022c bhūtam etat paraṁ loke brāhmaṇā nāma bhārata 12056023a manunā cāpi rājendra gītau ślokau mahātmanā 12056023c dharmeṣu sveṣu kauravya hr̥di tau kartum arhasi 12056024a adbhyo ’gnir brahmataḥ kṣatram aśmano loham utthitam 12056024c teṣāṁ sarvatragaṁ tejaḥ svāsu yoniṣu śāmyati 12056025a ayo hanti yadāśmānam agniś cāpo ’bhipadyate 12056025c brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ 12056026a etaj jñātvā mahārāja namasyā eva te dvijāḥ 12056026c bhaumaṁ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ 12056027a evaṁ caiva naravyāghra lokatantravighātakāḥ 12056027c nigrāhyā eva satataṁ bāhubhyāṁ ye syur īdr̥śāḥ 12056028a ślokau cośanasā gītau purā tāta maharṣiṇā 12056028c tau nibodha mahāprājña tvam ekāgramanā nr̥pa 12056029a udyamya śastram āyāntam api vedāntagaṁ raṇe 12056029c nigr̥hṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ 12056030a vinaśyamānaṁ dharmaṁ hi yo rakṣati sa dharmavit 12056030c na tena bhrūṇahā sa syān manyus taṁ manum r̥cchati 12056031a evaṁ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ 12056031c svaparāddhān api hi tān viṣayānte samutsr̥jet 12056032a abhiśastam api hy eṣāṁ kr̥pāyīta viśāṁ pate 12056032c brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca 12056033a rājadviṣṭe ca viprasya viṣayānte visarjanam 12056033c vidhīyate na śārīraṁ bhayam eṣāṁ kadā cana 12056034a dayitāś ca narās te syur nityaṁ puruṣasattama 12056034c na kośaḥ paramo hy anyo rājñāṁ puruṣasaṁcayāt 12056035a durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ 12056035c sarveṣu teṣu manyante naradurgaṁ sudustaram 12056036a tasmān nityaṁ dayā kāryā cāturvarṇye vipaścitā 12056036c dharmātmā satyavāk caiva rājā rañjayati prajāḥ 12056037a na ca kṣāntena te bhāvyaṁ nityaṁ puruṣasattama 12056037c adharmyo hi mr̥dū rājā kṣamāvān iva kuñjaraḥ 12056038a bārhaspatye ca śāstre vai ślokā viniyatāḥ purā 12056038c asminn arthe mahārāja tan me nigadataḥ śr̥ṇu 12056039a kṣamamāṇaṁ nr̥paṁ nityaṁ nīcaḥ paribhavej janaḥ 12056039c hastiyantā gajasyeva śira evārurukṣati 12056040a tasmān naiva mr̥dur nityaṁ tīkṣṇo vāpi bhaven nr̥paḥ 12056040c vasante ’rka iva śrīmān na śīto na ca gharmadaḥ 12056041a pratyakṣeṇānumānena tathaupamyopadeśataḥ 12056041c parīkṣyās te mahārāja sve pare caiva sarvadā 12056042a vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa 12056042c na caiva na prayuñjīta saṅgaṁ tu parivarjayet 12056043a nityaṁ hi vyasanī loke paribhūto bhavaty uta 12056043c udvejayati lokaṁ cāpy atidveṣī mahīpatiḥ 12056044a bhavitavyaṁ sadā rājñā garbhiṇīsahadharmiṇā 12056044c kāraṇaṁ ca mahārāja śr̥ṇu yenedam iṣyate 12056045a yathā hi garbhiṇī hitvā svaṁ priyaṁ manaso ’nugam 12056045c garbhasya hitam ādhatte tathā rājñāpy asaṁśayam 12056046a vartitavyaṁ kuruśreṣṭha nityaṁ dharmānuvartinā 12056046c svaṁ priyaṁ samabhityajya yad yal lokahitaṁ bhavet 12056047a na saṁtyājyaṁ ca te dhairyaṁ kadā cid api pāṇḍava 12056047c dhīrasya spaṣṭadaṇḍasya na hy ājñā pratihanyate 12056048a parihāsaś ca bhr̥tyais te na nityaṁ vadatāṁ vara 12056048c kartavyo rājaśārdūla doṣam atra hi me śr̥ṇu 12056049a avamanyanti bhartāraṁ saṁharṣād upajīvinaḥ 12056049c sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ 12056050a preṣyamāṇā vikalpante guhyaṁ cāpy anuyuñjate 12056050c ayācyaṁ caiva yācante ’bhojyāny āhārayanti ca 12056051a krudhyanti paridīpyanti bhūmim adhyāsate ’sya ca 12056051c utkocair vañcanābhiś ca kāryāṇy anuvihanti ca 12056052a jarjaraṁ cāsya viṣayaṁ kurvanti pratirūpakaiḥ 12056052c strīr akṣibhiś ca sajjante tulyaveṣā bhavanti ca 12056053a vātaṁ ca ṣṭhīvanaṁ caiva kurvate cāsya saṁnidhau 12056053c nirlajjā naraśārdūla vyāharanti ca tadvacaḥ 12056054a hayaṁ vā dantinaṁ vāpi rathaṁ nr̥patisaṁmatam 12056054c adhirohanty anādr̥tya harṣule pārthive mr̥dau 12056055a idaṁ te duṣkaraṁ rājann idaṁ te durviceṣṭitam 12056055c ity evaṁ suhr̥do nāma bruvanti pariṣadgatāḥ 12056056a kruddhe cāsmin hasanty eva na ca hr̥ṣyanti pūjitāḥ 12056056c saṁgharṣaśīlāś ca sadā bhavanty anyonyakāraṇāt 12056057a visraṁsayanti mantraṁ ca vivr̥ṇvanti ca duṣkr̥tam 12056057c līlayā caiva kurvanti sāvajñās tasya śāsanam 12056057e alaṁkaraṇabhojyaṁ ca tathā snānānulepanam 12056058a helamānā naravyāghra svasthās tasyopaśr̥ṇvate 12056058c nindanti svān adhīkārān saṁtyajanti ca bhārata 12056059a na vr̥ttyā parituṣyanti rājadeyaṁ haranti ca 12056059c krīḍituṁ tena cecchanti sasūtreṇeva pakṣiṇā 12056059e asmatpraṇeyo rājeti loke caiva vadanty uta 12056060a ete caivāpare caiva doṣāḥ prādurbhavanty uta 12056060c nr̥patau mārdavopete harṣule ca yudhiṣṭhira 12057001 bhīṣma uvāca 12057001a nityodyuktena vai rājñā bhavitavyaṁ yudhiṣṭhira 12057001c praśāmyate ca rājā hi nārīvodyamavarjitaḥ 12057002a bhagavān uśanā cāha ślokam atra viśāṁ pate 12057002c tam ihaikamanā rājan gadatas tvaṁ nibodha me 12057003a dvāv etau grasate bhūmiḥ sarpo bilaśayān iva 12057003c rājānaṁ cāviroddhāraṁ brāhmaṇaṁ cāpravāsinam 12057004a tad etan naraśārdūla hr̥di tvaṁ kartum arhasi 12057004c saṁdheyān api saṁdhatsva virodhyāṁś ca virodhaya 12057005a saptāṅge yaś ca te rājye vaiparītyaṁ samācaret 12057005c gurur vā yadi vā mitraṁ pratihantavya eva saḥ 12057006a maruttena hi rājñāyaṁ gītaḥ ślokaḥ purātanaḥ 12057006c rājyādhikāre rājendra br̥haspatimataḥ purā 12057007a guror apy avaliptasya kāryākāryam ajānataḥ 12057007c utpathapratipannasya parityāgo vidhīyate 12057008a bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā 12057008c asamañjāḥ suto jyeṣṭhas tyaktaḥ paurahitaiṣiṇā 12057009a asamañjāḥ sarayvāṁ prāk paurāṇāṁ bālakān nr̥pa 12057009c nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ 12057010a r̥ṣiṇoddālakenāpi śvetaketur mahātapāḥ 12057010c mithyā viprān upacaran saṁtyakto dayitaḥ sutaḥ 12057011a lokarañjanam evātra rājñāṁ dharmaḥ sanātanaḥ 12057011c satyasya rakṣaṇaṁ caiva vyavahārasya cārjavam 12057012a na hiṁsyāt paravittāni deyaṁ kāle ca dāpayet 12057012c vikrāntaḥ satyavāk kṣānto nr̥po na calate pathaḥ 12057013a guptamantro jitakrodho śāstrārthagataniścayaḥ 12057013c dharme cārthe ca kāme ca mokṣe ca satataṁ rataḥ 12057014a trayyā saṁvr̥tarandhraś ca rājā bhavitum arhati 12057014c vr̥jinasya narendrāṇāṁ nānyat saṁvaraṇāt param 12057015a cāturvarṇyasya dharmāś ca rakṣitavyā mahīkṣitā 12057015c dharmasaṁkararakṣā hi rājñāṁ dharmaḥ sanātanaḥ 12057016a na viśvasec ca nr̥patir na cātyarthaṁ na viśvaset 12057016c ṣāḍguṇyaguṇadoṣāṁś ca nityaṁ buddhyāvalokayet 12057017a dviṭchidradarśī nr̥patir nityam eva praśasyate 12057017c trivargaviditārthaś ca yuktacāropadhiś ca yaḥ 12057018a kośasyopārjanaratir yamavaiśravaṇopamaḥ 12057018c vettā ca daśavargasya sthānavr̥ddhikṣayātmanaḥ 12057019a abhr̥tānāṁ bhaved bhartā bhr̥tānāṁ cānvavekṣakaḥ 12057019c nr̥patiḥ sumukhaś ca syāt smitapūrvābhibhāṣitā 12057020a upāsitā ca vr̥ddhānāṁ jitatandrīr alolupaḥ 12057020c satāṁ vr̥tte sthitamatiḥ santo hy ācāradarśinaḥ 12057021a na cādadīta vittāni satāṁ hastāt kadā cana 12057021c asadbhyas tu samādadyāt sadbhyaḥ saṁpratipādayet 12057022a svayaṁ prahartādātā ca vaśyātmā vaśyasādhanaḥ 12057022c kāle dātā ca bhoktā ca śuddhācāras tathaiva ca 12057023a śūrān bhaktān asaṁhāryān kule jātān arogiṇaḥ 12057023c śiṣṭāñ śiṣṭābhisaṁbandhān mānino nāvamāninaḥ 12057024a vidyāvido lokavidaḥ paralokānvavekṣakān 12057024c dharmeṣu niratān sādhūn acalān acalān iva 12057025a sahāyān satataṁ kuryād rājā bhūtipuraskr̥taḥ 12057025c tais tulyaś ca bhaved bhogaiś chatramātrājñayādhikaḥ 12057026a pratyakṣā ca parokṣā ca vr̥ttiś cāsya bhavet sadā 12057026c evaṁ kr̥tvā narendro hi na khedam iha vindati 12057027a sarvātiśaṅkī nr̥patir yaś ca sarvaharo bhavet 12057027c sa kṣipram anr̥jur lubdhaḥ svajanenaiva bādhyate 12057028a śucis tu pr̥thivīpālo lokacittagrahe rataḥ 12057028c na pataty aribhir grastaḥ patitaś cāvatiṣṭhate 12057029a akrodhano ’thāvyasanī mr̥dudaṇḍo jitendriyaḥ 12057029c rājā bhavati bhūtānāṁ viśvāsyo himavān iva 12057030a prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ 12057030c sudarśaḥ sarvavarṇānāṁ nayāpanayavit tathā 12057031a kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ 12057031c arogaprakr̥tir yuktaḥ kriyāvān avikatthanaḥ 12057032a ārabdhāny eva kāryāṇi na paryavasitāni ca 12057032c yasya rājñaḥ pradr̥śyante sa rājā rājasattamaḥ 12057033a putrā iva pitur gehe viṣaye yasya mānavāḥ 12057033c nirbhayā vicariṣyanti sa rājā rājasattamaḥ 12057034a agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ 12057034c nayāpanayavettāraḥ sa rājā rājasattamaḥ 12057035a svakarmaniratā yasya janā viṣayavāsinaḥ 12057035c asaṁghātaratā dāntāḥ pālyamānā yathāvidhi 12057036a vaśyā neyā vinītāś ca na ca saṁgharṣaśīlinaḥ 12057036c viṣaye dānarucayo narā yasya sa pārthivaḥ 12057037a na yasya kūṭakapaṭaṁ na māyā na ca matsaraḥ 12057037c viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ 12057038a yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ 12057038c satāṁ dharmānugas tyāgī sa rājā rājyam arhati 12057039a yasya cāraś ca mantraś ca nityaṁ caiva kr̥tākr̥te 12057039c na jñāyate hi ripubhiḥ sa rājā rājyam arhati 12057040a ślokaś cāyaṁ purā gīto bhārgaveṇa mahātmanā 12057040c ākhyāte rāmacarite nr̥patiṁ prati bhārata 12057041a rājānaṁ prathamaṁ vindet tato bhāryāṁ tato dhanam 12057041c rājany asati lokasya kuto bhāryā kuto dhanam 12057042a tad rājan rājasiṁhānāṁ nānyo dharmaḥ sanātanaḥ 12057042c r̥te rakṣāṁ suvispaṣṭāṁ rakṣā lokasya dhāraṇam 12057043a prācetasena manunā ślokau cemāv udāhr̥tau 12057043c rājadharmeṣu rājendra tāv ihaikamanāḥ śr̥ṇu 12057044a ṣaḍ etān puruṣo jahyād bhinnāṁ nāvam ivārṇave 12057044c apravaktāram ācāryam anadhīyānam r̥tvijam 12057045a arakṣitāraṁ rājānaṁ bhāryāṁ cāpriyavādinīm 12057045c grāmakāmaṁ ca gopālaṁ vanakāmaṁ ca nāpitam 12058001 bhīṣma uvāca 12058001a etat te rājadharmāṇāṁ navanītaṁ yudhiṣṭhira 12058001c br̥haspatir hi bhagavān nānyaṁ dharmaṁ praśaṁsati 12058002a viśālākṣaś ca bhagavān kāvyaś caiva mahātapāḥ 12058002c sahasrākṣo mahendraś ca tathā prācetaso manuḥ 12058003a bharadvājaś ca bhagavāṁs tathā gauraśirā muniḥ 12058003c rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ 12058004a rakṣām eva praśaṁsanti dharmaṁ dharmabhr̥tāṁ vara 12058004c rājñāṁ rājīvatāmrākṣa sādhanaṁ cātra vai śr̥ṇu 12058005a cāraś ca praṇidhiś caiva kāle dānam amatsaraḥ 12058005c yuktyādānaṁ na cādānam ayogena yudhiṣṭhira 12058006a satāṁ saṁgrahaṇaṁ śauryaṁ dākṣyaṁ satyaṁ prajāhitam 12058006c anārjavair ārjavaiś ca śatrupakṣasya bhedanam 12058007a sādhūnām aparityāgaḥ kulīnānāṁ ca dhāraṇam 12058007c nicayaś ca niceyānāṁ sevā buddhimatām api 12058008a balānāṁ harṣaṇaṁ nityaṁ prajānām anvavekṣaṇam 12058008c kāryeṣv akhedaḥ kośasya tathaiva ca vivardhanam 12058009a puraguptir aviśvāsaḥ paurasaṁghātabhedanam 12058009c ketanānāṁ ca jīrṇānām avekṣā caiva sīdatām 12058010a dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ 12058010c arimadhyasthamitrāṇāṁ yathāvac cānvavekṣaṇam 12058011a upajāpaś ca bhr̥tyānām ātmanaḥ paradarśanāt 12058011c aviśvāsaḥ svayaṁ caiva parasyāśvāsanaṁ tathā 12058012a nītidharmānusaraṇaṁ nityam utthānam eva ca 12058012c ripūṇām anavajñānaṁ nityaṁ cānāryavarjanam 12058013a utthānaṁ hi narendrāṇāṁ br̥haspatir abhāṣata 12058013c rājadharmasya yan mūlaṁ ślokāṁś cātra nibodha me 12058014a utthānenāmr̥taṁ labdham utthānenāsurā hatāḥ 12058014c utthānena mahendreṇa śraiṣṭhyaṁ prāptaṁ divīha ca 12058015a utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati 12058015c utthānadhīraṁ vāgdhīrā ramayanta upāsate 12058016a utthānahīno rājā hi buddhimān api nityaśaḥ 12058016c dharṣaṇīyo ripūṇāṁ syād bhujaṁga iva nirviṣaḥ 12058017a na ca śatrur avajñeyo durbalo ’pi balīyasā 12058017c alpo ’pi hi dahaty agnir viṣam alpaṁ hinasti ca 12058018a ekāśvenāpi saṁbhūtaḥ śatrur durgasamāśritaḥ 12058018c taṁ taṁ tāpayate deśam api rājñaḥ samr̥ddhinaḥ 12058019a rājño rahasyaṁ yad vākyaṁ jayārthaṁ lokasaṁgrahaḥ 12058019c hr̥di yac cāsya jihmaṁ syāt kāraṇārthaṁ ca yad bhavet 12058020a yac cāsya kāryaṁ vr̥jinam ārjavenaiva dhāryate 12058020c dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām 12058021a rājyaṁ hi sumahat tantraṁ durdhāryam akr̥tātmabhiḥ 12058021c na śakyaṁ mr̥dunā voḍhum āghātasthānam uttamam 12058022a rājyaṁ sarvāmiṣaṁ nityam ārjaveneha dhāryate 12058022c tasmān miśreṇa satataṁ vartitavyaṁ yudhiṣṭhira 12058023a yady apy asya vipattiḥ syād rakṣamāṇasya vai prajāḥ 12058023c so ’py asya vipulo dharma evaṁvr̥ttā hi bhūmipāḥ 12058024a eṣa te rājadharmāṇāṁ leśaḥ samanuvarṇitaḥ 12058024c bhūyas te yatra saṁdehas tad brūhi vadatāṁ vara 12058025 vaiśaṁpāyana uvāca 12058025a tato vyāsaś ca bhagavān devasthāno ’śmanā saha 12058025c vāsudevaḥ kr̥paś caiva sātyakiḥ saṁjayas tathā 12058026a sādhu sādhv iti saṁhr̥ṣṭāḥ puṣyamāṇair ivānanaiḥ 12058026c astuvaṁs te naravyāghraṁ bhīṣmaṁ dharmabhr̥tāṁ varam 12058027a tato dīnamanā bhīṣmam uvāca kurusattamaḥ 12058027c netrābhyām aśrupūrṇābhyāṁ pādau tasya śanaiḥ spr̥śan 12058028a śva idānīṁ svasaṁdehaṁ prakṣyāmi tvā pitāmaha 12058028c upaiti savitāpy astaṁ rasam āpīya pārthivam 12058029a tato dvijātīn abhivādya keśavaḥ; kr̥paś ca te caiva yudhiṣṭhirādayaḥ 12058029c pradakṣiṇīkr̥tya mahānadīsutaṁ; tato rathān āruruhur mudā yutāḥ 12058030a dr̥ṣadvatīṁ cāpy avagāhya suvratāḥ; kr̥todakāryāḥ kr̥tajapyamaṅgalāḥ 12058030c upāsya saṁdhyāṁ vidhivat paraṁtapās; tataḥ puraṁ te viviśur gajāhvayam 12059001 vaiśaṁpāyana uvāca 12059001a tataḥ kālyaṁ samutthāya kr̥tapaurvāhṇikakriyāḥ 12059001c yayus te nagarākārai rathaiḥ pāṇḍavayādavāḥ 12059002a prapadya ca kurukṣetraṁ bhīṣmam āsādya cānagham 12059002c sukhāṁ ca rajanīṁ pr̥ṣṭvā gāṅgeyaṁ rathināṁ varam 12059003a vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ 12059003c niṣedur abhito bhīṣmaṁ parivārya samantataḥ 12059004a tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ 12059004c abravīt prāñjalir bhīṣmaṁ pratipūjyābhivādya ca 12059005a ya eṣa rājā-rājeti śabdaś carati bhārata 12059005c katham eṣa samutpannas tan me brūhi pitāmaha 12059006a tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ 12059006c tulyaduḥkhasukhātmā ca tulyapr̥ṣṭhabhujodaraḥ 12059007a tulyaśukrāsthimajjaś ca tulyamāṁsāsr̥g eva ca 12059007c niḥśvāsocchvāsatulyaś ca tulyaprāṇaśarīravān 12059008a samānajanmamaraṇaḥ samaḥ sarvaguṇair nr̥ṇām 12059008c viśiṣṭabuddhīñ śūrāṁś ca katham eko ’dhitiṣṭhati 12059009a katham eko mahīṁ kr̥tsnāṁ vīraśūrāryasaṁkulām 12059009c rakṣaty api ca loko ’sya prasādam abhivāñchati 12059010a ekasya ca prasādena kr̥tsno lokaḥ prasīdati 12059010c vyākulenākulaḥ sarvo bhavatīti viniścayaḥ 12059011a etad icchāmy ahaṁ sarvaṁ tattvena bharatarṣabha 12059011c śrotuṁ tan me yathātattvaṁ prabrūhi vadatāṁ vara 12059012a naitat kāraṇam alpaṁ hi bhaviṣyati viśāṁ pate 12059012c yad ekasmiñ jagat sarvaṁ devavad yāti saṁnatim 12059013 bhīṣma uvāca 12059013a niyatas tvaṁ naraśreṣṭha śr̥ṇu sarvam aśeṣataḥ 12059013c yathā rājyaṁ samutpannam ādau kr̥tayuge ’bhavat 12059014a naiva rājyaṁ na rājāsīn na daṇḍo na ca dāṇḍikaḥ 12059014c dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam 12059015a pālayānās tathānyonyaṁ narā dharmeṇa bhārata 12059015c khedaṁ paramam ājagmus tatas tān moha āviśat 12059016a te mohavaśam āpannā mānavā manujarṣabha 12059016c pratipattivimohāc ca dharmas teṣām anīnaśat 12059017a naṣṭāyāṁ pratipattau tu mohavaśyā narās tadā 12059017c lobhasya vaśam āpannāḥ sarve bhāratasattama 12059018a aprāptasyābhimarśaṁ tu kurvanto manujās tataḥ 12059018c kāmo nāmāparas tatra samapadyata vai prabho 12059019a tāṁs tu kāmavaśaṁ prāptān rāgo nāma samaspr̥śat 12059019c raktāś ca nābhyajānanta kāryākāryaṁ yudhiṣṭhira 12059020a agamyāgamanaṁ caiva vācyāvācyaṁ tathaiva ca 12059020c bhakṣyābhakṣyaṁ ca rājendra doṣādoṣaṁ ca nātyajan 12059021a viplute naraloke ’smiṁs tato brahma nanāśa ha 12059021c nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat 12059022a naṣṭe brahmaṇi dharme ca devās trāsam athāgaman 12059022c te trastā naraśārdūla brahmāṇaṁ śaraṇaṁ yayuḥ 12059023a prapadya bhagavantaṁ te devā lokapitāmaham 12059023c ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ 12059024a bhagavan naralokasthaṁ naṣṭaṁ brahma sanātanam 12059024c lobhamohādibhir bhāvais tato no bhayam āviśat 12059025a brahmaṇaś ca praṇāśena dharmo ’py anaśad īśvara 12059025c tataḥ sma samatāṁ yātā martyais tribhuvaneśvara 12059026a adho hi varṣam asmākaṁ martyās tūrdhvapravarṣiṇaḥ 12059026c kriyāvyuparamāt teṣāṁ tato ’gacchāma saṁśayam 12059027a atra niḥśreyasaṁ yan nas tad dhyāyasva pitāmaha 12059027c tvatprabhāvasamuttho ’sau prabhāvo no vinaśyati 12059028a tān uvāca surān sarvān svayaṁbhūr bhagavāṁs tataḥ 12059028c śreyo ’haṁ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ 12059029a tato ’dhyāyasahasrāṇāṁ śataṁ cakre svabuddhijam 12059029c yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇitaḥ 12059030a trivarga iti vikhyāto gaṇa eṣa svayaṁbhuvā 12059030c caturtho mokṣa ity eva pr̥thagarthaḥ pr̥thaggaṇaḥ 12059031a mokṣasyāpi trivargo ’nyaḥ proktaḥ sattvaṁ rajas tamaḥ 12059031c sthānaṁ vr̥ddhiḥ kṣayaś caiva trivargaś caiva daṇḍajaḥ 12059032a ātmā deśaś ca kālaś cāpy upāyāḥ kr̥tyam eva ca 12059032c sahāyāḥ kāraṇaṁ caiva ṣaḍvargo nītijaḥ smr̥taḥ 12059033a trayī cānvīkṣikī caiva vārtā ca bharatarṣabha 12059033c daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ 12059034a amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam 12059034c cāraś ca vividhopāyaḥ praṇidhiś ca pr̥thagvidhaḥ 12059035a sāma copapradānaṁ ca bhedo daṇḍaś ca pāṇḍava 12059035c upekṣā pañcamī cātra kārtsnyena samudāhr̥tā 12059036a mantraś ca varṇitaḥ kr̥tsnas tathā bhedārtha eva ca 12059036c vibhraṁśaś caiva mantrasya siddhyasiddhyoś ca yat phalam 12059037a saṁdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ 12059037c bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ 12059038a yātrākālāś ca catvāras trivargasya ca vistaraḥ 12059038c vijayo dharmayuktaś ca tathārthavijayaś ca ha 12059039a āsuraś caiva vijayas tathā kārtsnyena varṇitaḥ 12059039c lakṣaṇaṁ pañcavargasya trividhaṁ cātra varṇitam 12059040a prakāśaś cāprakāśaś ca daṇḍo ’tha pariśabditaḥ 12059040c prakāśo ’ṣṭavidhas tatra guhyas tu bahuvistaraḥ 12059041a rathā nāgā hayāś caiva pādātāś caiva pāṇḍava 12059041c viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam 12059042a aṅgāny etāni kauravya prakāśāni balasya tu 12059042c jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādayaḥ 12059043a sparśe cābhyavahārye cāpy upāṁśur vividhaḥ smr̥taḥ 12059043c arir mitram udāsīna ity ete ’py anuvarṇitāḥ 12059044a kr̥tsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha 12059044c ātmarakṣaṇam āśvāsaḥ spaśānāṁ cānvavekṣaṇam 12059045a kalpanā vividhāś cāpi nr̥nāgarathavājinām 12059045c vyūhāś ca vividhābhikhyā vicitraṁ yuddhakauśalam 12059046a utpātāś ca nipātāś ca suyuddhaṁ supalāyanam 12059046c śastrāṇāṁ pāyanajñānaṁ tathaiva bharatarṣabha 12059047a balavyasanamuktaṁ ca tathaiva balaharṣaṇam 12059047c pīḍanāskandakālaś ca bhayakālaś ca pāṇḍava 12059048a tathā khātavidhānaṁ ca yogasaṁcāra eva ca 12059048c caurāṭavyabalaiś cograiḥ pararāṣṭrasya pīḍanam 12059049a agnidair garadaiś caiva pratirūpakacārakaiḥ 12059049c śreṇimukhyopajāpena vīrudhaś chedanena ca 12059050a dūṣaṇena ca nāgānām āśaṅkājananena ca 12059050c ārodhanena bhaktasya pathaś copārjanena ca 12059051a saptāṅgasya ca rājyasya hrāsavr̥ddhisamañjasam 12059051c dūtasāmarthyayogaś ca rāṣṭrasya ca vivardhanam 12059052a arimadhyasthamitrāṇāṁ samyak coktaṁ prapañcanam 12059052c avamardaḥ pratīghātas tathaiva ca balīyasām 12059053a vyavahāraḥ susūkṣmaś ca tathā kaṇṭakaśodhanam 12059053c śamo vyāyāmayogaś ca yogo dravyasya saṁcayaḥ 12059054a abhr̥tānāṁ ca bharaṇaṁ bhr̥tānāṁ cānvavekṣaṇam 12059054c arthakāle pradānaṁ ca vyasaneṣv aprasaṅgitā 12059055a tathā rājaguṇāś caiva senāpatiguṇāś ca ye 12059055c kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca 12059056a duṣṭeṅgitaṁ ca vividhaṁ vr̥ttiś caivānujīvinām 12059056c śaṅkitatvaṁ ca sarvasya pramādasya ca varjanam 12059057a alabdhalipsā labdhasya tathaiva ca vivardhanam 12059057c pradānaṁ ca vivr̥ddhasya pātrebhyo vidhivat tathā 12059058a visargo ’rthasya dharmārtham arthārthaṁ kāmahetunā 12059058c caturtho vyasanāghāte tathaivātrānuvarṇitaḥ 12059059a krodhajāni tathogrāṇi kāmajāni tathaiva ca 12059059c daśoktāni kuruśreṣṭha vyasanāny atra caiva ha 12059060a mr̥gayākṣās tathā pānaṁ striyaś ca bharatarṣabha 12059060c kāmajāny āhur ācāryāḥ proktānīha svayaṁbhuvā 12059061a vākpāruṣyaṁ tathogratvaṁ daṇḍapāruṣyam eva ca 12059061c ātmano nigrahas tyāgo ’thārthadūṣaṇam eva ca 12059062a yantrāṇi vividhāny eva kriyās teṣāṁ ca varṇitāḥ 12059062c avamardaḥ pratīghātaḥ ketanānāṁ ca bhañjanam 12059063a caityadrumāṇām āmardo rodhaḥkarmāntanāśanam 12059063c apaskaro ’tha gamanaṁ tathopāsyā ca varṇitā 12059064a paṇavānakaśaṅkhānāṁ bherīṇāṁ ca yudhāṁ vara 12059064c upārjanaṁ ca dravyāṇāṁ paramarma ca tāni ṣaṭ 12059065a labdhasya ca praśamanaṁ satāṁ caiva hi pūjanam 12059065c vidvadbhir ekībhāvaś ca prātarhomavidhijñatā 12059066a maṅgalālambhanaṁ caiva śarīrasya pratikriyā 12059066c āhārayojanaṁ caiva nityam āstikyam eva ca 12059067a ekena ca yathottheyaṁ satyatvaṁ madhurā giraḥ 12059067c utsavānāṁ samājānāṁ kriyāḥ ketanajās tathā 12059068a pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca 12059068c vr̥ttir bharataśārdūla nityaṁ caivānvavekṣaṇam 12059069a adaṇḍyatvaṁ ca viprāṇāṁ yuktyā daṇḍanipātanam 12059069c anujīvisvajātibhyo guṇeṣu parirakṣaṇam 12059070a rakṣaṇaṁ caiva paurāṇāṁ svarāṣṭrasya vivardhanam 12059070c maṇḍalasthā ca yā cintā rājan dvādaśarājikā 12059071a dvāsaptatimatiś caiva proktā yā ca svayaṁbhuvā 12059071c deśajātikulānāṁ ca dharmāḥ samanuvarṇitāḥ 12059072a dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ 12059072c upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ 12059073a mūlakarmakriyā cātra māyā yogaś ca varṇitaḥ 12059073c dūṣaṇaṁ srotasām atra varṇitaṁ ca sthirāmbhasām 12059074a yair yair upāyair lokaś ca na caled āryavartmanaḥ 12059074c tat sarvaṁ rājaśārdūla nītiśāstre ’nuvarṇitam 12059075a etat kr̥tvā śubhaṁ śāstraṁ tataḥ sa bhagavān prabhuḥ 12059075c devān uvāca saṁhr̥ṣṭaḥ sarvāñ śakrapurogamān 12059076a upakārāya lokasya trivargasthāpanāya ca 12059076c navanītaṁ sarasvatyā buddhir eṣā prabhāvitā 12059077a daṇḍena sahitā hy eṣā lokarakṣaṇakārikā 12059077c nigrahānugraharatā lokān anu cariṣyati 12059078a daṇḍena nīyate ceyaṁ daṇḍaṁ nayati cāpy uta 12059078c daṇḍanītir iti proktā trīm̐l lokān anuvartate 12059079a ṣāḍguṇyaguṇasāraiṣā sthāsyaty agre mahātmasu 12059079c mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā 12059080a nayacāraś ca vipulo yena sarvam idaṁ tatam 12059080c āgamaś ca purāṇānāṁ maharṣīṇāṁ ca saṁbhavaḥ 12059081a tīrthavaṁśaś ca vaṁśaś ca nakṣatrāṇāṁ yudhiṣṭhira 12059081c sakalaṁ cāturāśramyaṁ cāturhotraṁ tathaiva ca 12059082a cāturvarṇyaṁ tathaivātra cāturvedyaṁ ca varṇitam 12059082c itihāsopavedāś ca nyāyaḥ kr̥tsnaś ca varṇitaḥ 12059083a tapo jñānam ahiṁsā ca satyāsatye nayaḥ paraḥ 12059083c vr̥ddhopasevā dānaṁ ca śaucam utthānam eva ca 12059084a sarvabhūtānukampā ca sarvam atropavarṇitam 12059084c bhuvi vācogataṁ yac ca tac ca sarvaṁ samarpitam 12059085a tasmin paitāmahe śāstre pāṇḍavaitad asaṁśayam 12059085c dharmārthakāmamokṣāś ca sakalā hy atra śabditāḥ 12059086a tatas tāṁ bhagavān nītiṁ pūrvaṁ jagrāha śaṁkaraḥ 12059086c bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ 12059087a yugānām āyuṣo hrāsaṁ vijñāya bhagavāñ śivaḥ 12059087c saṁcikṣepa tataḥ śāstraṁ mahārthaṁ brahmaṇā kr̥tam 12059088a vaiśālākṣam iti proktaṁ tad indraḥ pratyapadyata 12059088c daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ 12059089a bhagavān api tac chāstraṁ saṁcikṣepa puraṁdaraḥ 12059089c sahasraiḥ pañcabhis tāta yad uktaṁ bāhudantakam 12059090a adhyāyānāṁ sahasrais tu tribhir eva br̥haspatiḥ 12059090c saṁcikṣepeśvaro buddhyā bārhaspatyaṁ tad ucyate 12059091a adhyāyānāṁ sahasreṇa kāvyaḥ saṁkṣepam abravīt 12059091c tac chāstram amitaprajño yogācāryo mahātapāḥ 12059092a evaṁ lokānurodhena śāstram etan maharṣibhiḥ 12059092c saṁkṣiptam āyur vijñāya martyānāṁ hrāsi pāṇḍava 12059093a atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim 12059093c eko yo ’rhati martyebhyaḥ śraiṣṭhyaṁ taṁ vai samādiśa 12059094a tataḥ saṁcintya bhagavān devo nārāyaṇaḥ prabhuḥ 12059094c taijasaṁ vai virajasaṁ so ’sr̥jan mānasaṁ sutam 12059095a virajās tu mahābhāga vibhutvaṁ bhuvi naicchata 12059095c nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava 12059096a kīrtimāṁs tasya putro ’bhūt so ’pi pañcātigo ’bhavat 12059096c kardamas tasya ca sutaḥ so ’py atapyan mahat tapaḥ 12059097a prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ 12059097c prajānāṁ rakṣitā sādhur daṇḍanītiviśāradaḥ 12059098a anaṅgaputro ’tibalo nītimān adhigamya vai 12059098c abhipede mahīrājyam athendriyavaśo ’bhavat 12059099a mr̥tyos tu duhitā rājan sunīthā nāma mānasī 12059099c prakhyātā triṣu lokeṣu yā sā venam ajījanat 12059100a taṁ prajāsu vidharmāṇaṁ rāgadveṣavaśānugam 12059100c mantrapūtaiḥ kuśair jaghnur r̥ṣayo brahmavādinaḥ 12059101a mamanthur dakṣiṇaṁ corum r̥ṣayas tasya mantrataḥ 12059101c tato ’sya vikr̥to jajñe hrasvāṅgaḥ puruṣo bhuvi 12059102a dagdhasthāṇupratīkāśo raktākṣaḥ kr̥ṣṇamūrdhajaḥ 12059102c niṣīdety evam ūcus tam r̥ṣayo brahmavādinaḥ 12059103a tasmān niṣādāḥ saṁbhūtāḥ krūrāḥ śailavanāśrayāḥ 12059103c ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ 12059104a bhūyo ’sya dakṣiṇaṁ pāṇiṁ mamanthus te maharṣayaḥ 12059104c tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ 12059105a kavacī baddhanistriṁśaḥ saśaraḥ saśarāsanaḥ 12059105c vedavedāṅgavic caiva dhanurvede ca pāragaḥ 12059106a taṁ daṇḍanītiḥ sakalā śritā rājan narottamam 12059106c tataḥ sa prāñjalir vainyo maharṣīṁs tān uvāca ha 12059107a susūkṣmā me samutpannā buddhir dharmārthadarśinī 12059107c anayā kiṁ mayā kāryaṁ tan me tattvena śaṁsata 12059108a yan māṁ bhavanto vakṣyanti kāryam arthasamanvitam 12059108c tad ahaṁ vai kariṣyāmi nātra kāryā vicāraṇā 12059109a tam ūcur atha devās te te caiva paramarṣayaḥ 12059109c niyato yatra dharmo vai tam aśaṅkaḥ samācara 12059110a priyāpriye parityajya samaḥ sarveṣu jantuṣu 12059110c kāmakrodhau ca lobhaṁ ca mānaṁ cotsr̥jya dūrataḥ 12059111a yaś ca dharmāt pravicalel loke kaś cana mānavaḥ 12059111c nigrāhyas te sa bāhubhyāṁ śaśvad dharmam avekṣataḥ 12059112a pratijñāṁ cādhirohasva manasā karmaṇā girā 12059112c pālayiṣyāmy ahaṁ bhaumaṁ brahma ity eva cāsakr̥t 12059113a yaś cātra dharmanīty ukto daṇḍanītivyapāśrayaḥ 12059113c tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana 12059114a adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho 12059114c lokaṁ ca saṁkarāt kr̥tsnāt trātāsmīti paraṁtapa 12059115a vainyas tatas tān uvāca devān r̥ṣipurogamān 12059115c brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ 12059116a evam astv iti vainyas tu tair ukto brahmavādibhiḥ 12059116c purodhāś cābhavat tasya śukro brahmamayo nidhiḥ 12059117a mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt 12059117c maharṣir bhagavān gargas tasya sāṁvatsaro ’bhavat 12059118a ātmanāṣṭama ity eva śrutir eṣā parā nr̥ṣu 12059118c utpannau bandinau cāsya tatpūrvau sūtamāgadhau 12059119a samatāṁ vasudhāyāś ca sa samyag upapādayat 12059119c vaiṣamyaṁ hi paraṁ bhūmer āsīd iti ha naḥ śrutam 12059120a sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha 12059120c r̥ṣibhiś ca prajāpālye brahmaṇā cābhiṣecitaḥ 12059121a taṁ sākṣāt pr̥thivī bheje ratnāny ādāya pāṇḍava 12059121c sāgaraḥ saritāṁ bhartā himavāṁś cācalottamaḥ 12059122a śakraś ca dhanam akṣayyaṁ prādāt tasya yudhiṣṭhira 12059122c rukmaṁ cāpi mahāmeruḥ svayaṁ kanakaparvataḥ 12059123a yakṣarākṣasabhartā ca bhagavān naravāhanaḥ 12059123c dharme cārthe ca kāme ca samarthaṁ pradadau dhanam 12059124a hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā 12059124c prādurbabhūvur vainyasya cintanād eva pāṇḍava 12059124e na jarā na ca durbhikṣaṁ nādhayo vyādhayas tathā 12059125a sarīsr̥pebhyaḥ stenebhyo na cānyonyāt kadā cana 12059125c bhayam utpadyate tatra tasya rājño ’bhirakṣaṇāt 12059126a teneyaṁ pr̥thivī dugdhā sasyāni daśa sapta ca 12059126c yakṣarākṣasanāgaiś cāpīpsitaṁ yasya yasya yat 12059127a tena dharmottaraś cāyaṁ kr̥to loko mahātmanā 12059127c rañjitāś ca prajāḥ sarvās tena rājeti śabdyate 12059128a brāhmaṇānāṁ kṣatatrāṇāt tataḥ kṣatriya ucyate 12059128c prathitā dhanataś ceyaṁ pr̥thivī sādhubhiḥ smr̥tā 12059129a sthāpanaṁ cākarod viṣṇuḥ svayam eva sanātanaḥ 12059129c nātivartiṣyate kaś cid rājaṁs tvām iti pārthiva 12059130a tapasā bhagavān viṣṇur āviveśa ca bhūmipam 12059130c devavan naradevānāṁ namate yaj jagan nr̥pa 12059131a daṇḍanītyā ca satataṁ rakṣitaṁ taṁ nareśvara 12059131c nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt 12059132a ātmanā karaṇaiś caiva samasyeha mahīkṣitaḥ 12059132c ko hetur yad vaśe tiṣṭhel loko daivād r̥te guṇāt 12059133a viṣṇor lalāṭāt kamalaṁ sauvarṇam abhavat tadā 12059133c śrīḥ saṁbhūtā yato devī patnī dharmasya dhīmataḥ 12059134a śriyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava 12059134c atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā 12059135a sukr̥tasya kṣayāc caiva svarlokād etya medinīm 12059135c pārthivo jāyate tāta daṇḍanītivaśānugaḥ 12059136a mahattvena ca saṁyukto vaiṣṇavena naro bhuvi 12059136c buddhyā bhavati saṁyukto māhātmyaṁ cādhigacchati 12059137a sthāpanām atha devānāṁ na kaś cid ativartate 12059137c tiṣṭhaty ekasya ca vaśe taṁ ced anuvidhīyate 12059138a śubhaṁ hi karma rājendra śubhatvāyopakalpate 12059138c tulyasyaikasya yasyāyaṁ loko vacasi tiṣṭhati 12059139a yo hy asya mukham adrākṣīt somya so ’sya vaśānugaḥ 12059139c subhagaṁ cārthavantaṁ ca rūpavantaṁ ca paśyati 12059140a tato jagati rājendra satataṁ śabditaṁ budhaiḥ 12059140c devāś ca naradevāś ca tulyā iti viśāṁ pate 12059141a etat te sarvam ākhyātaṁ mahattvaṁ prati rājasu 12059141c kārtsnyena bharataśreṣṭha kim anyad iha vartatām 12060001 vaiśaṁpāyana uvāca 12060001a tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham 12060001c prāñjalir niyato bhūtvā paryapr̥cchad yudhiṣṭhiraḥ 12060002a ke dharmāḥ sarvavarṇānāṁ cāturvarṇyasya ke pr̥thak 12060002c caturṇām āśramāṇāṁ ca rājadharmāś ca ke matāḥ 12060003a kena svid vardhate rāṣṭraṁ rājā kena vivardhate 12060003c kena paurāś ca bhr̥tyāś ca vardhante bharatarṣabha 12060004a kośaṁ daṇḍaṁ ca durgaṁ ca sahāyān mantriṇas tathā 12060004c r̥tvikpurohitācāryān kīdr̥śān varjayen nr̥paḥ 12060005a keṣu viśvasitavyaṁ syād rājñāṁ kasyāṁ cid āpadi 12060005c kuto vātmā dr̥ḍho rakṣyas tan me brūhi pitāmaha 12060006 bhīṣma uvāca 12060006a namo dharmāya mahate namaḥ kr̥ṣṇāya vedhase 12060006c brāhmaṇebhyo namaskr̥tvā dharmān vakṣyāmi śāśvatān 12060007a akrodhaḥ satyavacanaṁ saṁvibhāgaḥ kṣamā tathā 12060007c prajanaḥ sveṣu dāreṣu śaucam adroha eva ca 12060008a ārjavaṁ bhr̥tyabharaṇaṁ navaite sārvavarṇikāḥ 12060008c brāhmaṇasya tu yo dharmas taṁ te vakṣyāmi kevalam 12060009a damam eva mahārāja dharmam āhuḥ purātanam 12060009c svādhyāyo ’dhyāpanaṁ caiva tatra karma samāpyate 12060010a taṁ ced vittam upāgacched vartamānaṁ svakarmaṇi 12060010c akurvāṇaṁ vikarmāṇi śāntaṁ prajñānatarpitam 12060011a kurvītāpatyasaṁtānam atho dadyād yajeta ca 12060011c saṁvibhajya hi bhoktavyaṁ dhanaṁ sadbhir itīṣyate 12060012a pariniṣṭhitakāryas tu svādhyāyenaiva brāhmaṇaḥ 12060012c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate 12060013a kṣatriyasyāpi yo dharmas taṁ te vakṣyāmi bhārata 12060013c dadyād rājā na yāceta yajeta na tu yājayet 12060014a nādhyāpayed adhīyīta prajāś ca paripālayet 12060014c nityodyukto dasyuvadhe raṇe kuryāt parākramam 12060015a ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ 12060015c ya evāhavajetāras ta eṣāṁ lokajittamāḥ 12060016a avikṣatena dehena samarād yo nivartate 12060016c kṣatriyo nāsya tat karma praśaṁsanti purāvidaḥ 12060017a vadhaṁ hi kṣatrabandhūnāṁ dharmam āhuḥ pradhānataḥ 12060017c nāsya kr̥tyatamaṁ kiṁ cid anyad dasyunibarhaṇāt 12060018a dānam adhyayanaṁ yajño yogaḥ kṣemo vidhīyate 12060018c tasmād rājñā viśeṣeṇa yoddhavyaṁ dharmam īpsatā 12060019a sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ 12060019c dharmeṇa sarvakr̥tyāni samaniṣṭhāni kārayet 12060020a pariniṣṭhitakāryaḥ syān nr̥patiḥ paripālanāt 12060020c kuryād anyan na vā kuryād aindro rājanya ucyate 12060021a vaiśyasyāpīha yo dharmas taṁ te vakṣyāmi bhārata 12060021c dānam adhyayanaṁ yajñaḥ śaucena dhanasaṁcayaḥ 12060022a pitr̥vat pālayed vaiśyo yuktaḥ sarvapaśūn iha 12060022c vikarma tad bhaved anyat karma yad yat samācaret 12060022e rakṣayā sa hi teṣāṁ vai mahat sukham avāpnuyāt 12060023a prajāpatir hi vaiśyāya sr̥ṣṭvā paridade paśūn 12060023c brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ 12060024a tasya vr̥ttiṁ pravakṣyāmi yac ca tasyopajīvanam 12060024c ṣaṇṇām ekāṁ pibed dhenuṁ śatāc ca mithunaṁ haret 12060025a laye ca saptamo bhāgas tathā śr̥ṅge kalā khure 12060025c sasyasya sarvabījānām eṣā sāṁvatsarī bhr̥tiḥ 12060026a na ca vaiśyasya kāmaḥ syān na rakṣeyaṁ paśūn iti 12060026c vaiśye cecchati nānyena rakṣitavyāḥ kathaṁ cana 12060027a śūdrasyāpi hi yo dharmas taṁ te vakṣyāmi bhārata 12060027c prajāpatir hi varṇānāṁ dāsaṁ śūdram akalpayat 12060028a tasmāc chūdrasya varṇānāṁ paricaryā vidhīyate 12060028c teṣāṁ śuśrūṣaṇāc caiva mahat sukham avāpnuyāt 12060029a śūdra etān paricaret trīn varṇān anasūyakaḥ 12060029c saṁcayāṁś ca na kurvīta jātu śūdraḥ kathaṁ cana 12060030a pāpīyān hi dhanaṁ labdhvā vaśe kuryād garīyasaḥ 12060030c rājñā vā samanujñātaḥ kāmaṁ kurvīta dhārmikaḥ 12060031a tasya vr̥ttiṁ pravakṣyāmi yac ca tasyopajīvanam 12060031c avaśyabharaṇīyo hi varṇānāṁ śūdra ucyate 12060032a chatraṁ veṣṭanam auśīram upānad vyajanāni ca 12060032c yātayāmāni deyāni śūdrāya paricāriṇe 12060033a adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ 12060033c śūdrāyaiva vidheyāni tasya dharmadhanaṁ hi tat 12060034a yaś ca kaś cid dvijātīnāṁ śūdraḥ śuśrūṣur āvrajet 12060034c kalpyāṁ tasya tu tenāhur vr̥ttiṁ dharmavido janāḥ 12060034e deyaḥ piṇḍo ’napetāya bhartavyau vr̥ddhadurbalau 12060035a śūdreṇa ca na hātavyo bhartā kasyāṁ cid āpadi 12060035c atirekeṇa bhartavyo bhartā dravyaparikṣaye 12060035e na hi svam asti śūdrasya bhartr̥hāryadhano hy asau 12060036a uktas trayāṇāṁ varṇānāṁ yajñas trayyaiva bhārata 12060036c svāhākāranamaskārau mantraḥ śūdre vidhīyate 12060037a tābhyāṁ śūdraḥ pākayajñair yajeta vratavān svayam 12060037c pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām 12060038a śūdraḥ paijavano nāma sahasrāṇāṁ śataṁ dadau 12060038c aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam 12060039a ato hi sarvavarṇānāṁ śraddhāyajño vidhīyate 12060039c daivataṁ hi mahac chraddhā pavitraṁ yajatāṁ ca yat 12060040a daivataṁ paramaṁ viprāḥ svena svena parasparam 12060040c ayajann iha satrais te tais taiḥ kāmaiḥ sanātanaiḥ 12060041a saṁsr̥ṣṭā brāhmaṇair eva triṣu varṇeṣu sr̥ṣṭayaḥ 12060041c devānām api ye devā yad brūyus te paraṁ hi tat 12060041e tasmād varṇaiḥ sarvayajñāḥ saṁsr̥jyante na kāmyayā 12060042a r̥gyajuḥsāmavit pūjyo nityaṁ syād devavad dvijaḥ 12060042c anr̥gyajur asāmā tu prājāpatya upadravaḥ 12060043a yajño manīṣayā tāta sarvavarṇeṣu bhārata 12060043c nāsya yajñahano devā īhante netare janāḥ 12060043e tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate 12060044a svaṁ daivataṁ brāhmaṇāḥ svena nityaṁ; parān varṇān ayajann evam āsīt 12060044c ārocitā naḥ sumahān sa dharmaḥ; sr̥ṣṭo brahmaṇā triṣu varṇeṣu dr̥ṣṭaḥ 12060045a tasmād varṇā r̥javo jātidharmāḥ; saṁsr̥jyante tasya vipāka eṣaḥ 12060045c ekaṁ sāma yajur ekam r̥g ekā; vipraś caiko ’niścayas teṣu dr̥ṣṭaḥ 12060046a atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ 12060046c vaikhānasānāṁ rājendra munīnāṁ yaṣṭum icchatām 12060047a udite ’nudite vāpi śraddadhāno jitendriyaḥ 12060047c vahniṁ juhoti dharmeṇa śraddhā vai kāraṇaṁ mahat 12060048a yat skannam asya tat pūrvaṁ yad askannaṁ tad uttaram 12060048c bahūni yajñarūpāṇi nānākarmaphalāni ca 12060049a tāni yaḥ saṁvijānāti jñānaniścayaniścitaḥ 12060049c dvijātiḥ śraddhayopetaḥ sa yaṣṭuṁ puruṣo ’rhati 12060050a steno vā yadi vā pāpo yadi vā pāpakr̥ttamaḥ 12060050c yaṣṭum icchati yajñaṁ yaḥ sādhum eva vadanti tam 12060051a r̥ṣayas taṁ praśaṁsanti sādhu caitad asaṁśayam 12060051c sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ 12060051e na hi yajñasamaṁ kiṁ cit triṣu lokeṣu vidyate 12060052a tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā 12060052c śraddhāpavitram āśritya yathāśakti prayacchatā 12061001 bhīṣma uvāca 12061001a āśramāṇāṁ mahābāho śr̥ṇu satyaparākrama 12061001c caturṇām iha varṇānāṁ karmāṇi ca yudhiṣṭhira 12061002a vānaprasthaṁ bhaikṣacaryāṁ gārhasthyaṁ ca mahāśramam 12061002c brahmacaryāśramaṁ prāhuś caturthaṁ brāhmaṇair vr̥tam 12061003a jaṭākaraṇasaṁskāraṁ dvijātitvam avāpya ca 12061003c ādhānādīni karmāṇi prāpya vedam adhītya ca 12061004a sadāro vāpy adāro vā ātmavān saṁyatendriyaḥ 12061004c vānaprasthāśramaṁ gacchet kr̥takr̥tyo gr̥hāśramāt 12061005a tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit 12061005c ūrdhvaretāḥ prajāyitvā gacchaty akṣarasātmatām 12061006a etāny eva nimittāni munīnām ūrdhvaretasām 12061006c kartavyānīha vipreṇa rājann ādau vipaścitā 12061007a caritabrahmacaryasya brāhmaṇasya viśāṁ pate 12061007c bhaikṣacaryāsv adhīkāraḥ praśasta iha mokṣiṇaḥ 12061008a yatrāstamitaśāyī syān niragnir aniketanaḥ 12061008c yathopalabdhajīvī syān munir dānto jitendriyaḥ 12061009a nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān 12061009c vipraḥ kṣemāśramaṁ prāpto gacchaty akṣarasātmatām 12061010a adhītya vedān kr̥tasarvakr̥tyaḥ; saṁtānam utpādya sukhāni bhuktvā 12061010c samāhitaḥ pracared duścaraṁ taṁ; gārhasthyadharmaṁ munidharmadr̥ṣṭam 12061011a svadāratuṣṭa r̥tukālagāmī; niyogasevī naśaṭho najihmaḥ 12061011c mitāśano devaparaḥ kr̥tajñaḥ; satyo mr̥duś cānr̥śaṁsaḥ kṣamāvān 12061012a dānto vidheyo havyakavye ’pramatto; annasya dātā satataṁ dvijebhyaḥ 12061012c amatsarī sarvaliṅgipradātā; vaitānanityaś ca gr̥hāśramī syāt 12061013a athātra nārāyaṇagītam āhur; maharṣayas tāta mahānubhāvāḥ 12061013c mahārtham atyarthatapaḥprayuktaṁ; tad ucyamānaṁ hi mayā nibodha 12061014a satyārjavaṁ cātithipūjanaṁ ca; dharmas tathārthaś ca ratiś ca dāre 12061014c niṣevitavyāni sukhāni loke; hy asmin pare caiva mataṁ mamaitat 12061015a bharaṇaṁ putradārāṇāṁ vedānāṁ pāraṇaṁ tathā 12061015c satāṁ tam āśramaṁ śreṣṭhaṁ vadanti paramarṣayaḥ 12061016a evaṁ hi yo brāhmaṇo yajñaśīlo; gārhasthyam adhyāvasate yathāvat 12061016c gr̥hasthavr̥ttiṁ praviśodhya samyak; svarge viśuddhaṁ phalam āpnute saḥ 12061017a tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ 12061017c ānantyāyopatiṣṭhanti sarvatokṣiśiromukhāḥ 12061018a khādann eko japann ekaḥ sarpann eko yudhiṣṭhira 12061018c ekasminn eva ācārye śuśrūṣur malapaṅkavān 12061019a brahmacārī vratī nityaṁ nityaṁ dīkṣāparo vaśī 12061019c avicārya tathā vedaṁ kr̥tyaṁ kurvan vaset sadā 12061020a śuśrūṣāṁ satataṁ kurvan guroḥ saṁpraṇameta ca 12061020c ṣaṭkarmasv anivr̥ttaś ca napravr̥ttaś ca sarvaśaḥ 12061021a na caraty adhikāreṇa sevitaṁ dviṣato na ca 12061021c eṣo ’’śramapadas tāta brahmacāriṇa iṣyate 12062001 yudhiṣṭhira uvāca 12062001a śivān sukhān mahodarkān ahiṁsrām̐l lokasaṁmatān 12062001c brūhi dharmān sukhopāyān madvidhānāṁ sukhāvahān 12062002 bhīṣma uvāca 12062002a brāhmaṇasyeha catvāra āśramā vihitāḥ prabho 12062002c varṇās tān anuvartante trayo bharatasattama 12062003a uktāni karmāṇi bahūni rājan; svargyāṇi rājanyaparāyaṇāni 12062003c nemāni dr̥ṣṭāntavidhau smr̥tāni; kṣātre hi sarvaṁ vihitaṁ yathāvat 12062004a kṣātrāṇi vaiśyāni ca sevamānaḥ; śaudrāṇi karmāṇi ca brāhmaṇaḥ san 12062004c asmim̐l loke nindito mandacetāḥ; pare ca loke nirayaṁ prayāti 12062005a yā saṁjñā vihitā loke dāse śuni vr̥ke paśau 12062005c vikarmaṇi sthite vipre tāṁ saṁjñāṁ kuru pāṇḍava 12062006a ṣaṭkarmasaṁpravr̥ttasya āśrameṣu caturṣv api 12062006c sarvadharmopapannasya saṁbhūtasya kr̥tātmanaḥ 12062007a brāhmaṇasya viśuddhasya tapasy abhiratasya ca 12062007c nirāśiṣo vadānyasya lokā hy akṣarasaṁjñitāḥ 12062008a yo yasmin kurute karma yādr̥śaṁ yena yatra ca 12062008c tādr̥śaṁ tādr̥śenaiva sa guṇaṁ pratipadyate 12062009a vr̥ddhyā kr̥ṣivaṇiktvena jīvasaṁjīvanena ca 12062009c vettum arhasi rājendra svādhyāyagaṇitaṁ mahat 12062010a kālasaṁcoditaḥ kālaḥ kālaparyāyaniścitaḥ 12062010c uttamādhamamadhyāni karmāṇi kurute ’vaśaḥ 12062011a antavanti pradānāni purā śreyaskarāṇi ca 12062011c svakarmanirato loko hy akṣaraḥ sarvatomukhaḥ 12063001 bhīṣma uvāca 12063001a jyākarṣaṇaṁ śatrunibarhaṇaṁ ca; kr̥ṣir vaṇijyā paśupālanaṁ ca 12063001c śuśrūṣaṇaṁ cāpi tathārthahetor; akāryam etat paramaṁ dvijasya 12063002a sevyaṁ tu brahmaṣaṭkarma gr̥hasthena manīṣiṇā 12063002c kr̥takr̥tyasya cāraṇye vāso viprasya śasyate 12063003a rājapraiṣyaṁ kr̥ṣidhanaṁ jīvanaṁ ca vaṇijyayā 12063003c kauṭilyaṁ kaulaṭeyaṁ ca kusīdaṁ ca vivarjayet 12063004a śūdro rājan bhavati brahmabandhur; duścāritryo yaś ca dharmād apetaḥ 12063004c vr̥ṣalīpatiḥ piśuno nartakaś ca; grāmapraiṣyo yaś ca bhaved vikarmā 12063005a japan vedān ajapaṁś cāpi rājan; samaḥ śūdrair dāsavac cāpi bhojyaḥ 12063005c ete sarve śūdrasamā bhavanti; rājann etān varjayed devakr̥tye 12063006a nirmaryāde cāśane krūravr̥ttau; hiṁsātmake tyaktadharmasvavr̥tte 12063006c havyaṁ kavyaṁ yāni cānyāni rājan; deyāny adeyāni bhavanti tasmin 12063007a tasmād dharmo vihito brāhmaṇasya; damaḥ śaucaṁ cārjavaṁ cāpi rājan 12063007c tathā viprasyāśramāḥ sarva eva; purā rājan brahmaṇā vai nisr̥ṣṭāḥ 12063008a yaḥ syād dāntaḥ somapa āryaśīlaḥ; sānukrośaḥ sarvasaho nirāśīḥ 12063008c r̥jur mr̥dur anr̥śaṁsaḥ kṣamāvān; sa vai vipro netaraḥ pāpakarmā 12063009a śūdraṁ vaiśyaṁ rājaputraṁ ca rājam̐l; lokāḥ sarve saṁśritā dharmakāmāḥ 12063009c tasmād varṇāñ jātidharmeṣu saktān; matvā viṣṇur necchati pāṇḍuputra 12063010a loke cedaṁ sarvalokasya na syāc; cāturvarṇyaṁ vedavādāś ca na syuḥ 12063010c sarvāś cejyāḥ sarvalokakriyāś ca; sadyaḥ sarve cāśramasthā na vai syuḥ 12063011a yaś ca trayāṇāṁ varṇānām icched āśramasevanam 12063011c kartum āśramadr̥ṣṭāṁś ca dharmāṁs tāñ śr̥ṇu pāṇḍava 12063012a śuśrūṣākr̥takr̥tyasya kr̥tasaṁtānakarmaṇaḥ 12063012c abhyanujñāpya rājānaṁ śūdrasya jagatīpate 12063013a alpāntaragatasyāpi daśadharmagatasya vā 12063013c āśramā vihitāḥ sarve varjayitvā nirāśiṣam 12063014a bhaikṣacaryāṁ na tu prāhus tasya tad dharmacāriṇaḥ 12063014c tathā vaiśyasya rājendra rājaputrasya caiva hi 12063015a kr̥takr̥tyo vayotīto rājñaḥ kr̥tapariśramaḥ 12063015c vaiśyo gacched anujñāto nr̥peṇāśramamaṇḍalam 12063016a vedān adhītya dharmeṇa rājaśāstrāṇi cānagha 12063016c saṁtānādīni karmāṇi kr̥tvā somaṁ niṣevya ca 12063017a pālayitvā prajāḥ sarvā dharmeṇa vadatāṁ vara 12063017c rājasūyāśvamedhādīn makhān anyāṁs tathaiva ca 12063018a samānīya yathāpāṭhaṁ viprebhyo dattadakṣiṇaḥ 12063018c saṁgrāme vijayaṁ prāpya tathālpaṁ yadi vā bahu 12063019a sthāpayitvā prajāpālaṁ putraṁ rājye ca pāṇḍava 12063019c anyagotraṁ praśastaṁ vā kṣatriyaṁ kṣatriyarṣabha 12063020a arcayitvā pitr̥̄n samyak pitr̥yajñair yathāvidhi 12063020c devān yajñair r̥ṣīn vedair arcitvā caiva yatnataḥ 12063021a antakāle ca saṁprāpte ya icched āśramāntaram 12063021c ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt 12063022a rājarṣitvena rājendra bhaikṣacaryādhvasevayā 12063022c apetagr̥hadharmo ’pi carej jīvitakāmyayā 12063023a na caitan naiṣṭhikaṁ karma trayāṇāṁ bharatarṣabha 12063023c caturṇāṁ rājaśārdūla prāhur āśramavāsinām 12063024a bahv āyattaṁ kṣatriyair mānavānāṁ; lokaśreṣṭhaṁ dharmam āsevamānaiḥ 12063024c sarve dharmāḥ sopadharmās trayāṇāṁ; rājño dharmād iti vedāc chr̥ṇomi 12063025a yathā rājan hastipade padāni; saṁlīyante sarvasattvodbhavāni 12063025c evaṁ dharmān rājadharmeṣu sarvān; sarvāvasthaṁ saṁpralīnān nibodha 12063026a alpāśrayān alpaphalān vadanti; dharmān anyān dharmavido manuṣyāḥ 12063026c mahāśrayaṁ bahukalyāṇarūpaṁ; kṣātraṁ dharmaṁ netaraṁ prāhur āryāḥ 12063027a sarve dharmā rājadharmapradhānāḥ; sarve dharmāḥ pālyamānā bhavanti 12063027c sarvatyāgo rājadharmeṣu rājaṁs; tyāge cāhur dharmam agryaṁ purāṇam 12063028a majjet trayī daṇḍanītau hatāyāṁ; sarve dharmā na bhaveyur viruddhāḥ 12063028c sarve dharmāś cāśramāṇāṁ gatāḥ syuḥ; kṣātre tyakte rājadharme purāṇe 12063029a sarve tyāgā rājadharmeṣu dr̥ṣṭāḥ; sarvā dīkṣā rājadharmeṣu coktāḥ 12063029c sarve yogā rājadharmeṣu coktāḥ; sarve lokā rājadharmān praviṣṭāḥ 12063030a yathā jīvāḥ prakr̥tau vadhyamānā; dharmāśritānām upapīḍanāya 12063030c evaṁ dharmā rājadharmair viyuktāḥ; sarvāvasthaṁ nādriyante svadharmam 12064001 bhīṣma uvāca 12064001a cāturāśramyadharmāś ca jātidharmāś ca pāṇḍava 12064001c lokapālottarāś caiva kṣātre dharme vyavasthitāḥ 12064002a sarvāṇy etāni dharmāṇi kṣātre bharatasattama 12064002c nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ 12064003a apratyakṣaṁ bahudvāraṁ dharmam āśramavāsinām 12064003c prarūpayanti tadbhāvam āgamair eva śāśvatam 12064004a apare vacanaiḥ puṇyair vādino lokaniścayam 12064004c aniścayajñā dharmāṇām adr̥ṣṭānte pare ratāḥ 12064005a pratyakṣasukhabhūyiṣṭham ātmasākṣikam acchalam 12064005c sarvalokahitaṁ dharmaṁ kṣatriyeṣu pratiṣṭhitam 12064006a dharmāśramavyavasināṁ brāhmaṇānāṁ yudhiṣṭhira 12064006c yathā trayāṇāṁ varṇānāṁ saṁkhyātopaśrutiḥ purā 12064006e rājadharmeṣv anupamā lokyā sucaritair iha 12064007a udāhr̥taṁ te rājendra yathā viṣṇuṁ mahaujasam 12064007c sarvabhūteśvaraṁ devaṁ prabhuṁ nārāyaṇaṁ purā 12064007e jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye 12064008a ekaikam ātmanaḥ karma tulayitvāśrame purā 12064008c rājānaḥ paryupātiṣṭhan dr̥ṣṭāntavacane sthitāḥ 12064009a sādhyā devā vasavaś cāśvinau ca; rudrāś ca viśve marutāṁ gaṇāś ca 12064009c sr̥ṣṭāḥ purā ādidevena devā; kṣātre dharme vartayante ca siddhāḥ 12064010a atra te vartayiṣyāmi dharmam arthaviniścayam 12064010c nirmaryāde vartamāne dānavaikāyane kr̥te 12064010e babhūva rājā rājendra māndhātā nāma vīryavān 12064011a purā vasumatīpālo yajñaṁ cakre didr̥kṣayā 12064011c anādimadhyanidhanaṁ devaṁ nārāyaṇaṁ prati 12064012a sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ 12064012c jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ 12064013a darśayām āsa taṁ viṣṇū rūpam āsthāya vāsavam 12064013c sa pārthivair vr̥taḥ sadbhir arcayām āsa taṁ prabhum 12064014a tasya pārthivasaṁghasya tasya caiva mahātmanaḥ 12064014c saṁvādo ’yaṁ mahān āsīd viṣṇuṁ prati mahādyute 12064015 indra uvāca 12064015a kim iṣyate dharmabhr̥tāṁ variṣṭha; yad draṣṭukāmo ’si tam aprameyam 12064015c anantamāyāmitasattvavīryaṁ; nārāyaṇaṁ hy ādidevaṁ purāṇam 12064016a nāsau devo viśvarūpo mayāpi; śakyo draṣṭuṁ brahmaṇā vāpi sākṣāt 12064016c ye ’nye kāmās tava rājan hr̥disthā; dāsyāmi tāṁs tvaṁ hi martyeṣu rājā 12064017a satye sthito dharmaparo jitendriyaḥ; śūro dr̥ḍhaṁ prītirataḥ surāṇām 12064017c buddhyā bhaktyā cottamaśraddhayā ca; tatas te ’haṁ dadmi varaṁ yatheṣṭam 12064018 māndhātovāca 12064018a asaṁśayaṁ bhagavann ādidevaṁ; drakṣyāmy ahaṁ śirasāhaṁ prasādya 12064018c tyaktvā bhogān dharmakāmo hy araṇyam; icche gantuṁ satpathaṁ lokajuṣṭam 12064019a kṣātrād dharmād vipulād aprameyāl; lokāḥ prāptāḥ sthāpitaṁ svaṁ yaśaś ca 12064019c dharmo yo ’sāv ādidevāt pravr̥tto; lokajyeṣṭhas taṁ na jānāmi kartum 12064020 indra uvāca 12064020a asainiko ’dharmaparaś carethāḥ; parāṁ gatiṁ lapsyase cāpramattaḥ 12064020c kṣātro dharmo hy ādidevāt pravr̥ttaḥ; paścād anye śeṣabhūtāś ca dharmāḥ 12064021a śeṣāḥ sr̥ṣṭā hy antavanto hy anantāḥ; suprasthānāḥ kṣatradharmāviśiṣṭāḥ 12064021c asmin dharme sarvadharmāḥ praviṣṭās; tasmād dharmaṁ śreṣṭham imaṁ vadanti 12064022a karmaṇā vai purā devā r̥ṣayaś cāmitaujasaḥ 12064022c trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā 12064023a yadi hy asau bhagavān nāhaniṣyad; ripūn sarvān vasumān aprameyaḥ 12064023c na brāhmaṇā na ca lokādikartā; na saddharmā nādidharmā bhaveyuḥ 12064024a imām urvīṁ na jayed vikrameṇa; devaśreṣṭho ’sau purā ced ameyaḥ 12064024c cāturvarṇyaṁ cāturāśramyadharmāḥ; sarve na syur brahmaṇo vai vināśāt 12064025a dr̥ṣṭā dharmāḥ śatadhā śāśvatena; kṣātreṇa dharmeṇa punaḥ pravr̥ttāḥ 12064025c yuge yuge hy ādidharmāḥ pravr̥ttā; lokajyeṣṭhaṁ kṣatradharmaṁ vadanti 12064026a ātmatyāgaḥ sarvabhūtānukampā; lokajñānaṁ mokṣaṇaṁ pālanaṁ ca 12064026c viṣaṇṇānāṁ mokṣaṇaṁ pīḍitānāṁ; kṣātre dharme vidyate pārthivānām 12064027a nirmaryādāḥ kāmamanyupravr̥ttā; bhītā rājño nādhigacchanti pāpam 12064027c śiṣṭāś cānye sarvadharmopapannāḥ; sādhvācārāḥ sādhu dharmaṁ caranti 12064028a putravat paripālyāni liṅgadharmeṇa pārthivaiḥ 12064028c loke bhūtāni sarvāṇi vicaranti na saṁśayaḥ 12064029a sarvadharmaparaṁ kṣatraṁ lokajyeṣṭhaṁ sanātanam 12064029c śaśvad akṣaraparyantam akṣaraṁ sarvatomukham 12065001 indra uvāca 12065001a evaṁvīryaḥ sarvadharmopapannaḥ; kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ 12065001c pālyo yuṣmābhir lokasiṁhair udārair; viparyaye syād abhāvaḥ prajānām 12065002a bhuvaḥ saṁskāraṁ rājasaṁskārayogam; abhaikṣacaryāṁ pālanaṁ ca prajānām 12065002c vidyād rājā sarvabhūtānukampāṁ; dehatyāgaṁ cāhave dharmam agryam 12065003a tyāgaṁ śreṣṭhaṁ munayo vai vadanti; sarvaśreṣṭho yaḥ śarīraṁ tyajeta 12065003c nityaṁ tyaktaṁ rājadharmeṣu sarvaṁ; pratyakṣaṁ te bhūmipālāḥ sadaite 12065004a bahuśrutyā guruśuśrūṣayā vā; parasya vā saṁhananād vadanti 12065004c nityaṁ dharmaṁ kṣatriyo brahmacārī; cared eko hy āśramaṁ dharmakāmaḥ 12065005a sāmānyārthe vyavahāre pravr̥tte; priyāpriye varjayann eva yatnāt 12065005c cāturvarṇyasthāpanāt pālanāc ca; tais tair yogair niyamair aurasaiś ca 12065006a sarvodyogair āśramaṁ dharmam āhuḥ; kṣātraṁ jyeṣṭhaṁ sarvadharmopapannam 12065006c svaṁ svaṁ dharmaṁ ye na caranti varṇās; tāṁs tān dharmān ayathāvad vadanti 12065007a nirmaryāde nityam arthe vinaṣṭān; āhus tān vai paśubhūtān manuṣyān 12065007c yathā nītiṁ gamayaty arthalobhāc; chreyāṁs tasmād āśramaḥ kṣatradharmaḥ 12065008a traividyānāṁ yā gatir brāhmaṇānāṁ; yaś caivokto ’thāśramo brāhmaṇānām 12065008c etat karma brāhmaṇasyāhur agryam; anyat kurvañ śūdravac chastravadhyaḥ 12065009a cāturāśramyadharmāś ca vedadharmāś ca pārthiva 12065009c brāhmaṇenānugantavyā nānyo vidyāt kathaṁ cana 12065010a anyathā vartamānasya na sā vr̥ttiḥ prakalpyate 12065010c karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ 12065011a yo vikarmasthito vipro na sa sanmānam arhati 12065011c karmasv anupayuñjānam aviśvāsyaṁ hi taṁ viduḥ 12065012a ete dharmāḥ sarvavarṇāś ca vīrair; utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ 12065012c tasmāj jyeṣṭhā rājadharmā na cānye; vīryajyeṣṭhā vīradharmā matā me 12065013 māndhātovāca 12065013a yavanāḥ kirātā gāndhārāś cīnāḥ śabarabarbarāḥ 12065013c śakās tuṣārāḥ kahvāś ca pahlavāś cāndhramadrakāḥ 12065014a oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāś ca sarvaśaḥ 12065014c brahmakṣatraprasūtāś ca vaiśyāḥ śūdrāś ca mānavāḥ 12065015a kathaṁ dharmaṁ careyus te sarve viṣayavāsinaḥ 12065015c madvidhaiś ca kathaṁ sthāpyāḥ sarve te dasyujīvinaḥ 12065016a etad icchāmy ahaṁ śrotuṁ bhagavaṁs tad bravīhi me 12065016c tvaṁ bandhubhūto hy asmākaṁ kṣatriyāṇāṁ sureśvara 12065017 indra uvāca 12065017a mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ 12065017c ācāryaguruśuśrūṣā tathaivāśramavāsinām 12065018a bhūmipālānāṁ ca śuśrūṣā kartavyā sarvadasyubhiḥ 12065018c vedadharmakriyāś caiva teṣāṁ dharmo vidhīyate 12065019a pitr̥yajñās tathā kūpāḥ prapāś ca śayanāni ca 12065019c dānāni ca yathākālaṁ dvijeṣu dadyur eva te 12065020a ahiṁsā satyam akrodho vr̥ttidāyānupālanam 12065020c bharaṇaṁ putradārāṇāṁ śaucam adroha eva ca 12065021a dakṣiṇā sarvayajñānāṁ dātavyā bhūtim icchatā 12065021c pākayajñā mahārhāś ca kartavyāḥ sarvadasyubhiḥ 12065022a etāny evaṁprakārāṇi vihitāni purānagha 12065022c sarvalokasya karmāṇi kartavyānīha pārthiva 12065023 māndhātovāca 12065023a dr̥śyante mānavā loke sarvavarṇeṣu dasyavaḥ 12065023c liṅgāntare vartamānā āśrameṣu caturṣv api 12065024 indra uvāca 12065024a vinaṣṭāyāṁ daṇḍanītau rājadharme nirākr̥te 12065024c saṁpramuhyanti bhūtāni rājadaurātmyato nr̥pa 12065025a asaṁkhyātā bhaviṣyanti bhikṣavo liṅginas tathā 12065025c āśramāṇāṁ vikalpāś ca nivr̥tte ’smin kr̥te yuge 12065026a aśr̥ṇvānāḥ purāṇānāṁ dharmāṇāṁ pravarā gatīḥ 12065026c utpathaṁ pratipatsyante kāmamanyusamīritāḥ 12065027a yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ 12065027c tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ 12065028a paralokaguruṁ caiva rājānaṁ yo ’vamanyate 12065028c na tasya dattaṁ na hutaṁ na śrāddhaṁ phalati kva cit 12065029a mānuṣāṇām adhipatiṁ devabhūtaṁ sanātanam 12065029c devāś ca bahu manyante dharmakāmaṁ nareśvaram 12065030a prajāpatir hi bhagavān yaḥ sarvam asr̥jaj jagat 12065030c sa pravr̥ttinivr̥ttyarthaṁ dharmāṇāṁ kṣatram icchati 12065031a pravr̥ttasya hi dharmasya buddhyā yaḥ smarate gatim 12065031c sa me mānyaś ca pūjyaś ca tatra kṣatraṁ pratiṣṭhitam 12065032 bhīṣma uvāca 12065032a evam uktvā sa bhagavān marudgaṇavr̥taḥ prabhuḥ 12065032c jagāma bhavanaṁ viṣṇur akṣaraṁ paramaṁ padam 12065033a evaṁ pravartite dharme purā sucarite ’nagha 12065033c kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ 12065034a anyāyena pravr̥ttāni nivr̥ttāni tathaiva ca 12065034c antarā vilayaṁ yānti yathā pathi vicakṣuṣaḥ 12065035a ādau pravartite cakre tathaivādiparāyaṇe 12065035c vartasva puruṣavyāghra saṁvijānāmi te ’nagha 12066001 yudhiṣṭhira uvāca 12066001a śrutā me kathitāḥ pūrvaiś catvāro mānavāśramāḥ 12066001c vyākhyānam eṣām ācakṣva pr̥cchato me pitāmaha 12066002 bhīṣma uvāca 12066002a viditāḥ sarva eveha dharmās tava yudhiṣṭhira 12066002c yathā mama mahābāho viditāḥ sādhusaṁmatāḥ 12066003a yat tu liṅgāntaragataṁ pr̥cchase māṁ yudhiṣṭhira 12066003c dharmaṁ dharmabhr̥tāṁ śreṣṭha tan nibodha narādhipa 12066004a sarvāṇy etāni kaunteya vidyante manujarṣabha 12066004c sādhvācārapravr̥ttānāṁ cāturāśramyakarmaṇām 12066005a akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira 12066005c samekṣiṇaś ca bhūteṣu bhaikṣāśramapadaṁ bhavet 12066006a vetty ādānavisargaṁ yo nigrahānugrahau tathā 12066006c yathoktavr̥tter vīrasya kṣemāśramapadaṁ bhavet 12066007a jñātisaṁbandhimitrāṇi vyāpannāni yudhiṣṭhira 12066007c samabhyuddharamāṇasya dīkṣāśramapadaṁ bhavet 12066008a āhnikaṁ bhūtayajñāṁś ca pitr̥yajñāṁś ca mānuṣān 12066008c kurvataḥ pārtha vipulān vanyāśramapadaṁ bhavet 12066009a pālanāt sarvabhūtānāṁ svarāṣṭraparipālanāt 12066009c dīkṣā bahuvidhā rājño vanyāśramapadaṁ bhavet 12066010a vedādhyayananityatvaṁ kṣamāthācāryapūjanam 12066010c tathopādhyāyaśuśrūṣā brahmāśramapadaṁ bhavet 12066011a ajihmam aśaṭhaṁ mārgaṁ sevamānasya bhārata 12066011c sarvadā sarvabhūteṣu brahmāśramapadaṁ bhavet 12066012a vānaprastheṣu vipreṣu traividyeṣu ca bhārata 12066012c prayacchato ’rthān vipulān vanyāśramapadaṁ bhavet 12066013a sarvabhūteṣv anukrośaṁ kurvatas tasya bhārata 12066013c ānr̥śaṁsyapravr̥ttasya sarvāvasthaṁ padaṁ bhavet 12066014a bālavr̥ddheṣu kauravya sarvāvasthaṁ yudhiṣṭhira 12066014c anukrośaṁ vidadhataḥ sarvāvasthaṁ padaṁ bhavet 12066015a balātkr̥teṣu bhūteṣu paritrāṇaṁ kurūdvaha 12066015c śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset 12066016a carācarāṇāṁ bhūtānāṁ rakṣām api ca sarvaśaḥ 12066016c yathārhapūjāṁ ca sadā kurvan gārhasthyam āvaset 12066017a jyeṣṭhānujyeṣṭhapatnīnāṁ bhrātr̥̄ṇāṁ putranaptr̥ṇām 12066017c nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ 12066018a sādhūnām arcanīyānāṁ prajāsu viditātmanām 12066018c pālanaṁ puruṣavyāghra gr̥hāśramapadaṁ bhavet 12066019a āśramasthāni sarvāṇi yas tu veśmani bhārata 12066019c ādadīteha bhojyena tad gārhasthyaṁ yudhiṣṭhira 12066020a yaḥ sthitaḥ puruṣo dharme dhātrā sr̥ṣṭe yathārthavat 12066020c āśramāṇāṁ sa sarveṣāṁ phalaṁ prāpnoty anuttamam 12066021a yasmin na naśyanti guṇāḥ kaunteya puruṣe sadā 12066021c āśramasthaṁ tam apy āhur naraśreṣṭhaṁ yudhiṣṭhira 12066022a sthānamānaṁ vayomānaṁ kulamānaṁ tathaiva ca 12066022c kurvan vasati sarveṣu hy āśrameṣu yudhiṣṭhira 12066023a deśadharmāṁś ca kaunteya kuladharmāṁs tathaiva ca 12066023c pālayan puruṣavyāghra rājā sarvāśramī bhavet 12066024a kāle vibhūtiṁ bhūtānām upahārāṁs tathaiva ca 12066024c arhayan puruṣavyāghra sādhūnām āśrame vaset 12066025a daśadharmagataś cāpi yo dharmaṁ pratyavekṣate 12066025c sarvalokasya kaunteya rājā bhavati so ’’śramī 12066026a ye dharmakuśalā loke dharmaṁ kurvanti sādhavaḥ 12066026c pālitā yasya viṣaye pādo ’ṁśas tasya bhūpateḥ 12066027a dharmārāmān dharmaparān ye na rakṣanti mānavān 12066027c pārthivāḥ puruṣavyāghra teṣāṁ pāpaṁ haranti te 12066028a ye ca rakṣāsahāyāḥ syuḥ pārthivānāṁ yudhiṣṭhira 12066028c te caivāṁśaharāḥ sarve dharme parakr̥te ’nagha 12066029a sarvāśramapade hy āhur gārhasthyaṁ dīptanirṇayam 12066029c pāvanaṁ puruṣavyāghra yaṁ vayaṁ paryupāsmahe 12066030a ātmopamas tu bhūteṣu yo vai bhavati mānavaḥ 12066030c nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham 12066031a dharmotthitā sattvavīryā dharmasetuvaṭākarā 12066031c tyāgavātādhvagā śīghrā naus tvā saṁtārayiṣyati 12066032a yadā nivr̥ttaḥ sarvasmāt kāmo yo ’sya hr̥di sthitaḥ 12066032c tadā bhavati sattvasthas tato brahma samaśnute 12066033a suprasannas tu bhāvena yogena ca narādhipa 12066033c dharmaṁ puruṣaśārdūla prāpsyase pālane rataḥ 12066034a vedādhyayanaśīlānāṁ viprāṇāṁ sādhukarmaṇām 12066034c pālane yatnam ātiṣṭha sarvalokasya cānagha 12066035a vane carati yo dharmam āśrameṣu ca bhārata 12066035c rakṣayā tacchataguṇaṁ dharmaṁ prāpnoti pārthivaḥ 12066036a eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ 12066036c anutiṣṭha tvam enaṁ vai pūrvair dr̥ṣṭaṁ sanātanam 12066037a cāturāśramyam ekāgraḥ cāturvarṇyaṁ ca pāṇḍava 12066037c dharmaṁ puruṣaśārdūla prāpsyase pālane rataḥ 12067001 yudhiṣṭhira uvāca 12067001a cāturāśramya ukto ’tra cāturvarṇyas tathaiva ca 12067001c rāṣṭrasya yat kr̥tyatamaṁ tan me brūhi pitāmaha 12067002 bhīṣma uvāca 12067002a rāṣṭrasyaitat kr̥tyatamaṁ rājña evābhiṣecanam 12067002c anindram abalaṁ rāṣṭraṁ dasyavo ’bhibhavanti ca 12067003a arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate 12067003c parasparaṁ ca khādanti sarvathā dhig arājakam 12067004a indram enaṁ pravr̥ṇute yad rājānam iti śrutiḥ 12067004c yathaivendras tathā rājā saṁpūjyo bhūtim icchatā 12067005a nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam 12067005c nārājakeṣu rāṣṭreṣu havyam agnir vahaty api 12067006a atha ced abhivarteta rājyārthī balavattaraḥ 12067006c arājakāni rāṣṭrāṇi hatarājāni vā punaḥ 12067007a pratyudgamyābhipūjyaḥ syād etad atra sumantritam 12067007c na hi pāpāt pāpataram asti kiṁ cid arājakāt 12067008a sa cet samanupaśyeta samagraṁ kuśalaṁ bhavet 12067008c balavān hi prakupitaḥ kuryān niḥśeṣatām api 12067009a bhūyāṁsaṁ labhate kleśaṁ yā gaur bhavati durduhā 12067009c suduhā yā tu bhavati naiva tāṁ kleśayanty uta 12067010a yad ataptaṁ praṇamati na tat saṁtāpayanty uta 12067010c yac ca svayaṁ nataṁ dāru na tat saṁnāmayanty api 12067011a etayopamayā dhīraḥ saṁnameta balīyase 12067011c indrāya sa praṇamate namate yo balīyase 12067012a tasmād rājaiva kartavyaḥ satataṁ bhūtim icchatā 12067012c na dhanārtho na dārārthas teṣāṁ yeṣām arājakam 12067013a prīyate hi haran pāpaḥ paravittam arājake 12067013c yadāsya uddharanty anye tadā rājānam icchati 12067014a pāpā api tadā kṣemaṁ na labhante kadā cana 12067014c ekasya hi dvau harato dvayoś ca bahavo ’pare 12067015a adāsaḥ kriyate dāso hriyante ca balāt striyaḥ 12067015c etasmāt kāraṇād devāḥ prajāpālān pracakrire 12067016a rājā cen na bhavel loke pr̥thivyāṁ daṇḍadhārakaḥ 12067016c śūle matsyān ivāpakṣyan durbalān balavattarāḥ 12067017a arājakāḥ prajāḥ pūrvaṁ vineśur iti naḥ śrutam 12067017c parasparaṁ bhakṣayanto matsyā iva jale kr̥śān 12067018a tāḥ sametya tataś cakruḥ samayān iti naḥ śrutam 12067018c vākkrūro daṇḍapuruṣo yaś ca syāt pāradārikaḥ 12067018e yaś ca na svam athādadyāt tyājyā nas tādr̥śā iti 12067019a viśvāsanārthaṁ varṇānāṁ sarveṣām aviśeṣataḥ 12067019c tās tathā samayaṁ kr̥tvā samaye nāvatasthire 12067020a sahitās tās tadā jagmur asukhārtāḥ pitāmaham 12067020c anīśvarā vinaśyāmo bhagavann īśvaraṁ diśa 12067021a yaṁ pūjayema saṁbhūya yaś ca naḥ paripālayet 12067021c tābhyo manuṁ vyādideśa manur nābhinananda tāḥ 12067022 manur uvāca 12067022a bibhemi karmaṇaḥ krūrād rājyaṁ hi bhr̥śaduṣkaram 12067022c viśeṣato manuṣyeṣu mithyāvr̥ttiṣu nityadā 12067023 bhīṣma uvāca 12067023a tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati 12067023c paśūnām adhipañcāśad dhiraṇyasya tathaiva ca 12067023e dhānyasya daśamaṁ bhāgaṁ dāsyāmaḥ kośavardhanam 12067024a mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ 12067024c bhavantaṁ te ’nuyāsyanti mahendram iva devatāḥ 12067025a sa tvaṁ jātabalo rājan duṣpradharṣaḥ pratāpavān 12067025c sukhe dhāsyasi naḥ sarvān kubera iva nairr̥tān 12067026a yaṁ ca dharmaṁ cariṣyanti prajā rājñā surakṣitāḥ 12067026c caturthaṁ tasya dharmasya tvatsaṁsthaṁ no bhaviṣyati 12067027a tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ 12067027c pāhy asmān sarvato rājan devān iva śatakratuḥ 12067028a vijayāyāśu niryāhi pratapan raśmimān iva 12067028c mānaṁ vidhama śatrūṇāṁ dharmo jayatu naḥ sadā 12067029a sa niryayau mahātejā balena mahatā vr̥taḥ 12067029c mahābhijanasaṁpannas tejasā prajvalann iva 12067030a tasya tāṁ mahimāṁ dr̥ṣṭvā mahendrasyeva devatāḥ 12067030c apatatrasire sarve svadharme ca dadhur manaḥ 12067031a tato mahīṁ pariyayau parjanya iva vr̥ṣṭimān 12067031c śamayan sarvataḥ pāpān svakarmasu ca yojayan 12067032a evaṁ ye bhūtim iccheyuḥ pr̥thivyāṁ mānavāḥ kva cit 12067032c kuryū rājānam evāgre prajānugrahakāraṇāt 12067033a namasyeyuś ca taṁ bhaktyā śiṣyā iva guruṁ sadā 12067033c devā iva sahasrākṣaṁ prajā rājānam antike 12067034a satkr̥taṁ svajaneneha paro ’pi bahu manyate 12067034c svajanena tv avajñātaṁ pare paribhavanty uta 12067035a rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ 12067035c tasmāc chatraṁ ca patraṁ ca vāsāṁsy ābharaṇāni ca 12067036a bhojanāny atha pānāni rājñe dadyur gr̥hāṇi ca 12067036c āsanāni ca śayyāś ca sarvopakaraṇāni ca 12067037a guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā 12067037c ābhāṣitaś ca madhuraṁ pratibhāṣeta mānavān 12067038a kr̥tajño dr̥ḍhabhaktiḥ syāt saṁvibhāgī jitendriyaḥ 12067038c īkṣitaḥ prativīkṣeta mr̥du carju ca valgu ca 12068001 yudhiṣṭhira uvāca 12068001a kim āhur daivataṁ viprā rājānaṁ bharatarṣabha 12068001c manuṣyāṇām adhipatiṁ tan me brūhi pitāmaha 12068002 bhīṣma uvāca 12068002a atrāpy udāharantīmam itihāsaṁ purātanam 12068002c br̥haspatiṁ vasumanā yathā papraccha bhārata 12068003a rājā vasumanā nāma kausalyo dhīmatāṁ varaḥ 12068003c maharṣiṁ paripapraccha kr̥taprajño br̥haspatim 12068004a sarvaṁ vainayikaṁ kr̥tvā vinayajño br̥haspateḥ 12068004c dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam 12068005a vidhiṁ papraccha rājyasya sarvabhūtahite rataḥ 12068005c prajānāṁ hitam anvicchan dharmamūlaṁ viśāṁ pate 12068006a kena bhūtāni vardhante kṣayaṁ gacchanti kena ca 12068006c kam arcanto mahāprājña sukham atyantam āpnuyuḥ 12068007a iti pr̥ṣṭo mahārājñā kausalyenāmitaujasā 12068007c rājasatkāram avyagraḥ śaśaṁsāsmai br̥haspatiḥ 12068008a rājamūlo mahārāja dharmo lokasya lakṣyate 12068008c prajā rājabhayād eva na khādanti parasparam 12068009a rājā hy evākhilaṁ lokaṁ samudīrṇaṁ samutsukam 12068009c prasādayati dharmeṇa prasādya ca virājate 12068010a yathā hy anudaye rājan bhūtāni śaśisūryayoḥ 12068010c andhe tamasi majjeyur apaśyantaḥ parasparam 12068011a yathā hy anudake matsyā nirākrande vihaṁgamāḥ 12068011c vihareyur yathākāmam abhisr̥tya punaḥ punaḥ 12068012a vimathyātikrameraṁś ca viṣahyāpi parasparam 12068012c abhāvam acireṇaiva gaccheyur nātra saṁśayaḥ 12068013a evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ 12068013c andhe tamasi majjeyur agopāḥ paśavo yathā 12068014a hareyur balavanto hi durbalānāṁ parigrahān 12068014c hanyur vyāyacchamānāṁś ca yadi rājā na pālayet 12068015a yānaṁ vastram alaṁkārān ratnāni vividhāni ca 12068015c hareyuḥ sahasā pāpā yadi rājā na pālayet 12068016a mamedam iti loke ’smin na bhavet saṁparigrahaḥ 12068016c viśvalopaḥ pravarteta yadi rājā na pālayet 12068017a mātaraṁ pitaraṁ vr̥ddham ācāryam atithiṁ gurum 12068017c kliśnīyur api hiṁsyur vā yadi rājā na pālayet 12068018a pated bahuvidhaṁ śastraṁ bahudhā dharmacāriṣu 12068018c adharmaḥ pragr̥hītaḥ syād yadi rājā na pālayet 12068019a vadhabandhaparikleśo nityam arthavatāṁ bhavet 12068019c mamatvaṁ ca na vindeyur yadi rājā na pālayet 12068020a antaś cākāśam eva syāl loko ’yaṁ dasyusād bhavet 12068020c patec ca narakaṁ ghoraṁ yadi rājā na pālayet 12068021a na yonipoṣo varteta na kr̥ṣir na vaṇikpathaḥ 12068021c majjed dharmas trayī na syād yadi rājā na pālayet 12068022a na yajñāḥ saṁpravarteran vidhivat svāptadakṣiṇāḥ 12068022c na vivāhāḥ samājā vā yadi rājā na pālayet 12068023a na vr̥ṣāḥ saṁpravarteran na mathyeraṁś ca gargarāḥ 12068023c ghoṣāḥ praṇāśaṁ gaccheyur yadi rājā na pālayet 12068024a trastam udvignahr̥dayaṁ hāhābhūtam acetanam 12068024c kṣaṇena vinaśet sarvaṁ yadi rājā na pālayet 12068025a na saṁvatsarasatrāṇi tiṣṭheyur akutobhayāḥ 12068025c vidhivad dakṣiṇāvanti yadi rājā na pālayet 12068026a brāhmaṇāś caturo vedān nādhīyeraṁs tapasvinaḥ 12068026c vidyāsnātās tapaḥsnātā yadi rājā na pālayet 12068027a hasto hastaṁ sa muṣṇīyād bhidyeran sarvasetavaḥ 12068027c bhayārtaṁ vidravet sarvaṁ yadi rājā na pālayet 12068028a na labhed dharmasaṁśleṣaṁ hataviprahato janaḥ 12068028c kartā svecchendriyo gacched yadi rājā na pālayet 12068029a anayāḥ saṁpravarteran bhaved vai varṇasaṁkaraḥ 12068029c durbhikṣam āviśed rāṣṭraṁ yadi rājā na pālayet 12068030a vivr̥tya hi yathākāmaṁ gr̥hadvārāṇi śerate 12068030c manuṣyā rakṣitā rājñā samantād akutobhayāḥ 12068031a nākruṣṭaṁ sahate kaś cit kuto hastasya laṅghanam 12068031c yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ 12068032a striyaś cāpuruṣā mārgaṁ sarvālaṁkārabhūṣitāḥ 12068032c nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ 12068033a dharmam eva prapadyante na hiṁsanti parasparam 12068033c anugr̥hṇanti cānyonyaṁ yadā rakṣati bhūmipaḥ 12068034a yajante ca trayo varṇā mahāyajñaiḥ pr̥thagvidhaiḥ 12068034c yuktāś cādhīyate śāstraṁ yadā rakṣati bhūmipaḥ 12068035a vārtāmūlo hy ayaṁ lokas trayyā vai dhāryate sadā 12068035c tat sarvaṁ vartate samyag yadā rakṣati bhūmipaḥ 12068036a yadā rājā dhuraṁ śreṣṭhām ādāya vahati prajāḥ 12068036c mahatā balayogena tadā lokaḥ prasīdati 12068037a yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ 12068037c bhāve ca bhāvo nityaḥ syāt kas taṁ na pratipūjayet 12068038a tasya yo vahate bhāraṁ sarvalokasukhāvaham 12068038c tiṣṭhet priyahite rājña ubhau lokau hi yo jayet 12068039a yas tasya puruṣaḥ pāpaṁ manasāpy anucintayet 12068039c asaṁśayam iha kliṣṭaḥ pretyāpi narakaṁ patet 12068040a na hi jātv avamantavyo manuṣya iti bhūmipaḥ 12068040c mahatī devatā hy eṣā nararūpeṇa tiṣṭhati 12068041a kurute pañca rūpāṇi kālayuktāni yaḥ sadā 12068041c bhavaty agnis tathādityo mr̥tyur vaiśravaṇo yamaḥ 12068042a yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā 12068042c mithyopacarito rājā tadā bhavati pāvakaḥ 12068043a yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ 12068043c kṣemaṁ ca kr̥tvā vrajati tadā bhavati bhāskaraḥ 12068044a aśucīṁś ca yadā kruddhaḥ kṣiṇoti śataśo narān 12068044c saputrapautrān sāmātyāṁs tadā bhavati so ’ntakaḥ 12068045a yadā tv adhārmikān sarvāṁs tīkṣṇair daṇḍair niyacchati 12068045c dhārmikāṁś cānugr̥hṇāti bhavaty atha yamas tadā 12068046a yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ 12068046c ācchinatti ca ratnāni vividhāny apakāriṇām 12068047a śriyaṁ dadāti kasmai cit kasmāc cid apakarṣati 12068047c tadā vaiśravaṇo rājam̐l loke bhavati bhūmipaḥ 12068048a nāsyāpavāde sthātavyaṁ dakṣeṇākliṣṭakarmaṇā 12068048c dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā 12068049a na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt 12068049c putro bhrātā vayasyo vā yady apy ātmasamo bhavet 12068050a kuryāt kr̥ṣṇagatiḥ śeṣaṁ jvalito ’nilasārathiḥ 12068050c na tu rājñābhipannasya śeṣaṁ kva cana vidyate 12068051a tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet 12068051c mr̥tyor iva jugupseta rājasvaharaṇān naraḥ 12068052a naśyed abhimr̥śan sadyo mr̥gaḥ kūṭam iva spr̥śan 12068052c ātmasvam iva saṁrakṣed rājasvam iha buddhimān 12068053a mahāntaṁ narakaṁ ghoram apratiṣṭham acetasaḥ 12068053c patanti cirarātrāya rājavittāpahāriṇaḥ 12068054a rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nr̥paḥ 12068054c ya evaṁ stūyate śabdaiḥ kas taṁ nārcitum icchati 12068055a tasmād bubhūṣur niyato jitātmā saṁyatendriyaḥ 12068055c medhāvī smr̥timān dakṣaḥ saṁśrayeta mahīpatim 12068056a kr̥tajñaṁ prājñam akṣudraṁ dr̥ḍhabhaktiṁ jitendriyam 12068056c dharmanityaṁ sthitaṁ sthityāṁ mantriṇaṁ pūjayen nr̥paḥ 12068057a dr̥ḍhabhaktiṁ kr̥taprajñaṁ dharmajñaṁ saṁyatendriyam 12068057c śūram akṣudrakarmāṇaṁ niṣiddhajanam āśrayet 12068058a rājā pragalbhaṁ puruṣaṁ karoti; rājā kr̥śaṁ br̥ṁhayate manuṣyam 12068058c rājābhipannasya kutaḥ sukhāni; rājābhyupetaṁ sukhinaṁ karoti 12068059a rājā prajānāṁ hr̥dayaṁ garīyo; gatiḥ pratiṣṭhā sukham uttamaṁ ca 12068059c yam āśritā lokam imaṁ paraṁ ca; jayanti samyak puruṣā narendram 12068060a narādhipaś cāpy anuśiṣya medinīṁ; damena satyena ca sauhr̥dena 12068060c mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkr̥tam 12068061a sa evam ukto guruṇā kausalyo rājasattamaḥ 12068061c prayatnāt kr̥tavān vīraḥ prajānāṁ paripālanam 12069001 yudhiṣṭhira uvāca 12069001a pārthivena viśeṣeṇa kiṁ kāryam avaśiṣyate 12069001c kathaṁ rakṣyo janapadaḥ kathaṁ rakṣyāś ca śatravaḥ 12069002a kathaṁ cāraṁ prayuñjīta varṇān viśvāsayet katham 12069002c kathaṁ bhr̥tyān kathaṁ dārān kathaṁ putrāṁś ca bhārata 12069003 bhīṣma uvāca 12069003a rājavr̥ttaṁ mahārāja śr̥ṇuṣvāvahito ’khilam 12069003c yat kāryaṁ pārthivenādau pārthivaprakr̥tena vā 12069004a ātmā jeyaḥ sadā rājñā tato jeyāś ca śatravaḥ 12069004c ajitātmā narapatir vijayeta kathaṁ ripūn 12069005a etāvān ātmavijayaḥ pañcavargavinigrahaḥ 12069005c jitendriyo narapatir bādhituṁ śaknuyād arīn 12069006a nyaseta gulmān durgeṣu saṁdhau ca kurunandana 12069006c nagaropavane caiva purodyāneṣu caiva ha 12069007a saṁsthāneṣu ca sarveṣu pureṣu nagarasya ca 12069007c madhye ca naraśārdūla tathā rājaniveśane 12069008a praṇidhīṁś ca tataḥ kuryāj jaḍāndhabadhirākr̥tīn 12069008c puṁsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān 12069009a amātyeṣu ca sarveṣu mitreṣu trividheṣu ca 12069009c putreṣu ca mahārāja praṇidadhyāt samāhitaḥ 12069010a pure janapade caiva tathā sāmantarājasu 12069010c yathā na vidyur anyonyaṁ praṇidheyās tathā hi te 12069011a cārāṁś ca vidyāt prahitān pareṇa bharatarṣabha 12069011c āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu 12069012a ārāmeṣu tathodyāne paṇḍitānāṁ samāgame 12069012c veśeṣu catvare caiva sabhāsv āvasatheṣu ca 12069013a evaṁ vihanyāc cāreṇa paracāraṁ vicakṣaṇaḥ 12069013c cāreṇa vihataṁ sarvaṁ hataṁ bhavati pāṇḍava 12069014a yadā tu hīnaṁ nr̥patir vidyād ātmānam ātmanā 12069014c amātyaiḥ saha saṁmantrya kuryāt saṁdhiṁ balīyasā 12069015a ajñāyamāno hīnatve kuryāt saṁdhiṁ pareṇa vai 12069015c lipsur vā kaṁ cid evārthaṁ tvaramāṇo vicakṣaṇaḥ 12069016a guṇavanto mahotsāhā dharmajñāḥ sādhavaś ca ye 12069016c saṁdadhīta nr̥pas taiś ca rāṣṭraṁ dharmeṇa pālayan 12069017a ucchidyamānam ātmānaṁ jñātvā rājā mahāmatiḥ 12069017c pūrvāpakāriṇo hanyāl lokadviṣṭāṁś ca sarvaśaḥ 12069018a yo nopakartuṁ śaknoti nāpakartuṁ mahīpatiḥ 12069018c aśakyarūpaś coddhartum upekṣyas tādr̥śo bhavet 12069019a yātrāṁ yāyād avijñātam anākrandam anantaram 12069019c vyāsaktaṁ ca pramattaṁ ca durbalaṁ ca vicakṣaṇaḥ 12069020a yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī 12069020c pūrvaṁ kr̥tvā vidhānaṁ ca yātrāyāṁ nagare tathā 12069021a na ca vaśyo bhaved asya nr̥po yady api vīryavān 12069021c hīnaś ca balavīryābhyāṁ karśayaṁs taṁ parāvaset 12069022a rāṣṭraṁ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ 12069022c amātyavallabhānāṁ ca vivādāṁs tasya kārayet 12069022e varjanīyaṁ sadā yuddhaṁ rājyakāmena dhīmatā 12069023a upāyais tribhir ādānam arthasyāha br̥haspatiḥ 12069023c sāntvenānupradānena bhedena ca narādhipa 12069023e yam arthaṁ śaknuyāt prāptuṁ tena tuṣyed dhi paṇḍitaḥ 12069024a ādadīta baliṁ caiva prajābhyaḥ kurunandana 12069024c ṣaḍbhāgam amitaprajñas tāsām evābhiguptaye 12069025a daśadharmagatebhyo yad vasu bahv alpam eva ca 12069025c tan nādadīta sahasā paurāṇāṁ rakṣaṇāya vai 12069026a yathā putrās tathā paurā draṣṭavyās te na saṁśayaḥ 12069026c bhaktiś caiṣāṁ prakartavyā vyavahāre pradarśite 12069027a sutaṁ ca sthāpayed rājā prājñaṁ sarvārthadarśinam 12069027c vyavahāreṣu satataṁ tatra rājyaṁ vyavasthitam 12069028a ākare lavaṇe śulke tare nāgavane tathā 12069028c nyased amātyān nr̥patiḥ svāptān vā puruṣān hitān 12069029a samyag daṇḍadharo nityaṁ rājā dharmam avāpnuyāt 12069029c nr̥pasya satataṁ daṇḍaḥ samyag dharme praśasyate 12069030a vedavedāṅgavit prājñaḥ sutapasvī nr̥po bhavet 12069030c dānaśīlaś ca satataṁ yajñaśīlaś ca bhārata 12069031a ete guṇāḥ samastāḥ syur nr̥pasya satataṁ sthirāḥ 12069031c kriyālope tu nr̥pateḥ kutaḥ svargaḥ kuto yaśaḥ 12069032a yadā tu pīḍito rājā bhaved rājñā balīyasā 12069032c tridhā tv ākrandya mitrāṇi vidhānam upakalpayet 12069033a ghoṣān nyaseta mārgeṣu grāmān utthāpayed api 12069033c praveśayec ca tān sarvāñ śākhānagarakeṣv api 12069034a ye guptāś caiva durgāś ca deśās teṣu praveśayet 12069034c dhanino balamukhyāṁś ca sāntvayitvā punaḥ punaḥ 12069035a sasyābhihāraṁ kuryāc ca svayam eva narādhipaḥ 12069035c asaṁbhave praveśasya dāhayed agninā bhr̥śam 12069036a kṣetrastheṣu ca sasyeṣu śatror upajapen narān 12069036c vināśayed vā sarvasvaṁ balenātha svakena vai 12069037a nadīṣu mārgeṣu sadā saṁkramān avasādayet 12069037c jalaṁ nisrāvayet sarvam anisrāvyaṁ ca dūṣayet 12069038a tadātvenāyatībhiś ca vivadan bhūmyanantaram 12069038c pratīghātaḥ parasyājau mitrakāle ’py upasthite 12069039a durgāṇāṁ cābhito rājā mūlacchedaṁ prakārayet 12069039c sarveṣāṁ kṣudravr̥kṣāṇāṁ caityavr̥kṣān vivarjayet 12069040a pravr̥ddhānāṁ ca vr̥kṣāṇāṁ śākhāḥ pracchedayet tathā 12069040c caityānāṁ sarvathā varjyam api patrasya pātanam 12069041a prakaṇṭhīḥ kārayet samyag ākāśajananīs tathā 12069041c āpūrayec ca parikhāḥ sthāṇunakrajhaṣākulāḥ 12069042a kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha 12069042c teṣāṁ ca dvāravad guptiḥ kāryā sarvātmanā bhavet 12069043a dvāreṣu ca gurūṇy eva yantrāṇi sthāpayet sadā 12069043c āropayec chataghnīś ca svādhīnāni ca kārayet 12069044a kāṣṭhāni cābhihāryāṇi tathā kūpāṁś ca khānayet 12069044c saṁśodhayet tathā kūpān kr̥tān pūrvaṁ payorthibhiḥ 12069045a tr̥ṇacchannāni veśmāni paṅkenāpi pralepayet 12069045c nirharec ca tr̥ṇaṁ māse caitre vahnibhayāt puraḥ 12069046a naktam eva ca bhaktāni pācayeta narādhipaḥ 12069046c na divāgnir jvaled gehe varjayitvāgnihotrikam 12069047a karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ 12069047c gr̥hāṇi ca praviśyātha vidheyaḥ syād dhutāśanaḥ 12069048a mahādaṇḍaś ca tasya syād yasyāgnir vai divā bhavet 12069048c praghoṣayed athaivaṁ ca rakṣaṇārthaṁ purasya vai 12069049a bhikṣukāṁś cākrikāṁś caiva kṣībonmattān kuśīlavān 12069049c bāhyān kuryān naraśreṣṭha doṣāya syur hi te ’nyathā 12069050a catvareṣu ca tīrtheṣu sabhāsv āvasatheṣu ca 12069050c yathārhavarṇaṁ praṇidhiṁ kuryāt sarvatra pārthivaḥ 12069051a viśālān rājamārgāṁś ca kārayeta narādhipaḥ 12069051c prapāś ca vipaṇīś caiva yathoddeśaṁ samādiśet 12069052a bhāṇḍāgārāyudhāgārān dhānyāgārāṁś ca sarvaśaḥ 12069052c aśvāgārān gajāgārān balādhikaraṇāni ca 12069053a parikhāś caiva kauravya pratolīḥ saṁkaṭāni ca 12069053c na jātu kaś cit paśyet tu guhyam etad yudhiṣṭhira 12069054a atha saṁnicayaṁ kuryād rājā parabalārditaḥ 12069054c tailaṁ madhu ghr̥taṁ sasyam auṣadhāni ca sarvaśaḥ 12069055a aṅgārakuśamuñjānāṁ palāśaśaraparṇinām 12069055c yavasendhanadigdhānāṁ kārayeta ca saṁcayān 12069056a āyudhānāṁ ca sarveṣāṁ śaktyr̥ṣṭiprāsavarmaṇām 12069056c saṁcayān evamādīnāṁ kārayeta narādhipaḥ 12069057a auṣadhāni ca sarvāṇi mūlāni ca phalāni ca 12069057c caturvidhāṁś ca vaidyān vai saṁgr̥hṇīyād viśeṣataḥ 12069058a naṭāś ca nartakāś caiva mallā māyāvinas tathā 12069058c śobhayeyuḥ puravaraṁ modayeyuś ca sarvaśaḥ 12069059a yataḥ śaṅkā bhavec cāpi bhr̥tyato vāpi mantritaḥ 12069059c paurebhyo nr̥pater vāpi svādhīnān kārayeta tān 12069060a kr̥te karmaṇi rājendra pūjayed dhanasaṁcayaiḥ 12069060c mānena ca yathārheṇa sāntvena vividhena ca 12069061a nirvedayitvā tu paraṁ hatvā vā kurunandana 12069061c gatānr̥ṇyo bhaved rājā yathā śāstreṣu darśitam 12069062a rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me 12069062c ātmāmātyaś ca kośaś ca daṇḍo mitrāṇi caiva hi 12069063a tathā janapadaś caiva puraṁ ca kurunandana 12069063c etat saptātmakaṁ rājyaṁ paripālyaṁ prayatnataḥ 12069064a ṣāḍguṇyaṁ ca trivargaṁ ca trivargam aparaṁ tathā 12069064c yo vetti puruṣavyāghra sa bhunakti mahīm imām 12069065a ṣāḍguṇyam iti yat proktaṁ tan nibodha yudhiṣṭhira 12069065c saṁdhāyāsanam ity eva yātrāsaṁdhānam eva ca 12069066a vigr̥hyāsanam ity eva yātrāṁ saṁparigr̥hya ca 12069066c dvaidhībhāvas tathānyeṣāṁ saṁśrayo ’tha parasya ca 12069067a trivargaś cāpi yaḥ proktas tam ihaikamanāḥ śr̥ṇu 12069067c kṣayaḥ sthānaṁ ca vr̥ddhiś ca trivargam aparaṁ tathā 12069068a dharmaś cārthaś ca kāmaś ca sevitavyo ’tha kālataḥ 12069068c dharmeṇa hi mahīpālaś ciraṁ pālayate mahīm 12069069a asminn arthe ca yau ślokau gītāv aṅgirasā svayam 12069069c yādavīputra bhadraṁ te śrotum arhasi tāv api 12069070a kr̥tvā sarvāṇi kāryāṇi samyak saṁpālya medinīm 12069070c pālayitvā tathā paurān paratra sukham edhate 12069071a kiṁ tasya tapasā rājñaḥ kiṁ ca tasyādhvarair api 12069071c apālitāḥ prajā yasya sarvā dharmavinākr̥tāḥ 12070001 yudhiṣṭhira uvāca 12070001a daṇḍanītiś ca rājā ca samastau tāv ubhāv api 12070001c kasya kiṁ kurvataḥ siddhyai tan me brūhi pitāmaha 12070002 bhīṣma uvāca 12070002a mahābhāgyaṁ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ 12070002c śr̥ṇu me śaṁsato rājan yathāvad iha bhārata 12070003a daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṁ niyacchati 12070003c prayuktā svāminā samyag adharmebhyaś ca yacchati 12070004a cāturvarṇye svadharmasthe maryādānām asaṁkare 12070004c daṇḍanītikr̥te kṣeme prajānām akutobhaye 12070005a some prayatnaṁ kurvanti trayo varṇā yathāvidhi 12070005c tasmād devamanuṣyāṇāṁ sukhaṁ viddhi samāhitam 12070006a kālo vā kāraṇaṁ rājño rājā vā kālakāraṇam 12070006c iti te saṁśayo mā bhūd rājā kālasya kāraṇam 12070007a daṇḍanītyā yadā rājā samyak kārtsnyena vartate 12070007c tadā kr̥tayugaṁ nāma kālaḥ śreṣṭhaḥ pravartate 12070008a bhavet kr̥tayuge dharmo nādharmo vidyate kva cit 12070008c sarveṣām eva varṇānāṁ nādharme ramate manaḥ 12070009a yogakṣemāḥ pravartante prajānāṁ nātra saṁśayaḥ 12070009c vaidikāni ca karmāṇi bhavanty aviguṇāny uta 12070010a r̥tavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ 12070010c prasīdanti narāṇāṁ ca svaravarṇamanāṁsi ca 12070011a vyādhayo na bhavanty atra nālpāyur dr̥śyate naraḥ 12070011c vidhavā na bhavanty atra nr̥śaṁso nābhijāyate 12070012a akr̥ṣṭapacyā pr̥thivī bhavanty oṣadhayas tathā 12070012c tvakpatraphalamūlāni vīryavanti bhavanti ca 12070013a nādharmo vidyate tatra dharma eva tu kevalaḥ 12070013c iti kārtayugān etān guṇān viddhi yudhiṣṭhira 12070014a daṇḍanītyā yadā rājā trīn aṁśān anuvartate 12070014c caturtham aṁśam utsr̥jya tadā tretā pravartate 12070015a aśubhasya caturthāṁśas trīn aṁśān anuvartate 12070015c kr̥ṣṭapacyaiva pr̥thivī bhavanty oṣadhayas tathā 12070016a ardhaṁ tyaktvā yadā rājā nītyardham anuvartate 12070016c tatas tu dvāparaṁ nāma sa kālaḥ saṁpravartate 12070017a aśubhasya tadā ardhaṁ dvāv aṁśāv anuvartate 12070017c kr̥ṣṭapacyaiva pr̥thivī bhavaty alpaphalā tathā 12070018a daṇḍanītiṁ parityajya yadā kārtsnyena bhūmipaḥ 12070018c prajāḥ kliśnāty ayogena praviśyati tadā kaliḥ 12070019a kalāv adharmo bhūyiṣṭhaṁ dharmo bhavati tu kva cit 12070019c sarveṣām eva varṇānāṁ svadharmāc cyavate manaḥ 12070020a śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā 12070020c yogakṣemasya nāśaś ca vartate varṇasaṁkaraḥ 12070021a vaidikāni ca karmāṇi bhavanti viguṇāny uta 12070021c r̥tavo nasukhāḥ sarve bhavanty āmayinas tathā 12070022a hrasanti ca manuṣyāṇāṁ svaravarṇamanāṁsy uta 12070022c vyādhayaś ca bhavanty atra mriyante cāgatāyuṣaḥ 12070023a vidhavāś ca bhavanty atra nr̥śaṁsā jāyate prajā 12070023c kva cid varṣati parjanyaḥ kva cit sasyaṁ prarohati 12070024a rasāḥ sarve kṣayaṁ yānti yadā necchati bhūmipaḥ 12070024c prajāḥ saṁrakṣituṁ samyag daṇḍanītisamāhitaḥ 12070025a rājā kr̥tayugasraṣṭā tretāyā dvāparasya ca 12070025c yugasya ca caturthasya rājā bhavati kāraṇam 12070026a kr̥tasya karaṇād rājā svargam atyantam aśnute 12070026c tretāyāḥ karaṇād rājā svargaṁ nātyantam aśnute 12070027a pravartanād dvāparasya yathābhāgam upāśnute 12070027c kaleḥ pravartanād rājā pāpam atyantam aśnute 12070028a tato vasati duṣkarmā narake śāśvatīḥ samāḥ 12070028c prajānāṁ kalmaṣe magno ’kīrtiṁ pāpaṁ ca vindati 12070029a daṇḍanītiṁ puraskr̥tya vijānan kṣatriyaḥ sadā 12070029c anavāptaṁ ca lipseta labdhaṁ ca paripālayet 12070030a lokasya sīmantakarī maryādā lokabhāvanī 12070030c samyaṅ nītā daṇḍanītir yathā mātā yathā pitā 12070031a yasyāṁ bhavanti bhūtāni tad viddhi bharatarṣabha 12070031c eṣa eva paro dharmo yad rājā daṇḍanītimān 12070032a tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān 12070032c evaṁvr̥ttaḥ prajā rakṣan svargaṁ jetāsi durjayam 12071001 yudhiṣṭhira uvāca 12071001a kena vr̥ttena vr̥ttajña vartamāno mahīpatiḥ 12071001c sukhenārthān sukhodarkān iha ca pretya cāpnuyāt 12071002 bhīṣma uvāca 12071002a iyaṁ guṇānāṁ ṣaṭtriṁśat ṣaṭtriṁśadguṇasaṁyutā 12071002c yān guṇāṁs tu guṇopetaḥ kurvan guṇam avāpnuyāt 12071003a cared dharmān akaṭuko muñcet snehaṁ na nāstikaḥ 12071003c anr̥śaṁsaś cared arthaṁ caret kāmam anuddhataḥ 12071004a priyaṁ brūyād akr̥paṇaḥ śūraḥ syād avikatthanaḥ 12071004c dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ 12071005a saṁdadhīta na cānāryair vigr̥hṇīyān na bandhubhiḥ 12071005c nānāptaiḥ kārayec cāraṁ kuryāt kāryam apīḍayā 12071006a arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ 12071006c ādadyān na ca sādhubhyo nāsatpuruṣam āśrayet 12071007a nāparīkṣya nayed daṇḍaṁ na ca mantraṁ prakāśayet 12071007c visr̥jen na ca lubdhebhyo viśvasen nāpakāriṣu 12071008a anīrṣur guptadāraḥ syāc cokṣaḥ syād aghr̥ṇī nr̥paḥ 12071008c striyaṁ seveta nātyarthaṁ mr̥ṣṭaṁ bhuñjīta nāhitam 12071009a astabdhaḥ pūjayen mānyān gurūn seved amāyayā 12071009c arced devān na dambhena śriyam icched akutsitām 12071010a seveta praṇayaṁ hitvā dakṣaḥ syān na tv akālavit 12071010c sāntvayen na ca bhogārtham anugr̥hṇan na cākṣipet 12071011a praharen na tv avijñāya hatvā śatrūn na śeṣayet 12071011c krodhaṁ kuryān na cākasmān mr̥duḥ syān nāpakāriṣu 12071012a evaṁ carasva rājyastho yadi śreya ihecchasi 12071012c ato ’nyathā narapatir bhayam r̥cchaty anuttamam 12071013a iti sarvān guṇān etān yathoktān yo ’nuvartate 12071013c anubhūyeha bhadrāṇi pretya svarge mahīyate 12071014 vaiśaṁpāyana uvāca 12071014a idaṁ vacaḥ śāṁtanavasya śuśruvān; yudhiṣṭhiraḥ pāṇḍavamukhyasaṁvr̥taḥ 12071014c tadā vavande ca pitāmahaṁ nr̥po; yathoktam etac ca cakāra buddhimān 12072001 yudhiṣṭhira uvāca 12072001a kathaṁ rājā prajā rakṣan nādhibandhena yujyate 12072001c dharme ca nāparādhnoti tan me brūhi pitāmaha 12072002 bhīṣma uvāca 12072002a samāsenaiva te tāta dharmān vakṣyāmi niścitān 12072002c vistareṇa hi dharmāṇāṁ na jātv antam avāpnuyāt 12072003a dharmaniṣṭhāñ śrutavato vedavratasamāhitān 12072003c arcitān vāsayethās tvaṁ gr̥he guṇavato dvijān 12072004a pratyutthāyopasaṁgr̥hya caraṇāv abhivādya ca 12072004c atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ 12072005a dharmakāryāṇi nirvartya maṅgalāni prayujya ca 12072005c brāhmaṇān vācayethās tvam arthasiddhijayāśiṣaḥ 12072006a ārjavena ca saṁpanno dhr̥tyā buddhyā ca bhārata 12072006c arthārthaṁ parigr̥hṇīyāt kāmakrodhau ca varjayet 12072007a kāmakrodhau puraskr̥tya yo ’rthaṁ rājānutiṣṭhati 12072007c na sa dharmaṁ na cāpy arthaṁ parigr̥hṇāti bāliśaḥ 12072008a mā sma lubdhāṁś ca mūrkhāṁś ca kāme cārtheṣu yūyujaḥ 12072008c alubdhān buddhisaṁpannān sarvakarmasu yojayet 12072009a mūrkho hy adhikr̥to ’rtheṣu kāryāṇām aviśāradaḥ 12072009c prajāḥ kliśnāty ayogena kāmadveṣasamanvitaḥ 12072010a baliṣaṣṭhena śulkena daṇḍenāthāparādhinām 12072010c śāstranītena lipsethā vetanena dhanāgamam 12072011a dāpayitvā karaṁ dharmyaṁ rāṣṭraṁ nityaṁ yathāvidhi 12072011c aśeṣān kalpayed rājā yogakṣemān atandritaḥ 12072012a gopāyitāraṁ dātāraṁ dharmanityam atandritam 12072012c akāmadveṣasaṁyuktam anurajyanti mānavāḥ 12072013a mā smādharmeṇa lābhena lipsethās tvaṁ dhanāgamam 12072013c dharmārthāv adhruvau tasya yo ’paśāstraparo bhavet 12072014a apaśāstraparo rājā saṁcayān nādhigacchati 12072014c asthāne cāsya tad vittaṁ sarvam eva vinaśyati 12072015a arthamūlo ’pahiṁsāṁ ca kurute svayam ātmanaḥ 12072015c karair aśāstradr̥ṣṭair hi mohāt saṁpīḍayan prajāḥ 12072016a ūdhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ 12072016c evaṁ rāṣṭram ayogena pīḍitaṁ na vivardhate 12072017a yo hi dogdhrīm upāste tu sa nityaṁ labhate payaḥ 12072017c evaṁ rāṣṭram upāyena bhuñjāno labhate phalam 12072018a atha rāṣṭram upāyena bhujyamānaṁ surakṣitam 12072018c janayaty atulāṁ nityaṁ kośavr̥ddhiṁ yudhiṣṭhira 12072019a dogdhi dhānyaṁ hiraṇyaṁ ca prajā rājñi surakṣitā 12072019c nityaṁ svebhyaḥ parebhyaś ca tr̥ptā mātā yathā payaḥ 12072020a mālākāropamo rājan bhava māṅgārikopamaḥ 12072020c tathā yuktaś ciraṁ rāṣṭraṁ bhoktuṁ śakyasi pālayan 12072021a paracakrābhiyānena yadi te syād dhanakṣayaḥ 12072021c atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat 12072022a mā sma te brāhmaṇaṁ dr̥ṣṭvā dhanasthaṁ pracalen manaḥ 12072022c antyāyām apy avasthāyāṁ kim u sphītasya bhārata 12072023a dhanāni tebhyo dadyās tvaṁ yathāśakti yathārhataḥ 12072023c sāntvayan parirakṣaṁś ca svargam āpsyasi durjayam 12072024a evaṁ dharmeṇa vr̥ttena prajās tvaṁ paripālayan 12072024c svantaṁ puṇyaṁ yaśovantaṁ prāpsyase kurunandana 12072025a dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava 12072025c yudhiṣṭhira tathā yukto nādhibandhena yokṣyase 12072026a eṣa eva paro dharmo yad rājā rakṣate prajāḥ 12072026c bhūtānāṁ hi yathā dharme rakṣaṇaṁ ca parā dayā 12072027a tasmād evaṁ paraṁ dharmaṁ manyante dharmakovidāḥ 12072027c yad rājā rakṣaṇe yukto bhūteṣu kurute dayām 12072028a yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ 12072028c rājā varṣasahasreṇa tasyāntam adhigacchati 12072029a yad ahnā kurute puṇyaṁ prajā dharmeṇa pālayan 12072029c daśa varṣasahasrāṇi tasya bhuṅkte phalaṁ divi 12072030a sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ 12072030c kṣaṇena tān avāpnoti prajā dharmeṇa pālayan 12072031a evaṁ dharmaṁ prayatnena kaunteya paripālayan 12072031c iha puṇyaphalaṁ labdhvā nādhibandhena yokṣyase 12072032a svargaloke ca mahatīṁ śriyaṁ prāpsyasi pāṇḍava 12072032c asaṁbhavaś ca dharmāṇām īdr̥śānām arājasu 12072032e tasmād rājaiva nānyo ’sti yo mahat phalam āpnuyāt 12072033a sa rājyam r̥ddhimat prāpya dharmeṇa paripālayan 12072033c indraṁ tarpaya somena kāmaiś ca suhr̥do janān 12073001 bhīṣma uvāca 12073001a ya eva tu sato rakṣed asataś ca nibarhayet 12073001c sa eva rājñā kartavyo rājan rājapurohitaḥ 12073002a atrāpy udāharantīmam itihāsaṁ purātanam 12073002c purūravasa ailasya saṁvādaṁ mātariśvanaḥ 12073003 aila uvāca 12073003a kutaḥ svid brāhmaṇo jāto varṇāś cāpi kutas trayaḥ 12073003c kasmāc ca bhavati śreyān etad vāyo vicakṣva me 12073004 vāyur uvāca 12073004a brahmaṇo mukhataḥ sr̥ṣṭo brāhmaṇo rājasattama 12073004c bāhubhyāṁ kṣatriyaḥ sr̥ṣṭa ūrubhyāṁ vaiśya ucyate 12073005a varṇānāṁ paricaryārthaṁ trayāṇāṁ puruṣarṣabha 12073005c varṇaś caturthaḥ paścāt tu padbhyāṁ śūdro vinirmitaḥ 12073006a brāhmaṇo jātamātras tu pr̥thivīm anvajāyata 12073006c īśvaraḥ sarvabhūtānāṁ dharmakośasya guptaye 12073007a tataḥ pr̥thivyā goptāraṁ kṣatriyaṁ daṇḍadhāriṇam 12073007c dvitīyaṁ varṇam akarot prajānām anuguptaye 12073008a vaiśyas tu dhanadhānyena trīn varṇān bibhr̥yād imān 12073008c śūdro hy enān paricared iti brahmānuśāsanam 12073009 aila uvāca 12073009a dvijasya kṣatrabandhor vā kasyeyaṁ pr̥thivī bhavet 12073009c dharmataḥ saha vittena samyag vāyo pracakṣva me 12073010 vāyur uvāca 12073010a viprasya sarvam evaitad yat kiṁ cij jagatīgatam 12073010c jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ 12073011a svam eva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca 12073011c gurur hi sarvavarṇānāṁ jyeṣṭhaḥ śreṣṭhaś ca vai dvijaḥ 12073012a patyabhāve yathā strī hi devaraṁ kurute patim 12073012c ānantaryāt tathā kṣatraṁ pr̥thivī kurute patim 12073013a eṣa te prathamaḥ kalpa āpady anyo bhaved ataḥ 12073013c yadi svarge paraṁ sthānaṁ dharmataḥ parimārgasi 12073014a yaḥ kaś cid vijayed bhūmiṁ brāhmaṇāya nivedayet 12073014c śrutavr̥ttopapannāya dharmajñāya tapasvine 12073015a svadharmaparitr̥ptāya yo na vittaparo bhavet 12073015c yo rājānaṁ nayed buddhyā sarvataḥ paripūrṇayā 12073016a brāhmaṇo hi kule jātaḥ kr̥taprajño vinītavāk 12073016c śreyo nayati rājānaṁ bruvaṁś citrāṁ sarasvatīm 12073017a rājā carati yaṁ dharmaṁ brāhmaṇena nidarśitam 12073017c śuśrūṣur anahaṁvādī kṣatradharmavrate sthitaḥ 12073018a tāvatā sa kr̥taprajñaś ciraṁ yaśasi tiṣṭhati 12073018c tasya dharmasya sarvasya bhāgī rājapurohitaḥ 12073019a evam eva prajāḥ sarvā rājānam abhisaṁśritāḥ 12073019c samyagvr̥ttāḥ svadharmasthā na kutaś cid bhayānvitāḥ 12073020a rāṣṭre caranti yaṁ dharmaṁ rājñā sādhv abhirakṣitāḥ 12073020c caturthaṁ tasya dharmasya rājā bhāgaṁ sa vindati 12073021a devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ 12073021c yajñam evopajīvanti nāsti ceṣṭam arājake 12073022a ito dattena jīvanti devatāḥ pitaras tathā 12073022c rājany evāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ 12073023a chāyāyām apsu vāyau ca sukham uṣṇe ’dhigacchati 12073023c agnau vāsasi sūrye ca sukhaṁ śīte ’dhigacchati 12073024a śabde sparśe rase rūpe gandhe ca ramate manaḥ 12073024c teṣu bhogeṣu sarveṣu nabhīto labhate sukham 12073025a abhayasyaiva yo dātā tasyaiva sumahat phalam 12073025c na hi prāṇasamaṁ dānaṁ triṣu lokeṣu vidyate 12073026a indro rājā yamo rājā dharmo rājā tathaiva ca 12073026c rājā bibharti rūpāṇi rājñā sarvam idaṁ dhr̥tam 12074001 bhīṣma uvāca 12074001a rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ 12074001c ubhau samīkṣya dharmārthāv aprameyāv anantaram 12074002a dharmātmā dharmavid yeṣāṁ rājñāṁ rājan purohitaḥ 12074002c rājā caivaṁguṇo yeṣāṁ kuśalaṁ teṣu sarvaśaḥ 12074003a ubhau prajā vardhayato devān pūrvān parān pitr̥̄n 12074003c yau sameyāsthitau dharme śraddheyau sutapasvinau 12074004a parasparasya suhr̥dau saṁmatau samacetasau 12074004c brahmakṣatrasya saṁmānāt prajāḥ sukham avāpnuyuḥ 12074005a vimānanāt tayor eva prajā naśyeyur eva ha 12074005c brahmakṣatraṁ hi sarveṣāṁ dharmāṇāṁ mūlam ucyate 12074006a atrāpy udāharantīmam itihāsaṁ purātanam 12074006c ailakaśyapasaṁvādaṁ taṁ nibodha yudhiṣṭhira 12074007 aila uvāca 12074007a yadā hi brahma prajahāti kṣatraṁ; kṣatraṁ yadā vā prajahāti brahma 12074007c anvag balaṁ katame ’smin bhajante; tathābalyaṁ katame ’smin viyanti 12074008 kaśyapa uvāca 12074008a vyr̥ddhaṁ rāṣṭraṁ bhavati kṣatriyasya; brahma kṣatraṁ yatra virudhyate ha 12074008c anvag balaṁ dasyavas tad bhajante; ’balyaṁ tathā tatra viyanti santaḥ 12074009a naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante 12074009c naiṣāṁ putrā vedam adhīyate ca; yadā brahma kṣatriyāḥ saṁtyajanti 12074010a naiṣām ukṣā vardhate jātu gehe; nādhīyate saprajā no yajante 12074010c apadhvastā dasyubhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṁtyajanti 12074011a etau hi nityasaṁyuktāv itaretaradhāraṇe 12074011c kṣatraṁ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ 12074012a ubhāv etau nityam abhiprapannau; saṁprāpatur mahatīṁ śrīpratiṣṭhām 12074012c tayoḥ saṁdhir bhidyate cet purāṇas; tataḥ sarvaṁ bhavati hi saṁpramūḍham 12074013a nātra plavaṁ labhate pāragāmī; mahāgādhe naur iva saṁpraṇunnā 12074013c cāturvarṇyaṁ bhavati ca saṁpramūḍhaṁ; tataḥ prajāḥ kṣayasaṁsthā bhavanti 12074014a brahmavr̥kṣo rakṣyamāṇo madhu hema ca varṣati 12074014c arakṣyamāṇaḥ satatam aśru pāpaṁ ca varṣati 12074015a abrahmacārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet 12074015c āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṁ duḥsahāś cāviśanti 12074016a striyaṁ hatvā brāhmaṇaṁ vāpi pāpaḥ; sabhāyāṁ yatra labhate ’nuvādam 12074016c rājñaḥ sakāśe na bibheti cāpi; tato bhayaṁ jāyate kṣatriyasya 12074017a pāpaiḥ pāpe kriyamāṇe ’tivelaṁ; tato rudro jāyate deva eṣaḥ 12074017c pāpaiḥ pāpāḥ saṁjanayanti rudraṁ; tataḥ sarvān sādhvasādhūn hinasti 12074018 aila uvāca 12074018a kuto rudraḥ kīdr̥śo vāpi rudraḥ; sattvaiḥ sattvaṁ dr̥śyate vadhyamānam 12074018c etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣaḥ 12074019 kaśyapa uvāca 12074019a ātmā rudro hr̥daye mānavānāṁ; svaṁ svaṁ dehaṁ paradehaṁ ca hanti 12074019c vātotpātaiḥ sadr̥śaṁ rudram āhur; dāvair jīmūtaiḥ sadr̥śaṁ rūpam asya 12074020 aila uvāca 12074020a na vai vātaṁ parivr̥noti kaś cin; na jīmūto varṣati naiva dāvaḥ 12074020c tathāyukto dr̥śyate mānaveṣu; kāmadveṣād badhyate mucyate ca 12074021 kaśyapa uvāca 12074021a yathaikagehe jātavedāḥ pradīptaḥ; kr̥tsnaṁ grāmaṁ pradahet sa tvarāvān 12074021c vimohanaṁ kurute deva eṣa; tataḥ sarvaṁ spr̥śyate puṇyapāpaiḥ 12074022 aila uvāca 12074022a yadi daṇḍaḥ spr̥śate puṇyabhājaṁ; pāpaiḥ pāpe kriyamāṇe ’viśeṣāt 12074022c kasya hetoḥ sukr̥taṁ nāma kuryād; duṣkr̥taṁ vā kasya hetor na kuryāt 12074023 kaśyapa uvāca 12074023a asaṁtyāgāt pāpakr̥tām apāpāṁs; tulyo daṇḍaḥ spr̥śate miśrabhāvāt 12074023c śuṣkeṇārdraṁ dahyate miśrabhāvān; na miśraḥ syāt pāpakr̥dbhiḥ kathaṁ cit 12074024 aila uvāca 12074024a sādhvasādhūn dhārayatīha bhūmiḥ; sādhvasādhūṁs tāpayatīha sūryaḥ 12074024c sādhvasādhūn vātayatīha vāyur; āpas tathā sādhvasādhūn vahanti 12074025 kaśyapa uvāca 12074025a evam asmin vartate loka eva; nāmutraivaṁ vartate rājaputra 12074025c pretyaitayor antaravān viśeṣo; yo vai puṇyaṁ carate yaś ca pāpam 12074026a puṇyasya loko madhumān ghr̥tārcir; hiraṇyajyotir amr̥tasya nābhiḥ 12074026c tatra pretya modate brahmacārī; na tatra mr̥tyur na jarā nota duḥkham 12074027a pāpasya loko nirayo ’prakāśo; nityaṁ duḥkhaḥ śokabhūyiṣṭha eva 12074027c tatrātmānaṁ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭhaḥ 12074028a mitho bhedād brāhmaṇakṣatriyāṇāṁ; prajā duḥkhaṁ duḥsahaṁ cāviśanti 12074028c evaṁ jñātvā kārya eveha vidvān; purohito naikavidyo nr̥peṇa 12074029a taṁ caivānvabhiṣicyeta tathā dharmo vidhīyate 12074029c agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ 12074030a pūrvaṁ hi brāhmaṇāḥ sr̥ṣṭā iti dharmavido viduḥ 12074030c jyeṣṭhenābhijanenāsya prāptaṁ sarvaṁ yad uttaram 12074031a tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasr̥tāgrabhuk 12074031c sarvaṁ śreṣṭhaṁ variṣṭhaṁ ca nivedyaṁ tasya dharmataḥ 12074032a avaśyam etat kartavyaṁ rājñā balavatāpi hi 12074032c brahma vardhayati kṣatraṁ kṣatrato brahma vardhate 12075001 bhīṣma uvāca 12075001a yogakṣemo hi rāṣṭrasya rājany āyatta ucyate 12075001c yogakṣemaś ca rājño ’pi samāyattaḥ purohite 12075002a yatādr̥ṣṭaṁ bhayaṁ brahma prajānāṁ śamayaty uta 12075002c dr̥ṣṭaṁ ca rājā bāhubhyāṁ tad rāṣṭraṁ sukham edhate 12075003a atrāpy udāharantīmam itihāsaṁ purātanam 12075003c mucukundasya saṁvādaṁ rājño vaiśravaṇasya ca 12075004a mucukundo vijityemāṁ pr̥thivīṁ pr̥thivīpatiḥ 12075004c jijñāsamānaḥ svabalam abhyayād alakādhipam 12075005a tato vaiśravaṇo rājā rakṣāṁsi samavāsr̥jat 12075005c te balāny avamr̥dnantaḥ prācaraṁs tasya nairr̥tāḥ 12075006a sa hanyamāne sainye sve mucukundo narādhipaḥ 12075006c garhayām āsa vidvāṁsaṁ purohitam ariṁdamaḥ 12075007a tata ugraṁ tapas taptvā vasiṣṭho brahmavittamaḥ 12075007c rakṣāṁsy apāvadhīt tatra panthānaṁ cāpy avindata 12075008a tato vaiśravaṇo rājā mucukundam adarśayat 12075008c vadhyamāneṣu sainyeṣu vacanaṁ cedam abravīt 12075009a tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ 12075009c na caivaṁ samavartaṁs te yathā tvam iha vartase 12075010a te khalv api kr̥tāstrāś ca balavantaś ca bhūmipāḥ 12075010c āgamya paryupāsante mām īśaṁ sukhaduḥkhayoḥ 12075011a yady asti bāhuvīryaṁ te tad darśayitum arhasi 12075011c kiṁ brāhmaṇabalena tvam atimātraṁ pravartase 12075012a mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram 12075012c nyāyapūrvam asaṁrabdham asaṁbhrāntam idaṁ vacaḥ 12075013a brahmakṣatram idaṁ sr̥ṣṭam ekayoni svayaṁbhuvā 12075013c pr̥thag balavidhānaṁ ca tal lokaṁ parirakṣati 12075014a tapomantrabalaṁ nityaṁ brāhmaṇeṣu pratiṣṭhitam 12075014c astrabāhubalaṁ nityaṁ kṣatriyeṣu pratiṣṭhitam 12075015a tābhyāṁ saṁbhūya kartavyaṁ prajānāṁ paripālanam 12075015c tathā ca māṁ pravartantaṁ garhayasy alakādhipa 12075016a tato ’bravīd vaiśravaṇo rājānaṁ sapurohitam 12075016c nāhaṁ rājyam anirdiṣṭaṁ kasmai cid vidadhāmy uta 12075017a nācchinde cāpi nirdiṣṭam iti jānīhi pārthiva 12075017c praśādhi pr̥thivīṁ vīra maddattām akhilām imām 12075018 mucukunda uvāca 12075018a nāhaṁ rājyaṁ bhavaddattaṁ bhoktum icchāmi pārthiva 12075018c bāhuvīryārjitaṁ rājyam aśnīyām iti kāmaye 12075019 bhīṣma uvāca 12075019a tato vaiśravaṇo rājā vismayaṁ paramaṁ yayau 12075019c kṣatradharme sthitaṁ dr̥ṣṭvā mucukundam asaṁbhramam 12075020a tato rājā mucukundaḥ so ’nvaśāsad vasuṁdharām 12075020c bāhuvīryārjitāṁ samyak kṣatradharmam anuvrataḥ 12075021a evaṁ yo brahmavid rājā brahmapūrvaṁ pravartate 12075021c jayaty avijitām urvīṁ yaśaś ca mahad aśnute 12075022a nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ 12075022c tayor hi sarvam āyattaṁ yat kiṁ cij jagatīgatam 12076001 yudhiṣṭhira uvāca 12076001a yayā vr̥ttyā mahīpālo vivardhayati mānavān 12076001c puṇyāṁś ca lokāñ jayati tan me brūhi pitāmaha 12076002 bhīṣma uvāca 12076002a dānaśīlo bhaved rājā yajñaśīlaś ca bhārata 12076002c upavāsatapaḥśīlaḥ prajānāṁ pālane rataḥ 12076003a sarvāś caiva prajā nityaṁ rājā dharmeṇa pālayet 12076003c utthānenāpramādena pūjayec caiva dhārmikān 12076004a rājñā hi pūjito dharmas tataḥ sarvatra pūjyate 12076004c yad yad ācarate rājā tat prajānāṁ hi rocate 12076005a nityam udyatadaṇḍaś ca bhaven mr̥tyur ivāriṣu 12076005c nihanyāt sarvato dasyūn na kāmāt kasya cit kṣamet 12076006a yaṁ hi dharmaṁ carantīha prajā rājñā surakṣitāḥ 12076006c caturthaṁ tasya dharmasya rājā bhārata vindati 12076007a yad adhīte yad yajate yad dadāti yad arcati 12076007c rājā caturthabhāk tasya prajā dharmeṇa pālayan 12076008a yad rāṣṭre ’kuśalaṁ kiṁ cid rājño ’rakṣayataḥ prajāḥ 12076008c caturthaṁ tasya pāpasya rājā bhārata vindati 12076009a apy āhuḥ sarvam eveti bhūyo ’rdham iti niścayaḥ 12076009c karmaṇaḥ pr̥thivīpāla nr̥śaṁso ’nr̥tavāg api 12076009e tādr̥śāt kilbiṣād rājā śr̥ṇu yena pramucyate 12076010a pratyāhartum aśakyaṁ syād dhanaṁ corair hr̥taṁ yadi 12076010c svakośāt tat pradeyaṁ syād aśaktenopajīvatā 12076011a sarvavarṇaiḥ sadā rakṣyaṁ brahmasvaṁ brāhmaṇās tathā 12076011c na stheyaṁ viṣaye teṣu yo ’pakuryād dvijātiṣu 12076012a brahmasve rakṣyamāṇe hi sarvaṁ bhavati rakṣitam 12076012c teṣāṁ prasāde nirvr̥tte kr̥takr̥tyo bhaven nr̥paḥ 12076013a parjanyam iva bhūtāni mahādrumam iva dvijāḥ 12076013c narās tam upajīvanti nr̥paṁ sarvārthasādhakam 12076014a na hi kāmātmanā rājñā satataṁ śaṭhabuddhinā 12076014c nr̥śaṁsenātilubdhena śakyāḥ pālayituṁ prajāḥ 12076015 yudhiṣṭhira uvāca 12076015a nāhaṁ rājyasukhānveṣī rājyam icchāmy api kṣaṇam 12076015c dharmārthaṁ rocaye rājyaṁ dharmaś cātra na vidyate 12076016a tad alaṁ mama rājyena yatra dharmo na vidyate 12076016c vanam eva gamiṣyāmi tasmād dharmacikīrṣayā 12076017a tatra medhyeṣv araṇyeṣu nyastadaṇḍo jitendriyaḥ 12076017c dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ 12076018 bhīṣma uvāca 12076018a vedāhaṁ tava yā buddhir ānr̥śaṁsyaguṇaiva sā 12076018c na ca śuddhānr̥śaṁsyena śakyaṁ mahad upāsitum 12076019a api tu tvā mr̥duṁ dāntam atyāryam atidhārmikam 12076019c klībaṁ dharmaghr̥ṇāyuktaṁ na loko bahu manyate 12076020a rājadharmān avekṣasva pitr̥paitāmahocitān 12076020c naitad rājñām atho vr̥ttaṁ yathā tvaṁ sthātum icchasi 12076021a na hi vaiklavyasaṁsr̥ṣṭam ānr̥śaṁsyam ihāsthitaḥ 12076021c prajāpālanasaṁbhūtaṁ prāptā dharmaphalaṁ hy asi 12076022a na hy etām āśiṣaṁ pāṇḍur na ca kunty anvayācata 12076022c na caitāṁ prājñatāṁ tāta yayā carasi medhayā 12076023a śauryaṁ balaṁ ca sattvaṁ ca pitā tava sadābravīt 12076023c māhātmyaṁ balam audāryaṁ tava kunty anvayācata 12076024a nityaṁ svāhā svadhā nityam ubhe mānuṣadaivate 12076024c putreṣv āśāsate nityaṁ pitaro daivatāni ca 12076025a dānam adhyayanaṁ yajñaḥ prajānāṁ paripālanam 12076025c dharmam etam adharmaṁ vā janmanaivābhyajāyithāḥ 12076026a kāle dhuri niyuktānāṁ vahatāṁ bhāra āhite 12076026c sīdatām api kaunteya na kīrtir avasīdati 12076027a samantato viniyato vahaty askhalito hi yaḥ 12076027c nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā 12076028a naikāntavinipātena vicacāreha kaś cana 12076028c dharmī gr̥hī vā rājā vā brahmacāry atha vā punaḥ 12076029a alpaṁ tu sādhubhūyiṣṭhaṁ yat karmodāram eva tat 12076029c kr̥tam evākr̥tāc chreyo na pāpīyo ’sty akarmaṇaḥ 12076030a yadā kulīno dharmajñaḥ prāpnoty aiśvaryam uttamam 12076030c yogakṣemas tadā rājan kuśalāyaiva kalpate 12076031a dānenānyaṁ balenānyam anyaṁ sūnr̥tayā girā 12076031c sarvataḥ parigr̥hṇīyād rājyaṁ prāpyeha dhārmikaḥ 12076032a yaṁ hi vaidyāḥ kule jātā avr̥ttibhayapīḍitāḥ 12076032c prāpya tr̥ptāḥ pratiṣṭhanti dharmaḥ ko ’bhyadhikas tataḥ 12076033 yudhiṣṭhira uvāca 12076033a kiṁ nv ataḥ paramaṁ svargyaṁ kā nv ataḥ prītir uttamā 12076033c kiṁ nv ataḥ paramaiśvaryaṁ brūhi me yadi manyase 12076034 bhīṣma uvāca 12076034a yasmin pratiṣṭhitāḥ samyak kṣemaṁ vindanti tatkṣaṇam 12076034c sa svargajittamo ’smākaṁ satyam etad bravīmi te 12076035a tvam eva prītimāṁs tasmāt kurūṇāṁ kurusattama 12076035c bhava rājā jaya svargaṁ sato rakṣāsato jahi 12076036a anu tvā tāta jīvantu suhr̥daḥ sādhubhiḥ saha 12076036c parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ 12076037a dhr̥ṣṭaṁ śūraṁ prahartāram anr̥śaṁsaṁ jitendriyam 12076037c vatsalaṁ saṁvibhaktāram anu jīvantu tvāṁ janāḥ 12077001 yudhiṣṭhira uvāca 12077001a svakarmaṇy apare yuktās tathaivānye vikarmaṇi 12077001c teṣāṁ viśeṣam ācakṣva brāhmaṇānāṁ pitāmaha 12077002 bhīṣma uvāca 12077002a vidyālakṣaṇasaṁpannāḥ sarvatrāmnāyadarśinaḥ 12077002c ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ 12077003a r̥tvigācāryasaṁpannāḥ sveṣu karmasv avasthitāḥ 12077003c ete devasamā rājan brāhmaṇānāṁ bhavanty uta 12077004a r̥tvik purohito mantrī dūto ’thārthānuśāsakaḥ 12077004c ete kṣatrasamā rājan brāhmaṇānāṁ bhavanty uta 12077005a aśvārohā gajārohā rathino ’tha padātayaḥ 12077005c ete vaiśyasamā rājan brāhmaṇānāṁ bhavanty uta 12077006a janmakarmavihīnā ye kadaryā brahmabandhavaḥ 12077006c ete śūdrasamā rājan brāhmaṇānāṁ bhavanty uta 12077007a aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ 12077007c tān sarvān dhārmiko rājā baliṁ viṣṭiṁ ca kārayet 12077008a āhvāyakā devalakā nakṣatragrāmayājakāḥ 12077008c ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ 12077009a etebhyo balim ādadyād dhīnakośo mahīpatiḥ 12077009c r̥te brahmasamebhyaś ca devakalpebhya eva ca 12077010a abrāhmaṇānāṁ vittasya svāmī rājeti vaidikam 12077010c brāhmaṇānāṁ ca ye ke cid vikarmasthā bhavanty uta 12077011a vikarmasthās tu nopekṣyā jātu rājñā kathaṁ cana 12077011c niyamyāḥ saṁvibhajyāś ca dharmānugrahakāmyayā 12077012a yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ 12077012c rājña evāparādhaṁ taṁ manyante tadvido janāḥ 12077013a avr̥ttyā yo bhavet steno vedavit snātakas tathā 12077013c rājan sa rājñā bhartavya iti dharmavido viduḥ 12077014a sa cen no parivarteta kr̥tavr̥ttiḥ paraṁtapa 12077014c tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ 12078001 yudhiṣṭhira uvāca 12078001a keṣāṁ rājā prabhavati vittasya bharatarṣabha 12078001c kayā ca vr̥ttyā varteta tan me brūhi pitāmaha 12078002 bhīṣma uvāca 12078002a abrāhmaṇānāṁ vittasya svāmī rājeti vaidikam 12078002c brāhmaṇānāṁ ca ye ke cid vikarmasthā bhavanty uta 12078003a vikarmasthāś ca nopekṣyā viprā rājñā kathaṁ cana 12078003c iti rājñāṁ purāvr̥ttam abhijalpanti sādhavaḥ 12078004a yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ 12078004c rājña evāparādhaṁ taṁ manyante kilbiṣaṁ nr̥pa 12078005a abhiśastam ivātmānaṁ manyante tena karmaṇā 12078005c tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan 12078006a atrāpy udāharantīmam itihāsaṁ purātanam 12078006c gītaṁ kekayarājena hriyamāṇena rakṣasā 12078007a kekayānām adhipatiṁ rakṣo jagrāha dāruṇam 12078007c svādhyāyenānvitaṁ rājann araṇye saṁśitavratam 12078008 rājovāca 12078008a na me steno janapade na kadaryo na madyapaḥ 12078008c nānāhitāgnir nāyajvā māmakāntaram āviśaḥ 12078009a na ca me brāhmaṇo ’vidvān nāvratī nāpy asomapaḥ 12078009c nānāhitāgnir viṣaye māmakāntaram āviśaḥ 12078010a nānāptadakṣiṇair yajñair yajante viṣaye mama 12078010c adhīte nāvratī kaś cin māmakāntaram āviśaḥ 12078011a adhīyate ’dhyāpayanti yajante yājayanti ca 12078011c dadati pratigr̥hṇanti ṣaṭsu karmasv avasthitāḥ 12078012a pūjitāḥ saṁvibhaktāś ca mr̥davaḥ satyavādinaḥ 12078012c brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ 12078013a na yācante prayacchanti satyadharmaviśāradāḥ 12078013c nādhyāpayanty adhīyante yajante na ca yājakāḥ 12078014a brāhmaṇān parirakṣanti saṁgrāmeṣv apalāyinaḥ 12078014c kṣatriyā me svakarmasthā māmakāntaram āviśaḥ 12078015a kr̥ṣigorakṣavāṇijyam upajīvanty amāyayā 12078015c apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ 12078016a saṁvibhāgaṁ damaṁ śaucaṁ sauhr̥daṁ ca vyapāśritāḥ 12078016c mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ 12078017a trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ 12078017c mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ 12078018a kr̥paṇānāthavr̥ddhānāṁ durbalāturayoṣitām 12078018c saṁvibhaktāsmi sarveṣāṁ māmakāntaram āviśaḥ 12078019a kuladeśādidharmāṇāṁ prathitānāṁ yathāvidhi 12078019c avyucchettāsmi sarveṣāṁ māmakāntaram āviśaḥ 12078020a tapasvino me viṣaye pūjitāḥ paripālitāḥ 12078020c saṁvibhaktāś ca satkr̥tya māmakāntaram āviśaḥ 12078021a nāsaṁvibhajya bhoktāsmi na viśāmi parastriyam 12078021c svatantro jātu na krīḍe māmakāntaram āviśaḥ 12078022a nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ 12078022c anr̥tvijaṁ hutaṁ nāsti māmakāntaram āviśaḥ 12078023a nāvajānāmy ahaṁ vr̥ddhān na vaidyān na tapasvinaḥ 12078023c rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ 12078024a vedādhyayanasaṁpannas tapasvī sarvadharmavit 12078024c svāmī sarvasya rājyasya śrīmān mama purohitaḥ 12078025a dānena divyān abhivāñchāmi lokān; satyenātho brāhmaṇānāṁ ca guptyā 12078025c śuśrūṣayā cāpi gurūn upaimi; na me bhayaṁ vidyate rākṣasebhyaḥ 12078026a na me rāṣṭre vidhavā brahmabandhur; na brāhmaṇaḥ kr̥paṇo nota coraḥ 12078026c na pārajāyī na ca pāpakarmā; na me bhayaṁ vidyate rākṣasebhyaḥ 12078027a na me śastrair anirbhinnam aṅge dvyaṅgulam antaram 12078027c dharmārthaṁ yudhyamānasya māmakāntaram āviśaḥ 12078028a gobrāhmaṇe ca yajñe ca nityaṁ svastyayanaṁ mama 12078028c āśāsate janā rāṣṭre māmakāntaram āviśaḥ 12078029 rākṣasa uvāca 12078029a yasmāt sarvāsv avasthāsu dharmam evānvavekṣase 12078029c tasmāt prāpnuhi kaikeya gr̥hān svasti vrajāmy aham 12078030a yeṣāṁ gobrāhmaṇā rakṣyāḥ prajā rakṣyāś ca kekaya 12078030c na rakṣobhyo bhayaṁ teṣāṁ kuta eva tu mānuṣāt 12078031a yeṣāṁ purogamā viprā yeṣāṁ brahmabalaṁ balam 12078031c priyātithyās tathā dārās te vai svargajito narāḥ 12078032 bhīṣma uvāca 12078032a tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ 12078032c āśīr eṣāṁ bhaved rājñāṁ rāṣṭraṁ samyak pravardhate 12078033a tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ 12078033c niyamyāḥ saṁvibhajyāś ca prajānugrahakāraṇāt 12078034a ya evaṁ vartate rājā paurajānapadeṣv iha 12078034c anubhūyeha bhadrāṇi prāpnotīndrasalokatām 12079001 yudhiṣṭhira uvāca 12079001a vyākhyātā kṣatradharmeṇa vr̥ttir āpatsu bhārata 12079001c kathaṁ cid vaiśyadharmeṇa jīved vā brāhmaṇo na vā 12079002 bhīṣma uvāca 12079002a aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet 12079002c kr̥ṣigorakṣam āsthāya vyasane vr̥ttisaṁkṣaye 12079003 yudhiṣṭhira uvāca 12079003a kāni paṇyāni vikrīṇan svargalokān na hīyate 12079003c brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha 12079004 bhīṣma uvāca 12079004a surā lavaṇam ity eva tilān kesariṇaḥ paśūn 12079004c r̥ṣabhān madhu māṁsaṁ ca kr̥tānnaṁ ca yudhiṣṭhira 12079005a sarvāsv avasthāsv etāni brāhmaṇaḥ parivarjayet 12079005c eteṣāṁ vikrayāt tāta brāhmaṇo narakaṁ vrajet 12079006a ajo ’gnir varuṇo meṣaḥ sūryo ’śvaḥ pr̥thivī virāṭ 12079006c dhenur yajñaś ca somaś ca na vikreyāḥ kathaṁ cana 12079007a pakvenāmasya nimayaṁ na praśaṁsanti sādhavaḥ 12079007c nimayet pakvam āmena bhojanārthāya bhārata 12079008a vayaṁ siddham aśiṣyāmo bhavān sādhayatām idam 12079008c evaṁ samīkṣya nimayan nādharmo ’sti kadā cana 12079009a atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ 12079009c vyavahārapravr̥ttānāṁ tan nibodha yudhiṣṭhira 12079010a bhavate ’haṁ dadānīdaṁ bhavān etat prayacchatu 12079010c rucite vartate dharmo na balāt saṁpravartate 12079011a ity evaṁ saṁpravartanta vyavahārāḥ purātanāḥ 12079011c r̥ṣīṇām itareṣāṁ ca sādhu cedam asaṁśayam 12079012 yudhiṣṭhira uvāca 12079012a atha tāta yadā sarvāḥ śastram ādadate prajāḥ 12079012c vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam 12079013a rājā trātā na loke syāt kiṁ tadā syāt parāyaṇam 12079013c etan me saṁśayaṁ brūhi vistareṇa pitāmaha 12079014 bhīṣma uvāca 12079014a dānena tapasā yajñair adroheṇa damena ca 12079014c brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ 12079015a teṣāṁ ye vedabalinas ta utthāya samantataḥ 12079015c rājño balaṁ vardhayeyur mahendrasyeva devatāḥ 12079016a rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam 12079016c tasmād brahmabalenaiva samuttheyaṁ vijānatā 12079017a yadā tu vijayī rājā kṣemaṁ rāṣṭre ’bhisaṁdadhet 12079017c tadā varṇā yathādharmam āviśeyuḥ svakarmasu 12079018a unmaryāde pravr̥tte tu dasyubhiḥ saṁkare kr̥te 12079018c sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira 12079019 yudhiṣṭhira uvāca 12079019a atha cet sarvataḥ kṣatraṁ praduṣyed brāhmaṇān prati 12079019c kas tasya brāhmaṇas trātā ko dharmaḥ kiṁ parāyaṇam 12079020 bhīṣma uvāca 12079020a tapasā brahmacaryeṇa śastreṇa ca balena ca 12079020c amāyayā māyayā ca niyantavyaṁ tadā bhavet 12079021a kṣatrasyābhipravr̥ddhasya brāhmaṇeṣu viśeṣataḥ 12079021c brahmaiva saṁniyantr̥ syāt kṣatraṁ hi brahmasaṁbhavam 12079022a adbhyo ’gnir brahmataḥ kṣatram aśmano loham utthitam 12079022c teṣāṁ sarvatragaṁ tejaḥ svāsu yoniṣu śāmyati 12079023a yadā chinatty ayo ’śmānam agniś cāpo ’bhipadyate 12079023c kṣatraṁ ca brāhmaṇaṁ dveṣṭi tadā śāmyanti te trayaḥ 12079024a tasmād brahmaṇi śāmyanti kṣatriyāṇāṁ yudhiṣṭhira 12079024c samudīrṇāny ajeyāni tejāṁsi ca balāni ca 12079025a brahmavīrye mr̥dūbhūte kṣatravīrye ca durbale 12079025c duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ 12079026a ye tatra yuddhaṁ kurvanti tyaktvā jīvitam ātmanaḥ 12079026c brāhmaṇān parirakṣanto dharmam ātmānam eva ca 12079027a manasvino manyumantaḥ puṇyalokā bhavanti te 12079027c brāhmaṇārthaṁ hi sarveṣāṁ śastragrahaṇam iṣyate 12079028a ati sviṣṭasvadhītānāṁ lokān ati tapasvinām 12079028c anāśakāgnyor viśatāṁ śūrā yānti parāṁ gatim 12079028e evam evātmanas tyāgān nānyaṁ dharmaṁ vidur janāḥ 12079029a tebhyo namaś ca bhadraṁ ca ye śarīrāṇi juhvati 12079029c brahmadviṣo niyacchantas teṣāṁ no ’stu salokatā 12079029e brahmalokajitaḥ svargyān vīrāṁs tān manur abravīt 12079030a yathāśvamedhāvabhr̥the snātāḥ pūtā bhavanty uta 12079030c duṣkr̥taḥ sukr̥taś caiva tathā śastrahatā raṇe 12079031a bhavaty adharmo dharmo hi dharmādharmāv ubhāv api 12079031c kāraṇād deśakālasya deśakālaḥ sa tādr̥śaḥ 12079032a maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam 12079032c dharmyāḥ pāpāni kurvanto gacchanti paramāṁ gatim 12079033a brāhmaṇas triṣu kāleṣu śastraṁ gr̥hṇan na duṣyati 12079033c ātmatrāṇe varṇadoṣe durgasya niyameṣu ca 12079034 yudhiṣṭhira uvāca 12079034a abhyutthite dasyubale kṣatrārthe varṇasaṁkare 12079034c saṁpramūḍheṣu varṇeṣu yady anyo ’bhibhaved balī 12079035a brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama 12079035c dasyubhyo ’tha prajā rakṣed daṇḍaṁ dharmeṇa dhārayan 12079036a kāryaṁ kuryān na vā kuryāt saṁvāryo vā bhaven na vā 12079036c na sma śastraṁ grahītavyam anyatra kṣatrabandhutaḥ 12079037 bhīṣma uvāca 12079037a apāre yo bhavet pāram aplave yaḥ plavo bhavet 12079037c śūdro vā yadi vāpy anyaḥ sarvathā mānam arhati 12079038a yam āśritya narā rājan vartayeyur yathāsukham 12079038c anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ 12079039a tam eva pūjayeraṁs te prītyā svam iva bāndhavam 12079039c mahad dhy abhīkṣṇaṁ kauravya kartā sanmānam arhati 12079040a kim ukṣṇāvahatā kr̥tyaṁ kiṁ dhenvā cāpy adugdhayā 12079040c vandhyayā bhāryayā ko ’rthaḥ ko ’rtho rājñāpy arakṣatā 12079041a yathā dārumayo hastī yathā carmamayo mr̥gaḥ 12079041c yathā hy anetraḥ śakaṭaḥ pathi kṣetraṁ yathoṣaram 12079042a evaṁ brahmānadhīyānaṁ rājā yaś ca na rakṣitā 12079042c na varṣati ca yo meghaḥ sarva ete nirarthakāḥ 12079043a nityaṁ yas tu sato rakṣed asataś ca nibarhayet 12079043c sa eva rājā kartavyas tena sarvam idaṁ dhr̥tam 12080001 yudhiṣṭhira uvāca 12080001a kvasamutthāḥ kathaṁśīlā r̥tvijaḥ syuḥ pitāmaha 12080001c kathaṁvidhāś ca rājendra tad brūhi vadatāṁ vara 12080002 bhīṣma uvāca 12080002a pratikarma purācāra r̥tvijāṁ sma vidhīyate 12080002c ādau chandāṁsi vijñāya dvijānāṁ śrutam eva ca 12080003a ye tv ekaratayo nityaṁ dhīrā nāpriyavādinaḥ 12080003c parasparasya suhr̥daḥ saṁmatāḥ samadarśinaḥ 12080004a yeṣv ānr̥śaṁsyaṁ satyaṁ cāpy ahiṁsā tapa ārjavam 12080004c adroho nābhimānaś ca hrīs titikṣā damaḥ śamaḥ 12080005a hrīmān satyadhr̥tir dānto bhūtānām avihiṁsakaḥ 12080005c akāmadveṣasaṁyuktas tribhiḥ śuklaiḥ samanvitaḥ 12080006a ahiṁsako jñānatr̥ptaḥ sa brahmāsanam arhati 12080006c ete mahartvijas tāta sarve mānyā yathātatham 12080007 yudhiṣṭhira uvāca 12080007a yad idaṁ vedavacanaṁ dakṣiṇāsu vidhīyate 12080007c idaṁ deyam idaṁ deyaṁ na kva cid vyavatiṣṭhate 12080008a nedaṁ prati dhanaṁ śāstram āpaddharmam aśāstrataḥ 12080008c ājñā śāstrasya ghoreyaṁ na śaktiṁ samavekṣate 12080009a śraddhām ārabhya yaṣṭavyam ity eṣā vaidikī śrutiḥ 12080009c mithyopetasya yajñasya kim u śraddhā kariṣyati 12080010 bhīṣma uvāca 12080010a na vedānāṁ paribhavān na śāṭhyena na māyayā 12080010c kaś cin mahad avāpnoti mā te bhūd buddhir īdr̥śī 12080011a yajñāṅgaṁ dakṣiṇās tāta vedānāṁ paribr̥ṁhaṇam 12080011c na mantrā dakṣiṇāhīnās tārayanti kathaṁ cana 12080012a śaktis tu pūrṇapātreṇa saṁmitānavamā bhavet 12080012c avaśyaṁ tāta yaṣṭavyaṁ tribhir varṇair yathāvidhi 12080013a somo rājā brāhmaṇānām ity eṣā vaidikī śrutiḥ 12080013c taṁ ca vikretum icchanti na vr̥thā vr̥ttir iṣyate 12080013e tena krītena dharmeṇa tato yajñaḥ pratāyate 12080014a ity evaṁ dharmataḥ khyātam r̥ṣibhir dharmavādibhiḥ 12080014c pumān yajñaś ca somaś ca nyāyavr̥tto yathā bhavet 12080014e anyāyavr̥ttaḥ puruṣo na parasya na cātmanaḥ 12080015a śarīraṁ yajñapātrāṇi ity eṣā śrūyate śrutiḥ 12080015c tāni samyak praṇītāni brāhmaṇānāṁ mahātmanām 12080016a tapo yajñād api śreṣṭham ity eṣā paramā śrutiḥ 12080016c tat te tapaḥ pravakṣyāmi vidvaṁs tad api me śr̥ṇu 12080017a ahiṁsā satyavacanam ānr̥śaṁsyaṁ damo ghr̥ṇā 12080017c etat tapo vidur dhīrā na śarīrasya śoṣaṇam 12080018a aprāmāṇyaṁ ca vedānāṁ śāstrāṇāṁ cātilaṅghanam 12080018c avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ 12080019a nibodha daśahotr̥̄ṇāṁ vidhānaṁ pārtha yādr̥śam 12080019c cittiḥ sruk cittam ājyaṁ ca pavitraṁ jñānam uttamam 12080020a sarvaṁ jihmaṁ mr̥tyupadam ārjavaṁ brahmaṇaḥ padam 12080020c etāvāñ jñānaviṣayaḥ kiṁ pralāpaḥ kariṣyati 12081001 yudhiṣṭhira uvāca 12081001a yad apy alpataraṁ karma tad apy ekena duṣkaram 12081001c puruṣeṇāsahāyena kim u rājyaṁ pitāmaha 12081002a kiṁśīlaḥ kiṁsamācāro rājño ’rthasacivo bhavet 12081002c kīdr̥śe viśvased rājā kīdr̥śe nāpi viśvaset 12081003 bhīṣma uvāca 12081003a caturvidhāni mitrāṇi rājñāṁ rājan bhavanty uta 12081003c sahārtho bhajamānaś ca sahajaḥ kr̥trimas tathā 12081004a dharmātmā pañcamaṁ mitraṁ sa tu naikasya na dvayoḥ 12081004c yato dharmas tato vā syān madhyastho vā tato bhavet 12081005a yas tasyārtho na roceta na taṁ tasya prakāśayet 12081005c dharmādharmeṇa rājānaś caranti vijigīṣavaḥ 12081006a caturṇāṁ madhyamau śreṣṭhau nityaṁ śaṅkyau tathāparau 12081006c sarve nityaṁ śaṅkitavyāḥ pratyakṣaṁ kāryam ātmanaḥ 12081007a na hi rājñā pramādo vai kartavyo mitrarakṣaṇe 12081007c pramādinaṁ hi rājānaṁ lokāḥ paribhavanty uta 12081008a asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ 12081008c ariś ca mitraṁ bhavati mitraṁ cāpi praduṣyati 12081009a anityacittaḥ puruṣas tasmin ko jātu viśvaset 12081009c tasmāt pradhānaṁ yat kāryaṁ pratyakṣaṁ tat samācaret 12081010a ekāntena hi viśvāsaḥ kr̥tsno dharmārthanāśakaḥ 12081010c aviśvāsaś ca sarvatra mr̥tyunā na viśiṣyate 12081011a akālamr̥tyur viśvāso viśvasan hi vipadyate 12081011c yasmin karoti viśvāsam icchatas tasya jīvati 12081012a tasmād viśvasitavyaṁ ca śaṅkitavyaṁ ca keṣu cit 12081012c eṣā nītigatis tāta lakṣmīś caiva sanātanī 12081013a yaṁ manyeta mamābhāvād imam arthāgamaḥ spr̥śet 12081013c nityaṁ tasmāc chaṅkitavyam amitraṁ taṁ vidur budhāḥ 12081014a yasya kṣetrād apy udakaṁ kṣetram anyasya gacchati 12081014c na tatrānicchatas tasya bhidyeran sarvasetavaḥ 12081015a tathaivāty udakād bhītas tasya bhedanam icchati 12081015c yam evaṁlakṣaṇaṁ vidyāt tam amitraṁ vinirdiśet 12081016a yaḥ samr̥ddhyā na tuṣyeta kṣaye dīnataro bhavet 12081016c etad uttamamitrasya nimittam abhicakṣate 12081017a yaṁ manyeta mamābhāvād asyābhāvo bhaved iti 12081017c tasmin kurvīta viśvāsaṁ yathā pitari vai tathā 12081018a taṁ śaktyā vardhamānaś ca sarvataḥ paribr̥ṁhayet 12081018c nityaṁ kṣatād vārayati yo dharmeṣv api karmasu 12081019a kṣatād bhītaṁ vijānīyād uttamaṁ mitralakṣaṇam 12081019c ye tasya kṣatam icchanti te tasya ripavaḥ smr̥tāḥ 12081020a vyasanān nityabhīto ’sau samr̥ddhyām eva tr̥pyate 12081020c yat syād evaṁvidhaṁ mitraṁ tad ātmasamam ucyate 12081021a rūpavarṇasvaropetas titikṣur anasūyakaḥ 12081021c kulīnaḥ śīlasaṁpannaḥ sa te syāt pratyanantaraḥ 12081022a medhāvī smr̥timān dakṣaḥ prakr̥tyā cānr̥śaṁsavān 12081022c yo mānito ’mānito vā na saṁdūṣyet kadā cana 12081023a r̥tvig vā yadi vācāryaḥ sakhā vātyantasaṁstutaḥ 12081023c gr̥he vased amātyas te yaḥ syāt paramapūjitaḥ 12081024a sa te vidyāt paraṁ mantraṁ prakr̥tiṁ cārthadharmayoḥ 12081024c viśvāsas te bhavet tatra yathā pitari vai tathā 12081025a naiva dvau na trayaḥ kāryā na mr̥ṣyeran parasparam 12081025c ekārthād eva bhūtānāṁ bhedo bhavati sarvadā 12081026a kīrtipradhāno yaś ca syād yaś ca syāt samaye sthitaḥ 12081026c samarthān yaś ca na dveṣṭi samarthān kurute ca yaḥ 12081027a yo na kāmād bhayāl lobhāt krodhād vā dharmam utsr̥jet 12081027c dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ 12081028a śūraś cāryaś ca vidvāṁś ca pratipattiviśāradaḥ 12081028c kulīnaḥ śīlasaṁpannas titikṣur anasūyakaḥ 12081029a ete hy amātyāḥ kartavyāḥ sarvakarmasv avasthitāḥ 12081029c pūjitāḥ saṁvibhaktāś ca susahāyāḥ svanuṣṭhitāḥ 12081030a kr̥tsnam ete vinikṣiptāḥ pratirūpeṣu karmasu 12081030c yuktā mahatsu kāryeṣu śreyāṁsy utpādayanti ca 12081031a ete karmāṇi kurvanti spardhamānā mithaḥ sadā 12081031c anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam 12081032a jñātibhyaś caiva bibhyethā mr̥tyor iva yataḥ sadā 12081032c uparājeva rājardhiṁ jñātir na sahate sadā 12081033a r̥jor mr̥dor vadānyasya hrīmataḥ satyavādinaḥ 12081033c nānyo jñāter mahābāho vināśam abhinandati 12081034a ajñātitā nātisukhā nāvajñeyās tv ataḥ param 12081034c ajñātimantaṁ puruṣaṁ pare paribhavanty uta 12081035a nikr̥tasya narair anyair jñātir eva parāyaṇam 12081035c nānyair nikāraṁ sahate jñāter jñātiḥ kadā cana 12081036a ātmānam eva jānāti nikr̥taṁ bāndhavair api 12081036c teṣu santi guṇāś caiva nairguṇyaṁ teṣu lakṣyate 12081037a nājñātir anugr̥hṇāti nājñātir digdham asyati 12081037c ubhayaṁ jñātilokeṣu dr̥śyate sādhv asādhu ca 12081038a tān mānayet pūjayec ca nityaṁ vācā ca karmaṇā 12081038c kuryāc ca priyam etebhyo nāpriyaṁ kiṁ cid ācaret 12081039a viśvastavad aviśvastas teṣu varteta sarvadā 12081039c na hi doṣo guṇo veti nispr̥ktas teṣu dr̥śyate 12081040a tasyaivaṁ vartamānasya puruṣasyāpramādinaḥ 12081040c amitrāḥ saṁprasīdanti tathā mitrībhavanty api 12081041a ya evaṁ vartate nityaṁ jñātisaṁbandhimaṇḍale 12081041c mitreṣv amitreṣv aiśvarye ciraṁ yaśasi tiṣṭhati 12082001 yudhiṣṭhira uvāca 12082001a evam agrāhyake tasmiñ jñātisaṁbandhimaṇḍale 12082001c mitreṣv amitreṣv api ca kathaṁ bhāvo vibhāvyate 12082002 bhīṣma uvāca 12082002a atrāpy udāharantīmam itihāsaṁ purātanam 12082002c vāsudevasya saṁvādaṁ surarṣer nāradasya ca 12082003 vāsudeva uvāca 12082003a nāsuhr̥t paramaṁ mantraṁ nāradārhati veditum 12082003c apaṇḍito vāpi suhr̥t paṇḍito vāpi nātmavān 12082004a sa te sauhr̥dam āsthāya kiṁ cid vakṣyāmi nārada 12082004c kr̥tsnāṁ ca buddhiṁ saṁprekṣya saṁpr̥cche tridivaṁgama 12082005a dāsyam aiśvaryavādena jñātīnāṁ vai karomy aham 12082005c ardhabhoktāsmi bhogānāṁ vāgduruktāni ca kṣame 12082006a araṇīm agnikāmo vā mathnāti hr̥dayaṁ mama 12082006c vācā duruktaṁ devarṣe tan me dahati nityadā 12082007a balaṁ saṁkarṣaṇe nityaṁ saukumāryaṁ punar gade 12082007c rūpeṇa mattaḥ pradyumnaḥ so ’sahāyo ’smi nārada 12082008a anye hi sumahābhāgā balavanto durāsadāḥ 12082008c nityotthānena saṁpannā nāradāndhakavr̥ṣṇayaḥ 12082009a yasya na syur na vai sa syād yasya syuḥ kr̥cchram eva tat 12082009c dvābhyāṁ nivārito nityaṁ vr̥ṇomy ekataraṁ na ca 12082010a syātāṁ yasyāhukākrūrau kiṁ nu duḥkhataraṁ tataḥ 12082010c yasya vāpi na tau syātāṁ kiṁ nu duḥkhataraṁ tataḥ 12082011a so ’haṁ kitavamāteva dvayor api mahāmune 12082011c ekasya jayam āśaṁse dvitīyasyāparājayam 12082012a mamaivaṁ kliśyamānasya nāradobhayataḥ sadā 12082012c vaktum arhasi yac chreyo jñātīnām ātmanas tathā 12082013 nārada uvāca 12082013a āpado dvividhāḥ kr̥ṣṇa bāhyāś cābhyantarāś ca ha 12082013c prādurbhavanti vārṣṇeya svakr̥tā yadi vānyataḥ 12082014a seyam ābhyantarā tubhyam āpat kr̥cchrā svakarmajā 12082014c akrūrabhojaprabhavāḥ sarve hy ete tadanvayāḥ 12082015a arthahetor hi kāmād vādvārā bībhatsayāpi vā 12082015c ātmanā prāptam aiśvaryam anyatra pratipāditam 12082016a kr̥tamūlam idānīṁ taj jātaśabdaṁ sahāyavat 12082016c na śakyaṁ punar ādātuṁ vāntam annam iva tvayā 12082017a babhrūgrasenayo rājyaṁ nāptuṁ śakyaṁ kathaṁ cana 12082017c jñātibhedabhayāt kr̥ṣṇa tvayā cāpi viśeṣataḥ 12082018a tac cet sidhyet prayatnena kr̥tvā karma suduṣkaram 12082018c mahākṣayavyayaṁ vā syād vināśo vā punar bhavet 12082019a anāyasena śastreṇa mr̥dunā hr̥dayacchidā 12082019c jihvām uddhara sarveṣāṁ parimr̥jyānumr̥jya ca 12082020 vāsudeva uvāca 12082020a anāyasaṁ mune śastraṁ mr̥du vidyām ahaṁ katham 12082020c yenaiṣām uddhare jihvāṁ parimr̥jyānumr̥jya ca 12082021 nārada uvāca 12082021a śaktyānnadānaṁ satataṁ titikṣā dama ārjavam 12082021c yathārhapratipūjā ca śastram etad anāyasam 12082022a jñātīnāṁ vaktukāmānāṁ kaṭūni ca laghūni ca 12082022c girā tvaṁ hr̥dayaṁ vācaṁ śamayasva manāṁsi ca 12082023a nāmahāpuruṣaḥ kaś cin nānātmā nāsahāyavān 12082023c mahatīṁ dhuram ādatte tām udyamyorasā vaha 12082024a sarva eva guruṁ bhāram anaḍvān vahate same 12082024c durge pratīkaḥ sugavo bhāraṁ vahati durvaham 12082025a bhedād vināśaḥ saṁghānāṁ saṁghamukhyo ’si keśava 12082025c yathā tvāṁ prāpya notsīded ayaṁ saṁghas tathā kuru 12082026a nānyatra buddhikṣāntibhyāṁ nānyatrendriyanigrahāt 12082026c nānyatra dhanasaṁtyāgād gaṇaḥ prājñe ’vatiṣṭhate 12082027a dhanyaṁ yaśasyam āyuṣyaṁ svapakṣodbhāvanaṁ śubham 12082027c jñātīnām avināśaḥ syād yathā kr̥ṣṇa tathā kuru 12082028a āyatyāṁ ca tadātve ca na te ’sty aviditaṁ prabho 12082028c ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā 12082029a mādhavāḥ kukurā bhojāḥ sarve cāndhakavr̥ṣṇayaḥ 12082029c tvayy āsaktā mahābāho lokā lokeśvarāś ca ye 12082030a upāsate hi tvadbuddhim r̥ṣayaś cāpi mādhava 12082030c tvaṁ guruḥ sarvabhūtānāṁ jānīṣe tvaṁ gatāgatam 12082030e tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham 12083001 bhīṣma uvāca 12083001a eṣā prathamato vr̥ttir dvitīyāṁ śr̥ṇu bhārata 12083001c yaḥ kaś cij janayed arthaṁ rājñā rakṣyaḥ sa mānavaḥ 12083002a hriyamāṇam amātyena bhr̥to vā yadi vābhr̥taḥ 12083002c yo rājakośaṁ naśyantam ācakṣīta yudhiṣṭhira 12083003a śrotavyaṁ tasya ca raho rakṣyaś cāmātyato bhavet 12083003c amātyā hy upahantāraṁ bhūyiṣṭhaṁ ghnanti bhārata 12083004a rājakośasya goptāraṁ rājakośavilopakāḥ 12083004c sametya sarve bādhante sa vinaśyaty arakṣitaḥ 12083005a atrāpy udāharantīmam itihāsaṁ purātanam 12083005c muniḥ kālakavr̥kṣīyaḥ kausalyaṁ yad uvāca ha 12083006a kosalānām ādhipatyaṁ saṁprāpte kṣemadarśini 12083006c muniḥ kālakavr̥kṣīya ājagāmeti naḥ śrutam 12083007a sa kākaṁ pañjare baddhvā viṣayaṁ kṣemadarśinaḥ 12083007c pūrvaṁ paryacarad yuktaḥ pravr̥ttyarthī punaḥ punaḥ 12083008a adhīye vāyasīṁ vidyāṁ śaṁsanti mama vāyasāḥ 12083008c anāgatam atītaṁ ca yac ca saṁprati vartate 12083009a iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha 12083009c sarveṣāṁ rājayuktānāṁ duṣkr̥taṁ paripr̥ṣṭavān 12083010a sa buddhvā tasya rāṣṭrasya vyavasāyaṁ hi sarvaśaḥ 12083010c rājayuktāpacārāṁś ca sarvān buddhvā tatas tataḥ 12083011a tam eva kākam ādāya rājānaṁ draṣṭum āgamat 12083011c sarvajño ’smīti vacanaṁ bruvāṇaḥ saṁśitavrataḥ 12083012a sa sma kausalyam āgamya rājāmātyam alaṁkr̥tam 12083012c prāha kākasya vacanād amutredaṁ tvayā kr̥tam 12083013a asau cāsau ca jānīte rājakośas tvayā hr̥taḥ 12083013c evam ākhyāti kāko ’yaṁ tac chīghram anugamyatām 12083014a tathānyān api sa prāha rājakośaharān sadā 12083014c na cāsya vacanaṁ kiṁ cid akr̥taṁ śrūyate kva cit 12083015a tena viprakr̥tāḥ sarve rājayuktāḥ kurūdvaha 12083015c tam atikramya suptasya niśi kākam apothayan 12083016a vāyasaṁ tu vinirbhinnaṁ dr̥ṣṭvā bāṇena pañjare 12083016c pūrvāhṇe brāhmaṇo vākyaṁ kṣemadarśinam abravīt 12083017a rājaṁs tvām abhayaṁ yāce prabhuṁ prāṇadhaneśvaram 12083017c anujñātas tvayā brūyāṁ vacanaṁ tvatpuro hitam 12083018a mitrārtham abhisaṁtapto bhaktyā sarvātmanā gataḥ 12083018c ayaṁ tavārthaṁ harate yo brūyād akṣamānvitaḥ 12083019a saṁbubodhayiṣur mitraṁ sadaśvam iva sārathiḥ 12083019c atimanyuprasakto hi prasajya hitakāraṇam 12083020a tathāvidhasya suhr̥daḥ kṣantavyaṁ saṁvijānatā 12083020c aiśvaryam icchatā nityaṁ puruṣeṇa bubhūṣatā 12083021a taṁ rājā pratyuvācedaṁ yan mā kiṁ cid bhavān vadet 12083021c kasmād ahaṁ na kṣameyam ākāṅkṣann ātmano hitam 12083022a brāhmaṇa pratijānīhi prabrūhi yadi cecchasi 12083022c kariṣyāmi hi te vākyaṁ yad yan māṁ vipra vakṣyasi 12083023 munir uvāca 12083023a jñātvā nayān apāyāṁś ca bhr̥tyatas te bhayāni ca 12083023c bhaktyā vr̥ttiṁ samākhyātuṁ bhavato ’ntikam āgamam 12083024a prāg evoktaś ca doṣo ’yam ācāryair nr̥pasevinām 12083024c agatīkagatir hy eṣā yā rājñā saha jīvikā 12083025a āśīviṣaiś ca tasyāhuḥ saṁgataṁ yasya rājabhiḥ 12083025c bahumitrāś ca rājāno bahvamitrās tathaiva ca 12083026a tebhyaḥ sarvebhya evāhur bhayaṁ rājopasevinām 12083026c athaiṣām ekato rājan muhūrtād eva bhīr bhavet 12083027a naikāntenāpramādo hi kartuṁ śakyo mahīpatau 12083027c na tu pramādaḥ kartavyaḥ kathaṁ cid bhūtim icchatā 12083028a pramādād dhi skhaled rājā skhalite nāsti jīvitam 12083028c agniṁ dīptam ivāsīded rājānam upaśikṣitaḥ 12083029a āśīviṣam iva kruddhaṁ prabhuṁ prāṇadhaneśvaram 12083029c yatnenopacaren nityaṁ nāham asmīti mānavaḥ 12083030a durvyāhr̥tāc chaṅkamāno duṣkr̥tād duradhiṣṭhitāt 12083030c durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt 12083031a devateva hi sarvārthān kuryād rājā prasāditaḥ 12083031c vaiśvānara iva kruddhaḥ samūlam api nirdahet 12083031e iti rājan mayaḥ prāha vartate ca tathaiva tat 12083032a atha bhūyāṁsam evārthaṁ kariṣyāmi punaḥ punaḥ 12083032c dadāty asmadvidho ’mātyo buddhisāhāyyam āpadi 12083033a vāyasaś caiva me rājann antakāyābhisaṁhitaḥ 12083033c na ca me ’tra bhavān garhyo na ca yeṣāṁ bhavān priyaḥ 12083033e hitāhitāṁs tu budhyethā mā parokṣamatir bhava 12083034a ye tv ādānaparā eva vasanti bhavato gr̥he 12083034c abhūtikāmā bhūtānāṁ tādr̥śair me ’bhisaṁhitam 12083035a ye vā bhavadvināśena rājyam icchanty anantaram 12083035c antarair abhisaṁdhāya rājan sidhyanti nānyathā 12083036a teṣām ahaṁ bhayād rājan gamiṣyāmy anyam āśramam 12083036c tair hi me saṁdhito bāṇaḥ kāke nipatitaḥ prabho 12083037a chadmanā mama kākaś ca gamito yamasādanam 12083037c dr̥ṣṭaṁ hy etan mayā rājaṁs tapodīrgheṇa cakṣuṣā 12083038a bahunakrajhaṣagrāhāṁ timiṁgilagaṇāyutām 12083038c kākena baḍiśenemām atārṣaṁ tvām ahaṁ nadīm 12083039a sthāṇvaśmakaṇṭakavatīṁ vyāghrasiṁhagajākulām 12083039c durāsadāṁ duṣpraveśāṁ guhāṁ haimavatīm iva 12083040a agninā tāmasaṁ durgaṁ naubhir āpyaṁ ca gamyate 12083040c rājadurgāvataraṇe nopāyaṁ paṇḍitā viduḥ 12083041a gahanaṁ bhavato rājyam andhakāratamovr̥tam 12083041c neha viśvasituṁ śakyaṁ bhavatāpi kuto mayā 12083042a ato nāyaṁ śubho vāsas tulye sadasatī iha 12083042c vadho hy evātra sukr̥te duṣkr̥te na ca saṁśayaḥ 12083043a nyāyato duṣkr̥te ghātaḥ sukr̥te syāt kathaṁ vadhaḥ 12083043c neha yuktaṁ ciraṁ sthātuṁ javenāto vrajed budhaḥ 12083044a sītā nāma nadī rājan plavo yasyāṁ nimajjati 12083044c tathopamām imāṁ manye vāgurāṁ sarvaghātinīm 12083045a madhuprapāto hi bhavān bhojanaṁ viṣasaṁyutam 12083045c asatām iva te bhāvo vartate na satām iva 12083045e āśīviṣaiḥ parivr̥taḥ kūpas tvam iva pārthiva 12083046a durgatīrthā br̥hatkūlā karīrīvetrasaṁyutā 12083046c nadī madhurapānīyā yathā rājaṁs tathā bhavān 12083046e śvagr̥dhragomāyuyuto rājahaṁsasamo hy asi 12083047a yathāśritya mahāvr̥kṣaṁ kakṣaḥ saṁvardhate mahān 12083047c tatas taṁ saṁvr̥ṇoty eva tam atītya ca vardhate 12083048a tenaivopendhano nūnaṁ dāvo dahati dāruṇaḥ 12083048c tathopamā hy amātyās te rājaṁs tān pariśodhaya 12083049a bhavataiva kr̥tā rājan bhavatā paripālitāḥ 12083049c bhavantaṁ paryavajñāya jighāṁsanti bhavatpriyam 12083050a uṣitaṁ śaṅkamānena pramādaṁ parirakṣatā 12083050c antaḥsarpa ivāgāre vīrapatnyā ivālaye 12083050e śīlaṁ jijñāsamānena rājñaś ca sahajīvinā 12083051a kaccij jitendriyo rājā kaccid abhyantarā jitāḥ 12083051c kaccid eṣāṁ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ 12083052a jijñāsur iha saṁprāptas tavāhaṁ rājasattama 12083052c tasya me rocase rājan kṣudhitasyeva bhojanam 12083053a amātyā me na rocante vitr̥ṣṇasya yathodakam 12083053c bhavato ’rthakr̥d ity eva mayi doṣo hi taiḥ kr̥taḥ 12083053e vidyate kāraṇaṁ nānyad iti me nātra saṁśayaḥ 12083054a na hi teṣām ahaṁ drugdhas tat teṣāṁ doṣavad gatam 12083054c arer hi durhatād bheyaṁ bhagnapr̥ṣṭhād ivoragāt 12083055 rājovāca 12083055a bhūyasā paribarheṇa satkāreṇa ca bhūyasā 12083055c pūjito brāhmaṇaśreṣṭha bhūyo vasa gr̥he mama 12083056a ye tvāṁ brāhmaṇa necchanti na te vatsyanti me gr̥he 12083056c bhavataiva hi taj jñeyaṁ yad idānīm anantaram 12083057a yathā syād duṣkr̥to daṇḍo yathā ca sukr̥taṁ kr̥tam 12083057c tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām 12083058 munir uvāca 12083058a adarśayann imaṁ doṣam ekaikaṁ durbalaṁ kuru 12083058c tataḥ kāraṇam ājñāya puruṣaṁ puruṣaṁ jahi 12083059a ekadoṣā hi bahavo mr̥dnīyur api kaṇṭakān 12083059c mantrabhedabhayād rājaṁs tasmād etad bravīmi te 12083060a vayaṁ tu brāhmaṇā nāma mr̥dudaṇḍāḥ kr̥pālavaḥ 12083060c svasti cecchāmi bhavataḥ pareṣāṁ ca yathātmanaḥ 12083061a rājann ātmānam ācakṣe saṁbandhī bhavato hy aham 12083061c muniḥ kālakavr̥kṣīya ity evam abhisaṁjñitaḥ 12083062a pituḥ sakhā ca bhavataḥ saṁmataḥ satyasaṁgaraḥ 12083062c vyāpanne bhavato rājye rājan pitari saṁsthite 12083063a sarvakāmān parityajya tapas taptaṁ tadā mayā 12083063c snehāt tvāṁ prabravīmy etan mā bhūyo vibhramed iti 12083064a ubhe dr̥ṣṭvā duḥkhasukhe rājyaṁ prāpya yadr̥cchayā 12083064c rājyenāmātyasaṁsthena kathaṁ rājan pramādyasi 12083065 bhīṣma uvāca 12083065a tato rājakule nāndī saṁjajñe bhūyasī punaḥ 12083065c purohitakule caiva saṁprāpte brāhmaṇarṣabhe 12083066a ekacchatrāṁ mahīṁ kr̥tvā kausalyāya yaśasvine 12083066c muniḥ kālakavr̥kṣīya īje kratubhir uttamaiḥ 12083067a hitaṁ tad vacanaṁ śrutvā kausalyo ’nvaśiṣan mahīm 12083067c tathā ca kr̥tavān rājā yathoktaṁ tena bhārata 12084001 bhīṣma uvāca 12084001a hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ 12084001c śaktāḥ kathayituṁ samyak te tava syuḥ sabhāsadaḥ 12084002a atyāḍhyāṁś cātiśūrāṁś ca brāhmaṇāṁś ca bahuśrutān 12084002c susaṁtuṣṭāṁś ca kaunteya mahotsāhāṁś ca karmasu 12084003a etān sahāyām̐l lipsethāḥ sarvāsv āpatsu bhārata 12084003c kulīnaḥ pūjito nityaṁ na hi śaktiṁ nigūhati 12084004a prasannaṁ hy aprasannaṁ vā pīḍitaṁ hr̥tam eva vā 12084004c āvartayati bhūyiṣṭhaṁ tad eko hy anupālitaḥ 12084005a kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ 12084005c pragalbhāś cānuraktāś ca te tava syuḥ paricchadāḥ 12084006a dauṣkuleyāś ca lubdhāś ca nr̥śaṁsā nirapatrapāḥ 12084006c te tvāṁ tāta niṣeveyur yāvad ārdrakapāṇayaḥ 12084007a arthamānārghyasatkārair bhogair uccāvacaiḥ priyān 12084007c yān arthabhājo manyethās te te syuḥ sukhabhāginaḥ 12084008a abhinnavr̥ttā vidvāṁsaḥ sadvr̥ttāś caritavratāḥ 12084008c na tvāṁ nityārthino jahyur akṣudrāḥ satyavādinaḥ 12084009a anāryā ye na jānanti samayaṁ mandacetasaḥ 12084009c tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān 12084010a naikam icched gaṇaṁ hitvā syāc ced anyataragrahaḥ 12084010c yas tv eko bahubhiḥ śreyān kāmaṁ tena gaṇaṁ tyajet 12084011a śreyaso lakṣaṇaṁ hy etad vikramo yasya dr̥śyate 12084011c kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati 12084012a samarthān pūjayed yaś ca nāspardhyaiḥ spardhate ca yaḥ 12084012c na ca kāmād bhayāt krodhāl lobhād vā dharmam utsr̥jet 12084013a amānī satyavāk śakto jitātmā mānyamānitā 12084013c sa te mantrasahāyaḥ syāt sarvāvasthaṁ parīkṣitaḥ 12084014a kulīnaḥ satyasaṁpannas titikṣur dakṣa ātmavān 12084014c śūraḥ kr̥tajñaḥ satyaś ca śreyasaḥ pārtha lakṣaṇam 12084015a tasyaivaṁ vartamānasya puruṣasya vijānataḥ 12084015c amitrāḥ saṁprasīdanti tato mitrībhavanty api 12084016a ata ūrdhvam amātyānāṁ parīkṣeta guṇāguṇān 12084016c saṁyatātmā kr̥taprajño bhūtikāmaś ca bhūmipaḥ 12084017a saṁbaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ 12084017c ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ 12084018a yodhāḥ srauvās tathā maulās tathaivānye ’py avaskr̥tāḥ 12084018c kartavyā bhūtikāmena puruṣeṇa bubhūṣatā 12084019a yeṣāṁ vainayikī buddhiḥ prakr̥tā caiva śobhanā 12084019c tejo dhairyaṁ kṣamā śaucam anurāga sthitir dhr̥tiḥ 12084020a parīkṣitaguṇān nityaṁ prauḍhabhāvān dhuraṁdharān 12084020c pañcopadhāvyatītāṁś ca kuryād rājārthakāriṇaḥ 12084021a paryāptavacanān vīrān pratipattiviśāradān 12084021c kulīnān satyasaṁpannān iṅgitajñān aniṣṭhurān 12084022a deśakālavidhānajñān bhartr̥kāryahitaiṣiṇaḥ 12084022c nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ 12084023a hīnatejā hy asaṁhr̥ṣṭo naiva jātu vyavasyati 12084023c avaśyaṁ janayaty eva sarvakarmasu saṁśayān 12084024a evam alpaśruto mantrī kalyāṇābhijano ’py uta 12084024c dharmārthakāmayukto ’pi nālaṁ mantraṁ parīkṣitum 12084025a tathaivānabhijāto ’pi kāmam astu bahuśrutaḥ 12084025c anāyaka ivācakṣur muhyaty ūhyeṣu karmasu 12084026a yo vā hy asthirasaṁkalpo buddhimān āgatāgamaḥ 12084026c upāyajño ’pi nālaṁ sa karma yāpayituṁ ciram 12084027a kevalāt punar ācārāt karmaṇo nopapadyate 12084027c parimarśo viśeṣāṇām aśrutasyeha durmateḥ 12084028a mantriṇy ananurakte tu viśvāso na hi vidyate 12084028c tasmād ananuraktāya naiva mantraṁ prakāśayet 12084029a vyathayed dhi sa rājānaṁ mantribhiḥ sahito ’nr̥juḥ 12084029c mārutopahatacchidraiḥ praviśyāgnir iva drumam 12084030a saṁkrudhyaty ekadā svāmī sthānāc caivāpakarṣati 12084030c vācā kṣipati saṁrabdhas tataḥ paścāt prasīdati 12084031a tāni tāny anuraktena śakyāny anutitikṣitum 12084031c mantriṇāṁ ca bhavet krodho visphūrjitam ivāśaneḥ 12084032a yas tu saṁharate tāni bhartuḥ priyacikīrṣayā 12084032c samānasukhaduḥkhaṁ taṁ pr̥cched artheṣu mānavam 12084033a anr̥jus tv anurakto ’pi saṁpannaś cetarair guṇaiḥ 12084033c rājñaḥ prajñānayukto ’pi na mantraṁ śrotum arhati 12084034a yo ’mitraiḥ saha saṁbaddho na paurān bahu manyate 12084034c sa suhr̥t tādr̥śo rājño na mantraṁ śrotum arhati 12084035a avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ 12084035c sa suhr̥t krodhano lubdho na mantraṁ śrotum arhati 12084036a āgantuś cānurakto ’pi kāmam astu bahuśrutaḥ 12084036c satkr̥taḥ saṁvibhakto vā na mantraṁ śrotum arhati 12084037a yas tv alpenāpi kāryeṇa sakr̥d ākṣārito bhavet 12084037c punar anyair guṇair yukto na mantraṁ śrotum arhati 12084038a kr̥taprajñaś ca medhāvī budho jānapadaḥ śuciḥ 12084038c sarvakarmasu yaḥ śuddhaḥ sa mantraṁ śrotum arhati 12084039a jñānavijñānasaṁpannaḥ prakr̥tijñaḥ parātmanoḥ 12084039c suhr̥d ātmasamo rājñaḥ sa mantraṁ śrotum arhati 12084040a satyavāk śīlasaṁpanno gambhīraḥ satrapo mr̥duḥ 12084040c pitr̥paitāmaho yaḥ syāt sa mantraṁ śrotum arhati 12084041a saṁtuṣṭaḥ saṁmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ 12084041c mantravit kālavic chūraḥ sa mantraṁ śrotum arhati 12084042a sarvalokaṁ samaṁ śaktaḥ sāntvena kurute vaśe 12084042c tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nr̥pa 12084043a paurajānapadā yasmin viśvāsaṁ dharmato gatāḥ 12084043c yoddhā nayavipaścic ca sa mantraṁ śrotum arhati 12084044a tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ 12084044c mantriṇaḥ prakr̥tijñāḥ syus tryavarā mahad īpsavaḥ 12084045a svāsu prakr̥tiṣu chidraṁ lakṣayeran parasya ca 12084045c mantriṇo mantramūlaṁ hi rājño rāṣṭraṁ vivardhate 12084046a nāsya chidraṁ paraḥ paśyec chidreṣu param anviyāt 12084046c gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ 12084047a mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ 12084047c mantrasaṁhanano rājā mantrāṅgānītaro janaḥ 12084048a rājyaṁ praṇidhimūlaṁ hi mantrasāraṁ pracakṣate 12084048c svāminaṁ tv anuvartanti vr̥ttyartham iha mantriṇaḥ 12084049a sa vinīya madakrodhau mānam īrṣyāṁ ca nirvr̥taḥ 12084049c nityaṁ pañcopadhātītair mantrayet saha mantribhiḥ 12084050a teṣāṁ trayāṇāṁ vividhaṁ vimarśaṁ; budhyeta cittaṁ viniveśya tatra 12084050c svaniścayaṁ taṁ paraniścayaṁ ca; nivedayed uttaramantrakāle 12084051a dharmārthakāmajñam upetya pr̥cched; yukto guruṁ brāhmaṇam uttamārtham 12084051c niṣṭhā kr̥tā tena yadā saha syāt; taṁ tatra mārgaṁ praṇayed asaktam 12084052a evaṁ sadā mantrayitavyam āhur; ye mantratattvārthaviniścayajñāḥ 12084052c tasmāt tvam evaṁ praṇayeḥ sadaiva; mantraṁ prajāsaṁgrahaṇe samartham 12084053a na vāmanāḥ kubjakr̥śā na khañjā; nāndhā jaḍāḥ strī na napuṁsakaṁ ca 12084053c na cātra tiryaṅ na puro na paścān; nordhvaṁ na cādhaḥ pracareta kaś cit 12084054a āruhya vātāyanam eva śūnyaṁ; sthalaṁ prakāśaṁ kuśakāśahīnam 12084054c vāgaṅgadoṣān parihr̥tya mantraṁ; saṁmantrayet kāryam ahīnakālam 12085001 bhīṣma uvāca 12085001a atrāpy udāharantīmam itihāsaṁ purātanam 12085001c br̥haspateś ca saṁvādaṁ śakrasya ca yudhiṣṭhira 12085002 śakra uvāca 12085002a kiṁ svid ekapadaṁ brahman puruṣaḥ samyag ācaran 12085002c pramāṇaṁ sarvabhūtānāṁ yaśaś caivāpnuyān mahat 12085003 br̥haspatir uvāca 12085003a sāntvam ekapadaṁ śakra puruṣaḥ samyag ācaran 12085003c pramāṇaṁ sarvabhūtānāṁ yaśaś caivāpnuyān mahat 12085004a etad ekapadaṁ śakra sarvalokasukhāvaham 12085004c ācaran sarvabhūteṣu priyo bhavati sarvadā 12085005a yo hi nābhāṣate kiṁ cit satataṁ bhrukuṭīmukhaḥ 12085005c dveṣyo bhavati bhūtānāṁ sa sāntvam iha nācaran 12085006a yas tu pūrvam abhiprekṣya pūrvam evābhibhāṣate 12085006c smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati 12085007a dānam eva hi sarvatra sāntvenānabhijalpitam 12085007c na prīṇayati bhūtāni nirvyañjanam ivāśanam 12085008a adātā hy api bhūtānāṁ madhurām īrayan giram 12085008c sarvalokam imaṁ śakra sāntvena kurute vaśe 12085009a tasmāt sāntvaṁ prakartavyaṁ daṇḍam ādhitsatām iha 12085009c phalaṁ ca janayaty evaṁ na cāsyodvijate janaḥ 12085010a sukr̥tasya hi sāntvasya ślakṣṇasya madhurasya ca 12085010c samyag āsevyamānasya tulyaṁ jātu na vidyate 12085011 bhīṣma uvāca 12085011a ity uktaḥ kr̥tavān sarvaṁ tathā śakraḥ purodhasā 12085011c tathā tvam api kaunteya samyag etat samācara 12086001 yudhiṣṭhira uvāca 12086001a kathaṁ svid iha rājendra pālayan pārthivaḥ prajāḥ 12086001c prati dharmaṁ viśeṣeṇa kīrtim āpnoti śāśvatīm 12086002 bhīṣma uvāca 12086002a vyavahāreṇa śuddhena prajāpālanatatparaḥ 12086002c prāpya dharmaṁ ca kīrtiṁ ca lokāv āpnoty ubhau śuciḥ 12086003 yudhiṣṭhira uvāca 12086003a kīdr̥śaṁ vyavahāraṁ tu kaiś ca vyavaharen nr̥paḥ 12086003c etat pr̥ṣṭo mahāprājña yathāvad vaktum arhasi 12086004a ye caite pūrvakathitā guṇās te puruṣaṁ prati 12086004c naikasmin puruṣe hy ete vidyanta iti me matiḥ 12086005 bhīṣma uvāca 12086005a evam etan mahāprājña yathā vadasi buddhimān 12086005c durlabhaḥ puruṣaḥ kaś cid ebhir guṇaguṇair yutaḥ 12086006a kiṁ tu saṁkṣepataḥ śīlaṁ prayatne neha durlabham 12086006c vakṣyāmi tu yathāmātyān yādr̥śāṁś ca kariṣyasi 12086007a caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn 12086007c trīṁś ca śūdrān vinītāṁś ca śucīn karmaṇi pūrvake 12086008a aṣṭābhiś ca guṇair yuktaṁ sūtaṁ paurāṇikaṁ caret 12086008c pañcāśadvarṣavayasaṁ pragalbham anasūyakam 12086009a matismr̥tisamāyuktaṁ vinītaṁ samadarśanam 12086009c kārye vivadamānānāṁ śaktam artheṣv alolupam 12086010a vivarjitānāṁ vyasanaiḥ sughoraiḥ saptabhir bhr̥śam 12086010c aṣṭānāṁ mantriṇāṁ madhye mantraṁ rājopadhārayet 12086011a tataḥ saṁpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet 12086011c anena vyavahāreṇa draṣṭavyās te prajāḥ sadā 12086012a na cāpi gūḍhaṁ kāryaṁ te grāhyaṁ kāryopaghātakam 12086012c kārye khalu vipanne tvāṁ so ’dharmas tāṁś ca pīḍayet 12086013a vidravec caiva rāṣṭraṁ te śyenāt pakṣigaṇā iva 12086013c parisravec ca satataṁ naur viśīrṇeva sāgare 12086014a prajāḥ pālayato ’samyag adharmeṇeha bhūpateḥ 12086014c hārdaṁ bhayaṁ saṁbhavati svargaś cāsya virudhyate 12086015a atha yo ’dharmataḥ pāti rājāmātyo ’tha vātmajaḥ 12086015c dharmāsane niyuktaḥ san dharmamūlaṁ nararṣabha 12086016a kāryeṣv adhikr̥tāḥ samyag akurvanto nr̥pānugāḥ 12086016c ātmānaṁ purataḥ kr̥tvā yānty adhaḥ sahapārthivāḥ 12086017a balātkr̥tānāṁ balibhiḥ kr̥paṇaṁ bahu jalpatām 12086017c nātho vai bhūmipo nityam anāthānāṁ nr̥ṇāṁ bhavet 12086018a tataḥ sākṣibalaṁ sādhu dvaidhe vādakr̥taṁ bhavet 12086018c asākṣikam anāthaṁ vā parīkṣyaṁ tad viśeṣataḥ 12086019a aparādhānurūpaṁ ca daṇḍaṁ pāpeṣu pātayet 12086019c udvejayed dhanair r̥ddhān daridrān vadhabandhanaiḥ 12086020a vinayair api durvr̥ttān prahārair api pārthivaḥ 12086020c sāntvenopapradānena śiṣṭāṁś ca paripālayet 12086021a rājño vadhaṁ cikīrṣed yas tasya citro vadho bhavet 12086021c ājīvakasya stenasya varṇasaṁkarakasya ca 12086022a samyak praṇayato daṇḍaṁ bhūmipasya viśāṁ pate 12086022c yuktasya vā nāsty adharmo dharma eveha śāśvataḥ 12086023a kāmakāreṇa daṇḍaṁ tu yaḥ kuryād avicakṣaṇaḥ 12086023c sa ihākīrtisaṁyukto mr̥to narakam āpnuyāt 12086024a na parasya śravād eva pareṣāṁ daṇḍam arpayet 12086024c āgamānugamaṁ kr̥tvā badhnīyān mokṣayeta vā 12086025a na tu hanyān nr̥po jātu dūtaṁ kasyāṁ cid āpadi 12086025c dūtasya hantā nirayam āviśet sacivaiḥ saha 12086026a yathoktavādinaṁ dūtaṁ kṣatradharmarato nr̥paḥ 12086026c yo hanyāt pitaras tasya bhrūṇahatyām avāpnuyuḥ 12086027a kulīnaḥ śīlasaṁpanno vāgmī dakṣaḥ priyaṁvadaḥ 12086027c yathoktavādī smr̥timān dūtaḥ syāt saptabhir guṇaiḥ 12086028a etair eva guṇair yuktaḥ pratīhāro ’sya rakṣitā 12086028c śirorakṣaś ca bhavati guṇair etaiḥ samanvitaḥ 12086029a dharmārthaśāstratattvajñaḥ saṁdhivigrahako bhavet 12086029c matimān dhr̥timān dhīmān rahasyavinigūhitā 12086030a kulīnaḥ satyasaṁpannaḥ śakto ’mātyaḥ praśaṁsitaḥ 12086030c etair eva guṇair yuktas tathā senāpatir bhavet 12086031a vyūhayantrāyudhīyānāṁ tattvajño vikramānvitaḥ 12086031c varṣaśītoṣṇavātānāṁ sahiṣṇuḥ pararandhravit 12086032a viśvāsayet parāṁś caiva viśvasen na tu kasya cit 12086032c putreṣv api hi rājendra viśvāso na praśasyate 12086033a etac chāstrārthatattvaṁ tu tavākhyātaṁ mayānagha 12086033c aviśvāso narendrāṇāṁ guhyaṁ paramam ucyate 12087001 yudhiṣṭhira uvāca 12087001a kathaṁvidhaṁ puraṁ rājā svayam āvastum arhati 12087001c kr̥taṁ vā kārayitvā vā tan me brūhi pitāmaha 12087002 bhīṣma uvāca 12087002a yatra kaunteya vastavyaṁ saputrabhrātr̥bandhunā 12087002c nyāyyaṁ tatra paripraṣṭuṁ guptiṁ vr̥ttiṁ ca bhārata 12087003a tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ 12087003c śrutvā tathā vidhātavyam anuṣṭheyaṁ ca yatnataḥ 12087004a ṣaḍvidhaṁ durgam āsthāya purāṇy atha niveśayet 12087004c sarvasaṁpatpradhānaṁ yad bāhulyaṁ vāpi saṁbhavet 12087005a dhanvadurgaṁ mahīdurgaṁ giridurgaṁ tathaiva ca 12087005c manuṣyadurgam abdurgaṁ vanadurgaṁ ca tāni ṣaṭ 12087006a yat puraṁ durgasaṁpannaṁ dhānyāyudhasamanvitam 12087006c dr̥ḍhaprākāraparikhaṁ hastyaśvarathasaṁkulam 12087007a vidvāṁsaḥ śilpino yatra nicayāś ca susaṁcitāḥ 12087007c dhārmikaś ca jano yatra dākṣyam uttamam āsthitaḥ 12087008a ūrjasvinaranāgāśvaṁ catvarāpaṇaśobhitam 12087008c prasiddhavyavahāraṁ ca praśāntam akutobhayam 12087009a suprabhaṁ sānunādaṁ ca supraśastaniveśanam 12087009c śūrāḍhyajanasaṁpannaṁ brahmaghoṣānunāditam 12087010a samājotsavasaṁpannaṁ sadāpūjitadaivatam 12087010c vaśyāmātyabalo rājā tat puraṁ svayam āvaset 12087011a tatra kośaṁ balaṁ mitraṁ vyavahāraṁ ca vardhayet 12087011c pure janapade caiva sarvadoṣān nivartayet 12087012a bhāṇḍāgārāyudhāgāraṁ prayatnenābhivardhayet 12087012c nicayān vardhayet sarvāṁs tathā yantragadāgadān 12087013a kāṣṭhalohatuṣāṅgāradāruśr̥ṅgāsthivaiṇavān 12087013c majjāsnehavasākṣaudram auṣadhagrāmam eva ca 12087014a śaṇaṁ sarjarasaṁ dhānyam āyudhāni śarāṁs tathā 12087014c carma snāyu tathā vetraṁ muñjabalbajadhanvanān 12087015a āśayāś codapānāś ca prabhūtasalilā varāḥ 12087015c niroddhavyāḥ sadā rājñā kṣīriṇaś ca mahīruhāḥ 12087016a satkr̥tāś ca prayatnena ācāryartvikpurohitāḥ 12087016c maheṣvāsāḥ sthapatayaḥ sāṁvatsaracikitsakāḥ 12087017a prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ 12087017c kulīnāḥ sattvasaṁpannā yuktāḥ sarveṣu karmasu 12087018a pūjayed dhārmikān rājā nigr̥hṇīyād adhārmikān 12087018c niyuñjyāc ca prayatnena sarvavarṇān svakarmasu 12087019a bāhyam ābhyantaraṁ caiva paurajānapadaṁ janam 12087019c cāraiḥ suviditaṁ kr̥tvā tataḥ karma prayojayet 12087020a cārān mantraṁ ca kośaṁ ca mantraṁ caiva viśeṣataḥ 12087020c anutiṣṭhet svayaṁ rājā sarvaṁ hy atra pratiṣṭhitam 12087021a udāsīnārimitrāṇāṁ sarvam eva cikīrṣitam 12087021c pure janapade caiva jñātavyaṁ cāracakṣuṣā 12087022a tatas tathā vidhātavyaṁ sarvam evāpramādataḥ 12087022c bhaktān pūjayatā nityaṁ dviṣataś ca nigr̥hṇatā 12087023a yaṣṭavyaṁ kratubhir nityaṁ dātavyaṁ cāpy apīḍayā 12087023c prajānāṁ rakṣaṇaṁ kāryaṁ na kāryaṁ karma garhitam 12087024a kr̥paṇānāthavr̥ddhānāṁ vidhavānāṁ ca yoṣitām 12087024c yogakṣemaṁ ca vr̥ttiṁ ca nityam eva prakalpayet 12087025a āśrameṣu yathākālaṁ celabhājanabhojanam 12087025c sadaivopahared rājā satkr̥tyānavamanya ca 12087026a ātmānaṁ sarvakāryāṇi tāpase rājyam eva ca 12087026c nivedayet prayatnena tiṣṭhet prahvaś ca sarvadā 12087027a sarvārthatyāginaṁ rājā kule jātaṁ bahuśrutam 12087027c pūjayet tādr̥śaṁ dr̥ṣṭvā śayanāsanabhojanaiḥ 12087028a tasmin kurvīta viśvāsaṁ rājā kasyāṁ cid āpadi 12087028c tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ 12087029a tasmin nidhīn ādadhīta prajñāṁ paryādadīta ca 12087029c na cāpy abhīkṣṇaṁ seveta bhr̥śaṁ vā pratipūjayet 12087030a anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ 12087030c aṭavīṣv aparaḥ kāryaḥ sāmantanagareṣu ca 12087031a teṣu satkārasaṁskārān saṁvibhāgāṁś ca kārayet 12087031c pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā 12087032a te kasyāṁ cid avasthāyāṁ śaraṇaṁ śaraṇārthine 12087032c rājñe dadyur yathākāmaṁ tāpasāḥ saṁśitavratāḥ 12087033a eṣa te lakṣaṇoddeśaḥ saṁkṣepeṇa prakīrtitaḥ 12087033c yādr̥śaṁ nagaraṁ rājā svayam āvastum arhati 12088001 yudhiṣṭhira uvāca 12088001a rāṣṭraguptiṁ ca me rājan rāṣṭrasyaiva ca saṁgraham 12088001c samyag jijñāsamānāya prabrūhi bharatarṣabha 12088002 bhīṣma uvāca 12088002a rāṣṭraguptiṁ ca te samyag rāṣṭrasyaiva ca saṁgraham 12088002c hanta sarvaṁ pravakṣyāmi tattvam ekamanāḥ śr̥ṇu 12088003a grāmasyādhipatiḥ kāryo daśagrāmyas tathāparaḥ 12088003c dviguṇāyāḥ śatasyaivaṁ sahasrasya ca kārayet 12088004a grāme yān grāmadoṣāṁś ca grāmikaḥ paripālayet 12088004c tān brūyād daśapāyāsau sa tu viṁśatipāya vai 12088005a so ’pi viṁśatyadhipatir vr̥ttaṁ jānapade jane 12088005c grāmāṇāṁ śatapālāya sarvam eva nivedayet 12088006a yāni grāmīṇabhojyāni grāmikas tāny upāśnuyāt 12088006c daśapas tena bhartavyas tenāpi dviguṇādhipaḥ 12088007a grāmaṁ grāmaśatādhyakṣo bhoktum arhati satkr̥taḥ 12088007c mahāntaṁ bharataśreṣṭha susphītajanasaṁkulam 12088007e tatra hy anekam āyattaṁ rājño bhavati bhārata 12088008a śākhānagaram arhas tu sahasrapatir uttamam 12088008c dhānyahairaṇyabhogena bhoktuṁ rāṣṭriya udyataḥ 12088009a tathā yad grāmakr̥tyaṁ syād grāmikr̥tyaṁ ca te svayam 12088009c dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandritaḥ 12088010a nagare nagare ca syād ekaḥ sarvārthacintakaḥ 12088010c uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ 12088010e bhavet sa tān parikrāmet sarvān eva sadā svayam 12088011a vikrayaṁ krayam adhvānaṁ bhaktaṁ ca saparivyayam 12088011c yogakṣemaṁ ca saṁprekṣya vaṇijaḥ kārayet karān 12088012a utpattiṁ dānavr̥ttiṁ ca śilpaṁ saṁprekṣya cāsakr̥t 12088012c śilpapratikarān eva śilpinaḥ prati kārayet 12088013a uccāvacakarā nyāyyāḥ pūrvarājñāṁ yudhiṣṭhira 12088013c yathā yathā na hīyeraṁs tathā kuryān mahīpatiḥ 12088014a phalaṁ karma ca saṁprekṣya tataḥ sarvaṁ prakalpayet 12088014c phalaṁ karma ca nirhetu na kaś cit saṁpravartayet 12088015a yathā rājā ca kartā ca syātāṁ karmaṇi bhāginau 12088015c samavekṣya tathā rājñā praṇeyāḥ satataṁ karāḥ 12088016a nocchindyād ātmano mūlaṁ pareṣāṁ vāpi tr̥ṣṇayā 12088016c īhādvārāṇi saṁrudhya rājā saṁprītidarśanaḥ 12088017a pradviṣanti parikhyātaṁ rājānam atikhādinam 12088017c pradviṣṭasya kutaḥ śreyaḥ saṁpriyo labhate priyam 12088018a vatsaupamyena dogdhavyaṁ rāṣṭram akṣīṇabuddhinā 12088018c bhr̥to vatso jātabalaḥ pīḍāṁ sahati bhārata 12088019a na karma kurute vatso bhr̥śaṁ dugdho yudhiṣṭhira 12088019c rāṣṭram apy atidugdhaṁ hi na karma kurute mahat 12088020a yo rāṣṭram anugr̥hṇāti parigr̥hya svayaṁ nr̥paḥ 12088020c saṁjātam upajīvan sa labhate sumahat phalam 12088021a āpadarthaṁ hi nicayān rājāna iha cinvate 12088021c rāṣṭraṁ ca kośabhūtaṁ syāt kośo veśmagatas tathā 12088022a paurajānapadān sarvān saṁśritopāśritāṁs tathā 12088022c yathāśakty anukampeta sarvān abhyantarān api 12088023a bāhyaṁ janaṁ bhedayitvā bhoktavyo madhyamaḥ sukham 12088023c evaṁ na saṁprakupyante janāḥ sukhitaduḥkhitāḥ 12088024a prāg eva tu karādānam anubhāṣya punaḥ punaḥ 12088024c saṁnipatya svaviṣaye bhayaṁ rāṣṭre pradarśayet 12088025a iyam āpat samutpannā paracakrabhayaṁ mahat 12088025c api nāntāya kalpeta veṇor iva phalāgamaḥ 12088026a arayo me samutthāya bahubhir dasyubhiḥ saha 12088026c idam ātmavadhāyaiva rāṣṭram icchanti bādhitum 12088027a asyām āpadi ghorāyāṁ saṁprāpte dāruṇe bhaye 12088027c paritrāṇāya bhavatāṁ prārthayiṣye dhanāni vaḥ 12088028a pratidāsye ca bhavatāṁ sarvaṁ cāhaṁ bhayakṣaye 12088028c nārayaḥ pratidāsyanti yad dhareyur balād itaḥ 12088029a kalatram āditaḥ kr̥tvā naśyet svaṁ svayam eva hi 12088029c api cet putradārārtham arthasaṁcaya iṣyate 12088030a nandāmi vaḥ prabhāvena putrāṇām iva codaye 12088030c yathāśakty anugr̥hṇāmi rāṣṭrasyāpīḍayā ca vaḥ 12088031a āpatsv eva ca voḍhavyaṁ bhavadbhiḥ sadgavair iva 12088031c na vaḥ priyataraṁ kāryaṁ dhanaṁ kasyāṁ cid āpadi 12088032a iti vācā madhurayā ślakṣṇayā sopacārayā 12088032c svaraśmīn abhyavasr̥jed yugam ādāya kālavit 12088033a pracāraṁ bhr̥tyabharaṇaṁ vyayaṁ gogrāmato bhayam 12088033c yogakṣemaṁ ca saṁprekṣya gominaḥ kārayet karān 12088034a upekṣitā hi naśyeyur gomino ’raṇyavāsinaḥ 12088034c tasmāt teṣu viśeṣeṇa mr̥dupūrvaṁ samācaret 12088035a sāntvanaṁ rakṣaṇaṁ dānam avasthā cāpy abhīkṣṇaśaḥ 12088035c gomināṁ pārtha kartavyaṁ saṁvibhāgāḥ priyāṇi ca 12088036a ajasram upayoktavyaṁ phalaṁ gomiṣu sarvataḥ 12088036c prabhāvayati rāṣṭraṁ ca vyavahāraṁ kr̥ṣiṁ tathā 12088037a tasmād gomiṣu yatnena prītiṁ kuryād vicakṣaṇaḥ 12088037c dayāvān apramattaś ca karān saṁpraṇayan mr̥dūn 12088038a sarvatra kṣemacaraṇaṁ sulabhaṁ tāta gomibhiḥ 12088038c na hy ataḥ sadr̥śaṁ kiṁ cid dhanam asti yudhiṣṭhira 12089001 yudhiṣṭhira uvāca 12089001a yadā rājā samartho ’pi kośārthī syān mahāmate 12089001c kathaṁ pravarteta tadā tan me brūhi pitāmaha 12089002 bhīṣma uvāca 12089002a yathādeśaṁ yathākālam api caiva yathābalam 12089002c anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ 12089003a yathā tāsāṁ ca manyeta śreya ātmana eva ca 12089003c tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet 12089004a madhudohaṁ duhed rāṣṭraṁ bhramarān na vipātayet 12089004c vatsāpekṣī duhec caiva stanāṁś ca na vikuṭṭayet 12089005a jalaukāvat pibed rāṣṭraṁ mr̥dunaiva narādhipa 12089005c vyāghrīva ca haret putram adaṣṭvā mā pated iti 12089006a alpenālpena deyena vardhamānaṁ pradāpayet 12089006c tato bhūyas tato bhūyaḥ kāmaṁ vr̥ddhiṁ samācaret 12089007a damayann iva damyānāṁ śaśvad bhāraṁ pravardhayet 12089007c mr̥dupūrvaṁ prayatnena pāśān abhyavahārayet 12089008a sakr̥t pāśāvakīrṇās te na bhaviṣyanti durdamāḥ 12089008c ucitenaiva bhoktavyās te bhaviṣyanti yatnataḥ 12089009a tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ 12089009c yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ 12089010a tatas tān bhedayitvātha parasparavivakṣitān 12089010c bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ 12089011a na cāsthāne na cākāle karān ebhyo ’nupātayet 12089011c ānupūrvyeṇa sāntvena yathākālaṁ yathāvidhi 12089012a upāyān prabravīmy etān na me māyā vivakṣitā 12089012c anupāyena damayan prakopayati vājinaḥ 12089013a pānāgārāṇi veśāś ca veśaprāpaṇikās tathā 12089013c kuśīlavāḥ sakitavā ye cānye ke cid īdr̥śāḥ 12089014a niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ 12089014c ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ 12089015a na kena cid yācitavyaḥ kaś cit kiṁ cid anāpadi 12089015c iti vyavasthā bhūtānāṁ purastān manunā kr̥tā 12089016a sarve tathā na jīveyur na kuryuḥ karma ced iha 12089016c sarva eva trayo lokā na bhaveyur asaṁśayam 12089017a prabhur niyamane rājā ya etān na niyacchati 12089017c bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ 12089017e tathā kr̥tasya dharmasya caturbhāgam upāśnute 12089018a sthānāny etāni saṁgamya prasaṅge bhūtināśanaḥ 12089018c kāmaprasaktaḥ puruṣaḥ kim akāryaṁ vivarjayet 12089019a āpady eva tu yāceran yeṣāṁ nāsti parigrahaḥ 12089019c dātavyaṁ dharmatas tebhyas tv anukrośād dayārthinā 12089020a mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ 12089020c iṣṭādātāra evaite naite bhūtasya bhāvakāḥ 12089021a ye bhūtāny anugr̥hṇanti vardhayanti ca ye prajāḥ 12089021c te te rāṣṭre pravartantāṁ mā bhūtānām abhāvakāḥ 12089022a daṇḍyās te ca mahārāja dhanādānaprayojanāḥ 12089022c prayogaṁ kārayeyus tān yathā balikarāṁs tathā 12089023a kr̥ṣigorakṣyavāṇijyaṁ yac cānyat kiṁ cid īdr̥śam 12089023c puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ 12089024a naraś cet kr̥ṣigorakṣyaṁ vāṇijyaṁ cāpy anuṣṭhitaḥ 12089024c saṁśayaṁ labhate kiṁ cit tena rājā vigarhyate 12089025a dhaninaḥ pūjayen nityaṁ yānācchādanabhojanaiḥ 12089025c vaktavyāś cānugr̥hṇīdhvaṁ pūjāḥ saha mayeti ha 12089026a aṅgam etan mahad rājñāṁ dhanino nāma bhārata 12089026c kakudaṁ sarvabhūtānāṁ dhanastho nātra saṁśayaḥ 12089027a prājñaḥ śūro dhanasthaś ca svāmī dhārmika eva ca 12089027c tapasvī satyavādī ca buddhimāṁś cābhirakṣati 12089028a tasmād eteṣu sarveṣu prītimān bhava pārthiva 12089028c satyam ārjavam akrodham ānr̥śaṁsyaṁ ca pālaya 12089029a evaṁ daṇḍaṁ ca kośaṁ ca mitraṁ bhūmiṁ ca lapsyase 12089029c satyārjavaparo rājan mitrakośasamanvitaḥ 12090001 bhīṣma uvāca 12090001a vanaspatīn bhakṣyaphalān na chindyur viṣaye tava 12090001c brāhmaṇānāṁ mūlaphalaṁ dharmyam āhur manīṣiṇaḥ 12090002a brāhmaṇebhyo ’tiriktaṁ ca bhuñjīrann itare janāḥ 12090002c na brāhmaṇoparodhena hared anyaḥ kathaṁ cana 12090003a vipraś cet tyāgam ātiṣṭhed ākhyāyāvr̥ttikarśitaḥ 12090003c parikalpyāsya vr̥ttiḥ syāt sadārasya narādhipa 12090004a sa cen nopanivarteta vācyo brāhmaṇasaṁsadi 12090004c kasminn idānīṁ maryādām ayaṁ lokaḥ kariṣyati 12090005a asaṁśayaṁ nivarteta na ced vakṣyaty ataḥ param 12090005c pūrvaṁ parokṣaṁ kartavyam etat kaunteya śāsanam 12090006a āhur etaj janā brahman na caitac chraddadhāmy aham 12090006c nimantryaś ca bhaved bhogair avr̥ttyā cet tadācaret 12090007a kr̥ṣigorakṣyavāṇijyaṁ lokānām iha jīvanam 12090007c ūrdhvaṁ caiva trayī vidyā sā bhūtān bhāvayaty uta 12090008a tasyāṁ prayatamānāyāṁ ye syus tatparipanthinaḥ 12090008c dasyavas tadvadhāyeha brahmā kṣatram athāsr̥jat 12090009a śatrūñ jahi prajā rakṣa yajasva kratubhir nr̥pa 12090009c yudhyasva samare vīro bhūtvā kauravanandana 12090010a saṁrakṣyān pālayed rājā yaḥ sa rājāryakr̥ttamaḥ 12090010c ye ke cit tān na rakṣanti tair artho nāsti kaś cana 12090011a sadaiva rājñā boddhavyaṁ sarvalokād yudhiṣṭhira 12090011c tasmād dhetor hi bhuñjīta manuṣyān eva mānavaḥ 12090012a antarebhyaḥ parān rakṣan parebhyaḥ punar antarān 12090012c parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā 12090013a ātmānaṁ sarvato rakṣan rājā rakṣeta medinīm 12090013c ātmamūlam idaṁ sarvam āhur hi viduṣo janāḥ 12090014a kiṁ chidraṁ ko ’nuṣaṅgo me kiṁ vāsty avinipātitam 12090014c kuto mām āsraved doṣa iti nityaṁ vicintayet 12090015a guptaiś cārair anumataiḥ pr̥thivīm anucārayet 12090015c sunītaṁ yadi me vr̥ttaṁ praśaṁsanti na vā punaḥ 12090015e kaccid rocej janapade kaccid rāṣṭre ca me yaśaḥ 12090016a dharmajñānāṁ dhr̥timatāṁ saṁgrāmeṣv apalāyinām 12090016c rāṣṭraṁ ca ye ’nujīvanti ye ca rājño ’nujīvinaḥ 12090017a amātyānāṁ ca sarveṣāṁ madhyasthānāṁ ca sarvaśaḥ 12090017c ye ca tvābhipraśaṁseyur nindeyur atha vā punaḥ 12090017e sarvān supariṇītāṁs tān kārayeta yudhiṣṭhira 12090018a ekāntena hi sarveṣāṁ na śakyaṁ tāta rocitum 12090018c mitrāmitram atho madhyaṁ sarvabhūteṣu bhārata 12090019a tulyabāhubalānāṁ ca guṇair api niṣevinām 12090019c kathaṁ syād adhikaḥ kaś cit sa tu bhuñjīta mānavān 12090020a ye carā hy acarān adyur adaṁṣṭrān daṁṣṭriṇas tathā 12090020c āśīviṣā iva kruddhā bhujagā bhujagān iva 12090021a etebhyaś cāpramattaḥ syāt sadā yatto yudhiṣṭhira 12090021c bhāruṇḍasadr̥śā hy ete nipatanti pramādyataḥ 12090022a kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ 12090022c krīṇanto bahu vālpena kāntārakr̥taniśramāḥ 12090023a kaccit kr̥ṣikarā rāṣṭraṁ na jahaty atipīḍitāḥ 12090023c ye vahanti dhuraṁ rājñāṁ saṁbharantītarān api 12090024a ito dattena jīvanti devāḥ pitr̥gaṇās tathā 12090024c manuṣyoragarakṣāṁsi vayāṁsi paśavas tathā 12090025a eṣā te rāṣṭravr̥ttiś ca rāṣṭraguptiś ca bhārata 12090025c etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava 12091001 bhīṣma uvāca 12091001a yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ 12091001c māndhātre yauvanāśvāya prītimān abhyabhāṣata 12091002a sa yathānuśaśāsainam utathyo brahmavittamaḥ 12091002c tat te sarvaṁ pravakṣyāmi nikhilena yudhiṣṭhira 12091003 utathya uvāca 12091003a dharmāya rājā bhavati na kāmakaraṇāya tu 12091003c māndhātar evaṁ jānīhi rājā lokasya rakṣitā 12091004a rājā carati vai dharmaṁ devatvāyaiva gacchati 12091004c na ced dharmaṁ sa carati narakāyaiva gacchati 12091005a dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati 12091005c taṁ rājā sādhu yaḥ śāsti sa rājā pr̥thivīpatiḥ 12091006a rājā paramadharmātmā lakṣmīvān pāpa ucyate 12091006c devāś ca garhāṁ gacchanti dharmo nāstīti cocyate 12091007a adharme vartamānānām arthasiddhiḥ pradr̥śyate 12091007c tad eva maṅgalaṁ sarvaṁ lokaḥ samanuvartate 12091008a ucchidyate dharmavr̥ttam adharmo vartate mahān 12091008c bhayam āhur divārātraṁ yadā pāpo na vāryate 12091009a na vedān anuvartanti vratavanto dvijātayaḥ 12091009c na yajñāṁs tanvate viprā yadā pāpo na vāryate 12091010a vadhyānām iva sarveṣāṁ mano bhavati vihvalam 12091010c manuṣyāṇāṁ mahārāja yadā pāpo na vāryate 12091011a ubhau lokāv abhiprekṣya rājānam r̥ṣayaḥ svayam 12091011c asr̥jan sumahad bhūtam ayaṁ dharmo bhaviṣyati 12091012a yasmin dharmo virājeta taṁ rājānaṁ pracakṣate 12091012c yasmin vilīyate dharmas taṁ devā vr̥ṣalaṁ viduḥ 12091013a vr̥ṣo hi bhagavān dharmo yas tasya kurute hy alam 12091013c vr̥ṣalaṁ taṁ vidur devās tasmād dharmaṁ na lopayet 12091014a dharme vardhati vardhanti sarvabhūtāni sarvadā 12091014c tasmin hrasati hīyante tasmād dharmaṁ pravardhayet 12091015a dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ 12091015c akāryāṇāṁ manuṣyendra sa sīmāntakaraḥ smr̥taḥ 12091016a prabhavārthaṁ hi bhūtānāṁ dharmaḥ sr̥ṣṭaḥ svayaṁbhuvā 12091016c tasmāt pravardhayed dharmaṁ prajānugrahakāraṇāt 12091017a tasmād dhi rājaśārdūla dharmaḥ śreṣṭha iti smr̥taḥ 12091017c sa rājā yaḥ prajāḥ śāsti sādhukr̥t puruṣarṣabhaḥ 12091018a kāmakrodhāv anādr̥tya dharmam evānupālayet 12091018c dharmaḥ śreyaskaratamo rājñāṁ bharatasattama 12091019a dharmasya brāhmaṇā yonis tasmāt tān pūjayet sadā 12091019c brāhmaṇānāṁ ca māndhātaḥ kāmān kuryād amatsarī 12091020a teṣāṁ hy akāmakaraṇād rājñaḥ saṁjāyate bhayam 12091020c mitrāṇi ca na vardhante tathāmitrībhavanty api 12091021a brāhmaṇān vai tadāsūyād yadā vairocano baliḥ 12091021c athāsmāc chrīr apākrāmad yāsminn āsīt pratāpinī 12091022a tatas tasmād apakramya sāgacchat pākaśāsanam 12091022c atha so ’nvatapat paścāc chriyaṁ dr̥ṣṭvā puraṁdare 12091023a etat phalam asūyāyā abhimānasya cābhibho 12091023c tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī 12091024a darpo nāma śriyaḥ putro jajñe ’dharmād iti śrutiḥ 12091024c tena devāsurā rājan nītāḥ subahuśo vaśam 12091025a rājarṣayaś ca bahavas tasmād budhyasva pārthiva 12091025c rājā bhavati taṁ jitvā dāsas tena parājitaḥ 12091026a sa yathā darpasahitam adharmaṁ nānusevase 12091026c tathā vartasva māndhātaś ciraṁ cet sthātum icchasi 12091027a mattāt pramattāt pogaṇḍād unmattāc ca viśeṣataḥ 12091027c tadabhyāsād upāvartād ahitānāṁ ca sevanāt 12091028a nigr̥hītād amātyāc ca strībhyaś caiva viśeṣataḥ 12091028c parvatād viṣamād durgād dhastino ’śvāt sarīsr̥pāt 12091029a etebhyo nityayattaḥ syān naktaṁcaryāṁ ca varjayet 12091029c atyāyaṁ cātimānaṁ ca dambhaṁ krodhaṁ ca varjayet 12091030a avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca 12091030c parabhāryāsu kanyāsu nācaren maithunaṁ nr̥paḥ 12091031a kuleṣu pāparakṣāṁsi jāyante varṇasaṁkarāt 12091031c apumāṁso ’ṅgahīnāś ca sthūlajihvā vicetasaḥ 12091032a ete cānye ca jāyante yadā rājā pramādyati 12091032c tasmād rājñā viśeṣeṇa vartitavyaṁ prajāhite 12091033a kṣatriyasya pramattasya doṣaḥ saṁjāyate mahān 12091033c adharmāḥ saṁpravartante prajāsaṁkarakārakāḥ 12091034a aśīte vidyate śītaṁ śīte śītaṁ na vidyate 12091034c avr̥ṣṭir ativr̥ṣṭiś ca vyādhiś cāviśati prajāḥ 12091035a nakṣatrāṇy upatiṣṭhanti grahā ghorās tathāpare 12091035c utpātāś cātra dr̥śyante bahavo rājanāśanāḥ 12091036a arakṣitātmā yo rājā prajāś cāpi na rakṣati 12091036c prajāś ca tasya kṣīyante tāś ca so ’nu vinaśyati 12091037a dvāv ādadāte hy ekasya dvayoś ca bahavo ’pare 12091037c kumāryaḥ saṁpralupyante tadāhur nr̥padūṣaṇam 12091038a mamaitad iti naikasya manuṣyeṣv avatiṣṭhate 12091038c tyaktvā dharmaṁ yadā rājā pramādam anutiṣṭhati 12092001 utathya uvāca 12092001a kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ 12092001c saṁpad yadaiṣā bhavati sā bibharti sukhaṁ prajāḥ 12092002a yo na jānāti nirhantuṁ vastrāṇāṁ rajako malam 12092002c raktāni vā śodhayituṁ yathā nāsti tathaiva saḥ 12092003a evam eva dvijendrāṇāṁ kṣatriyāṇāṁ viśām api 12092003c śūdrāś caturṇāṁ varṇānāṁ nānākarmasv avasthitāḥ 12092004a karma śūdre kr̥ṣir vaiśye daṇḍanītiś ca rājani 12092004c brahmacaryaṁ tapo mantrāḥ satyaṁ cāpi dvijātiṣu 12092005a teṣāṁ yaḥ kṣatriyo veda vastrāṇām iva śodhanam 12092005c śīladoṣān vinirhantuṁ sa pitā sa prajāpatiḥ 12092006a kr̥taṁ tretā dvāparaś ca kaliś ca bharatarṣabha 12092006c rājavr̥ttāni sarvāṇi rājaiva yugam ucyate 12092007a cāturvarṇyaṁ tathā vedāś cāturāśramyam eva ca 12092007c sarvaṁ pramuhyate hy etad yadā rājā pramādyati 12092008a rājaiva kartā bhūtānāṁ rājaiva ca vināśakaḥ 12092008c dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ 12092009a rājño bhāryāś ca putrāś ca bāndhavāḥ suhr̥das tathā 12092009c sametya sarve śocanti yadā rājā pramādyati 12092010a hastino ’śvāś ca gāvaś cāpy uṣṭrāśvataragardabhāḥ 12092010c adharmavr̥tte nr̥patau sarve sīdanti pārthiva 12092011a durbalārthaṁ balaṁ sr̥ṣṭaṁ dhātrā māndhātar ucyate 12092011c abalaṁ tan mahad bhūtaṁ yasmin sarvaṁ pratiṣṭhitam 12092012a yac ca bhūtaṁ sa bhajate bhūtā ye ca tadanvayāḥ 12092012c adharmasthe hi nr̥patau sarve sīdanti pārthiva 12092013a durbalasya hi yac cakṣur muner āśīviṣasya ca 12092013c aviṣahyatamaṁ manye mā sma durbalam āsadaḥ 12092014a durbalāṁs tāta budhyethā nityam evāvimānitān 12092014c mā tvāṁ durbalacakṣūṁṣi pradaheyuḥ sabāndhavam 12092015a na hi durbaladagdhasya kule kiṁ cit prarohati 12092015c āmūlaṁ nirdahaty eva mā sma durbalam āsadaḥ 12092016a abalaṁ vai balāc chreyo yac cātibalavad balam 12092016c balasyābaladagdhasya na kiṁ cid avaśiṣyate 12092017a vimānito hatotkruṣṭas trātāraṁ cen na vindati 12092017c amānuṣakr̥tas tatra daṇḍo hanti narādhipam 12092018a mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam 12092018c mā tvā durbalacakṣūṁṣi dhakṣyanty agnir ivāśrayam 12092019a yāni mithyābhiśastānāṁ patanty aśrūṇi rodatām 12092019c tāni putrān paśūn ghnanti teṣāṁ mithyābhiśāsatām 12092020a yadi nātmani putreṣu na cet pautreṣu naptr̥ṣu 12092020c na hi pāpaṁ kr̥taṁ karma sadyaḥ phalati gaur iva 12092021a yatrābalo vadhyamānas trātāraṁ nādhigacchati 12092021c mahān daivakr̥tas tatra daṇḍaḥ patati dāruṇaḥ 12092022a yuktā yadā jānapadā bhikṣante brāhmaṇā iva 12092022c abhīkṣṇaṁ bhikṣudoṣeṇa rājānaṁ ghnanti tādr̥śāḥ 12092023a rājño yadā janapade bahavo rājapūruṣāḥ 12092023c anayenopavartante tad rājñaḥ kilbiṣaṁ mahat 12092024a yadā yuktā nayanty arthān kāmād arthavaśena vā 12092024c kr̥paṇaṁ yācamānānāṁ tad rājño vaiśasaṁ mahat 12092025a mahāvr̥kṣo jāyate vardhate ca; taṁ caiva bhūtāni samāśrayanti 12092025c yadā vr̥kṣaś chidyate dahyate vā; tadāśrayā aniketā bhavanti 12092026a yadā rāṣṭre dharmam agryaṁ caranti; saṁskāraṁ vā rājaguṇaṁ bruvāṇāḥ 12092026c tair evādharmaś carito dharmamohāt; tūrṇaṁ jahyāt sukr̥taṁ duṣkr̥taṁ ca 12092027a yatra pāpā jñāyamānāś caranti; satāṁ kalir vindati tatra rājñaḥ 12092027c yadā rājā śāsti narān naśiṣyān; na tad rājyaṁ vardhate bhūmipāla 12092028a yaś cāmātyaṁ mānayitvā yathārhaṁ; mantre ca yuddhe ca nr̥po niyuñjyāt 12092028c pravardhate tasya rāṣṭraṁ nr̥pasya; bhuṅkte mahīṁ cāpy akhilāṁ cirāya 12092029a atrāpi sukr̥taṁ karma vācaṁ caiva subhāṣitām 12092029c samīkṣya pūjayan rājā dharmaṁ prāpnoty anuttamam 12092030a saṁvibhajya yadā bhuṅkte na cānyān avamanyate 12092030c nihanti balinaṁ dr̥ptaṁ sa rājño dharma ucyate 12092031a trāyate hi yadā sarvaṁ vācā kāyena karmaṇā 12092031c putrasyāpi na mr̥ṣyec ca sa rājño dharma ucyate 12092032a yadā śāraṇikān rājā putravat parirakṣati 12092032c bhinatti na ca maryādāṁ sa rājño dharma ucyate 12092033a yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ 12092033c kāmadveṣāv anādr̥tya sa rājño dharma ucyate 12092034a kr̥paṇānāthavr̥ddhānāṁ yadāśru vyapamārṣṭi vai 12092034c harṣaṁ saṁjanayan nr̥̄ṇāṁ sa rājño dharma ucyate 12092035a vivardhayati mitrāṇi tathārīṁś cāpakarṣati 12092035c saṁpūjayati sādhūṁś ca sa rājño dharma ucyate 12092036a satyaṁ pālayati prāptyā nityaṁ bhūmiṁ prayacchati 12092036c pūjayaty atithīn bhr̥tyān sa rājño dharma ucyate 12092037a nigrahānugrahau cobhau yatra syātāṁ pratiṣṭhitau 12092037c asmim̐l loke pare caiva rājā tat prāpnute phalam 12092038a yamo rājā dhārmikāṇāṁ māndhātaḥ parameśvaraḥ 12092038c saṁyacchan bhavati prāṇān nasaṁyacchaṁs tu pāpakaḥ 12092039a r̥tvikpurohitācāryān satkr̥tyānavamanya ca 12092039c yadā samyak pragr̥hṇāti sa rājño dharma ucyate 12092040a yamo yacchati bhūtāni sarvāṇy evāviśeṣataḥ 12092040c tasya rājñānukartavyaṁ yantavyā vidhivat prajāḥ 12092041a sahasrākṣeṇa rājā hi sarva evopamīyate 12092041c sa paśyati hi yaṁ dharmaṁ sa dharmaḥ puruṣarṣabha 12092042a apramādena śikṣethāḥ kṣamāṁ buddhiṁ dhr̥tiṁ matim 12092042c bhūtānāṁ sattvajijñāsāṁ sādhv asādhu ca sarvadā 12092043a saṁgrahaḥ sarvabhūtānāṁ dānaṁ ca madhurā ca vāk 12092043c paurajānapadāś caiva goptavyāḥ svā yathā prajāḥ 12092044a na jātv adakṣo nr̥patiḥ prajāḥ śaknoti rakṣitum 12092044c bhāro hi sumahāṁs tāta rājyaṁ nāma suduṣkaram 12092045a tad daṇḍavin nr̥paḥ prājñaḥ śūraḥ śaknoti rakṣitum 12092045c na hi śakyam adaṇḍena klībenābuddhināpi vā 12092046a abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ 12092046c sarvā buddhīḥ parīkṣethās tāpasāśramiṇām api 12092047a tatas tvaṁ sarvabhūtānāṁ dharmaṁ vetsyasi vai param 12092047c svadeśe paradeśe vā na te dharmo vinaśyati 12092048a dharmaś cārthaś ca kāmaś ca dharma evottaro bhavet 12092048c asmim̐l loke pare caiva dharmavit sukham edhate 12092049a tyajanti dārān prāṇāṁś ca manuṣyāḥ pratipūjitāḥ 12092049c saṁgrahaś caiva bhūtānāṁ dānaṁ ca madhurā ca vāk 12092050a apramādaś ca śaucaṁ ca tāta bhūtikaraṁ mahat 12092050c etebhyaś caiva māndhātaḥ satataṁ mā pramādithāḥ 12092051a apramatto bhaved rājā chidradarśī parātmanoḥ 12092051c nāsya chidraṁ paraḥ paśyec chidreṣu param anviyāt 12092052a etad vr̥ttaṁ vāsavasya yamasya varuṇasya ca 12092052c rājarṣīṇāṁ ca sarveṣāṁ tat tvam apy anupālaya 12092053a tat kuruṣva mahārāja vr̥ttaṁ rājarṣisevitam 12092053c ātiṣṭha divyaṁ panthānam ahnāya bharatarṣabha 12092054a dharmavr̥ttaṁ hi rājānaṁ pretya ceha ca bhārata 12092054c devarṣipitr̥gandharvāḥ kīrtayanty amitaujasaḥ 12092055 bhīṣma uvāca 12092055a sa evam ukto māndhātā tenotathyena bhārata 12092055c kr̥tavān aviśaṅkas tad ekaḥ prāpa ca medinīm 12092056a bhavān api tathā samyaṅ māndhāteva mahīpatiḥ 12092056c dharmaṁ kr̥tvā mahīṁ rakṣan svarge sthānam avāpsyasi 12093001 yudhiṣṭhira uvāca 12093001a kathaṁ dharme sthātum icchan rājā varteta dhārmikaḥ 12093001c pr̥cchāmi tvā kuruśreṣṭha tan me brūhi pitāmaha 12093002 bhīṣma uvāca 12093002a atrāpy udāharantīmam itihāsaṁ purātanam 12093002c gītaṁ dr̥ṣṭārthatattvena vāmadevena dhīmatā 12093003a rājā vasumanā nāma kausalyo balavāñ śuciḥ 12093003c maharṣiṁ paripapraccha vāmadevaṁ yaśasvinam 12093004a dharmārthasahitaṁ vākyaṁ bhagavann anuśādhi mām 12093004c yena vr̥ttena vai tiṣṭhan na cyaveyaṁ svadharmataḥ 12093005a tam abravīd vāmadevas tapasvī japatāṁ varaḥ 12093005c hemavarṇam upāsīnaṁ yayātim iva nāhuṣam 12093006a dharmam evānuvartasva na dharmād vidyate param 12093006c dharme sthitā hi rājāno jayanti pr̥thivīm imām 12093007a arthasiddheḥ paraṁ dharmaṁ manyate yo mahīpatiḥ 12093007c r̥tāṁ ca kurute buddhiṁ sa dharmeṇa virocate 12093008a adharmadarśī yo rājā balād eva pravartate 12093008c kṣipram evāpayāto ’smād ubhau prathamamadhyamau 12093009a asatpāpiṣṭhasacivo vadhyo lokasya dharmahā 12093009c sahaiva parivāreṇa kṣipram evāvasīdati 12093010a arthānām ananuṣṭhātā kāmacārī vikatthanaḥ 12093010c api sarvāṁ mahīṁ labdhvā kṣipram eva vinaśyati 12093011a athādadānaḥ kalyāṇam anasūyur jitendriyaḥ 12093011c vardhate matimān rājā srotobhir iva sāgaraḥ 12093012a na pūrṇo ’smīti manyeta dharmataḥ kāmato ’rthataḥ 12093012c buddhito mitrataś cāpi satataṁ vasudhādhipaḥ 12093013a eteṣv eva hi sarveṣu lokayātrā pratiṣṭhitā 12093013c etāni śr̥ṇvam̐l labhate yaśaḥ kīrtiṁ śriyaḥ prajāḥ 12093014a evaṁ yo dharmasaṁrambhī dharmārthaparicintakaḥ 12093014c arthān samīkṣyārabhate sa dhruvaṁ mahad aśnute 12093015a adātā hy anatisneho daṇḍenāvartayan prajāḥ 12093015c sāhasaprakr̥tī rājā kṣipram eva vinaśyati 12093016a atha pāpaṁ kr̥taṁ buddhyā na ca paśyaty abuddhimān 12093016c akīrtyāpi samāyukto mr̥to narakam aśnute 12093017a atha mānayitur dātuḥ śuklasya rasavedinaḥ 12093017c vyasanaṁ svam ivotpannaṁ vijighāṁsanti mānavāḥ 12093018a yasya nāsti gurur dharme na cānyān anupr̥cchati 12093018c sukhatantro ’rthalābheṣu na ciraṁ mahad aśnute 12093019a gurupradhāno dharmeṣu svayam arthānvavekṣitā 12093019c dharmapradhāno lokeṣu suciraṁ mahad aśnute 12094001 vāmadeva uvāca 12094001a yatrādharmaṁ praṇayate durbale balavattaraḥ 12094001c tāṁ vr̥ttim upajīvanti ye bhavanti tadanvayāḥ 12094002a rājānam anuvartante taṁ pāpābhipravartakam 12094002c avinītamanuṣyaṁ tat kṣipraṁ rāṣṭraṁ vinaśyati 12094003a yad vr̥ttim upajīvanti prakr̥tisthasya mānavāḥ 12094003c tad eva viṣamasthasya svajano ’pi na mr̥ṣyate 12094004a sāhasaprakr̥tir yatra kurute kiṁ cid ulbaṇam 12094004c aśāstralakṣaṇo rājā kṣipram eva vinaśyati 12094005a yo ’tyantācaritāṁ vr̥ttiṁ kṣatriyo nānuvartate 12094005c jitānām ajitānāṁ ca kṣatradharmād apaiti saḥ 12094006a dviṣantaṁ kr̥takarmāṇaṁ gr̥hītvā nr̥patī raṇe 12094006c yo na mānayate dveṣāt kṣatradharmād apaiti saḥ 12094007a śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi 12094007c priyo bhavati bhūtānāṁ na ca vibhraśyate śriyaḥ 12094008a apriyaṁ yasya kurvīta bhūyas tasya priyaṁ caret 12094008c nacireṇa priyaḥ sa syād yo ’priyaḥ priyam ācaret 12094009a mr̥ṣāvādaṁ pariharet kuryāt priyam ayācitaḥ 12094009c na ca kāmān na saṁrambhān na dveṣād dharmam utsr̥jet 12094010a nāpatrapeta praśneṣu nābhibhavyāṁ giraṁ sr̥jet 12094010c na tvareta na cāsūyet tathā saṁgr̥hyate paraḥ 12094011a priye nātibhr̥śaṁ hr̥ṣyed apriye na ca saṁjvaret 12094011c na muhyed arthakr̥cchreṣu prajāhitam anusmaran 12094012a yaḥ priyaṁ kurute nityaṁ guṇato vasudhādhipaḥ 12094012c tasya karmāṇi sidhyanti na ca saṁtyajyate śriyā 12094013a nivr̥ttaṁ pratikūlebhyo vartamānam anupriye 12094013c bhaktaṁ bhajeta nr̥patis tad vai vr̥ttaṁ satām iha 12094014a aprakīrṇendriyaṁ prājñam atyantānugataṁ śucim 12094014c śaktaṁ caivānuraktaṁ ca yuñjyān mahati karmaṇi 12094015a evam eva guṇair yukto yo na rajyati bhūmipam 12094015c bhartur artheṣv asūyantaṁ na taṁ yuñjīta karmaṇi 12094016a mūḍham aindriyakaṁ lubdham anāryacaritaṁ śaṭham 12094016c anatītopadhaṁ hiṁsraṁ durbuddhim abahuśrutam 12094017a tyaktopāttaṁ madyarataṁ dyūtastrīmr̥gayāparam 12094017c kārye mahati yo yuñjyād dhīyate sa nr̥paḥ śriyaḥ 12094018a rakṣitātmā tu yo rājā rakṣyān yaś cānurakṣati 12094018c prajāś ca tasya vardhante dhruvaṁ ca mahad aśnute 12094019a ye ke cid bhūmipatayas tān sarvān anvavekṣayet 12094019c suhr̥dbhir anabhikhyātais tena rājā na riṣyate 12094020a apakr̥tya balasthasya dūrastho ’smīti nāśvaset 12094020c śyenānucaritair hy ete nipatanti pramādyataḥ 12094021a dr̥ḍhamūlas tv aduṣṭātmā viditvā balam ātmanaḥ 12094021c abalān abhiyuñjīta na tu ye balavattarāḥ 12094022a vikrameṇa mahīṁ labdhvā prajā dharmeṇa pālayan 12094022c āhave nidhanaṁ kuryād rājā dharmaparāyaṇaḥ 12094023a maraṇāntam idaṁ sarvaṁ neha kiṁ cid anāmayam 12094023c tasmād dharme sthito rājā prajā dharmeṇa pālayet 12094024a rakṣādhikaraṇaṁ yuddhaṁ tathā dharmānuśāsanam 12094024c mantracintyaṁ sukhaṁ kāle pañcabhir vardhate mahī 12094025a etāni yasya guptāni sa rājā rājasattama 12094025c satataṁ vartamāno ’tra rājā bhuṅkte mahīm imām 12094026a naitāny ekena śakyāni sātatyenānvavekṣitum 12094026c eteṣv āptān pratiṣṭhāpya rājā bhuṅkte mahīṁ ciram 12094027a dātāraṁ saṁvibhaktāraṁ mārdavopagataṁ śucim 12094027c asaṁtyaktamanuṣyaṁ ca taṁ janāḥ kurvate priyam 12094028a yas tu niḥśreyasaṁ jñātvā jñānaṁ tat pratipadyate 12094028c ātmano matam utsr̥jya taṁ loko ’nuvidhīyate 12094029a yo ’rthakāmasya vacanaṁ prātikūlyān na mr̥ṣyate 12094029c śr̥ṇoti pratikūlāni vimanā nacirād iva 12094030a agrāmyacaritāṁ buddhim atyantaṁ yo na budhyate 12094030c jitānām ajitānāṁ ca kṣatradharmād apaiti saḥ 12094031a mukhyān amātyān yo hitvā nihīnān kurute priyān 12094031c sa vai vyasanam āsādya gādham ārto na vindati 12094032a yaḥ kalyāṇaguṇāñ jñātīn dveṣān naivābhimanyate 12094032c adr̥ḍhātmā dr̥ḍhakrodho nāsyārtho ramate ’ntike 12094033a atha yo guṇasaṁpannān hr̥dayasyāpriyān api 12094033c priyeṇa kurute vaśyāṁś ciraṁ yaśasi tiṣṭhati 12094034a nākāle praṇayed arthān nāpriye jātu saṁjvaret 12094034c priye nātibhr̥śaṁ hr̥ṣyed yujyetārogyakarmaṇi 12094035a ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ 12094035c madhyasthadoṣāḥ ke caiṣām iti nityaṁ vicintayet 12094036a na jātu balavān bhūtvā durbale viśvaset kva cit 12094036c bhāruṇḍasadr̥śā hy ete nipatanti pramādyataḥ 12094037a api sarvair guṇair yuktaṁ bhartāraṁ priyavādinam 12094037c abhidruhyati pāpātmā tasmād dhi vibhiṣej janāt 12094038a etāṁ rājopaniṣadaṁ yayātiḥ smāha nāhuṣaḥ 12094038c manuṣyavijaye yukto hanti śatrūn anuttamān 12095001 vāmadeva uvāca 12095001a ayuddhenaiva vijayaṁ vardhayed vasudhādhipaḥ 12095001c jaghanyam āhur vijayaṁ yo yuddhena narādhipa 12095002a na cāpy alabdhaṁ lipseta mūle nātidr̥ḍhe sati 12095002c na hi durbalamūlasya rājño lābho vidhīyate 12095003a yasya sphīto janapadaḥ saṁpannaḥ priyarājakaḥ 12095003c saṁtuṣṭapuṣṭasacivo dr̥ḍhamūlaḥ sa pārthivaḥ 12095004a yasya yodhāḥ susaṁtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ 12095004c alpenāpi sa daṇḍena mahīṁ jayati bhūmipaḥ 12095005a paurajānapadā yasya svanuraktāḥ supūjitāḥ 12095005c sadhanā dhānyavantaś ca dr̥ḍhamūlaḥ sa pārthivaḥ 12095006a prabhāvakālāv adhikau yadā manyeta cātmanaḥ 12095006c tadā lipseta medhāvī parabhūmiṁ dhanāny uta 12095007a bhogeṣv adayamānasya bhūteṣu ca dayāvataḥ 12095007c vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ 12095008a takṣaty ātmānam evaiṣa vanaṁ paraśunā yathā 12095008c yaḥ samyag vartamāneṣu sveṣu mithyā pravartate 12095009a na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ 12095009c krodhaṁ niyantuṁ yo veda tasya dveṣṭā na vidyate 12095010a yad āryajanavidviṣṭaṁ karma tan nācared budhaḥ 12095010c yat kalyāṇam abhidhyāyet tatrātmānaṁ niyojayet 12095011a nainam anye ’vajānanti nātmanā paritapyate 12095011c kr̥tyaśeṣeṇa yo rājā sukhāny anububhūṣati 12095012a idaṁvr̥ttaṁ manuṣyeṣu vartate yo mahīpatiḥ 12095012c ubhau lokau vinirjitya vijaye saṁpratiṣṭhate 12095013 bhīṣma uvāca 12095013a ity ukto vāmadevena sarvaṁ tat kr̥tavān nr̥paḥ 12095013c tathā kurvaṁs tvam apy etau lokau jetā na saṁśayaḥ 12096001 yudhiṣṭhira uvāca 12096001a atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṁ yudhi 12096001c kas tasya dharmyo vijaya etat pr̥ṣṭo bravīhi me 12096002 bhīṣma uvāca 12096002a sasahāyo ’sahāyo vā rāṣṭram āgamya bhūmipaḥ 12096002c brūyād ahaṁ vo rājeti rakṣiṣyāmi ca vaḥ sadā 12096003a mama dharmyaṁ baliṁ datta kiṁ vā māṁ pratipatsyatha 12096003c te cet tam āgataṁ tatra vr̥ṇuyuḥ kuśalaṁ bhavet 12096004a te ced akṣatriyāḥ santo virudhyeyuḥ kathaṁ cana 12096004c sarvopāyair niyantavyā vikarmasthā narādhipa 12096005a aśaktaṁ kṣatriyaṁ matvā śastraṁ gr̥hṇāty athāparaḥ 12096005c trāṇāyāpy asamarthaṁ taṁ manyamānam atīva ca 12096006 yudhiṣṭhira uvāca 12096006a atha yaḥ kṣatriyo rājā kṣatriyaṁ pratyupāvrajet 12096006c kathaṁ sa pratiyoddhavyas tan me brūhi pitāmaha 12096007 bhīṣma uvāca 12096007a nāsaṁnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe 12096007c eka ekena vācyaś ca visr̥jasva kṣipāmi ca 12096008a sa cet saṁnaddha āgacchet saṁnaddhavyaṁ tato bhavet 12096008c sa cet sasainya āgacchet sasainyas tam athāhvayet 12096009a sa cen nikr̥tyā yudhyeta nikr̥tyā taṁ prayodhayet 12096009c atha ced dharmato yudhyed dharmeṇaiva nivārayet 12096010a nāśvena rathinaṁ yāyād udiyād rathinaṁ rathī 12096010c vyasane na prahartavyaṁ na bhītāya jitāya ca 12096011a neṣur lipto na karṇī syād asatām etad āyudham 12096011c jayārtham eva yoddhavyaṁ na krudhyed ajighāṁsataḥ 12096012a sādhūnāṁ tu mithobhedāt sādhuś ced vyasanī bhavet 12096012c savraṇo nābhihantavyo nānapatyaḥ kathaṁ cana 12096013a bhagnaśastro vipannāśvaś chinnajyo hatavāhanaḥ 12096013c cikitsyaḥ syāt svaviṣaye prāpyo vā svagr̥hān bhavet 12096013e nirvraṇo ’pi ca moktavya eṣa dharmaḥ sanātanaḥ 12096014a tasmād dharmeṇa yoddhavyaṁ manuḥ svāyaṁbhuvo ’bravīt 12096014c satsu nityaṁ satāṁ dharmas tam āsthāya na nāśayet 12096015a yo vai jayaty adharmeṇa kṣatriyo vardhamānakaḥ 12096015c ātmānam ātmanā hanti pāpo nikr̥tijīvanaḥ 12096016a karma caitad asādhūnām asādhuṁ sādhunā jayet 12096016c dharmeṇa nidhanaṁ śreyo na jayaḥ pāpakarmaṇā 12096017a nādharmaś carito rājan sadyaḥ phalati gaur iva 12096017c mūlāny asya praśākhāś ca dahan samanugacchati 12096018a pāpena karmaṇā vittaṁ labdhvā pāpaḥ prahr̥ṣyati 12096018c sa vardhamānaḥ steyena pāpaḥ pāpe prasajjati 12096019a na dharmo ’stīti manvānaḥ śucīn avahasann iva 12096019c aśraddadhānabhāvāc ca vināśam upagacchati 12096020a sa baddho vāruṇaiḥ pāśair amartya iva manyate 12096020c mahādr̥tir ivādhmātaḥ svakr̥tena vivardhate 12096021a tataḥ samūlo hriyate nadīkūlād iva drumaḥ 12096021c athainam abhinindanti bhinnaṁ kumbham ivāśmani 12096021e tasmād dharmeṇa vijayaṁ kāmaṁ lipseta bhūmipaḥ 12097001 bhīṣma uvāca 12097001a nādharmeṇa mahīṁ jetuṁ lipseta jagatīpatiḥ 12097001c adharmavijayaṁ labdhvā ko ’numanyeta bhūmipaḥ 12097002a adharmayukto vijayo hy adhruvo ’svargya eva ca 12097002c sādayaty eṣa rājānaṁ mahīṁ ca bharatarṣabha 12097003a viśīrṇakavacaṁ caiva tavāsmīti ca vādinam 12097003c kr̥tāñjaliṁ nyastaśastraṁ gr̥hītvā na vihiṁsayet 12097004a balenāvajito yaś ca na taṁ yudhyeta bhūmipaḥ 12097004c saṁvatsaraṁ vipraṇayet tasmāj jātaḥ punar bhavet 12097005a nārvāk saṁvatsarāt kanyā spraṣṭavyā vikramāhr̥tā 12097005c evam eva dhanaṁ sarvaṁ yac cānyat sahasāhr̥tam 12097006a na tu vandhyaṁ dhanaṁ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ 12097006c yuñjīran vāpy anaḍuhaḥ kṣantavyaṁ vā tadā bhavet 12097007a rājñā rājaiva yoddhavyas tathā dharmo vidhīyate 12097007c nānyo rājānam abhyased arājanyaḥ kathaṁ cana 12097008a anīkayoḥ saṁhatayor yadīyād brāhmaṇo ’ntarā 12097008c śāntim icchann ubhayato na yoddhavyaṁ tadā bhavet 12097008e maryādāṁ śāśvatīṁ bhindyād brāhmaṇaṁ yo ’bhilaṅghayet 12097009a atha cel laṅghayed enāṁ maryādāṁ kṣatriyabruvaḥ 12097009c apraśasyas tad ūrdhvaṁ syād anādeyaś ca saṁsadi 12097010a yā tu dharmavilopena maryādābhedanena ca 12097010c tāṁ vr̥ttiṁ nānuvarteta vijigīṣur mahīpatiḥ 12097010e dharmalabdhād dhi vijayāt ko lābho ’bhyadhiko bhavet 12097011a sahasā nāmya bhūtāni kṣipram eva prasādayet 12097011c sāntvena bhogadānena sa rājñāṁ paramo nayaḥ 12097012a bhujyamānā hy ayogena svarāṣṭrād abhitāpitāḥ 12097012c amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ 12097013a amitropagrahaṁ cāsya te kuryuḥ kṣipram āpadi 12097013c saṁduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ 12097014a nāmitro vinikartavyo nāticchedyaḥ kathaṁ cana 12097014c jīvitaṁ hy apy aticchinnaḥ saṁtyajaty ekadā naraḥ 12097015a alpenāpi hi saṁyuktas tuṣyaty evāparādhikaḥ 12097015c śuddhaṁ jīvitam evāpi tādr̥śo bahu manyate 12097016a yasya sphīto janapadaḥ saṁpannaḥ priyarājakaḥ 12097016c saṁtuṣṭabhr̥tyasacivo dr̥ḍhamūlaḥ sa pārthivaḥ 12097017a r̥tvikpurohitācāryā ye cānye śrutasaṁmatāḥ 12097017c pūjārhāḥ pūjitā yasya sa vai lokajid ucyate 12097018a etenaiva ca vr̥ttena mahīṁ prāpa surottamaḥ 12097018c anv eva caindraṁ vijayaṁ vyajigīṣanta pārthivāḥ 12097019a bhūmivarjaṁ puraṁ rājā jitvā rājānam āhave 12097019c amr̥tāś cauṣadhīḥ śaśvad ājahāra pratardanaḥ 12097020a agnihotrāṇy agniśeṣaṁ havir bhājanam eva ca 12097020c ājahāra divodāsas tato viprakr̥to ’bhavat 12097021a sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṁ dadau 12097021c anyatra śrotriyasvāc ca tāpasasvāc ca bhārata 12097022a uccāvacāni vr̥ttāni dharmajñānāṁ yudhiṣṭhira 12097022c āsan rājñāṁ purāṇānāṁ sarvaṁ tan mama rocate 12097023a sarvavidyātirekād vā jayam icchen mahīpatiḥ 12097023c na māyayā na dambhena ya icched bhūtim ātmanaḥ 12098001 yudhiṣṭhira uvāca 12098001a kṣatradharmān na pāpīyān dharmo ’sti bharatarṣabha 12098001c abhiyāne ca yuddhe ca rājā hanti mahājanam 12098002a atha sma karmaṇā yena lokāñ jayati pārthivaḥ 12098002c vidvañ jijñāsamānāya prabrūhi bharatarṣabha 12098003 bhīṣma uvāca 12098003a nigraheṇa ca pāpānāṁ sādhūnāṁ pragraheṇa ca 12098003c yajñair dānaiś ca rājāno bhavanti śucayo ’malāḥ 12098004a uparundhanti rājāno bhūtāni vijayārthinaḥ 12098004c ta eva vijayaṁ prāpya vardhayanti punaḥ prajāḥ 12098005a apavidhyanti pāpāni dānayajñatapobalaiḥ 12098005c anugraheṇa bhūtānāṁ puṇyam eṣāṁ pravardhate 12098006a yathaiva kṣetranirdātā nirdan vai kṣetram ekadā 12098006c hinasti kakṣaṁ dhānyaṁ ca na ca dhānyaṁ vinaśyati 12098007a evaṁ śastrāṇi muñcanto ghnanti vadhyān athaikadā 12098007c tasyaiṣā niṣkr̥tiḥ kr̥tsnā bhūtānāṁ bhāvanaṁ punaḥ 12098008a yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati 12098008c dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ 12098009a sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ 12098009c anubhūyeha bhadrāṇi prāpnotīndrasalokatām 12098010a brāhmaṇārthe samutpanne yo ’bhiniḥsr̥tya yudhyate 12098010c ātmānaṁ yūpam ucchritya sa yajño ’nantadakṣiṇaḥ 12098011a abhīto vikirañ śatrūn pratigr̥hṇañ śarāṁs tathā 12098011c na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṁ cana 12098012a tasya yāvanti śastrāṇi tvacaṁ bhindanti saṁyuge 12098012c tāvataḥ so ’śnute lokān sarvakāmaduho ’kṣayān 12098013a na tasya rudhiraṁ gātrād āvedhebhyaḥ pravartate 12098013c sa ha tenaiva raktena sarvapāpaiḥ pramucyate 12098014a yāni duḥkhāni sahate vraṇānām abhitāpane 12098014c na tato ’sti tapo bhūya iti dharmavido viduḥ 12098015a pr̥ṣṭhato bhīravaḥ saṁkhye vartante ’dhamapūruṣāḥ 12098015c śūrāc charaṇam icchantaḥ parjanyād iva jīvanam 12098016a yadi śūras tathā kṣeme pratirakṣet tathā bhaye 12098016c pratirūpaṁ janāḥ kuryur na ca tad vartate tathā 12098017a yadi te kr̥tam ājñāya namaskuryuḥ sadaiva tam 12098017c yuktaṁ nyāyyaṁ ca kuryus te na ca tad vartate tathā 12098018a puruṣāṇāṁ samānānāṁ dr̥śyate mahad antaram 12098018c saṁgrāme ’nīkavelāyām utkruṣṭe ’bhipatatsu ca 12098019a pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate 12098019c āsthāyāsvargyam adhvānaṁ sahāyān viṣame tyajan 12098020a mā sma tāṁs tādr̥śāṁs tāta janiṣṭhāḥ puruṣādhamān 12098020c ye sahāyān raṇe hitvā svastimanto gr̥hān yayuḥ 12098021a asvasti tebhyaḥ kurvanti devā indrapurogamāḥ 12098021c tyāgena yaḥ sahāyānāṁ svān prāṇāṁs trātum icchati 12098022a taṁ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā 12098022c paśuvan mārayeyur vā kṣatriyā ye syur īdr̥śāḥ 12098023a adharmaḥ kṣatriyasyaiṣa yac chayyāmaraṇaṁ bhavet 12098023c visr̥jañ śleṣmapittāni kr̥paṇaṁ paridevayan 12098024a avikṣatena dehena pralayaṁ yo ’dhigacchati 12098024c kṣatriyo nāsya tat karma praśaṁsanti purāvidaḥ 12098025a na gr̥he maraṇaṁ tāta kṣatriyāṇāṁ praśasyate 12098025c śauṭīrāṇām aśauṭīram adharmyaṁ kr̥paṇaṁ ca tat 12098026a idaṁ duḥkham aho kaṣṭaṁ pāpīya iti niṣṭanan 12098026c pratidhvastamukhaḥ pūtir amātyān bahu śocayan 12098027a arogāṇāṁ spr̥hayate muhur mr̥tyum apīcchati 12098027c vīro dr̥pto ’bhimānī ca nedr̥śaṁ mr̥tyum arhati 12098028a raṇeṣu kadanaṁ kr̥tvā jñātibhiḥ parivāritaḥ 12098028c tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mr̥tyum arhati 12098029a śūro hi satyamanyubhyām āviṣṭo yudhyate bhr̥śam 12098029c kr̥tyamānāni gātrāṇi parair naivāvabudhyate 12098030a sa saṁkhye nidhanaṁ prāpya praśastaṁ lokapūjitam 12098030c svadharmaṁ vipulaṁ prāpya śakrasyaiti salokatām 12098031a sarvo yodhaḥ paraṁ tyaktum āviṣṭas tyaktajīvitaḥ 12098031c prāpnotīndrasya sālokyaṁ śūraḥ pr̥ṣṭham adarśayan 12099001 yudhiṣṭhira uvāca 12099001a ke lokā yudhyamānānāṁ śūrāṇām anivartinām 12099001c bhavanti nidhanaṁ prāpya tan me brūhi pitāmaha 12099002 bhīṣma uvāca 12099002a atrāpy udāharantīmam itihāsaṁ purātanam 12099002c ambarīṣasya saṁvādam indrasya ca yudhiṣṭhira 12099003a ambarīṣo hi nābhāgaḥ svargaṁ gatvā sudurlabham 12099003c dadarśa suralokasthaṁ śakreṇa sacivaṁ saha 12099004a sarvatejomayaṁ divyaṁ vimānavaram āsthitam 12099004c upary upari gacchantaṁ svaṁ vai senāpatiṁ prabhum 12099005a sa dr̥ṣṭvopari gacchantaṁ senāpatim udāradhīḥ 12099005c r̥ddhiṁ dr̥ṣṭvā sudevasya vismitaḥ prāha vāsavam 12099006a sāgarāntāṁ mahīṁ kr̥tsnām anuśiṣya yathāvidhi 12099006c cāturvarṇye yathāśāstraṁ pravr̥tto dharmakāmyayā 12099007a brahmacaryeṇa ghoreṇa ācāryakulasevayā 12099007c vedān adhītya dharmeṇa rājaśāstraṁ ca kevalam 12099008a atithīn annapānena pitr̥̄ṁś ca svadhayā tathā 12099008c r̥ṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ 12099009a kṣatradharme sthito bhūtvā yathāśāstraṁ yathāvidhi 12099009c udīkṣamāṇaḥ pr̥tanāṁ jayāmi yudhi vāsava 12099010a devarāja sudevo ’yaṁ mama senāpatiḥ purā 12099010c āsīd yodhaḥ praśāntātmā so ’yaṁ kasmād atīva mām 12099011a nānena kratubhir mukhyair iṣṭaṁ naiva dvijātayaḥ 12099011c tarpitā vidhivac chakra so ’yaṁ kasmād atīva mām 12099012 indra uvāca 12099012a etasya vitatas tāta sudevasya babhūva ha 12099012c saṁgrāmayajñaḥ sumahān yaś cānyo yudhyate naraḥ 12099013a saṁnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham 12099013c yuddhayajñādhikārastho bhavatīti viniścayaḥ 12099014 ambarīṣa uvāca 12099014a kāni yajñe havīṁṣy atra kim ājyaṁ kā ca dakṣiṇā 12099014c r̥tvijaś cātra ke proktās tan me brūhi śatakrato 12099015 indra uvāca 12099015a r̥tvijaḥ kuñjarās tatra vājino ’dhvaryavas tathā 12099015c havīṁṣi paramāṁsāni rudhiraṁ tv ājyam eva ca 12099016a sr̥gālagr̥dhrakākolāḥ sadasyās tatra satriṇaḥ 12099016c ājyaśeṣaṁ pibanty ete haviḥ prāśnanti cādhvare 12099017a prāsatomarasaṁghātāḥ khaḍgaśaktiparaśvadhāḥ 12099017c jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇaḥ 12099018a cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇaḥ 12099018c r̥juḥ suniśitaḥ pītaḥ sāyako ’sya sruvo mahān 12099019a dvīpicarmāvanaddhaś ca nāgadantakr̥tatsaruḥ 12099019c hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṁyuge 12099020a jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ 12099020c śaikyāyasamayais tīkṣṇair abhighāto bhaved vasu 12099021a āvegād yat tu rudhiraṁ saṁgrāme syandate bhuvi 12099021c sāsya pūrṇāhutir hotre samr̥ddhā sarvakāmadhuk 12099022a chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe 12099022c sāmāni sāmagās tasya gāyanti yamasādane 12099023a havirdhānaṁ tu tasyāhuḥ pareṣāṁ vāhinīmukham 12099023c kuñjarāṇāṁ hayānāṁ ca varmiṇāṁ ca samuccayaḥ 12099023e agniḥ śyenacito nāma tasya yajñe vidhīyate 12099024a uttiṣṭhati kabandho ’tra sahasre nihate tu yaḥ 12099024c sa yūpas tasya śūrasya khādiro ’ṣṭāśrir ucyate 12099025a iḍopahūtaṁ krośanti kuñjarā aṅkuśeritāḥ 12099025c vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva 12099025e udgātā tatra saṁgrāme trisāmā dundubhiḥ smr̥taḥ 12099026a brahmasve hriyamāṇe yaḥ priyāṁ yuddhe tanuṁ tyajet 12099026c ātmānaṁ yūpam ucchritya sa yajño ’nantadakṣiṇaḥ 12099027a bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe 12099027c bhayān na ca nivarteta tasya lokā yathā mama 12099028a nīlacandrākr̥taiḥ khaḍgair bāhubhiḥ parighopamaiḥ 12099028c yasya vedir upastīrṇā tasya lokā yathā mama 12099029a yas tu nāvekṣate kaṁ cit sahāyaṁ vijaye sthitaḥ 12099029c vigāhya vāhinīmadhyaṁ tasya lokā yathā mama 12099030a yasya tomarasaṁghāṭā bherīmaṇḍūkakacchapā 12099030c vīrāsthiśarkarā durgā māṁsaśoṇitakardamā 12099031a asicarmaplavā sindhuḥ keśaśaivalaśādvalā 12099031c aśvanāgarathaiś caiva saṁbhinnaiḥ kr̥tasaṁkramā 12099032a patākādhvajavānīrā hatavāhanavāhinī 12099032c śoṇitodā susaṁpūrṇā dustarā pāragair naraiḥ 12099033a hatanāgamahānakrā paralokavahāśivā 12099033c r̥ṣṭikhaḍgadhvajānūkā gr̥dhrakaṅkavaḍaplavā 12099034a puruṣādānucaritā bhīrūṇāṁ kaśmalāvahā 12099034c nadī yodhamahāyajñe tad asyāvabhr̥thaṁ smr̥tam 12099035a vedī yasya tv amitrāṇāṁ śirobhir avakīryate 12099035c aśvaskandhair gajaskandhais tasya lokā yathā mama 12099036a patnīśālā kr̥tā yasya pareṣāṁ vāhinīmukham 12099036c havirdhānaṁ svavāhinyas tad asyāhur manīṣiṇaḥ 12099037a sadaś cāntarayodhāgnir āgnīdhraś cottarāṁ diśam 12099037c śatrusenākalatrasya sarvalokān adūrataḥ 12099038a yadā tūbhayato vyūho bhavaty ākāśam agrataḥ 12099038c sāsya vedī tathā yajñe nityaṁ vedās trayo ’gnayaḥ 12099039a yas tu yodhaḥ parāvr̥ttaḥ saṁtrasto hanyate paraiḥ 12099039c apratiṣṭhaṁ sa narakaṁ yāti nāsty atra saṁśayaḥ 12099040a yasya śoṇitavegena nadī syāt samabhiplutā 12099040c keśamāṁsāsthisaṁkīrṇā sa gacchet paramāṁ gatim 12099041a yas tu senāpatiṁ hatvā tadyānam adhirohati 12099041c sa viṣṇuvikramakrāmī br̥haspatisamaḥ kratuḥ 12099042a nāyakaṁ vā pramāṇaṁ vā yo vā syāt tatra pūjitaḥ 12099042c jīvagrāhaṁ nigr̥hṇāti tasya lokā yathā mama 12099043a āhave nihataṁ śūraṁ na śoceta kadā cana 12099043c aśocyo hi hataḥ śūraḥ svargaloke mahīyate 12099044a na hy annaṁ nodakaṁ tasya na snānaṁ nāpy aśaucakam 12099044c hatasya kartum icchanti tasya lokāñ śr̥ṇuṣva me 12099045a varāpsaraḥsahasrāṇi śūram āyodhane hatam 12099045c tvaramāṇā hi dhāvanti mama bhartā bhaved iti 12099046a etat tapaś ca puṇyaṁ ca dharmaś caiva sanātanaḥ 12099046c catvāraś cāśramās tasya yo yuddhe na palāyate 12099047a vr̥ddhaṁ balaṁ na hantavyaṁ naiva strī na ca vai dvijaḥ 12099047c tr̥ṇapūrṇamukhaś caiva tavāsmīti ca yo vadet 12099048a ahaṁ vr̥traṁ balaṁ pākaṁ śatamāyaṁ virocanam 12099048c durāvāryaṁ ca namuciṁ naikamāyaṁ ca śambaram 12099049a vipracittiṁ ca daiteyaṁ danoḥ putrāṁś ca sarvaśaḥ 12099049c prahrādaṁ ca nihatyājau tato devādhipo ’bhavam 12099050 bhīṣma uvāca 12099050a ity etac chakravacanaṁ niśamya pratigr̥hya ca 12099050c yodhānām ātmanaḥ siddhim ambarīṣo ’bhipannavān 12100001 bhīṣma uvāca 12100001a atrāpy udāharantīmam itihāsaṁ purātanam 12100001c pratardano maithilaś ca saṁgrāmaṁ yatra cakratuḥ 12100002a yajñopavītī saṁgrāme janako maithilo yathā 12100002c yodhān uddharṣayām āsa tan nibodha yudhiṣṭhira 12100003a janako maithilo rājā mahātmā sarvatattvavit 12100003c yodhān svān darśayām āsa svargaṁ narakam eva ca 12100004a abhītānām ime lokā bhāsvanto hanta paśyata 12100004c pūrṇā gandharvakanyābhiḥ sarvakāmaduho ’kṣayāḥ 12100005a ime palāyamānānāṁ narakāḥ pratyupasthitāḥ 12100005c akīrtiḥ śāśvatī caiva patitavyam anantaram 12100006a tān dr̥ṣṭvārīn vijayato bhūtvā saṁtyāgabuddhayaḥ 12100006c narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ 12100007a tyāgamūlaṁ hi śūrāṇāṁ svargadvāram anuttamam 12100007c ity uktās te nr̥patinā yodhāḥ parapuraṁjaya 12100008a vyajayanta raṇe śatrūn harṣayanto janeśvaram 12100008c tasmād ātmavatā nityaṁ sthātavyaṁ raṇamūrdhani 12100009a gajānāṁ rathino madhye rathānām anu sādinaḥ 12100009c sādinām antarā sthāpyaṁ pādātam iha daṁśitam 12100010a ya evaṁ vyūhate rājā sa nityaṁ jayate dviṣaḥ 12100010c tasmād evaṁ vidhātavyaṁ nityam eva yudhiṣṭhira 12100011a sarve sukr̥tam icchantaḥ suyuddhenātimanyavaḥ 12100011c kṣobhayeyur anīkāni sāgaraṁ makarā iva 12100012a harṣayeyur viṣaṇṇāṁś ca vyavasthāpya parasparam 12100012c jitāṁ ca bhūmiṁ rakṣeta bhagnān nātyanusārayet 12100013a punar āvartamānānāṁ nirāśānāṁ ca jīvite 12100013c na vegaḥ susaho rājaṁs tasmān nātyanusārayet 12100014a na hi prahartum icchanti śūrāḥ prādravatāṁ bhayāt 12100014c tasmāt palāyamānānāṁ kuryān nātyanusāraṇam 12100015a carāṇām acarā hy annam adaṁṣṭrā daṁṣṭriṇām api 12100015c apāṇayaḥ pāṇimatām annaṁ śūrasya kātarāḥ 12100016a samānapr̥ṣṭhodarapāṇipādāḥ; paścāc chūraṁ bhīravo ’nuvrajanti 12100016c ato bhayārtāḥ praṇipatya bhūyaḥ; kr̥tvāñjalīn upatiṣṭhanti śūrān 12100017a śūrabāhuṣu loko ’yaṁ lambate putravat sadā 12100017c tasmāt sarvāsv avasthāsu śūraḥ saṁmānam arhati 12100018a na hi śauryāt paraṁ kiṁ cit triṣu lokeṣu vidyate 12100018c śūraḥ sarvaṁ pālayati sarvaṁ śūre pratiṣṭhitam 12101001 yudhiṣṭhira uvāca 12101001a yathā jayārthinaḥ senāṁ nayanti bharatarṣabha 12101001c īṣad dharmaṁ prapīḍyāpi tan me brūhi pitāmaha 12101002 bhīṣma uvāca 12101002a satyena hi sthitā dharmā upapattyā tathāpare 12101002c sādhvācāratayā ke cit tathaivaupayikā api 12101002e upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ 12101003a nirmaryādā dasyavas tu bhavanti paripanthinaḥ 12101003c teṣāṁ prativighātārthaṁ pravakṣyāmy atha naigamam 12101003e kāryāṇāṁ saṁprasiddhyarthaṁ tān upāyān nibodha me 12101004a ubhe prajñe veditavye r̥jvī vakrā ca bhārata 12101004c jānan vakrāṁ na seveta pratibādheta cāgatām 12101005a amitrā eva rājānaṁ bhedenopacaranty uta 12101005c tāṁ rājā nikr̥tiṁ jānan yathāmitrān prabādhate 12101006a gajānāṁ pārśvacarmāṇi govr̥ṣājagarāṇi ca 12101006c śalyakaṅkaṭalohāni tanutrāṇi matāni ca 12101007a śitapītāni śastrāṇi saṁnāhāḥ pītalohitāḥ 12101007c nānārañjanaraktāḥ syuḥ patākāḥ ketavaś ca te 12101008a r̥ṣṭayas tomarāḥ khaḍgā niśitāś ca paraśvadhāḥ 12101008c phalakāny atha carmāṇi pratikalpyāny anekaśaḥ 12101008e abhinītāni śastrāṇi yodhāś ca kr̥taniśramāḥ 12101009a caitryāṁ vā mārgaśīrṣyāṁ vā senāyogaḥ praśasyate 12101009c pakvasasyā hi pr̥thivī bhavaty ambumatī tathā 12101010a naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata 12101010c tasmāt tadā yojayeta pareṣāṁ vyasaneṣu vā 12101010e eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane 12101011a jalavāṁs tr̥ṇavān mārgaḥ samo gamyaḥ praśasyate 12101011c cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ 12101012a navyāraṇyair na śakyeta gantuṁ mr̥gagaṇair iva 12101012c tasmāt sarvāsu senāsu yojayanti jayārthinaḥ 12101013a āvāsas toyavān durgaḥ paryākāśaḥ praśasyate 12101013c pareṣām upasarpāṇāṁ pratiṣedhas tathā bhavet 12101014a ākāśaṁ tu vanābhyāśe manyante guṇavattaram 12101014c bahubhir guṇajātais tu ye yuddhakuśalā janāḥ 12101015a upanyāso ’pasarpāṇāṁ padātīnāṁ ca gūhanam 12101015c atha śatrupratīghātam āpadarthaṁ parāyaṇam 12101016a saptarṣīn pr̥ṣṭhataḥ kr̥tvā yudhyerann acalā iva 12101016c anena vidhinā rājañ jigīṣetāpi durjayān 12101017a yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ 12101017c pūrvaṁ pūrvaṁ jyāya eṣāṁ saṁnipāte yudhiṣṭhira 12101018a akardamām anudakām amaryādām aloṣṭakām 12101018c aśvabhūmiṁ praśaṁsanti ye yuddhakuśalā janāḥ 12101019a samā nirudakākāśā rathabhūmiḥ praśasyate 12101019c nīcadrumā mahākakṣā sodakā hastiyodhinām 12101020a bahudurgā mahāvr̥kṣā vetraveṇubhir āstr̥tā 12101020c padātīnāṁ kṣamā bhūmiḥ parvatopavanāni ca 12101021a padātibahulā senā dr̥ḍhā bhavati bhārata 12101021c rathāśvabahulā senā sudineṣu praśasyate 12101022a padātināgabahulā prāvr̥ṭkāle praśasyate 12101022c guṇān etān prasaṁkhyāya deśakālau prayojayet 12101023a evaṁ saṁcintya yo yāti tithinakṣatrapūjitaḥ 12101023c vijayaṁ labhate nityaṁ senāṁ samyak prayojayan 12101024a prasuptāṁs tr̥ṣitāñ śrāntān prakīrṇān nābhighātayet 12101024c mokṣe prayāṇe calane pānabhojanakālayoḥ 12101025a atikṣiptān vyatikṣiptān vihatān pratanūkr̥tān 12101025c suvisrambhān kr̥tārambhān upanyāsapratāpitān 12101025e bahiścarān upanyāsān kr̥tvā veśmānusāriṇaḥ 12101026a pāraṁparyāgate dvāre ye ke cid anuvartinaḥ 12101026c paricaryāvaroddhāro ye ca ke cana valginaḥ 12101027a anīkaṁ ye prabhindanti bhinnaṁ ye sthagayanti ca 12101027c samānāśanapānās te kāryā dviguṇavetanāḥ 12101028a daśādhipatayaḥ kāryāḥ śatādhipatayas tathā 12101028c teṣāṁ sahasrādhipatiṁ kuryāc chūram atandritam 12101029a yathāmukhyaṁ saṁnipātya vaktavyāḥ sma śapāmahe 12101029c yathā jayārthaṁ saṁgrāme na jahyāma parasparam 12101030a ihaiva te nivartantāṁ ye naḥ ke cana bhīravaḥ 12101030c na ghātayeyuḥ pradaraṁ kurvāṇās tumule sati 12101031a ātmānaṁ ca svapakṣaṁ ca palāyan hanti saṁyuge 12101031c dravyanāśo vadho ’kīrtir ayaśaś ca palāyane 12101032a amanojñāsukhā vācaḥ puruṣasya palāyataḥ 12101032c pratispandauṣṭhadantasya nyastasarvāyudhasya ca 12101033a hitvā palāyamānasya sahāyān prāṇasaṁśaye 12101033c amitrair anubaddhasya dviṣatām astu nas tathā 12101034a manuṣyāpasadā hy ete ye bhavanti parāṅmukhāḥ 12101034c rāśivardhanamātrās te naiva te pretya no iha 12101035a amitrā hr̥ṣṭamanasaḥ pratyudyānti palāyinam 12101035c jayinaṁ suhr̥das tāta vandanair maṅgalena ca 12101036a yasya sma vyasane rājann anumodanti śatravaḥ 12101036c tad asahyataraṁ duḥkham ahaṁ manye vadhād api 12101037a śriyaṁ jānīta dharmasya mūlaṁ sarvasukhasya ca 12101037c sā bhīrūṇāṁ parān yāti śūras tām adhigacchati 12101038a te vayaṁ svargam icchantaḥ saṁgrāme tyaktajīvitāḥ 12101038c jayanto vadhyamānā vā prāptum arhāma sadgatim 12101039a evaṁ saṁśaptaśapathāḥ samabhityaktajīvitāḥ 12101039c amitravāhinīṁ vīrāḥ saṁpragāhanty abhīravaḥ 12101040a agrataḥ puruṣānīkam asicarmavatāṁ bhavet 12101040c pr̥ṣṭhataḥ śakaṭānīkaṁ kalatraṁ madhyatas tathā 12101041a pareṣāṁ pratighātārthaṁ padātīnāṁ ca gūhanam 12101041c api hy asmin pare gr̥ddhā bhaveyur ye purogamāḥ 12101042a ye purastād abhimatāḥ sattvavanto manasvinaḥ 12101042c te pūrvam abhivarteraṁs tān anvag itare janāḥ 12101043a api coddharṣaṇaṁ kāryaṁ bhīrūṇām api yatnataḥ 12101043c skandhadarśanamātraṁ tu tiṣṭheyur vā samīpataḥ 12101044a saṁhatān yodhayed alpān kāmaṁ vistārayed bahūn 12101044c sūcīmukham anīkaṁ syād alpānāṁ bahubhiḥ saha 12101045a saṁprayuddhe prahr̥ṣṭe vā satyaṁ vā yadi vānr̥tam 12101045c pragr̥hya bāhūn krośeta bhagnā bhagnāḥ parā iti 12101046a āgataṁ no mitrabalaṁ praharadhvam abhītavat 12101046c śabdavanto ’nudhāveyuḥ kurvanto bhairavaṁ ravam 12101047a kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān 12101047c bherīmr̥daṅgapaṇavān nādayeyuś ca kuñjarān 12102001 yudhiṣṭhira uvāca 12102001a kiṁśīlāḥ kiṁsamutthānāḥ kathaṁrūpāś ca bhārata 12102001c kiṁsaṁnāhāḥ kathaṁśastrā janāḥ syuḥ saṁyuge nr̥pa 12102002 bhīṣma uvāca 12102002a yathācaritam evātra śastrapatraṁ vidhīyate 12102002c ācārād eva puruṣas tathā karmasu vartate 12102003a gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ 12102003c ābhīravaḥ subalinas tadbalaṁ sarvapāragam 12102004a sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ 12102004c prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ 12102005a tathā yavanakāmbojā mathurām abhitaś ca ye 12102005c ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ 12102006a sarvatra śūrā jāyante mahāsattvā mahābalāḥ 12102006c prāya eṣa samuddiṣṭo lakṣaṇāni tu me śr̥ṇu 12102007a siṁhaśārdūlavāṅnetrāḥ siṁhaśārdūlagāminaḥ 12102007c pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ 12102008a mr̥gasvarā dvīpinetrā r̥ṣabhākṣās tathāpare 12102008c pravādinaḥ sucaṇḍāś ca krodhinaḥ kiṁnarīsvanāḥ 12102009a meghasvanāḥ kruddhamukhāḥ ke cit karabhanisvanāḥ 12102009c jihmanāsānujaṅghāś ca dūragā dūrapātinaḥ 12102010a biḍālakubjās tanavas tanukeśās tanutvacaḥ 12102010c śūrāś capalacittāś ca te bhavanti durāsadāḥ 12102011a godhānimīlitāḥ ke cin mr̥duprakr̥tayo ’pi ca 12102011c turaṁgagatinirghoṣās te narāḥ pārayiṣṇavaḥ 12102012a susaṁhatāḥ pratanavo vyūḍhoraskāḥ susaṁsthitāḥ 12102012c pravāditena nr̥tyanti hr̥ṣyanti kalaheṣu ca 12102013a gambhīrākṣā niḥsr̥tākṣāḥ piṅgalā bhrukuṭīmukhāḥ 12102013c nakulākṣās tathā caiva sarve śūrās tanutyajaḥ 12102014a jihmākṣāḥ pralalāṭāś ca nirmāṁsahanavo ’pi ca 12102014c vakrabāhvaṅgulīsaktāḥ kr̥śā dhamanisaṁtatāḥ 12102015a praviśanty ativegena saṁparāye ’bhyupasthite 12102015c vāraṇā iva saṁmattās te bhavanti durāsadāḥ 12102016a dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ 12102016c unnatāṁsāḥ pr̥thugrīvā vikaṭāḥ sthūlapiṇḍikāḥ 12102017a udvr̥ttāś caiva sugrīvā vinatā vihagā iva 12102017c piṇḍaśīrṣāhivaktrāś ca vr̥ṣadaṁśamukhā iva 12102018a ugrasvanā manyumanto yuddheṣv ārāvasāriṇaḥ 12102018c adharmajñāvaliptāś ca ghorā raudrapradarśinaḥ 12102019a tyaktātmānaḥ sarva ete antyajā hy anivartinaḥ 12102019c puraskāryāḥ sadā sainye hanyante ghnanti cāpi te 12102020a adhārmikā bhinnavr̥ttāḥ sādhv evaiṣāṁ parābhavaḥ 12102020c evam eva prakupyanti rājño ’py ete hy abhīkṣṇaśaḥ 12103001 yudhiṣṭhira uvāca 12103001a jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha 12103001c pr̥tanāyāḥ praśastāni tānīhecchāmi veditum 12103002 bhīṣma uvāca 12103002a jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha 12103002c pr̥tanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ 12103003a daivaṁ pūrvaṁ vikurute mānuṣe kālacodite 12103003c tad vidvāṁso ’nupaśyanti jñānadīrgheṇa cakṣuṣā 12103004a prāyaścittavidhiṁ cātra japahomāṁś ca tadvidaḥ 12103004c maṅgalāni ca kurvantaḥ śamayanty ahitāny api 12103005a udīrṇamanaso yodhā vāhanāni ca bhārata 12103005c yasyāṁ bhavanti senāyāṁ dhruvaṁ tasyāṁ jayaṁ vadet 12103006a anv enāṁ vāyavo vānti tathaivendradhanūṁṣi ca 12103006c anuplavante meghāś ca tathādityasya raśmayaḥ 12103007a gomāyavaś cānulomā vaḍā gr̥dhrāś ca sarvaśaḥ 12103007c ācareyur yadā senāṁ tadā siddhir anuttamā 12103008a prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ 12103008c puṇyā gandhāś cāhutīnāṁ pravānti; jayasyaitad bhāvino rūpam āhuḥ 12103009a gambhīraśabdāś ca mahāsvanāś ca; śaṅkhāś ca bheryaś ca nadanti yatra 12103009c yuyutsavaś cāpratīpā bhavanti; jayasyaitad bhāvino rūpam āhuḥ 12103010a iṣṭā mr̥gāḥ pr̥ṣṭhato vāmataś ca; saṁprasthitānāṁ ca gamiṣyatāṁ ca 12103010c jighāṁsatāṁ dakṣiṇāḥ siddhim āhur; ye tv agratas te pratiṣedhayanti 12103011a maṅgalyaśabdāḥ śakunā vadanti; haṁsāḥ krauñcāḥ śatapatrāś ca cāṣāḥ 12103011c hr̥ṣṭā yodhāḥ sattvavanto bhavanti; jayasyaitad bhāvino rūpam āhuḥ 12103012a śastraiḥ patraiḥ kavacaiḥ ketubhiś ca; subhānubhir mukhavarṇaiś ca yūnām 12103012c bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṁ camūs te ’bhibhavanti śatrūn 12103013a śuśrūṣavaś cānabhimāninaś ca; parasparaṁ sauhr̥dam āsthitāś ca 12103013c yeṣāṁ yodhāḥ śaucam anuṣṭhitāś ca; jayasyaitad bhāvino rūpam āhuḥ 12103014a śabdāḥ sparśās tathā gandhā vicaranti manaḥpriyāḥ 12103014c dhairyaṁ cāviśate yodhān vijayasya mukhaṁ tu tat 12103015a iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ 12103015c paścāt saṁsādhayaty arthaṁ purastāt pratiṣedhati 12103016a saṁbhr̥tya mahatīṁ senāṁ caturaṅgāṁ yudhiṣṭhira 12103016c sāmnaivāvartane pūrvaṁ prayatethās tato yudhi 12103017a jaghanya eṣa vijayo yad yuddhaṁ nāma bhārata 12103017c yādr̥cchiko yudhi jayo daivo veti vicāraṇam 12103018a apām iva mahāvegas trastā mr̥gagaṇā iva 12103018c durnivāryatamā caiva prabhagnā mahatī camūḥ 12103019a bhagnā ity eva bhajyante vidvāṁso ’pi nakāraṇam 12103019c udārasārā mahatī rurusaṁghopamā camūḥ 12103020a parasparajñāḥ saṁhr̥ṣṭās tyaktaprāṇāḥ suniścitāḥ 12103020c api pañcāśatiḥ śūrā mr̥dnanti paravāhinīm 12103021a atha vā pañca ṣaṭ sapta sahitāḥ kr̥taniścayāḥ 12103021c kulīnāḥ pūjitāḥ samyag vijayantīha śātravān 12103022a saṁnipāto na gantavyaḥ śakye sati kathaṁ cana 12103022c sāntvabhedapradānānāṁ yuddham uttaram ucyate 12103023a saṁsarpaṇād dhi senāyā bhayaṁ bhīrūn prabādhate 12103023c vajrād iva prajvalitād iyaṁ kva nu patiṣyati 12103024a abhiprayātāṁ samitiṁ jñātvā ye pratiyānty atha 12103024c teṣāṁ spandanti gātrāṇi yodhānāṁ viṣayasya ca 12103025a viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ 12103025c śastrapratāpataptānāṁ majjā sīdati dehinām 12103026a teṣāṁ sāntvaṁ krūramiśraṁ praṇetavyaṁ punaḥ punaḥ 12103026c saṁpīḍyamānā hi pare yogam āyānti sarvaśaḥ 12103027a antarāṇāṁ ca bhedārthaṁ cārān abhyavacārayet 12103027c yaś ca tasmāt paro rājā tena saṁdhiḥ praśasyate 12103028a na hi tasyānyathā pīḍā śakyā kartuṁ tathāvidhā 12103028c yathā sārdham amitreṇa sarvataḥ pratibādhanam 12103029a kṣamā vai sādhumāyā hi na hi sādhv akṣamā sadā 12103029c kṣamāyāś cākṣamāyāś ca viddhi pārtha prayojanam 12103030a vijitya kṣamamāṇasya yaśo rājño ’bhivardhate 12103030c mahāparādhā hy apy asmin viśvasanti hi śatravaḥ 12103031a manyate karśayitvā tu kṣamā sādhv iti śambaraḥ 12103031c asaṁtaptaṁ tu yad dāru pratyeti prakr̥tiṁ punaḥ 12103032a naitat praśaṁsanty ācāryā na ca sādhu nidarśanam 12103032c akleśenāvināśena niyantavyāḥ svaputravat 12103033a dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira 12103033c mr̥dum apy avamanyante tasmād ubhayabhāg bhavet 12103034a prahariṣyan priyaṁ brūyāt praharann api bhārata 12103034c prahr̥tya ca kr̥pāyeta śocann iva rudann iva 12103035a na me priyaṁ yat sa hataḥ saṁprāhaivaṁ puro vacaḥ 12103035c na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ 12103036a aho jīvitam ākāṅkṣe nedr̥śo vadham arhati 12103036c sudurlabhāḥ supuruṣāḥ saṁgrāmeṣv apalāyinaḥ 12103037a kr̥taṁ mamāpriyaṁ tena yenāyaṁ nihato mr̥dhe 12103037c iti vācā vadan hantr̥̄n pūjayeta rahogataḥ 12103038a hantr̥̄ṇāṁ cāhatānāṁ ca yat kuryur aparādhinaḥ 12103038c krośed bāhuṁ pragr̥hyāpi cikīrṣañ janasaṁgraham 12103039a evaṁ sarvāsv avasthāsu sāntvapūrvaṁ samācaran 12103039c priyo bhavati bhūtānāṁ dharmajño vītabhīr nr̥paḥ 12103040a viśvāsaṁ cātra gacchanti sarvabhūtāni bhārata 12103040c viśvastaḥ śakyate bhoktuṁ yathākāmam upasthitaḥ 12103041a tasmād viśvāsayed rājā sarvabhūtāny amāyayā 12103041c sarvataḥ parirakṣec ca yo mahīṁ bhoktum icchati 12104001 yudhiṣṭhira uvāca 12104001a kathaṁ mr̥dau kathaṁ tīkṣṇe mahāpakṣe ca pārthiva 12104001c arau varteta nr̥patis tan me brūhi pitāmaha 12104002 bhīṣma uvāca 12104002a atrāpy udāharantīmam itihāsaṁ purātanam 12104002c br̥haspateś ca saṁvādam indrasya ca yudhiṣṭhira 12104003a br̥haspatiṁ devapatir abhivādya kr̥tāñjaliḥ 12104003c upasaṁgamya papraccha vāsavaḥ paravīrahā 12104004a ahiteṣu kathaṁ brahman vartayeyam atandritaḥ 12104004c asamucchidya caivenān niyaccheyam upāyataḥ 12104005a senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet 12104005c kiṁ kurvāṇaṁ na māṁ jahyāj jvalitā śrīḥ pratāpinī 12104006a tato dharmārthakāmānāṁ kuśalaḥ pratibhānavān 12104006c rājadharmavidhānajñaḥ pratyuvāca puraṁdaram 12104007a na jātu kalahenecchen niyantum apakāriṇaḥ 12104007c bālasaṁsevitaṁ hy etad yad amarṣo yad akṣamā 12104007e na śatrur vivr̥taḥ kāryo vadham asyābhikāṅkṣatā 12104008a krodhaṁ balam amarṣaṁ ca niyamyātmajam ātmani 12104008c amitram upaseveta viśvastavad aviśvasan 12104009a priyam eva vaden nityaṁ nāpriyaṁ kiṁ cid ācaret 12104009c viramec chuṣkavairebhyaḥ kaṇṭhāyāsaṁ ca varjayet 12104010a yathā vaitaṁsiko yukto dvijānāṁ sadr̥śasvanaḥ 12104010c tān dvijān kurute vaśyāṁs tathā yukto mahīpatiḥ 12104010e vaśaṁ copanayec chatrūn nihanyāc ca puraṁdara 12104011a na nityaṁ paribhūyārīn sukhaṁ svapiti vāsava 12104011c jāgarty eva ca duṣṭātmā saṁkare ’gnir ivotthitaḥ 12104012a na saṁnipātaḥ kartavyaḥ sāmānye vijaye sati 12104012c viśvāsyaivopasaṁnyāsyo vaśe kr̥tvā ripuḥ prabho 12104013a saṁpradhārya sahāmātyair mantravidbhir mahātmabhiḥ 12104013c upekṣamāṇo ’vajñāte hr̥dayenāparājitaḥ 12104014a athāsya praharet kāle kiṁ cid vicalite pade 12104014c daṇḍaṁ ca dūṣayed asya puruṣair āptakāribhiḥ 12104015a ādimadhyāvasānajñaḥ pracchannaṁ ca vicārayet 12104015c balāni dūṣayed asya jānaṁś caiva pramāṇataḥ 12104016a bhedenopapradānena saṁsr̥jann auṣadhais tathā 12104016c na tv eva celasaṁsargaṁ racayed aribhiḥ saha 12104017a dīrghakālam api kṣāntvā vihanyād eva śātravān 12104017c kālākāṅkṣī yāmayec ca yathā visrambham āpnuyuḥ 12104018a na sadyo ’rīn vinirhanyād dr̥ṣṭasya vijayo ’jvaraḥ 12104018c na yaḥ śalyaṁ ghaṭṭayati navaṁ ca kurute vraṇam 12104019a prāpte ca praharet kāle na sa saṁvartate punaḥ 12104019c hantukāmasya devendra puruṣasya ripuṁ prati 12104020a yaḥ kālo hi vyatikrāmet puruṣaṁ kālakāṅkṣiṇam 12104020c durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā 12104021a aurjasthyaṁ vijayed evaṁ saṁgr̥hṇan sādhusaṁmatān 12104021c kālena sādhayen nityaṁ nāprāpte ’bhinipīḍayet 12104022a vihāya kāmaṁ krodhaṁ ca tathāhaṁkāram eva ca 12104022c yukto vivaram anvicched ahitānāṁ puraṁdara 12104023a mārdavaṁ daṇḍa ālasyaṁ pramādaś ca surottama 12104023c māyāś ca vividhāḥ śakra sādhayanty avicakṣaṇam 12104024a nihatyaitāni catvāri māyāṁ pratividhāya ca 12104024c tataḥ śaknoti śatrūṇāṁ prahartum avicārayan 12104025a yadaivaikena śakyeta guhyaṁ kartuṁ tadācaret 12104025c yacchanti sacivā guhyaṁ mitho vidrāvayanty api 12104026a aśakyam iti kr̥tvā vā tato ’nyaiḥ saṁvidaṁ caret 12104026c brahmadaṇḍam adr̥ṣṭeṣu dr̥ṣṭeṣu caturaṅgiṇīm 12104027a bhedaṁ ca prathamaṁ yuñjyāt tūṣṇīṁdaṇḍaṁ tathaiva ca 12104027c kāle prayojayed rājā tasmiṁs tasmiṁs tadā tadā 12104028a praṇipātaṁ ca gaccheta kāle śatror balīyasaḥ 12104028c yukto ’sya vadham anvicched apramattaḥ pramādyataḥ 12104029a praṇipātena dānena vācā madhurayā bruvan 12104029c amitram upaseveta na tu jātu viśaṅkayet 12104030a sthānāni śaṅkitānāṁ ca nityam eva vivarjayet 12104030c na ca teṣv āśvased drugdhvā jāgratīha nirākr̥tāḥ 12104031a na hy ato duṣkaraṁ karma kiṁ cid asti surottama 12104031c yathā vividhavr̥ttānām aiśvaryam amarādhipa 12104032a tathā vividhaśīlānām api saṁbhava ucyate 12104032c yateta yogam āsthāya mitrāmitrān avārayan 12104033a mr̥dum apy avamanyante tīkṣṇād udvijate janaḥ 12104033c mātīkṣṇo māmr̥dur bhūs tvaṁ tīkṣṇo bhava mr̥dur bhava 12104034a yathā vapre vegavati sarvataḥsaṁplutodake 12104034c nityaṁ vivaraṇād bādhas tathā rājyaṁ pramādyataḥ 12104035a na bahūn abhiyuñjīta yaugapadyena śātravān 12104035c sāmnā dānena bhedena daṇḍena ca puraṁdara 12104036a ekaikam eṣāṁ niṣpiṁṣañ śiṣṭeṣu nipuṇaṁ caret 12104036c na ca śakto ’pi medhāvī sarvān evārabhen nr̥paḥ 12104037a yadā syān mahatī senā hayanāgarathākulā 12104037c padātiyantrabahulā svanuraktā ṣaḍaṅginī 12104038a yadā bahuvidhāṁ vr̥ddhiṁ manyate pratilomataḥ 12104038c tadā vivr̥tya prahared dasyūnām avicārayan 12104039a na sāma daṇḍopaniṣat praśasyate; na mārdavaṁ śatruṣu yātrikaṁ sadā 12104039c na sasyaghāto na ca saṁkarakriyā; na cāpi bhūyaḥ prakr̥ter vicāraṇā 12104040a māyāvibhedānupasarjanāni; pāpaṁ tathaiva spaśasaṁprayogāt 12104040c āptair manuṣyair upacārayeta; pureṣu rāṣṭreṣu ca saṁprayuktaḥ 12104041a purāṇi caiṣām anusr̥tya bhūmipāḥ; pureṣu bhogān nikhilān ihājayan 12104041c pureṣu nītiṁ vihitāṁ yathāvidhi; prayojayanto balavr̥trasūdana 12104042a pradāya gūḍhāni vasūni nāma; pracchidya bhogān avadhāya ca svān 12104042c duṣṭāḥ svadoṣair iti kīrtayitvā; pureṣu rāṣṭreṣu ca yojayanti 12104043a tathaiva cānyai ratiśāstravedibhiḥ; svalaṁkr̥taiḥ śāstravidhānadr̥ṣṭibhiḥ 12104043c suśikṣitair bhāṣyakathāviśāradaiḥ; pareṣu kr̥tyān upadhārayasva 12104044 indra uvāca 12104044a kāni liṅgāni duṣṭasya bhavanti dvijasattama 12104044c kathaṁ duṣṭaṁ vijānīyād etat pr̥ṣṭo bravīhi me 12104045 br̥haspatir uvāca 12104045a parokṣam aguṇān āha sadguṇān abhyasūyati 12104045c parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ 12104046a tūṣṇīṁbhāve ’pi hi jñānaṁ na ced bhavati kāraṇam 12104046c viśvāsam oṣṭhasaṁdaṁśaṁ śirasaś ca prakampanam 12104047a karoty abhīkṣṇaṁ saṁsr̥ṣṭam asaṁsr̥ṣṭaś ca bhāṣate 12104047c adr̥ṣṭito vikurute dr̥ṣṭvā vā nābhibhāṣate 12104048a pr̥thag etya samaśnāti nedam adya yathāvidhi 12104048c āsane śayane yāne bhāvā lakṣyā viśeṣataḥ 12104049a ārtir ārte priye prītir etāvan mitralakṣaṇam 12104049c viparītaṁ tu boddhavyam arilakṣaṇam eva tat 12104050a etāny evaṁ yathoktāni budhyethās tridaśādhipa 12104050c puruṣāṇāṁ praduṣṭānāṁ svabhāvo balavattaraḥ 12104051a iti duṣṭasya vijñānam uktaṁ te surasattama 12104051c niśāmya śāstratattvārthaṁ yathāvad amareśvara 12104052 bhīṣma uvāca 12104052a sa tad vacaḥ śatrunibarhaṇe ratas; tathā cakārāvitathaṁ br̥haspateḥ 12104052c cacāra kāle vijayāya cārihā; vaśaṁ ca śatrūn anayat puraṁdaraḥ 12105001 yudhiṣṭhira uvāca 12105001a dhārmiko ’rthān asaṁprāpya rājāmātyaiḥ prabādhitaḥ 12105001c cyutaḥ kośāc ca daṇḍāc ca sukham icchan kathaṁ caret 12105002 bhīṣma uvāca 12105002a atrāyaṁ kṣemadarśīyam itihāso ’nugīyate 12105002c tat te ’haṁ saṁpravakṣyāmi tan nibodha yudhiṣṭhira 12105003a kṣemadarśaṁ nr̥pasutaṁ yatra kṣīṇabalaṁ purā 12105003c muniḥ kālakavr̥kṣīya ājagāmeti naḥ śrutam 12105003e taṁ papracchopasaṁgr̥hya kr̥cchrām āpadam āsthitaḥ 12105004a artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ 12105004c alabdhvā madvidho rājyaṁ brahman kiṁ kartum arhati 12105005a anyatra maraṇāt steyād anyatra parasaṁśrayāt 12105005c kṣudrād anyatra cācārāt tan mamācakṣva sattama 12105006a vyādhinā cābhipannasya mānasenetareṇa vā 12105006c bahuśrutaḥ kr̥taprajñas tvadvidhaḥ śaraṇaṁ bhavet 12105007a nirvidya hi naraḥ kāmān niyamya sukham edhate 12105007c tyaktvā prītiṁ ca śokaṁ ca labdhvāprītimayaṁ vasu 12105008a sukham arthāśrayaṁ yeṣām anuśocāmi tān aham 12105008c mama hy arthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ 12105009a duṣkaraṁ bata kurvanti mahato ’rthāṁs tyajanti ye 12105009c vayaṁ tv enān parityaktum asato ’pi na śaknumaḥ 12105010a imām avasthāṁ saṁprāptaṁ dīnam ārtaṁ śriyaś cyutam 12105010c yad anyat sukham astīha tad brahmann anuśādhi mām 12105011a kausalyenaivam uktas tu rājaputreṇa dhīmatā 12105011c muniḥ kālakavr̥kṣīyaḥ pratyuvāca mahādyutiḥ 12105012a purastād eva te buddhir iyaṁ kāryā vijānataḥ 12105012c anityaṁ sarvam evedam ahaṁ ca mama cāsti yat 12105013a yat kiṁ cin manyase ’stīti sarvaṁ nāstīti viddhi tat 12105013c evaṁ na vyathate prājñaḥ kr̥cchrām apy āpadaṁ gataḥ 12105014a yad dhi bhūtaṁ bhaviṣyac ca dhruvaṁ tan na bhaviṣyati 12105014c evaṁ viditavedyas tvam adharmebhyaḥ pramokṣyase 12105015a yac ca pūrve samāhāre yac ca pūrvatare pare 12105015c sarvaṁ tan nāsti tac caiva taj jñātvā ko ’nusaṁjvaret 12105016a bhūtvā ca na bhavaty etad abhūtvā ca bhavaty api 12105016c śoke na hy asti sāmarthyaṁ śokaṁ kuryāt kathaṁ naraḥ 12105017a kva nu te ’dya pitā rājan kva nu te ’dya pitāmahaḥ 12105017c na tvaṁ paśyasi tān adya na tvā paśyanti te ’pi ca 12105018a ātmano ’dhruvatāṁ paśyaṁs tāṁs tvaṁ kim anuśocasi 12105018c buddhyā caivānubudhyasva dhruvaṁ hi na bhaviṣyasi 12105019a ahaṁ ca tvaṁ ca nr̥pate śatravaḥ suhr̥daś ca te 12105019c avaśyaṁ na bhaviṣyāmaḥ sarvaṁ ca na bhaviṣyati 12105020a ye tu viṁśativarṣā vai triṁśadvarṣāś ca mānavāḥ 12105020c arvāg eva hi te sarve mariṣyanti śaracchatāt 12105021a api cen mahato vittād vipramucyeta pūruṣaḥ 12105021c naitan mameti tan matvā kurvīta priyam ātmanaḥ 12105022a anāgataṁ yan na mameti vidyād; atikrāntaṁ yan na mameti vidyāt 12105022c diṣṭaṁ balīya iti manyamānās; te paṇḍitās tat satāṁ sthānam āhuḥ 12105023a anāḍhyāś cāpi jīvanti rājyaṁ cāpy anuśāsate 12105023c buddhipauruṣasaṁpannās tvayā tulyādhikā janāḥ 12105024a na ca tvam iva śocanti tasmāt tvam api mā śucaḥ 12105024c kiṁ nu tvaṁ tair na vai śreyāṁs tulyo vā buddhipauruṣaiḥ 12105025 rājaputra uvāca 12105025a yādr̥cchikaṁ mamāsīt tad rājyam ity eva cintaye 12105025c hriyate sarvam evedaṁ kālena mahatā dvija 12105026a tasyaivaṁ hriyamāṇasya srotaseva tapodhana 12105026c phalam etat prapaśyāmi yathālabdhena vartaye 12105027 munir uvāca 12105027a anāgatam atītaṁ ca yathā tathyaviniścayāt 12105027c nānuśocasi kausalya sarvārtheṣu tathā bhava 12105028a avāpyān kāmayasvārthān nānavāpyān kadā cana 12105028c pratyutpannān anubhavan mā śucas tvam anāgatān 12105029a yathā labdhopapannārthas tathā kausalya raṁsyase 12105029c kaccic chuddhasvabhāvena śriyā hīno na śocasi 12105030a purastād bhūtapūrvatvād dhīnabhāgyo hi durmatiḥ 12105030c dhātāraṁ garhate nityaṁ labdhārthāṁś ca na mr̥ṣyate 12105031a anarhān api caivānyān manyate śrīmato janān 12105031c etasmāt kāraṇād etad duḥkhaṁ bhūyo ’nuvartate 12105032a īrṣyāticchedasaṁpannā rājan puruṣamāninaḥ 12105032c kaccit tvaṁ na tathā prājña matsarī kosalādhipa 12105033a sahasva śriyam anyeṣāṁ yady api tvayi nāsti sā 12105033c anyatrāpi satīṁ lakṣmīṁ kuśalā bhuñjate janāḥ 12105033e abhiviṣyandate śrīr hi saty api dviṣato janāt 12105034a śriyaṁ ca putrapautraṁ ca manuṣyā dharmacāriṇaḥ 12105034c tyāgadharmavido vīrāḥ svayam eva tyajanty uta 12105035a bahu saṁkasukaṁ dr̥ṣṭvā vivitsāsādhanena ca 12105035c tathānye saṁtyajanty enaṁ matvā paramadurlabham 12105036a tvaṁ punaḥ prājñarūpaḥ san kr̥paṇaṁ paritapyase 12105036c akāmyān kāmayāno ’rthān parācīnān upadrutān 12105037a tāṁ buddhim upajijñāsus tvam evainān parityaja 12105037c anarthāṁś cārtharūpeṇa arthāṁś cānartharūpataḥ 12105038a arthāyaiva hi keṣāṁ cid dhananāśo bhavaty uta 12105038c anantyaṁ taṁ sukhaṁ matvā śriyam anyaḥ parīkṣate 12105039a ramamāṇaḥ śriyā kaś cin nānyac chreyo ’bhimanyate 12105039c tathā tasyehamānasya samārambho vinaśyati 12105040a kr̥cchrāl labdham abhipretaṁ yadā kausalya naśyati 12105040c tadā nirvidyate so ’rthāt paribhagnakramo naraḥ 12105041a dharmam eke ’bhipadyante kalyāṇābhijanā narāḥ 12105041c paratra sukham icchanto nirvidyeyuś ca laukikāt 12105042a jīvitaṁ saṁtyajanty eke dhanalobhaparā narāḥ 12105042c na jīvitārthaṁ manyante puruṣā hi dhanād r̥te 12105043a paśya teṣāṁ kr̥paṇatāṁ paśya teṣām abuddhitām 12105043c adhruve jīvite mohād arthatr̥ṣṇām upāśritāḥ 12105044a saṁcaye ca vināśānte maraṇānte ca jīvite 12105044c saṁyoge viprayogānte ko nu vipraṇayen manaḥ 12105045a dhanaṁ vā puruṣaṁ rājan puruṣo vā punar dhanam 12105045c avaśyaṁ prajahāty etat tad vidvān ko ’nusaṁjvaret 12105046a anyeṣām api naśyanti suhr̥daś ca dhanāni ca 12105046c paśya buddhyā manuṣyāṇāṁ rājann āpadam ātmanaḥ 12105046e niyaccha yaccha saṁyaccha indriyāṇi mano giram 12105047a pratiṣiddhān avāpyeṣu durlabheṣv ahiteṣu ca 12105047c pratikr̥ṣṭeṣu bhāveṣu vyatikr̥ṣṭeṣv asaṁbhave 12105047e prajñānatr̥pto vikrāntas tvadvidho nānuśocati 12105048a alpam icchann acapalo mr̥dur dāntaḥ susaṁśitaḥ 12105048c brahmacaryopapannaś ca tvadvidho naiva muhyati 12105049a na tv eva jālmīṁ kāpālīṁ vr̥ttim eṣitum arhasi 12105049c nr̥śaṁsavr̥ttiṁ pāpiṣṭhāṁ duḥkhāṁ kāpuruṣocitām 12105050a api mūlaphalājīvo ramasvaiko mahāvane 12105050c vāgyataḥ saṁgr̥hītātmā sarvabhūtadayānvitaḥ 12105051a sadr̥śaṁ paṇḍitasyaitad īṣādantena dantinā 12105051c yad eko ramate ’raṇye yac cāpy alpena tuṣyati 12105052a mahāhradaḥ saṁkṣubhita ātmanaiva prasīdati 12105052c etad evaṁgatasyāhaṁ sukhaṁ paśyāmi kevalam 12105053a asaṁbhave śriyo rājan hīnasya sacivādibhiḥ 12105053c daive pratiniviṣṭe ca kiṁ śreyo manyate bhavān 12106001 munir uvāca 12106001a atha cet pauruṣaṁ kiṁ cit kṣatriyātmani paśyasi 12106001c bravīmi hanta te nītiṁ rājyasya pratipattaye 12106002a tāṁ cec chakṣyasy anuṣṭhātuṁ karma caiva kariṣyasi 12106002c śr̥ṇu sarvam aśeṣeṇa yat tvāṁ vakṣyāmi tattvataḥ 12106003a ācariṣyasi cet karma mahato ’rthān avāpsyasi 12106003c rājyaṁ rājyasya mantraṁ vā mahatīṁ vā punaḥ śriyam 12106003e yady etad rocate rājan punar brūhi bravīmi te 12106004 rājaputra uvāca 12106004a bravītu bhagavān nītim upapanno ’smy ahaṁ prabho 12106004c amogham idam adyāstu tvayā saha samāgatam 12106005 munir uvāca 12106005a hitvā stambhaṁ ca mānaṁ ca krodhaharṣau bhayaṁ tathā 12106005c praty amitraṁ niṣevasva praṇipatya kr̥tāñjaliḥ 12106006a tam uttamena śaucena karmaṇā cābhirādhaya 12106006c dātum arhati te vr̥ttiṁ vaidehaḥ satyasaṁgaraḥ 12106007a pramāṇaṁ sarvabhūteṣu pragrahaṁ ca gamiṣyasi 12106007c tataḥ sahāyān sotsāhām̐l lapsyase ’vyasanāñ śucīn 12106008a vartamānaḥ svaśāstre vai saṁyatātmā jitendriyaḥ 12106008c abhyuddharati cātmānaṁ prasādayati ca prajāḥ 12106009a tenaiva tvaṁ dhr̥timatā śrīmatā cābhisatkr̥taḥ 12106009c pramāṇaṁ sarvabhūteṣu gatvā pragrahaṇaṁ mahat 12106010a tataḥ suhr̥dbalaṁ labdhvā mantrayitvā sumantritam 12106010c antarair bhedayitvārīn bilvaṁ bilvena śātaya 12106010e parair vā saṁvidaṁ kr̥tvā balam apy asya ghātaya 12106011a alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca 12106011c śayyāsanāni yānāni mahārhāṇi gr̥hāṇi ca 12106012a pakṣiṇo mr̥gajātāni rasā gandhāḥ phalāni ca 12106012c teṣv eva sajjayethās tvaṁ yathā naśyet svayaṁ paraḥ 12106013a yady eva pratiṣeddhavyo yady upekṣaṇam arhati 12106013c na jātu vivr̥taḥ kāryaḥ śatrur vinayam icchatā 12106014a vasasva paramāmitraviṣaye prājñasaṁmate 12106014c bhajasva śvetakākīyair mitrādhamam anarthakaiḥ 12106015a ārambhāṁś cāsya mahato duṣkarāṁs tvaṁ prayojaya 12106015c nadībandhavirodhāṁś ca balavadbhir virudhyatām 12106016a udyānāni mahārhāṇi śayanāny āsanāni ca 12106016c pratibhogasukhenaiva kośam asya virecaya 12106017a yajñadānapraśaṁsāsmai brāhmaṇeṣv anuvarṇyatām 12106017c te tvatpriyaṁ kariṣyanti taṁ ceṣyanti vr̥kā iva 12106018a asaṁśayaṁ puṇyaśīlaḥ prāpnoti paramāṁ gatim 12106018c triviṣṭape puṇyatamaṁ sthānaṁ prāpnoti pārthivaḥ 12106018e kośakṣaye tv amitrāṇāṁ vaśaṁ kausalya gacchati 12106019a ubhayatra prasaktasya dharme cādharma eva ca 12106019c balārthamūlaṁ vyucchidyet tena nandanti śatravaḥ 12106020a nindyāsya mānuṣaṁ karma daivam asyopavarṇaya 12106020c asaṁśayaṁ daivaparaḥ kṣipram eva vinaśyati 12106021a yājayainaṁ viśvajitā sarvasvena viyujyatām 12106021c tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam 12106022a tyāgadharmavidaṁ muṇḍaṁ kaṁ cid asyopavarṇaya 12106022c api tyāgaṁ bubhūṣeta kaccid gacched anāmayam 12106023a siddhenauṣadhayogena sarvaśatruvināśinā 12106023c nāgān aśvān manuṣyāṁś ca kr̥takair upaghātaya 12106024a ete cānye ca bahavo dambhayogāḥ suniścitāḥ 12106024c śakyā viṣahatā kartuṁ naklībena nr̥pātmaja 12107001 rājaputra uvāca 12107001a na nikr̥tyā na dambhena brahmann icchāmi jīvitum 12107001c nādharmayuktān iccheyam arthān sumahato ’py aham 12107002a purastād eva bhagavan mayaitad apavarjitam 12107002c yena māṁ nābhiśaṅketa yad vā kr̥tsnaṁ hitaṁ bhavet 12107003a ānr̥śaṁsyena dharmeṇa loke hy asmiñ jijīviṣuḥ 12107003c nāham etad alaṁ kartuṁ naitan mayy upapadyate 12107004 munir uvāca 12107004a upapannas tvam etena yathā kṣatriya bhāṣase 12107004c prakr̥tyā hy upapanno ’si buddhyā cādbhutadarśana 12107005a ubhayor eva vām arthe yatiṣye tava tasya ca 12107005c saṁśleṣaṁ vā kariṣyāmi śāśvataṁ hy anapāyinam 12107006a tvādr̥śaṁ hi kule jātam anr̥śaṁsaṁ bahuśrutam 12107006c amātyaṁ ko na kurvīta rājyapraṇayakovidam 12107007a yas tvaṁ pravrajito rājyād vyasanaṁ cottamaṁ gataḥ 12107007c ānr̥śaṁsyena vr̥ttena kṣatriyecchasi jīvitum 12107008a āgantā madgr̥haṁ tāta vaidehaḥ satyasaṁgaraḥ 12107008c yathāhaṁ taṁ niyokṣyāmi tat kariṣyaty asaṁśayam 12107009 bhīṣma uvāca 12107009a tata āhūya vaidehaṁ munir vacanam abravīt 12107009c ayaṁ rājakule jāto viditābhyantaro mama 12107010a ādarśa iva śuddhātmā śāradaś candramā iva 12107010c nāsmin paśyāmi vr̥jinaṁ sarvato me parīkṣitaḥ 12107011a tena te saṁdhir evāstu viśvasāsmin yathā mayi 12107011c na rājyam anamātyena śakyaṁ śāstum amitrahan 12107012a amātyaḥ śūra eva syād buddhisaṁpanna eva ca 12107012c tābhyāṁ caiva bhayaṁ rājñaḥ paśya rājyasya yojanam 12107012e dharmātmanāṁ kva cil loke nānyāsti gatir īdr̥śī 12107013a kr̥tātmā rājaputro ’yaṁ satāṁ mārgam anuṣṭhitaḥ 12107013c susaṁgr̥hītas tv evaiṣa tvayā dharmapurogamaḥ 12107013e saṁsevyamānaḥ śatrūṁs te gr̥hṇīyān mahato gaṇān 12107014a yady ayaṁ pratiyudhyet tvāṁ svakarma kṣatriyasya tat 12107014c jigīṣamāṇas tvāṁ yuddhe pitr̥paitāmahe pade 12107015a tvaṁ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ 12107015c ayuddhvaiva niyogān me vaśe vaideha te sthitaḥ 12107016a sa tvaṁ dharmam avekṣasva tyaktvādharmam asāṁpratam 12107016c na hi kāmān na ca drohāt svadharmaṁ hātum arhasi 12107017a naiva nityaṁ jayas tāta naiva nityaṁ parājayaḥ 12107017c tasmād bhojayitavyaś ca bhoktavyaś ca paro janaḥ 12107018a ātmany eva hi saṁdr̥śyāv ubhau jayaparājayau 12107018c niḥśeṣakāriṇāṁ tāta niḥśeṣakaraṇād bhayam 12107019a ity uktaḥ pratyuvācedaṁ vacanaṁ brāhmaṇarṣabham 12107019c abhipūjyābhisatkr̥tya pūjārham anumānya ca 12107020a yathā brūyān mahāprājño yathā brūyād bahuśrutaḥ 12107020c śreyaskāmo yathā brūyād ubhayor yat kṣamaṁ bhavet 12107021a tathā vacanam ukto ’smi kariṣyāmi ca tat tathā 12107021c etad dhi paramaṁ śreyo na me ’trāsti vicāraṇā 12107022a tataḥ kausalyam āhūya vaideho vākyam abravīt 12107022c dharmato nītitaś caiva balena ca jito mayā 12107023a so ’haṁ tvayā tv ātmaguṇair jitaḥ pārthivasattama 12107023c ātmānam anavajñāya jitavad vartatāṁ bhavān 12107024a nāvamanye ca te buddhiṁ nāvamanye ca pauruṣam 12107024c nāvamanye jayāmīti jitavad vartatāṁ bhavān 12107025a yathāvat pūjito rājan gr̥haṁ gantāsi me gr̥hāt 12107025c tataḥ saṁpūjya tau vipraṁ viśvastau jagmatur gr̥hān 12107026a vaidehas tv atha kausalyaṁ praveśya gr̥ham añjasā 12107026c pādyārghyamadhuparkais taṁ pūjārhaṁ pratyapūjayat 12107027a dadau duhitaraṁ cāsmai ratnāni vividhāni ca 12107027c eṣa rājñāṁ paro dharmaḥ sahyau jayaparājayau 12108001 yudhiṣṭhira uvāca 12108001a brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca paraṁtapa 12108001c dharmo vr̥ttaṁ ca vr̥ttiś ca vr̥ttyupāyaphalāni ca 12108002a rājñāṁ vr̥ttaṁ ca kośaś ca kośasaṁjananaṁ mahat 12108002c amātyaguṇavr̥ddhiś ca prakr̥tīnāṁ ca vardhanam 12108003a ṣāḍguṇyaguṇakalpaś ca senānītis tathaiva ca 12108003c duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam 12108004a samahīnādhikānāṁ ca yathāval lakṣaṇoccayaḥ 12108004c madhyamasya ca tuṣṭyarthaṁ yathā stheyaṁ vivardhatā 12108005a kṣīṇasaṁgrahavr̥ttiś ca yathāvat saṁprakīrtitā 12108005c laghunādeśarūpeṇa granthayogena bhārata 12108006a vijigīṣos tathāvr̥ttam uktaṁ caiva tathaiva te 12108006c gaṇānāṁ vr̥ttim icchāmi śrotuṁ matimatāṁ vara 12108007a yathā gaṇāḥ pravardhante na bhidyante ca bhārata 12108007c arīn hi vijigīṣante suhr̥daḥ prāpnuvanti ca 12108008a bhedamūlo vināśo hi gaṇānām upalabhyate 12108008c mantrasaṁvaraṇaṁ duḥkhaṁ bahūnām iti me matiḥ 12108009a etad icchāmy ahaṁ śrotuṁ nikhilena paraṁtapa 12108009c yathā ca te na bhidyeraṁs tac ca me brūhi pārthiva 12108010 bhīṣma uvāca 12108010a gaṇānāṁ ca kulānāṁ ca rājñāṁ ca bharatarṣabha 12108010c vairasaṁdīpanāv etau lobhāmarṣau janādhipa 12108011a lobham eko hi vr̥ṇute tato ’marṣam anantaram 12108011c tau kṣayavyayasaṁyuktāv anyonyajanitāśrayau 12108012a cāramantrabalādānaiḥ sāmadānavibhedanaiḥ 12108012c kṣayavyayabhayopāyaiḥ karśayantītaretaram 12108013a tatra dānena bhidyante gaṇāḥ saṁghātavr̥ttayaḥ 12108013c bhinnā vimanasaḥ sarve gacchanty arivaśaṁ bhayāt 12108014a bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ 12108014c tasmāt saṁghātayogeṣu prayateran gaṇāḥ sadā 12108015a arthā hy evādhigamyante saṁghātabalapauruṣāt 12108015c bāhyāś ca maitrīṁ kurvanti teṣu saṁghātavr̥ttiṣu 12108016a jñānavr̥ddhān praśaṁsantaḥ śuśrūṣantaḥ parasparam 12108016c vinivr̥ttābhisaṁdhānāḥ sukham edhanti sarvaśaḥ 12108017a dharmiṣṭhān vyavahārāṁś ca sthāpayantaś ca śāstrataḥ 12108017c yathāvat saṁpravartanto vivardhante gaṇottamāḥ 12108018a putrān bhrātr̥̄n nigr̥hṇanto vinaye ca sadā ratāḥ 12108018c vinītāṁś ca pragr̥hṇanto vivardhante gaṇottamāḥ 12108019a cāramantravidhāneṣu kośasaṁnicayeṣu ca 12108019c nityayuktā mahābāho vardhante sarvato gaṇāḥ 12108020a prājñāñ śūrān maheṣvāsān karmasu sthirapauruṣān 12108020c mānayantaḥ sadā yuktā vivardhante gaṇā nr̥pa 12108021a dravyavantaś ca śūrāś ca śastrajñāḥ śāstrapāragāḥ 12108021c kr̥cchrāsv āpatsu saṁmūḍhān gaṇān uttārayanti te 12108022a krodho bhedo bhayo daṇḍaḥ karśanaṁ nigraho vadhaḥ 12108022c nayanty arivaśaṁ sadyo gaṇān bharatasattama 12108023a tasmān mānayitavyās te gaṇamukhyāḥ pradhānataḥ 12108023c lokayātrā samāyattā bhūyasī teṣu pārthiva 12108024a mantraguptiḥ pradhāneṣu cāraś cāmitrakarśana 12108024c na gaṇāḥ kr̥tsnaśo mantraṁ śrotum arhanti bhārata 12108025a gaṇamukhyais tu saṁbhūya kāryaṁ gaṇahitaṁ mithaḥ 12108025c pr̥thag gaṇasya bhinnasya vimatasya tato ’nyathā 12108025e arthāḥ pratyavasīdanti tathānarthā bhavanti ca 12108026a teṣām anyonyabhinnānāṁ svaśaktim anutiṣṭhatām 12108026c nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ 12108027a kuleṣu kalahā jātāḥ kulavr̥ddhair upekṣitāḥ 12108027c gotrasya rājan kurvanti gaṇasaṁbhedakārikām 12108028a ābhyantaraṁ bhayaṁ rakṣyaṁ surakṣyaṁ bāhyato bhayam 12108028c abhyantarād bhayaṁ jātaṁ sadyo mūlaṁ nikr̥ntati 12108029a akasmāt krodhalobhād vā mohād vāpi svabhāvajāt 12108029c anyonyaṁ nābhibhāṣante tat parābhavalakṣaṇam 12108030a jātyā ca sadr̥śāḥ sarve kulena sadr̥śās tathā 12108030c na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ 12108031a bhedāc caiva pramādāc ca nāmyante ripubhir gaṇāḥ 12108031c tasmāt saṁghātam evāhur gaṇānāṁ śaraṇaṁ mahat 12109001 yudhiṣṭhira uvāca 12109001a mahān ayaṁ dharmapatho bahuśākhaś ca bhārata 12109001c kiṁ svid eveha dharmāṇām anuṣṭheyatamaṁ matam 12109002a kiṁ kāryaṁ sarvadharmāṇāṁ garīyo bhavato matam 12109002c yathāyaṁ puruṣo dharmam iha ca pretya cāpnuyāt 12109003 bhīṣma uvāca 12109003a mātāpitror gurūṇāṁ ca pūjā bahumatā mama 12109003c atra yukto naro lokān yaśaś ca mahad aśnute 12109004a yad ete hy abhijānīyuḥ karma tāta supūjitāḥ 12109004c dharmyaṁ dharmaviruddhaṁ vā tat kartavyaṁ yudhiṣṭhira 12109005a na tair anabhyanujñāto dharmam anyaṁ prakalpayet 12109005c yam ete ’bhyanujānīyuḥ sa dharma iti niścayaḥ 12109006a eta eva trayo lokā eta evāśramās trayaḥ 12109006c eta eva trayo vedā eta eva trayo ’gnayaḥ 12109007a pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smr̥taḥ 12109007c gurur āhavanīyas tu sāgnitretā garīyasī 12109008a triṣv apramādyann eteṣu trīm̐l lokān avajeṣyasi 12109008c pitr̥vr̥ttyā tv imaṁ lokaṁ mātr̥vr̥ttyā tathāparam 12109008e brahmalokaṁ guror vr̥ttyā nityam eva cariṣyasi 12109009a samyag eteṣu vartasva triṣu lokeṣu bhārata 12109009c yaśaḥ prāpsyasi bhadraṁ te dharmaṁ ca sumahāphalam 12109010a naitān atiśayej jātu nātyaśnīyān na dūṣayet 12109010c nityaṁ paricarec caiva tad vai sukr̥tam uttamam 12109010e kīrtiṁ puṇyaṁ yaśo lokān prāpsyase ca janādhipa 12109011a sarve tasyādr̥tā lokā yasyaite traya ādr̥tāḥ 12109011c anādr̥tās tu yasyaite sarvās tasyāphalāḥ kriyāḥ 12109012a naivāyaṁ na paro lokas tasya caiva paraṁtapa 12109012c amānitā nityam eva yasyaite guravas trayaḥ 12109013a na cāsmin na pare loke yaśas tasya prakāśate 12109013c na cānyad api kalyāṇaṁ pāratraṁ samudāhr̥tam 12109014a tebhya eva tu tat sarvaṁ kr̥tyayā visr̥jāmy aham 12109014c tad āsīn me śataguṇaṁ sahasraguṇam eva ca 12109014e tasmān me saṁprakāśante trayo lokā yudhiṣṭhira 12109015a daśaiva tu sadācāryaḥ śrotriyān atiricyate 12109015c daśācāryān upādhyāya upādhyāyān pitā daśa 12109016a pitr̥̄n daśa tu mātaikā sarvāṁ vā pr̥thivīm api 12109016c gurutvenābhibhavati nāsti mātr̥samo guruḥ 12109016e gurur garīyān pitr̥to mātr̥taś ceti me matiḥ 12109017a ubhau hi mātāpitarau janmani vyupayujyataḥ 12109017c śarīram etau sr̥jataḥ pitā mātā ca bhārata 12109017e ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā 12109018a avadhyā hi sadā mātā pitā cāpy apakāriṇau 12109018c na saṁduṣyati tat kr̥tvā na ca te dūṣayanti tam 12109018e dharmāya yatamānānāṁ vidur devāḥ saharṣibhiḥ 12109019a ya āvr̥ṇoty avitathena karṇāv; r̥taṁ bruvann amr̥taṁ saṁprayacchan 12109019c taṁ vai manye pitaraṁ mātaraṁ ca; tasmai na druhyet kr̥tam asya jānan 12109020a vidyāṁ śrutvā ye guruṁ nādriyante; pratyāsannaṁ manasā karmaṇā vā 12109020c yathaiva te gurubhir bhāvanīyās; tathā teṣāṁ guravo ’py arcanīyāḥ 12109021a tasmāt pūjayitavyāś ca saṁvibhajyāś ca yatnataḥ 12109021c guravo ’rcayitavyāś ca purāṇaṁ dharmam icchatā 12109022a yena prītāś ca pitaras tena prītaḥ pitāmahaḥ 12109022c prīṇāti mātaraṁ yena pr̥thivī tena pūjitā 12109023a yena prīṇāty upādhyāyaṁ tena syād brahma pūjitam 12109023c mātr̥taḥ pitr̥taś caiva tasmāt pūjyatamo guruḥ 12109023e r̥ṣayaś ca hi devāś ca prīyante pitr̥bhiḥ saha 12109024a na kena cana vr̥ttena hy avajñeyo gurur bhavet 12109024c na ca mātā na ca pitā tādr̥śo yādr̥śo guruḥ 12109025a na te ’vamānam arhanti na ca te dūṣayanti tam 12109025c gurūṇām eva satkāraṁ vidur devāḥ saharṣibhiḥ 12109026a upādhyāyaṁ pitaraṁ mātaraṁ ca; ye ’bhidruhyanti manasā karmaṇā vā 12109026c teṣāṁ pāpaṁ bhrūṇahatyāviśiṣṭaṁ; tasmān nānyaḥ pāpakr̥d asti loke 12109027a mitradruhaḥ kr̥taghnasya strīghnasya piśunasya ca 12109027c caturṇāṁ vayam eteṣāṁ niṣkr̥tiṁ nānuśuśrumaḥ 12109028a etat sarvam atideśena sr̥ṣṭaṁ; yat kartavyaṁ puruṣeṇeha loke 12109028c etac chreyo nānyad asmād viśiṣṭaṁ; sarvān dharmān anusr̥tyaitad uktam 12110001 yudhiṣṭhira uvāca 12110001a kathaṁ dharme sthātum icchan naro varteta bhārata 12110001c vidvañ jijñāsamānāya prabrūhi bharatarṣabha 12110002a satyaṁ caivānr̥taṁ cobhe lokān āvr̥tya tiṣṭhataḥ 12110002c tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ 12110003a kiṁ svit satyaṁ kim anr̥taṁ kiṁ svid dharmyaṁ sanātanam 12110003c kasmin kāle vadet satyaṁ kasmin kāle ’nr̥taṁ vadet 12110004 bhīṣma uvāca 12110004a satyasya vacanaṁ sādhu na satyād vidyate param 12110004c yad bhūloke sudurjñātaṁ tat te vakṣyāmi bhārata 12110005a bhavet satyaṁ na vaktavyaṁ vaktavyam anr̥taṁ bhavet 12110005c yatrānr̥taṁ bhavet satyaṁ satyaṁ vāpy anr̥taṁ bhavet 12110006a tādr̥śe muhyate bālo yatra satyam aniṣṭhitam 12110006c satyānr̥te viniścitya tato bhavati dharmavit 12110007a apy anāryo ’kr̥taprajñaḥ puruṣo ’pi sudāruṇaḥ 12110007c sumahat prāpnuyāt puṇyaṁ balāko ’ndhavadhād iva 12110008a kim āścaryaṁ ca yan mūḍho dharmakāmo ’py adharmavit 12110008c sumahat prāpnuyāt pāpaṁ gaṅgāyām iva kauśikaḥ 12110009a tādr̥śo ’yam anupraśno yatra dharmaḥ sudurvacaḥ 12110009c duṣkaraḥ pratisaṁkhyātuṁ tarkeṇātra vyavasyati 12110010a prabhāvārthāya bhūtānāṁ dharmapravacanaṁ kr̥tam 12110010c yat syād ahiṁsāsaṁyuktaṁ sa dharma iti niścayaḥ 12110011a dhāraṇād dharma ity āhur dharmeṇa vidhr̥tāḥ prajāḥ 12110011c yat syād dhāraṇasaṁyuktaṁ sa dharma iti niścayaḥ 12110012a śrutidharma iti hy eke nety āhur apare janāḥ 12110012c na tu tat pratyasūyāmo na hi sarvaṁ vidhīyate 12110013a ye ’nyāyena jihīrṣanto dhanam icchanti karhi cit 12110013c tebhyas tan na tad ākhyeyaṁ sa dharma iti niścayaḥ 12110014a akūjanena cen mokṣo nātra kūjet kathaṁ cana 12110014c avaśyaṁ kūjitavyaṁ vā śaṅkeran vāpy akūjanāt 12110015a śreyas tatrānr̥taṁ vaktuṁ satyād iti vicāritam 12110015c yaḥ pāpaiḥ saha saṁbandhān mucyate śapathād iti 12110016a na ca tebhyo dhanaṁ deyaṁ śakye sati kathaṁ cana 12110016c pāpebhyo hi dhanaṁ dattaṁ dātāram api pīḍayet 12110017a svaśarīroparodhena varam ādātum icchataḥ 12110017c satyasaṁpratipattyarthaṁ ye brūyuḥ sākṣiṇaḥ kva cit 12110017e anuktvā tatra tad vācyaṁ sarve te ’nr̥tavādinaḥ 12110018a prāṇātyaye vivāhe ca vaktavyam anr̥taṁ bhavet 12110018c arthasya rakṣaṇārthāya pareṣāṁ dharmakāraṇāt 12110018e pareṣāṁ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣukaḥ 12110019a pratiśrutya tu dātavyaṁ śvaḥkāryas tu balātkr̥taḥ 12110019c yaḥ kaś cid dharmasamayāt pracyuto ’dharmam āsthitaḥ 12110020a śaṭhaḥ svadharmam utsr̥jya tam icched upajīvitum 12110020c sarvopāyair nihantavyaḥ pāpo nikr̥tijīvanaḥ 12110021a dhanam ity eva pāpānāṁ sarveṣām iha niścayaḥ 12110021c ye ’viṣahyā hy asaṁbhojyā nikr̥tyā patanaṁ gatāḥ 12110022a cyutā devamanuṣyebhyo yathā pretās tathaiva te 12110022c dhanādānād duḥkhataraṁ jīvitād viprayojanam 12110023a ayaṁ vo rocatāṁ dharma iti vācyaḥ prayatnataḥ 12110023c na kaś cid asti pāpānāṁ dharma ity eṣa niścayaḥ 12110024a tathāgataṁ ca yo hanyān nāsau pāpena lipyate 12110024c svakarmaṇā hataṁ hanti hata eva sa hanyate 12110024e teṣu yaḥ samayaṁ kaś cit kurvīta hatabuddhiṣu 12110025a yathā kākaś ca gr̥dhraś ca tathaivopadhijīvinaḥ 12110025c ūrdhvaṁ dehavimokṣānte bhavanty etāsu yoniṣu 12110026a yasmin yathā vartate yo manuṣyas; tasmiṁs tathā vartitavyaṁ sa dharmaḥ 12110026c māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ 12111001 yudhiṣṭhira uvāca 12111001a kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ 12111001c durgāṇy atitared yena tan me brūhi pitāmaha 12111002 bhīṣma uvāca 12111002a āśrameṣu yathokteṣu yathoktaṁ ye dvijātayaḥ 12111002c vartante saṁyatātmāno durgāṇy atitaranti te 12111003a ye dambhān na japanti sma yeṣāṁ vr̥ttiś ca saṁvr̥tā 12111003c viṣayāṁś ca nigr̥hṇanti durgāṇy atitaranti te 12111004a vāsayanty atithīn nityaṁ nityaṁ ye cānasūyakāḥ 12111004c nityaṁ svādhyāyaśīlāś ca durgāṇy atitaranti te 12111005a mātāpitroś ca ye vr̥ttiṁ vartante dharmakovidāḥ 12111005c varjayanti divāsvapnaṁ durgāṇy atitaranti te 12111006a sveṣu dāreṣu vartante nyāyavr̥tteṣv r̥tāv r̥tau 12111006c agnihotraparāḥ santo durgāṇy atitaranti te 12111007a ye na lobhān nayanty arthān rājāno rajasāvr̥tāḥ 12111007c viṣayān parirakṣanto durgāṇy atitaranti te 12111008a āhaveṣu ca ye śūrās tyaktvā maraṇajaṁ bhayam 12111008c dharmeṇa jayam icchanto durgāṇy atitaranti te 12111009a ye pāpāni na kurvanti karmaṇā manasā girā 12111009c nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te 12111010a ye vadantīha satyāni prāṇatyāge ’py upasthite 12111010c pramāṇabhūtā bhūtānāṁ durgāṇy atitaranti te 12111011a anadhyāyeṣu ye viprāḥ svādhyāyaṁ naiva kurvate 12111011c taponityāḥ sutapaso durgāṇy atitaranti te 12111012a karmāṇy akuhakārthāni yeṣāṁ vācaś ca sūnr̥tāḥ 12111012c yeṣām arthāś ca sādhvarthā durgāṇy atitaranti te 12111013a ye tapaś ca tapasyanti kaumārabrahmacāriṇaḥ 12111013c vidyāvedavratasnātā durgāṇy atitaranti te 12111014a ye ca saṁśāntarajasaḥ saṁśāntatamasaś ca ye 12111014c satye sthitā mahātmāno durgāṇy atitaranti te 12111015a yeṣāṁ na kaś cit trasati trasanti na ca kasya cit 12111015c yeṣām ātmasamo loko durgāṇy atitaranti te 12111016a paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ 12111016c grāmyād annān nivr̥ttāś ca durgāṇy atitaranti te 12111017a sarvān devān namasyanti sarvān dharmāṁś ca śr̥ṇvate 12111017c ye śraddadhānā dāntāś ca durgāṇy atitaranti te 12111018a ye na mānitam icchanti mānayanti ca ye param 12111018c mānyamānā na manyante durgāṇy atitaranti te 12111019a ye śrāddhāni ca kurvanti tithyāṁ tithyāṁ prajārthinaḥ 12111019c suviśuddhena manasā durgāṇy atitaranti te 12111020a ye krodhaṁ naiva kurvanti kruddhān saṁśamayanti ca 12111020c na ca kupyanti bhr̥tyebhyo durgāṇy atitaranti te 12111021a madhu māṁsaṁ ca ye nityaṁ varjayantīha mānavāḥ 12111021c janmaprabhr̥ti madyaṁ ca durgāṇy atitaranti te 12111022a yātrārthaṁ bhojanaṁ yeṣāṁ saṁtānārthaṁ ca maithunam 12111022c vāk satyavacanārthāya durgāṇy atitaranti te 12111023a īśvaraṁ sarvabhūtānāṁ jagataḥ prabhavāpyayam 12111023c bhaktā nārāyaṇaṁ ye ca durgāṇy atitaranti te 12111024a ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ 12111024c suhr̥d bhrātā ca mitraṁ ca saṁbandhī ca tavācyutaḥ 12111025a ya imān sakalām̐l lokāṁś carmavat pariveṣṭayet 12111025c icchan prabhur acintyātmā govindaḥ puruṣottamaḥ 12111026a sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha 12111026c rājaṁs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ 12111027a ya enaṁ saṁśrayantīha bhaktyā nārāyaṇaṁ harim 12111027c te tarantīha durgāṇi na me ’trāsti vicāraṇā 12111028a durgātitaraṇaṁ ye ca paṭhanti śrāvayanti ca 12111028c pāṭhayanti ca viprebhyo durgāṇy atitaranti te 12111029a iti kr̥tyasamuddeśaḥ kīrtitas te mayānagha 12111029c saṁtared yena durgāṇi paratreha ca mānavaḥ 12112001 yudhiṣṭhira uvāca 12112001a asaumyāḥ saumyarūpeṇa saumyāś cāsaumyadarśinaḥ 12112001c īdr̥śān puruṣāṁs tāta kathaṁ vidyāmahe vayam 12112002 bhīṣma uvāca 12112002a atrāpy udāharantīmam itihāsaṁ purātanam 12112002c vyāghragomāyusaṁvādaṁ taṁ nibodha yudhiṣṭhira 12112003a purikāyāṁ puri purā śrīmatyāṁ pauriko nr̥paḥ 12112003c parahiṁsāruciḥ krūro babhūva puruṣādhamaḥ 12112004a sa tv āyuṣi parikṣīṇe jagāmānīpsitāṁ gatim 12112004c gomāyutvaṁ ca saṁprāpto dūṣitaḥ pūrvakarmaṇā 12112005a saṁsmr̥tya pūrvajātiṁ sa nirvedaṁ paramaṁ gataḥ 12112005c na bhakṣayati māṁsāni parair upahr̥tāny api 12112006a ahiṁsraḥ sarvabhūteṣu satyavāk sudr̥ḍhavrataḥ 12112006c cakāra ca yathākāmam āhāraṁ patitaiḥ phalaiḥ 12112007a śmaśāne tasya cāvāso gomāyoḥ saṁmato ’bhavat 12112007c janmabhūmyanurodhāc ca nānyad vāsam arocayat 12112008a tasya śaucam amr̥ṣyantaḥ sarve te sahajātayaḥ 12112008c cālayanti sma tāṁ buddhiṁ vacanaiḥ praśrayottaraiḥ 12112009a vasan pitr̥vane raudre śaucaṁ lapsitum icchasi 12112009c iyaṁ vipratipattis te yadā tvaṁ piśitāśanaḥ 12112010a tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam 12112010c bhuṅkṣva śaucaṁ parityajya yad dhi bhuktaṁ tad asti te 12112011a iti teṣāṁ vacaḥ śrutvā pratyuvāca samāhitaḥ 12112011c madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ 12112012a apramāṇaṁ prasūtir me śīlataḥ kriyate kulam 12112012c prārthayiṣye tu tat karma yena vistīryate yaśaḥ 12112013a śmaśāne yadi vāso me samādhir me niśāmyatām 12112013c ātmā phalati karmāṇi nāśramo dharmalakṣaṇam 12112014a āśrame yo dvijaṁ hanyād gāṁ vā dadyād anāśrame 12112014c kiṁ nu tat pātakaṁ na syāt tad vā dattaṁ vr̥thā bhavet 12112015a bhavantaḥ sarvalobhena kevalaṁ bhakṣaṇe ratāḥ 12112015c anubandhe tu ye doṣās tān na paśyanti mohitāḥ 12112016a apratyayakr̥tāṁ garhyām arthāpanayadūṣitām 12112016c iha cāmutra cāniṣṭāṁ tasmād vr̥ttiṁ na rocaye 12112017a taṁ śuciṁ paṇḍitaṁ matvā śārdūlaḥ khyātavikramaḥ 12112017c kr̥tvātmasadr̥śāṁ pūjāṁ sācivye ’vardhayat svayam 12112018a saumya vijñātarūpas tvaṁ gaccha yātrāṁ mayā saha 12112018c vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ 12112019a tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe 12112019c mr̥dupūrvaṁ ghātinas te śreyaś cādhigamiṣyati 12112020a atha saṁpūjya tad vākyaṁ mr̥gendrasya mahātmanaḥ 12112020c gomāyuḥ praśritaṁ vākyaṁ babhāṣe kiṁ cid ānataḥ 12112021a sadr̥śaṁ mr̥garājaitat tava vākyaṁ madantare 12112021c yat sahāyān mr̥gayase dharmārthakuśalāñ śucīn 12112022a na śakyam anamātyena mahattvam anuśāsitum 12112022c duṣṭāmātyena vā vīra śarīraparipanthinā 12112023a sahāyān anuraktāṁs tu yatetānupasaṁhitān 12112023c parasparam asaṁghuṣṭān vijigīṣūn alolupān 12112024a tān atītopadhān prājñān hite yuktān manasvinaḥ 12112024c pūjayethā mahābhāgān yathācāryān yathā pitr̥̄n 12112025a na tv evaṁ mama saṁtoṣād rocate ’nyan mr̥gādhipa 12112025c na kāmaye sukhān bhogān aiśvaryaṁ vā tvadāśrayam 12112026a na yokṣyati hi me śīlaṁ tava bhr̥tyaiḥ purātanaiḥ 12112026c te tvāṁ vibhedayiṣyanti duḥkhaśīlā madantare 12112027a saṁśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām 12112027c kr̥tātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ 12112028a dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ 12112028c kr̥tī cāmoghakartāsi bhāvyaiś ca samalaṁkr̥taḥ 12112029a kiṁ tu svenāsmi saṁtuṣṭo duḥkhā vr̥ttir anuṣṭhitā 12112029c sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ 12112030a rājopakrośadoṣāś ca sarve saṁśrayavāsinām 12112030c vanacaryā ca niḥsaṅgā nirbhayā niravagrahā 12112031a nr̥peṇāhūyamānasya yat tiṣṭhati bhayaṁ hr̥di 12112031c na tat tiṣṭhati tuṣṭānāṁ vane mūlaphalāśinām 12112032a pānīyaṁ vā nirāyāsaṁ svādv annaṁ vā bhayottaram 12112032c vicārya khalu paśyāmi tat sukhaṁ yatra nirvr̥tiḥ 12112033a aparādhair na tāvanto bhr̥tyāḥ śiṣṭā narādhipaiḥ 12112033c upaghātair yathā bhr̥tyā dūṣitā nidhanaṁ gatāḥ 12112034a yadi tv etan mayā kāryaṁ mr̥gendro yadi manyate 12112034c samayaṁ kr̥tam icchāmi vartitavyaṁ yathā mayi 12112035a madīyā mānanīyās te śrotavyaṁ ca hitaṁ vacaḥ 12112035c kalpitā yā ca te vr̥ttiḥ sā bhavet tava susthirā 12112036a na mantrayeyam anyais te sacivaiḥ saha karhi cit 12112036c nītimantaḥ parīpsanto vr̥thā brūyuḥ pare mayi 12112037a eka ekena saṁgamya raho brūyāṁ hitaṁ tava 12112037c na ca te jñātikāryeṣu praṣṭavyo ’haṁ hitāhite 12112038a mayā saṁmantrya paścāc ca na hiṁsyāḥ sacivās tvayā 12112038c madīyānāṁ ca kupito mā tvaṁ daṇḍaṁ nipātayeḥ 12112039a evam astv iti tenāsau mr̥gendreṇābhipūjitaḥ 12112039c prāptavān matisācivyaṁ gomāyur vyāghrayonitaḥ 12112040a taṁ tathā satkr̥taṁ dr̥ṣṭvā yujyamānaṁ ca karmaṇi 12112040c prādviṣan kr̥tasaṁghātāḥ pūrvabhr̥tyā muhur muhuḥ 12112041a mitrabuddhyā ca gomāyuṁ sāntvayitvā praveśya ca 12112041c doṣeṣu samatāṁ netum aicchann aśubhabuddhayaḥ 12112042a anyathā hy ucitāḥ pūrvaṁ paradravyāpahāriṇaḥ 12112042c aśaktāḥ kiṁ cid ādātuṁ dravyaṁ gomāyuyantritāḥ 12112043a vyutthānaṁ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate 12112043c dhanena mahatā caiva buddhir asya vilobhyate 12112044a na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha 12112044c athāsya samayaṁ kr̥tvā vināśāya sthitāḥ pare 12112045a īpsitaṁ ca mr̥gendrasya māṁsaṁ yat tatra saṁskr̥tam 12112045c apanīya svayaṁ tad dhi tair nyastaṁ tasya veśmani 12112046a yadarthaṁ cāpy apahr̥taṁ yena yac caiva mantritam 12112046c tasya tad viditaṁ sarvaṁ kāraṇārthaṁ ca marṣitam 12112047a samayo ’yaṁ kr̥tas tena sācivyam upagacchatā 12112047c nopaghātas tvayā grāhyo rājan maitrīm ihecchatā 12112048a bhojane copahartavye tan māṁsaṁ na sma dr̥śyate 12112048c mr̥garājena cājñaptaṁ mr̥gyatāṁ cora ity uta 12112049a kr̥takaiś cāpi tan māṁsaṁ mr̥gendrāyopavarṇitam 12112049c sacivenopanītaṁ te viduṣā prājñamāninā 12112050a saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam 12112050c babhūvāmarṣito rājā vadhaṁ cāsyābhyarocayat 12112051a chidraṁ tu tasya tad dr̥ṣṭvā procus te pūrvamantriṇaḥ 12112051c sarveṣām eva so ’smākaṁ vr̥ttibhaṅgeṣu vartate 12112052a idaṁ cāsyedr̥śaṁ karma vāllabhyena tu rakṣyate 12112052c śrutaś ca svāminā pūrvaṁ yādr̥śo naiṣa tādr̥śaḥ 12112053a vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ 12112053c dharmacchadmā hy ayaṁ pāpo vr̥thācāraparigrahaḥ 12112053e kāryārthaṁ bhojanārtheṣu vrateṣu kr̥tavāñ śramam 12112054a māṁsāpanayanaṁ jñātvā vyāghras teṣāṁ tu tad vacaḥ 12112054c ājñāpayām āsa tadā gomāyur vadhyatām iti 12112055a śārdūlavacanaṁ śrutvā śārdūlajananī tataḥ 12112055c mr̥garājaṁ hitair vākyaiḥ saṁbodhayitum āgamat 12112056a putra naitat tvayā grāhyaṁ kapaṭārambhasaṁvr̥tam 12112056c karmasaṁgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ 12112057a nocchritaṁ sahate kaś cit prakriyā vairakārikā 12112057c śucer api hi yuktasya doṣa eva nipātyate 12112058a lubdhānāṁ śucayo dveṣyāḥ kātarāṇāṁ tarasvinaḥ 12112058c mūrkhāṇāṁ paṇḍitā dveṣyā daridrāṇāṁ mahādhanāḥ 12112058e adhārmikāṇāṁ dharmiṣṭhā virūpāṇāṁ surūpakāḥ 12112059a bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ 12112059c kuryur doṣam adoṣasya br̥haspatimater api 12112060a śūnyāt tac ca gr̥hān māṁsaṁ yad adyāpahr̥taṁ tava 12112060c necchate dīyamānaṁ ca sādhu tāvad vimr̥śyatām 12112061a asatyāḥ satyasaṁkāśāḥ satyāś cāsatyadarśinaḥ 12112061c dr̥śyante vividhā bhāvās teṣu yuktaṁ parīkṣaṇam 12112062a talavad dr̥śyate vyoma khadyoto havyavāḍ iva 12112062c na caivāsti talaṁ vyomni na khadyote hutāśanaḥ 12112063a tasmāt pratyakṣadr̥ṣṭo ’pi yuktam arthaḥ parīkṣitum 12112063c parīkṣya jñāpayan hy arthān na paścāt paritapyate 12112064a na duṣkaram idaṁ putra yat prabhur ghātayet param 12112064c ślāghanīyā ca varyā ca loke prabhavatāṁ kṣamā 12112065a sthāpito ’yaṁ putra tvayā sāmanteṣv adhi viśrutaḥ 12112065c duḥkhenāsādyate pātraṁ dhāryatām eṣa te suhr̥t 12112066a dūṣitaṁ paradoṣair hi gr̥hṇīte yo ’nyathā śucim 12112066c svayaṁ saṁdūṣitāmātyaḥ kṣipram eva vinaśyati 12112067a tasmād athārisaṁghātād gomāyoḥ kaś cid āgataḥ 12112067c dharmātmā tena cākhyātaṁ yathaitat kapaṭaṁ kr̥tam 12112068a tato vijñātacāritraḥ satkr̥tya sa vimokṣitaḥ 12112068c pariṣvaktaś ca sasnehaṁ mr̥gendreṇa punaḥ punaḥ 12112069a anujñāpya mr̥gendraṁ tu gomāyur nītiśāstravit 12112069c tenāmarṣeṇa saṁtaptaḥ prāyam āsitum aicchata 12112070a śārdūlas tatra gomāyuṁ snehāt prasrutalocanaḥ 12112070c avārayat sa dharmiṣṭhaṁ pūjayā pratipūjayan 12112071a taṁ sa gomāyur ālokya snehād āgatasaṁbhramam 12112071c babhāṣe praṇato vākyaṁ bāṣpagadgadayā girā 12112072a pūjito ’haṁ tvayā pūrvaṁ paścāc caiva vimānitaḥ 12112072c pareṣām āspadaṁ nīto vastuṁ nārhāmy ahaṁ tvayi 12112073a svasaṁtuṣṭāś cyutāḥ sthānān mānāt pratyavaropitāḥ 12112073c svayaṁ copahr̥tā bhr̥tyā ye cāpy upahr̥tāḥ paraiḥ 12112074a parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ 12112074c hr̥tasvā mānino ye ca tyaktopāttā mahepsavaḥ 12112075a saṁtāpitāś ca ye ke cid vyasanaughapratīkṣiṇaḥ 12112075c antarhitāḥ sopahitāḥ sarve te parasādhanāḥ 12112076a avamānena yuktasya sthāpitasya ca me punaḥ 12112076c kathaṁ yāsyasi viśvāsam aham eṣyāmi vā punaḥ 12112077a samartha iti saṁgr̥hya sthāpayitvā parīkṣya ca 12112077c kr̥taṁ ca samayaṁ bhittvā tvayāham avamānitaḥ 12112078a prathamaṁ yaḥ samākhyātaḥ śīlavān iti saṁsadi 12112078c na vācyaṁ tasya vaiguṇyaṁ pratijñāṁ parirakṣatā 12112079a evaṁ cāvamatasyeha viśvāsaṁ kiṁ prayāsyasi 12112079c tvayi caiva hy aviśvāse mamodvego bhaviṣyati 12112080a śaṅkitas tvam ahaṁ bhītaḥ pare chidrānudarśinaḥ 12112080c asnigdhāś caiva dustoṣāḥ karma caitad bahucchalam 12112081a duḥkhena śleṣyate bhinnaṁ śliṣṭaṁ duḥkhena bhidyate 12112081c bhinnaśliṣṭā tu yā prītir na sā snehena vartate 12112082a kaś cid eva hi bhītas tu dr̥śyate na parātmanoḥ 12112082c kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ 12112083a suduḥkhaṁ puruṣajñānaṁ cittaṁ hy eṣāṁ calācalam 12112083c samartho vāpy aśakto vā śateṣv eko ’dhigamyate 12112084a akasmāt prakriyā nr̥̄ṇām akasmāc cāpakarṣaṇam 12112084c śubhāśubhe mahattvaṁ ca prakartuṁ buddhilāghavāt 12112085a evaṁ bahuvidhaṁ sāntvam uktvā dharmārthahetumat 12112085c prasādayitvā rājānaṁ gomāyur vanam abhyagāt 12112086a agr̥hyānunayaṁ tasya mr̥gendrasya sa buddhimān 12112086c gomāyuḥ prāyam āsīnas tyaktvā dehaṁ divaṁ yayau 12113001 yudhiṣṭhira uvāca 12113001a kiṁ pārthivena kartavyaṁ kiṁ ca kr̥tvā sukhī bhavet 12113001c tan mamācakṣva tattvena sarvaṁ dharmabhr̥tāṁ vara 12113002 bhīṣma uvāca 12113002a hanta te ’haṁ pravakṣyāmi śr̥ṇu kāryaikaniścayam 12113002c yathā rājñeha kartavyaṁ yac ca kr̥tvā sukhī bhavet 12113003a na tv evaṁ vartitavyaṁ sma yathedam anuśuśrumaḥ 12113003c uṣṭrasya sumahad vr̥ttaṁ tan nibodha yudhiṣṭhira 12113004a jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ 12113004c tapaḥ sumahad ātiṣṭhad araṇye saṁśitavrataḥ 12113005a tapasas tasya cānte vai prītimān abhavat prabhuḥ 12113005c vareṇa chandayām āsa tataś cainaṁ pitāmahaḥ 12113006 uṣṭra uvāca 12113006a bhagavaṁs tvatprasādān me dīrghā grīvā bhaved iyam 12113006c yojanānāṁ śataṁ sāgraṁ yā gacchec carituṁ vibho 12113007 bhīṣma uvāca 12113007a evam astv iti coktaḥ sa varadena mahātmanā 12113007c pratilabhya varaṁ śreṣṭhaṁ yayāv uṣṭraḥ svakaṁ vanam 12113008a sa cakāra tad ālasyaṁ varadānāt sa durmatiḥ 12113008c na caicchac carituṁ gantuṁ durātmā kālamohitaḥ 12113009a sa kadā cit prasāryaivaṁ tāṁ grīvāṁ śatayojanām 12113009c cacārāśrāntahr̥dayo vātaś cāgāt tato mahān 12113010a sa guhāyāṁ śirogrīvaṁ nidhāya paśur ātmanaḥ 12113010c āstātha varṣam abhyāgāt sumahat plāvayaj jagat 12113011a atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ 12113011c sadāras tāṁ guhām āśu praviveśa jalārditaḥ 12113012a sa dr̥ṣṭvā māṁsajīvī tu subhr̥śaṁ kṣucchramānvitaḥ 12113012c abhakṣayat tato grīvām uṣṭrasya bharatarṣabha 12113013a yadā tv abudhyatātmānaṁ bhakṣyamāṇaṁ sa vai paśuḥ 12113013c tadā saṁkocane yatnam akarod bhr̥śaduḥkhitaḥ 12113014a yāvad ūrdhvam adhaś caiva grīvāṁ saṁkṣipate paśuḥ 12113014c tāvat tena sadāreṇa jambukena sa bhakṣitaḥ 12113015a sa hatvā bhakṣayitvā ca jambukoṣṭraṁ tatas tadā 12113015c vigate vātavarṣe ca niścakrāma guhāmukhāt 12113016a evaṁ durbuddhinā prāptam uṣṭreṇa nidhanaṁ tadā 12113016c ālasyasya kramāt paśya mahad doṣam upāgatam 12113017a tvam apy etaṁ vidhiṁ tyaktvā yogena niyatendriyaḥ 12113017c vartasva buddhimūlaṁ hi vijayaṁ manur abravīt 12113018a buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata 12113018c tāni jaṅghājaghanyāni bhārapratyavarāṇi ca 12113019a rājyaṁ tiṣṭhati dakṣasya saṁgr̥hītendriyasya ca 12113019c guptamantraśrutavataḥ susahāyasya cānagha 12113020a parīkṣyakāriṇo ’rthāś ca tiṣṭhantīha yudhiṣṭhira 12113020c sahāyayuktena mahī kr̥tsnā śakyā praśāsitum 12113021a idaṁ hi sadbhiḥ kathitaṁ vidhijñaiḥ; purā mahendrapratimaprabhāva 12113021c mayāpi coktaṁ tava śāstradr̥ṣṭyā; tvam atra yuktaḥ pracarasva rājan 12114001 yudhiṣṭhira uvāca 12114001a rājā rājyam anuprāpya durbalo bharatarṣabha 12114001c amitrasyātivr̥ddhasya kathaṁ tiṣṭhed asādhanaḥ 12114002 bhīṣma uvāca 12114002a atrāpy udāharantīmam itihāsaṁ purātanam 12114002c saritāṁ caiva saṁvādaṁ sāgarasya ca bhārata 12114003a surārinilayaḥ śaśvat sāgaraḥ saritāṁ patiḥ 12114003c papraccha saritaḥ sarvāḥ saṁśayaṁ jātam ātmanaḥ 12114004a samūlaśākhān paśyāmi nihatāṁś chāyino drumān 12114004c yuṣmābhir iha pūrṇābhir anyāṁs tatra na vetasam 12114005a akāyaś cālpasāraś ca vetasaḥ kūlajaś ca vaḥ 12114005c avajñāya naśakyo vā kiṁ cid vā tena vaḥ kr̥tam 12114006a tad ahaṁ śrotum icchāmi sarvāsām eva vo matam 12114006c yathā kūlāni cemāni bhittvā nānīyate vaśam 12114007a tataḥ prāha nadī gaṅgā vākyam uttaram arthavat 12114007c hetumad grāhakaṁ caiva sāgaraṁ saritāṁ patim 12114008a tiṣṭhanty ete yathāsthānaṁ nagā hy ekaniketanāḥ 12114008c tatas tyajanti tat sthānaṁ prātilomyād acetasaḥ 12114009a vetaso vegam āyāntaṁ dr̥ṣṭvā namati netaraḥ 12114009c sa ca vege ’bhyatikrānte sthānam āsādya tiṣṭhati 12114010a kālajñaḥ samayajñaś ca sadā vaśyaś ca nodrumaḥ 12114010c anulomas tathāstabdhas tena nābhyeti vetasaḥ 12114011a mārutodakavegena ye namanty unnamanti ca 12114011c oṣadhyaḥ pādapā gulmā na te yānti parābhavam 12114012a yo hi śatror vivr̥ddhasya prabhor vadhavināśane 12114012c pūrvaṁ na sahate vegaṁ kṣipram eva sa naśyati 12114013a sārāsāraṁ balaṁ vīryam ātmano dviṣataś ca yaḥ 12114013c jānan vicarati prājño na sa yāti parābhavam 12114014a evam eva yadā vidvān manyetātibalaṁ ripum 12114014c saṁśrayed vaitasīṁ vr̥ttim evaṁ prajñānalakṣaṇam 12115001 yudhiṣṭhira uvāca 12115001a vidvān mūrkhapragalbhena mr̥dus tīkṣṇena bhārata 12115001c ākruśyamānaḥ sadasi kathaṁ kuryād ariṁdama 12115002 bhīṣma uvāca 12115002a śrūyatāṁ pr̥thivīpāla yathaiṣo ’rtho ’nugīyate 12115002c sadā sucetāḥ sahate narasyehālpacetasaḥ 12115003a aruṣyan kruśyamānasya sukr̥taṁ nāma vindati 12115003c duṣkr̥taṁ cātmano marṣī ruṣyaty evāpamārṣṭi vai 12115004a ṭiṭṭibhaṁ tam upekṣeta vāśamānam ivāturam 12115004c lokavidveṣam āpanno niṣphalaṁ pratipadyate 12115005a iti sa ślāghate nityaṁ tena pāpena karmaṇā 12115005c idam ukto mayā kaś cit saṁmato janasaṁsadi 12115005e sa tatra vrīḍitaḥ śuṣko mr̥takalpo ’vatiṣṭhati 12115006a ślāghann aślāghanīyena karmaṇā nirapatrapaḥ 12115006c upekṣitavyo dāntena tādr̥śaḥ puruṣādhamaḥ 12115007a yad yad brūyād alpamatis tat tad asya sahet sadā 12115007c prākr̥to hi praśaṁsan vā nindan vā kiṁ kariṣyati 12115007e vane kāka ivābuddhir vāśamāno nirarthakam 12115008a yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ 12115008c vāg evārtho bhavet tasya na hy evārtho jighāṁsataḥ 12115009a niṣekaṁ viparītaṁ sa ācaṣṭe vr̥ttaceṣṭayā 12115009c mayūra iva kaupīnaṁ nr̥tyan saṁdarśayann iva 12115010a yasyāvācyaṁ na loke ’sti nākāryaṁ vāpi kiṁ cana 12115010c vācaṁ tena na saṁdadhyāc chuciḥ saṁkliṣṭakarmaṇā 12115011a pratyakṣaṁ guṇavādī yaḥ parokṣaṁ tu vinindakaḥ 12115011c sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ 12115012a tādr̥g janaśatasyāpi yad dadāti juhoti ca 12115012c parokṣeṇāpavādena tan nāśayati sa kṣaṇāt 12115013a tasmāt prājño naraḥ sadyas tādr̥śaṁ pāpacetasam 12115013c varjayet sādhubhir varjyaṁ sārameyāmiṣaṁ yathā 12115014a parivādaṁ bruvāṇo hi durātmā vai mahātmane 12115014c prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam 12115015a taṁ svakarmāṇi kurvāṇaṁ pratikartuṁ ya icchati 12115015c bhasmakūṭa ivābuddhiḥ kharo rajasi majjati 12115016a manuṣyaśālāvr̥kam apraśāntaṁ; janāpavāde satataṁ niviṣṭam 12115016c mātaṅgam unmattam ivonnadantaṁ; tyajeta taṁ śvānam ivātiraudram 12115017a adhīrajuṣṭe pathi vartamānaṁ; damād apetaṁ vinayāc ca pāpam 12115017c arivrataṁ nityam abhūtikāmaṁ; dhig astu taṁ pāpamatiṁ manuṣyam 12115018a pratyucyamānas tu hi bhūya ebhir; niśāmya mā bhūs tvam athārtarūpaḥ 12115018c uccasya nīcena hi saṁprayogaṁ; vigarhayanti sthirabuddhayo ye 12115019a kruddho daśārdhena hi tāḍayed vā; sa pāṁsubhir vāpakiret tuṣair vā 12115019c vivr̥tya dantāṁś ca vibhīṣayed vā; siddhaṁ hi mūrkhe kupite nr̥śaṁse 12115020a vigarhaṇāṁ paramadurātmanā kr̥tāṁ; saheta yaḥ saṁsadi durjanān naraḥ 12115020c paṭhed idaṁ cāpi nidarśanaṁ sadā; na vāṅmayaṁ sa labhati kiṁ cid apriyam 12116001 yudhiṣṭhira uvāca 12116001a pitāmaha mahāprājña saṁśayo me mahān ayam 12116001c sa cchettavyas tvayā rājan bhavān kulakaro hi naḥ 12116002a puruṣāṇām ayaṁ tāta durvr̥ttānāṁ durātmanām 12116002c kathito vākyasaṁcāras tato vijñāpayāmi te 12116003a yad dhitaṁ rājyatantrasya kulasya ca sukhodayam 12116003c āyatyāṁ ca tadātve ca kṣemavr̥ddhikaraṁ ca yat 12116004a putrapautrābhirāmaṁ ca rāṣṭravr̥ddhikaraṁ ca yat 12116004c annapāne śarīre ca hitaṁ yat tad bravīhi me 12116005a abhiṣikto hi yo rājā rājyastho mitrasaṁvr̥taḥ 12116005c asuhr̥t samupeto vā sa kathaṁ rañjayet prajāḥ 12116006a yo hy asatpragraharatiḥ sneharāgabalātkr̥taḥ 12116006c indriyāṇām anīśatvād asajjanabubhūṣakaḥ 12116007a tasya bhr̥tyā viguṇatāṁ yānti sarve kulodgatāḥ 12116007c na ca bhr̥tyaphalair arthaiḥ sa rājā saṁprayujyate 12116008a etān me saṁśayasthasya rājadharmān sudurlabhān 12116008c br̥haspatisamo buddhyā bhavāñ śaṁsitum arhati 12116009a śaṁsitā puruṣavyāghra tvaṁ naḥ kulahite rataḥ 12116009c kṣattā caiva paṭuprajño yo naḥ śaṁsati sarvadā 12116010a tvattaḥ kulahitaṁ vākyaṁ śrutvā rājyahitodayam 12116010c amr̥tasyāvyayasyeva tr̥ptaḥ svapsyāmy ahaṁ sukham 12116011a kīdr̥ṣāḥ saṁnikarṣasthā bhr̥tyāḥ syur vā guṇānvitāḥ 12116011c kīdr̥śaiḥ kiṁkulīnair vā saha yātrā vidhīyate 12116012a na hy eko bhr̥tyarahito rājā bhavati rakṣitā 12116012c rājyaṁ cedaṁ janaḥ sarvas tat kulīno ’bhiśaṁsati 12116013a na hi praśāstuṁ rājyaṁ hi śakyam ekena bhārata 12116013c asahāyavatā tāta naivārthāḥ ke cid apy uta 12116013e labdhuṁ labdhvā cāpi sadā rakṣituṁ bharatarṣabha 12116014 bhīṣma uvāca 12116014a yasya bhr̥tyajanaḥ sarvo jñānavijñānakovidaḥ 12116014c hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute 12116015a mantriṇo yasya kulajā asaṁhāryāḥ sahoṣitāḥ 12116015c nr̥pater matidāḥ santi saṁbandhajñānakovidāḥ 12116016a anāgatavidhātāraḥ kālajñānaviśāradāḥ 12116016c atikrāntam aśocantaḥ sa rājyaphalam aśnute 12116017a samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ 12116017c arthacintāparā yasya sa rājyaphalam aśnute 12116018a yasya nārto janapadaḥ saṁnikarṣagataḥ sadā 12116018c akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet 12116019a kośākṣapaṭalaṁ yasya kośavr̥ddhikarair janaiḥ 12116019c āptais tuṣṭaiś ca satataṁ dhāryate sa nr̥pottamaḥ 12116020a koṣṭhāgāram asaṁhāryair āptaiḥ saṁcayatatparaiḥ 12116020c pātrabhūtair alubdhaiś ca pālyamānaṁ guṇībhavet 12116021a vyavahāraś ca nagare yasya karmaphalodayaḥ 12116021c dr̥śyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet 12116022a saṁgr̥hītamanuṣyaś ca yo rājā rājadharmavit 12116022c ṣaḍvargaṁ pratigr̥hṇan sa dharmāt phalam upāśnute 12117001 bhīṣma uvāca 12117001a atrāpy udāharantīmam itihāsaṁ purātanam 12117001c nidarśanakaraṁ loke sajjanācaritaṁ sadā 12117002a asyaivārthasya sadr̥śaṁ yac chrutaṁ me tapovane 12117002c jāmadagnyasya rāmasya yad uktam r̥ṣisattamaiḥ 12117003a vane mahati kasmiṁś cid amanuṣyaniṣevite 12117003c r̥ṣir mūlaphalāhāro niyato niyatendriyaḥ 12117004a dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ 12117004c upavāsaviśuddhātmā satataṁ satpathe sthitaḥ 12117005a tasya saṁdr̥śya sadbhāvam upaviṣṭasya dhīmataḥ 12117005c sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ 12117006a siṁhavyāghrāḥ saśarabhā mattāś caiva mahāgajāḥ 12117006c dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ 12117007a te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ 12117007c tasyarṣeḥ śiṣyavac caiva nyagbhūtāḥ priyakāriṇaḥ 12117008a dattvā ca te sukhapraśnaṁ sarve yānti yathāgatam 12117008c grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim 12117009a bhakto ’nuraktaḥ satatam upavāsakr̥śo ’balaḥ 12117009c phalamūlotkarāhāraḥ śāntaḥ śiṣṭākr̥tir yathā 12117010a tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ 12117010c manuṣyavad gato bhāvaḥ snehabaddho ’bhavad bhr̥śam 12117011a tato ’bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ 12117011c śvārtham atyantasaṁduṣṭaḥ krūraḥ kāla ivāntakaḥ 12117012a lelihyamānas tr̥ṣitaḥ pucchāsphoṭanatatparaḥ 12117012c vyāditāsyaḥ kṣudhābhagnaḥ prārthayānas tadāmiṣam 12117013a taṁ dr̥ṣṭvā krūram āyāntaṁ jīvitārthī narādhipa 12117013c provāca śvā muniṁ tatra yat tac chr̥ṇu mahāmate 12117014a śvaśatrur bhagavann atra dvīpī māṁ hantum icchati 12117014c tvatprasādād bhayaṁ na syāt tasmān mama mahāmune 12117015 munir uvāca 12117015a na bhayaṁ dvīpinaḥ kāryaṁ mr̥tyutas te kathaṁ cana 12117015c eṣa śvarūparahito dvīpī bhavasi putraka 12117016 bhīṣma uvāca 12117016a tataḥ śvā dvīpitāṁ nīto jāmbūnadanibhākr̥tiḥ 12117016c citrāṅgo visphuran hr̥ṣṭo vane vasati nirbhayaḥ 12117017a tato ’bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ 12117017c dvīpinaṁ lelihad vaktro vyāghro rudhiralālasaḥ 12117018a vyāghraṁ dr̥ṣṭvā kṣudhābhagnaṁ daṁṣṭriṇaṁ vanagocaram 12117018c dvīpī jīvitarakṣārtham r̥ṣiṁ śaraṇam eyivān 12117019a tataḥ saṁvāsajaṁ sneham r̥ṣiṇā kurvatā sadā 12117019c sa dvīpī vyāghratāṁ nīto ripubhir balavattaraḥ 12117019e tato dr̥ṣṭvā sa śārdūlo nābhyahaṁs taṁ viśāṁ pate 12117020a sa tu śvā vyāghratāṁ prāpya balavān piśitāśanaḥ 12117020c na mūlaphalabhogeṣu spr̥hām apy akarot tadā 12117021a yathā mr̥gapatir nityaṁ prakāṅkṣati vanaukasaḥ 12117021c tathaiva sa mahārāja vyāghraḥ samabhavat tadā 12117022a vyāghras tūṭajamūlasthas tr̥ptaḥ supto hatair mr̥gaiḥ 12117022c nāgaś cāgāt tam uddeśaṁ matto megha ivotthitaḥ 12117023a prabhinnakaraṭaḥ prāṁśuḥ padmī vitatamastakaḥ 12117023c suviṣāṇo mahākāyo meghagambhīranisvanaḥ 12117024a taṁ dr̥ṣṭvā kuñjaraṁ mattam āyāntaṁ madagarvitam 12117024c vyāghro hastibhayāt trastas tam r̥ṣiṁ śaraṇaṁ yayau 12117025a tato ’nayat kuñjaratāṁ taṁ vyāghram r̥ṣisattamaḥ 12117025c mahāmeghopamaṁ dr̥ṣṭvā taṁ sa bhīto ’bhavad gajaḥ 12117026a tataḥ kamalaṣaṇḍāni śallakīgahanāni ca 12117026c vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ 12117027a kadā cid ramamāṇasya hastinaḥ sumukhaṁ tadā 12117027c r̥ṣes tasyoṭajasthasya kālo ’gacchan niśāniśam 12117028a athājagāma taṁ deśaṁ kesarī kesarāruṇaḥ 12117028c girikandarajo bhīmaḥ siṁho nāgakulāntakaḥ 12117029a taṁ dr̥ṣṭvā siṁham āyāntaṁ nāgaḥ siṁhabhayākulaḥ 12117029c r̥ṣiṁ śaraṇam āpede vepamāno bhayāturaḥ 12117030a tataḥ sa siṁhatāṁ nīto nāgendro muninā tadā 12117030c vanyaṁ nāgaṇayat siṁhaṁ tulyajātisamanvayāt 12117031a dr̥ṣṭvā ca so ’naśat siṁho vanyo bhīsannavāgbalaḥ 12117031c sa cāśrame ’vasat siṁhas tasminn eva vane sukhī 12117032a na tv anye kṣudrapaśavas tapovananivāsinaḥ 12117032c vyadr̥śyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā 12117033a kadā cit kālayogena sarvaprāṇivihiṁsakaḥ 12117033c balavān kṣatajāhāro nānāsattvabhayaṁkaraḥ 12117034a aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ 12117034c taṁ siṁhaṁ hantum āgacchan munes tasya niveśanam 12117035a taṁ muniḥ śarabhaṁ cakre balotkaṭam ariṁdama 12117035c tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ 12117035e dr̥ṣṭvā balinam atyugraṁ drutaṁ saṁprādravad bhayāt 12117036a sa evaṁ śarabhasthāne nyasto vai muninā tadā 12117036c muneḥ pārśvagato nityaṁ śārabhyaṁ sukham āptavān 12117037a tataḥ śarabhasaṁtrastāḥ sarve mr̥gagaṇā vanāt 12117037c diśaḥ saṁprādravan rājan bhayāj jīvitakāṅkṣiṇaḥ 12117038a śarabho ’py atisaṁduṣṭo nityaṁ prāṇivadhe rataḥ 12117038c phalamūlāśanaṁ śāntaṁ naicchat sa piśitāśanaḥ 12117039a tato rudhiratarṣeṇa balinā śarabho ’nvitaḥ 12117039c iyeṣa taṁ muniṁ hantum akr̥tajñaḥ śvayonijaḥ 12117040a tatas tena tapaḥśaktyā vidito jñānacakṣuṣā 12117040c vijñāya ca mahāprājño muniḥ śvānaṁ tam uktavān 12117041a śvā tvaṁ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ 12117041c vyāghro nāgo madapaṭur nāgaḥ siṁhatvam āptavān 12117042a siṁho ’tibalasaṁyukto bhūyaḥ śarabhatāṁ gataḥ 12117042c mayā snehaparītena na vimr̥ṣṭaḥ kulānvayaḥ 12117043a yasmād evam apāpaṁ māṁ pāpa hiṁsitum icchasi 12117043c tasmāt svayonim āpannaḥ śvaiva tvaṁ hi bhaviṣyasi 12117044a tato munijanadveṣād duṣṭātmā śvākr̥to ’budhaḥ 12117044c r̥ṣiṇā śarabhaḥ śaptaḥ svaṁ rūpaṁ punar āptavān 12118001 bhīṣma uvāca 12118001a sa śvā prakr̥tim āpannaḥ paraṁ dainyam upāgamat 12118001c r̥ṣiṇā huṁkr̥taḥ pāpas tapovanabahiṣkr̥taḥ 12118002a evaṁ rājñā matimatā viditvā śīlaśaucatām 12118002c ārjavaṁ prakr̥tiṁ sattvaṁ kulaṁ vr̥ttaṁ śrutaṁ damam 12118003a anukrośaṁ balaṁ vīryaṁ bhāvaṁ saṁpraśamaṁ kṣamām 12118003c bhr̥tyā ye yatra yogyāḥ syus tatra sthāpyāḥ suśikṣitāḥ 12118004a nāparīkṣya mahīpālaḥ prakartuṁ bhr̥tyam arhati 12118004c akulīnanarākīrṇo na rājā sukham edhate 12118005a kulajaḥ prakr̥to rājñā tatkulīnatayā sadā 12118005c na pāpe kurute buddhiṁ nindyamāno ’py anāgasi 12118006a akulīnas tu puruṣaḥ prakr̥taḥ sādhusaṁkṣayāt 12118006c durlabhaiśvaryatāṁ prāpto ninditaḥ śatrutāṁ vrajet 12118007a kulīnaṁ śikṣitaṁ prājñaṁ jñānavijñānakovidam 12118007c sarvaśāstrārthatattvajñaṁ sahiṣṇuṁ deśajaṁ tathā 12118008a kr̥tajñaṁ balavantaṁ ca kṣāntaṁ dāntaṁ jitendriyam 12118008c alubdhaṁ labdhasaṁtuṣṭaṁ svāmimitrabubhūṣakam 12118009a sacivaṁ deśakālajñaṁ sarvasaṁgrahaṇe ratam 12118009c satkr̥taṁ yuktamanasaṁ hitaiṣiṇam atandritam 12118010a yuktācāraṁ svaviṣaye saṁdhivigrahakovidam 12118010c rājñas trivargavettāraṁ paurajānapadapriyam 12118011a khātakavyūhatattvajñaṁ balaharṣaṇakovidam 12118011c iṅgitākāratattvajñaṁ yātrāyānaviśāradam 12118012a hastiśikṣāsu tattvajñam ahaṁkāravivarjitam 12118012c pragalbhaṁ dakṣiṇaṁ dāntaṁ balinaṁ yuktakāriṇam 12118013a cokṣaṁ cokṣajanākīrṇaṁ suveṣaṁ sukhadarśanam 12118013c nāyakaṁ nītikuśalaṁ guṇaṣaṣṭyā samanvitam 12118014a astabdhaṁ praśritaṁ śaktaṁ mr̥duvādinam eva ca 12118014c dhīraṁ ślakṣṇaṁ maharddhiṁ ca deśakālopapādakam 12118015a sacivaṁ yaḥ prakurute na cainam avamanyate 12118015c tasya vistīryate rājyaṁ jyotsnā grahapater iva 12118016a etair eva guṇair yukto rājā śāstraviśāradaḥ 12118016c eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ 12118017a dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit 12118017c śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ 12118018a medhāvī dhāraṇāyukto yathānyāyopapādakaḥ 12118018c dāntaḥ sadā priyābhāṣī kṣamāvāṁś ca viparyaye 12118019a dānācchede svayaṁkārī sudvāraḥ sukhadarśanaḥ 12118019c ārtahastaprado nityam āptaṁmanyo naye rataḥ 12118020a nāhaṁvādī na nirdvaṁdvo na yatkiṁcanakārakaḥ 12118020c kr̥te karmaṇy amoghānāṁ kartā bhr̥tyajanapriyaḥ 12118021a saṁgr̥hītajano ’stabdhaḥ prasannavadanaḥ sadā 12118021c dātā bhr̥tyajanāvekṣī na krodhī sumahāmanāḥ 12118022a yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ 12118022c cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā 12118023a rājā guṇaśatākīrṇa eṣṭavyas tādr̥śo bhavet 12118023c yodhāś caiva manuṣyendra sarvair guṇaguṇair vr̥tāḥ 12118024a anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ 12118024c na vimānayitavyāś ca rājñā vr̥ddhim abhīpsatā 12118025a yodhāḥ samaraśauṭīrāḥ kr̥tajñāḥ śastrakovidāḥ 12118025c dharmaśāstrasamāyuktāḥ padātijanasaṁyutāḥ 12118026a arthamānavivr̥ddhāś ca rathacaryāviśāradāḥ 12118026c iṣvastrakuśalā yasya tasyeyaṁ nr̥pater mahī 12118027a sarvasaṁgrahaṇe yukto nr̥po bhavati yaḥ sadā 12118027c utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ 12118028a śakyā aśvasahasreṇa vīrāroheṇa bhārata 12118028c saṁgr̥hītamanuṣyeṇa kr̥tsnā jetuṁ vasuṁdharā 12119001 bhīṣma uvāca 12119001a evaṁ śunāsamān bhr̥tyān svasthāne yo narādhipaḥ 12119001c niyojayati kr̥tyeṣu sa rājyaphalam aśnute 12119002a na śvā svasthānam utkramya pramāṇam abhi satkr̥taḥ 12119002c āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate 12119003a svajātikulasaṁpannāḥ sveṣu karmasv avasthitāḥ 12119003c prakartavyā budhā bhr̥tyā nāsthāne prakriyā kṣamā 12119004a anurūpāṇi karmāṇi bhr̥tyebhyo yaḥ prayacchati 12119004c sa bhr̥tyaguṇasaṁpannaṁ rājā phalam upāśnute 12119005a śarabhaḥ śarabhasthāne siṁhaḥ siṁha ivorjitaḥ 12119005c vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā 12119006a karmasv ihānurūpeṣu nyasyā bhr̥tyā yathāvidhi 12119006c pratilomaṁ na bhr̥tyās te sthāpyāḥ karmaphalaiṣiṇā 12119007a yaḥ pramāṇam atikramya pratilomaṁ narādhipaḥ 12119007c bhr̥tyān sthāpayate ’buddhir na sa rañjayate prajāḥ 12119008a na bāliśā na ca kṣudrā na cāpratimitendriyāḥ 12119008c nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā 12119009a sādhavaḥ kuśalāḥ śūrā jñānavanto ’nasūyakāḥ 12119009c akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ 12119010a nyagbhūtās tatparāḥ kṣāntāś caukṣāḥ prakr̥tijāḥ śubhāḥ 12119010c sve sve sthāne ’parikruṣṭās te syū rājño bahiścarāḥ 12119011a siṁhasya satataṁ pārśve siṁha eva jano bhavet 12119011c asiṁhaḥ siṁhasahitaḥ siṁhaval labhate phalam 12119012a yas tu siṁhaḥ śvabhiḥ kīrṇaḥ siṁhakarmaphale rataḥ 12119012c na sa siṁhaphalaṁ bhoktuṁ śaktaḥ śvabhir upāsitaḥ 12119013a evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ 12119013c kulīnaiḥ saha śakyeta kr̥tsnāṁ jetuṁ vasuṁdharām 12119014a nāvaidyo nānr̥juḥ pārśve nāvidyo nāmahādhanaḥ 12119014c saṁgrāhyo vasudhāpālair bhr̥tyo bhr̥tyavatāṁ vara 12119015a bāṇavad visr̥tā yānti svāmikāryaparā janāḥ 12119015c ye bhr̥tyāḥ pārthivahitās teṣāṁ sāntvaṁ prayojayet 12119016a kośaś ca satataṁ rakṣyo yatnam āsthāya rājabhiḥ 12119016c kośamūlā hi rājānaḥ kośamūlakaro bhava 12119017a koṣṭhāgāraṁ ca te nityaṁ sphītaṁ dhānyaiḥ susaṁcitam 12119017c sadāstu satsu saṁnyastaṁ dhanadhānyaparo bhava 12119018a nityayuktāś ca te bhr̥tyā bhavantu raṇakovidāḥ 12119018c vājināṁ ca prayogeṣu vaiśāradyam iheṣyate 12119019a jñātibandhujanāvekṣī mitrasaṁbandhisaṁvr̥taḥ 12119019c paurakāryahitānveṣī bhava kauravanandana 12119020a eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā 12119020c śvā te nidarśanaṁ tāta kiṁ bhūyaḥ śrotum icchasi 12120001 yudhiṣṭhira uvāca 12120001a rājavr̥ttāny anekāni tvayā proktāni bhārata 12120001c pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ 12120002a tad eva vistareṇoktaṁ pūrvair dr̥ṣṭaṁ satāṁ matam 12120002c praṇayaṁ rājadharmāṇāṁ prabrūhi bharatarṣabha 12120003 bhīṣma uvāca 12120003a rakṣaṇaṁ sarvabhūtānām iti kṣatre paraṁ matam 12120003c tad yathā rakṣaṇaṁ kuryāt tathā śr̥ṇu mahīpate 12120004a yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ 12120004c tathā bahuvidhaṁ rājā rūpaṁ kurvīta dharmavit 12120005a taikṣṇyaṁ jihmatvam ādāntyaṁ satyam ārjavam eva ca 12120005c madhyasthaḥ sattvam ātiṣṭhaṁs tathā vai sukham r̥cchati 12120006a yasminn arthe hitaṁ yat syāt tad varṇaṁ rūpam āviśet 12120006c bahurūpasya rājño hi sūkṣmo ’py artho na sīdati 12120007a nityaṁ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī 12120007c ślakṣṇākṣaratanuḥ śrīmān bhavec chāstraviśāradaḥ 12120008a āpaddvāreṣu yattaḥ syāj jalaprasravaṇeṣv iva 12120008c śailavarṣodakānīva dvijān siddhān samāśrayet 12120009a arthakāmaḥ śikhāṁ rājā kuryād dharmadhvajopamām 12120009c nityam udyatadaṇḍaḥ syād ācarec cāpramādataḥ 12120009e loke cāyavyayau dr̥ṣṭvā vr̥kṣād vr̥kṣam ivāplavan 12120010a mr̥jāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet 12120010c jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ 12120011a doṣān vivr̥ṇuyāc chatroḥ parapakṣān vidhūnayet 12120011c kānaneṣv iva puṣpāṇi barhīvārthān samācaret 12120012a ucchritān āśrayet sphītān narendrān acalopamān 12120012c śrayec chāyām avijñātāṁ guptaṁ śaraṇam āśrayet 12120013a prāvr̥ṣīvāsitagrīvo majjeta niśi nirjane 12120013c māyūreṇa guṇenaiva strībhiś cālakṣitaś caret 12120013e na jahyāc ca tanutrāṇaṁ rakṣed ātmānam ātmanā 12120014a cārabhūmiṣv abhigamān pāśāṁś ca parivarjayet 12120014c pīḍayec cāpi tāṁ bhūmiṁ praṇaśyed gahane punaḥ 12120015a hanyāt kruddhān ativiṣān ye jihmagatayo ’hitān 12120015c nāśrayed bālabarhāṇi sannivāsāni vāsayet 12120016a sadā barhinibhaḥ kāmaṁ prasaktikr̥tam ācaret 12120016c sarvataś cādadet prajñāṁ pataṁgān gahaneṣv iva 12120016e evaṁ mayūravad rājā svarāṣṭraṁ paripālayet 12120017a ātmavr̥ddhikarīṁ nītiṁ vidadhīta vicakṣaṇaḥ 12120017c ātmasaṁyamanaṁ buddhyā parabuddhyāvatāraṇam 12120017e buddhyā cātmaguṇaprāptir etac chāstranidarśanam 12120018a paraṁ cāśvāsayet sāmnā svaśaktiṁ copalakṣayet 12120018c ātmanaḥ parimarśena buddhiṁ buddhyā vicārayet 12120018e sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ 12120019a nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā 12120019c saṁnikr̥ṣṭāṁ kathāṁ prājño yadi buddhyā br̥haspatiḥ 12120019e svabhāvam eṣyate taptaṁ kr̥ṣṇāyasam ivodake 12120020a anuyuñjīta kr̥tyāni sarvāṇy eva mahīpatiḥ 12120020c āgamair upadiṣṭāni svasya caiva parasya ca 12120021a kṣudraṁ krūraṁ tathā prājñaṁ śūraṁ cārthaviśāradam 12120021c svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ 12120022a apy adr̥ṣṭvā niyuktāni anurūpeṣu karmasu 12120022c sarvāṁs tān anuvarteta svarāṁs tantrīr ivāyatā 12120023a dharmāṇām avirodhena sarveṣāṁ priyam ācaret 12120023c mamāyam iti rājā yaḥ sa parvata ivācalaḥ 12120024a vyavasāyaṁ samādhāya sūryo raśmim ivāyatām 12120024c dharmam evābhirakṣeta kr̥tvā tulye priyāpriye 12120025a kulaprakr̥tideśānāṁ dharmajñān mr̥dubhāṣiṇaḥ 12120025c madhye vayasi nirdoṣān hite yuktāñ jitendriyān 12120026a alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān 12120026c sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ 12120027a etenaiva prakāreṇa kr̥tyānām āgatiṁ gatim 12120027c yuktaḥ samanutiṣṭheta tuṣṭaś cārair upaskr̥taḥ 12120028a amoghakrodhaharṣasya svayaṁ kr̥tyānvavekṣiṇaḥ 12120028c ātmapratyayakośasya vasudhaiva vasuṁdharā 12120029a vyaktaś cānugraho yasya yathārthaś cāpi nigrahaḥ 12120029c guptātmā guptarāṣṭraś ca sa rājā rājadharmavit 12120030a nityaṁ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan 12120030c cārāṁś ca nacarān vidyāt tathā buddhyā na saṁjvaret 12120031a kālaprāptam upādadyān nārthaṁ rājā prasūcayet 12120031c ahany ahani saṁduhyān mahīṁ gām iva buddhimān 12120032a yathā krameṇa puṣpebhyaś cinoti madhu ṣaṭpadaḥ 12120032c tathā dravyam upādāya rājā kurvīta saṁcayam 12120033a yad dhi guptāvaśiṣṭaṁ syāt tad dhitaṁ dharmakāmayoḥ 12120033c saṁcayānuvisargī syād rājā śāstravid ātmavān 12120034a nālpam arthaṁ paribhaven nāvamanyeta śātravān 12120034c buddhyāvabudhyed ātmānaṁ na cābuddhiṣu viśvaset 12120035a dhr̥tir dākṣyaṁ saṁyamo buddhir agryā; dhairyaṁ śauryaṁ deśakālo ’pramādaḥ 12120035c svalpasya vā mahato vāpi vr̥ddhau; dhanasyaitāny aṣṭa samindhanāni 12120036a agnistoko vardhate hy ājyasikto; bījaṁ caikaṁ bahusāhasram eti 12120036c kṣayodayau vipulau saṁniśāmya; tasmād alpaṁ nāvamanyeta vidvān 12120037a bālo ’bālaḥ sthaviro vā ripur yaḥ; sadā pramattaṁ puruṣaṁ nihanyāt 12120037c kālenānyas tasya mūlaṁ hareta; kālajñātā pārthivānāṁ variṣṭhaḥ 12120038a haret kīrtiṁ dharmam asyoparundhyād; arthe dīrghaṁ vīryam asyopahanyāt 12120038c ripur dveṣṭā durbalo vā balī vā; tasmāc chatrau naiva heḍed yatātmā 12120039a kṣayaṁ śatroḥ saṁcayaṁ pālanaṁ cāpy; ubhau cārthau sahitau dharmakāmau 12120039c ataś cānyan matimān saṁdadhīta; tasmād rājā buddhimantaṁ śrayeta 12120040a buddhir dīptā balavantaṁ hinasti; balaṁ buddhyā vardhate pālyamānam 12120040c śatrur buddhyā sīdate vardhamāno; buddheḥ paścāt karma yat tat praśastam 12120041a sarvān kāmān kāmayāno hi dhīraḥ; sattvenālpenāplute hīnadehaḥ 12120041c yathātmānaṁ prārthayate ’rthamānaiḥ; śreyaḥpātraṁ pūrayate hy analpam 12120042a tasmād rājā pragr̥hītaḥ pareṣu; mūlaṁ lakṣmyāḥ sarvato ’bhyādadīta 12120042c dīrghaṁ kālam api saṁpīḍyamāno; vidyutsaṁpātam iva mānorjitaḥ syāt 12120043a vidyā tapo vā vipulaṁ dhanaṁ vā; sarvam etad vyavasāyena śakyam 12120043c brahma yattaṁ nivasati dehavatsu; tasmād vidyād vyavasāyaṁ prabhūtam 12120044a yatrāsate matimanto manasvinaḥ; śakro viṣṇur yatra sarasvatī ca 12120044c vasanti bhūtāni ca yatra nityaṁ; tasmād vidvān nāvamanyeta deham 12120045a lubdhaṁ hanyāt saṁpradānena nityaṁ; lubdhas tr̥ptiṁ paravittasya naiti 12120045c sarvo lubdhaḥ karmaguṇopabhoge; yo ’rthair hīno dharmakāmau jahāti 12120046a dhanaṁ bhojyaṁ putradāraṁ samr̥ddhiṁ; sarvo lubdhaḥ prārthayate pareṣām 12120046c lubdhe doṣāḥ saṁbhavantīha sarve; tasmād rājā na pragr̥hṇīta lubdhān 12120047a saṁdarśane satpuruṣaṁ jaghanyam api codayet 12120047c ārambhān dviṣatāṁ prājñaḥ sarvān arthāṁs tu sūdayet 12120048a dharmānviteṣu vijñāto mantrī guptaś ca pāṇḍava 12120048c āpto rājan kulīnaś ca paryāpto rājyasaṁgrahe 12120049a vidhipravr̥ttān naradevadharmān; uktān samāsena nibodha buddhyā 12120049c imān vidadhyād vyanusr̥tya yo vai; rājā mahīṁ pālayituṁ sa śaktaḥ 12120050a anītijaṁ yady avidhānajaṁ sukhaṁ; haṭhapraṇītaṁ vividhaṁ pradr̥śyate 12120050c na vidyate tasya gatir mahīpater; na vidyate rāṣṭrajam uttamaṁ sukham 12120051a dhanair viśiṣṭān matiśīlapūjitān; guṇopapannān yudhi dr̥ṣṭavikramān 12120051c guṇeṣu dr̥ṣṭān acirād ihātmavān; sato ’bhisaṁdhāya nihanti śātravān 12120052a paśyed upāyān vividhaiḥ kriyāpathair; na cānupāyena matiṁ niveśayet 12120052c śriyaṁ viśiṣṭāṁ vipulaṁ yaśo dhanaṁ; na doṣadarśī puruṣaḥ samaśnute 12120053a prītipravr̥ttau vinivartane tathā; suhr̥tsu vijñāya nivr̥tya cobhayoḥ 12120053c yad eva mitraṁ gurubhāram āvahet; tad eva susnigdham udāhared budhaḥ 12120054a etān mayoktāṁs tava rājadharmān; nr̥ṇāṁ ca guptau matim ādadhatsva 12120054c avāpsyase puṇyaphalaṁ sukhena; sarvo hi lokottamadharmamūlaḥ 12121001 yudhiṣṭhira uvāca 12121001a ayaṁ pitāmahenokto rājadharmaḥ sanātanaḥ 12121001c īśvaraś ca mahādaṇḍo daṇḍe sarvaṁ pratiṣṭhitam 12121002a devatānām r̥ṣīṇāṁ ca pitr̥̄ṇāṁ ca mahātmanām 12121002c yakṣarakṣaḥpiśācānāṁ martyānāṁ ca viśeṣataḥ 12121003a sarveṣāṁ prāṇināṁ loke tiryakṣv api nivāsinām 12121003c sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho 12121004a ity etad uktaṁ bhavatā sarvaṁ daṇḍyaṁ carācaram 12121004c dr̥śyate lokam āsaktaṁ sasurāsuramānuṣam 12121005a etad icchāmy ahaṁ jñātuṁ tattvena bharatarṣabha 12121005c ko daṇḍaḥ kīdr̥śo daṇḍaḥ kiṁrūpaḥ kiṁparāyaṇaḥ 12121006a kimātmakaḥ kathaṁbhūtaḥ katimūrtiḥ kathaṁprabhuḥ 12121006c jāgarti sa kathaṁ daṇḍaḥ prajāsv avahitātmakaḥ 12121007a kaś ca pūrvāparam idaṁ jāgarti paripālayan 12121007c kaś ca vijñāyate pūrvaṁ ko ’paro daṇḍasaṁjñitaḥ 12121007e kiṁsaṁsthaś ca bhaved daṇḍaḥ kā cāsya gatir iṣyate 12121008 bhīṣma uvāca 12121008a śr̥ṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ 12121008c yasmin hi sarvam āyattaṁ sa daṇḍa iha kevalaḥ 12121009a dharmasyākhyā mahārāja vyavahāra itīṣyate 12121009c tasya lopaḥ kathaṁ na syāl lokeṣv avahitātmanaḥ 12121009e ity arthaṁ vyavahārasya vyavahāratvam iṣyate 12121010a api caitat purā rājan manunā proktam āditaḥ 12121010c supraṇītena daṇḍena priyāpriyasamātmanā 12121010e prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ 12121011a athoktam etad vacanaṁ prāg eva manunā purā 12121011c janma coktaṁ vasiṣṭhena brahmaṇo vacanaṁ mahat 12121012a prāg idaṁ vacanaṁ proktam ataḥ prāgvacanaṁ viduḥ 12121012c vyavahārasya cākhyānād vyavahāra ihocyate 12121013a daṇḍāt trivargaḥ satataṁ supraṇītāt pravartate 12121013c daivaṁ hi paramo daṇḍo rūpato ’gnir ivocchikhaḥ 12121014a nīlotpaladalaśyāmaś caturdaṁṣṭraś caturbhujaḥ 12121014c aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān 12121015a jaṭī dvijihvas tāmrāsyo mr̥garājatanucchadaḥ 12121015c etad rūpaṁ bibharty ugraṁ daṇḍo nityaṁ durāvaraḥ 12121016a asir gadā dhanuḥ śaktis triśūlaṁ mudgaraḥ śaraḥ 12121016c musalaṁ paraśuś cakraṁ prāso daṇḍarṣṭitomarāḥ 12121017a sarvapraharaṇīyāni santi yānīha kāni cit 12121017c daṇḍa eva hi sarvātmā loke carati mūrtimān 12121018a bhindaṁś chindan rujan kr̥ntan dārayan pāṭayaṁs tathā 12121018c ghātayann abhidhāvaṁś ca daṇḍa eva caraty uta 12121019a asir viśasano dharmas tīkṣṇavartmā durāsadaḥ 12121019c śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ 12121020a śāstraṁ brāhmaṇamantraś ca śāstā prāgvacanaṁ gataḥ 12121020c dharmapālo ’kṣaro devaḥ satyago nityago grahaḥ 12121021a asaṅgo rudratanayo manujyeṣṭhaḥ śivaṁkaraḥ 12121021c nāmāny etāni daṇḍasya kīrtitāni yudhiṣṭhira 12121022a daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ 12121022c śaśvad rūpaṁ mahad bibhran mahāpuruṣa ucyate 12121023a yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī 12121023c daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ 12121024a arthānarthau sukhaṁ duḥkhaṁ dharmādharmau balābale 12121024c daurbhāgyaṁ bhāgadheyaṁ ca puṇyāpuṇye guṇāguṇau 12121025a kāmākāmāv r̥tur māsaḥ śarvarī divasaḥ kṣaṇaḥ 12121025c aprasādaḥ prasādaś ca harṣaḥ krodhaḥ śamo damaḥ 12121026a daivaṁ puruṣakāraś ca mokṣāmokṣau bhayābhaye 12121026c hiṁsāhiṁse tapo yajñaḥ saṁyamo ’tha viṣāviṣam 12121027a antaś cādiś ca madhyaṁ ca kr̥tyānāṁ ca prapañcanam 12121027c madaḥ pramādo darpaś ca dambho dhairyaṁ nayānayau 12121028a aśaktiḥ śaktir ity eva mānastambhau vyayāvyayau 12121028c vinayaś ca visargaś ca kālākālau ca bhārata 12121029a anr̥taṁ jñājñatā satyaṁ śraddhāśraddhe tathaiva ca 12121029c klībatā vyavasāyaś ca lābhālābhau jayājayau 12121030a tīkṣṇatā mr̥dutā mr̥tyur āgamānāgamau tathā 12121030c virāddhiś caiva rāddhiś ca kāryākārye balābale 12121031a asūyā cānasūyā ca dharmādharmau tathaiva ca 12121031c apatrapānapatrape hrīś ca saṁpad vipac ca ha 12121032a tejaḥ karmaṇi pāṇḍityaṁ vākśaktis tattvabuddhitā 12121032c evaṁ daṇḍasya kauravya loke ’smin bahurūpatā 12121033a na syād yadīha daṇḍo vai pramatheyuḥ parasparam 12121033c bhayād daṇḍasya cānyonyaṁ ghnanti naiva yudhiṣṭhira 12121034a daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ 12121034c rājānaṁ vardhayantīha tasmād daṇḍaḥ parāyaṇam 12121035a vyavasthāpayati kṣipram imaṁ lokaṁ nareśvara 12121035c satye vyavasthito dharmo brāhmaṇeṣv avatiṣṭhate 12121036a dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca 12121036c babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ 12121037a prītāś ca devatā nityam indre paridadaty uta 12121037c annaṁ dadāti śakraś cāpy anugr̥hṇann imāḥ prajāḥ 12121038a prāṇāś ca sarvabhūtānāṁ nityam anne pratiṣṭhitāḥ 12121038c tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca 12121039a evaṁprayojanaś caiva daṇḍaḥ kṣatriyatāṁ gataḥ 12121039c rakṣan prajāḥ prajāgarti nityaṁ suvihito ’kṣaraḥ 12121040a īśvaraḥ puruṣaḥ prāṇaḥ sattvaṁ vittaṁ prajāpatiḥ 12121040c bhūtātmā jīva ity eva nāmabhiḥ procyate ’ṣṭabhiḥ 12121041a adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca 12121041c bale nayaś ca saṁyuktaḥ sadā pañcavidhātmakaḥ 12121042a kulabāhudhanāmātyāḥ prajñā coktā balāni ca 12121042c āhāryaṁ cāṣṭakair dravyair balam anyad yudhiṣṭhira 12121043a hastino ’śvā rathāḥ pattir nāvo viṣṭis tathaiva ca 12121043c daiśikāś cārakāś caiva tad aṣṭāṅgaṁ balaṁ smr̥tam 12121044a aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ 12121044c aśvārohāḥ padātāś ca mantriṇo rasadāś ca ye 12121045a bhikṣukāḥ prāḍvivākāś ca mauhūrtā daivacintakāḥ 12121045c kośo mitrāṇi dhānyaṁ ca sarvopakaraṇāni ca 12121046a saptaprakr̥ti cāṣṭāṅgaṁ śarīram iha yad viduḥ 12121046c rājyasya daṇḍa evāṅgaṁ daṇḍaḥ prabhava eva ca 12121047a īśvareṇa prayatnena dhāraṇe kṣatriyasya hi 12121047c daṇḍo dattaḥ samānātmā daṇḍo hīdaṁ sanātanam 12121047e rājñāṁ pūjyatamo nānyo yathādharmapradarśanaḥ 12121048a brahmaṇā lokarakṣārthaṁ svadharmasthāpanāya ca 12121048c bhartr̥pratyaya utpanno vyavahāras tathāparaḥ 12121048e tasmād yaḥ sahito dr̥ṣṭo bhartr̥pratyayalakṣaṇaḥ 12121049a vyavahāras tu vedātmā vedapratyaya ucyate 12121049c maulaś ca naraśārdūla śāstroktaś ca tathāparaḥ 12121050a ukto yaś cāpi daṇḍo ’sau bhartr̥pratyayalakṣaṇaḥ 12121050c jñeyo na sa narendrastho daṇḍapratyaya eva ca 12121051a daṇḍapratyayadr̥ṣṭo ’pi vyavahārātmakaḥ smr̥taḥ 12121051c vyavahāraḥ smr̥to yaś ca sa vedaviṣayātmakaḥ 12121052a yaś ca vedaprasūtātmā sa dharmo guṇadarśakaḥ 12121052c dharmapratyaya utpanno yathādharmaḥ kr̥tātmabhiḥ 12121053a vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira 12121053c trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ 12121054a yaś ca daṇḍaḥ sa dr̥ṣṭo no vyavahāraḥ sanātanaḥ 12121054c vyavahāraś ca yo dr̥ṣṭaḥ sa dharma iti naḥ śrutaḥ 12121054e yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ 12121055a brahmā prajāpatiḥ pūrvaṁ babhūvātha pitāmahaḥ 12121055c lokānāṁ sa hi sarveṣāṁ sasurāsurarakṣasām 12121055e samanuṣyoragavatāṁ kartā caiva sa bhūtakr̥t 12121056a tato no vyavahāro ’yaṁ bhartr̥pratyayalakṣaṇaḥ 12121056c tasmād idam avocāma vyavahāranidarśanam 12121057a mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ 12121057c nādaṇḍyo vidyate rājñāṁ yaḥ svadharme na tiṣṭhati 12122001 bhīṣma uvāca 12122001a atrāpy udāharantīmam itihāsaṁ purātanam 12122001c aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ 12122002a sa rājā dharmanityaḥ san saha patnyā mahātapāḥ 12122002c muñjapr̥ṣṭhaṁ jagāmātha devarṣigaṇapūjitam 12122003a tatra śr̥ṅge himavato merau kanakaparvate 12122003c yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat 12122004a tadāprabhr̥ti rājendra r̥ṣibhiḥ saṁśitavrataiḥ 12122004c muñjapr̥ṣṭha iti proktaḥ sa deśo rudrasevitaḥ 12122005a sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ 12122005c brāhmaṇānām anumato devarṣisadr̥śo ’bhavat 12122006a taṁ kadā cid adīnātmā sakhā śakrasya mānitaḥ 12122006c abhyāgacchan mahīpālo māndhātā śatrukarśanaḥ 12122007a so ’bhisr̥tya tu māndhātā vasuhomaṁ narādhipam 12122007c dr̥ṣṭvā prakr̥ṣṭaṁ tapasā vinayenābhyatiṣṭhata 12122008a vasuhomo ’pi rājño vai gām arghyaṁ ca nyavedayat 12122008c aṣṭāṅgasya ca rājyasya papraccha kuśalaṁ tadā 12122009a sadbhir ācaritaṁ pūrvaṁ yathāvad anuyāyinam 12122009c apr̥cchad vasuhomas taṁ rājan kiṁ karavāṇi te 12122010a so ’bravīt paramaprīto māndhātā rājasattamam 12122010c vasuhomaṁ mahāprājñam āsīnaṁ kurunandana 12122011a br̥haspater mataṁ rājann adhītaṁ sakalaṁ tvayā 12122011c tathaivauśanasaṁ śāstraṁ vijñātaṁ te narādhipa 12122012a tad ahaṁ śrotum icchāmi daṇḍa utpadyate katham 12122012c kiṁ vāpi pūrvaṁ jāgarti kiṁ vā paramam ucyate 12122013a kathaṁ kṣatriyasaṁsthaś ca daṇḍaḥ saṁpraty avasthitaḥ 12122013c brūhi me sumahāprājña dadāmy ācāryavetanam 12122014 vasuhoma uvāca 12122014a śr̥ṇu rājan yathā daṇḍaḥ saṁbhūto lokasaṁgrahaḥ 12122014c prajāvinayarakṣārthaṁ dharmasyātmā sanātanaḥ 12122015a brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ 12122015c r̥tvijaṁ nātmanā tulyaṁ dadarśeti hi naḥ śrutam 12122016a sa garbhaṁ śirasā devo varṣapūgān adhārayat 12122016c pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato ’patat 12122017a sa kṣupo nāma saṁbhūtaḥ prajāpatir ariṁdama 12122017c r̥tvig āsīt tadā rājan yajñe tasya mahātmanaḥ 12122018a tasmin pravr̥tte satre tu brahmaṇaḥ pārthivarṣabha 12122018c hr̥ṣṭarūpapracāratvād daṇḍaḥ so ’ntarhito ’bhavat 12122019a tasminn antarhite cātha prajānāṁ saṁkaro ’bhavat 12122019c naiva kāryaṁ na cākāryaṁ bhojyābhojyaṁ na vidyate 12122020a peyāpeyaṁ kutaḥ siddhir hiṁsanti ca parasparam 12122020c gamyāgamyaṁ tadā nāsīt parasvaṁ svaṁ ca vai samam 12122021a parasparaṁ vilumpante sārameyā ivāmiṣam 12122021c abalaṁ balino jaghnur nirmaryādam avartata 12122022a tataḥ pitāmaho viṣṇuṁ bhagavantaṁ sanātanam 12122022c saṁpūjya varadaṁ devaṁ mahādevam athābravīt 12122023a atra sādhv anukampāṁ vai kartum arhasi kevalam 12122023c saṁkaro na bhaved atra yathā vai tad vidhīyatām 12122024a tataḥ sa bhagavān dhyātvā ciraṁ śūlajaṭādharaḥ 12122024c ātmānam ātmanā daṇḍam asr̥jad devasattamaḥ 12122025a tasmāc ca dharmacaraṇāṁ nītiṁ devīṁ sarasvatīm 12122025c asr̥jad daṇḍanītiḥ sā triṣu lokeṣu viśrutā 12122026a bhūyaḥ sa bhagavān dhyātvā ciraṁ śūlavarāyudhaḥ 12122026c tasya tasya nikāyasya cakāraikaikam īśaram 12122027a devānām īśvaraṁ cakre devaṁ daśaśatekṣaṇam 12122027c yamaṁ vaivasvataṁ cāpi pitr̥̄ṇām akarot patim 12122028a dhanānāṁ rakṣasāṁ cāpi kuberam api ceśvaram 12122028c parvatānāṁ patiṁ meruṁ saritāṁ ca mahodadhim 12122029a apāṁ rājye surāṇāṁ ca vidadhe varuṇaṁ prabhum 12122029c mr̥tyuṁ prāṇeśvaram atho tejasāṁ ca hutāśanam 12122030a rudrāṇām api ceśānaṁ goptāraṁ vidadhe prabhuḥ 12122030c mahātmānaṁ mahādevaṁ viśālākṣaṁ sanātanam 12122031a vasiṣṭham īśaṁ viprāṇāṁ vasūnāṁ jātavedasam 12122031c tejasāṁ bhāskaraṁ cakre nakṣatrāṇāṁ niśākaram 12122032a vīrudhām aṁśumantaṁ ca bhūtānāṁ ca prabhuṁ varam 12122032c kumāraṁ dvādaśabhujaṁ skandaṁ rājānam ādiśat 12122033a kālaṁ sarveśam akarot saṁhāravinayātmakam 12122033c mr̥tyoś caturvibhāgasya duḥkhasya ca sukhasya ca 12122034a īśvaraḥ sarvadehas tu rājarājo dhanādhipaḥ 12122034c sarveṣām eva rudrāṇāṁ śūlapāṇir iti śrutiḥ 12122035a tam ekaṁ brahmaṇaḥ putram anujātaṁ kṣupaṁ dadau 12122035c prajānām adhipaṁ śreṣṭhaṁ sarvadharmabhr̥tām api 12122036a mahādevas tatas tasmin vr̥tte yajñe yathāvidhi 12122036c daṇḍaṁ dharmasya goptāraṁ viṣṇave satkr̥taṁ dadau 12122037a viṣṇur aṅgirase prādād aṅgirā munisattamaḥ 12122037c prādād indramarīcibhyāṁ marīcir bhr̥gave dadau 12122038a bhr̥gur dadāv r̥ṣibhyas tu taṁ daṇḍaṁ dharmasaṁhitam 12122038c r̥ṣayo lokapālebhyo lokapālāḥ kṣupāya ca 12122039a kṣupas tu manave prādād ādityatanayāya ca 12122039c putrebhyaḥ śrāddhadevas tu sūkṣmadharmārthakāraṇāt 12122039e taṁ dadau sūryaputras tu manur vai rakṣaṇātmakam 12122040a vibhajya daṇḍaḥ kartavyo dharmeṇa na yadr̥cchayā 12122040c durvācā nigraho bandho hiraṇyaṁ bāhyataḥkriyā 12122041a vyaṅgatvaṁ ca śarīrasya vadho vā nālpakāraṇāt 12122041c śarīrapīḍās tās tās tu dehatyāgo vivāsanam 12122042a ānupūrvyā ca daṇḍo ’sau prajā jāgarti pālayan 12122042c indro jāgarti bhagavān indrād agnir vibhāvasuḥ 12122043a agner jāgarti varuṇo varuṇāc ca prajāpatiḥ 12122043c prajāpates tato dharmo jāgarti vinayātmakaḥ 12122044a dharmāc ca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ 12122044c vyavasāyāt tatas tejo jāgarti paripālayan 12122045a oṣadhyas tejasas tasmād oṣadhibhyaś ca parvatāḥ 12122045c parvatebhyaś ca jāgarti raso rasaguṇāt tathā 12122046a jāgarti nirr̥tir devī jyotīṁṣi nirr̥ter api 12122046c vedāḥ pratiṣṭhā jyotirbhyas tato hayaśirāḥ prabhuḥ 12122047a brahmā pitāmahas tasmāj jāgarti prabhur avyayaḥ 12122047c pitāmahān mahādevo jāgarti bhagavāñ śivaḥ 12122048a viśvedevāḥ śivāc cāpi viśvebhyaś ca tatharṣayaḥ 12122048c r̥ṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ 12122049a devebhyo brāhmaṇā loke jāgratīty upadhāraya 12122049c brāhmaṇebhyaś ca rājanyā lokān rakṣanti dharmataḥ 12122049e sthāvaraṁ jaṅgamaṁ caiva kṣatriyebhyaḥ sanātanam 12122050a prajā jāgrati loke ’smin daṇḍo jāgarti tāsu ca 12122050c sarvasaṁkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ 12122051a jāgarti kālaḥ pūrvaṁ ca madhye cānte ca bhārata 12122051c īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ 12122052a devadevaḥ śivaḥ śarvo jāgarti satataṁ prabhuḥ 12122052c kapardī śaṁkaro rudro bhavaḥ sthāṇur umāpatiḥ 12122053a ity eṣa daṇḍo vikhyāta ādau madhye tathāvare 12122053c bhūmipālo yathānyāyaṁ vartetānena dharmavit 12122054 bhīṣma uvāca 12122054a itīdaṁ vasuhomasya śr̥ṇuyād yo mataṁ naraḥ 12122054c śrutvā ca samyag varteta sa kāmān āpnuyān nr̥paḥ 12122055a iti te sarvam ākhyātaṁ yo daṇḍo manujarṣabha 12122055c niyantā sarvalokasya dharmākrāntasya bhārata 12123001 yudhiṣṭhira uvāca 12123001a tāta dharmārthakāmānāṁ śrotum icchāmi niścayam 12123001c lokayātrā hi kārtsnyena triṣv eteṣu pratiṣṭhitā 12123002a dharmārthakāmāḥ kiṁmūlās trayāṇāṁ prabhavaś ca kaḥ 12123002c anyonyaṁ cānuṣajjante vartante ca pr̥thak pr̥thak 12123003 bhīṣma uvāca 12123003a yadā te syuḥ sumanaso lokasaṁsthārthaniścaye 12123003c kālaprabhavasaṁsthāsu sajjante ca trayas tadā 12123004a dharmamūlas tu deho ’rthaḥ kāmo ’rthaphalam ucyate 12123004c saṁkalpamūlās te sarve saṁkalpo viṣayātmakaḥ 12123005a viṣayāś caiva kārtsnyena sarva āhārasiddhaye 12123005c mūlam etat trivargasya nivr̥ttir mokṣa ucyate 12123006a dharmaḥ śarīrasaṁguptir dharmārthaṁ cārtha iṣyate 12123006c kāmo ratiphalaś cātra sarve caite rajasvalāḥ 12123007a saṁnikr̥ṣṭāṁś cared enān na cainān manasā tyajet 12123007c vimuktas tamasā sarvān dharmādīn kāmanaiṣṭhikān 12123008a śreṣṭhabuddhis trivargasya yad ayaṁ prāpnuyāt kṣaṇāt 12123008c buddhyā budhyed ihārthe na tad ahnā tu nikr̥ṣṭayā 12123009a apadhyānamalo dharmo malo ’rthasya nigūhanam 12123009c saṁpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ 12123010a atrāpy udāharantīmam itihāsaṁ purātanam 12123010c kāmandasya ca saṁvādam aṅgāriṣṭhasya cobhayoḥ 12123011a kāmandam r̥ṣim āsīnam abhivādya narādhipaḥ 12123011c aṅgāriṣṭho ’tha papraccha kr̥tvā samayaparyayam 12123012a yaḥ pāpaṁ kurute rājā kāmamohabalātkr̥taḥ 12123012c pratyāsannasya tasyarṣe kiṁ syāt pāpapraṇāśanam 12123013a adharmo dharma iti ha yo ’jñānād ācared iha 12123013c taṁ cāpi prathitaṁ loke kathaṁ rājā nivartayet 12123014 kāmanda uvāca 12123014a yo dharmārthau samutsr̥jya kāmam evānuvartate 12123014c sa dharmārthaparityāgāt prajñānāśam ihārchati 12123015a prajñāpraṇāśako mohas tathā dharmārthanāśakaḥ 12123015c tasmān nāstikatā caiva durācāraś ca jāyate 12123016a durācārān yadā rājā praduṣṭān na niyacchati 12123016c tasmād udvijate lokaḥ sarpād veśmagatād iva 12123017a taṁ prajā nānuvartante brāhmaṇā na ca sādhavaḥ 12123017c tataḥ saṁkṣayam āpnoti tathā vadhyatvam eti ca 12123018a apadhvastas tv avamato duḥkhaṁ jīvati jīvitam 12123018c jīvec ca yad apadhvastas tac chuddhaṁ maraṇaṁ bhavet 12123019a atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam 12123019c sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca 12123020a mahāmanā bhaved dharme vivahec ca mahākule 12123020c brāhmaṇāṁś cāpi seveta kṣamāyuktān manasvinaḥ 12123021a japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ 12123021c dharmānvitān saṁpraviśed bahiḥ kr̥tvaiva duṣkr̥tīn 12123022a prasādayen madhurayā vācāpy atha ca karmaṇā 12123022c ity asmīti vaden nityaṁ pareṣāṁ kīrtayan guṇān 12123023a apāpo hy evam ācāraḥ kṣipraṁ bahumato bhavet 12123023c pāpāny api ca kr̥cchrāṇi śamayen nātra saṁśayaḥ 12123024a guravo ’pi paraṁ dharmaṁ yad brūyus tat tathā kuru 12123024c gurūṇāṁ hi prasādād dhi śreyaḥ param avāpsyasi 12124001 yudhiṣṭhira uvāca 12124001a ime janā naraśreṣṭha praśaṁsanti sadā bhuvi 12124001c dharmasya śīlam evādau tato me saṁśayo mahān 12124002a yadi tac chakyam asmābhir jñātuṁ dharmabhr̥tāṁ vara 12124002c śrotum icchāmi tat sarvaṁ yathaitad upalabhyate 12124003a kathaṁ nu prāpyate śīlaṁ śrotum icchāmi bhārata 12124003c kiṁlakṣaṇaṁ ca tat proktaṁ brūhi me vadatāṁ vara 12124004 bhīṣma uvāca 12124004a purā duryodhaneneha dhr̥tarāṣṭrāya mānada 12124004c ākhyātaṁ tapyamānena śriyaṁ dr̥ṣṭvā tathāgatām 12124005a indraprasthe mahārāja tava sabhrātr̥kasya ha 12124005c sabhāyāṁ cāvahasanaṁ tat sarvaṁ śr̥ṇu bhārata 12124006a bhavatas tāṁ sabhāṁ dr̥ṣṭvā samr̥ddhiṁ cāpy anuttamām 12124006c duryodhanas tadāsīnaḥ sarvaṁ pitre nyavedayat 12124007a śrutvā ca dhr̥tarāṣṭro ’pi duryodhanavacas tadā 12124007c abravīt karṇasahitaṁ duryodhanam idaṁ vacaḥ 12124008a kimarthaṁ tapyase putra śrotum icchāmi tattvataḥ 12124008c śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi 12124009a yathā tvaṁ mahad aiśvaryaṁ prāptaḥ parapuraṁjaya 12124009c kiṁkarā bhrātaraḥ sarve mitrāḥ saṁbandhinas tathā 12124010a ācchādayasi prāvārān aśnāsi piśitodanam 12124010c ājāneyā vahanti tvāṁ kasmāc chocasi putraka 12124011 duryodhana uvāca 12124011a daśa tāni sahasrāṇi snātakānāṁ mahātmanām 12124011c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane 12124012a dr̥ṣṭvā ca tāṁ sabhāṁ divyāṁ divyapuṣpaphalānvitām 12124012c aśvāṁs tittirakalmāṣān ratnāni vividhāni ca 12124013a dr̥ṣṭvā tāṁ pāṇḍaveyānām r̥ddhim indropamāṁ śubhām 12124013c amitrāṇāṁ sumahatīm anuśocāmi mānada 12124014 dhr̥tarāṣṭra uvāca 12124014a yadīcchasi śriyaṁ tāta yādr̥śīṁ tāṁ yudhiṣṭhire 12124014c viśiṣṭāṁ vā naravyāghra śīlavān bhava putraka 12124015a śīlena hi trayo lokāḥ śakyā jetuṁ na saṁśayaḥ 12124015c na hi kiṁ cid asādhyaṁ vai loke śīlavatāṁ bhavet 12124016a ekarātreṇa māndhātā tryaheṇa janamejayaḥ 12124016c saptarātreṇa nābhāgaḥ pr̥thivīṁ pratipedivān 12124017a ete hi pārthivāḥ sarve śīlavanto damānvitāḥ 12124017c atas teṣāṁ guṇakrītā vasudhā svayam āgamat 12124018a atrāpy udāharantīmam itihāsaṁ purātanam 12124018c nāradena purā proktaṁ śīlam āśritya bhārata 12124019a prahrādena hr̥taṁ rājyaṁ mahendrasya mahātmanaḥ 12124019c śīlam āśritya daityena trailokyaṁ ca vaśīkr̥tam 12124020a tato br̥haspatiṁ śakraḥ prāñjaliḥ samupasthitaḥ 12124020c uvāca ca mahāprājñaḥ śreya icchāmi veditum 12124021a tato br̥haspatis tasmai jñānaṁ naiḥśreyasaṁ param 12124021c kathayām āsa bhagavān devendrāya kurūdvaha 12124022a etāvac chreya ity eva br̥haspatir abhāṣata 12124022c indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti 12124023 br̥haspatir uvāca 12124023a viśeṣo ’sti mahāṁs tāta bhārgavasya mahātmanaḥ 12124023c tatrāgamaya bhadraṁ te bhūya eva puraṁdara 12124024 dhr̥tarāṣṭra uvāca 12124024a ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ 12124024c jñānam āgamayat prītyā punaḥ sa paramadyutiḥ 12124025a tenāpi samanujñāto bhārgaveṇa mahātmanā 12124025c śreyo ’stīti punar bhūyaḥ śukram āha śatakratuḥ 12124026a bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ 12124026c jñānam asti viśeṣeṇa tato hr̥ṣṭaś ca so ’bhavat 12124027a sa tato brāhmaṇo bhūtvā prahrādaṁ pākaśāsanaḥ 12124027c sr̥tvā provāca medhāvī śreya icchāmi veditum 12124028a prahrādas tv abravīd vipraṁ kṣaṇo nāsti dvijarṣabha 12124028c trailokyarājye saktasya tato nopadiśāmi te 12124029a brāhmaṇas tv abravīd vākyaṁ kasmin kāle kṣaṇo bhavet 12124029c tatopadiṣṭam icchāmi yad yat kāryāntaraṁ bhavet 12124030a tataḥ prīto ’bhavad rājā prahrādo brahmavādine 12124030c tathety uktvā śubhe kāle jñānatattvaṁ dadau tadā 12124031a brāhmaṇo ’pi yathānyāyaṁ guruvr̥ttim anuttamām 12124031c cakāra sarvabhāvena yadvat sa manasecchati 12124032a pr̥ṣṭaś ca tena bahuśaḥ prāptaṁ katham ariṁdama 12124032c trailokyarājyaṁ dharmajña kāraṇaṁ tad bravīhi me 12124033 prahrāda uvāca 12124033a nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana 12124033c kavyāni vadatāṁ tāta saṁyacchāmi vahāmi ca 12124034a te visrabdhāḥ prabhāṣante saṁyacchanti ca māṁ sadā 12124034c te mā kavyapade saktaṁ śuśrūṣum anasūyakam 12124035a dharmātmānaṁ jitakrodhaṁ saṁyataṁ saṁyatendriyam 12124035c samācinvanti śāstāraḥ kṣaudraṁ madhv iva makṣikāḥ 12124036a so ’haṁ vāgagrapiṣṭānāṁ rasānām avalehitā 12124036c svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ 12124037a etat pr̥thivyām amr̥tam etac cakṣur anuttamam 12124037c yad brāhmaṇamukhe kavyam etac chrutvā pravartate 12124038 dhr̥tarāṣṭra uvāca 12124038a etāvac chreya ity āha prahrādo brahmavādinam 12124038c śuśrūṣitas tena tadā daityendro vākyam abravīt 12124039a yathāvad guruvr̥ttyā te prīto ’smi dvijasattama 12124039c varaṁ vr̥ṇīṣva bhadraṁ te pradātāsmi na saṁśayaḥ 12124040a kr̥tam ity eva daityendram uvāca sa ca vai dvijaḥ 12124040c prahrādas tv abravīt prīto gr̥hyatāṁ vara ity uta 12124041 brāhmaṇa uvāca 12124041a yadi rājan prasannas tvaṁ mama cecchasi ced dhitam 12124041c bhavataḥ śīlam icchāmi prāptum eṣa varo mama 12124042 dhr̥tarāṣṭra uvāca 12124042a tataḥ prītaś ca daityendro bhayaṁ cāsyābhavan mahat 12124042c vare pradiṣṭe vipreṇa nālpatejāyam ity uta 12124043a evam astv iti taṁ prāha prahrādo vismitas tadā 12124043c upākr̥tya tu viprāya varaṁ duḥkhānvito ’bhavat 12124044a datte vare gate vipre cintāsīn mahatī tataḥ 12124044c prahrādasya mahārāja niścayaṁ na ca jagmivān 12124045a tasya cintayatas tāta chāyābhūtaṁ mahādyute 12124045c tejo vigrahavat tāta śarīram ajahāt tadā 12124046a tam apr̥cchan mahākāyaṁ prahrādaḥ ko bhavān iti 12124046c pratyāha nanu śīlo ’smi tyakto gacchāmy ahaṁ tvayā 12124047a tasmin dvijavare rājan vatsyāmy aham aninditam 12124047c yo ’sau śiṣyatvam āgamya tvayi nityaṁ samāhitaḥ 12124047e ity uktvāntarhitaṁ tad vai śakraṁ cānvaviśat prabho 12124048a tasmiṁs tejasi yāte tu tādr̥grūpas tato ’paraḥ 12124048c śarīrān niḥsr̥tas tasya ko bhavān iti cābravīt 12124049a dharmaṁ prahrāda māṁ viddhi yatrāsau dvijasattamaḥ 12124049c tatra yāsyāmi daityendra yataḥ śīlaṁ tato hy aham 12124050a tato ’paro mahārāja prajvalann iva tejasā 12124050c śarīrān niḥsr̥tas tasya prahrādasya mahātmanaḥ 12124051a ko bhavān iti pr̥ṣṭaś ca tam āha sa mahādyutiḥ 12124051c satyam asmy asurendrāgrya yāsye ’haṁ dharmam anv iha 12124052a tasminn anugate dharmaṁ puruṣe puruṣo ’paraḥ 12124052c niścakrāma tatas tasmāt pr̥ṣṭaś cāha mahātmanā 12124052e vr̥ttaṁ prahrāda māṁ viddhi yataḥ satyaṁ tato hy aham 12124053a tasmin gate mahāśvetaḥ śarīrāt tasya niryayau 12124053c pr̥ṣṭaś cāha balaṁ viddhi yato vr̥ttam ahaṁ tataḥ 12124053e ity uktvā ca yayau tatra yato vr̥ttaṁ narādhipa 12124054a tataḥ prabhāmayī devī śarīrāt tasya niryayau 12124054c tām apr̥cchat sa daityendraḥ sā śrīr ity evam abravīt 12124055a uṣitāsmi sukhaṁ vīra tvayi satyaparākrame 12124055c tvayā tyaktā gamiṣyāmi balaṁ yatra tato hy aham 12124056a tato bhayaṁ prādurāsīt prahrādasya mahātmanaḥ 12124056c apr̥cchata ca tāṁ bhūyaḥ kva yāsi kamalālaye 12124057a tvaṁ hi satyavratā devī lokasya parameśvarī 12124057c kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum 12124058 śrīr uvāca 12124058a sa śakro brahmacārī ca yas tvayā copaśikṣitaḥ 12124058c trailokye te yad aiśvaryaṁ tat tenāpahr̥taṁ prabho 12124059a śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ 12124059c tad vijñāya mahendreṇa tava śīlaṁ hr̥taṁ prabho 12124060a dharmaḥ satyaṁ tathā vr̥ttaṁ balaṁ caiva tathā hy aham 12124060c śīlamūlā mahāprājña sadā nāsty atra saṁśayaḥ 12124061 bhīṣma uvāca 12124061a evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira 12124061c duryodhanas tu pitaraṁ bhūya evābravīd idam 12124062a śīlasya tattvam icchāmi vettuṁ kauravanandana 12124062c prāpyate ca yathā śīlaṁ tam upāyaṁ vadasva me 12124063 dhr̥tarāṣṭra uvāca 12124063a sopāyaṁ pūrvam uddiṣṭaṁ prahrādena mahātmanā 12124063c saṁkṣepatas tu śīlasya śr̥ṇu prāptiṁ narādhipa 12124064a adrohaḥ sarvabhūteṣu karmaṇā manasā girā 12124064c anugrahaś ca dānaṁ ca śīlam etat praśasyate 12124065a yad anyeṣāṁ hitaṁ na syād ātmanaḥ karma pauruṣam 12124065c apatrapeta vā yena na tat kuryāt kathaṁ cana 12124066a tat tu karma tathā kuryād yena ślāgheta saṁsadi 12124066c etac chīlaṁ samāsena kathitaṁ kurusattama 12124067a yady apy aśīlā nr̥pate prāpnuvanti kva cic chriyam 12124067c na bhuñjate ciraṁ tāta samūlāś ca patanti te 12124068a etad viditvā tattvena śīlavān bhava putraka 12124068c yadīcchasi śriyaṁ tāta suviśiṣṭāṁ yudhiṣṭhirāt 12124069 bhīṣma uvāca 12124069a etat kathitavān putre dhr̥tarāṣṭro narādhipa 12124069c etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam 12125001 yudhiṣṭhira uvāca 12125001a śīlaṁ pradhānaṁ puruṣe kathitaṁ te pitāmaha 12125001c katham āśā samutpannā yā ca sā tad vadasva me 12125002a saṁśayo me mahān eṣa samutpannaḥ pitāmaha 12125002c chettā ca tasya nānyo ’sti tvattaḥ parapuraṁjaya 12125003a pitāmahāśā mahatī mamāsīd dhi suyodhane 12125003c prāpte yuddhe tu yad yuktaṁ tat kartāyam iti prabho 12125004a sarvasyāśā sumahatī puruṣasyopajāyate 12125004c tasyāṁ vihanyamānāyāṁ duḥkho mr̥tyur asaṁśayam 12125005a so ’haṁ hatāśo durbuddhiḥ kr̥tas tena durātmanā 12125005c dhārtarāṣṭreṇa rājendra paśya mandātmatāṁ mama 12125006a āśāṁ mahattarāṁ manye parvatād api sadrumāt 12125006c ākāśād api vā rājann aprameyaiva vā punaḥ 12125007a eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā 12125007c durlabhatvāc ca paśyāmi kim anyad durlabhaṁ tataḥ 12125008 bhīṣma uvāca 12125008a atra te vartayiṣyāmi yudhiṣṭhira nibodha tat 12125008c itihāsaṁ sumitrasya nirvr̥ttam r̥ṣabhasya ca 12125009a sumitro nāma rājarṣir haihayo mr̥gayāṁ gataḥ 12125009c sasāra sa mr̥gaṁ viddhvā bāṇena nataparvaṇā 12125010a sa mr̥go bāṇam ādāya yayāv amitavikramaḥ 12125010c sa ca rājā balī tūrṇaṁ sasāra mr̥gam antikāt 12125011a tato nimnaṁ sthalaṁ caiva sa mr̥go ’dravad āśugaḥ 12125011c muhūrtam eva rājendra samena sa pathāgamat 12125012a tataḥ sa rājā tāruṇyād aurasena balena ca 12125012c sasāra bāṇāsanabhr̥t sakhaḍgo haṁsavat tadā 12125013a tīrtvā nadān nadīś caiva palvalāni vanāni ca 12125013c atikramyābhyatikramya sasāraiva vane caran 12125014a sa tu kāmān mr̥go rājann āsādyāsādya taṁ nr̥pam 12125014c punar abhyeti javano javena mahatā tataḥ 12125015a sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ 12125015c prakrīḍann iva rājendra punar abhyeti cāntikam 12125016a punaś ca javam āsthāya javano mr̥gayūthapaḥ 12125016c atītyātītya rājendra punar abhyeti cāntikam 12125017a tasya marmacchidaṁ ghoraṁ sumitro ’mitrakarśanaḥ 12125017c samādāya śaraśreṣṭhaṁ kārmukān niravāsr̥jat 12125018a tato gavyūtimātreṇa mr̥gayūthapayūthapaḥ 12125018c tasya bāṇapathaṁ tyaktvā tasthivān prahasann iva 12125019a tasmin nipatite bāṇe bhūmau prajvalite tataḥ 12125019c praviveśa mahāraṇyaṁ mr̥go rājāpy athādravat 12125020a praviśya tu mahāraṇyaṁ tāpasānām athāśramam 12125020c āsasāda tato rājā śrāntaś copāviśat punaḥ 12125021a taṁ kārmukadharaṁ dr̥ṣṭvā śramārtaṁ kṣudhitaṁ tadā 12125021c sametya r̥ṣayas tasmin pūjāṁ cakrur yathāvidhi 12125022a r̥ṣayo rājaśārdūlam apr̥cchan svaṁ prayojanam 12125022c kena bhadramukhārthena saṁprāpto ’si tapovanam 12125023a padātir baddhanistriṁśo dhanvī bāṇī nareśvara 12125023c etad icchāma vijñātuṁ kutaḥ prāpto ’si mānada 12125023e kasmin kule hi jātas tvaṁ kiṁnāmāsi bravīhi naḥ 12125024a tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha 12125024c ācakhyau tad yathānyāyaṁ paricaryāṁ ca bhārata 12125025a haihayānāṁ kule jātaḥ sumitro mitranandanaḥ 12125025c carāmi mr̥gayūthāni nighnan bāṇaiḥ sahasraśaḥ 12125025e balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ 12125026a mr̥gas tu viddho bāṇena mayā sarati śalyavān 12125026c taṁ dravantam anu prāpto vanam etad yadr̥cchayā 12125026e bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ 12125027a kiṁ nu duḥkham ato ’nyad vai yad ahaṁ śramakarśitaḥ 12125027c bhavatām āśramaṁ prāpto hatāśo naṣṭalakṣaṇaḥ 12125028a na rājalakṣaṇatyāgo na purasya tapodhanāḥ 12125028c duḥkhaṁ karoti tat tīvraṁ yathāśā vihatā mama 12125029a himavān vā mahāśailaḥ samudro vā mahodadhiḥ 12125029c mahattvān nānvapadyetāṁ rodasyor antaraṁ yathā 12125029e āśāyās tapasi śreṣṭhās tathā nāntam ahaṁ gataḥ 12125030a bhavatāṁ viditaṁ sarvaṁ sarvajñā hi tapodhanāḥ 12125030c bhavantaḥ sumahābhāgās tasmāt prakṣyāmi saṁśayam 12125031a āśāvān puruṣo yaḥ syād antarikṣam athāpi vā 12125031c kiṁ nu jyāyastaraṁ loke mahattvāt pratibhāti vaḥ 12125031e etad icchāmi tattvena śrotuṁ kim iha durlabham 12125032a yadi guhyaṁ taponityā na vo brūteha māciram 12125032c na hi guhyam ataḥ śrotum icchāmi dvijapuṁgavāḥ 12125033a bhavattapovighāto vā yena syād virame tataḥ 12125033c yadi vāsti kathāyogo yo ’yaṁ praśno mayeritaḥ 12125034a etat kāraṇasāmagryaṁ śrotum icchāmi tattvataḥ 12125034c bhavanto hi taponityā brūyur etat samāhitāḥ 12126001 bhīṣma uvāca 12126001a tatas teṣāṁ samastānām r̥ṣīṇām r̥ṣisattamaḥ 12126001c r̥ṣabho nāma viprarṣiḥ smayann iva tato ’bravīt 12126002a purāhaṁ rājaśārdūla tīrthāny anucaran prabho 12126002c samāsāditavān divyaṁ naranārāyaṇāśramam 12126003a yatra sā badarī ramyā hrado vaihāyasas tathā 12126003c yatra cāśvaśirā rājan vedān paṭhati śāśvatān 12126004a tasmin sarasi kr̥tvāhaṁ vidhivat tarpaṇaṁ purā 12126004c pitr̥̄ṇāṁ devatānāṁ ca tato ’’śramam iyāṁ tadā 12126005a remāte yatra tau nityaṁ naranārāyaṇāv r̥ṣī 12126005c adūrād āśramaṁ kaṁ cid vāsārtham agamaṁ tataḥ 12126006a tataś cīrājinadharaṁ kr̥śam uccam atīva ca 12126006c adrākṣam r̥ṣim āyāntaṁ tanuṁ nāma taponidhim 12126007a anyair narair mahābāho vapuṣāṣṭaguṇānvitam 12126007c kr̥śatā cāpi rājarṣe na dr̥ṣṭā tādr̥śī kva cit 12126008a śarīram api rājendra tasya kāniṣṭhikāsamam 12126008c grīvā bāhū tathā pādau keśāś cādbhutadarśanāḥ 12126009a śiraḥ kāyānurūpaṁ ca karṇau netre tathaiva ca 12126009c tasya vāk caiva ceṣṭā ca sāmānye rājasattama 12126010a dr̥ṣṭvāhaṁ taṁ kr̥śaṁ vipraṁ bhītaḥ paramadurmanāḥ 12126010c pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ 12126011a nivedya nāma gotraṁ ca pitaraṁ ca nararṣabha 12126011c pradiṣṭe cāsane tena śanair aham upāviśam 12126012a tataḥ sa kathayām āsa kathā dharmārthasaṁhitāḥ 12126012c r̥ṣimadhye mahārāja tatra dharmabhr̥tāṁ varaḥ 12126013a tasmiṁs tu kathayaty eva rājā rājīvalocanaḥ 12126013c upāyāj javanair aśvaiḥ sabalaḥ sāvarodhanaḥ 12126014a smaran putram araṇye vai naṣṭaṁ paramadurmanāḥ 12126014c bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ 12126015a iha drakṣyāmi taṁ putraṁ drakṣyāmīheti pārthivaḥ 12126015c evam āśākr̥to rājaṁś caran vanam idaṁ purā 12126016a durlabhaḥ sa mayā draṣṭuṁ nūnaṁ paramadhārmikaḥ 12126016c ekaḥ putro mahāraṇye naṣṭa ity asakr̥t tadā 12126017a durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama 12126017c tayā parītagātro ’haṁ mumūrṣur nātra saṁśayaḥ 12126018a etac chrutvā sa bhagavāṁs tanur munivarottamaḥ 12126018c avākśirā dhyānaparo muhūrtam iva tasthivān 12126019a tam anudhyāntam ālakṣya rājā paramadurmanāḥ 12126019c uvāca vākyaṁ dīnātmā mandaṁ mandam ivāsakr̥t 12126020a durlabhaṁ kiṁ nu viprarṣe āśāyāś caiva kiṁ bhavet 12126020c bravītu bhagavān etad yadi guhyaṁ na tan mayi 12126021a maharṣir bhagavāṁs tena pūrvam āsīd vimānitaḥ 12126021c bāliśāṁ buddhim āsthāya mandabhāgyatayātmanaḥ 12126022a arthayan kalaśaṁ rājan kāñcanaṁ valkalāni ca 12126022c nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata 12126023a evam uktvābhivādyātha tam r̥ṣiṁ lokapūjitam 12126023c śrānto nyaṣīdad dharmātmā yathā tvaṁ narasattama 12126024a arghyaṁ tataḥ samānīya pādyaṁ caiva mahān r̥ṣiḥ 12126024c āraṇyakena vidhinā rājñe sarvaṁ nyavedayat 12126025a tatas te munayaḥ sarve parivārya nararṣabham 12126025c upāviśan puraskr̥tya saptarṣaya iva dhruvam 12126026a apr̥cchaṁś caiva te tatra rājānam aparājitam 12126026c prayojanam idaṁ sarvam āśramasya praveśanam 12126027 rājovāca 12126027a vīradyumna iti khyāto rājāhaṁ dikṣu viśrutaḥ 12126027c bhūridyumnaṁ sutaṁ naṣṭam anveṣṭuṁ vanam āgataḥ 12126028a ekaputraḥ sa viprāgrya bāla eva ca so ’nagha 12126028c na dr̥śyate vane cāsmiṁs tam anveṣṭuṁ carāmy aham 12126029 r̥ṣabha uvāca 12126029a evam ukte tu vacane rājñā munir adhomukhaḥ 12126029c tūṣṇīm evābhavat tatra na ca pratyuktavān nr̥pam 12126030a sa hi tena purā vipro rājñā nātyarthamānitaḥ 12126030c āśākr̥śaṁ ca rājendra tapo dīrghaṁ samāsthitaḥ 12126031a pratigraham ahaṁ rājñāṁ na kariṣye kathaṁ cana 12126031c anyeṣāṁ caiva varṇānām iti kr̥tvā dhiyaṁ tadā 12126032a āśā hi puruṣaṁ bālaṁ lālāpayati tasthuṣī 12126032c tām ahaṁ vyapaneṣyāmi iti kr̥tvā vyavasthitaḥ 12126033 rājovāca 12126033a āśāyāḥ kiṁ kr̥śatvaṁ ca kiṁ ceha bhuvi durlabham 12126033c bravītu bhagavān etat tvaṁ hi dharmārthadarśivān 12126034 r̥ṣabha uvāca 12126034a tataḥ saṁsmr̥tya tat sarvaṁ smārayiṣyann ivābravīt 12126034c rājānaṁ bhagavān vipras tataḥ kr̥śatanus tanuḥ 12126035a kr̥śatve na samaṁ rājann āśāyā vidyate nr̥pa 12126035c tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā 12126036 rājovāca 12126036a kr̥śākr̥śe mayā brahman gr̥hīte vacanāt tava 12126036c durlabhatvaṁ ca tasyaiva vedavākyam iva dvija 12126037a saṁśayas tu mahāprājña saṁjāto hr̥daye mama 12126037c tan me sattama tattvena vaktum arhasi pr̥cchataḥ 12126038a tvattaḥ kr̥śataraṁ kiṁ nu bravītu bhagavān idam 12126038c yadi guhyaṁ na te vipra loke ’smin kiṁ nu durlabham 12126039 kr̥śatanur uvāca 12126039a durlabho ’py atha vā nāsti yo ’rthī dhr̥tim ivāpnuyāt 12126039c sudurlabhataras tāta yo ’rthinaṁ nāvamanyate 12126040a saṁśrutya nopakriyate paraṁ śaktyā yathārhataḥ 12126040c saktā yā sarvabhūteṣu sāśā kr̥śatarī mayā 12126041a ekaputraḥ pitā putre naṣṭe vā proṣite tathā 12126041c pravr̥ttiṁ yo na jānāti sāśā kr̥śatarī mayā 12126042a prasave caiva nārīṇāṁ vr̥ddhānāṁ putrakāritā 12126042c tathā narendra dhaninām āśā kr̥śatarī mayā 12126043 r̥ṣabha uvāca 12126043a etac chrutvā tato rājan sa rājā sāvarodhanaḥ 12126043c saṁspr̥śya pādau śirasā nipapāta dvijarṣabhe 12126044 rājovāca 12126044a prasādaye tvā bhagavan putreṇecchāmi saṁgatim 12126044c vr̥ṇīṣva ca varaṁ vipra yam icchasi yathāvidhi 12126045 r̥ṣabha uvāca 12126045a abravīc ca hi taṁ vākyaṁ rājā rājīvalocanaḥ 12126045c satyam etad yathā vipra tvayoktaṁ nāsty ato mr̥ṣā 12126046a tataḥ prahasya bhagavāṁs tanur dharmabhr̥tāṁ varaḥ 12126046c putram asyānayat kṣipraṁ tapasā ca śrutena ca 12126047a taṁ samānāyya putraṁ tu tadopālabhya pārthivam 12126047c ātmānaṁ darśayām āsa dharmaṁ dharmabhr̥tāṁ varaḥ 12126048a saṁdarśayitvā cātmānaṁ divyam adbhutadarśanam 12126048c vipāpmā vigatakrodhaś cacāra vanam antikāt 12126049a etad dr̥ṣṭaṁ mayā rājaṁs tataś ca vacanaṁ śrutam 12126049c āśām apanayasvāśu tataḥ kr̥śatarīm imām 12126050 bhīṣma uvāca 12126050a sa tatrokto mahārāja r̥ṣabheṇa mahātmanā 12126050c sumitro ’panayat kṣipram āśāṁ kr̥śatarīṁ tadā 12126051a evaṁ tvam api kaunteya śrutvā vāṇīm imāṁ mama 12126051c sthiro bhava yathā rājan himavān acalottamaḥ 12126052a tvaṁ hi draṣṭā ca śrotā ca kr̥cchreṣv arthakr̥teṣv iha 12126052c śrutvā mama mahārāja na saṁtaptum ihārhasi 12127001 yudhiṣṭhira uvāca 12127001a nāmr̥tasyeva paryāptir mamāsti bruvati tvayi 12127001c tasmāt kathaya bhūyas tvaṁ dharmam eva pitāmaha 12127002 bhīṣma uvāca 12127002a atrāpy udāharantīmam itihāsaṁ purātanam 12127002c gautamasya ca saṁvādaṁ yamasya ca mahātmanaḥ 12127003a pāriyātragiriṁ prāpya gautamasyāśramo mahān 12127003c uvāsa gautamo yatra kālaṁ tad api me śr̥ṇu 12127004a ṣaṣṭiṁ varṣasahasrāṇi so ’tapyad gautamas tapaḥ 12127004c tam ugratapasaṁ yuktaṁ tapasā bhāvitaṁ munim 12127005a upayāto naravyāghra lokapālo yamas tadā 12127005c tam apaśyat sutapasam r̥ṣiṁ vai gautamaṁ munim 12127006a sa taṁ viditvā brahmarṣir yamam āgatam ojasā 12127006c prāñjaliḥ prayato bhūtvā upasr̥ptas tapodhanaḥ 12127007a taṁ dharmarājo dr̥ṣṭvaiva namaskr̥tya nararṣabham 12127007c nyamantrayata dharmeṇa kriyatāṁ kim iti bruvan 12127008 gautama uvāca 12127008a mātāpitr̥bhyām ānr̥ṇyaṁ kiṁ kr̥tvā samavāpnuyāt 12127008c kathaṁ ca lokān aśnāti puruṣo durlabhāñ śubhān 12127009 yama uvāca 12127009a tapaḥśaucavatā nityaṁ satyadharmaratena ca 12127009c mātāpitror aharahaḥ pūjanaṁ kāryam añjasā 12127010a aśvamedhaiś ca yaṣṭavyaṁ bahubhiḥ svāptadakṣiṇaiḥ 12127010c tena lokān upāśnāti puruṣo ’dbhutadarśanān 12128001 yudhiṣṭhira uvāca 12128001a mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ 12128001c rājñaḥ saṁkṣīṇakośasya balahīnasya bhārata 12128002a duṣṭāmātyasahāyasya srutamantrasya sarvataḥ 12128002c rājyāt pracyavamānasya gatim anyām apaśyataḥ 12128003a paracakrābhiyātasya durbalasya balīyasā 12128003c asaṁvihitarāṣṭrasya deśakālāvajānataḥ 12128004a aprāpyaṁ ca bhavet sāntvaṁ bhedo vāpy atipīḍanāt 12128004c jīvitaṁ cārthahetor vā tatra kiṁ sukr̥taṁ bhavet 12128005 bhīṣma uvāca 12128005a guhyaṁ mā dharmam aprākṣīr atīva bharatarṣabha 12128005c apr̥ṣṭo notsahe vaktuṁ dharmam enaṁ yudhiṣṭhira 12128006a dharmo hy aṇīyān vacanād buddheś ca bharatarṣabha 12128006c śrutvopāsya sadācāraiḥ sādhur bhavati sa kva cit 12128007a karmaṇā buddhipūrveṇa bhavaty āḍhyo na vā punaḥ 12128007c tādr̥śo ’yam anupraśnaḥ sa vyavasyas tvayā dhiyā 12128008a upāyaṁ dharmabahulaṁ yātrārthaṁ śr̥ṇu bhārata 12128008c nāham etādr̥śaṁ dharmaṁ bubhūṣe dharmakāraṇāt 12128008e duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ 12128009a anugamya gatīnāṁ ca sarvāsām eva niścayam 12128009c yathā yathā hi puruṣo nityaṁ śāstram avekṣate 12128009e tathā tathā vijānāti vijñānaṁ cāsya rocate 12128010a avijñānād ayogaś ca puruṣasyopajāyate 12128010c avijñānād ayogo hi yogo bhūtikaraḥ punaḥ 12128011a aśaṅkamāno vacanam anasūyur idaṁ śr̥ṇu 12128011c rājñaḥ kośakṣayād eva jāyate balasaṁkṣayaḥ 12128012a kośaṁ saṁjanayed rājā nirjalebhyo yathā jalam 12128012c kālaṁ prāpyānugr̥hṇīyād eṣa dharmo ’tra sāṁpratam 12128013a upāyadharmaṁ prāpyainaṁ pūrvair ācaritaṁ janaiḥ 12128013c anyo dharmaḥ samarthānām āpatsv anyaś ca bhārata 12128014a prākkośaḥ procyate dharmo buddhir dharmād garīyasī 12128014c dharmaṁ prāpya nyāyavr̥ttim abalīyān na vindati 12128015a yasmād dhanasyopapattir ekāntena na vidyate 12128015c tasmād āpady adharmo ’pi śrūyate dharmalakṣaṇaḥ 12128016a adharmo jāyate yasminn iti vai kavayo viduḥ 12128016c anantaraḥ kṣatriyasya iti vai vicikitsase 12128017a yathāsya dharmo na glāyen neyāc chatruvaśaṁ yathā 12128017c tat kartavyam ihety āhur nātmānam avasādayet 12128018a sannātmā naiva dharmasya na parasya na cātmanaḥ 12128018c sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ 12128019a tatra dharmavidāṁ tāta niścayo dharmanaipuṇe 12128019c udyamo jīvanaṁ kṣatre bāhuvīryād iti śrutiḥ 12128020a kṣatriyo vr̥ttisaṁrodhe kasya nādātum arhati 12128020c anyatra tāpasasvāc ca brāhmaṇasvāc ca bhārata 12128021a yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet 12128021c abhojyānnāni cāśnīyāt tathedaṁ nātra saṁśayaḥ 12128022a pīḍitasya kim advāram utpatho nidhr̥tasya vā 12128022c advārataḥ pradravati yadā bhavati pīḍitaḥ 12128023a tasya kośabalajyānyā sarvalokaparābhavaḥ 12128023c bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā 12128024a svadharmānantarā vr̥ttir yānyān anupajīvataḥ 12128024c vahataḥ prathamaṁ kalpam anukalpena jīvanam 12128025a āpadgatena dharmāṇām anyāyenopajīvanam 12128025c api hy etad brāhmaṇeṣu dr̥ṣṭaṁ vr̥ttiparikṣaye 12128026a kṣatriye saṁśayaḥ kaḥ syād ity etan niścitaṁ sadā 12128026c ādadīta viśiṣṭebhyo nāvasīdet kathaṁ cana 12128027a hantāraṁ rakṣitāraṁ ca prajānāṁ kṣatriyaṁ viduḥ 12128027c tasmāt saṁrakṣatā kāryam ādānaṁ kṣatrabandhunā 12128028a anyatra rājan hiṁsāyā vr̥ttir nehāsti kasya cit 12128028c apy araṇyasamutthasya ekasya carato muneḥ 12128029a na śaṅkhalikhitāṁ vr̥ttiṁ śakyam āsthāya jīvitum 12128029c viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā 12128030a parasparābhisaṁrakṣā rājñā rāṣṭreṇa cāpadi 12128030c nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ 12128031a rājā rāṣṭraṁ yathāpatsu dravyaughaiḥ parirakṣati 12128031c rāṣṭreṇa rājā vyasane parirakṣyas tathā bhavet 12128032a kośaṁ daṇḍaṁ balaṁ mitraṁ yad anyad api saṁcitam 12128032c na kurvītāntaraṁ rāṣṭre rājā parigate kṣudhā 12128033a bījaṁ bhaktena saṁpādyam iti dharmavido viduḥ 12128033c atraitac chambarasyāhur mahāmāyasya darśanam 12128034a dhik tasya jīvitaṁ rājño rāṣṭre yasyāvasīdati 12128034c avr̥ttyāntyamanuṣyo ’pi yo vai veda śiber vacaḥ 12128035a rājñaḥ kośabalaṁ mūlaṁ kośamūlaṁ punar balam 12128035c tan mūlaṁ sarvadharmāṇāṁ dharmamūlāḥ punaḥ prajāḥ 12128036a nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam 12128036c tadarthaṁ pīḍayitvā ca doṣaṁ na prāptum arhati 12128037a akāryam api yajñārthaṁ kriyate yajñakarmasu 12128037c etasmāt kāraṇād rājā na doṣaṁ prāptum arhati 12128038a arthārtham anyad bhavati viparītam athāparam 12128038c anarthārtham athāpy anyat tat sarvaṁ hy arthalakṣaṇam 12128038e evaṁ buddhyā saṁprapaśyen medhāvī kāryaniścayam 12128039a yajñārtham anyad bhavati yajñe nārthas tathāparaḥ 12128039c yajñasyārthārtham evānyat tat sarvaṁ yajñasādhanam 12128040a upamām atra vakṣyāmi dharmatattvaprakāśinīm 12128040c yūpaṁ chindanti yajñārthaṁ tatra ye paripanthinaḥ 12128041a drumāḥ ke cana sāmantā dhruvaṁ chindanti tān api 12128041c te cāpi nipatanto ’nyān nighnanti ca vanaspatīn 12128042a evaṁ kośasya mahato ye narāḥ paripanthinaḥ 12128042c tān ahatvā na paśyāmi siddhim atra paraṁtapa 12128043a dhanena jayate lokāv ubhau param imaṁ tathā 12128043c satyaṁ ca dharmavacanaṁ yathā nāsty adhanas tathā 12128044a sarvopāyair ādadīta dhanaṁ yajñaprayojanam 12128044c na tulyadoṣaḥ syād evaṁ kāryākāryeṣu bhārata 12128045a naitau saṁbhavato rājan kathaṁ cid api bhārata 12128045c na hy araṇyeṣu paśyāmi dhanavr̥ddhān ahaṁ kva cit 12128046a yad idaṁ dr̥śyate vittaṁ pr̥thivyām iha kiṁ cana 12128046c mamedaṁ syān mamedaṁ syād ity ayaṁ kāṅkṣate janaḥ 12128047a na ca rājyasamo dharmaḥ kaś cid asti paraṁtapa 12128047c dharmaṁ śaṁsanti te rājñām āpadartham ito ’nyathā 12128048a dānena karmaṇā cānye tapasānye tapasvinaḥ 12128048c buddhyā dākṣyeṇa cāpy anye cinvanti dhanasaṁcayān 12128049a adhanaṁ durbalaṁ prāhur dhanena balavān bhavet 12128049c sarvaṁ dhanavataḥ prāpyaṁ sarvaṁ tarati kośavān 12128049e kośād dharmaś ca kāmaś ca paro lokas tathāpy ayam 12129001 yudhiṣṭhira uvāca 12129001a kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu 12129001c viraktapaurarāṣṭrasya nirdravyanicayasya ca 12129002a pariśaṅkitamukhyasya srutamantrasya bhārata 12129002c asaṁbhāvitamitrasya bhinnāmātyasya sarvaśaḥ 12129003a paracakrābhiyātasya durbalasya balīyasā 12129003c āpannacetaso brūhi kiṁ kāryam avaśiṣyate 12129004 bhīṣma uvāca 12129004a bāhyaś ced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ 12129004c javena saṁdhiṁ kurvīta pūrvān pūrvān vimokṣayan 12129005a adharmavijigīṣuś ced balavān pāpaniścayaḥ 12129005c ātmanaḥ saṁnirodhena saṁdhiṁ tenābhiyojayet 12129006a apāsya rājadhānīṁ vā tared anyena vāpadam 12129006c tadbhāvabhāve dravyāṇi jīvan punar upārjayet 12129007a yās tu syuḥ kevalatyāgāc chakyās taritum āpadaḥ 12129007c kas tatrādhikam ātmānaṁ saṁtyajed arthadharmavit 12129008a avarodhāj jugupseta kā sapatnadhane dayā 12129008c na tv evātmā pradātavyaḥ śakye sati kathaṁ cana 12129009 yudhiṣṭhira uvāca 12129009a ābhyantare prakupite bāhye copanipīḍite 12129009c kṣīṇe kośe srute mantre kiṁ kāryam avaśiṣyate 12129010 bhīṣma uvāca 12129010a kṣipraṁ vā saṁdhikāmaḥ syāt kṣipraṁ vā tīkṣṇavikramaḥ 12129010c padāpanayanaṁ kṣipram etāvat sāṁparāyikam 12129011a anuraktena puṣṭena hr̥ṣṭena jagatīpate 12129011c alpenāpi hi sainyena mahīṁ jayati pārthivaḥ 12129012a hato vā divam ārohed vijayī kṣitim āvaset 12129012c yuddhe tu saṁtyajan prāṇāñ śakrasyaiti salokatām 12129013a sarvalokāgamaṁ kr̥tvā mr̥dutvaṁ gantum eva ca 12129013c viśvāsād vinayaṁ kuryād vyavasyed vāpy upānahau 12129014a apakramitum icched vā yathākāmaṁ tu sāntvayet 12129014c viliṅgamitvā mitreṇa tataḥ svayam upakramet 12130001 yudhiṣṭhira uvāca 12130001a hīne paramake dharme sarvalokātilaṅghini 12130001c sarvasmin dasyusād bhūte pr̥thivyām upajīvane 12130002a kenāsmin brāhmaṇo jīvej jaghanye kāla āgate 12130002c asaṁtyajan putrapautrān anukrośāt pitāmaha 12130003 bhīṣma uvāca 12130003a vijñānabalam āsthāya jīvitavyaṁ tathāgate 12130003c sarvaṁ sādhvartham evedam asādhvarthaṁ na kiṁ cana 12130004a asādhubhyo nirādāya sādhubhyo yaḥ prayacchati 12130004c ātmānaṁ saṁkramaṁ kr̥tvā kr̥tsnadharmavid eva saḥ 12130005a suroṣeṇātmano rājan rājye sthitim akopayan 12130005c adattam apy ādadīta dātur vittaṁ mameti vā 12130006a vijñānabalapūto yo vartate ninditeṣv api 12130006c vr̥ttavijñānavān dhīraḥ kas taṁ kiṁ vaktum arhati 12130007a yeṣāṁ balakr̥tā vr̥ttir naiṣām anyābhirocate 12130007c tejasābhipravardhante balavanto yudhiṣṭhira 12130008a yad eva prakr̥taṁ śāstram aviśeṣeṇa vindati 12130008c tad eva madhyāḥ sevante medhāvī cāpy athottaram 12130009a r̥tvikpurohitācāryān satkr̥tair abhipūjitān 12130009c na brāhmaṇān yātayeta doṣān prāpnoti yātayan 12130010a etat pramāṇaṁ lokasya cakṣur etat sanātanam 12130010c tatpramāṇo ’vagāheta tena tat sādhv asādhu vā 12130011a bahūni grāmavāstavyā roṣād brūyuḥ parasparam 12130011c na teṣāṁ vacanād rājā satkuryād yātayeta vā 12130012a na vācyaḥ parivādo vai na śrotavyaḥ kathaṁ cana 12130012c karṇāv eva pidhātavyau prastheyaṁ vā tato ’nyataḥ 12130013a na vai satāṁ vr̥ttam etat parivādo na paiśunam 12130013c guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira 12130014a yathā samadhurau damyau sudāntau sādhuvāhinau 12130014c dhuram udyamya vahatas tathā varteta vai nr̥paḥ 12130014e yathā yathāsya vahataḥ sahāyāḥ syus tathāpare 12130015a ācāram eva manyante garīyo dharmalakṣaṇam 12130015c apare naivam icchanti ye śaṅkhalikhitapriyāḥ 12130015e mārdavād atha lobhād vā te brūyur vākyam īdr̥śam 12130016a ārṣam apy atra paśyanti vikarmasthasya yāpanam 12130016c na cārṣāt sadr̥śaṁ kiṁ cit pramāṇaṁ vidyate kva cit 12130017a devā api vikarmasthaṁ yātayanti narādhamam 12130017c vyājena vindan vittaṁ hi dharmāt tu parihīyate 12130018a sarvataḥ satkr̥taḥ sadbhir bhūtiprabhavakāraṇaiḥ 12130018c hr̥dayenābhyanujñāto yo dharmas taṁ vyavasyati 12130019a yaś caturguṇasaṁpannaṁ dharmaṁ veda sa dharmavit 12130019c aher iva hi dharmasya padaṁ duḥkhaṁ gaveṣitum 12130020a yathā mr̥gasya viddhasya mr̥gavyādhaḥ padaṁ nayet 12130020c kakṣe rudhirapātena tathā dharmapadaṁ nayet 12130021a evaṁ sadbhir vinītena pathā gantavyam acyuta 12130021c rājarṣīṇāṁ vr̥ttam etad avagaccha yudhiṣṭhira 12131001 bhīṣma uvāca 12131001a svarāṣṭrāt pararāṣṭrāc ca kośaṁ saṁjanayen nr̥paḥ 12131001c kośād dhi dharmaḥ kaunteya rājyamūlaḥ pravartate 12131002a tasmāt saṁjanayet kośaṁ saṁhr̥tya paripālayet 12131002c paripālyānugr̥hṇīyād eṣa dharmaḥ sanātanaḥ 12131003a na kośaḥ śuddhaśaucena na nr̥śaṁsena jāyate 12131003c padaṁ madhyamam āsthāya kośasaṁgrahaṇaṁ caret 12131004a abalasya kutaḥ kośo hy akośasya kuto balam 12131004c abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet 12131005a uccair vr̥tteḥ śriyo hānir yathaiva maraṇaṁ tathā 12131005c tasmāt kośaṁ balaṁ mitrāṇy atha rājā vivardhayet 12131006a hīnakośaṁ hi rājānam avajānanti mānavāḥ 12131006c na cāsyālpena tuṣyanti kāryam abhyutsahanti ca 12131007a śriyo hi kāraṇād rājā satkriyāṁ labhate parām 12131007c sāsya gūhati pāpāni vāso guhyam iva striyāḥ 12131008a r̥ddhim asyānuvartante purā viprakr̥tā janāḥ 12131008c śālāvr̥kā ivājasraṁ jighāṁsūn iva vindati 12131008e īdr̥śasya kuto rājñaḥ sukhaṁ bharatasattama 12131009a udyacched eva na glāyed udyamo hy eva pauruṣam 12131009c apy aparvaṇi bhajyeta na nameteha kasya cit 12131010a apy araṇyaṁ samāśritya cared dasyugaṇaiḥ saha 12131010c na tv evoddhr̥tamaryādair dasyubhiḥ sahitaś caret 12131010e dasyūnāṁ sulabhā senā raudrakarmasu bhārata 12131011a ekāntena hy amaryādāt sarvo ’py udvijate janaḥ 12131011c dasyavo ’py upaśaṅkante niranukrośakāriṇaḥ 12131012a sthāpayed eva maryādāṁ janacittaprasādinīm 12131012c alpāpy atheha maryādā loke bhavati pūjitā 12131013a nāyaṁ loko ’sti na para iti vyavasito janaḥ 12131013c nālaṁ gantuṁ ca viśvāsaṁ nāstike bhayaśaṅkini 12131014a yathā sadbhiḥ parādānam ahiṁsā dasyubhis tathā 12131014c anurajyanti bhūtāni samaryādeṣu dasyuṣu 12131015a ayudhyamānasya vadho dārāmarśaḥ kr̥taghnatā 12131015c brahmavittasya cādānaṁ niḥśeṣakaraṇaṁ tathā 12131015e striyā moṣaḥ paristhānaṁ dasyuṣv etad vigarhitam 12131016a sa eṣa eva bhavati dasyur etāni varjayan 12131016c abhisaṁdadhate ye na vināśāyāsya bhārata 12131016e naśeṣam evopālabhya na kurvantīti niścayaḥ 12131017a tasmāt saśeṣaṁ kartavyaṁ svādhīnam api dasyubhiḥ 12131017c na balastho ’ham asmīti nr̥śaṁsāni samācaret 12131018a saśeṣakāriṇas tāta śeṣaṁ paśyanti sarvataḥ 12131018c niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam 12132001 bhīṣma uvāca 12132001a atra karmāntavacanaṁ kīrtayanti purāvidaḥ 12132001c pratyakṣāv eva dharmārthau kṣatriyasya vijānataḥ 12132001e tatra na vyavadhātavyaṁ parokṣā dharmayāpanā 12132002a adharmo dharma ity etad yathā vr̥kapadaṁ tathā 12132002c dharmādharmaphale jātu na dadarśeha kaś cana 12132003a bubhūṣed balavān eva sarvaṁ balavato vaśe 12132003c śriyaṁ balam amātyāṁś ca balavān iha vindati 12132004a yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṁ yad alpakam 12132004c bahv apathyaṁ balavati na kiṁ cit trāyate bhayāt 12132005a ubhau satyādhikārau tau trāyete mahato bhayāt 12132005c ati dharmād balaṁ manye balād dharmaḥ pravartate 12132006a bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ 12132006c dhūmo vāyor iva vaśaṁ balaṁ dharmo ’nuvartate 12132007a anīśvare balaṁ dharmo drumaṁ vallīva saṁśritā 12132007c vaśyo balavatāṁ dharmaḥ sukhaṁ bhogavatām iva 12132007e nāsty asādhyaṁ balavatāṁ sarvaṁ balavatāṁ śuci 12132008a durācāraḥ kṣīṇabalaḥ parimāṇaṁ niyacchati 12132008c atha tasmād udvijate sarvo loko vr̥kād iva 12132009a apadhvasto hy avamato duḥkhaṁ jīvati jīvitam 12132009c jīvitaṁ yad avakṣiptaṁ yathaiva maraṇaṁ tathā 12132010a yad enam āhuḥ pāpena cāritreṇa vinikṣatam 12132010c sa bhr̥śaṁ tapyate ’nena vākśalyena parikṣataḥ 12132011a atraitad āhur ācāryāḥ pāpasya parimokṣaṇe 12132011c trayīṁ vidyāṁ niṣeveta tathopāsīta sa dvijān 12132012a prasādayen madhurayā vācāpy atha ca karmaṇā 12132012c mahāmanāś caiva bhaved vivahec ca mahākule 12132013a ity asmīti vaded evaṁ pareṣāṁ kīrtayan guṇān 12132013c japed udakaśīlaḥ syāt peśalo nātijalpanaḥ 12132014a brahmakṣatraṁ saṁpraviśed bahu kr̥tvā suduṣkaram 12132014c ucyamāno ’pi lokena bahu tat tad acintayan 12132015a apāpo hy evam ācāraḥ kṣipraṁ bahumato bhavet 12132015c sukhaṁ vittaṁ ca bhuñjīta vr̥ttenaitena gopayet 12132015e loke ca labhate pūjāṁ paratra ca mahat phalam 12133001 bhīṣma uvāca 12133001a atrāpy udāharantīmam itihāsaṁ purātanam 12133001c yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati 12133002a prahartā matimāñ śūraḥ śrutavān anr̥śaṁsavān 12133002c rakṣann akṣayiṇaṁ dharmaṁ brahmaṇyo gurupūjakaḥ 12133003a niṣādyāṁ kṣatriyāj jātaḥ kṣatradharmānupālakaḥ 12133003c kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān 12133004a araṇye sāyapūrvāhṇe mr̥gayūthaprakopitā 12133004c vidhijño mr̥gajātīnāṁ nipānānāṁ ca kovidaḥ 12133005a sarvakānanadeśajñaḥ pāriyātracaraḥ sadā 12133005c dharmajñaḥ sarvabhūtānām amogheṣur dr̥ḍhāyudhaḥ 12133006a apy anekaśatāḥ senā eka eva jigāya saḥ 12133006c sa vr̥ddhāv andhapitarau mahāraṇye ’bhyapūjayat 12133007a madhumāṁsair mūlaphalair annair uccāvacair api 12133007c satkr̥tya bhojayām āsa samyak paricacāra ca 12133008a āraṇyakān pravrajitān brāhmaṇān paripālayan 12133008c api tebhyo mr̥gān hatvā nināya ca mahāvane 12133009a ye sma na pratigr̥hṇanti dasyubhojanaśaṅkayā 12133009c teṣām āsajya geheṣu kālya eva sa gacchati 12133010a taṁ bahūni sahasrāṇi grāmaṇitve ’bhivavrire 12133010c nirmaryādāni dasyūnāṁ niranukrośakāriṇām 12133011 dasyava ūcuḥ 12133011a muhūrtadeśakālajña prājña śīladr̥ḍhāyudha 12133011c grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṁmataḥ 12133012a yathā yathā vakṣyasi naḥ kariṣyāmas tathā tathā 12133012c pālayāsmān yathānyāyaṁ yathā mātā yathā pitā 12133013 kāpavya uvāca 12133013a mā vadhīs tvaṁ striyaṁ bhīruṁ mā śiśuṁ mā tapasvinam 12133013c nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ 12133014a sarvathā strī na hantavyā sarvasattveṣu yudhyatā 12133014c nityaṁ gobrāhmaṇe svasti yoddhavyaṁ ca tadarthataḥ 12133015a sasyaṁ ca nāpahantavyaṁ sīravighnaṁ ca mā kr̥thāḥ 12133015c pūjyante yatra devāś ca pitaro ’tithayas tathā 12133016a sarvabhūteṣv api ca vai brāhmaṇo mokṣam arhati 12133016c kāryā cāpacitis teṣāṁ sarvasvenāpi yā bhavet 12133017a yasya hy ete saṁpraruṣṭā mantrayanti parābhavam 12133017c na tasya triṣu lokeṣu trātā bhavati kaś cana 12133018a yo brāhmaṇān paribhaved vināśaṁ vāpi rocayet 12133018c sūryodaya ivāvaśyaṁ dhruvaṁ tasya parābhavaḥ 12133019a ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ 12133019c ye ye no na pradāsyanti tāṁs tān senābhiyāsyati 12133020a śiṣṭyarthaṁ vihito daṇḍo na vadhārthaṁ viniścayaḥ 12133020c ye ca śiṣṭān prabādhante dharmas teṣāṁ vadhaḥ smr̥taḥ 12133021a ye hi rāṣṭroparodhena vr̥ttiṁ kurvanti ke cana 12133021c tad eva te ’nu mīyante kuṇapaṁ kr̥mayo yathā 12133022a ye punar dharmaśāstreṇa varterann iha dasyavaḥ 12133022c api te dasyavo bhūtvā kṣipraṁ siddhim avāpnuyuḥ 12133023 bhīṣma uvāca 12133023a tat sarvam upacakrus te kāpavyasyānuśāsanam 12133023c vr̥ttiṁ ca lebhire sarve pāpebhyaś cāpy upāraman 12133024a kāpavyaḥ karmaṇā tena mahatīṁ siddhim āptavān 12133024c sādhūnām ācaran kṣemaṁ dasyūn pāpān nivartayan 12133025a idaṁ kāpavyacaritaṁ yo nityam anukīrtayet 12133025c nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadā cana 12133026a bhayaṁ tasya na martyebhyo nāmartyebhyaḥ kathaṁ cana 12133026c na sato nāsato rājan sa hy araṇyeṣu gopatiḥ 12134001 bhīṣma uvāca 12134001a atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ 12134001c yena mārgeṇa rājānaḥ kośaṁ saṁjanayanti ca 12134002a na dhanaṁ yajñaśīlānāṁ hāryaṁ devasvam eva tat 12134002c dasyūnāṁ niṣkriyāṇāṁ ca kṣatriyo hartum arhati 12134003a imāḥ prajāḥ kṣatriyāṇāṁ rakṣyāś cādyāś ca bhārata 12134003c dhanaṁ hi kṣatriyasyeha dvitīyasya na vidyate 12134004a tad asya syād balārthaṁ vā dhanaṁ yajñārtham eva vā 12134004c abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta 12134005a yo vai na devān na pitr̥̄n na martyān haviṣārcati 12134005c ānantikāṁ tāṁ dhanitām āhur vedavido janāḥ 12134006a haret tad draviṇaṁ rājan dhārmikaḥ pr̥thivīpatiḥ 12134006c na hi tat prīṇayel lokān na kośaṁ tadvidhaṁ nr̥paḥ 12134007a asādhubhyo nirādāya sādhubhyo yaḥ prayacchati 12134007c ātmānaṁ saṁkramaṁ kr̥tvā manye dharmavid eva saḥ 12134008a audbhijjā jantavaḥ ke cid yuktavāco yathā tathā 12134008c aniṣṭataḥ saṁbhavanti tathāyajñaḥ pratāyate 12134009a yathaiva daṁśamaśakaṁ yathā cāṇḍapipīlikam 12134009c saiva vr̥ttir ayajñeṣu tathā dharmo vidhīyate 12134010a yathā hy akasmād bhavati bhūmau pāṁsutr̥ṇolapam 12134010c tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro ’pi ca 12135001 bhīṣma uvāca 12135001a atraiva cedam avyagraḥ śr̥ṇv ākhyānam anuttamam 12135001c dīrghasūtraṁ samāśritya kāryākāryaviniścaye 12135002a nātigādhe jalasthāye suhr̥daḥ śakulās trayaḥ 12135002c prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ 12135003a atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ 12135003c dīrghasūtraś ca tatraikas trayāṇāṁ jalacāriṇām 12135004a kadā cit taj jalasthāyaṁ matsyabandhāḥ samantataḥ 12135004c niḥsrāvayām āsur atho nimneṣu vividhair mukhaiḥ 12135005a prakṣīyamāṇaṁ taṁ buddhvā jalasthāyaṁ bhayāgame 12135005c abravīd dīrghadarśī tu tāv ubhau suhr̥dau tadā 12135006a iyam āpat samutpannā sarveṣāṁ salilaukasām 12135006c śīghram anyatra gacchāmaḥ panthā yāvan na duṣyati 12135007a anāgatam anarthaṁ hi sunayair yaḥ prabādhate 12135007c na sa saṁśayam āpnoti rocatāṁ vāṁ vrajāmahe 12135008a dīrghasūtras tu yas tatra so ’bravīt samyag ucyate 12135008c na tu kāryā tvarā yāvad iti me niścitā matiḥ 12135009a atha saṁpratipattijñaḥ prābravīd dīrghadarśinam 12135009c prāpte kāle na me kiṁ cin nyāyataḥ parihāsyate 12135010a evam ukto nirākrāmad dīrghadarśī mahāmatiḥ 12135010c jagāma srotasaikena gambhīrasalilāśayam 12135011a tataḥ prasrutatoyaṁ taṁ samīkṣya salilāśayam 12135011c babandhur vividhair yogair matsyān matsyopajīvinaḥ 12135012a viloḍyamāne tasmiṁs tu srutatoye jalāśaye 12135012c agacchad grahaṇaṁ tatra dīrghasūtraḥ sahāparaiḥ 12135013a uddānaṁ kriyamāṇaṁ ca matsyānāṁ vīkṣya rajjubhiḥ 12135013c praviśyāntaram anyeṣām agrasat pratipattimān 12135014a grastam eva tad uddānaṁ gr̥hītvāsta tathaiva saḥ 12135014c sarvān eva tu tāṁs tatra te vidur grathitā iti 12135015a tataḥ prakṣālyamāneṣu matsyeṣu vimale jale 12135015c tyaktvā rajjuṁ vimukto ’bhūc chīghraṁ saṁpratipattimān 12135016a dīrghasūtras tu mandātmā hīnabuddhir acetanaḥ 12135016c maraṇaṁ prāptavān mūḍho yathaivopahatendriyaḥ 12135017a evaṁ prāptatamaṁ kālaṁ yo mohān nāvabudhyate 12135017c sa vinaśyati vai kṣipraṁ dīrghasūtro yathā jhaṣaḥ 12135018a ādau na kurute śreyaḥ kuśalo ’smīti yaḥ pumān 12135018c sa saṁśayam avāpnoti yathā saṁpratipattimān 12135019a anāgatavidhānaṁ tu yo naraḥ kurute kṣamam 12135019c śreyaḥ prāpnoti so ’tyarthaṁ dīrghadarśī yathā hy asau 12135020a kalāḥ kāṣṭhā muhūrtāś ca dinā nāḍyaḥ kṣaṇā lavāḥ 12135020c pakṣā māsāś ca r̥tavas tulyāḥ saṁvatsarāṇi ca 12135021a pr̥thivī deśa ity uktaḥ kālaḥ sa ca na dr̥śyate 12135021c abhipretārthasiddhyarthaṁ nyāyato yac ca tat tathā 12135022a etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ 12135022c pradhānāv iti nirdiṣṭau kāmeśābhimatau nr̥ṇām 12135023a parīkṣyakārī yuktas tu samyak samupapādayet 12135023c deśakālāv abhipretau tābhyāṁ phalam avāpnuyāt 12136001 yudhiṣṭhira uvāca 12136001a sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha 12136001c anāgatā tathotpannā dīrghasūtrā vināśinī 12136002a tad icchāmi parāṁ buddhiṁ śrotuṁ bharatasattama 12136002c yathā rājan na muhyeta śatrubhiḥ parivāritaḥ 12136003a dharmārthakuśala prājña sarvaśāstraviśārada 12136003c pr̥cchāmi tvā kuruśreṣṭha tan me vyākhyātum arhasi 12136004a śatrubhir bahubhir grasto yathā varteta pārthivaḥ 12136004c etad icchāmy ahaṁ śrotuṁ sarvam eva yathāvidhi 12136005a viṣamasthaṁ hi rājānaṁ śatravaḥ paripanthinaḥ 12136005c bahavo ’py ekam uddhartuṁ yatante pūrvatāpitāḥ 12136006a sarvataḥ prārthyamānena durbalena mahābalaiḥ 12136006c ekenaivāsahāyena śakyaṁ sthātuṁ kathaṁ bhavet 12136007a kathaṁ mitram ariṁ caiva vindeta bharatarṣabha 12136007c ceṣṭitavyaṁ kathaṁ cātra śatror mitrasya cāntare 12136008a prajñātalakṣaṇe rājann amitre mitratāṁ gate 12136008c kathaṁ nu puruṣaḥ kuryāt kiṁ vā kr̥tvā sukhī bhavet 12136009a vigrahaṁ kena vā kuryāt saṁdhiṁ vā kena yojayet 12136009c kathaṁ vā śatrumadhyastho vartetābalavān iti 12136010a etad vai sarvakr̥tyānāṁ paraṁ kr̥tyaṁ paraṁtapa 12136010c naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ 12136011a r̥te śāṁtanavād bhīṣmāt satyasaṁdhāj jitendriyāt 12136011c tad anviṣya mahābāho sarvam etad vadasva me 12136012 bhīṣma uvāca 12136012a tvadyukto ’yam anupraśno yudhiṣṭhira guṇodayaḥ 12136012c śr̥ṇu me putra kārtsnyena guhyam āpatsu bhārata 12136013a amitro mitratāṁ yāti mitraṁ cāpi praduṣyati 12136013c sāmarthyayogāt kāryāṇāṁ tadgatyā hi sadā gatiḥ 12136014a tasmād viśvasitavyaṁ ca vigrahaṁ ca samācaret 12136014c deśaṁ kālaṁ ca vijñāya kāryākāryaviniścaye 12136015a saṁdhātavyaṁ budhair nityaṁ vyavasyaṁ ca hitārthibhiḥ 12136015c amitrair api saṁdheyaṁ prāṇā rakṣyāś ca bhārata 12136016a yo hy amitrair naro nityaṁ na saṁdadhyād apaṇḍitaḥ 12136016c na so ’rtham āpnuyāt kiṁ cit phalāny api ca bhārata 12136017a yas tv amitreṇa saṁdhatte mitreṇa ca virudhyate 12136017c arthayuktiṁ samālokya sumahad vindate phalam 12136018a atrāpy udāharantīmam itihāsaṁ purātanam 12136018c mārjārasya ca saṁvādaṁ nyagrodhe mūṣakasya ca 12136019a vane mahati kasmiṁś cin nyagrodhaḥ sumahān abhūt 12136019c latājālaparicchanno nānādvijagaṇāyutaḥ 12136020a skandhavān meghasaṁkāśaḥ śītacchāyo manoramaḥ 12136020c vairantyam abhito jātas tarur vyālamr̥gākulaḥ 12136021a tasya mūlaṁ samāśritya kr̥tvā śatamukhaṁ bilam 12136021c vasati sma mahāprājñaḥ palito nāma mūṣakaḥ 12136022a śākhāś ca tasya saṁśritya vasati sma sukhaṁ puraḥ 12136022c lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ 12136023a tatra cāgatya caṇḍālo vairantyakr̥taketanaḥ 12136023c ayojayat tam unmāthaṁ nityam astaṁ gate ravau 12136024a tatra snāyumayān pāśān yathāvat saṁnidhāya saḥ 12136024c gr̥haṁ gatvā sukhaṁ śete prabhātām eti śarvarīm 12136025a tatra sma nityaṁ badhyante naktaṁ bahuvidhā mr̥gāḥ 12136025c kadā cit tatra mārjāras tv apramatto ’py abadhyata 12136026a tasmin baddhe mahāprājñaḥ śatrau nityātatāyini 12136026c taṁ kālaṁ palito jñātvā vicacāra sunirbhayaḥ 12136027a tenānucaratā tasmin vane viśvastacāriṇā 12136027c bhakṣaṁ vicaramāṇena nacirād dr̥ṣṭam āmiṣam 12136028a sa tam unmātham āruhya tad āmiṣam abhakṣayat 12136028c tasyopari sapatnasya baddhasya manasā hasan 12136029a āmiṣe tu prasaktaḥ sa kadā cid avalokayan 12136029c apaśyad aparaṁ ghoram ātmanaḥ śatrum āgatam 12136030a śaraprasūnasaṁkāśaṁ mahīvivaraśāyinam 12136030c nakulaṁ harikaṁ nāma capalaṁ tāmralocanam 12136031a tena mūṣakagandhena tvaramāṇam upāgatam 12136031c bhakṣārthaṁ lelihad vaktraṁ bhūmāv ūrdhvamukhaṁ sthitam 12136032a śākhāgatam ariṁ cānyad apaśyat koṭarālayam 12136032c ulūkaṁ candrakaṁ nāma tīkṣṇatuṇḍaṁ kṣapācaram 12136033a gatasya viṣayaṁ tasya nakulolūkayos tadā 12136033c athāsyāsīd iyaṁ cintā tat prāpya sumahad bhayam 12136034a āpady asyāṁ sukaṣṭāyāṁ maraṇe samupasthite 12136034c samantād bhaya utpanne kathaṁ kāryaṁ hitaiṣiṇā 12136035a sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ 12136035c abhavad bhayasaṁtaptaś cakre cemāṁ parāṁ gatim 12136036a āpad vināśabhūyiṣṭhā śataikīyaṁ ca jīvitam 12136036c samantasaṁśayā ceyam asmān āpad upasthitā 12136037a gataṁ hi sahasā bhūmiṁ nakulo māṁ samāpnuyāt 12136037c ulūkaś ceha tiṣṭhantaṁ mārjāraḥ pāśasaṁkṣayāt 12136038a na tv evāsmadvidhaḥ prājñaḥ saṁmohaṁ gantum arhati 12136038c kariṣye jīvite yatnaṁ yāvad ucchvāsanigraham 12136039a na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ 12136039c saṁbhramanty āpadaṁ prāpya mahato ’rthān avāpya ca 12136040a na tv anyām iha mārjārād gatiṁ paśyāmi sāṁpratam 12136040c viṣamastho hy ayaṁ jantuḥ kr̥tyaṁ cāsya mahan mayā 12136041a jīvitārthī kathaṁ tv adya prārthitaḥ śatrubhis tribhiḥ 12136041c tasmād imam ahaṁ śatruṁ mārjāraṁ saṁśrayāmi vai 12136042a kṣatravidyāṁ samāśritya hitam asyopadhāraye 12136042c yenemaṁ śatrusaṁghātaṁ matipūrveṇa vañcaye 12136043a ayam atyantaśatrur me vaiṣamyaṁ paramaṁ gataḥ 12136043c mūḍho grāhayituṁ svārthaṁ saṁgatyā yadi śakyate 12136044a kadā cid vyasanaṁ prāpya saṁdhiṁ kuryān mayā saha 12136044c balinā saṁniviṣṭasya śatror api parigrahaḥ 12136044e kārya ity āhur ācāryā viṣame jīvitārthinā 12136045a śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam 12136045c mama hy amitre mārjāre jīvitaṁ saṁpratiṣṭhitam 12136046a hantainaṁ saṁpravakṣyāmi hetum ātmābhirakṣaṇe 12136046c apīdānīm ayaṁ śatruḥ saṁgatyā paṇḍito bhavet 12136047a tato ’rthagatitattvajñaḥ saṁdhivigrahakālavit 12136047c sāntvapūrvam idaṁ vākyaṁ mārjāraṁ mūṣako ’bravīt 12136048a sauhr̥denābhibhāṣe tvā kaccin mārjāra jīvasi 12136048c jīvitaṁ hi tavecchāmi śreyaḥ sādhāraṇaṁ hi nau 12136049a na te saumya viṣattavyaṁ jīviṣyasi yathā purā 12136049c ahaṁ tvām uddhariṣyāmi prāṇāñ jahyāṁ hi te kr̥te 12136050a asti kaś cid upāyo ’tra puṣkalaḥ pratibhāti mām 12136050c yena śakyas tvayā mokṣaḥ prāptuṁ śreyo yathā mayā 12136051a mayā hy upāyo dr̥ṣṭo ’yaṁ vicārya matim ātmanaḥ 12136051c ātmārthaṁ ca tvadarthaṁ ca śreyaḥ sādhāraṇaṁ hi nau 12136052a idaṁ hi nakulolūkaṁ pāpabuddhy abhitaḥ sthitam 12136052c na dharṣayati mārjāra tena me svasti sāṁpratam 12136053a kūjaṁś capalanetro ’yaṁ kauśiko māṁ nirīkṣate 12136053c nagaśākhāgrahas tiṣṭhaṁs tasyāhaṁ bhr̥śam udvije 12136054a satāṁ sāptapadaṁ sakhyaṁ savāso me ’si paṇḍitaḥ 12136054c sāṁvāsyakaṁ kariṣyāmi nāsti te mr̥tyuto bhayam 12136055a na hi śaknoṣi mārjāra pāśaṁ chettuṁ vinā mayā 12136055c ahaṁ chetsyāmi te pāśaṁ yadi māṁ tvaṁ na hiṁsasi 12136056a tvam āśrito nagasyāgraṁ mūlaṁ tv aham upāśritaḥ 12136056c ciroṣitāv ihāvāṁ vai vr̥kṣe ’smin viditaṁ hi te 12136057a yasminn āśvasate kaś cid yaś ca nāśvasate kva cit 12136057c na tau dhīrāḥ praśaṁsanti nityam udvignacetasau 12136058a tasmād vivardhatāṁ prītiḥ satyā saṁgatir astu nau 12136058c kālātītam apārthaṁ hi na praśaṁsanti paṇḍitāḥ 12136059a arthayuktim imāṁ tāvad yathābhūtāṁ niśāmaya 12136059c tava jīvitam icchāmi tvaṁ mamecchasi jīvitam 12136060a kaś cit tarati kāṣṭhena sugambhīrāṁ mahānadīm 12136060c sa tārayati tat kāṣṭhaṁ sa ca kāṣṭhena tāryate 12136061a īdr̥śo nau samāyogo bhaviṣyati sunistaraḥ 12136061c ahaṁ tvāṁ tārayiṣyāmi tvaṁ ca māṁ tārayiṣyasi 12136062a evam uktvā tu palitas tadartham ubhayor hitam 12136062c hetumad grahaṇīyaṁ ca kālākāṅkṣī vyapaikṣata 12136063a atha suvyāhr̥taṁ tasya śrutvā śatrur vicakṣaṇaḥ 12136063c hetumad grahaṇīyārthaṁ mārjāro vākyam abravīt 12136064a buddhimān vākyasaṁpannas tad vākyam anuvarṇayan 12136064c tām avasthām avekṣyāntyāṁ sāmnaiva pratyapūjayat 12136065a tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ 12136065c mūṣakaṁ mandam udvīkṣya mārjāro lomaśo ’bravīt 12136066a nandāmi saumya bhadraṁ te yo māṁ jīvantam icchasi 12136066c śreyaś ca yadi jānīṣe kriyatāṁ mā vicāraya 12136067a ahaṁ hi dr̥ḍham āpannas tvam āpannataro mayā 12136067c dvayor āpannayoḥ saṁdhiḥ kriyatāṁ mā vicāraya 12136068a vidhatsva prāptakālaṁ yat kāryaṁ sidhyatu cāvayoḥ 12136068c mayi kr̥cchrād vinirmukte na vinaṅkṣyati te kr̥tam 12136069a nyastamāno ’smi bhakto ’smi śiṣyas tvaddhitakr̥t tathā 12136069c nideśavaśavartī ca bhavantaṁ śaraṇaṁ gataḥ 12136070a ity evam uktaḥ palito mārjāraṁ vaśam āgatam 12136070c vākyaṁ hitam uvācedam abhinītārtham arthavat 12136071a udāraṁ yad bhavān āha naitac citraṁ bhavadvidhe 12136071c vidito yas tu mārgo me hitārthaṁ śr̥ṇu taṁ mama 12136072a ahaṁ tvānupravekṣyāmi nakulān me mahad bhayam 12136072c trāyasva māṁ mā vadhīś ca śakto ’smi tava mokṣaṇe 12136073a ulūkāc caiva māṁ rakṣa kṣudraḥ prārthayate hi mām 12136073c ahaṁ chetsyāmi te pāśān sakhe satyena te śape 12136074a tad vacaḥ saṁgataṁ śrutvā lomaśo yuktam arthavat 12136074c harṣād udvīkṣya palitaṁ svāgatenābhyapūjayat 12136075a sa taṁ saṁpūjya palitaṁ mārjāraḥ sauhr̥de sthitaḥ 12136075c suvicintyābravīd dhīraḥ prītas tvarita eva hi 12136076a kṣipram āgaccha bhadraṁ te tvaṁ me prāṇasamaḥ sakhā 12136076c tava prājña prasādād dhi kṣipraṁ prāpsyāmi jīvitam 12136077a yad yad evaṁgatenādya śakyaṁ kartuṁ mayā tava 12136077c tad ājñāpaya kartāhaṁ saṁdhir evāstu nau sakhe 12136078a asmāt te saṁśayān muktaḥ samitragaṇabāndhavaḥ 12136078c sarvakāryāṇi kartāhaṁ priyāṇi ca hitāni ca 12136079a muktaś ca vyasanād asmāt saumyāham api nāma te 12136079c prītim utpādayeyaṁ ca pratikartuṁ ca śaknuyām 12136080a grāhayitvā tu taṁ svārthaṁ mārjāraṁ mūṣakas tadā 12136080c praviveśa suvisrabdhaḥ samyag arthāṁś cacāra ha 12136081a evam āśvāsito vidvān mārjāreṇa sa mūṣakaḥ 12136081c mārjārorasi visrabdhaḥ suṣvāpa pitr̥mātr̥vat 12136082a līnaṁ tu tasya gātreṣu mārjārasyātha mūṣakam 12136082c tau dr̥ṣṭvā nakulolūkau nirāśau jagmatur gr̥hān 12136083a līnas tu tasya gātreṣu palito deśakālavit 12136083c ciccheda pāśān nr̥pate kālākāṅkṣī śanaiḥ śanaiḥ 12136084a atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam 12136084c chindantaṁ vai tadā pāśān atvarantaṁ tvarānvitaḥ 12136085a tam atvarantaṁ palitaṁ pāśānāṁ chedane tadā 12136085c saṁcodayitum ārebhe mārjāro mūṣakaṁ tadā 12136086a kiṁ saumya nābhitvarase kiṁ kr̥tārtho ’vamanyase 12136086c chindhi pāśān amitraghna purā śvapaca eti saḥ 12136087a ity uktas tvaratā tena matimān palito ’bravīt 12136087c mārjāram akr̥taprajñaṁ vaśyam ātmahitaṁ vacaḥ 12136088a tūṣṇīṁ bhava na te saumya tvarā kāryā na saṁbhramaḥ 12136088c vayam evātra kālajñā na kālaḥ parihāsyate 12136089a akāle kr̥tyam ārabdhaṁ kartuṁ nārthāya kalpate 12136089c tad eva kāla ārabdhaṁ mahate ’rthāya kalpate 12136090a akālavipramuktān me tvatta eva bhayaṁ bhavet 12136090c tasmāt kālaṁ pratīkṣasva kim iti tvarase sakhe 12136091a yāvat paśyāmi caṇḍālam āyāntaṁ śastrapāṇinam 12136091c tataś chetsyāmi te pāśaṁ prāpte sādhāraṇe bhaye 12136092a tasmin kāle pramuktas tvaṁ tarum evādhirohasi 12136092c na hi te jīvitād anyat kiṁ cit kr̥tyaṁ bhaviṣyati 12136093a tato bhavaty atikrānte traste bhīte ca lomaśa 12136093c ahaṁ bilaṁ pravekṣyāmi bhavāñ śākhāṁ gamiṣyati 12136094a evam uktas tu mārjāro mūṣakeṇātmano hitam 12136094c vacanaṁ vākyatattvajño jīvitārthī mahāmatiḥ 12136095a athātmakr̥tyatvaritaḥ samyak praśrayam ācaran 12136095c uvāca lomaśo vākyaṁ mūṣakaṁ cirakāriṇam 12136096a na hy evaṁ mitrakāryāṇi prītyā kurvanti sādhavaḥ 12136096c yathā tvaṁ mokṣitaḥ kr̥cchrāt tvaramāṇena vai mayā 12136097a tathaiva tvaramāṇena tvayā kāryaṁ hitaṁ mama 12136097c yatnaṁ kuru mahāprājña yathā svasty āvayor bhavet 12136098a atha vā pūrvavairaṁ tvaṁ smaran kālaṁ vikarṣasi 12136098c paśya duṣkr̥takarmatvaṁ vyaktam āyuḥkṣayo mama 12136099a yac ca kiṁ cin mayājñānāt purastād vipriyaṁ kr̥tam 12136099c na tan manasi kartavyaṁ kṣamaye tvāṁ prasīda me 12136100a tam evaṁvādinaṁ prājñaḥ śāstravid buddhisaṁmataḥ 12136100c uvācedaṁ vacaḥ śreṣṭhaṁ mārjāraṁ mūṣakas tadā 12136101a śrutaṁ me tava mārjāra svam arthaṁ parigr̥hṇataḥ 12136101c mamāpi tvaṁ vijānīhi svam arthaṁ parigr̥hṇataḥ 12136102a yan mitraṁ bhītavat sādhyaṁ yan mitraṁ bhayasaṁhitam 12136102c surakṣitaṁ tataḥ kāryaṁ pāṇiḥ sarpamukhād iva 12136103a kr̥tvā balavatā saṁdhim ātmānaṁ yo na rakṣati 12136103c apathyam iva tad bhuktaṁ tasyānarthāya kalpate 12136104a na kaś cit kasya cin mitraṁ na kaś cit kasya cit suhr̥t 12136104c arthair arthā nibadhyante gajair vanagajā iva 12136105a na hi kaś cit kr̥te kārye kartāraṁ samavekṣate 12136105c tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet 12136106a tasmin kāle ’pi ca bhavān divākīrtibhayānvitaḥ 12136106c mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ 12136107a chinnaṁ tu tantubāhulyaṁ tantur eko ’vaśeṣitaḥ 12136107c chetsyāmy ahaṁ tad apy āśu nirvr̥to bhava lomaśa 12136108a tayoḥ saṁvadator evaṁ tathaivāpannayor dvayoḥ 12136108c kṣayaṁ jagāma sā rātrir lomaśaṁ cāviśad bhayam 12136109a tataḥ prabhātasamaye vikr̥taḥ kr̥ṣṇapiṅgalaḥ 12136109c sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ 12136110a śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ 12136110c parigho nāma caṇḍālaḥ śastrapāṇir adr̥śyata 12136111a taṁ dr̥ṣṭvā yamadūtābhaṁ mārjāras trastacetanaḥ 12136111c uvāca palitaṁ bhītaḥ kim idānīṁ kariṣyasi 12136112a atha cāpi susaṁtrastau taṁ dr̥ṣṭvā ghoradarśanam 12136112c kṣaṇena nakulolūkau nairāśyaṁ jagmatus tadā 12136113a balinau matimantau ca saṁghātaṁ cāpy upāgatau 12136113c aśakyau sunayāt tasmāt saṁpradharṣayituṁ balāt 12136114a kāryārthaṁ kr̥tasaṁdhī tau dr̥ṣṭvā mārjāramūṣakau 12136114c ulūkanakulau tūrṇaṁ jagmatuḥ svaṁ svam ālayam 12136115a tataś ciccheda taṁ tantuṁ mārjārasya sa mūṣakaḥ 12136115c vipramukto ’tha mārjāras tam evābhyapatad drumam 12136116a sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā 12136116c bilaṁ viveśa palitaḥ śākhāṁ bheje ca lomaśaḥ 12136117a unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ 12136117c vihatāśaḥ kṣaṇenātha tasmād deśād apākramat 12136117e jagāma ca svabhavanaṁ caṇḍālo bharatarṣabha 12136118a tatas tasmād bhayān mukto durlabhaṁ prāpya jīvitam 12136118c bilasthaṁ pādapāgrasthaḥ palitaṁ lomaśo ’bravīt 12136119a akr̥tvā saṁvidaṁ kāṁ cit sahasāham upaplutaḥ 12136119c kr̥tajñaṁ kr̥takalyāṇaṁ kaccin māṁ nābhiśaṅkase 12136120a gatvā ca mama viśvāsaṁ dattvā ca mama jīvitam 12136120c mitropabhogasamaye kiṁ tvaṁ naivopasarpasi 12136121a kr̥tvā hi pūrvaṁ mitrāṇi yaḥ paścān nānutiṣṭhati 12136121c na sa mitrāṇi labhate kr̥cchrāsv āpatsu durmatiḥ 12136122a tat kr̥to ’haṁ tvayā mitraṁ sāmarthyād ātmanaḥ sakhe 12136122c sa māṁ mitratvam āpannam upabhoktuṁ tvam arhasi 12136123a yāni me santi mitrāṇi ye ca me santi bāndhavāḥ 12136123c sarve tvāṁ pūjayiṣyanti śiṣyā gurum iva priyam 12136124a ahaṁ ca pūjayiṣye tvāṁ samitragaṇabāndhavam 12136124c jīvitasya pradātāraṁ kr̥tajñaḥ ko na pūjayet 12136125a īśvaro me bhavān astu śarīrasya gr̥hasya ca 12136125c arthānāṁ caiva sarveṣām anuśāstā ca me bhava 12136126a amātyo me bhava prājña piteva hi praśādhi mām 12136126c na te ’sti bhayam asmatto jīvitenātmanaḥ śape 12136127a buddhyā tvam uśanāḥ sākṣād bale tv adhikr̥tā vayam 12136127c tvanmantrabalayukto hi vindeta jayam eva ha 12136128a evam uktaḥ paraṁ sāntvaṁ mārjāreṇa sa mūṣakaḥ 12136128c uvāca paramārthajñaḥ ślakṣṇam ātmahitaṁ vacaḥ 12136129a yad bhavān āha tat sarvaṁ mayā te lomaśa śrutam 12136129c mamāpi tāvad bruvataḥ śr̥ṇu yat pratibhāti mām 12136130a veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ 12136130c etat susūkṣmaṁ loke ’smin dr̥śyate prājñasaṁmatam 12136131a śatrurūpāś ca suhr̥do mitrarūpāś ca śatravaḥ 12136131c sāntvitās te na budhyante rāgalobhavaśaṁ gatāḥ 12136132a nāsti jātyā ripur nāma mitraṁ nāma na vidyate 12136132c sāmarthyayogāj jāyante mitrāṇi ripavas tathā 12136133a yo yasmiñ jīvati svārthaṁ paśyet tāvat sa jīvati 12136133c sa tasya tāvan mitraṁ syād yāvan na syād viparyayaḥ 12136134a nāsti maitrī sthirā nāma na ca dhruvam asauhr̥dam 12136134c arthayuktyā hi jāyante mitrāṇi ripavas tathā 12136135a mitraṁ ca śatrutām eti kasmiṁś cit kālaparyaye 12136135c śatruś ca mitratām eti svārtho hi balavattaraḥ 12136136a yo viśvasati mitreṣu na cāśvasati śatruṣu 12136136c arthayuktim avijñāya calitaṁ tasya jīvitam 12136137a arthayuktim avijñāya yaḥ śubhe kurute matim 12136137c mitre vā yadi vā śatrau tasyāpi calitā matiḥ 12136138a na viśvased aviśvaste viśvaste ’pi na viśvaset 12136138c viśvāsād bhayam utpannaṁ mūlāny api nikr̥ntati 12136139a arthayuktyā hi dr̥śyante pitā mātā sutās tathā 12136139c mātulā bhāgineyāś ca tathā saṁbandhibāndhavāḥ 12136140a putraṁ hi mātāpitaru tyajataḥ patitaṁ priyam 12136140c loko rakṣati cātmānaṁ paśya svārthasya sāratām 12136141a taṁ manye nikr̥tiprajñaṁ yo mokṣaṁ pratyanantaram 12136141c kr̥tyaṁ mr̥gayase kartuṁ sukhopāyam asaṁśayam 12136142a asmin nilaya eva tvaṁ nyagrodhād avatāritaḥ 12136142c pūrvaṁ niviṣṭam unmāthaṁ capalatvān na buddhavān 12136143a ātmanaś capalo nāsti kuto ’nyeṣāṁ bhaviṣyati 12136143c tasmāt sarvāṇi kāryāṇi capalo hanty asaṁśayam 12136144a bravīti madhuraṁ kaṁ cit priyo me ha bhavān iti 12136144c tan mithyākaraṇaṁ sarvaṁ vistareṇāpi me śr̥ṇu 12136145a kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt 12136145c arthārthī jīvaloko ’yaṁ na kaś cit kasya cit priyaḥ 12136146a sakhyaṁ sodarayor bhrātror daṁpatyor vā parasparam 12136146c kasya cin nābhijānāmi prītiṁ niṣkāraṇām iha 12136147a yady api bhrātaraḥ kruddhā bhāryā vā kāraṇāntare 12136147c svabhāvatas te prīyante netaraḥ prīyate janaḥ 12136148a priyo bhavati dānena priyavādena cāparaḥ 12136148c mantrahomajapair anyaḥ kāryārthaṁ prīyate janaḥ 12136149a utpanne kāraṇe prītir nāsti nau kāraṇāntare 12136149c pradhvaste kāraṇasthāne sā prītir vinivartate 12136150a kiṁ nu tat kāraṇaṁ manye yenāhaṁ bhavataḥ priyaḥ 12136150c anyatrābhyavahārārthāt tatrāpi ca budhā vayam 12136151a kālo hetuṁ vikurute svārthas tam anuvartate 12136151c svārthaṁ prājño ’bhijānāti prājñaṁ loko ’nuvartate 12136152a na tv īdr̥śaṁ tvayā vācyaṁ viduṣi svārthapaṇḍite 12136152c akāle ’viṣamasthasya svārthahetur ayaṁ tava 12136153a tasmān nāhaṁ cale svārthāt susthitaḥ saṁdhivigrahe 12136153c abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe 12136154a adyaiva hi ripur bhūtvā punar adyaiva sauhr̥dam 12136154c punaś ca ripur adyaiva yuktīnāṁ paśya cāpalam 12136155a āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā 12136155c sā gatā saha tenaiva kālayuktena hetunā 12136156a tvaṁ hi me ’tyantataḥ śatruḥ sāmarthyān mitratāṁ gataḥ 12136156c tat kr̥tyam abhinirvr̥ttaṁ prakr̥tiḥ śatrutāṁ gatā 12136157a so ’ham evaṁ praṇītāni jñātvā śāstrāṇi tattvataḥ 12136157c praviśeyaṁ kathaṁ pāśaṁ tvatkr̥taṁ tad vadasva me 12136158a tvadvīryeṇa vimukto ’haṁ madvīryeṇa tathā bhavān 12136158c anyonyānugrahe vr̥tte nāsti bhūyaḥ samāgamaḥ 12136159a tvaṁ hi saumya kr̥tārtho ’dya nirvr̥ttārthās tathā vayam 12136159c na te ’sty anyan mayā kr̥tyaṁ kiṁ cid anyatra bhakṣaṇāt 12136160a aham annaṁ bhavān bhoktā durbalo ’haṁ bhavān balī 12136160c nāvayor vidyate saṁdhir niyukte viṣame bale 12136161a saṁmanye ’haṁ tava prajñāṁ yan mokṣāt pratyanantaram 12136161c bhakṣyaṁ mr̥gayase nūnaṁ sukhopāyam asaṁśayam 12136162a bhakṣyārtham eva baddhas tvaṁ sa muktaḥ prasr̥taḥ kṣudhā 12136162c śāstrajñam abhisaṁdhāya nūnaṁ bhakṣayitādya mām 12136163a jānāmi kṣudhitaṁ hi tvām āhārasamayaś ca te 12136163c sa tvaṁ mām abhisaṁdhāya bhakṣyaṁ mr̥gayase punaḥ 12136164a yac cāpi putradāraṁ svaṁ tat saṁnisr̥jase mayi 12136164c śuśrūṣāṁ nāma me kartuṁ sakhe mama na tatkṣamam 12136165a tvayā māṁ sahitaṁ dr̥ṣṭvā priyā bhāryā sutāś ca ye 12136165c kasmān māṁ te na khādeyur hr̥ṣṭāḥ praṇayinas tvayi 12136166a nāhaṁ tvayā sameṣyāmi vr̥tto hetuḥ samāgame 12136166c śivaṁ dhyāyasva me ’trasthaḥ sukr̥taṁ smaryate yadi 12136167a śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca 12136167c bhakṣyaṁ mr̥gayamāṇasya kaḥ prājño viṣayaṁ vrajet 12136168a svasti te ’stu gamiṣyāmi dūrād api tavodvije 12136168c nāhaṁ tvayā sameṣyāmi nirvr̥to bhava lomaśa 12136169a balavat saṁnikarṣo hi na kadā cit praśasyate 12136169c praśāntād api me prājña bhetavyaṁ balinaḥ sadā 12136170a yadi tv arthena me kāryaṁ brūhi kiṁ karavāṇi te 12136170c kāmaṁ sarvaṁ pradāsyāmi na tv ātmānaṁ kadā cana 12136171a ātmārthe saṁtatis tyājyā rājyaṁ ratnaṁ dhanaṁ tathā 12136171c api sarvasvam utsr̥jya rakṣed ātmānam ātmanā 12136172a aiśvaryadhanaratnānāṁ pratyamitre ’pi tiṣṭhatām 12136172c dr̥ṣṭā hi punarāvr̥ttir jīvatām iti naḥ śrutam 12136173a na tv ātmanaḥ saṁpradānaṁ dhanaratnavad iṣyate 12136173c ātmā tu sarvato rakṣyo dārair api dhanair api 12136174a ātmarakṣitatantrāṇāṁ suparīkṣitakāriṇām 12136174c āpado nopapadyante puruṣāṇāṁ svadoṣajāḥ 12136175a śatrūn samyag vijānanti durbalā ye balīyasaḥ 12136175c teṣāṁ na cālyate buddhir ātmārthaṁ kr̥taniścayā 12136176a ity abhivyaktam evāsau palitenāvabhartsitaḥ 12136176c mārjāro vrīḍito bhūtvā mūṣakaṁ vākyam abravīt 12136177a saṁmanye ’haṁ tava prajñāṁ yas tvaṁ mama hite rataḥ 12136177c uktavān arthatattvena mayā saṁbhinnadarśanaḥ 12136178a na tu mām anyathā sādho tvaṁ vijñātum ihārhasi 12136178c prāṇapradānajaṁ tvatto mama sauhr̥dam āgatam 12136179a dharmajño ’smi guṇajño ’smi kr̥tajño ’smi viśeṣataḥ 12136179c mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ 12136180a tan mām evaṁgate sādho na yāvayitum arhasi 12136180c tvayā hi yāvyamāno ’haṁ prāṇāñ jahyāṁ sabāndhavaḥ 12136181a dhik śabdo hi budhair dr̥ṣṭo madvidheṣu manasviṣu 12136181c maraṇaṁ dharmatattvajña na māṁ śaṅkitum arhasi 12136182a iti saṁstūyamāno hi mārjāreṇa sa mūṣakaḥ 12136182c manasā bhāvagambhīraṁ mārjāraṁ vākyam abravīt 12136183a sādhur bhavāñ śrutārtho ’smi prīyate na ca viśvase 12136183c saṁstavair vā dhanaughair vā nāhaṁ śakyaḥ punas tvayā 12136184a na hy amitravaśaṁ yānti prājñā niṣkāraṇaṁ sakhe 12136184c asminn arthe ca gāthe dve nibodhośanasā kr̥te 12136185a śatrusādhāraṇe kr̥tye kr̥tvā saṁdhiṁ balīyasā 12136185c samāhitaś cared yuktyā kr̥tārthaś ca na viśvaset 12136186a tasmāt sarvāsv avasthāsu rakṣej jīvitam ātmanaḥ 12136186c dravyāṇi saṁtatiś caiva sarvaṁ bhavati jīvataḥ 12136187a saṁkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ 12136187c nr̥ṣu tasmād aviśvāsaḥ puṣkalaṁ hitam ātmanaḥ 12136188a vadhyante na hy aviśvastāḥ śatrubhir durbalā api 12136188c viśvastās tv āśu vadhyante balavanto ’pi durbalaiḥ 12136189a tvadvidhebhyo mayā hy ātmā rakṣyo mārjāra sarvadā 12136189c rakṣa tvam api cātmānaṁ caṇḍālāj jātikilbiṣāt 12136190a sa tasya bruvatas tv evaṁ saṁtrāsāj jātasādhvasaḥ 12136190c svabilaṁ hi javenāśu mārjāraḥ prayayau tataḥ 12136191a tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ 12136191c viśrāvya palitaḥ prājño bilam anyaj jagāma ha 12136192a evaṁ prajñāvatā buddhyā durbalena mahābalāḥ 12136192c ekena bahavo ’mitrāḥ palitenābhisaṁdhitāḥ 12136193a ariṇāpi samarthena saṁdhiṁ kurvīta paṇḍitaḥ 12136193c mūṣakaś ca biḍālaś ca muktāv anyonyasaṁśrayāt 12136194a ity eṣa kṣatradharmasya mayā mārgo ’nudarśitaḥ 12136194c vistareṇa mahīpāla saṁkṣepeṇa punaḥ śr̥ṇu 12136195a anyonyakr̥tavairau tu cakratuḥ prītim uttamām 12136195c anyonyam abhisaṁdhātum abhūc caiva tayor matiḥ 12136196a tatra prājño ’bhisaṁdhatte samyag buddhibalāśrayāt 12136196c abhisaṁdhīyate prājñaḥ pramādād api cābudhaiḥ 12136197a tasmād abhītavad bhīto viśvastavad aviśvasan 12136197c na hy apramattaś calati calito vā vinaśyati 12136198a kālena ripuṇā saṁdhiḥ kāle mitreṇa vigrahaḥ 12136198c kārya ity eva tattvajñāḥ prāhur nityaṁ yudhiṣṭhira 12136199a evaṁ matvā mahārāja śāstrārtham abhigamya ca 12136199c abhiyukto ’pramattaś ca prāg bhayād bhītavac caret 12136200a bhītavat saṁvidhiḥ kāryaḥ pratisaṁdhis tathaiva ca 12136200c bhayād utpadyate buddhir apramattābhiyogajā 12136201a na bhayaṁ vidyate rājan bhītasyānāgate bhaye 12136201c abhītasya tu visrambhāt sumahaj jāyate bhayam 12136202a na bhīrur iti cātyantaṁ mantro ’deyaḥ kathaṁ cana 12136202c avijñānād dhi vijñāte gacched āspadadarśiṣu 12136203a tasmād abhītavad bhīto viśvastavad aviśvasan 12136203c kāryāṇāṁ gurutāṁ buddhvā nānr̥taṁ kiṁ cid ācaret 12136204a evam etan mayā proktam itihāsaṁ yudhiṣṭhira 12136204c śrutvā tvaṁ suhr̥dāṁ madhye yathāvat samupācara 12136205a upalabhya matiṁ cāgryām arimitrāntaraṁ tathā 12136205c saṁdhivigrahakālaṁ ca mokṣopāyaṁ tathāpadi 12136206a śatrusādhāraṇe kr̥tye kr̥tvā saṁdhiṁ balīyasā 12136206c samāgamaṁ cared yuktyā kr̥tārtho na ca viśvaset 12136207a aviruddhāṁ trivargeṇa nītim etāṁ yudhiṣṭhira 12136207c abhyuttiṣṭha śrutād asmād bhūyas tvaṁ rañjayan prajāḥ 12136208a brāhmaṇaiś cāpi te sārdhaṁ yātrā bhavatu pāṇḍava 12136208c brāhmaṇā hi paraṁ śreyo divi ceha ca bhārata 12136209a ete dharmasya vettāraḥ kr̥tajñāḥ satataṁ prabho 12136209c pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa 12136210a rājyaṁ śreyaḥ paraṁ rājan yaśaḥ kīrtiṁ ca lapsyase 12136210c kulasya saṁtatiṁ caiva yathānyāyaṁ yathākramam 12136211a dvayor imaṁ bhārata saṁdhivigrahaṁ; subhāṣitaṁ buddhiviśeṣakāritam 12136211c tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṁ nr̥pa śatrumaṇḍale 12137001 yudhiṣṭhira uvāca 12137001a ukto mantro mahābāho na viśvāso ’sti śatruṣu 12137001c kathaṁ hi rājā varteta yadi sarvatra nāśvaset 12137002a viśvāsād dhi paraṁ rājño rājann utpadyate bhayam 12137002c kathaṁ vai nāśvasan rājā śatrūñ jayati pārthiva 12137003a etan me saṁśayaṁ chindhi mano me saṁpramuhyati 12137003c aviśvāsakathām etām upaśrutya pitāmaha 12137004 bhīṣma uvāca 12137004a śr̥ṇu kaunteya yo vr̥tto brahmadattaniveśane 12137004c pūjanyā saha saṁvādo brahmadattasya pārthiva 12137005a kāmpilye brahmadattasya antaḥpuranivāsinī 12137005c pūjanī nāma śakunī dīrghakālaṁ sahoṣitā 12137006a rutajñā sarvabhūtānāṁ yathā vai jīvajīvakaḥ 12137006c sarvajñā sarvadharmajñā tiryagyonigatāpi sā 12137007a abhiprajātā sā tatra putram ekaṁ suvarcasam 12137007c samakālaṁ ca rājño ’pi devyāḥ putro vyajāyata 12137008a samudratīraṁ gatvā sā tv ājahāra phaladvayam 12137008c puṣṭyarthaṁ ca svaputrasya rājaputrasya caiva ha 12137009a phalam ekaṁ sutāyādād rājaputrāya cāparam 12137009c amr̥tāsvādasadr̥śaṁ balatejovivardhanam 12137009e tatrāgacchat parāṁ vr̥ddhiṁ rājaputraḥ phalāśanāt 12137010a dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā 12137010c śūnye tu tam upādāya pakṣiṇaṁ samajātakam 12137010e hatvā tataḥ sa rājendra dhātryā hastam upāgamat 12137011a atha sā śakunī rājann āgamat phalahārikā 12137011c apaśyan nihataṁ putraṁ tena bālena bhūtale 12137012a bāṣpapūrṇamukhī dīnā dr̥ṣṭvā sā tu hataṁ sutam 12137012c pūjanī duḥkhasaṁtaptā rudatī vākyam abravīt 12137013a kṣatriye saṁgataṁ nāsti na prītir na ca sauhr̥dam 12137013c kāraṇe saṁbhajantīha kr̥tārthāḥ saṁtyajanti ca 12137014a kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu 12137014c apakr̥tyāpi satataṁ sāntvayanti nirarthakam 12137015a aham asya karomy adya sadr̥śīṁ vairayātanām 12137015c kr̥taghnasya nr̥śaṁsasya bhr̥śaṁ viśvāsaghātinaḥ 12137016a sahasaṁjātavr̥ddhasya tathaiva sahabhojinaḥ 12137016c śaraṇāgatasya ca vadhas trividhaṁ hy asya kilbiṣam 12137017a ity uktvā caraṇābhyāṁ tu netre nr̥pasutasya sā 12137017c bhittvā svasthā tata idaṁ pūjanī vākyam abravīt 12137018a icchayaiva kr̥taṁ pāpaṁ sadya evopasarpati 12137018c kr̥tapratikriyaṁ teṣāṁ na naśyati śubhāśubham 12137019a pāpaṁ karma kr̥taṁ kiṁ cin na tasmin yadi vidyate 12137019c nipātyate ’sya putreṣu na cet pautreṣu naptr̥ṣu 12137020 brahmadatta uvāca 12137020a asti vai kr̥tam asmābhir asti pratikr̥taṁ tvayā 12137020c ubhayaṁ tat samībhūtaṁ vasa pūjani mā gamaḥ 12137021 pūjany uvāca 12137021a sakr̥t kr̥tāparādhasya tatraiva parilambataḥ 12137021c na tad budhāḥ praśaṁsanti śreyas tatrāpasarpaṇam 12137022a sāntve prayukte nr̥pate kr̥tavaire na viśvaset 12137022c kṣipraṁ prabadhyate mūḍho na hi vairaṁ praśāmyati 12137023a anyonyaṁ kr̥tavairāṇāṁ putrapautraṁ nigacchati 12137023c putrapautre vinaṣṭe tu paralokaṁ nigacchati 12137024a sarveṣāṁ kr̥tavairāṇām aviśvāsaḥ sukhāvahaḥ 12137024c ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ 12137025a na viśvased aviśvaste viśvaste ’pi na viśvaset 12137025c kāmaṁ viśvāsayed anyān pareṣāṁ tu na viśvaset 12137026a mātā pitā bāndhavānāṁ variṣṭhau; bhāryā jarā bījamātraṁ tu putraḥ 12137026c bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā 12137027a anyonyakr̥tavairāṇāṁ na saṁdhir upapadyate 12137027c sa ca hetur atikrānto yadartham aham āvasam 12137028a pūjitasyārthamānābhyāṁ jantoḥ pūrvāpakāriṇaḥ 12137028c ceto bhavaty aviśvastaṁ pūrvaṁ trāsayate balāt 12137029a pūrvaṁ saṁmānanā yatra paścāc caiva vimānanā 12137029c jahyāt taṁ sattvavān vāsaṁ saṁmānitavimānitaḥ 12137030a uṣitāsmi tavāgāre dīrghakālam ahiṁsitā 12137030c tad idaṁ vairam utpannaṁ sukham āssva vrajāmy aham 12137031 brahmadatta uvāca 12137031a yatkr̥te pratikuryād vai na sa tatrāparādhnuyāt 12137031c anr̥ṇas tena bhavati vasa pūjani mā gamaḥ 12137032 pūjany uvāca 12137032a na kr̥tasya na kartuś ca sakhyaṁ saṁdhīyate punaḥ 12137032c hr̥dayaṁ tatra jānāti kartuś caiva kr̥tasya ca 12137033 brahmadatta uvāca 12137033a kr̥tasya caiva kartuś ca sakhyaṁ saṁdhīyate punaḥ 12137033c vairasyopaśamo dr̥ṣṭaḥ pāpaṁ nopāśnute punaḥ 12137034 pūjany uvāca 12137034a nāsti vairam upakrāntaṁ sāntvito ’smīti nāśvaset 12137034c viśvāsād badhyate bālas tasmāc chreyo hy adarśanam 12137035a tarasā ye na śakyante śastraiḥ suniśitair api 12137035c sāmnā te vinigr̥hyante gajā iva kareṇubhiḥ 12137036 brahmadatta uvāca 12137036a saṁvāsāj jāyate sneho jīvitāntakareṣv api 12137036c anyonyasya ca viśvāsaḥ śvapacena śuno yathā 12137037a anyonyakr̥tavairāṇāṁ saṁvāsān mr̥dutāṁ gatam 12137037c naiva tiṣṭhati tad vairaṁ puṣkarastham ivodakam 12137038 pūjany uvāca 12137038a vairaṁ pañcasamutthānaṁ tac ca budhyanti paṇḍitāḥ 12137038c strīkr̥taṁ vāstujaṁ vāgjaṁ sasapatnāparādhajam 12137039a tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ 12137039c prakāśaṁ vāprakāśaṁ vā buddhvā deśabalādikam 12137040a kr̥tavaire na viśvāsaḥ kāryas tv iha suhr̥dy api 12137040c channaṁ saṁtiṣṭhate vairaṁ gūḍho ’gnir iva dāruṣu 12137041a na vittena na pāruṣyair na sāntvena na ca śrutaiḥ 12137041c vairāgniḥ śāmyate rājann aurvāgnir iva sāgare 12137042a na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam 12137042c śāmyaty adagdhvā nr̥pate vinā hy ekatarakṣayāt 12137043a satkr̥tasyārthamānābhyāṁ syāt tu pūrvāpakāriṇaḥ 12137043c naiva śāntir na viśvāsaḥ karma trāsayate balāt 12137044a naivāpakāre kasmiṁś cid ahaṁ tvayi tathā bhavān 12137044c viśvāsād uṣitā pūrvaṁ nedānīṁ viśvasāmy aham 12137045 brahmadatta uvāca 12137045a kālena kriyate kāryaṁ tathaiva vividhāḥ kriyāḥ 12137045c kālenaiva pravartante kaḥ kasyehāparādhyati 12137046a tulyaṁ cobhe pravartete maraṇaṁ janma caiva ha 12137046c kāryate caiva kālena tannimittaṁ hi jīvati 12137047a badhyante yugapat ke cid ekaikasya na cāpare 12137047c kālo dahati bhūtāni saṁprāpyāgnir ivendhanam 12137048a nāhaṁ pramāṇaṁ naiva tvam anyonyakaraṇe śubhe 12137048c kālo nityam upādhatte sukhaṁ duḥkhaṁ ca dehinām 12137049a evaṁ vaseha sasnehā yathākālam ahiṁsitā 12137049c yat kr̥taṁ tac ca me kṣāntaṁ tvaṁ caiva kṣama pūjani 12137050 pūjany uvāca 12137050a yadi kālaḥ pramāṇaṁ te na vairaṁ kasya cid bhavet 12137050c kasmāt tv apacitiṁ yānti bāndhavā bāndhave hate 12137051a kasmād devāsurāḥ pūrvam anyonyam abhijaghnire 12137051c yadi kālena niryāṇaṁ sukhaduḥkhe bhavābhavau 12137052a bhiṣajo bheṣajaṁ kartuṁ kasmād icchanti rogiṇe 12137052c yadi kālena pacyante bheṣajaiḥ kiṁ prayojanam 12137053a pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ 12137053c yadi kālaḥ pramāṇaṁ te kasmād dharmo ’sti kartr̥ṣu 12137054a tava putro mamāpatyaṁ hatavān hiṁsito mayā 12137054c anantaraṁ tvayā cāhaṁ bandhanīyā mahīpate 12137055a ahaṁ hi putraśokena kr̥tapāpā tavātmaje 12137055c tathā tvayā prahartavyaṁ mayi tattvaṁ ca me śr̥ṇu 12137056a bhakṣārthaṁ krīḍanārthaṁ vā narā vāñchanti pakṣiṇaḥ 12137056c tr̥tīyo nāsti saṁyogo vadhabandhād r̥te kṣamaḥ 12137057a vadhabandhabhayād eke mokṣatantram upāgatāḥ 12137057c maraṇotpātajaṁ duḥkham āhur dharmavido janāḥ 12137058a sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ 12137058c duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam 12137059a duḥkhaṁ jarā brahmadatta duḥkham arthaviparyayaḥ 12137059c duḥkhaṁ cāniṣṭasaṁvāso duḥkham iṣṭaviyogajam 12137060a vairabandhakr̥taṁ duḥkhaṁ hiṁsājaṁ strīkr̥taṁ tathā 12137060c duḥkhaṁ sukhena satataṁ janād viparivartate 12137061a na duḥkhaṁ paraduḥkhe vai ke cid āhur abuddhayaḥ 12137061c yo duḥkhaṁ nābhijānāti sa jalpati mahājane 12137062a yas tu śocati duḥkhārtaḥ sa kathaṁ vaktum utsahet 12137062c rasajñaḥ sarvaduḥkhasya yathātmani tathā pare 12137063a yat kr̥taṁ te mayā rājaṁs tvayā ca mama yat kr̥tam 12137063c na tad varṣaśataiḥ śakyaṁ vyapohitum ariṁdama 12137064a āvayoḥ kr̥tam anyonyaṁ tatra saṁdhir na vidyate 12137064c smr̥tvā smr̥tvā hi te putraṁ navaṁ vairaṁ bhaviṣyati 12137065a vairam antikam āsajya yaḥ prītiṁ kartum icchati 12137065c mr̥nmayasyeva bhagnasya tasya saṁdhir na vidyate 12137066a niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ 12137066c uśanāś cātha gāthe dve prahrādāyābravīt purā 12137067a ye vairiṇaḥ śraddadhate satye satyetare ’pi vā 12137067c te śraddadhānā vadhyante madhu śuṣkatr̥ṇair yathā 12137068a na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt 12137068c ākhyātāraś ca vidyante kule ced vidyate pumān 12137069a upaguhya hi vairāṇi sāntvayanti narādhipāḥ 12137069c athainaṁ pratipiṁṣanti pūrṇaṁ ghaṭam ivāśmani 12137070a sadā na viśvased rājan pāpaṁ kr̥tveha kasya cit 12137070c apakr̥tya pareṣāṁ hi viśvāsād duḥkham aśnute 12137071 brahmadatta uvāca 12137071a nāviśvāsāc cinvate ’rthān nehante cāpi kiṁ cana 12137071c bhayād ekatarān nityaṁ mr̥takalpā bhavanti ca 12137072 pūjany uvāca 12137072a yasyeha vraṇinau pādau padbhyāṁ ca parisarpati 12137072c kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ 12137073a netrābhyāṁ sarujābhyāṁ yaḥ prativātam udīkṣate 12137073c tasya vāyurujātyarthaṁ netrayor bhavati dhruvam 12137074a duṣṭaṁ panthānam āśritya yo mohād abhipadyate 12137074c ātmano balam ajñātvā tad antaṁ tasya jīvitam 12137075a yas tu varṣam avijñāya kṣetraṁ kr̥ṣati mānavaḥ 12137075c hīnaṁ puruṣakāreṇa sasyaṁ naivāpnute punaḥ 12137076a yaś ca tiktaṁ kaṣāyaṁ vāpy āsvādavidhuraṁ hitam 12137076c āhāraṁ kurute nityaṁ so ’mr̥tatvāya kalpate 12137077a pathyaṁ bhuktvā naro lobhād yo ’nyad aśnāti bhojanam 12137077c pariṇāmam avijñāya tad antaṁ tasya jīvitam 12137078a daivaṁ puruṣakāraś ca sthitāv anyonyasaṁśrayāt 12137078c udāttānāṁ karma tantraṁ daivaṁ klībā upāsate 12137079a karma cātmahitaṁ kāryaṁ tīkṣṇaṁ vā yadi vā mr̥du 12137079c grasyate ’karmaśīlas tu sadānarthair akiṁcanaḥ 12137080a tasmāt saṁśayite ’py arthe kārya eva parākramaḥ 12137080c sarvasvam api saṁtyajya kāryam ātmahitaṁ naraiḥ 12137081a vidyā śauryaṁ ca dākṣyaṁ ca balaṁ dhairyaṁ ca pañcamam 12137081c mitrāṇi sahajāny āhur vartayantīha yair budhāḥ 12137082a niveśanaṁ ca kupyaṁ ca kṣetraṁ bhāryā suhr̥jjanaḥ 12137082c etāny upacitāny āhuḥ sarvatra labhate pumān 12137083a sarvatra ramate prājñaḥ sarvatra ca virocate 12137083c na vibhīṣayate kaṁ cid bhīṣito na bibheti ca 12137084a nityaṁ buddhimato hy arthaḥ svalpako ’pi vivardhate 12137084c dākṣyeṇa kurute karma saṁyamāt pratitiṣṭhati 12137085a gr̥hasnehāvabaddhānāṁ narāṇām alpamedhasām 12137085c kustrī khādati māṁsāni māghamā segavām iva 12137086a gr̥haṁ kṣetrāṇi mitrāṇi svadeśa iti cāpare 12137086c ity evam avasīdanti narā buddhiviparyaye 12137087a utpatet sarujād deśād vyādhidurbhikṣapīḍitāt 12137087c anyatra vastuṁ gacched vā vased vā nityamānitaḥ 12137088a tasmād anyatra yāsyāmi vastuṁ nāham ihotsahe 12137088c kr̥tam etad anāhāryaṁ tava putreṇa pārthiva 12137089a kubhāryāṁ ca kuputraṁ ca kurājānaṁ kusauhr̥dam 12137089c kusaṁbandhaṁ kudeśaṁ ca dūrataḥ parivarjayet 12137090a kumitre nāsti viśvāsaḥ kubhāryāyāṁ kuto ratiḥ 12137090c kurājye nirvr̥tir nāsti kudeśe na prajīvyate 12137091a kumitre saṁgataṁ nāsti nityam asthirasauhr̥de 12137091c avamānaḥ kusaṁbandhe bhavaty arthaviparyaye 12137092a sā bhāryā yā priyaṁ brūte sa putro yatra nirvr̥tiḥ 12137092c tan mitraṁ yatra viśvāsaḥ sa deśo yatra jīvyate 12137093a yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ 12137093c na caiva hy abhisaṁbandho daridraṁ yo bubhūṣati 12137094a bhāryā deśo ’tha mitrāṇi putrasaṁbandhibāndhavāḥ 12137094c etat sarvaṁ guṇavati dharmanetre mahīpatau 12137095a adharmajñasya vilayaṁ prajā gacchanty anigrahāt 12137095c rājā mūlaṁ trivargasya apramatto ’nupālayan 12137096a baliṣaḍbhāgam uddhr̥tya baliṁ tam upayojayet 12137096c na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ 12137097a dattvābhayaṁ yaḥ svayam eva rājā; na tat pramāṇaṁ kurute yathāvat 12137097c sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṁ prayāti 12137098a dattvābhayaṁ yaḥ sma rājā pramāṇaṁ kurute sadā 12137098c sa sarvasukhakr̥j jñeyaḥ prajā dharmeṇa pālayan 12137099a pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ 12137099c sapta rājño guṇān etān manur āha prajāpatiḥ 12137100a pitā hi rājā rāṣṭrasya prajānāṁ yo ’nukampakaḥ 12137100c tasmin mithyāpraṇīte hi tiryag gacchati mānavaḥ 12137101a saṁbhāvayati māteva dīnam abhyavapadyate 12137101c dahaty agnir ivāniṣṭān yamayan bhavate yamaḥ 12137102a iṣṭeṣu visr̥jaty arthān kubera iva kāmadaḥ 12137102c gurur dharmopadeśena goptā ca paripālanāt 12137103a yas tu rañjayate rājā paurajānapadān guṇaiḥ 12137103c na tasya bhraśyate rājyaṁ guṇadharmānupālanāt 12137104a svayaṁ samupajānan hi paurajānapadakriyāḥ 12137104c sa sukhaṁ modate bhūpa iha loke paratra ca 12137105a nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ 12137105c anarthair vipralupyante sa gacchati parābhavam 12137106a prajā yasya vivardhante sarasīva mahotpalam 12137106c sa sarvayajñaphalabhāg rājā loke mahīyate 12137107a balinā vigraho rājan na kathaṁ cit praśasyate 12137107c balinā vigr̥hītasya kuto rājyaṁ kutaḥ sukham 12137108 bhīṣma uvāca 12137108a saivam uktvā śakunikā brahmadattaṁ narādhipam 12137108c rājānaṁ samanujñāpya jagāmāthepsitāṁ diśam 12137109a etat te brahmadattasya pūjanyā saha bhāṣitam 12137109c mayoktaṁ bharataśreṣṭha kim anyac chrotum icchasi 12138001 yudhiṣṭhira uvāca 12138001a yugakṣayāt parikṣīṇe dharme loke ca bhārata 12138001c dasyubhiḥ pīḍyamāne ca kathaṁ stheyaṁ pitāmaha 12138002 bhīṣma uvāca 12138002a hanta te kathayiṣyāmi nītim āpatsu bhārata 12138002c utsr̥jyāpi ghr̥ṇāṁ kāle yathā varteta bhūmipaḥ 12138003a atrāpy udāharantīmam itihāsaṁ purātanam 12138003c bharadvājasya saṁvādaṁ rājñaḥ śatruṁtapasya ca 12138004a rājā śatruṁtapo nāma sauvīrāṇāṁ mahārathaḥ 12138004c kaṇiṅkam upasaṁgamya papracchārthaviniścayam 12138005a alabdhasya kathaṁ lipsā labdhaṁ kena vivardhate 12138005c vardhitaṁ pālayet kena pālitaṁ praṇayet katham 12138006a tasmai viniścayārthaṁ sa paripr̥ṣṭārthaniścayaḥ 12138006c uvāca brāhmaṇo vākyam idaṁ hetumad uttaram 12138007a nityam udyatadaṇḍaḥ syān nityaṁ vivr̥tapauruṣaḥ 12138007c acchidraś chidradarśī ca pareṣāṁ vivarānugaḥ 12138008a nityam udyatadaṇḍasya bhr̥śam udvijate janaḥ 12138008c tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet 12138009a evam eva praśaṁsanti paṇḍitās tattvadarśinaḥ 12138009c tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate 12138010a chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ 12138010c kathaṁ hi śākhās tiṣṭheyuś chinnamūle vanaspatau 12138011a mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ 12138011c tataḥ sahāyān pakṣaṁ ca sarvam evānusārayet 12138012a sumantritaṁ suvikrāntaṁ suyuddhaṁ supalāyitam 12138012c āpadāṁ padakāleṣu kurvīta na vicārayet 12138013a vāṅmātreṇa vinītaḥ syād dhr̥dayena yathā kṣuraḥ 12138013c ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet 12138014a sapatnasahite kārye kr̥tvā saṁdhiṁ na viśvaset 12138014c apakrāmet tataḥ kṣipraṁ kr̥takāryo vicakṣaṇaḥ 12138015a śatruṁ ca mitrarūpeṇa sāntvenaivābhisāntvayet 12138015c nityaśaś codvijet tasmāt sarpād veśmagatād iva 12138016a yasya buddhiṁ paribhavet tam atītena sāntvayet 12138016c anāgatena duṣprajñaṁ pratyutpannena paṇḍitam 12138017a añjaliṁ śapathaṁ sāntvaṁ praṇamya śirasā vadet 12138017c aśruprapātanaṁ caiva kartavyaṁ bhūtim icchatā 12138018a vahed amitraṁ skandhena yāvat kālaviparyayaḥ 12138018c athainam āgate kāle bhindyād ghaṭam ivāśmani 12138019a muhūrtam api rājendra tindukālātavaj jvalet 12138019c na tuṣāgnir ivānarcir dhūmāyeta naraś ciram 12138020a nānarthakenārthavattvaṁ kr̥taghnena samācaret 12138020c arthe tu śakyate bhoktuṁ kr̥takāryo ’vamanyate 12138020e tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet 12138021a kokilasya varāhasya meroḥ śūnyasya veśmanaḥ 12138021c vyāḍasya bhakticitrasya yac chreṣṭhaṁ tat samācaret 12138022a utthāyotthāya gacchec ca nityayukto ripor gr̥hān 12138022c kuśalaṁ cāpi pr̥ccheta yady apy akuśalaṁ bhavet 12138023a nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ 12138023c na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ 12138024a nāsya chidraṁ paro vidyād vidyāc chidraṁ parasya tu 12138024c gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ 12138025a bakavac cintayed arthān siṁhavac ca parākramet 12138025c vr̥kavac cāvalumpeta śaśavac ca viniṣpatet 12138026a pānam akṣās tathā nāryo mr̥gayā gītavāditam 12138026c etāni yuktyā seveta prasaṅgo hy atra doṣavān 12138027a kuryāt tr̥ṇamayaṁ cāpaṁ śayīta mr̥gaśāyikām 12138027c andhaḥ syād andhavelāyāṁ bādhiryam api saṁśrayet 12138028a deśaṁ kālaṁ samāsādya vikrameta vicakṣaṇaḥ 12138028c deśakālābhyatīto hi vikramo niṣphalo bhavet 12138029a kālākālau saṁpradhārya balābalam athātmanaḥ 12138029c parasparabalaṁ jñātvā tathātmānaṁ niyojayet 12138030a daṇḍenopanataṁ śatruṁ yo rājā na niyacchati 12138030c sa mr̥tyum upagūhyāste garbham aśvatarī yathā 12138031a supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ 12138031c āmaḥ syāt pakvasaṁkāśo na ca śīryeta kasya cit 12138032a āśāṁ kālavatīṁ kuryāt tāṁ ca vighnena yojayet 12138032c vighnaṁ nimittato brūyān nimittaṁ cāpi hetutaḥ 12138033a bhītavat saṁvidhātavyaṁ yāvad bhayam anāgatam 12138033c āgataṁ tu bhayaṁ dr̥ṣṭvā prahartavyam abhītavat 12138034a na saṁśayam anāruhya naro bhadrāṇi paśyati 12138034c saṁśayaṁ punar āruhya yadi jīvati paśyati 12138035a anāgataṁ vijānīyād yacched bhayam upasthitam 12138035c punar vr̥ddhikṣayāt kiṁ cid abhivr̥ttaṁ niśāmayet 12138036a pratyupasthitakālasya sukhasya parivarjanam 12138036c anāgatasukhāśā ca naiṣa buddhimatāṁ nayaḥ 12138037a yo ’riṇā saha saṁdhāya sukhaṁ svapiti viśvasan 12138037c sa vr̥kṣāgraprasupto vā patitaḥ pratibudhyate 12138038a karmaṇā yena teneha mr̥dunā dāruṇena vā 12138038c uddhared dīnam ātmānaṁ samartho dharmam ācaret 12138039a ye sapatnāḥ sapatnānāṁ sarvāṁs tān apavatsayet 12138039c ātmanaś cāpi boddhavyāś cārāḥ praṇihitāḥ paraiḥ 12138040a cāraḥ suvihitaḥ kārya ātmano ’tha parasya ca 12138040c pāṣaṇḍāṁs tāpasādīṁś ca pararāṣṭraṁ praveśayet 12138041a udyāneṣu vihāreṣu prapāsv āvasatheṣu ca 12138041c pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca 12138042a dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ 12138042c samāgacchanti tān buddhvā niyacchec chamayed api 12138043a na viśvased aviśvaste viśvaste nāpi viśvaset 12138043c viśvastaṁ bhayam anveti nāparīkṣya ca viśvaset 12138044a viśvāsayitvā tu paraṁ tattvabhūtena hetunā 12138044c athāsya praharet kāle kiṁ cid vicalite pade 12138045a aśaṅkyam api śaṅketa nityaṁ śaṅketa śaṅkitāt 12138045c bhayaṁ hi śaṅkitāj jātaṁ samūlam api kr̥ntati 12138046a avadhānena maunena kāṣāyeṇa jaṭājinaiḥ 12138046c viśvāsayitvā dveṣṭāram avalumped yathā vr̥kaḥ 12138047a putro vā yadi vā bhrātā pitā vā yadi vā suhr̥t 12138047c arthasya vighnaṁ kurvāṇā hantavyā bhūtivardhanāḥ 12138048a guror apy avaliptasya kāryākāryam ajānataḥ 12138048c utpathapratipannasya daṇḍo bhavati śāsanam 12138049a pratyutthānābhivādābhyāṁ saṁpradānena kasya cit 12138049c pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ 12138050a nācchittvā paramarmāṇi nākr̥tvā karma dāruṇam 12138050c nāhatvā matsyaghātīva prāpnoti paramāṁ śriyam 12138051a nāsti jātyā ripur nāma mitraṁ nāma na vidyate 12138051c sāmarthyayogāj jāyante mitrāṇi ripavas tathā 12138052a amitraṁ naiva muñceta bruvantaṁ karuṇāny api 12138052c duḥkhaṁ tatra na kurvīta hanyāt pūrvāpakāriṇam 12138053a saṁgrahānugrahe yatnaḥ sadā kāryo ’nasūyatā 12138053c nigrahaś cāpi yatnena kartavyo bhūtim icchatā 12138054a prahariṣyan priyaṁ brūyāt prahr̥tyāpi priyottaram 12138054c api cāsya śiraś chittvā rudyāc choced athāpi vā 12138055a nimantrayeta sāntvena saṁmānena titikṣayā 12138055c āśākāraṇam ity etat kartavyaṁ bhūtim icchatā 12138056a na śuṣkavairaṁ kurvīta na bāhubhyāṁ nadīṁ taret 12138056c apārthakam anāyuṣyaṁ goviṣāṇasya bhakṣaṇam 12138056e dantāś ca parighr̥ṣyante rasaś cāpi na labhyate 12138057a trivarge trividhā pīḍānubandhās traya eva ca 12138057c anubandhavadhau jñātvā pīḍāṁ hi parivarjayet 12138058a r̥ṇaśeṣo ’gniśeṣaś ca śatruśeṣas tathaiva ca 12138058c punaḥ punar vivardheta svalpo ’py anivāritaḥ 12138059a vardhamānam r̥ṇaṁ tiṣṭhat paribhūtāś ca śatravaḥ 12138059c āvahanty anayaṁ tīvraṁ vyādhayaś cāpy upekṣitāḥ 12138060a nāsamyak kr̥takārī syād apramattaḥ sadā bhavet 12138060c kaṇṭako ’pi hi duśchinno vikāraṁ kurute ciram 12138061a vadhena ca manuṣyāṇāṁ mārgāṇāṁ dūṣaṇena ca 12138061c ākarāṇāṁ vināśaiś ca pararāṣṭraṁ vināśayet 12138062a gr̥dhradr̥ṣṭir bakālīnaḥ śvaceṣṭaḥ siṁhavikramaḥ 12138062c anudvignaḥ kākaśaṅkī bhujaṁgacaritaṁ caret 12138063a śreṇimukhyopajāpeṣu vallabhānunayeṣu ca 12138063c amātyān parirakṣeta bhedasaṁghātayor api 12138064a mr̥dur ity avamanyante tīkṣṇa ity udvijanti ca 12138064c tīkṣṇakāle ca tīkṣṇaḥ syān mr̥dukāle mr̥dur bhavet 12138065a mr̥dunā sumr̥duṁ hanti mr̥dunā hanti dāruṇam 12138065c nāsādhyaṁ mr̥dunā kiṁ cit tasmāt tīkṣṇataraṁ mr̥du 12138066a kāle mr̥dur yo bhavati kāle bhavati dāruṇaḥ 12138066c sa sādhayati kr̥tyāni śatrūṁś caivādhitiṣṭhati 12138067a paṇḍitena viruddhaḥ san dūre ’smīti na viśvaset 12138067c dīrghau buddhimato bāhū yābhyāṁ hiṁsati hiṁsitaḥ 12138068a na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ 12138068c na tat khaned yasya na mūlam utkhanen; na taṁ hanyād yasya śiro na pātayet 12138069a itīdam uktaṁ vr̥jinābhisaṁhitaṁ; na caitad evaṁ puruṣaḥ samācaret 12138069c paraprayuktaṁ tu kathaṁ niśāmayed; ato mayoktaṁ bhavato hitārthinā 12138070a yathāvad uktaṁ vacanaṁ hitaṁ tadā; niśamya vipreṇa suvīrarāṣṭriyaḥ 12138070c tathākarod vākyam adīnacetanaḥ; śriyaṁ ca dīptāṁ bubhuje sabāndhavaḥ 12139001 yudhiṣṭhira uvāca 12139001a hīne paramake dharme sarvalokātilaṅghini 12139001c adharme dharmatāṁ nīte dharme cādharmatāṁ gate 12139002a maryādāsu prabhinnāsu kṣubhite dharmaniścaye 12139002c rājabhiḥ pīḍite loke corair vāpi viśāṁ pate 12139003a sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca 12139003c kāmān mohāc ca lobhāc ca bhayaṁ paśyatsu bhārata 12139004a aviśvasteṣu sarveṣu nityabhīteṣu pārthiva 12139004c nikr̥tyā hanyamāneṣu vañcayatsu parasparam 12139005a saṁpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite 12139005c avarṣati ca parjanye mitho bhede samutthite 12139006a sarvasmin dasyusād bhūte pr̥thivyām upajīvane 12139006c kena svid brāhmaṇo jīvej jaghanye kāla āgate 12139007a atityakṣuḥ putrapautrān anukrośān narādhipa 12139007c katham āpatsu varteta tan me brūhi pitāmaha 12139008a kathaṁ ca rājā varteta loke kaluṣatāṁ gate 12139008c katham arthāc ca dharmāc ca na hīyeta paraṁtapa 12139009 bhīṣma uvāca 12139009a rājamūlā mahārāja yogakṣemasuvr̥ṣṭayaḥ 12139009c prajāsu vyādhayaś caiva maraṇaṁ ca bhayāni ca 12139010a kr̥taṁ tretā dvāparaś ca kaliś ca bharatarṣabha 12139010c rājamūlāni sarvāṇi mama nāsty atra saṁśayaḥ 12139011a tasmiṁs tv abhyāgate kāle prajānāṁ doṣakārake 12139011c vijñānabalam āsthāya jīvitavyaṁ tadā bhavet 12139012a atrāpy udāharantīmam itihāsaṁ purātanam 12139012c viśvāmitrasya saṁvādaṁ caṇḍālasya ca pakkaṇe 12139013a tretādvāparayoḥ saṁdhau purā daivavidhikramāt 12139013c anāvr̥ṣṭir abhūd ghorā rājan dvādaśavārṣikī 12139014a prajānām abhivr̥ddhānāṁ yugānte paryupasthite 12139014c tretānirmokṣasamaye dvāparapratipādane 12139015a na vavarṣa sahasrākṣaḥ pratilomo ’bhavad guruḥ 12139015c jagāma dakṣiṇaṁ mārgaṁ somo vyāvr̥ttalakṣaṇaḥ 12139016a nāvaśyāyo ’pi rātryante kuta evābhrarājayaḥ 12139016c nadyaḥ saṁkṣiptatoyaughāḥ kva cid antargatābhavan 12139017a sarāṁsi saritaś caiva kūpāḥ prasravaṇāni ca 12139017c hatatviṭkāny alakṣyanta nisargād daivakāritāt 12139018a upaśuṣkajalasthāyā vinivr̥ttasabhāprapā 12139018c nivr̥ttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā 12139019a utsannakr̥ṣigorakṣyā nivr̥ttavipaṇāpaṇā 12139019c nivr̥ttapūgasamayā saṁpranaṣṭamahotsavā 12139020a asthikaṅkālasaṁkīrṇā hāhābhūtajanākulā 12139020c śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā 12139021a kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ 12139021c parasparabhayāc caiva śūnyabhūyiṣṭhanirjanā 12139022a gatadaivatasaṁkalpā vr̥ddhabālavinākr̥tā 12139022c gojāvimahiṣair hīnā parasparaharāharā 12139023a hataviprā hatārakṣā pranaṣṭauṣadhisaṁcayā 12139023c śyāvabhūtanaraprāyā babhūva vasudhā tadā 12139024a tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira 12139024c babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam 12139025a r̥ṣayo niyamāṁs tyaktvā parityaktāgnidaivatāḥ 12139025c āśramān saṁparityajya paryadhāvann itas tataḥ 12139026a viśvāmitro ’tha bhagavān maharṣir aniketanaḥ 12139026c kṣudhā parigato dhīmān samantāt paryadhāvata 12139027a sa kadā cit paripatañ śvapacānāṁ niveśanam 12139027c hiṁsrāṇāṁ prāṇihantr̥̄ṇām āsasāda vane kva cit 12139028a vibhinnakalaśākīrṇaṁ śvacarmācchādanāyutam 12139028c varāhakharabhagnāsthikapālaghaṭasaṁkulam 12139029a mr̥tacelaparistīrṇaṁ nirmālyakr̥tabhūṣaṇam 12139029c sarpanirmokamālābhiḥ kr̥tacihnakuṭīmaṭham 12139030a ulūkapakṣadhvajibhir devatāyatanair vr̥tam 12139030c lohaghaṇṭāpariṣkāraṁ śvayūthaparivāritam 12139031a tat praviśya kṣudhāviṣṭo gādheḥ putro mahān r̥ṣiḥ 12139031c āhārānveṣaṇe yuktaḥ paraṁ yatnaṁ samāsthitaḥ 12139032a na ca kva cid avindat sa bhikṣamāṇo ’pi kauśikaḥ 12139032c māṁsam annaṁ mūlaphalam anyad vā tatra kiṁ cana 12139033a aho kr̥cchraṁ mayā prāptam iti niścitya kauśikaḥ 12139033c papāta bhūmau daurbalyāt tasmiṁś caṇḍālapakkaṇe 12139034a cintayām āsa sa muniḥ kiṁ nu me sukr̥taṁ bhavet 12139034c kathaṁ vr̥thā na mr̥tyuḥ syād iti pārthivasattama 12139035a sa dadarśa śvamāṁsasya kutantīṁ vitatāṁ muniḥ 12139035c caṇḍālasya gr̥he rājan sadyaḥ śastrahatasya ca 12139036a sa cintayām āsa tadā steyaṁ kāryam ito mayā 12139036c na hīdānīm upāyo ’nyo vidyate prāṇadhāraṇe 12139037a āpatsu vihitaṁ steyaṁ viśiṣṭasamahīnataḥ 12139037c paraṁ paraṁ bhavet pūrvam asteyam iti niścayaḥ 12139038a hīnād ādeyam ādau syāt samānāt tadanantaram 12139038c asaṁbhavād ādadīta viśiṣṭād api dhārmikāt 12139039a so ’ham antāvasānānāṁ haramāṇaḥ parigrahāt 12139039c na steyadoṣaṁ paśyāmi hariṣyāmy etad āmiṣam 12139040a etāṁ buddhiṁ samāsthāya viśvāmitro mahāmuniḥ 12139040c tasmin deśe prasuṣvāpa patito yatra bhārata 12139041a sa vigāḍhāṁ niśāṁ dr̥ṣṭvā supte caṇḍālapakkaṇe 12139041c śanair utthāya bhagavān praviveśa kuṭīmaṭham 12139042a sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ 12139042c paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ 12139043a kaḥ kutantīṁ ghaṭṭayati supte caṇḍālapakkaṇe 12139043c jāgarmi nāvasupto ’smi hato ’sīti ca dāruṇaḥ 12139044a viśvāmitro ’ham ity eva sahasā tam uvāca saḥ 12139044c sahasābhyāgatabhayaḥ sodvegas tena karmaṇā 12139045a caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ 12139045c śayanād upasaṁbhrānta iyeṣotpatituṁ tataḥ 12139046a sa visr̥jyāśru netrābhyāṁ bahumānāt kr̥tāñjaliḥ 12139046c uvāca kauśikaṁ rātrau brahman kiṁ te cikīrṣitam 12139047a viśvāmitras tu mātaṅgam uvāca parisāntvayan 12139047c kṣudhito ’haṁ gataprāṇo hariṣyāmi śvajāghanīm 12139048a avasīdanti me prāṇāḥ smr̥tir me naśyati kṣudhā 12139048c svadharmaṁ budhyamāno ’pi hariṣyāmi śvajāghanīm 12139049a aṭan bhaikṣaṁ na vindāmi yadā yuṣmākam ālaye 12139049c tadā buddhiḥ kr̥tā pāpe hariṣyāmi śvajāghanīm 12139050a tr̥ṣitaḥ kaluṣaṁ pātā nāsti hrīr aśanārthinaḥ 12139050c kṣud dharmaṁ dūṣayaty atra hariṣyāmi śvajāghanīm 12139051a agnir mukhaṁ purodhāś ca devānāṁ śucipād vibhuḥ 12139051c yathā sa sarvabhug brahmā tathā māṁ viddhi dharmataḥ 12139052a tam uvāca sa caṇḍālo maharṣe śr̥ṇu me vacaḥ 12139052c śrutvā tathā samātiṣṭha yathā dharmān na hīyase 12139053a mr̥gāṇām adhamaṁ śvānaṁ pravadanti manīṣiṇaḥ 12139053c tasyāpy adhama uddeśaḥ śarīrasyorujāghanī 12139054a nedaṁ samyag vyavasitaṁ maharṣe karma vaikr̥tam 12139054c caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ 12139055a sādhv anyam anupaśya tvam upāyaṁ prāṇadhāraṇe 12139055c na māṁsalobhāt tapaso nāśas te syān mahāmune 12139056a jānato ’vihito mārgo na kāryo dharmasaṁkaraḥ 12139056c mā sma dharmaṁ parityākṣīs tvaṁ hi dharmavid uttamaḥ 12139057a viśvāmitras tato rājann ity ukto bharatarṣabha 12139057c kṣudhārtaḥ pratyuvācedaṁ punar eva mahāmuniḥ 12139058a nirāhārasya sumahān mama kālo ’bhidhāvataḥ 12139058c na vidyate ’bhyupāyaś ca kaś cin me prāṇadhāraṇe 12139059a yena tena viśeṣeṇa karmaṇā yena kena cit 12139059c abhyujjīvet sīdamānaḥ samartho dharmam ācaret 12139060a aindro dharmaḥ kṣatriyāṇāṁ brāhmaṇānām athāgnikaḥ 12139060c brahmavahnir mama balaṁ bhakṣyāmi samayaṁ kṣudhā 12139061a yathā yathā vai jīved dhi tat kartavyam apīḍayā 12139061c jīvitaṁ maraṇāc chreyo jīvan dharmam avāpnuyāt 12139062a so ’haṁ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam 12139062c vyavasye buddhipūrvaṁ vai tad bhavān anumanyatām 12139063a jīvan dharmaṁ cariṣyāmi praṇotsyāmy aśubhāni ca 12139063c tapobhir vidyayā caiva jyotīṁṣīva mahat tamaḥ 12139064 śvapaca uvāca 12139064a naitat khādan prāpsyase prāṇam anyaṁ; nāyur dīrghaṁ nāmr̥tasyeva tr̥ptim 12139064c bhikṣām anyāṁ bhikṣa mā te mano ’stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām 12139065 viśvāmitra uvāca 12139065a na durbhikṣe sulabhaṁ māṁsam anyac; chvapāka nānnaṁ na ca me ’sti vittam 12139065c kṣudhārtaś cāham agatir nirāśaḥ; śvamāṁse cāsmin ṣaḍrasān sādhu manye 12139066 śvapaca uvāca 12139066a pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija 12139066c yadi śāstraṁ pramāṇaṁ te mābhakṣye mānasaṁ kr̥thāḥ 12139067 viśvāmitra uvāca 12139067a agastyenāsuro jagdho vātāpiḥ kṣudhitena vai 12139067c aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm 12139068 śvapaca uvāca 12139068a bhikṣām anyām āhareti na caitat kartum arhasi 12139068c na nūnaṁ kāryam etad vai hara kāmaṁ śvajāghanīm 12139069 viśvāmitra uvāca 12139069a śiṣṭā vai kāraṇaṁ dharme tadvr̥ttam anuvartaye 12139069c parāṁ medhyāśanād etāṁ bhakṣyāṁ manye śvajāghanīm 12139070 śvapaca uvāca 12139070a asatā yat samācīrṇaṁ na sa dharmaḥ sanātanaḥ 12139070c nāvr̥ttam anukāryaṁ vai mā chalenānr̥taṁ kr̥thāḥ 12139071 viśvāmitra uvāca 12139071a na pātakaṁ nāvamatam r̥ṣiḥ san kartum arhasi 12139071c samau ca śvamr̥gau manye tasmād bhakṣyā śvajāghanī 12139072 śvapaca uvāca 12139072a yad brāhmaṇārthe kr̥tam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram 12139072c sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ 12139073 viśvāmitra uvāca 12139073a mitraṁ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke 12139073c taṁ bhartukāmo ’ham imāṁ hariṣye; nr̥śaṁsānām īdr̥śānāṁ na bibhye 12139074 śvapaca uvāca 12139074a kāmaṁ narā jīvitaṁ saṁtyajanti; na cābhakṣyaiḥ pratikurvanti tatra 12139074c sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṁ sahitaḥ kṣudhā vai 12139075 viśvāmitra uvāca 12139075a sthāne tāvat saṁśayaḥ pretyabhāve; niḥsaṁśayaṁ karmaṇāṁ vā vināśaḥ 12139075c ahaṁ punar varta ity āśayātmā; mūlaṁ rakṣan bhakṣayiṣyāmy abhakṣyam 12139076a buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṁ yathā carma cakṣuḥ 12139076c yady apy enaḥ saṁśayād ācarāmi; nāhaṁ bhaviṣyāmi yathā tvam eva 12139077 śvapaca uvāca 12139077a patanīyam idaṁ duḥkham iti me vartate matiḥ 12139077c duṣkr̥tī brāhmaṇaṁ santaṁ yas tvām aham upālabhe 12139078 viśvāmitra uvāca 12139078a pibanty evodakaṁ gāvo maṇḍūkeṣu ruvatsv api 12139078c na te ’dhikāro dharme ’sti mā bhūr ātmapraśaṁsakaḥ 12139079 śvapaca uvāca 12139079a suhr̥d bhūtvānuśāsmi tvā kr̥pā hi tvayi me dvija 12139079c tad evaṁ śreya ādhatsva mā lobhāc chvānam ādithāḥ 12139080 viśvāmitra uvāca 12139080a suhr̥n me tvaṁ sukhepsuś ced āpado māṁ samuddhara 12139080c jāne ’haṁ dharmato ’’tmānaṁ śvānīm utsr̥ja jāghanīm 12139081 śvapaca uvāca 12139081a naivotsahe bhavate dātum etāṁ; nopekṣituṁ hriyamāṇaṁ svam annam 12139081c ubhau syāvaḥ svamalenāvaliptau; dātāhaṁ ca tvaṁ ca vipra pratīcchan 12139082 viśvāmitra uvāca 12139082a adyāham etad vr̥jinaṁ karma kr̥tvā; jīvaṁś cariṣyāmi mahāpavitram 12139082c prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi 12139083 śvapaca uvāca 12139083a ātmaiva sākṣī kila lokakr̥tye; tvam eva jānāsi yad atra duṣṭam 12139083c yo hy ādriyed bhakṣyam iti śvamāṁsaṁ; manye na tasyāsti vivarjanīyam 12139084 viśvāmitra uvāca 12139084a upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ 12139084c yasmin na hiṁsā nānr̥te vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ 12139085 śvapaca uvāca 12139085a yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṁ nānyadharmaḥ 12139085c tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṁ na paśyāmi yathedam āttha 12139086 viśvāmitra uvāca 12139086a na pātakaṁ bhakṣaṇam asya dr̥ṣṭaṁ; surāṁ pītvā patatītīha śabdaḥ 12139086c anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kr̥tyaṁ hinasti 12139087 śvapaca uvāca 12139087a asthānato hīnataḥ kutsitād vā; taṁ vidvāṁsaṁ bādhate sādhuvr̥ttam 12139087c sthānaṁ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva 12139088 bhīṣma uvāca 12139088a evam uktvā nivavr̥te mātaṅgaḥ kauśikaṁ tadā 12139088c viśvāmitro jahāraiva kr̥tabuddhiḥ śvajāghanīm 12139089a tato jagrāha pañcāṅgīṁ jīvitārthī mahāmuniḥ 12139089c sadāras tām upākr̥tya vane yāto mahāmuniḥ 12139090a etasminn eva kāle tu pravavarṣātha vāsavaḥ 12139090c saṁjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ 12139091a viśvāmitro ’pi bhagavāṁs tapasā dagdhakilbiṣaḥ 12139091c kālena mahatā siddhim avāpa paramādbhutām 12139092a evaṁ vidvān adīnātmā vyasanastho jijīviṣuḥ 12139092c sarvopāyair upāyajño dīnam ātmānam uddharet 12139093a etāṁ buddhiṁ samāsthāya jīvitavyaṁ sadā bhavet 12139093c jīvan puṇyam avāpnoti naro bhadrāṇi paśyati 12139094a tasmāt kaunteya viduṣā dharmādharmaviniścaye 12139094c buddhim āsthāya loke ’smin vartitavyaṁ yatātmanā 12140001 yudhiṣṭhira uvāca 12140001a yad idaṁ ghoram uddiṣṭam aśraddheyam ivānr̥tam 12140001c asti svid dasyumaryādā yām ahaṁ parivarjaye 12140002a saṁmuhyāmi viṣīdāmi dharmo me śithilīkr̥taḥ 12140002c udyamaṁ nādhigacchāmi kutaś cit paricintayan 12140003 bhīṣma uvāca 12140003a naitac chuddhāgamād eva tava dharmānuśāsanam 12140003c prajñāsamavatāro ’yaṁ kavibhiḥ saṁbhr̥taṁ madhu 12140004a bahvyaḥ pratividhātavyāḥ prajñā rājñā tatas tataḥ 12140004c naikaśākhena dharmeṇa yātraiṣā saṁpravartate 12140005a buddhisaṁjananaṁ rājñāṁ dharmam ācaratāṁ sadā 12140005c jayo bhavati kauravya tadā tad viddhi me vacaḥ 12140006a buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ 12140006c dharmaḥ pratividhātavyo buddhyā rājñā tatas tataḥ 12140007a naikaśākhena dharmeṇa rājñāṁ dharmo vidhīyate 12140007c durbalasya kutaḥ prajñā purastād anudāhr̥tā 12140008a advaidhajñaḥ pathi dvaidhe saṁśayaṁ prāptum arhati 12140008c buddhidvaidhaṁ veditavyaṁ purastād eva bhārata 12140009a pārśvataḥkaraṇaṁ prajñā viṣūcī tv āpagā iva 12140009c janas tūccāritaṁ dharmaṁ vijānāty anyathānyathā 12140010a samyagvijñāninaḥ ke cin mithyāvijñānino ’pare 12140010c tad vai yathātathaṁ buddhvā jñānam ādadate satām 12140011a parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ 12140011c vaiṣamyam arthavidyānāṁ nairarthyāt khyāpayanti te 12140012a ājijīviṣavo vidyāṁ yaśaskāmāḥ samantataḥ 12140012c te sarve narapāpiṣṭhā dharmasya paripanthinaḥ 12140013a apakvamatayo mandā na jānanti yathātatham 12140013c sadā hy aśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ 12140014a parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ 12140014c vijñānam atha vidyānāṁ na samyag iti vartate 12140015a nindayā paravidyānāṁ svāṁ vidyāṁ khyāpayanti ye 12140015c vāgastrā vākchurīmattvā dugdhavidyāphalā iva 12140015e tān vidyāvaṇijo viddhi rākṣasān iva bhārata 12140016a vyājena kr̥tsno vidito dharmas te parihāsyate 12140016c na dharmavacanaṁ vācā na buddhyā ceti naḥ śrutam 12140017a iti bārhaspataṁ jñānaṁ provāca maghavā svayam 12140017c na tv eva vacanaṁ kiṁ cid animittād ihocyate 12140018a svavinītena śāstreṇa vyavasyanti tathāpare 12140018c lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ 12140019a samuddiṣṭaṁ satāṁ dharmaṁ svayam ūhen na paṇḍitaḥ 12140019c amarṣāc chāstrasaṁmohād avijñānāc ca bhārata 12140020a śāstraṁ prājñasya vadataḥ samūhe yāty adarśanam 12140020c āgatāgamayā buddhyā vacanena praśasyate 12140021a ajñānāj jñānahetutvād vacanaṁ sādhu manyate 12140021c anapāhatam evedaṁ nedaṁ śāstram apārthakam 12140022a daiteyān uśanāḥ prāha saṁśayacchedane purā 12140022c jñānam avyapadeśyaṁ hi yathā nāsti tathaiva tat 12140023a tena tvaṁ chinnamūlena kaṁ toṣayitum arhasi 12140023c atathyavihitaṁ yo vā nedaṁ vākyam upāśnuyāt 12140024a ugrāyaiva hi sr̥ṣṭo ’si karmaṇe na tv avekṣase 12140024c aṅgemām anvavekṣasva rājanītiṁ bubhūṣitum 12140024e yayā pramucyate tv anyo yadarthaṁ ca pramodate 12140025a ajo ’śvaḥ kṣatram ity etat sadr̥śaṁ brahmaṇā kr̥tam 12140025c tasmān natīkṣṇabhūtānāṁ yātrā kā cit prasidhyati 12140026a yas tv avadhyavadhe doṣaḥ sa vadhyasyāvadhe smr̥taḥ 12140026c eṣaiva khalu maryādā yām ayaṁ parivarjayet 12140027a tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta 12140027c anyonyaṁ bhakṣayanto hi pracareyur vr̥kā iva 12140028a yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva 12140028c viharanti parasvāni sa vai kṣatriyapāṁsanaḥ 12140029a kulīnān sacivān kr̥tvā vedavidyāsamanvitān 12140029c praśādhi pr̥thivīṁ rājan prajā dharmeṇa pālayan 12140030a vihīnajam akarmāṇaṁ yaḥ pragr̥hṇāti bhūmipaḥ 12140030c ubhayasyāviśeṣajñas tad vai kṣatraṁ napuṁsakam 12140031a naivograṁ naiva cānugraṁ dharmeṇeha praśasyate 12140031c ubhayaṁ na vyatikrāmed ugro bhūtvā mr̥dur bhava 12140032a kaṣṭaḥ kṣatriyadharmo ’yaṁ sauhr̥daṁ tvayi yat sthitam 12140032c ugre karmaṇi sr̥ṣṭo ’si tasmād rājyaṁ praśādhi vai 12140033a aśiṣṭanigraho nityaṁ śiṣṭasya paripālanam 12140033c iti śakro ’bravīd dhīmān āpatsu bharatarṣabha 12140034 yudhiṣṭhira uvāca 12140034a asti svid dasyumaryādā yām anyo nātilaṅghayet 12140034c pr̥cchāmi tvāṁ satāṁ śreṣṭha tan me brūhi pitāmaha 12140035 bhīṣma uvāca 12140035a brāhmaṇān eva seveta vidyāvr̥ddhāṁs tapasvinaḥ 12140035c śrutacāritravr̥ttāḍhyān pavitraṁ hy etad uttamam 12140036a yā devatāsu vr̥ttis te sāstu vipreṣu sarvadā 12140036c kruddhair hi vipraiḥ karmāṇi kr̥tāni bahudhā nr̥pa 12140037a teṣāṁ prītyā yaśo mukhyam aprītyā tu viparyayaḥ 12140037c prītyā hy amr̥tavad viprāḥ kruddhāś caiva yathā viṣam 12141001 yudhiṣṭhira uvāca 12141001a pitāmaha mahāprājña sarvaśāstraviśārada 12141001c śaraṇaṁ pālayānasya yo dharmas taṁ vadasva me 12141002 bhīṣma uvāca 12141002a mahān dharmo mahārāja śaraṇāgatapālane 12141002c arhaḥ praṣṭuṁ bhavāṁś caiva praśnaṁ bharatasattama 12141003a nr̥gaprabhr̥tayo rājan rājānaḥ śaraṇāgatān 12141003c paripālya mahārāja saṁsiddhiṁ paramāṁ gatāḥ 12141004a śrūyate hi kapotena śatruḥ śaraṇam āgataḥ 12141004c pūjitaś ca yathānyāyaṁ svaiś ca māṁsair nimantritaḥ 12141005 yudhiṣṭhira uvāca 12141005a kathaṁ kapotena purā śatruḥ śaraṇam āgataḥ 12141005c svamāṁsair bhojitaḥ kāṁ ca gatiṁ lebhe sa bhārata 12141006 bhīṣma uvāca 12141006a śr̥ṇu rājan kathāṁ divyāṁ sarvapāpapraṇāśinīm 12141006c nr̥pater mucukundasya kathitāṁ bhārgaveṇa ha 12141007a imam arthaṁ purā pārtha mucukundo narādhipaḥ 12141007c bhārgavaṁ paripapraccha praṇato bharatarṣabha 12141008a tasmai śuśrūṣamāṇāya bhārgavo ’kathayat kathām 12141008c iyaṁ yathā kapotena siddhiḥ prāptā narādhipa 12141009a dharmaniścayasaṁyuktāṁ kāmārthasahitāṁ kathām 12141009c śr̥ṇuṣvāvahito rājan gadato me mahābhuja 12141010a kaś cit kṣudrasamācāraḥ pr̥thivyāṁ kālasaṁmataḥ 12141010c cacāra pr̥thivīṁ pāpo ghoraḥ śakunilubdhakaḥ 12141011a kākola iva kr̥ṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ 12141011c yavamadhyaḥ kr̥śagrīvo hrasvapādo mahāhanuḥ 12141012a naiva tasya suhr̥t kaś cin na saṁbandhī na bāndhavaḥ 12141012c sa hi taiḥ saṁparityaktas tena ghoreṇa karmaṇā 12141013a sa vai kṣārakam ādāya dvijān hatvā vane sadā 12141013c cakāra vikrayaṁ teṣāṁ pataṁgānāṁ narādhipa 12141014a evaṁ tu vartamānasya tasya vr̥ttiṁ durātmanaḥ 12141014c agamat sumahān kālo na cādharmam abudhyata 12141015a tasya bhāryāsahāyasya ramamāṇasya śāśvatam 12141015c daivayogavimūḍhasya nānyā vr̥ttir arocata 12141016a tataḥ kadā cit tasyātha vanasthasya samudgataḥ 12141016c pātayann iva vr̥kṣāṁs tān sumahān vātasaṁbhramaḥ 12141017a meghasaṁkulam ākāśaṁ vidyunmaṇḍalamaṇḍitam 12141017c saṁchannaṁ sumuhūrtena nausthāneneva sāgaraḥ 12141018a vāridhārāsamūhaiś ca saṁprahr̥ṣṭaḥ śatakratuḥ 12141018c kṣaṇena pūrayām āsa salilena vasuṁdharām 12141019a tato dhārākule loke saṁbhraman naṣṭacetanaḥ 12141019c śītārtas tad vanaṁ sarvam ākulenāntarātmanā 12141020a naiva nimnaṁ sthalaṁ vāpi so ’vindata vihaṁgahā 12141020c pūrito hi jalaughena mārgas tasya vanasya vai 12141021a pakṣiṇo vātavegena hatā līnās tadābhavan 12141021c mr̥gāḥ siṁhā varāhāś ca sthalāny āśritya tasthire 12141022a mahatā vātavarṣeṇa trāsitās te vanaukasaḥ 12141022c bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane 12141023a sa tu śītahatair gātrair jagāmaiva na tasthivān 12141023c so ’paśyad vanaṣaṇḍeṣu meghanīlaṁ vanaspatim 12141024a tārāḍhyaṁ kumudākāram ākāśaṁ nirmalaṁ ca ha 12141024c meghair muktaṁ nabho dr̥ṣṭvā lubdhakaḥ śītavihvalaḥ 12141025a diśo ’valokayām āsa velāṁ caiva durātmavān 12141025c dūre grāmaniveśaś ca tasmād deśād iti prabho 12141025e kr̥tabuddhir vane tasmin vastuṁ tāṁ rajanīṁ tadā 12141026a so ’ñjaliṁ prayataḥ kr̥tvā vākyam āha vanaspatim 12141026c śaraṇaṁ yāmi yāny asmin daivatānīha bhārata 12141027a sa śilāyāṁ śiraḥ kr̥tvā parṇāny āstīrya bhūtale 12141027c duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā 12142001 bhīṣma uvāca 12142001a atha vr̥kṣasya śākhāyāṁ vihaṁgaḥ sasuhr̥jjanaḥ 12142001c dīrghakāloṣito rājaṁs tatra citratanūruhaḥ 12142002a tasya kālyaṁ gatā bhāryā carituṁ nābhyavartata 12142002c prāptāṁ ca rajanīṁ dr̥ṣṭvā sa pakṣī paryatapyata 12142003a vātavarṣaṁ mahac cāsīn na cāgacchati me priyā 12142003c kiṁ nu tat kāraṇaṁ yena sādyāpi na nivartate 12142004a api svasti bhavet tasyāḥ priyāyā mama kānane 12142004c tayā virahitaṁ hīdaṁ śūnyam adya gr̥haṁ mama 12142005a yadi sā raktanetrāntā citrāṅgī madhurasvarā 12142005c adya nābhyeti me kāntā na kāryaṁ jīvitena me 12142006a patidharmaratā sādhvī prāṇebhyo ’pi garīyasī 12142006c sā hi śrāntaṁ kṣudhārtaṁ ca jānīte māṁ tapasvinī 12142007a anuraktā hitā caiva snigdhā caiva pativratā 12142007c yasya vai tādr̥śī bhāryā dhanyaḥ sa manujo bhuvi 12142008a bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate 12142008c asahāyasya loke ’smim̐l lokayātrāsahāyinī 12142009a tathā rogābhibhūtasya nityaṁ kr̥cchragatasya ca 12142009c nāsti bhāryāsamaṁ kiṁ cin narasyārtasya bheṣajam 12142010a nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ 12142010c nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ 12142011a evaṁ vilapatas tasya dvijasyārtasya tatra vai 12142011c gr̥hītā śakunaghnena bhāryā śuśrāva bhāratīm 12142012a na sā strīty abhibhāṣā syād yasyā bhartā na tuṣyati 12142012c agnisākṣikam apy etad bhartā hi śaraṇaṁ striyaḥ 12142013a iti saṁcintya duḥkhārtā bhartāraṁ duḥkhitaṁ tadā 12142013c kapotī lubdhakenātha yattā vacanam abravīt 12142014a hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā 12142014c śaraṇāgatasaṁtrātā bhava kānta viśeṣataḥ 12142015a eṣa śākunikaḥ śete tava vāsaṁ samāśritaḥ 12142015c śītārtaś ca kṣudhārtaś ca pūjām asmai prayojaya 12142016a yo hi kaś cid dvijaṁ hanyād gāṁ vā lokasya mātaram 12142016c śaraṇāgataṁ ca yo hanyāt tulyaṁ teṣāṁ ca pātakam 12142017a yāsmākaṁ vihitā vr̥ttiḥ kāpotī jātidharmataḥ 12142017c sā nyāyyātmavatā nityaṁ tvadvidhenābhivartitum 12142018a yas tu dharmaṁ yathāśakti gr̥hastho hy anuvartate 12142018c sa pretya labhate lokān akṣayān iti śuśruma 12142019a sa tvaṁ saṁtānavān adya putravān api ca dvija 12142019c tat svadehe dayāṁ tyaktvā dharmārthau parigr̥hya vai 12142019e pūjām asmai prayuṅkṣva tvaṁ prīyetāsya mano yathā 12142020a iti sā śakunī vākyaṁ kṣārakasthā tapasvinī 12142020c atiduḥkhānvitā procya bhartāraṁ samudaikṣata 12142021a sa patnyā vacanaṁ śrutvā dharmayuktisamanvitam 12142021c harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ 12142022a taṁ vai śākunikaṁ dr̥ṣṭvā vidhidr̥ṣṭena karmaṇā 12142022c pūjayām āsa yatnena sa pakṣī pakṣijīvinam 12142023a uvāca ca svāgataṁ te brūhi kiṁ karavāṇy aham 12142023c saṁtāpaś ca na kartavyaḥ svagr̥he vartate bhavān 12142024a tad bravītu bhavān kṣipraṁ kiṁ karomi kim icchasi 12142024c praṇayena bravīmi tvāṁ tvaṁ hi naḥ śaraṇāgataḥ 12142025a śaraṇāgatasya kartavyam ātithyam iha yatnataḥ 12142025c pañcayajñapravr̥ttena gr̥hasthena viśeṣataḥ 12142026a pañcayajñāṁs tu yo mohān na karoti gr̥hāśramī 12142026c tasya nāyaṁ na ca paro loko bhavati dharmataḥ 12142027a tad brūhi tvaṁ suvisrabdho yat tvaṁ vācā vadiṣyasi 12142027c tat kariṣyāmy ahaṁ sarvaṁ mā tvaṁ śoke manaḥ kr̥thāḥ 12142028a tasya tad vacanaṁ śrutvā śakuner lubdhako ’bravīt 12142028c bādhate khalu mā śītaṁ himatrāṇaṁ vidhīyatām 12142029a evam uktas tataḥ pakṣī parṇāny āstīrya bhūtale 12142029c yathāśuṣkāṇi yatnena jvalanārthaṁ drutaṁ yayau 12142030a sa gatvāṅgārakarmāntaṁ gr̥hītvāgnim athāgamat 12142030c tataḥ śuṣkeṣu parṇeṣu pāvakaṁ so ’bhyadīdipat 12142031a susaṁdīptaṁ mahat kr̥tvā tam āha śaraṇāgatam 12142031c pratāpaya suvisrabdhaṁ svagātrāṇy akutobhayaḥ 12142032a sa tathoktas tathety uktvā lubdho gātrāṇy atāpayat 12142032c agnipratyāgataprāṇas tataḥ prāha vihaṁgamam 12142033a dattam āhāram icchāmi tvayā kṣud bādhate hi mām 12142033c tad vacaḥ sa pratiśrutya vākyam āha vihaṁgamaḥ 12142034a na me ’sti vibhavo yena nāśayāmi tava kṣudhām 12142034c utpannena hi jīvāmo vayaṁ nityaṁ vanaukasaḥ 12142035a saṁcayo nāsti cāsmākaṁ munīnām iva kānane 12142035c ity uktvā sa tadā tatra vivarṇavadano ’bhavat 12142036a kathaṁ nu khalu kartavyam iti cintāparaḥ sadā 12142036c babhūva bharataśreṣṭha garhayan vr̥ttim ātmanaḥ 12142037a muhūrtāl labdhasaṁjñas tu sa pakṣī pakṣighātakam 12142037c uvāca tarpayiṣye tvāṁ muhūrtaṁ pratipālaya 12142038a ity uktvā śuṣkaparṇaiḥ sa saṁprajvālya hutāśanam 12142038c harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt 12142039a devānāṁ ca munīnāṁ ca pitr̥̄ṇāṁ ca mahātmanām 12142039c śrutapūrvo mayā dharmo mahān atithipūjane 12142040a kuruṣvānugrahaṁ me ’dya satyam etad bravīmi te 12142040c niścitā khalu me buddhir atithipratipūjane 12142041a tataḥ satyapratijño vai sa pakṣī prahasann iva 12142041c tam agniṁ triḥ parikramya praviveśa mahīpate 12142042a agnimadhyaṁ praviṣṭaṁ taṁ lubdho dr̥ṣṭvātha pakṣiṇam 12142042c cintayām āsa manasā kim idaṁ nu kr̥taṁ mayā 12142043a aho mama nr̥śaṁsasya garhitasya svakarmaṇā 12142043c adharmaḥ sumahān ghoro bhaviṣyati na saṁśayaḥ 12142044a evaṁ bahuvidhaṁ bhūri vilalāpa sa lubdhakaḥ 12142044c garhayan svāni karmāṇi dvijaṁ dr̥ṣṭvā tathāgatam 12143001 bhīṣma uvāca 12143001a tatas taṁ lubdhakaḥ paśyan kr̥payābhipariplutaḥ 12143001c kapotam agnau patitaṁ vākyaṁ punar uvāca ha 12143002a kim īdr̥śaṁ nr̥śaṁsena mayā kr̥tam abuddhinā 12143002c bhaviṣyati hi me nityaṁ pātakaṁ hr̥di jīvataḥ 12143003a sa vinindann athātmānaṁ punaḥ punar uvāca ha 12143003c dhiṅ mām astu sudurbuddhiṁ sadā nikr̥tiniścayam 12143003e śubhaṁ karma parityajya yo ’haṁ śakunilubdhakaḥ 12143004a nr̥śaṁsasya mamādyāyaṁ pratyādeśo na saṁśayaḥ 12143004c dattaḥ svamāṁsaṁ dadatā kapotena mahātmanā 12143005a so ’haṁ tyakṣye priyān prāṇān putradāraṁ visr̥jya ca 12143005c upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā 12143006a adya prabhr̥ti dehaṁ svaṁ sarvabhogair vivarjitam 12143006c yathā svalpaṁ jalaṁ grīṣme śoṣayiṣyāmy ahaṁ tathā 12143007a kṣutpipāsātapasahaḥ kr̥śo dhamanisaṁtataḥ 12143007c upavāsair bahuvidhaiś cariṣye pāralaukikam 12143008a aho dehapradānena darśitātithipūjanā 12143008c tasmād dharmaṁ cariṣyāmi dharmo hi paramā gatiḥ 12143008e dr̥ṣṭo hi dharmo dharmiṣṭhair yādr̥śo vihagottame 12143009a evam uktvā viniścitya raudrakarmā sa lubdhakaḥ 12143009c mahāprasthānam āśritya prayayau saṁśitavrataḥ 12143010a tato yaṣṭiṁ śalākāś ca kṣārakaṁ pañjaraṁ tathā 12143010c tāṁś ca baddhā kapotān sa saṁpramucyotsasarja ha 12144001 bhīṣma uvāca 12144001a tato gate śākunike kapotī prāha duḥkhitā 12144001c saṁsmr̥tya bhartāram atho rudatī śokamūrchitā 12144002a nāhaṁ te vipriyaṁ kānta kadā cid api saṁsmare 12144002c sarvā vai vidhavā nārī bahuputrāpi khecara 12144002e śocyā bhavati bandhūnāṁ patihīnā manasvinī 12144003a lālitāhaṁ tvayā nityaṁ bahumānāc ca sāntvitā 12144003c vacanair madhuraiḥ snigdhair asakr̥t sumanoharaiḥ 12144004a kandareṣu ca śailānāṁ nadīnāṁ nirjhareṣu ca 12144004c drumāgreṣu ca ramyeṣu ramitāhaṁ tvayā priya 12144005a ākāśagamane caiva sukhitāhaṁ tvayā sukham 12144005c vihr̥tāsmi tvayā kānta tan me nādyāsti kiṁ cana 12144006a mitaṁ dadāti hi pitā mitaṁ mātā mitaṁ sutaḥ 12144006c amitasya tu dātāraṁ bhartāraṁ kā na pūjayet 12144007a nāsti bhartr̥samo nātho na ca bhartr̥samaṁ sukham 12144007c visr̥jya dhanasarvasvaṁ bhartā vai śaraṇaṁ striyāḥ 12144008a na kāryam iha me nātha jīvitena tvayā vinā 12144008c patihīnāpi kā nārī satī jīvitum utsahet 12144009a evaṁ vilapya bahudhā karuṇaṁ sā suduḥkhitā 12144009c pativratā saṁpradīptaṁ praviveśa hutāśanam 12144010a tataś citrāmbaradharaṁ bhartāraṁ sānvapaśyata 12144010c vimānasthaṁ sukr̥tibhiḥ pūjyamānaṁ mahātmabhiḥ 12144011a citramālyāmbaradharaṁ sarvābharaṇabhūṣitam 12144011c vimānaśatakoṭībhir āvr̥taṁ puṇyakīrtibhiḥ 12144012a tataḥ svargagataḥ pakṣī bhāryayā saha saṁgataḥ 12144012c karmaṇā pūjitas tena reme tatra sa bhāryayā 12145001 bhīṣma uvāca 12145001a vimānasthau tu tau rājam̐l lubdhako vai dadarśa ha 12145001c dr̥ṣṭvā tau daṁpatī duḥkhād acintayata sadgatim 12145002a kīdr̥śeneha tapasā gaccheyaṁ paramāṁ gatim 12145002c iti buddhyā viniścitya gamanāyopacakrame 12145003a mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ 12145003c niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā 12145004a tato ’paśyat suvistīrṇaṁ hr̥dyaṁ padmavibhūṣitam 12145004c nānādvijagaṇākīrṇaṁ saraḥ śītajalaṁ śubham 12145004e pipāsārto ’pi tad dr̥ṣṭvā tr̥ptaḥ syān nātra saṁśayaḥ 12145005a upavāsakr̥śo ’tyarthaṁ sa tu pārthiva lubdhakaḥ 12145005c upasarpata saṁhr̥ṣṭaḥ śvāpadādhyuṣitaṁ vanam 12145006a mahāntaṁ niścayaṁ kr̥tvā lubdhakaḥ praviveśa ha 12145006c praviśann eva ca vanaṁ nigr̥hītaḥ sa kaṇṭakaiḥ 12145007a sa kaṇṭakavibhugnāṅgo lohitārdrīkr̥tacchaviḥ 12145007c babhrāma tasmin vijane nānāmr̥gasamākule 12145008a tato drumāṇāṁ mahatāṁ pavanena vane tadā 12145008c udatiṣṭhata saṁgharṣāt sumahān havyavāhanaḥ 12145009a tad vanaṁ vr̥kṣasaṁkīrṇaṁ latāviṭapasaṁkulam 12145009c dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ 12145010a sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ 12145010c dadāha tad vanaṁ ghoraṁ mr̥gapakṣisamākulam 12145011a tataḥ sa dehamokṣārthaṁ saṁprahr̥ṣṭena cetasā 12145011c abhyadhāvata saṁvr̥ddhaṁ pāvakaṁ lubdhakas tadā 12145012a tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ 12145012c jagāma paramāṁ siddhiṁ tadā bharatasattama 12145013a tataḥ svargastham ātmānaṁ so ’paśyad vigatajvaraḥ 12145013c yakṣagandharvasiddhānāṁ madhye bhrājantam indravat 12145014a evaṁ khalu kapotaś ca kapotī ca pativratā 12145014c lubdhakena saha svargaṁ gatāḥ puṇyena karmaṇā 12145015a yāpi caivaṁvidhā nārī bhartāram anuvartate 12145015c virājate hi sā kṣipraṁ kapotīva divi sthitā 12145016a evam etat purā vr̥ttaṁ lubdhakasya mahātmanaḥ 12145016c kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā 12145017a yaś cedaṁ śr̥ṇuyān nityaṁ yaś cedaṁ parikīrtayet 12145017c nāśubhaṁ vidyate tasya manasāpi pramādyataḥ 12145018a yudhiṣṭhira mahān eṣa dharmo dharmabhr̥tāṁ vara 12145018c goghneṣv api bhaved asmin niṣkr̥tiḥ pāpakarmaṇaḥ 12145018e niṣkr̥tir na bhavet tasmin yo hanyāc charaṇāgatam 12146001 yudhiṣṭhira uvāca 12146001a abuddhipūrvaṁ yaḥ pāpaṁ kuryād bharatasattama 12146001c mucyate sa kathaṁ tasmād enasas tad vadasva me 12146002 bhīṣma uvāca 12146002a atra te varṇayiṣye ’ham itihāsaṁ purātanam 12146002c indrotaḥ śaunako vipro yad āha janamejayam 12146003a āsīd rājā mahāvīryaḥ pārikṣij janamejayaḥ 12146003c abuddhipūrvaṁ brahmahatyā tam āgacchan mahīpatim 12146004a taṁ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ 12146004c jagāma sa vanaṁ rājā dahyamāno divāniśam 12146005a sa prajābhiḥ parityaktaś cakāra kuśalaṁ mahat 12146005c ativelaṁ tapas tepe dahyamānaḥ sa manyunā 12146006a tatretihāsaṁ vakṣyāmi dharmasyāsyopabr̥ṁhaṇam 12146006c dahyamānaḥ pāpakr̥tyā jagāma janamejayaḥ 12146007a variṣyamāṇa indrotaṁ śaunakaṁ saṁśitavratam 12146007c samāsādyopajagrāha pādayoḥ paripīḍayan 12146008a tato bhīto mahāprājño jagarhe subhr̥śaṁ tadā 12146008c kartā pāpasya mahato bhrūṇahā kim ihāgataḥ 12146009a kiṁ tavāsmāsu kartavyaṁ mā mā sprākṣīḥ kathaṁ cana 12146009c gaccha gaccha na te sthānaṁ prīṇāty asmān iha dhruvam 12146010a rudhirasyeva te gandhaḥ śavasyeva ca darśanam 12146010c aśivaḥ śivasaṁkāśo mr̥to jīvann ivāṭasi 12146011a antarmr̥tyur aśuddhātmā pāpam evānucintayan 12146011c prabudhyase prasvapiṣi vartase carase sukhī 12146012a moghaṁ te jīvitaṁ rājan parikliṣṭaṁ ca jīvasi 12146012c pāpāyeva ca sr̥ṣṭo ’si karmaṇe ha yavīyase 12146013a bahu kalyāṇam icchanta īhante pitaraḥ sutān 12146013c tapasā devatejyābhir vandanena titikṣayā 12146014a pitr̥vaṁśam imaṁ paśya tvatkr̥te narakaṁ gatam 12146014c nirarthāḥ sarva evaiṣām āśābandhās tvadāśrayāḥ 12146015a yān pūjayanto vindanti svargam āyur yaśaḥ sukham 12146015c teṣu te satataṁ dveṣo brāhmaṇeṣu nirarthakaḥ 12146016a imaṁ lokaṁ vimucya tvam avāṅmūrdhā patiṣyasi 12146016c aśāśvatīḥ śāśvatīś ca samāḥ pāpena karmaṇā 12146017a adyamāno jantugr̥dhraiḥ śitikaṇṭhair ayomukhaiḥ 12146017c tato ’pi punar āvr̥ttaḥ pāpayoniṁ gamiṣyasi 12146018a yad idaṁ manyase rājan nāyam asti paraḥ kutaḥ 12146018c pratismārayitāras tvāṁ yamadūtā yamakṣaye 12147001 bhīṣma uvāca 12147001a evam uktaḥ pratyuvāca taṁ muniṁ janamejayaḥ 12147001c garhyaṁ bhavān garhayati nindyaṁ nindati mā bhavān 12147002a dhikkāryaṁ mā dhikkurute tasmāt tvāhaṁ prasādaye 12147002c sarvaṁ hīdaṁ svakr̥taṁ me jvalāmy agnāv ivāhitaḥ 12147003a svakarmāṇy abhisaṁdhāya nābhinandati me manaḥ 12147003c prāptaṁ nūnaṁ mayā ghoraṁ bhayaṁ vaivasvatād api 12147004a tat tu śalyam anirhr̥tya kathaṁ śakṣyāmi jīvitum 12147004c sarvamanyūn vinīya tvam abhi mā vada śaunaka 12147005a mahānasaṁ brāhmaṇānāṁ bhaviṣyāmy arthavān punaḥ 12147005c astu śeṣaṁ kulasyāsya mā parābhūd idaṁ kulam 12147006a na hi no brahmaśaptānāṁ śeṣo bhavitum arhati 12147006c śrutīr alabhamānānāṁ saṁvidaṁ vedaniścayāt 12147007a nirvidyamānaḥ subhr̥śaṁ bhūyo vakṣyāmi sāṁpratam 12147007c bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva 12147008a arvāk ca pratitiṣṭhanti pulindaśabarā iva 12147008c na hy ayajñā amuṁ lokaṁ prāpnuvanti kathaṁ cana 12147009a avijñāyaiva me prajñāṁ bālasyeva supaṇḍitaḥ 12147009c brahman piteva putrebhyaḥ prati māṁ vāñcha śaunaka 12147010 śaunaka uvāca 12147010a kim āścaryaṁ yataḥ prājño bahu kuryād dhi sāṁpratam 12147010c iti vai paṇḍito bhūtvā bhūtānāṁ nopatapyati 12147011a prajñāprāsādam āruhya aśocyaḥ śocate janān 12147011c jagatīsthān ivādristhaḥ prajñayā pratipaśyati 12147012a na copalabhate tatra na ca kāryāṇi paśyati 12147012c nirviṇṇātmā parokṣo vā dhikkr̥taḥ sarvasādhuṣu 12147013a viditvobhayato vīryaṁ māhātmyaṁ veda āgame 12147013c kuruṣveha mahāśāntiṁ brahmā śaraṇam astu te 12147014a tad vai pāratrikaṁ cāru brāhmaṇānām akupyatām 12147014c atha cet tapyase pāpair dharmaṁ ced anupaśyasi 12147015 janamejaya uvāca 12147015a anutapye ca pāpena na cādharmaṁ carāmy aham 12147015c bubhūṣuṁ bhajamānaṁ ca prativāñchāmi śaunaka 12147016 śaunaka uvāca 12147016a chittvā stambhaṁ ca mānaṁ ca prītim icchāmi te nr̥pa 12147016c sarvabhūtahite tiṣṭha dharmaṁ caiva pratismara 12147017a na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye 12147017c tāṁ me devā giraṁ satyāṁ śr̥ṇvantu brāhmaṇaiḥ saha 12147018a so ’haṁ na kena cic cārthī tvāṁ ca dharmam upāhvaye 12147018c krośatāṁ sarvabhūtānām aho dhig iti kurvatām 12147019a vakṣyanti mām adharmajñā vakṣyanty asuhr̥do janāḥ 12147019c vācas tāḥ suhr̥daḥ śrutvā saṁjvariṣyanti me bhr̥śam 12147020a ke cid eva mahāprājñāḥ parijñāsyanti kāryatām 12147020c jānīhi me kr̥taṁ tāta brāhmaṇān prati bhārata 12147021a yathā te matkr̥te kṣemaṁ labheraṁs tat tathā kuru 12147021c pratijānīhi cādrohaṁ brāhmaṇānāṁ narādhipa 12147022 janamejaya uvāca 12147022a naiva vācā na manasā na punar jātu karmaṇā 12147022c drogdhāsmi brāhmaṇān vipra caraṇāv eva te spr̥śe 12148001 śaunaka uvāca 12148001a tasmāt te ’haṁ pravakṣyāmi dharmam āvr̥ttacetase 12148001c śrīmān mahābalas tuṣṭo yas tvaṁ dharmam avekṣase 12148001e purastād dāruṇo bhūtvā sucitrataram eva tat 12148002a anugr̥hṇanti bhūtāni svena vr̥ttena pārthiva 12148002c kr̥tsne nūnaṁ sadasatī iti loko vyavasyati 12148002e yatra tvaṁ tādr̥śo bhūtvā dharmam adyānupaśyasi 12148003a hitvā suruciraṁ bhakṣyaṁ bhogāṁś ca tapa āsthitaḥ 12148003c ity etad api bhūtānām adbhutaṁ janamejaya 12148004a yo durbalo bhaved dātā kr̥paṇo vā tapodhanaḥ 12148004c anāścaryaṁ tad ity āhur nātidūre hi vartate 12148005a etad eva hi kārpaṇyaṁ samagram asamīkṣitam 12148005c tasmāt samīkṣayaiva syād bhavet tasmiṁs tato guṇaḥ 12148006a yajño dānaṁ dayā vedāḥ satyaṁ ca pr̥thivīpate 12148006c pañcaitāni pavitrāṇi ṣaṣṭhaṁ sucaritaṁ tapaḥ 12148007a tad eva rājñāṁ paramaṁ pavitraṁ janamejaya 12148007c tena samyag gr̥hītena śreyāṁsaṁ dharmam āpsyasi 12148008a puṇyadeśābhigamanaṁ pavitraṁ paramaṁ smr̥tam 12148008c api hy udāharantīmā gāthā gītā yayātinā 12148009a yo martyaḥ pratipadyeta āyur jīveta vā punaḥ 12148009c yajñam ekāntataḥ kr̥tvā tat saṁnyasya tapaś caret 12148010a puṇyam āhuḥ kurukṣetraṁ sarasvatyāṁ pr̥thūdakam 12148010c yatrāvagāhya pītvā vā naivaṁ śvomaraṇaṁ tapet 12148011a mahāsaraḥ puṣkarāṇi prabhāsottaramānase 12148011c kālodaṁ tv eva gantāsi labdhāyur jīvite punaḥ 12148012a sarasvatīdr̥ṣadvatyau sevamāno ’nusaṁcareḥ 12148012c svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspr̥śeḥ 12148013a tyāgadharmaṁ pavitrāṇāṁ saṁnyāsaṁ param abravīt 12148013c atrāpy udāharantīmā gāthāḥ satyavatā kr̥tāḥ 12148014a yathā kumāraḥ satyo vai na puṇyo na ca pāpakr̥t 12148014c na hy asti sarvabhūteṣu duḥkham asmin kutaḥ sukham 12148015a evaṁ prakr̥tibhūtānāṁ sarvasaṁsargayāyinām 12148015c tyajatāṁ jīvitaṁ prāyo vivr̥te puṇyapātake 12148016a yat tv eva rājño jyāyo vai kāryāṇāṁ tad vadāmi te 12148016c balena saṁvibhāgaiś ca jaya svargaṁ punīṣva ca 12148017a yasyaivaṁ balam ojaś ca sa dharmasya prabhur naraḥ 12148017c brāhmaṇānāṁ sukhārthaṁ tvaṁ paryehi pr̥thivīm imām 12148018a yathaivainān purākṣaipsīs tathaivainān prasādaya 12148018c api dhikkriyamāṇo ’pi tyajyamāno ’py anekadhā 12148019a ātmano darśanaṁ vidvan nāhantāsmīti mā krudhaḥ 12148019c ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṁ param 12148020a himāgnighorasadr̥śo rājā bhavati kaś cana 12148020c lāṅgalāśanikalpo vā bhavaty anyaḥ paraṁtapa 12148021a na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ 12148021c na jātu nāham asmīti prasaktavyam asādhuṣu 12148022a vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate 12148022c naitat kāryaṁ punar iti dvitīyāt parimucyate 12148022e cariṣye dharmam eveti tr̥tīyāt parimucyate 12148023a kalyāṇam anumantavyaṁ puruṣeṇa bubhūṣatā 12148023c ye sugandhīni sevante tathāgandhā bhavanti te 12148023e ye durgandhīni sevante tathāgandhā bhavanti te 12148024a tapaścaryāparaḥ sadyaḥ pāpād dhi parimucyate 12148024c saṁvatsaram upāsyāgnim abhiśastaḥ pramucyate 12148024e trīṇi varṣāṇy upāsyāgniṁ bhrūṇahā vipramucyate 12148025a yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ 12148025c pramīyamāṇān unmocya bhrūṇahā vipramucyate 12148026a api vāpsu nimajjeta trir japann aghamarṣaṇam 12148026c yathāśvamedhāvabhr̥thas tathā tan manur abravīt 12148027a kṣipraṁ praṇudate pāpaṁ satkāraṁ labhate tathā 12148027c api cainaṁ prasīdanti bhūtāni jaḍamūkavat 12148028a br̥haspatiṁ devaguruṁ surāsurāḥ; sametya sarve nr̥pate ’nvayuñjan 12148028c dharme phalaṁ vettha kr̥te maharṣe; tathetarasmin narake pāpaloke 12148029a ubhe tu yasya sukr̥te bhavetāṁ; kiṁ svit tayos tatra jayottaraṁ syāt 12148029c ācakṣva naḥ karmaphalaṁ maharṣe; kathaṁ pāpaṁ nudate puṇyaśīlaḥ 12148030 br̥haspatir uvāca 12148030a kr̥tvā pāpaṁ pūrvam abuddhipūrvaṁ; puṇyāni yaḥ kurute buddhipūrvam 12148030c sa tat pāpaṁ nudate puṇyaśīlo; vāso yathā malinaṁ kṣārayuktyā 12148031a pāpaṁ kr̥tvā na manyeta nāham asmīti pūruṣaḥ 12148031c cikīrṣed eva kalyāṇaṁ śraddadhāno ’nasūyakaḥ 12148032a chidrāṇi vasanasyeva sādhunā vivr̥ṇoti yaḥ 12148032c yaḥ pāpaṁ puruṣaḥ kr̥tvā kalyāṇam abhipadyate 12148033a yathādityaḥ punar udyaṁs tamaḥ sarvaṁ vyapohati 12148033c kalyāṇam ācarann evaṁ sarvaṁ pāpaṁ vyapohati 12148034 bhīṣma uvāca 12148034a evam uktvā sa rājānam indroto janamejayam 12148034c yājayām āsa vidhivad vājimedhena śaunakaḥ 12148035a tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā 12148035c viveśa rājyaṁ svam amitrakarśano; divaṁ yathā pūrṇavapur niśākaraḥ 12149001 bhīṣma uvāca 12149001a śr̥ṇu pārtha yathāvr̥ttam itihāsaṁ purātanam 12149001c gr̥dhrajambukasaṁvādaṁ yo vr̥tto vaidiśe purā 12149002a duḥkhitāḥ ke cid ādāya bālam aprāptayauvanam 12149002c kulasarvasvabhūtaṁ vai rudantaḥ śokavihvalāḥ 12149003a bālaṁ mr̥taṁ gr̥hītvātha śmaśānābhimukhāḥ sthitāḥ 12149003c aṅkenāṅkaṁ ca saṁkramya rurudur bhūtale tadā 12149004a teṣāṁ ruditaśabdena gr̥dhro ’bhyetya vaco ’bravīt 12149004c ekātmakam imaṁ loke tyaktvā gacchata māciram 12149005a iha puṁsāṁ sahasrāṇi strīsahasrāṇi caiva hi 12149005c samānītāni kālena kiṁ te vai jātv abāndhavāḥ 12149006a saṁpaśyata jagat sarvaṁ sukhaduḥkhair adhiṣṭhitam 12149006c saṁyogo viprayogaś ca paryāyeṇopalabhyate 12149007a gr̥hītvā ye ca gacchanti ye ’nuyānti ca tān mr̥tān 12149007c te ’py āyuṣaḥ pramāṇena svena gacchanti jantavaḥ 12149008a alaṁ sthitvā śmaśāne ’smin gr̥dhragomāyusaṁkule 12149008c kaṅkālabahule ghore sarvaprāṇibhayaṁkare 12149009a na punar jīvitaḥ kaś cit kāladharmam upāgataḥ 12149009c priyo vā yadi vā dveṣyaḥ prāṇināṁ gatir īdr̥śī 12149010a sarveṇa khalu martavyaṁ martyaloke prasūyatā 12149010c kr̥tāntavihite mārge ko mr̥taṁ jīvayiṣyati 12149011a karmāntavihite loke cāstaṁ gacchati bhāskare 12149011c gamyatāṁ svam adhiṣṭhānaṁ sutasnehaṁ visr̥jya vai 12149012a tato gr̥dhravacaḥ śrutvā vikrośantas tadā nr̥pa 12149012c bāndhavās te ’bhyagacchanta putram utsr̥jya bhūtale 12149013a viniścityātha ca tataḥ saṁtyajantaḥ svam ātmajam 12149013c nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ 12149014a dhvāṅkṣābhrasamavarṇas tu bilān niḥsr̥tya jambukaḥ 12149014c gacchamānān sma tān āha nirghr̥ṇāḥ khalu mānavāḥ 12149015a ādityo ’yaṁ sthito mūḍhāḥ snehaṁ kuruta mā bhayam 12149015c bahurūpo muhūrtaś ca jīvetāpi kadā cana 12149016a yūyaṁ bhūmau vinikṣipya putrasnehavinākr̥tāḥ 12149016c śmaśāne putram utsr̥jya kasmād gacchatha nirghr̥ṇāḥ 12149017a na vo ’sty asmin sute sneho bāle madhurabhāṣiṇi 12149017c yasya bhāṣitamātreṇa prasādam upagacchatha 12149018a na paśyatha sutasnehaṁ yādr̥śaḥ paśupakṣiṇām 12149018c na yeṣāṁ dhārayitvā tān kaś cid asti phalāgamaḥ 12149019a catuṣpāt pakṣikīṭānāṁ prāṇināṁ snehasaṅginām 12149019c paralokagatisthānāṁ muniyajñakriyā iva 12149020a teṣāṁ putrābhirāmāṇām iha loke paratra ca 12149020c na guṇo dr̥śyate kaś cit prajāḥ saṁdhārayanti ca 12149021a apaśyatāṁ priyān putrān naiṣāṁ śoko ’nutiṣṭhati 12149021c na ca puṣṇanti saṁvr̥ddhās te mātāpitarau kva cit 12149022a mānuṣāṇāṁ kutaḥ sneho yeṣāṁ śoko bhaviṣyati 12149022c imaṁ kulakaraṁ putraṁ kathaṁ tyaktvā gamiṣyatha 12149023a ciraṁ muñcata bāṣpaṁ ca ciraṁ snehena paśyata 12149023c evaṁvidhāni hīṣṭāni dustyajāni viśeṣataḥ 12149024a kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca 12149024c bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate 12149025a sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṁ ca vindati 12149025c tiryagyoniṣv api satāṁ snehaṁ paśyata yādr̥śam 12149026a tyaktvā kathaṁ gacchethemaṁ padmalolāyatākṣakam 12149026c yathā navodvāhakr̥taṁ snānamālyavibhūṣitam 12149027 bhīṣma uvāca 12149027a jambukasya vacaḥ śrutvā kr̥paṇaṁ paridevataḥ 12149027c nyavartanta tadā sarve śavārthaṁ te sma mānuṣāḥ 12149028 gr̥dhra uvāca 12149028a aho dhik sunr̥śaṁsena jambukenālpamedhasā 12149028c kṣudreṇoktā hīnasattvā mānuṣāḥ kiṁ nivartatha 12149029a pañcabhūtaparityaktaṁ śūnyaṁ kāṣṭhatvam āgatam 12149029c kasmāc chocatha niśceṣṭam ātmānaṁ kiṁ na śocatha 12149030a tapaḥ kuruta vai tīvraṁ mucyadhvaṁ yena kilbiṣāt 12149030c tapasā labhyate sarvaṁ vilāpaḥ kiṁ kariṣyati 12149031a aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ 12149031c yena gacchati loko ’yaṁ dattvā śokam anantakam 12149032a dhanaṁ gāś ca suvarṇaṁ ca maṇiratnam athāpi ca 12149032c apatyaṁ ca tapomūlaṁ tapoyogāc ca labhyate 12149033a yathākr̥tā ca bhūteṣu prāpyate sukhaduḥkhatā 12149033c gr̥hītvā jāyate jantur duḥkhāni ca sukhāni ca 12149034a na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā 12149034c mārgeṇānyena gacchanti tyaktvā sukr̥taduṣkr̥te 12149035a dharmaṁ carata yatnena tathādharmān nivartata 12149035c vartadhvaṁ ca yathākālaṁ daivateṣu dvijeṣu ca 12149036a śokaṁ tyajata dainyaṁ ca sutasnehān nivartata 12149036c tyajyatām ayam ākāśe tataḥ śīghraṁ nivartata 12149037a yat karoti śubhaṁ karma tathādharmaṁ sudāruṇam 12149037c tat kartaiva samaśnāti bāndhavānāṁ kim atra hi 12149038a iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṁ priyam 12149038c sneham utsr̥jya gacchanti bāṣpapūrṇāvilekṣaṇāḥ 12149039a prājño vā yadi vā mūrkhaḥ sadhano nirdhano ’pi vā 12149039c sarvaḥ kālavaśaṁ yāti śubhāśubhasamanvitaḥ 12149040a kiṁ kariṣyatha śocitvā mr̥taṁ kim anuśocatha 12149040c sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ 12149041a yauvanasthāṁś ca bālāṁś ca vr̥ddhān garbhagatān api 12149041c sarvān āviśate mr̥tyur evaṁbhūtam idaṁ jagat 12149042 jambuka uvāca 12149042a aho mandīkr̥taḥ sneho gr̥dhreṇehālpamedhasā 12149042c putrasnehābhibhūtānāṁ yuṣmākaṁ śocatāṁ bhr̥śam 12149043a samaiḥ samyak prayuktaiś ca vacanaiḥ praśrayottaraiḥ 12149043c yad gacchatha jalasthāyaṁ sneham utsr̥jya dustyajam 12149044a aho putraviyogena mr̥taśūnyopasevanāt 12149044c krośatāṁ vai bhr̥śaṁ duḥkhaṁ vivatsānāṁ gavām iva 12149045a adya śokaṁ vijānāmi mānuṣāṇāṁ mahītale 12149045c snehaṁ hi karuṇaṁ dr̥ṣṭvā mamāpy aśrūṇy athāgaman 12149046a yatno hi satataṁ kāryaḥ kr̥to daivena sidhyati 12149046c daivaṁ puruṣakāraś ca kr̥tāntenopapadyate 12149047a anirvedaḥ sadā kāryo nirvedād dhi kutaḥ sukham 12149047c prayatnāt prāpyate hy arthaḥ kasmād gacchatha nirdayāḥ 12149048a ātmamāṁsopavr̥ttaṁ ca śarīrārdhamayīṁ tanum 12149048c pitr̥̄ṇāṁ vaṁśakartāraṁ vane tyaktvā kva yāsyatha 12149049a atha vāstaṁ gate sūrye saṁdhyākāla upasthite 12149049c tato neṣyatha vā putram ihasthā vā bhaviṣyatha 12149050 gr̥dhra uvāca 12149050a adya varṣasahasraṁ me sāgraṁ jātasya mānuṣāḥ 12149050c na ca paśyāmi jīvantaṁ mr̥taṁ strīpuṁnapuṁsakam 12149051a mr̥tā garbheṣu jāyante mriyante jātamātrakāḥ 12149051c vikramanto mriyante ca yauvanasthās tathāpare 12149052a anityānīha bhāgyāni catuṣpāt pakṣiṇām api 12149052c jaṅgamājaṅgamānāṁ cāpy āyur agre ’vatiṣṭhate 12149053a iṣṭadāraviyuktāś ca putraśokānvitās tathā 12149053c dahyamānāḥ sma śokena gr̥haṁ gacchanti nityadā 12149054a aniṣṭānāṁ sahasrāṇi tatheṣṭānāṁ śatāni ca 12149054c utsr̥jyeha prayātā vai bāndhavā bhr̥śaduḥkhitāḥ 12149055a tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ 12149055c anyadehaviṣakto hi śāvaṁ kāṣṭham upāsate 12149056a bhrāntajīvasya vai bāṣpaṁ kasmād dhitvā na gacchatha 12149056c nirarthako hy ayaṁ sneho nirarthaś ca parigrahaḥ 12149057a na cakṣurbhyāṁ na karṇābhyāṁ saṁśr̥ṇoti samīkṣate 12149057c tasmād enaṁ samutsr̥jya svagr̥hān gacchatāśu vai 12149058a mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ 12149058c mayoktā gacchata kṣipraṁ svaṁ svam eva niveśanam 12149059a prajñāvijñānayuktena buddhisaṁjñāpradāyinā 12149059c vacanaṁ śrāvitā rūkṣaṁ mānuṣāḥ saṁnivartata 12149060 jambuka uvāca 12149060a imaṁ kanakavarṇābhaṁ bhūṣaṇaiḥ samalaṁkr̥tam 12149060c gr̥dhravākyāt kathaṁ putraṁ tyajadhvaṁ pitr̥piṇḍadam 12149061a na snehasya virodho ’sti vilāparuditasya vai 12149061c mr̥tasyāsya parityāgāt tāpo vai bhavitā dhruvam 12149062a śrūyate śambuke śūdre hate brāhmaṇadārakaḥ 12149062c jīvito dharmam āsādya rāmāt satyaparākramāt 12149063a tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ 12149063c śvo ’bhūte dharmanityena mr̥taḥ saṁjīvitaḥ punaḥ 12149064a tathā kaś cid bhavet siddho munir vā devatāpi vā 12149064c kr̥paṇānām anukrośaṁ kuryād vo rudatām iha 12149065 bhīṣma uvāca 12149065a ity uktāḥ saṁnyavartanta śokārtāḥ putravatsalāḥ 12149065c aṅke śiraḥ samādhāya rurudur bahuvistaram 12149066 gr̥dhra uvāca 12149066a aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ 12149066c dharmarājaprayogāc ca dīrghāṁ nidrāṁ praveśitaḥ 12149067a tapasāpi hi saṁyukto na kāle nopahanyate 12149067c sarvasnehāvasānaṁ tad idaṁ tat pretapattanam 12149068a bālavr̥ddhasahasrāṇi sadā saṁtyajya bāndhavāḥ 12149068c dināni caiva rātrīś ca duḥkhaṁ tiṣṭhanti bhūtale 12149069a alaṁ nirbandham āgamya śokasya parivāraṇam 12149069c apratyayaṁ kuto hy asya punar adyeha jīvitam 12149070a naiṣa jambukavākyena punaḥ prāpsyati jīvitam 12149070c mr̥tasyotsr̥ṣṭadehasya punar deho na vidyate 12149071a na vai mūrtipradānena na jambukaśatair api 12149071c śakyo jīvayituṁ hy eṣa bālo varṣaśatair api 12149072a api rudraḥ kumāro vā brahmā vā viṣṇur eva vā 12149072c varam asmai prayaccheyus tato jīved ayaṁ śiśuḥ 12149073a na ca bāṣpavimokṣeṇa na cāśvāsakr̥tena vai 12149073c na dīrgharuditeneha punarjīvo bhaviṣyati 12149074a ahaṁ ca kroṣṭukaś caiva yūyaṁ caivāsya bāndhavāḥ 12149074c dharmādharmau gr̥hītveha sarve vartāmahe ’dhvani 12149075a apriyaṁ paruṣaṁ cāpi paradrohaṁ parastriyam 12149075c adharmam anr̥taṁ caiva dūrāt prājño nivartayet 12149076a satyaṁ dharmaṁ śubhaṁ nyāyyaṁ prāṇināṁ mahatīṁ dayām 12149076c ajihmatvam aśāṭhyaṁ ca yatnataḥ parimārgata 12149077a mātaraṁ pitaraṁ caiva bāndhavān suhr̥das tathā 12149077c jīvato ye na paśyanti teṣāṁ dharmaviparyayaḥ 12149078a yo na paśyati cakṣurbhyāṁ neṅgate ca kathaṁ cana 12149078c tasya niṣṭhāvasānānte rudantaḥ kiṁ kariṣyatha 12149079 bhīṣma uvāca 12149079a ity uktās taṁ sutaṁ tyaktvā bhūmau śokapariplutāḥ 12149079c dahyamānāḥ sutasnehāt prayayur bāndhavā gr̥hān 12149080 jambuka uvāca 12149080a dāruṇo martyaloko ’yaṁ sarvaprāṇivināśanaḥ 12149080c iṣṭabandhuviyogaś ca tathaivālpaṁ ca jīvitam 12149081a bahv alīkam asatyaṁ ca prativādāpriyaṁvadam 12149081c imaṁ prekṣya punarbhāvaṁ duḥkhaśokābhivardhanam 12149082a na me mānuṣaloko ’yaṁ muhūrtam api rocate 12149082c aho dhig gr̥dhravākyena saṁnivartatha mānuṣāḥ 12149083a pradīptāḥ putraśokena yathaivābuddhayas tathā 12149083c kathaṁ gacchatha sasnehāḥ sutasnehaṁ visr̥jya ca 12149083e śrutvā gr̥dhrasya vacanaṁ pāpasyehākr̥tātmanaḥ 12149084a sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham 12149084c sukhaduḥkhānvite loke nehāsty ekam anantakam 12149085a imaṁ kṣititale nyasya bālaṁ rūpasamanvitam 12149085c kulaśokākaraṁ mūḍhāḥ putraṁ tyaktvā kva yāsyatha 12149086a rūpayauvanasaṁpannaṁ dyotamānam iva śriyā 12149086c jīvantam enaṁ paśyāmi manasā nātra saṁśayaḥ 12149087a vināśaś cāpy anarho ’sya sukhaṁ prāpsyatha mānuṣāḥ 12149087c putraśokāgnidagdhānāṁ mr̥tam apy adya vaḥ kṣamam 12149088a duḥkhasaṁbhāvanāṁ kr̥tvā dhārayitvā svayaṁ sukham 12149088c tyaktvā gamiṣyatha kvādya samutsr̥jyālpabuddhivat 12149089 bhīṣma uvāca 12149089a tathā dharmavirodhena priyamithyābhidhyāyinā 12149089c śmaśānavāsinā nityaṁ rātriṁ mr̥gayatā tadā 12149090a tato madhyasthatāṁ nītā vacanair amr̥topamaiḥ 12149090c jambukena svakāryārthaṁ bāndhavās tasya dhiṣṭhitāḥ 12149091 gr̥dhra uvāca 12149091a ayaṁ pretasamākīrṇo yakṣarākṣasasevitaḥ 12149091c dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ 12149092a bhīmaḥ sughoraś ca tathā nīlameghasamaprabhaḥ 12149092c asmiñ śavaṁ parityajya pretakāryāṇy upāsata 12149093a bhānur yāvan na yāty astaṁ yāvac ca vimalā diśaḥ 12149093c tāvad enaṁ parityajya pretakāryāṇy upāsata 12149094a nadanti paruṣaṁ śyenāḥ śivāḥ krośanti dāruṇāḥ 12149094c mr̥gendrāḥ pratinandanti ravir astaṁ ca gacchati 12149095a citādhūmena nīlena saṁrajyante ca pādapāḥ 12149095c śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ 12149096a sarve vikrāntavīryāś ca asmin deśe sudāruṇāḥ 12149096c yuṣmān pradharṣayiṣyanti vikr̥tā māṁsabhojanāḥ 12149097a dūrāc cāyaṁ vanoddeśo bhayam atra bhaviṣyati 12149097c tyajyatāṁ kāṣṭhabhūto ’yaṁ mr̥ṣyatāṁ jāmbukaṁ vacaḥ 12149098a yadi jambukavākyāni niṣphalāny anr̥tāni ca 12149098c śroṣyatha bhraṣṭavijñānās tataḥ sarve vinaṅkṣyatha 12149099 jambuka uvāca 12149099a sthīyatāṁ neha bhetavyaṁ yāvat tapati bhāskaraḥ 12149099c tāvad asmin sutasnehād anirvedena vartata 12149100a svairaṁ rudata visrabdhāḥ svairaṁ snehena paśyata 12149100c sthīyatāṁ yāvad ādityaḥ kiṁ vaḥ kravyādabhāṣitaiḥ 12149101a yadi gr̥dhrasya vākyāni tīvrāṇi rabhasāni ca 12149101c gr̥hṇīta mohitātmānaḥ suto vo na bhaviṣyati 12149102 bhīṣma uvāca 12149102a gr̥dhro ’nastamite tv āha gate ’stam iti jambukaḥ 12149102c mr̥tasya taṁ parijanam ūcatus tau kṣudhānvitau 12149103a svakāryadakṣiṇau rājan gr̥dhro jambuka eva ca 12149103c kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ 12149104a tayor vijñānaviduṣor dvayor jambukapatriṇoḥ 12149104c vākyair amr̥takalpair hi prātiṣṭhanta vrajanti ca 12149105a śokadainyasamāviṣṭā rudantas tasthire tadā 12149105c svakāryakuśalābhyāṁ te saṁbhrāmyante ha naipuṇāt 12149106a tathā tayor vivadator vijñānaviduṣor dvayoḥ 12149106c bāndhavānāṁ sthitānāṁ ca upātiṣṭhata śaṁkaraḥ 12149107a tatas tān āha manujān varado ’smīti śūlabhr̥t 12149107c te pratyūcur idaṁ vākyaṁ duḥkhitāḥ praṇatāḥ sthitāḥ 12149108a ekaputravihīnānāṁ sarveṣāṁ jīvitārthinām 12149108c putrasya no jīvadānāj jīvitaṁ dātum arhasi 12149109a evam uktaḥ sa bhagavān vāripūrṇena pāṇinā 12149109c jīvaṁ tasmai kumārāya prādād varṣaśatāya vai 12149110a tathā gomāyugr̥dhrābhyām adadat kṣudvināśanam 12149110c varaṁ pinākī bhagavān sarvabhūtahite rataḥ 12149111a tataḥ praṇamya taṁ devaṁ śreyoharṣasamanvitāḥ 12149111c kr̥takr̥tyāḥ sukhaṁ hr̥ṣṭāḥ prātiṣṭhanta tadā vibho 12149112a anirvedena dīrgheṇa niścayena dhruveṇa ca 12149112c devadevaprasādāc ca kṣipraṁ phalam avāpyate 12149113a paśya devasya saṁyogaṁ bāndhavānāṁ ca niścayam 12149113c kr̥paṇānāṁ hi rudatāṁ kr̥tam aśrupramārjanam 12149114a paśya cālpena kālena niścayānveṣaṇena ca 12149114c prasādaṁ śaṁkarāt prāpya duḥkhitāḥ sukham āpnuvan 12149115a te vismitāḥ prahr̥ṣṭāś ca putrasaṁjīvanāt punaḥ 12149115c babhūvur bharataśreṣṭha prasādāc chaṁkarasya vai 12149116a tatas te tvaritā rājañ śrutvā śokam aghodbhavam 12149116c viviśuḥ putram ādāya nagaraṁ hr̥ṣṭamānasāḥ 12149116e eṣā buddhiḥ samastānāṁ cāturvarṇye nidarśitā 12149117a dharmārthamokṣasaṁyuktam itihāsam imaṁ śubham 12149117c śrutvā manuṣyaḥ satatam iha pretya ca modate 12150001 bhīṣma uvāca 12150001a atrāpy udāharantīmam itihāsaṁ purātanam 12150001c saṁvādaṁ bharataśreṣṭha śalmaleḥ pavanasya ca 12150002a himavantaṁ samāsādya mahān āsīd vanaspatiḥ 12150002c varṣapūgābhisaṁvr̥ddhaḥ śākhāskandhapalāśavān 12150003a tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ 12150003c viśramanti mahābāho tathānyā mr̥gajātayaḥ 12150004a nalvamātraparīṇāho ghanacchāyo vanaspatiḥ 12150004c śukaśārikasaṁghuṣṭaḥ phalavān puṣpavān api 12150005a sārthikā vaṇijaś cāpi tāpasāś ca vanaukasaḥ 12150005c vasanti vāsān mārgasthāḥ suramye tarusattame 12150006a tasyā tā vipulāḥ śākhā dr̥ṣṭvā skandhāṁś ca sarvataḥ 12150006c abhigamyābravīd enaṁ nārado bharatarṣabha 12150007a aho nu ramaṇīyas tvam aho cāsi manoramaḥ 12150007c prīyāmahe tvayā nityaṁ tarupravara śalmale 12150008a sadaiva śakunās tāta mr̥gāś cādhas tathā gajāḥ 12150008c vasanti tava saṁhr̥ṣṭā manoharatarās tathā 12150009a tava śākhā mahāśākha skandhaṁ ca vipulaṁ tathā 12150009c na vai prabhagnān paśyāmi mārutena kathaṁ cana 12150010a kiṁ nu te mārutas tāta prītimān atha vā suhr̥t 12150010c tvāṁ rakṣati sadā yena vane ’smin pavano dhruvam 12150011a vivān hi pavanaḥ sthānād vr̥kṣān uccāvacān api 12150011c parvatānāṁ ca śikharāṇy ācālayati vegavān 12150012a śoṣayaty eva pātālaṁ vivān gandhavahaḥ śuciḥ 12150012c hradāṁś ca saritaś caiva sāgarāṁś ca tathaiva ha 12150013a tvāṁ saṁrakṣeta pavanaḥ sakhitvena na saṁśayaḥ 12150013c tasmād bahalaśākho ’si parṇavān puṣpavān api 12150014a idaṁ ca ramaṇīyaṁ te pratibhāti vanaspate 12150014c yad ime vihagās tāta ramante muditās tvayi 12150015a eṣāṁ pr̥thak samastānāṁ śrūyate madhuraḥ svaraḥ 12150015c puṣpasaṁmodane kāle vāśatāṁ sumanoharam 12150016a tatheme muditā nāgāḥ svayūthakulaśobhinaḥ 12150016c gharmārtās tvāṁ samāsādya sukhaṁ vindanti śalmale 12150017a tathaiva mr̥gajātībhir anyābhir upaśobhase 12150017c tathā sārthādhivāsaiś ca śobhase meruvad druma 12150018a brāhmaṇaiś ca tapaḥsiddhais tāpasaiḥ śramaṇair api 12150018c triviṣṭapasamaṁ manye tavāyatanam eva ha 12150019a bandhutvād atha vā sakhyāc chalmale nātra saṁśayaḥ 12150019c pālayaty eva satataṁ bhīmaḥ sarvatrago ’nilaḥ 12150020a nyagbhāvaṁ paramaṁ vāyoḥ śalmale tvam upāgataḥ 12150020c tavāham asmīti sadā yena rakṣati mārutaḥ 12150021a na taṁ paśyāmy ahaṁ vr̥kṣaṁ parvataṁ vāpi taṁ dr̥ḍham 12150021c yo na vāyubalād bhagnaḥ pr̥thivyām iti me matiḥ 12150022a tvaṁ punaḥ kāraṇair nūnaṁ śalmale rakṣyase sadā 12150022c vāyunā saparīvāras tena tiṣṭhasy asaṁśayam 12150023 śalmalir uvāca 12150023a na me vāyuḥ sakhā brahman na bandhur na ca me suhr̥t 12150023c parameṣṭhī tathā naiva yena rakṣati mānilaḥ 12150024a mama tejobalaṁ vāyor bhīmam api hi nārada 12150024c kalām aṣṭādaśīṁ prāṇair na me prāpnoti mārutaḥ 12150025a āgacchan paramo vāyur mayā viṣṭambhito balāt 12150025c rujan drumān parvatāṁś ca yac cānyad api kiṁ cana 12150026a sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ 12150026c tasmān na bibhye devarṣe kruddhād api samīraṇāt 12150027 nārada uvāca 12150027a śalmale viparītaṁ te darśanaṁ nātra saṁśayaḥ 12150027c na hi vāyor balenāsti bhūtaṁ tulyabalaṁ kva cit 12150028a indro yamo vaiśravaṇo varuṇaś ca jaleśvaraḥ 12150028c na te ’pi tulyā marutaḥ kiṁ punas tvaṁ vanaspate 12150029a yad dhi kiṁ cid iha prāṇi śalmale ceṣṭate bhuvi 12150029c sarvatra bhagavān vāyuś ceṣṭāprāṇakaraḥ prabhuḥ 12150030a eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ 12150030c asamyag āyato bhūyaś ceṣṭate vikr̥to nr̥ṣu 12150031a sa tvam evaṁvidhaṁ vāyuṁ sarvasattvabhr̥tāṁ varam 12150031c na pūjayasi pūjyaṁ taṁ kim anyad buddhilāghavāt 12150032a asāraś cāsi durbuddhe kevalaṁ bahu bhāṣase 12150032c krodhādibhir avacchanno mithyā vadasi śalmale 12150033a mama roṣaḥ samutpannas tvayy evaṁ saṁprabhāṣati 12150033c bravīmy eṣa svayaṁ vāyos tava durbhāṣitaṁ bahu 12150034a candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ 12150034c vetasair bandhanaiś cāpi ye cānye balavattarāḥ 12150035a taiś cāpi naivaṁ durbuddhe kṣipto vāyuḥ kr̥tātmabhiḥ 12150035c te hi jānanti vāyoś ca balam ātmana eva ca 12150036a tasmāt te vai namasyanti śvasanaṁ drumasattamāḥ 12150036c tvaṁ tu mohān na jānīṣe vāyor balam anantakam 12151001 bhīṣma uvāca 12151001a evam uktvā tu rājendra śalmaliṁ brahmavittamaḥ 12151001c nāradaḥ pavane sarvaṁ śalmaler vākyam abravīt 12151002a himavatpr̥ṣṭhajaḥ kaś cic chalmaliḥ parivāravān 12151002c br̥hanmūlo br̥hacchākhaḥ sa tvāṁ vāyo ’vamanyate 12151003a bahūny ākṣepayuktāni tvām āha vacanāni saḥ 12151003c na yuktāni mayā vāyo tāni vaktuṁ tvayi prabho 12151004a jānāmi tvām ahaṁ vāyo sarvaprāṇabhr̥tāṁ varam 12151004c variṣṭhaṁ ca gariṣṭhaṁ ca krodhe vaivasvataṁ yathā 12151005a evaṁ tu vacanaṁ śrutvā nāradasya samīraṇaḥ 12151005c śalmaliṁ tam upāgamya kruddho vacanam abravīt 12151006a śalmale nārade yat tat tvayoktaṁ madvigarhaṇam 12151006c ahaṁ vāyuḥ prabhāvaṁ te darśayāmy ātmano balam 12151007a nāhaṁ tvā nābhijānāmi viditaś cāsi me druma 12151007c pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ 12151008a tasya viśramaṇād eva prasādo yaḥ kr̥tas tava 12151008c rakṣyase tena durbuddhe nātmavīryād drumādhama 12151009a yan mā tvam avajānīṣe yathānyaṁ prākr̥taṁ tathā 12151009c darśayāmy eṣa ātmānaṁ yathā mām avabhotsyase 12151010a evam uktas tataḥ prāha śalmaliḥ prahasann iva 12151010c pavana tvaṁ vane kruddho darśayātmānam ātmanā 12151011a mayi vai tyajyatāṁ krodhaḥ kiṁ me kruddhaḥ kariṣyasi 12151011c na te bibhemi pavana yady api tvaṁ svayaṁprabhuḥ 12151012a ity evam uktaḥ pavanaḥ śva ity evābravīd vacaḥ 12151012c darśayiṣyāmi te tejas tato rātrir upāgamat 12151013a atha niścitya manasā śalmalir vātakāritam 12151013c paśyamānas tadātmānam asamaṁ mātariśvanaḥ 12151014a nārade yan mayā proktaṁ pavanaṁ prati tan mr̥ṣā 12151014c asamartho hy ahaṁ vāyor balena balavān hi saḥ 12151015a māruto balavān nityaṁ yathainaṁ nārado ’bravīt 12151015c ahaṁ hi durbalo ’nyebhyo vr̥kṣebhyo nātra saṁśayaḥ 12151016a kiṁ tu buddhyā samo nāsti mama kaś cid vanaspatiḥ 12151016c tad ahaṁ buddhim āsthāya bhayaṁ mokṣye samīraṇāt 12151017a yadi tāṁ buddhim āsthāya careyuḥ parṇino vane 12151017c ariṣṭāḥ syuḥ sadā kruddhāt pavanān nātra saṁśayaḥ 12151018a te ’tra bālā na jānanti yathā nainān samīraṇaḥ 12151018c samīrayeta saṁkruddho yathā jānāmy ahaṁ tathā 12151019a tato niścitya manasā śalmaliḥ kṣubhitas tadā 12151019c śākhāḥ skandhān praśākhāś ca svayam eva vyaśātayat 12151020a sa parityajya śākhāś ca patrāṇi kusumāni ca 12151020c prabhāte vāyum āyāntaṁ pratyaikṣata vanaspatiḥ 12151021a tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān 12151021c ājagāmātha taṁ deśaṁ sthito yatra sa śalmaliḥ 12151022a taṁ hīnaparṇaṁ patitāgraśākhaṁ; viśīrṇapuṣpaṁ prasamīkṣya vāyuḥ 12151022c uvāca vākyaṁ smayamāna enaṁ; mudā yutaṁ śalmaliṁ rugṇaśākham 12151023a aham apy evam eva tvāṁ kurvāṇaḥ śalmale ruṣā 12151023c ātmanā yat kr̥taṁ kr̥tsnaṁ śākhānām apakarṣaṇam 12151024a hīnapuṣpāgraśākhas tvaṁ śīrṇāṅkurapalāśavān 12151024c ātmadurmantriteneha madvīryavaśago ’bhavaḥ 12151025a etac chrutvā vaco vāyoḥ śalmalir vrīḍitas tadā 12151025c atapyata vacaḥ smr̥tvā nārado yat tadābravīt 12151026a evaṁ yo rājaśārdūla durbalaḥ san balīyasā 12151026c vairam āsajjate bālas tapyate śalmalir yathā 12151027a tasmād vairaṁ na kurvīta durbalo balavattaraiḥ 12151027c śoced dhi vairaṁ kurvāṇo yathā vai śalmalis tathā 12151028a na hi vairaṁ mahātmāno vivr̥ṇvanty apakāriṣu 12151028c śanaiḥ śanair mahārāja darśayanti sma te balam 12151029a vairaṁ na kurvīta naro durbuddhir buddhijīvinā 12151029c buddhir buddhimato yāti tūleṣv iva hutāśanaḥ 12151030a na hi buddhyā samaṁ kiṁ cid vidyate puruṣe nr̥pa 12151030c tathā balena rājendra na samo ’stīti cintayet 12151031a tasmāt kṣameta bālāya jaḍāya badhirāya ca 12151031c balādhikāya rājendra tad dr̥ṣṭaṁ tvayi śatruhan 12151032a akṣauhiṇyo daśaikā ca sapta caiva mahādyute 12151032c balena na samā rājann arjunasya mahātmanaḥ 12151033a hatās tāś caiva bhagnāś ca pāṇḍavena yaśasvinā 12151033c caratā balam āsthāya pākaśāsaninā mr̥dhe 12151034a uktās te rājadharmāś ca āpaddharmāś ca bhārata 12151034c vistareṇa mahārāja kiṁ bhūyaḥ prabravīmi te 12152001 yudhiṣṭhira uvāca 12152001a pāpasya yad adhiṣṭhānaṁ yataḥ pāpaṁ pravartate 12152001c etad icchāmy ahaṁ jñātuṁ tattvena bharatarṣabha 12152002 bhīṣma uvāca 12152002a pāpasya yad adhiṣṭhānaṁ tac chr̥ṇuṣva narādhipa 12152002c eko lobho mahāgrāho lobhāt pāpaṁ pravartate 12152003a ataḥ pāpam adharmaś ca tathā duḥkham anuttamam 12152003c nikr̥tyā mūlam etad dhi yena pāpakr̥to janāḥ 12152004a lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate 12152004c lobhān mohaś ca māyā ca mānastambhaḥ parāsutā 12152005a akṣamā hrīparityāgaḥ śrīnāśo dharmasaṁkṣayaḥ 12152005c abhidhyāprajñatā caiva sarvaṁ lobhāt pravartate 12152006a anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ 12152006c kūṭavidyādayaś caiva rūpaiśvaryamadas tathā 12152007a sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam 12152007c sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā 12152007e haraṇaṁ paravittānāṁ paradārābhimarśanam 12152008a vāgvego mānaso vego nindāvegas tathaiva ca 12152008c upasthodarayor vego mr̥tyuvegaś ca dāruṇaḥ 12152009a īrṣyāvegaś ca balavān mithyāvegaś ca dustyajaḥ 12152009c rasavegaś ca durvāraḥ śrotravegaś ca duḥsahaḥ 12152010a kutsā vikatthā mātsaryaṁ pāpaṁ duṣkarakāritā 12152010c sāhasānāṁ ca sarveṣām akāryāṇāṁ kriyās tathā 12152011a jātau bālye ’tha kaumāre yauvane cāpi mānavaḥ 12152011c na saṁtyajaty ātmakarma yan na jīryati jīryataḥ 12152012a yo na pūrayituṁ śakyo lobhaḥ prāptyā kurūdvaha 12152012c nityaṁ gambhīratoyābhir āpagābhir ivodadhiḥ 12152012e na prahr̥ṣyati lābhair yo yaś ca kāmair na tr̥pyati 12152013a yo na devair na gandharvair nāsurair na mahoragaiḥ 12152013c jñāyate nr̥pa tattvena sarvair bhūtagaṇais tathā 12152013e sa lobhaḥ saha mohena vijetavyo jitātmanā 12152014a dambho drohaś ca nindā ca paiśunyaṁ matsaras tathā 12152014c bhavanty etāni kauravya lubdhānām akr̥tātmanām 12152015a sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ 12152015c chettāraḥ saṁśayānāṁ ca kliśyantīhālpabuddhayaḥ 12152016a dveṣakrodhaprasaktāś ca śiṣṭācārabahiṣkr̥tāḥ 12152016c antaḥkṣurā vāṅmadhurāḥ kūpāś channās tr̥ṇair iva 12152016e dharmavaitaṁsikāḥ kṣudrā muṣṇanti dhvajino jagat 12152017a kurvate ca bahūn mārgāṁs tāṁs tān hetubalāśritāḥ 12152017c sarvaṁ mārgaṁ vilumpanti lobhājñāneṣu niṣṭhitāḥ 12152018a dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ 12152018c yā yā vikriyate saṁsthā tataḥ sābhiprapadyate 12152019a darpaḥ krodho madaḥ svapno harṣaḥ śoko ’timānitā 12152019c tata eva hi kauravya dr̥śyante lubdhabuddhiṣu 12152019e etān aśiṣṭān budhyasva nityaṁ lobhasamanvitān 12152020a śiṣṭāṁs tu paripr̥cchethā yān vakṣyāmi śucivratān 12152020c yeṣu vr̥ttibhayaṁ nāsti paralokabhayaṁ na ca 12152021a nāmiṣeṣu prasaṅgo ’sti na priyeṣv apriyeṣu ca 12152021c śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ 12152022a sukhaṁ duḥkhaṁ paraṁ yeṣāṁ satyaṁ yeṣāṁ parāyaṇam 12152022c dātāro na gr̥hītāro dayāvantas tathaiva ca 12152023a pitr̥devātitheyāś ca nityodyuktās tathaiva ca 12152023c sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ 12152024a sarvabhūtahitāś caiva sarvadeyāś ca bhārata 12152024c na te cālayituṁ śakyā dharmavyāpārapāragāḥ 12152025a na teṣāṁ bhidyate vr̥ttaṁ yat purā sādhubhiḥ kr̥tam 12152025c na trāsino na capalā na raudrāḥ satpathe sthitāḥ 12152026a te sevyāḥ sādhubhir nityaṁ yeṣv ahiṁsā pratiṣṭhitā 12152026c kāmakrodhavyapetā ye nirmamā nirahaṁkr̥tāḥ 12152026e suvratāḥ sthiramaryādās tān upāssva ca pr̥ccha ca 12152027a na gavārthaṁ yaśorthaṁ vā dharmas teṣāṁ yudhiṣṭhira 12152027c avaśyakārya ity eva śarīrasya kriyās tathā 12152028a na bhayaṁ krodhacāpalyaṁ na śokas teṣu vidyate 12152028c na dharmadhvajinaś caiva na guhyaṁ kiṁ cid āsthitāḥ 12152029a yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ 12152029c teṣu kaunteya rajyethā yeṣv atandrīkr̥taṁ manaḥ 12152030a ye na hr̥ṣyanti lābheṣu nālābheṣu vyathanti ca 12152030c nirmamā nirahaṁkārāḥ sattvasthāḥ samadarśinaḥ 12152031a lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṁ jīvitaṁ ca 12152031c samāni yeṣāṁ sthiravikramāṇāṁ; buddhātmanāṁ sattvam avasthitānām 12152032a sukhapriyais tān sumahāpratāpān; yatto ’pramattaś ca samarthayethāḥ 12152032c daivāt sarve guṇavanto bhavanti; śubhāśubhā vākpralāpā yathaiva 12153001 yudhiṣṭhira uvāca 12153001a anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha 12153001c ajñānam api vai tāta śrotum icchāmi tattvataḥ 12153002 bhīṣma uvāca 12153002a karoti pāpaṁ yo ’jñānān nātmano vetti ca kṣamam 12153002c pradveṣṭi sādhuvr̥ttāṁś ca sa lokasyaiti vācyatām 12153003a ajñānān nirayaṁ yāti tathājñānena durgatim 12153003c ajñānāt kleśam āpnoti tathāpatsu nimajjati 12153004 yudhiṣṭhira uvāca 12153004a ajñānasya pravr̥ttiṁ ca sthānaṁ vr̥ddhiṁ kṣayodayau 12153004c mūlaṁ yogaṁ gatiṁ kālaṁ kāraṇaṁ hetum eva ca 12153005a śrotum icchāmi tattvena yathāvad iha pārthiva 12153005c ajñānaprabhavaṁ hīdaṁ yad duḥkham upalabhyate 12153006 bhīṣma uvāca 12153006a rāgo dveṣas tathā moho harṣaḥ śoko ’bhimānitā 12153006c kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca 12153007a icchā dveṣas tathā tāpaḥ paravr̥ddhyupatāpitā 12153007c ajñānam etan nirdiṣṭaṁ pāpānāṁ caiva yāḥ kriyāḥ 12153008a etayā yā pravr̥ttiś ca vr̥ddhyādīn yāṁś ca pr̥cchasi 12153008c vistareṇa mahābāho śr̥ṇu tac ca viśāṁ pate 12153009a ubhāv etau samaphalau samadoṣau ca bhārata 12153009c ajñānaṁ cātilobhaś cāpy ekaṁ jānīhi pārthiva 12153010a lobhaprabhavam ajñānaṁ vr̥ddhaṁ bhūyaḥ pravardhate 12153010c sthāne sthānaṁ kṣaye kṣaiṇyam upaiti vividhāṁ gatim 12153011a mūlaṁ lobhasya mahataḥ kālātmagatir eva ca 12153011c chinne ’cchinne tathā lobhe kāraṇaṁ kāla eva hi 12153012a tasyājñānāt tu lobho hi lobhād ajñānam eva ca 12153012c sarve doṣās tathā lobhāt tasmāl lobhaṁ vivarjayet 12153013a janako yuvanāśvaś ca vr̥ṣādarbhiḥ prasenajit 12153013c lobhakṣayād divaṁ prāptās tathaivānye janādhipāḥ 12153014a pratyakṣaṁ tu kuruśreṣṭha tyaja lobham ihātmanā 12153014c tyaktvā lobhaṁ sukhaṁ loke pretya cānucariṣyasi 12154001 yudhiṣṭhira uvāca 12154001a svādhyāyakr̥tayatnasya brāhmaṇasya pitāmaha 12154001c dharmakāmasya dharmātman kiṁ nu śreya ihocyate 12154002a bahudhādarśane loke śreyo yad iha manyase 12154002c asmim̐l loke pare caiva tan me brūhi pitāmaha 12154003a mahān ayaṁ dharmapatho bahuśākhaś ca bhārata 12154003c kiṁ svid eveha dharmāṇām anuṣṭheyatamaṁ matam 12154004a dharmasya mahato rājan bahuśākhasya tattvataḥ 12154004c yan mūlaṁ paramaṁ tāta tat sarvaṁ brūhy atandritaḥ 12154005 bhīṣma uvāca 12154005a hanta te kathayiṣyāmi yena śreyaḥ prapatsyase 12154005c pītvāmr̥tam iva prājño jñānatr̥pto bhaviṣyasi 12154006a dharmasya vidhayo naike te te proktā maharṣibhiḥ 12154006c svaṁ svaṁ vijñānam āśritya damas teṣāṁ parāyaṇam 12154007a damaṁ niḥśreyasaṁ prāhur vr̥ddhā niścayadarśinaḥ 12154007c brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ 12154008a nādāntasya kriyāsiddhir yathāvad upalabhyate 12154008c damo dānaṁ tathā yajñān adhītaṁ cātivartate 12154009a damas tejo vardhayati pavitraṁ ca damaḥ param 12154009c vipāpmā tejasā yuktaḥ puruṣo vindate mahat 12154010a damena sadr̥śaṁ dharmaṁ nānyaṁ lokeṣu śuśruma 12154010c damo hi paramo loke praśastaḥ sarvadharmiṇām 12154011a pretya cāpi manuṣyendra paramaṁ vindate sukham 12154011c damena hi samāyukto mahāntaṁ dharmam aśnute 12154012a sukhaṁ dāntaḥ prasvapiti sukhaṁ ca pratibudhyate 12154012c sukhaṁ paryeti lokāṁś ca manaś cāsya prasīdati 12154013a adāntaḥ puruṣaḥ kleśam abhīkṣṇaṁ pratipadyate 12154013c anarthāṁś ca bahūn anyān prasr̥jaty ātmadoṣajān 12154014a āśrameṣu caturṣv āhur damam evottamaṁ vratam 12154014c tasya liṅgāni vakṣyāmi yeṣāṁ samudayo damaḥ 12154015a kṣamā dhr̥tir ahiṁsā ca samatā satyam ārjavam 12154015c indriyāvajayo dākṣyaṁ mārdavaṁ hrīr acāpalam 12154016a akārpaṇyam asaṁrambhaḥ saṁtoṣaḥ priyavāditā 12154016c avivitsānasūyā cāpy eṣāṁ samudayo damaḥ 12154017a gurupūjā ca kauravya dayā bhūteṣv apaiśunam 12154017c janavādo ’mr̥ṣāvādaḥ stutinindāvivarjanam 12154018a kāmaḥ krodhaś ca lobhaś ca darpaḥ stambho vikatthanam 12154018c moha īrṣyāvamānaś cety etad dānto na sevate 12154019a anindito hy akāmātmāthālpeccho ’thānasūyakaḥ 12154019c samudrakalpaḥ sa naro na kadā cana pūryate 12154020a ahaṁ tvayi mama tvaṁ ca mayi te teṣu cāpy aham 12154020c pūrvasaṁbandhisaṁyogān naitad dānto niṣevate 12154021a sarvā grāmyās tathāraṇyā yāś ca loke pravr̥ttayaḥ 12154021c nindāṁ caiva praśaṁsāṁ ca yo nāśrayati mucyate 12154022a maitro ’tha śīlasaṁpannaḥ susahāyaparaś ca yaḥ 12154022c muktaś ca vividhaiḥ saṅgais tasya pretya mahat phalam 12154023a suvr̥ttaḥ śīlasaṁpannaḥ prasannātmātmavid budhaḥ 12154023c prāpyeha loke satkāraṁ sugatiṁ pratipadyate 12154024a karma yac chubham eveha sadbhir ācaritaṁ ca yat 12154024c tad eva jñānayuktasya muner dharmo na hīyate 12154025a niṣkramya vanam āsthāya jñānayukto jitendriyaḥ 12154025c kālākāṅkṣī carann evaṁ brahmabhūyāya kalpate 12154026a abhayaṁ yasya bhūtebhyo bhūtānām abhayaṁ yataḥ 12154026c tasya dehād vimuktasya bhayaṁ nāsti kutaś cana 12154027a avācinoti karmāṇi na ca saṁpracinoti ha 12154027c samaḥ sarveṣu bhūteṣu maitrāyaṇagatiś caret 12154028a śakunīnām ivākāśe jale vāricarasya vā 12154028c yathā gatir na dr̥śyeta tathā tasya na saṁśayaḥ 12154029a gr̥hān utsr̥jya yo rājan mokṣam evābhipadyate 12154029c lokās tejomayās tasya kalpante śāśvatīḥ samāḥ 12154030a saṁnyasya sarvakarmāṇi saṁnyasya vidhivat tapaḥ 12154030c saṁnyasya vividhā vidyāḥ sarvaṁ saṁnyasya caiva ha 12154031a kāmeṣu cāpy anāvr̥ttaḥ prasannātmātmavic chuciḥ 12154031c prāpyeha loke satkāraṁ svargaṁ samabhipadyate 12154032a yac ca paitāmahaṁ sthānaṁ brahmarāśisamudbhavam 12154032c guhāyāṁ pihitaṁ nityaṁ tad damenābhipadyate 12154033a jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ 12154033c nāvr̥ttibhayam astīha paraloke bhayaṁ kutaḥ 12154034a eka eva dame doṣo dvitīyo nopapadyate 12154034c yad enaṁ kṣamayā yuktam aśaktaṁ manyate janaḥ 12154035a etasya tu mahāprājña doṣasya sumahān guṇaḥ 12154035c kṣamāyāṁ vipulā lokāḥ sulabhā hi sahiṣṇunā 12154036a dāntasya kim araṇyena tathādāntasya bhārata 12154036c yatraiva hi vased dāntas tad araṇyaṁ sa āśramaḥ 12154037 vaiśaṁpāyana uvāca 12154037a etad bhīṣmasya vacanaṁ śrutvā rājā yudhiṣṭhiraḥ 12154037c amr̥teneva saṁtr̥ptaḥ prahr̥ṣṭaḥ samapadyata 12154038a punaś ca paripapraccha bhīṣmaṁ dharmabhr̥tāṁ varam 12154038c tapaḥ prati sa covāca tasmai sarvaṁ kurūdvaha 12155001 bhīṣma uvāca 12155001a sarvam etat tapomūlaṁ kavayaḥ paricakṣate 12155001c na hy ataptatapā mūḍhaḥ kriyāphalam avāpyate 12155002a prajāpatir idaṁ sarvaṁ tapasaivāsr̥jat prabhuḥ 12155002c tathaiva vedān r̥ṣayas tapasā pratipedire 12155003a tapaso hy ānupūrvyeṇa phalamūlānilāśanāḥ 12155003c trīm̐l lokāṁs tapasā siddhāḥ paśyanti susamāhitāḥ 12155004a auṣadhāny agadādīni tisro vidyāś ca saṁskr̥tāḥ 12155004c tapasaiva hi sidhyanti tapomūlaṁ hi sādhanam 12155005a yad durāpaṁ durāmnāyaṁ durādharṣaṁ durutsaham 12155005c sarvaṁ tat tapasā śakyaṁ tapo hi duratikramam 12155006a surāpo ’saṁmatādāyī bhrūṇahā gurutalpagaḥ 12155006c tapasaiva sutaptena naraḥ pāpād vimucyate 12155007a tapaso bahurūpasya tais tair dvāraiḥ pravartataḥ 12155007c nivr̥ttyā vartamānasya tapo nānaśanāt param 12155008a ahiṁsā satyavacanaṁ dānam indriyanigrahaḥ 12155008c etebhyo hi mahārāja tapo nānaśanāt param 12155009a na duṣkarataraṁ dānān nātimātaram āśramaḥ 12155009c traividyebhyaḥ paraṁ nāsti saṁnyāsaḥ paramaṁ tapaḥ 12155010a indriyāṇīha rakṣanti dhanadhānyābhiguptaye 12155010c tasmād arthe ca dharme ca tapo nānaśanāt param 12155011a r̥ṣayaḥ pitaro devā manuṣyā mr̥gasattamāḥ 12155011c yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca 12155012a tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te 12155012c ity evaṁ tapasā devā mahattvaṁ cāpy avāpnuvan 12155013a imānīṣṭavibhāgāni phalāni tapasā sadā 12155013c tapasā śakyate prāptuṁ devatvam api niścayāt 12156001 yudhiṣṭhira uvāca 12156001a satyaṁ dharme praśaṁsanti viprarṣipitr̥devatāḥ 12156001c satyam icchāmy ahaṁ śrotuṁ tan me brūhi pitāmaha 12156002a satyaṁ kiṁlakṣaṇaṁ rājan kathaṁ vā tad avāpyate 12156002c satyaṁ prāpya bhavet kiṁ ca kathaṁ caiva tad ucyate 12156003 bhīṣma uvāca 12156003a cāturvarṇyasya dharmāṇāṁ saṁkaro na praśasyate 12156003c avikāritamaṁ satyaṁ sarvavarṇeṣu bhārata 12156004a satyaṁ satsu sadā dharmaḥ satyaṁ dharmaḥ sanātanaḥ 12156004c satyam eva namasyeta satyaṁ hi paramā gatiḥ 12156005a satyaṁ dharmas tapo yogaḥ satyaṁ brahma sanātanam 12156005c satyaṁ yajñaḥ paraḥ proktaḥ satye sarvaṁ pratiṣṭhitam 12156006a ācārān iha satyasya yathāvad anupūrvaśaḥ 12156006c lakṣaṇaṁ ca pravakṣyāmi satyasyeha yathākramam 12156007a prāpyate hi yathā satyaṁ tac ca śrotuṁ tvam arhasi 12156007c satyaṁ trayodaśavidhaṁ sarvalokeṣu bhārata 12156008a satyaṁ ca samatā caiva damaś caiva na saṁśayaḥ 12156008c amātsaryaṁ kṣamā caiva hrīs titikṣānasūyatā 12156009a tyāgo dhyānam athāryatvaṁ dhr̥tiś ca satataṁ sthirā 12156009c ahiṁsā caiva rājendra satyākārās trayodaśa 12156010a satyaṁ nāmāvyayaṁ nityam avikāri tathaiva ca 12156010c sarvadharmāviruddhaṁ ca yogenaitad avāpyate 12156011a ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā 12156011c icchādveṣakṣayaṁ prāpya kāmakrodhakṣayaṁ tathā 12156012a damo nānyaspr̥hā nityaṁ dhairyaṁ gāmbhīryam eva ca 12156012c abhayaṁ krodhaśamanaṁ jñānenaitad avāpyate 12156013a amātsaryaṁ budhāḥ prāhur dānaṁ dharme ca saṁyamam 12156013c avasthitena nityaṁ ca satyenāmatsarī bhavet 12156014a akṣamāyāḥ kṣamāyāś ca priyāṇīhāpriyāṇi ca 12156014c kṣamate sarvataḥ sādhuḥ sādhv āpnoti ca satyavān 12156015a kalyāṇaṁ kurute gāḍhaṁ hrīmān na ślāghate kva cit 12156015c praśāntavāṅmanā nityaṁ hrīs tu dharmād avāpyate 12156016a dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate 12156016c lokasaṁgrahaṇārthaṁ tu sā tu dhairyeṇa labhyate 12156017a tyāgaḥ snehasya yas tyāgo viṣayāṇāṁ tathaiva ca 12156017c rāgadveṣaprahīṇasya tyāgo bhavati nānyathā 12156018a āryatā nāma bhūtānāṁ yaḥ karoti prayatnataḥ 12156018c śubhaṁ karma nirākāro vītarāgatvam eva ca 12156019a dhr̥tir nāma sukhe duḥkhe yathā nāpnoti vikriyām 12156019c tāṁ bhajeta sadā prājño ya icched bhūtim ātmanaḥ 12156020a sarvathā kṣamiṇā bhāvyaṁ tathā satyapareṇa ca 12156020c vītaharṣabhayakrodho dhr̥tim āpnoti paṇḍitaḥ 12156021a adrohaḥ sarvabhūteṣu karmaṇā manasā girā 12156021c anugrahaś ca dānaṁ ca satāṁ dharmaḥ sanātanaḥ 12156022a ete trayodaśākārāḥ pr̥thak satyaikalakṣaṇāḥ 12156022c bhajante satyam eveha br̥ṁhayanti ca bhārata 12156023a nāntaḥ śakyo guṇānāṁ hi vaktuṁ satyasya bhārata 12156023c ataḥ satyaṁ praśaṁsanti viprāḥ sapitr̥devatāḥ 12156024a nāsti satyāt paro dharmo nānr̥tāt pātakaṁ param 12156024c sthitir hi satyaṁ dharmasya tasmāt satyaṁ na lopayet 12156025a upaiti satyād dānaṁ hi tathā yajñāḥ sadakṣiṇāḥ 12156025c vratāgnihotraṁ vedāś ca ye cānye dharmaniścayāḥ 12156026a aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 12156026c aśvamedhasahasrād dhi satyam evātiricyate 12157001 yudhiṣṭhira uvāca 12157001a yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha 12157001c śokamohau vivitsā ca parāsutvaṁ tathā madaḥ 12157002a lobho mātsaryam īrṣyā ca kutsāsūyā kr̥pā tathā 12157002c etat sarvaṁ mahāprājña yāthātathyena me vada 12157003 bhīṣma uvāca 12157003a trayodaśaite ’tibalāḥ śatravaḥ prāṇināṁ smr̥tāḥ 12157003c upāsate mahārāja samastāḥ puruṣān iha 12157004a ete pramattaṁ puruṣam apramattā nudanti hi 12157004c vr̥kā iva vilumpanti dr̥ṣṭvaiva puruṣetarān 12157005a ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṁ pravartate 12157005c iti martyo vijānīyāt satataṁ bharatarṣabha 12157006a eteṣām udayaṁ sthānaṁ kṣayaṁ ca puruṣottama 12157006c hanta te vartayiṣyāmi tan me nigadataḥ śr̥ṇu 12157007a lobhāt krodhaḥ prabhavati paradoṣair udīryate 12157007c kṣamayā tiṣṭhate rājañ śrīmāṁś ca vinivartate 12157008a saṁkalpāj jāyate kāmaḥ sevyamāno vivardhate 12157008c avadyadarśanād vyeti tattvajñānāc ca dhīmatām 12157009a viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ 12157009c vivitsā jāyate tatra tattvajñānān nivartate 12157010a prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ 12157010c yadā nirarthakaṁ vetti tadā sadyaḥ praṇaśyati 12157011a parāsutā krodhalobhād abhyāsāc ca pravartate 12157011c dayayā sarvabhūtānāṁ nirvedāt sā nivartate 12157012a sattvatyāgāt tu mātsaryam ahitāni ca sevate 12157012c etat tu kṣīyate tāta sādhūnām upasevanāt 12157013a kulāj jñānāt tathaiśvaryān mado bhavati dehinām 12157013c ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati 12157014a īrṣyā kāmāt prabhavati saṁgharṣāc caiva bhārata 12157014c itareṣāṁ tu martyānāṁ prajñayā sā praṇaśyati 12157015a vibhramāl lokabāhyānāṁ dveṣyair vākyair asaṁgataiḥ 12157015c kutsā saṁjāyate rājann upekṣābhiḥ praśāmyati 12157016a pratikartum aśakyāya balasthāyāpakāriṇe 12157016c asūyā jāyate tīvrā kāruṇyād vinivartate 12157017a kr̥paṇān satataṁ dr̥ṣṭvā tataḥ saṁjāyate kr̥pā 12157017c dharmaniṣṭhāṁ yadā vetti tadā śāmyati sā kr̥pā 12157018a etāny eva jitāny āhuḥ praśamāc ca trayodaśa 12157018c ete hi dhārtarāṣṭrāṇāṁ sarve doṣās trayodaśa 12157018e tvayā sarvātmanā nityaṁ vijitā jeṣyase ca tān 12158001 yudhiṣṭhira uvāca 12158001a ānr̥śaṁsyaṁ vijānāmi darśanena satāṁ sadā 12158001c nr̥śaṁsān na vijānāmi teṣāṁ karma ca bhārata 12158002a kaṇṭakān kūpam agniṁ ca varjayanti yathā narāḥ 12158002c tathā nr̥śaṁsakarmāṇaṁ varjayanti narā naram 12158003a nr̥śaṁso hy adhamo nityaṁ pretya ceha ca bhārata 12158003c tasmād bravīhi kauravya tasya dharmaviniścayam 12158004 bhīṣma uvāca 12158004a spr̥hāsyāntarhitā caiva viditārthā ca karmaṇā 12158004c ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ 12158005a dattānukīrtir viṣamaḥ kṣudro naikr̥tikaḥ śaṭhaḥ 12158005c asaṁbhogī ca mānī ca tathā saṅgī vikatthanaḥ 12158006a sarvātiśaṅkī paruṣo bāliśaḥ kr̥paṇas tathā 12158006c vargapraśaṁsī satatam āśramadveṣasaṁkarī 12158007a hiṁsāvihārī satatam aviśeṣaguṇāguṇaḥ 12158007c bahvalīko manasvī ca lubdho ’tyarthaṁ nr̥śaṁsakr̥t 12158008a dharmaśīlaṁ guṇopetaṁ pāpa ity avagacchati 12158008c ātmaśīlānumānena na viśvasiti kasya cit 12158009a pareṣāṁ yatra doṣaḥ syāt tad guhyaṁ saṁprakāśayet 12158009c samāneṣv eva doṣeṣu vr̥ttyartham upaghātayet 12158010a tathopakāriṇaṁ caiva manyate vañcitaṁ param 12158010c dattvāpi ca dhanaṁ kāle saṁtapaty upakāriṇe 12158011a bhakṣyaṁ bhojyam atho lehyaṁ yac cānyat sādhu bhojanam 12158011c prekṣamāṇeṣu yo ’śnīyān nr̥śaṁsa iti taṁ viduḥ 12158012a brāhmaṇebhyaḥ pradāyāgraṁ yaḥ suhr̥dbhiḥ sahāśnute 12158012c sa pretya labhate svargam iha cānantyam aśnute 12158013a eṣa te bharataśreṣṭha nr̥śaṁsaḥ parikīrtitaḥ 12158013c sadā vivarjanīyo vai puruṣeṇa bubhūṣatā 12159001 bhīṣma uvāca 12159001a kr̥tārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ 12159001c ācāryapitr̥bhāryārthaṁ svādhyāyārtham athāpi vā 12159002a ete vai sādhavo dr̥ṣṭā brāhmaṇā dharmabhikṣavaḥ 12159002c asvebhyo deyam etebhyo dānaṁ vidyāviśeṣataḥ 12159003a anyatra dakṣiṇā yā tu deyā bharatasattama 12159003c anyebhyo hi bahirvedyāṁ nākr̥tānnaṁ vidhīyate 12159004a sarvaratnāni rājā ca yathārhaṁ pratipādayet 12159004c brāhmaṇāś caiva yajñāś ca sahānnāḥ sahadakṣiṇāḥ 12159005a yasya traivārṣikaṁ bhaktaṁ paryāptaṁ bhr̥tyavr̥ttaye 12159005c adhikaṁ vāpi vidyeta sa somaṁ pātum arhati 12159006a yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ 12159006c brāhmaṇasya viśeṣeṇa dhārmike sati rājani 12159007a yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ 12159007c kuṭumbāt tasya tad dravyaṁ yajñārthaṁ pārthivo haret 12159008a āhared veśmataḥ kiṁ cit kāmaṁ śūdrasya dravyataḥ 12159008c na hi veśmani śūdrasya kaś cid asti parigrahaḥ 12159009a yo ’nāhitāgniḥ śatagur ayajvā ca sahasraguḥ 12159009c tayor api kuṭumbābhyām āhared avicārayan 12159010a adātr̥bhyo haren nityaṁ vyākhyāpya nr̥patiḥ prabho 12159010c tathā hy ācarato dharmo nr̥pateḥ syād athākhilaḥ 12159011a tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā 12159011c aśvastanavidhānena hartavyaṁ hīnakarmaṇaḥ 12159011e khalāt kṣetrāt tathāgārād yato vāpy upapadyate 12159012a ākhyātavyaṁ nr̥pasyaitat pr̥cchato ’pr̥cchato ’pi vā 12159012c na tasmai dhārayed daṇḍaṁ rājā dharmeṇa dharmavit 12159013a kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā 12159013c śrutaśīle samājñāya vr̥ttim asya prakalpayet 12159013e athainaṁ parirakṣeta pitā putram ivaurasam 12159014a iṣṭiṁ vaiśvānarīṁ nityaṁ nirvaped abdaparyaye 12159014c avikalpaḥ purādharmo dharmavādais tu kevalam 12159015a viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ 12159015c āpatsu maraṇād bhītair liṅgapratinidhiḥ kr̥taḥ 12159016a prabhuḥ prathamakalpasya yo ’nukalpena vartate 12159016c na sāṁparāyikaṁ tasya durmater vidyate phalam 12159017a na brāhmaṇān vedayeta kaś cid rājani mānavaḥ 12159017c avīryo vedanād vidyāt suvīryo vīryavattaram 12159018a tasmād rājñā sadā tejo duḥsahaṁ brahmavādinām 12159018c mantā śāstā vidhātā ca brāhmaṇo deva ucyate 12159018e tasmin nākuśalaṁ brūyān na śuktām īrayed giram 12159019a kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ 12159019c dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvijaḥ 12159020a na vai kanyā na yuvatir nāmantro na ca bāliśaḥ 12159020c pariveṣṭāgnihotrasya bhaven nāsaṁskr̥tas tathā 12159020e narake nipatanty ete juhvānāḥ sa ca yasya tat 12159021a prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām 12159021c anāhitāgnir iti sa procyate dharmadarśibhiḥ 12159022a puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ 12159022c anāptadakṣiṇair yajñair na yajeta kathaṁ cana 12159023a prajāḥ paśūṁś ca svargaṁ ca hanti yajño hy adakṣiṇaḥ 12159023c indriyāṇi yaśaḥ kīrtim āyuś cāsyopakr̥ntati 12159024a udakyā hy āsate ye ca ye ca ke cid anagnayaḥ 12159024c kulaṁ cāśrotriyaṁ yeṣāṁ sarve te śūdradharmiṇaḥ 12159025a udapānodake grāme brāhmaṇo vr̥ṣalīpatiḥ 12159025c uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati 12159026a anāryāṁ śayane bibhrad ujjhan bibhrac ca yo dvijām 12159026c abrāhmaṇo manyamānas tr̥ṇeṣv āsīta pr̥ṣṭhataḥ 12159026e tathā sa śudhyate rājañ śr̥ṇu cātra vaco mama 12159027a yad ekarātreṇa karoti pāpaṁ; kr̥ṣṇaṁ varṇaṁ brāhmaṇaḥ sevamānaḥ 12159027c sthānāsanābhyāṁ vicaran vratī saṁs; tribhir varṣaiḥ śamayed ātmapāpam 12159028a na narmayuktaṁ vacanaṁ hinasti; na strīṣu rājan na vivāhakāle 12159028c na gurvarthe nātmano jīvitārthe; pañcānr̥tāny āhur apātakāni 12159029a śraddadhānaḥ śubhāṁ vidyāṁ hīnād api samācaret 12159029c suvarṇam api cāmedhyād ādadīteti dhāraṇā 12159030a strīratnaṁ duṣkulāc cāpi viṣād apy amr̥taṁ pibet 12159030c aduṣṭā hi striyo ratnam āpa ity eva dharmataḥ 12159031a gobrāhmaṇahitārthaṁ ca varṇānāṁ saṁkareṣu ca 12159031c gr̥hṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ 12159032a surāpānaṁ brahmahatyā gurutalpam athāpi vā 12159032c anirdeśyāni manyante prāṇāntānīti dhāraṇā 12159033a suvarṇaharaṇaṁ stainyaṁ viprāsaṅgaś ca pātakam 12159033c viharan madyapānaṁ cāpy agamyāgamanaṁ tathā 12159034a patitaiḥ saṁprayogāc ca brāhmaṇair yonitas tathā 12159034c acireṇa mahārāja tādr̥śo vai bhavaty uta 12159035a saṁvatsareṇa patati patitena sahācaran 12159035c yājanādhyāpanād yaunān na tu yānāsanāśanāt 12159036a etāni ca tato ’nyāni nirdeśyānīti dhāraṇā 12159036c nirdeśyakena vidhinā kālenāvyasanī bhavet 12159037a annaṁ tiryaṅ na hotavyaṁ pretakarmaṇy apātite 12159037c triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām 12159038a amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ 12159038c prāyaścittam akurvāṇair naitair arhati saṁvidam 12159039a adharmakārī dharmeṇa tapasā hanti kilbiṣam 12159039c bruvan stena iti stenaṁ tāvat prāpnoti kilbiṣam 12159039e astenaṁ stena ity uktvā dviguṇaṁ pāpam āpnuyāt 12159040a tribhāgaṁ brahmahatyāyāḥ kanyā prāpnoti duṣyatī 12159040c yas tu dūṣayitā tasyāḥ śeṣaṁ prāpnoti kilbiṣam 12159041a brāhmaṇāyāvagūryeha spr̥ṣṭvā gurutaraṁ bhavet 12159041c varṣāṇāṁ hi śataṁ pāpaḥ pratiṣṭhāṁ nādhigacchati 12159042a sahasraṁ tv eva varṣāṇāṁ nipātya narake vaset 12159042c tasmān naivāvagūryād dhi naiva jātu nipātayet 12159043a śoṇitaṁ yāvataḥ pāṁsūn saṁgr̥hṇīyād dvijakṣatāt 12159043c tāvatīḥ sa samā rājan narake parivartate 12159044a bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ 12159044c ātmānaṁ juhuyād vahnau samiddhe tena śudhyati 12159045a surāpo vāruṇīm uṣṇāṁ pītvā pāpād vimucyate 12159045c tayā sa kāye nirdagdhe mr̥tyunā pretya śudhyati 12159045e lokāṁś ca labhate vipro nānyathā labhate hi saḥ 12159046a gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ 12159046c sūrmīṁ jvalantīm āśliṣya mr̥tyunā sa viśudhyati 12159047a atha vā śiśnavr̥ṣaṇāv ādāyāñjalinā svayam 12159047c nairr̥tīṁ diśam āsthāya nipatet sa tv ajihmagaḥ 12159048a brāhmaṇārthe ’pi vā prāṇān saṁtyajet tena śudhyati 12159048c aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ 12159048e agniṣṭomena vā samyag iha pretya ca pūyate 12159049a tathaiva dvādaśa samāḥ kapālī brahmahā bhavet 12159049c brahmacārī cared bhaikṣaṁ svakarmodāharan muniḥ 12159050a evaṁ vā tapasā yukto brahmahā savanī bhavet 12159050c evaṁ vā garbham ajñātā cātreyīṁ yo ’bhigacchati 12159050e dviguṇā brahmahatyā vai ātreyīvyasane bhavet 12159051a surāpo niyatāhāro brahmacārī kṣamācaraḥ 12159051c ūrdhvaṁ tribhyo ’tha varṣebhyo yajetāgniṣṭutā param 12159051e r̥ṣabhaikasahasraṁ gā dattvā śubham avāpnuyāt 12159052a vaiśyaṁ hatvā tu varṣe dve r̥ṣabhaikaśatāś ca gāḥ 12159052c śūdraṁ hatvābdam evaikam r̥ṣabhaikādaśāś ca gāḥ 12159053a śvabarbarakharān hatvā śaudram eva vrataṁ caret 12159053c mārjāracāṣamaṇḍūkān kākaṁ bhāsaṁ ca mūṣakam 12159054a uktaḥ paśusamo dharmo rājan prāṇinipātanāt 12159054c prāyaścittāny athānyāni pravakṣyāmy anupūrvaśaḥ 12159055a talpe cānyasya caurye ca pr̥thak saṁvatsaraṁ caret 12159055c trīṇi śrotriyabhāryāyāṁ paradāre tu dve smr̥te 12159056a kāle caturthe bhuñjāno brahmacārī vratī bhavet 12159056c sthānāsanābhyāṁ viharet trir ahno ’bhyuditād apaḥ 12159056e evam eva nirācānto yaś cāgnīn apavidhyati 12159057a tyajaty akāraṇe yaś ca pitaraṁ mātaraṁ tathā 12159057c patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ 12159058a grāsācchādanam atyarthaṁ dadyād iti nidarśanam 12159058c bhāryāyāṁ vyabhicāriṇyāṁ niruddhāyāṁ viśeṣataḥ 12159058e yat puṁsāṁ paradāreṣu tac caināṁ cārayed vratam 12159059a śreyāṁsaṁ śayane hitvā yā pāpīyāṁsam r̥cchati 12159059c śvabhis tāṁ khādayed rājā saṁsthāne bahusaṁvr̥te 12159060a pumāṁsaṁ bandhayet prājñaḥ śayane tapta āyase 12159060c apy ādadhīta dārūṇi tatra dahyeta pāpakr̥t 12159061a eṣa daṇḍo mahārāja strīṇāṁ bhartr̥vyatikrame 12159061c saṁvatsarābhiśastasya duṣṭasya dviguṇo bhavet 12159062a dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ 12159062c kucaraḥ pañca varṣāṇi cared bhaikṣaṁ munivrataḥ 12159063a parivittiḥ parivettā yayā ca parividyate 12159063c pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smr̥tāḥ 12159064a careyuḥ sarva evaite vīrahā yad vrataṁ caret 12159064c cāndrāyaṇaṁ caren māsaṁ kr̥cchraṁ vā pāpaśuddhaye 12159065a parivettā prayaccheta parivittāya tāṁ snuṣām 12159065c jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram 12159065e enaso mokṣam āpnoti sā ca tau caiva dharmataḥ 12159066a amānuṣīṣu govarjam anāvr̥ṣṭir na duṣyati 12159066c adhiṣṭhātāram attāraṁ paśūnāṁ puruṣaṁ viduḥ 12159067a paridhāyordhvavālaṁ tu pātram ādāya mr̥nmayam 12159067c caret sapta gr̥hān bhaikṣaṁ svakarma parikīrtayan 12159068a tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati 12159068c caret saṁvatsaraṁ cāpi tad vrataṁ yan nirākr̥ti 12159069a bhavet tu mānuṣeṣv evaṁ prāyaścittam anuttamam 12159069c dānaṁ vādānasakteṣu sarvam eva prakalpayet 12159069e anāstikeṣu gomātraṁ prāṇam ekaṁ pracakṣate 12159070a śvavarāhamanuṣyāṇāṁ kukkuṭasya kharasya ca 12159070c māṁsaṁ mūtrapurīṣaṁ ca prāśya saṁskāram arhati 12159071a brāhmaṇasya surāpasya gandham āghrāya somapaḥ 12159071c apas tryahaṁ pibed uṣṇās tryaham uṣṇaṁ payaḥ pibet 12159071e tryaham uṣṇaṁ ghr̥taṁ pītvā vāyubhakṣo bhavet tryaham 12159072a evam etat samuddiṣṭaṁ prāyaścittaṁ sanātanam 12159072c brāhmaṇasya viśeṣeṇa tattvajñānena jāyate 12160001 vaiśaṁpāyana uvāca 12160001a kathāntaram athāsādya khaḍgayuddhaviśāradaḥ 12160001c nakulaḥ śaratalpastham idam āha pitāmaham 12160002a dhanuḥ praharaṇaṁ śreṣṭham iti vādaḥ pitāmaha 12160002c matas tu mama dharmajña khaḍga eva susaṁśitaḥ 12160003a viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu 12160003c khaḍgena śakyate yuddhe sādhv ātmā parirakṣitum 12160004a śarāsanadharāṁś caiva gadāśaktidharāṁs tathā 12160004c ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum 12160005a atra me saṁśayaś caiva kautūhalam atīva ca 12160005c kiṁ svit praharaṇaṁ śreṣṭhaṁ sarvayuddheṣu pārthiva 12160006a kathaṁ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā 12160006c pūrvācāryaṁ ca khaḍgasya prabrūhi prapitāmaha 12160007a tasya tad vacanaṁ śrutvā mādrīputrasya dhīmataḥ 12160007c sarvakauśalasaṁyuktaṁ sūkṣmacitrārthavac chubham 12160008a tatas tasyottaraṁ vākyaṁ svaravarṇopapāditam 12160008c śikṣānyāyopasaṁpannaṁ droṇaśiṣyāya pr̥cchate 12160009a uvāca sarvadharmajño dhanurvedasya pāragaḥ 12160009c śaratalpagato bhīṣmo nakulāya mahātmane 12160010a tattvaṁ śr̥ṇuṣva mādreya yad etat paripr̥cchasi 12160010c prabodhito ’smi bhavatā dhātumān iva parvataḥ 12160011a salilaikārṇavaṁ tāta purā sarvam abhūd idam 12160011c niṣprakampam anākāśam anirdeśyamahītalam 12160012a tamaḥsaṁvr̥tam asparśam atigambhīradarśanam 12160012c niḥśabdaṁ cāprameyaṁ ca tatra jajñe pitāmahaḥ 12160013a so ’sr̥jad vāyum agniṁ ca bhāskaraṁ cāpi vīryavān 12160013c ākāśam asr̥jac cordhvam adho bhūmiṁ ca nairr̥tim 12160014a nabhaḥ sacandratāraṁ ca nakṣatrāṇi grahāṁs tathā 12160014c saṁvatsarān ahorātrān r̥tūn atha lavān kṣaṇān 12160015a tataḥ śarīraṁ lokasthaṁ sthāpayitvā pitāmahaḥ 12160015c janayām āsa bhagavān putrān uttamatejasaḥ 12160016a marīcim r̥ṣim atriṁ ca pulastyaṁ pulahaṁ kratum 12160016c vasiṣṭhāṅgirasau cobhau rudraṁ ca prabhum īśvaram 12160017a prācetasas tathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat 12160017c tā vai brahmarṣayaḥ sarvāḥ prajārthaṁ pratipedire 12160018a tābhyo viśvāni bhūtāni devāḥ pitr̥gaṇās tathā 12160018c gandharvāpsarasaś caiva rakṣāṁsi vividhāni ca 12160019a patatrimr̥gamīnāś ca plavaṁgāś ca mahoragāḥ 12160019c nānākr̥tibalāś cānye jalakṣitivicāriṇaḥ 12160020a audbhidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ 12160020c jajñe tāta tathā sarvaṁ jagat sthāvarajaṅgamam 12160021a bhūtasargam imaṁ kr̥tvā sarvalokapitāmahaḥ 12160021c śāśvataṁ vedapaṭhitaṁ dharmaṁ ca yuyuje punaḥ 12160022a tasmin dharme sthitā devāḥ sahācāryapurohitāḥ 12160022c ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ 12160023a bhr̥gvatryaṅgirasaḥ siddhāḥ kāśyapaś ca tapodhanaḥ 12160023c vasiṣṭhagautamāgastyās tathā nāradaparvatau 12160024a r̥ṣayo vālakhilyāś ca prabhāsāḥ sikatās tathā 12160024c ghr̥tācāḥ somavāyavyā vaikhānasamarīcipāḥ 12160025a akr̥ṣṭāś caiva haṁsāś ca r̥ṣayo ’thāgniyonijāḥ 12160025c vānaprasthāḥ pr̥śnayaś ca sthitā brahmānuśāsane 12160026a dānavendrās tv atikramya tat pitāmahaśāsanam 12160026c dharmasyāpacayaṁ cakruḥ krodhalobhasamanvitāḥ 12160027a hiraṇyakaśipuś caiva hiraṇyākṣo virocanaḥ 12160027c śambaro vipracittiś ca prahrādo namucir baliḥ 12160028a ete cānye ca bahavaḥ sagaṇā daityadānavāḥ 12160028c dharmasetum atikramya remire ’dharmaniścayāḥ 12160029a sarve sma tulyajātīyā yathā devās tathā vayam 12160029c ity evaṁ hetum āsthāya spardhamānāḥ surarṣibhiḥ 12160030a na priyaṁ nāpy anukrośaṁ cakrur bhūteṣu bhārata 12160030c trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ 12160030e na jagmuḥ saṁvidaṁ taiś ca darpād asurasattamāḥ 12160031a atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ 12160031c tadā himavataḥ pr̥ṣṭhe suramye padmatārake 12160032a śatayojanavistāre maṇimuktācayācite 12160032c tasmin girivare putra puṣpitadrumakānane 12160032e tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye 12160033a tato varṣasahasrānte vitānam akarot prabhuḥ 12160033c vidhinā kalpadr̥ṣṭena yathoktenopapāditam 12160034a r̥ṣibhir yajñapaṭubhir yathāvat karmakartr̥bhiḥ 12160034c marudbhiḥ parisaṁstīrṇaṁ dīpyamānaiś ca pāvakaiḥ 12160035a kāñcanair yajñabhāṇḍaiś ca bhrājiṣṇubhir alaṁkr̥tam 12160035c vr̥taṁ devagaṇaiś caiva prababhau yajñamaṇḍalam 12160036a tathā brahmarṣibhiś caiva sadasyair upaśobhitam 12160036c tatra ghoratamaṁ vr̥ttam r̥ṣīṇāṁ me pariśrutam 12160037a candramā vimalaṁ vyoma yathābhyuditatārakam 12160037c vidāryāgniṁ tathā bhūtam utthitaṁ śrūyate tataḥ 12160038a nīlotpalasavarṇābhaṁ tīkṣṇadaṁṣṭraṁ kr̥śodaram 12160038c prāṁśu durdarśanaṁ caivāpy atitejas tathaiva ca 12160039a tasminn utpatamāne ca pracacāla vasuṁdharā 12160039c tatrormikalilāvartaś cukṣubhe ca mahārṇavaḥ 12160040a petur ulkā mahotpātāḥ śākhāś ca mumucur drumāḥ 12160040c aprasannā diśaḥ sarvāḥ pavanaś cāśivo vavau 12160040e muhur muhuś ca bhūtāni prāvyathanta bhayāt tathā 12160041a tataḥ sutumulaṁ dr̥ṣṭvā tad adbhutam upasthitam 12160041c maharṣisuragandharvān uvācedaṁ pitāmahaḥ 12160042a mayaitac cintitaṁ bhūtam asir nāmaiṣa vīryavān 12160042c rakṣaṇārthāya lokasya vadhāya ca suradviṣām 12160043a tatas tad rūpam utsr̥jya babhau nistriṁśa eva saḥ 12160043c vimalas tīkṣṇadhāraś ca kālāntaka ivodyataḥ 12160044a tatas taṁ śitikaṇṭhāya rudrāyarṣabhaketave 12160044c brahmā dadāv asiṁ dīptam adharmaprativāraṇam 12160045a tataḥ sa bhagavān rudro brahmarṣigaṇasaṁstutaḥ 12160045c pragr̥hyāsim ameyātmā rūpam anyac cakāra ha 12160046a caturbāhuḥ spr̥śan mūrdhnā bhūsthito ’pi nabhastalam 12160046c ūrdhvadr̥ṣṭir mahāliṅgo mukhāj jvālāḥ samutsr̥jan 12160046e vikurvan bahudhā varṇān nīlapāṇḍuralohitān 12160047a bibhrat kr̥ṣṇājinaṁ vāso hemapravaratārakam 12160047c netraṁ caikaṁ lalāṭena bhāskarapratimaṁ mahat 12160047e śuśubhāte ca vimale dve netre kr̥ṣṇapiṅgale 12160048a tato devo mahādevaḥ śūlapāṇir bhagākṣihā 12160048c saṁpragr̥hya tu nistriṁśaṁ kālārkānalasaṁnibham 12160049a trikūṭaṁ carma codyamya savidyutam ivāmbudam 12160049c cacāra vividhān mārgān mahābalaparākramaḥ 12160049e vidhunvann asim ākāśe dānavāntacikīrṣayā 12160050a tasya nādaṁ vinadato mahāhāsaṁ ca muñcataḥ 12160050c babhau pratibhayaṁ rūpaṁ tadā rudrasya bhārata 12160051a tad rūpadhāriṇaṁ rudraṁ raudrakarma cikīrṣavaḥ 12160051c niśamya dānavāḥ sarve hr̥ṣṭāḥ samabhidudruvuḥ 12160052a aśmabhiś cāpy avarṣanta pradīptaiś ca tatholmukaiḥ 12160052c ghoraiḥ praharaṇaiś cānyaiḥ śitadhārair ayomukhaiḥ 12160053a tatas tad dānavānīkaṁ saṁpraṇetāram acyutam 12160053c rudrakhaḍgabaloddhūtaṁ pracacāla mumoha ca 12160054a citraṁ śīghrataratvāc ca carantam asidhāriṇam 12160054c tam ekam asurāḥ sarve sahasram iti menire 12160055a chindan bhindan rujan kr̥ntan dārayan pramathann api 12160055c acarad daityasaṁgheṣu rudro ’gnir iva kakṣagaḥ 12160056a asivegaprarugṇās te chinnabāhūruvakṣasaḥ 12160056c saṁprakr̥ttottamāṅgāś ca petur urvyāṁ mahāsurāḥ 12160057a apare dānavā bhagnā rudraghātāvapīḍitāḥ 12160057c anyonyam abhinardanto diśaḥ saṁpratipedire 12160058a bhūmiṁ ke cit praviviśuḥ parvatān apare tathā 12160058c apare jagmur ākāśam apare ’mbhaḥ samāviśan 12160059a tasmin mahati saṁvr̥tte samare bhr̥śadāruṇe 12160059c babhau bhūmiḥ pratibhayā tadā rudhirakardamā 12160060a dānavānāṁ śarīraiś ca mahadbhiḥ śoṇitokṣitaiḥ 12160060c samākīrṇā mahābāho śailair iva sakiṁśukaiḥ 12160061a rudhireṇa pariklinnā prababhau vasudhā tadā 12160061c raktārdravasanā śyāmā nārīva madavihvalā 12160062a sa rudro dānavān hatvā kr̥tvā dharmottaraṁ jagat 12160062c raudraṁ rūpaṁ vihāyāśu cakre rūpaṁ śivaṁ śivaḥ 12160063a tato maharṣayaḥ sarve sarve devagaṇās tathā 12160063c jayenādbhutakalpena devadevam athārcayan 12160064a tataḥ sa bhagavān rudro dānavakṣatajokṣitam 12160064c asiṁ dharmasya goptāraṁ dadau satkr̥tya viṣṇave 12160065a viṣṇur marīcaye prādān marīcir bhagavāṁś ca tam 12160065c maharṣibhyo dadau khaḍgam r̥ṣayo vāsavāya tu 12160066a mahendro lokapālebhyo lokapālās tu putraka 12160066c manave sūryaputrāya daduḥ khaḍgaṁ suvistaram 12160067a ūcuś cainaṁ tathaivādyaṁ mānuṣāṇāṁ tvam īśvaraḥ 12160067c asinā dharmagarbheṇa pālayasva prajā iti 12160068a dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt 12160068c vibhajya daṇḍaṁ rakṣyāḥ syur dharmato na yadr̥cchayā 12160069a durvācā nigraho daṇḍo hiraṇyabahulas tathā 12160069c vyaṅganaṁ ca śarīrasya vadho vānalpakāraṇāt 12160070a aser etāni rūpāṇi durvācādīni nirdiśet 12160070c aser eva pramāṇāni parimāṇavyatikramāt 12160071a adhisr̥jyātha putraṁ svaṁ prajānām adhipaṁ tataḥ 12160071c manuḥ prajānāṁ rakṣārthaṁ kṣupāya pradadāv asim 12160072a kṣupāj jagrāha cekṣvākur ikṣvākoś ca purūravāḥ 12160072c āyuś ca tasmāl lebhe taṁ nahuṣaś ca tato bhuvi 12160073a yayātir nahuṣāc cāpi pūrus tasmāc ca labdhavān 12160073c āmūrtarayasas tasmāt tato bhūmiśayo nr̥paḥ 12160074a bharataś cāpi dauḥṣantir lebhe bhūmiśayād asim 12160074c tasmāc ca lebhe dharmajño rājann aiḍabiḍas tathā 12160075a tataś caiḍabiḍāl lebhe dhundhumāro janeśvaraḥ 12160075c dhundhumārāc ca kāmbojo mucukundas tato ’labhat 12160076a mucukundān maruttaś ca maruttād api raivataḥ 12160076c raivatād yuvanāśvaś ca yuvanāśvāt tato raghuḥ 12160077a ikṣvākuvaṁśajas tasmād dhariṇāśvaḥ pratāpavān 12160077c hariṇāśvād asiṁ lebhe śunakaḥ śunakād api 12160078a uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ 12160078c yadubhyaś ca śibir lebhe śibeś cāpi pratardanaḥ 12160079a pratardanād aṣṭakaś ca ruśadaśvo ’ṣṭakād api 12160079c ruśadaśvād bharadvājo droṇas tasmāt kr̥pas tataḥ 12160079e tatas tvaṁ bhrātr̥bhiḥ sārdhaṁ paramāsim avāptavān 12160080a kr̥ttikāś cāsya nakṣatram aser agniś ca daivatam 12160080c rohiṇyo gotram asyātha rudraś ca gurur uttamaḥ 12160081a aser aṣṭau ca nāmāni rahasyāni nibodha me 12160081c pāṇḍaveya sadā yāni kīrtayam̐l labhate jayam 12160082a asir viśasanaḥ khaḍgas tīkṣṇavartmā durāsadaḥ 12160082c śrīgarbho vijayaś caiva dharmapālas tathaiva ca 12160083a agryaḥ praharaṇānāṁ ca khaḍgo mādravatīsuta 12160083c maheśvarapraṇītaś ca purāṇe niścayaṁ gataḥ 12160084a pr̥thus tūtpādayām āsa dhanur ādyam ariṁdama 12160084c teneyaṁ pr̥thivī pūrvaṁ vainyena parirakṣitā 12160085a tad etad ārṣaṁ mādreya pramāṇaṁ kartum arhasi 12160085c aseś ca pūjā kartavyā sadā yuddhaviśāradaiḥ 12160086a ity eṣa prathamaḥ kalpo vyākhyātas te suvistaraḥ 12160086c aser utpattisaṁsargo yathāvad bharatarṣabha 12160087a sarvathaitad iha śrutvā khaḍgasādhanam uttamam 12160087c labhate puruṣaḥ kīrtiṁ pretya cānantyam aśnute 12161001 vaiśaṁpāyana uvāca 12161001a ity uktavati bhīṣme tu tūṣṇīṁbhūte yudhiṣṭhiraḥ 12161001c papracchāvasaraṁ gatvā bhrātr̥̄n vidurapañcamān 12161002a dharme cārthe ca kāme ca lokavr̥ttiḥ samāhitā 12161002c teṣāṁ garīyān katamo madhyamaḥ ko laghuś ca kaḥ 12161003a kasmiṁś cātmā niyantavyas trivargavijayāya vai 12161003c saṁtuṣṭā naiṣṭhikaṁ vākyaṁ yathāvad vaktum arhatha 12161004a tato ’rthagatitattvajñaḥ prathamaṁ pratibhānavān 12161004c jagāda viduro vākyaṁ dharmaśāstram anusmaran 12161005a bāhuśrutyaṁ tapas tyāgaḥ śraddhā yajñakriyā kṣamā 12161005c bhāvaśuddhir dayā satyaṁ saṁyamaś cātmasaṁpadaḥ 12161006a etad evābhipadyasva mā te bhūc calitaṁ manaḥ 12161006c etan mūlau hi dharmārthāv etad ekapadaṁ hitam 12161007a dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ 12161007c dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ 12161008a dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate 12161008c kāmo yavīyān iti ca pravadanti manīṣiṇaḥ 12161008e tasmād dharmapradhānena bhavitavyaṁ yatātmanā 12161009a samāptavacane tasminn arthaśāstraviśāradaḥ 12161009c pārtho vākyārthatattvajño jagau vākyam atandritaḥ 12161010a karmabhūmir iyaṁ rājann iha vārttā praśasyate 12161010c kr̥ṣivāṇijyagorakṣyaṁ śilpāni vividhāni ca 12161011a artha ity eva sarveṣāṁ karmaṇām avyatikramaḥ 12161011c na r̥te ’rthena vartete dharmakāmāv iti śrutiḥ 12161012a vijayī hy arthavān dharmam ārādhayitum uttamam 12161012c kāmaṁ ca carituṁ śakto duṣprāpam akr̥tātmabhiḥ 12161013a arthasyāvayavāv etau dharmakāmāv iti śrutiḥ 12161013c arthasiddhyā hi nirvr̥ttāv ubhāv etau bhaviṣyataḥ 12161014a udbhūtārthaṁ hi puruṣaṁ viśiṣṭatarayonayaḥ 12161014c brahmāṇam iva bhūtāni satataṁ paryupāsate 12161015a jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ 12161015c muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pr̥thak 12161016a kāṣāyavasanāś cānye śmaśrulā hrīsusaṁvr̥tāḥ 12161016c vidvāṁsaś caiva śāntāś ca muktāḥ sarvaparigrahaiḥ 12161017a arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ 12161017c kulapratyāgamāś caike svaṁ svaṁ mārgam anuṣṭhitāḥ 12161018a āstikā nāstikāś caiva niyatāḥ saṁyame pare 12161018c aprajñānaṁ tamobhūtaṁ prajñānaṁ tu prakāśatā 12161019a bhr̥tyān bhogair dviṣo daṇḍair yo yojayati so ’rthavān 12161019c etan matimatāṁ śreṣṭha mataṁ mama yathātatham 12161019e anayos tu nibodha tvaṁ vacanaṁ vākyakaṇṭhayoḥ 12161020a tato dharmārthakuśalau mādrīputrāv anantaram 12161020c nakulaḥ sahadevaś ca vākyaṁ jagadatuḥ param 12161021a āsīnaś ca śayānaś ca vicarann api ca sthitaḥ 12161021c arthayogaṁ dr̥ḍhaṁ kuryād yogair uccāvacair api 12161022a asmiṁs tu vai susaṁvr̥tte durlabhe paramapriye 12161022c iha kāmān avāpnoti pratyakṣaṁ nātra saṁśayaḥ 12161023a yo ’rtho dharmeṇa saṁyukto dharmo yaś cārthasaṁyutaḥ 12161023c madhv ivāmr̥tasaṁyuktaṁ tasmād etau matāv iha 12161024a anarthasya na kāmo ’sti tathārtho ’dharmiṇaḥ kutaḥ 12161024c tasmād udvijate loko dharmārthād yo bahiṣkr̥taḥ 12161025a tasmād dharmapradhānena sādhyo ’rthaḥ saṁyatātmanā 12161025c viśvasteṣu ca bhūteṣu kalpate sarva eva hi 12161026a dharmaṁ samācaret pūrvaṁ tathārthaṁ dharmasaṁyutam 12161026c tataḥ kāmaṁ caret paścāt siddhārthasya hi tat phalam 12161027a virematus tu tad vākyam uktvā tāv aśvinoḥ sutau 12161027c bhīmasenas tadā vākyam idaṁ vaktuṁ pracakrame 12161028a nākāmaḥ kāmayaty arthaṁ nākāmo dharmam icchati 12161028c nākāmaḥ kāmayāno ’sti tasmāt kāmo viśiṣyate 12161029a kāmena yuktā r̥ṣayas tapasy eva samāhitāḥ 12161029c palāśaphalamūlāśā vāyubhakṣāḥ susaṁyatāḥ 12161030a vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ 12161030c śrāddhayajñakriyāyāṁ ca tathā dānapratigrahe 12161031a vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā 12161031c daivakarmakr̥taś caiva yuktāḥ kāmena karmasu 12161032a samudraṁ cāviśanty anye narāḥ kāmena saṁyutāḥ 12161032c kāmo hi vividhākāraḥ sarvaṁ kāmena saṁtatam 12161033a nāsti nāsīn nābhaviṣyad bhūtaṁ kāmātmakāt param 12161033c etat sāraṁ mahārāja dharmārthāv atra saṁśritau 12161034a navanītaṁ yathā dadhnas tathā kāmo ’rthadharmataḥ 12161034c śreyas tailaṁ ca piṇyākād ghr̥taṁ śreya udaśvitaḥ 12161035a śreyaḥ puṣpaphalaṁ kāṣṭhāt kāmo dharmārthayor varaḥ 12161035c puṣpato madhv iva rasaḥ kāmāt saṁjāyate sukham 12161036a sucāruveṣābhir alaṁkr̥tābhir; madotkaṭābhiḥ priyavādinībhiḥ 12161036c ramasva yoṣābhir upetya kāmaṁ; kāmo hi rājaṁs tarasābhipātī 12161037a buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra 12161037c syāt saṁhitaṁ sadbhir aphalgusāraṁ; sametya vākyaṁ param ānr̥śaṁsyam 12161038a dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ 12161038c dvayos tu dakṣaṁ pravadanti madhyaṁ; sa uttamo yo niratas trivarge 12161039a prājñaḥ suhr̥c candanasāralipto; vicitramālyābharaṇair upetaḥ 12161039c tato vacaḥ saṁgrahavigraheṇa; proktvā yavīyān virarāma bhīmaḥ 12161040a tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak 12161040c uvāca vācāvitathaṁ smayan vai; bahuśruto dharmabhr̥tāṁ variṣṭhaḥ 12161041a niḥsaṁśayaṁ niścitadharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ 12161041c vijñātukāmasya mameha vākyam; uktaṁ yad vai naiṣṭhikaṁ tac chrutaṁ me 12161041e iha tv avaśyaṁ gadato mamāpi; vākyaṁ nibodhadhvam ananyabhāvāḥ 12161042a yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme 12161042c vimuktadoṣaḥ samaloṣṭakāñcanaḥ; sa mucyate duḥkhasukhārthasiddheḥ 12161043a bhūtāni jātīmaraṇānvitāni; jarāvikāraiś ca samanvitāni 12161043c bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṁ praśaṁsanti na taṁ ca vidmaḥ 12161044a snehe nabaddhasya na santi tānīty; evaṁ svayaṁbhūr bhagavān uvāca 12161044c budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṁ ca 12161045a etat pradhānaṁ na tu kāmakāro; yathā niyukto ’smi tathā carāmi 12161045c bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vitta sarve 12161046a na karmaṇāpnoty anavāpyam arthaṁ; yad bhāvi sarvaṁ bhavatīti vitta 12161046c trivargahīno ’pi hi vindate ’rthaṁ; tasmād idaṁ lokahitāya guhyam 12161047a tatas tad agryaṁ vacanaṁ manonugaṁ; samastam ājñāya tato ’tihetumat 12161047c tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn 12161048a sucāruvarṇākṣaraśabdabhūṣitāṁ; manonugāṁ nirdhutavākyakaṇṭakām 12161048c niśamya tāṁ pārthiva pārthabhāṣitāṁ; giraṁ narendrāḥ praśaśaṁsur eva te 12161048e punaś ca papraccha saridvarāsutaṁ; tataḥ paraṁ dharmam ahīnasattvaḥ 12162001 yudhiṣṭhira uvāca 12162001a pitāmaha mahāprājña kurūṇāṁ kīrtivardhana 12162001c praśnaṁ kaṁ cit pravakṣyāmi tan me vyākhyātum arhasi 12162002a kīdr̥śā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet 12162002c āyatyāṁ ca tadātve ca ke kṣamās tān vadasva me 12162003a na hi tatra dhanaṁ sphītaṁ na ca saṁbandhibāndhavāḥ 12162003c tiṣṭhanti yatra suhr̥das tiṣṭhantīti matir mama 12162004a durlabho hi suhr̥c chrotā durlabhaś ca hitaḥ suhr̥t 12162004c etad dharmabhr̥tāṁ śreṣṭha sarvaṁ vyākhyātum arhasi 12162005 bhīṣma uvāca 12162005a saṁdheyān puruṣān rājann asaṁdheyāṁś ca tattvataḥ 12162005c vadato me nibodha tvaṁ nikhilena yudhiṣṭhira 12162006a lubdhaḥ krūras tyaktadharmā nikr̥taḥ śaṭha eva ca 12162006c kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ 12162007a dīrghasūtro ’nr̥juḥ kaṣṭo gurudārapradharṣakaḥ 12162007c vyasane yaḥ parityāgī durātmā nirapatrapaḥ 12162008a sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ 12162008c saṁprakīrṇendriyo loke yaḥ kāmanirataś caret 12162009a asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ 12162009c piśuno ’thākr̥taprajño matsarī pāpaniścayaḥ 12162010a duḥśīlo ’thākr̥tātmā ca nr̥śaṁsaḥ kitavas tathā 12162010c mitrair arthakr̥tī nityam icchaty arthaparaś ca yaḥ 12162011a vahataś ca yathāśakti yo na tuṣyati mandadhīḥ 12162011c amitram iva yo bhuṅkte sadā mitraṁ nararṣabha 12162012a asthānakrodhano yaś ca akasmāc ca virajyate 12162012c suhr̥daś caiva kalyāṇān āśu tyajati kilbiṣī 12162013a alpe ’py apakr̥te mūḍhas tathājñānāt kr̥te ’pi ca 12162013c kāryopasevī mitreṣu mitradveṣī narādhipa 12162014a śatrur mitramukho yaś ca jihmaprekṣī vilobhanaḥ 12162014c na rajyati ca kalyāṇe yas tyajet tādr̥śaṁ naram 12162015a pānapo dveṣaṇaḥ krūro nirghr̥ṇaḥ paruṣas tathā 12162015c paropatāpī mitradhruk tathā prāṇivadhe rataḥ 12162016a kr̥taghnaś cādhamo loke na saṁdheyaḥ kathaṁ cana 12162016c chidrānveṣī na saṁdheyaḥ saṁdheyān api me śr̥ṇu 12162017a kulīnā vākyasaṁpannā jñānavijñānakovidāḥ 12162017c mitrajñāś ca kr̥tajñāś ca sarvajñāḥ śokavarjitāḥ 12162018a mādhuryaguṇasaṁpannāḥ satyasaṁdhā jitendriyāḥ 12162018c vyāyāmaśīlāḥ satataṁ bhr̥taputrāḥ kulodgatāḥ 12162019a rūpavanto guṇopetās tathālubdhā jitaśramāḥ 12162019c doṣair viyuktāḥ prathitais te grāhyāḥ pārthivena ha 12162020a yathāśaktisamācārāḥ santas tuṣyanti hi prabho 12162020c nāsthāne krodhavantaś ca na cākasmād virāgiṇaḥ 12162021a viraktāś ca na ruṣyanti manasāpy arthakovidāḥ 12162021c ātmānaṁ pīḍayitvāpi suhr̥tkāryaparāyaṇāḥ 12162021e na virajyanti mitrebhyo vāso raktam ivāvikam 12162022a doṣāṁś ca lobhamohādīn artheṣu yuvatiṣv atha 12162022c na darśayanti suhr̥dāṁ viśvastā bandhuvatsalāḥ 12162023a loṣṭakāñcanatulyārthāḥ suhr̥tsv aśaṭhabuddhayaḥ 12162023c ye caranty anabhīmānā nisr̥ṣṭārthavibhūṣaṇāḥ 12162023e saṁgr̥hṇantaḥ parijanaṁ svāmyarthaparamāḥ sadā 12162024a īdr̥śaiḥ puruṣaśreṣṭhaiḥ saṁdhiṁ yaḥ kurute nr̥paḥ 12162024c tasya vistīryate rāṣṭraṁ jyotsnā grahapater iva 12162025a śāstranityā jitakrodhā balavanto raṇapriyāḥ 12162025c kṣāntāḥ śīlaguṇopetāḥ saṁdheyāḥ puruṣottamāḥ 12162026a ye ca doṣasamāyuktā narāḥ proktā mayānagha 12162026c teṣām apy adhamo rājan kr̥taghno mitraghātakaḥ 12162026e tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ 12162027 yudhiṣṭhira uvāca 12162027a vistareṇārthasaṁbandhaṁ śrotum icchāmi pārthiva 12162027c mitradrohī kr̥taghnaś ca yaḥ proktas taṁ ca me vada 12162028 bhīṣma uvāca 12162028a hanta te vartayiṣye ’ham itihāsaṁ purātanam 12162028c udīcyāṁ diśi yad vr̥ttaṁ mleccheṣu manujādhipa 12162029a brāhmaṇo madhyadeśīyaḥ kr̥ṣṇāṅgo brahmavarjitaḥ 12162029c grāmaṁ prekṣya janākīrṇaṁ prāviśad bhaikṣakāṅkṣayā 12162030a tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit 12162030c brahmaṇyaḥ satyasaṁdhaś ca dāne ca nirato ’bhavat 12162031a tasya kṣayam upāgamya tato bhikṣām ayācata 12162031c pratiśrayaṁ ca vāsārthaṁ bhikṣāṁ caivātha vārṣikīm 12162032a prādāt tasmai sa viprāya vastraṁ ca sadr̥śaṁ navam 12162032c nārīṁ cāpi vayopetāṁ bhartrā virahitāṁ tadā 12162033a etat saṁprāpya hr̥ṣṭātmā dasyoḥ sarvaṁ dvijas tadā 12162033c tasmin gr̥havare rājaṁs tayā reme sa gautamaḥ 12162034a kuṭumbārtheṣu dasyoḥ sa sāhāyyaṁ cāpy athākarot 12162034c tatrāvasat so ’tha varṣāḥ samr̥ddhe śabarālaye 12162034e bāṇavedhye paraṁ yatnam akaroc caiva gautamaḥ 12162035a vakrāṅgāṁs tu sa nityaṁ vai sarvato bāṇagocare 12162035c jaghāna gautamo rājan yathā dasyugaṇas tathā 12162036a hiṁsāparo ghr̥ṇāhīnaḥ sadā prāṇivadhe rataḥ 12162036c gautamaḥ saṁnikarṣeṇa dasyubhiḥ samatām iyāt 12162037a tathā tu vasatas tasya dasyugrāme sukhaṁ tadā 12162037c agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn 12162038a tataḥ kadā cid aparo dvijas taṁ deśam āgamat 12162038c jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ 12162039a vinīto niyatāhāro brahmaṇyo vedapāragaḥ 12162039c sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam 12162039e taṁ dasyugrāmam agamad yatrāsau gautamo ’bhavat 12162040a sa tu vipragr̥hānveṣī śūdrānnaparivarjakaḥ 12162040c grāme dasyujanākīrṇe vyacarat sarvatodiśam 12162041a tataḥ sa gautamagr̥haṁ praviveśa dvijottamaḥ 12162041c gautamaś cāpi saṁprāptas tāv anyonyena saṁgatau 12162042a vakrāṅgabhārahastaṁ taṁ dhanuṣpāṇiṁ kr̥tāgasam 12162042c rudhireṇāvasiktāṅgaṁ gr̥hadvāram upāgatam 12162043a taṁ dr̥ṣṭvā puruṣādābham apadhvastaṁ kṣayāgatam 12162043c abhijñāya dvijo vrīḍām agamad vākyam āha ca 12162044a kim idaṁ kuruṣe mauḍhyād vipras tvaṁ hi kulodgataḥ 12162044c madhyadeśaparijñāto dasyubhāvaṁ gataḥ katham 12162045a pūrvān smara dvijāgryāṁs tān prakhyātān vedapāragān 12162045c yeṣāṁ vaṁśe ’bhijātas tvam īdr̥śaḥ kulapāṁsanaḥ 12162046a avabudhyātmanātmānaṁ satyaṁ śīlaṁ śrutaṁ damam 12162046c anukrośaṁ ca saṁsmr̥tya tyaja vāsam imaṁ dvija 12162047a evam uktaḥ sa suhr̥dā tadā tena hitaiṣiṇā 12162047c pratyuvāca tato rājan viniścitya tadārtavat 12162048a adhano ’smi dvijaśreṣṭha na ca vedavid apy aham 12162048c vr̥ttyartham iha saṁprāptaṁ viddhi māṁ dvijasattama 12162049a tvaddarśanāt tu viprarṣe kr̥tārthaṁ vedmy ahaṁ dvija 12162049c ātmānaṁ saha yāsyāvaḥ śvo vasādyeha śarvarīm 12163001 bhīṣma uvāca 12163001a tasyāṁ niśāyāṁ vyuṣṭāyāṁ gate tasmin dvijottame 12163001c niṣkramya gautamo ’gacchat samudraṁ prati bhārata 12163002a sāmudrakān sa vaṇijas tato ’paśyat sthitān pathi 12163002c sa tena sārthena saha prayayau sāgaraṁ prati 12163003a sa tu sārtho mahārāja kasmiṁś cid girigahvare 12163003c mattena dviradenātha nihataḥ prāyaśo ’bhavat 12163004a sa kathaṁ cit tatas tasmāt sārthān mukto dvijas tadā 12163004c kāṁdigbhūto jīvitārthī pradudrāvottarāṁ diśam 12163005a sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ 12163005c ekākī vyadravat tatra vane kiṁpuruṣo yathā 12163006a sa panthānam athāsādya samudrābhisaraṁ tadā 12163006c āsasāda vanaṁ ramyaṁ mahat puṣpitapādapam 12163007a sarvartukair āmravanaiḥ puṣpitair upaśobhitam 12163007c nandanoddeśasadr̥śaṁ yakṣakiṁnarasevitam 12163008a śālatāladhavāśvatthatvacāguruvanais tathā 12163008c candanasya ca mukhyasya pādapair upaśobhitam 12163008e giriprastheṣu ramyeṣu śubheṣu susugandhiṣu 12163009a samantato dvijaśreṣṭhā valgu kūjanti tatra vai 12163009c manuṣyavadanās tv anye bhāruṇḍā iti viśrutāḥ 12163009e bhūliṅgaśakunāś cānye samudraṁ sarvato ’bhavan 12163010a sa tāny atimanojñāni vihaṁgābhirutāni vai 12163010c śr̥ṇvan suramaṇīyāni vipro ’gacchata gautamaḥ 12163011a tato ’paśyat suramye sa suvarṇasikatācite 12163011c deśabhāge same citre svargoddeśasamaprabhe 12163012a śriyā juṣṭaṁ mahāvr̥kṣaṁ nyagrodhaṁ parimaṇḍalam 12163012c śākhābhir anurūpābhir bhūṣitaṁ chatrasaṁnibham 12163013a tasya mūlaṁ susaṁsiktaṁ varacandanavāriṇā 12163013c divyapuṣpānvitaṁ śrīmat pitāmahasadopamam 12163014a taṁ dr̥ṣṭvā gautamaḥ prīto munikāntam anuttamam 12163014c medhyaṁ suragr̥haprakhyaṁ puṣpitaiḥ pādapair vr̥tam 12163014e tam āgamya mudā yuktas tasyādhastād upāviśat 12163015a tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ 12163015c puṣpāṇi samupaspr̥śya pravavāv anilaḥ śuciḥ 12163015e hlādayan sarvagātrāṇi gautamasya tadā nr̥pa 12163016a sa tu vipraḥ pariśrāntaḥ spr̥ṣṭaḥ puṇyena vāyunā 12163016c sukham āsādya suṣvāpa bhāskaraś cāstam abhyagāt 12163017a tato ’staṁ bhāskare yāte saṁdhyākāla upasthite 12163017c ājagāma svabhavanaṁ brahmalokāt khagottamaḥ 12163018a nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā 12163018c bakarājo mahāprājñaḥ kaśyapasyātmasaṁbhavaḥ 12163019a rājadharmeti vikhyāto babhūvāpratimo bhuvi 12163019c devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ 12163020a mr̥ṣṭahāṭakasaṁchanno bhūṣaṇair arkasaṁnibhaiḥ 12163020c bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan 12163021a tam āgataṁ dvijaṁ dr̥ṣṭvā vismito gautamo ’bhavat 12163021c kṣutpipāsāparītātmā hiṁsārthī cāpy avaikṣata 12163022 rājadharmovāca 12163022a svāgataṁ bhavate vipra diṣṭyā prāpto ’si me gr̥ham 12163022c astaṁ ca savitā yātaḥ saṁdhyeyaṁ samupasthitā 12163023a mama tvaṁ nilayaṁ prāptaḥ priyātithir aninditaḥ 12163023c pūjito yāsyasi prātar vidhidr̥ṣṭena karmaṇā 12164001 bhīṣma uvāca 12164001a giraṁ tāṁ madhurāṁ śrutvā gautamo vismitas tadā 12164001c kautūhalānvito rājan rājadharmāṇam aikṣata 12164002 rājadharmovāca 12164002a bhoḥ kaśyapasya putro ’haṁ mātā dākṣāyaṇī ca me 12164002c atithis tvaṁ guṇopetaḥ svāgataṁ te dvijarṣabha 12164003 bhīṣma uvāca 12164003a tasmai dattvā sa satkāraṁ vidhidr̥ṣṭena karmaṇā 12164003c śālapuṣpamayīṁ divyāṁ br̥sīṁ samupakalpayat 12164004a bhagīratharathākrāntān deśān gaṅgāniṣevitān 12164004c ye caranti mahāmīnās tāṁś ca tasyānvakalpayat 12164005a vahniṁ cāpi susaṁdīptaṁ mīnāṁś caiva supīvarān 12164005c sa gautamāyātithaye nyavedayata kāśyapaḥ 12164006a bhuktavantaṁ ca taṁ vipraṁ prītātmānaṁ mahāmanāḥ 12164006c klamāpanayanārthaṁ sa pakṣābhyām abhyavījayat 12164007a tato viśrāntam āsīnaṁ gotrapraśnam apr̥cchata 12164007c so ’bravīd gautamo ’smīti brāhma nānyad udāharat 12164008a tasmai parṇamayaṁ divyaṁ divyapuṣpādhivāsitam 12164008c gandhāḍhyaṁ śayanaṁ prādāt sa śiśye tatra vai sukham 12164009a athopaviṣṭaṁ śayane gautamaṁ bakarāṭ tadā 12164009c papraccha kāśyapo vāgmī kim āgamanakāraṇam 12164010a tato ’bravīd gautamas taṁ daridro ’haṁ mahāmate 12164010c samudragamanākāṅkṣī dravyārtham iti bhārata 12164011a taṁ kāśyapo ’bravīt prīto notkaṇṭhāṁ kartum arhasi 12164011c kr̥takāryo dvijaśreṣṭha sadravyo yāsyase gr̥hān 12164012a caturvidhā hy arthagatir br̥haspatimataṁ yathā 12164012c pāraṁparyaṁ tathā daivaṁ karma mitram iti prabho 12164013a prādurbhūto ’smi te mitraṁ suhr̥ttvaṁ ca mama tvayi 12164013c so ’haṁ tathā yatiṣyāmi bhaviṣyasi yathārthavān 12164014a tataḥ prabhātasamaye sukhaṁ pr̥ṣṭvābravīd idam 12164014c gaccha saumya pathānena kr̥takr̥tyo bhaviṣyasi 12164015a itas triyojanaṁ gatvā rākṣasādhipatir mahān 12164015c virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ 12164016a taṁ gaccha dvijamukhya tvaṁ mama vākyapracoditaḥ 12164016c kāmān abhīpsitāṁs tubhyaṁ dātā nāsty atra saṁśayaḥ 12164017a ity uktaḥ prayayau rājan gautamo vigataklamaḥ 12164017c phalāny amr̥takalpāni bhakṣayan sma yatheṣṭataḥ 12164018a candanāgurumukhyāni tvakpatrāṇāṁ vanāni ca 12164018c tasmin pathi mahārāja sevamāno drutaṁ yayau 12164019a tato meruvrajaṁ nāma nagaraṁ śailatoraṇam 12164019c śailaprākāravapraṁ ca śailayantrārgalaṁ tathā 12164020a viditaś cābhavat tasya rākṣasendrasya dhīmataḥ 12164020c prahitaḥ suhr̥dā rājan prīyatā vai priyātithiḥ 12164021a tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira 12164021c gautamo nagaradvārāc chīghram ānīyatām iti 12164022a tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ 12164022c gautamety abhibhāṣantaḥ puradvāram upāgaman 12164023a te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam 12164023c tvarasva tūrṇam āgaccha rājā tvāṁ draṣṭum icchati 12164024a rākṣasādhipatir vīro virūpākṣa iti śrutaḥ 12164024c sa tvāṁ tvarati vai draṣṭuṁ tat kṣipraṁ saṁvidhīyatām 12164025a tataḥ sa prādravad vipro vismayād vigataklamaḥ 12164025c gautamo nagararddhiṁ tāṁ paśyan paramavismitaḥ 12164026a tair eva sahito rājño veśma tūrṇam upādravat 12164026c darśanaṁ rākṣasendrasya kāṅkṣamāṇo dvijas tadā 12165001 bhīṣma uvāca 12165001a tataḥ sa vidito rājñaḥ praviśya gr̥ham uttamam 12165001c pūjito rākṣasendreṇa niṣasādāsanottame 12165002a pr̥ṣṭaś ca gotracaraṇaṁ svādhyāyaṁ brahmacārikam 12165002c na tatra vyājahārānyad gotramātrād r̥te dvijaḥ 12165003a brahmavarcasahīnasya svādhyāyaviratasya ca 12165003c gotramātravido rājā nivāsaṁ samapr̥cchata 12165004a kva te nivāsaḥ kalyāṇa kiṁgotrā brāhmaṇī ca te 12165004c tattvaṁ brūhi na bhīḥ kāryā viśramasva yathāsukham 12165005 gautama uvāca 12165005a madhyadeśaprasūto ’haṁ vāso me śabarālaye 12165005c śūdrā punarbhūr bhāryā me satyam etad bravīmi te 12165006 bhīṣma uvāca 12165006a tato rājā vimamr̥śe kathaṁ kāryam idaṁ bhavet 12165006c kathaṁ vā sukr̥taṁ me syād iti buddhyānvacintayat 12165007a ayaṁ vai jananād vipraḥ suhr̥t tasya mahātmanaḥ 12165007c saṁpreṣitaś ca tenāyaṁ kāśyapena mamāntikam 12165008a tasya priyaṁ kariṣyāmi sa hi mām āśritaḥ sadā 12165008c bhrātā me bāndhavaś cāsau sakhā ca hr̥dayaṁgamaḥ 12165009a kārttikyām adya bhoktāraḥ sahasraṁ me dvijottamāḥ 12165009c tatrāyam api bhoktā vai deyam asmai ca me dhanam 12165010a tataḥ sahasraṁ viprāṇāṁ viduṣāṁ samalaṁkr̥tam 12165010c snātānām anusaṁprāptam ahatakṣaumavāsasām 12165011a tān āgatān dvijaśreṣṭhān virūpākṣo viśāṁ pate 12165011c yathārhaṁ pratijagrāha vidhidr̥ṣṭena karmaṇā 12165012a br̥syas teṣāṁ tu saṁnyastā rākṣasendrasya śāsanāt 12165012c bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama 12165013a tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ 12165013c vyarājanta mahārāja nakṣatrapatayo yathā 12165014a tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ 12165014c varānnapūrṇā viprebhyaḥ prādān madhughr̥tāplutāḥ 12165015a tasya nityaṁ tathāṣāḍhyāṁ māghyāṁ ca bahavo dvijāḥ 12165015c īpsitaṁ bhojanavaraṁ labhante satkr̥taṁ sadā 12165016a viśeṣatas tu kārttikyāṁ dvijebhyaḥ saṁprayacchati 12165016c śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ 12165017a suvarṇaṁ rajataṁ caiva maṇīn atha ca mauktikam 12165017c vajrān mahādhanāṁś caiva vaiḍūryājinarāṅkavān 12165018a ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata 12165018c tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ 12165019a gr̥hṇīta ratnāny etāni yathotsāhaṁ yatheṣṭataḥ 12165019c yeṣu yeṣu ca bhāṇḍeṣu bhuktaṁ vo dvijasattamāḥ 12165019e tāny evādāya gacchadhvaṁ svaveśmānīti bhārata 12165020a ity uktavacane tasmin rākṣasendre mahātmani 12165020c yatheṣṭaṁ tāni ratnāni jagr̥hur brāhmaṇarṣabhāḥ 12165021a tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ 12165021c brāhmaṇā mr̥ṣṭavasanāḥ suprītāḥ sma tadābhavan 12165022a tatas tān rākṣasendraś ca dvijān āha punar vacaḥ 12165022c nānādigāgatān rājan rākṣasān pratiṣidhya vai 12165023a adhyaikadivasaṁ viprā na vo ’stīha bhayaṁ kva cit 12165023c rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram 12165024a tataḥ pradudruvuḥ sarve viprasaṁghāḥ samantataḥ 12165024c gautamo ’pi suvarṇasya bhāram ādāya satvaraḥ 12165025a kr̥cchrāt samudvahan vīra nyagrodhaṁ samupāgamat 12165025c nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha 12165026a tatas tam abhyagād rājan rājadharmā khagottamaḥ 12165026c svāgatenābhyanandac ca gautamaṁ mitravatsalaḥ 12165027a tasya pakṣāgravikṣepaiḥ klamaṁ vyapanayat khagaḥ 12165027c pūjāṁ cāpy akarod dhīmān bhojanaṁ cāpy akalpayat 12165028a sa bhuktavān suviśrānto gautamo ’cintayat tadā 12165028c hāṭakasyābhirūpasya bhāro ’yaṁ sumahān mayā 12165028e gr̥hīto lobhamohād vai dūraṁ ca gamanaṁ mama 12165029a na cāsti pathi bhoktavyaṁ prāṇasaṁdhāraṇaṁ mama 12165029c kiṁ kr̥tvā dhārayeyaṁ vai prāṇān ity abhyacintayat 12165030a tataḥ sa pathi bhoktavyaṁ prekṣamāṇo na kiṁ cana 12165030c kr̥taghnaḥ puruṣavyāghra manasedam acintayat 12165031a ayaṁ bakapatiḥ pārśve māṁsarāśiḥ sthito mama 12165031c imaṁ hatvā gr̥hītvā ca yāsye ’haṁ samabhidrutam 12166001 bhīṣma uvāca 12166001a atha tatra mahārciṣmān analo vātasārathiḥ 12166001c tasyāvidūre rakṣārthaṁ khagendreṇa kr̥to ’bhavat 12166002a sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā 12166002c kr̥taghnas tu sa duṣṭātmā taṁ jighāṁsur ajāgarat 12166003a tato ’lātena dīptena viśvastaṁ nijaghāna tam 12166003c nihatya ca mudā yuktaḥ so ’nubandhaṁ na dr̥ṣṭavān 12166004a sa taṁ vipakṣaromāṇaṁ kr̥tvāgnāv apacat tadā 12166004c taṁ gr̥hītvā suvarṇaṁ ca yayau drutataraṁ dvijaḥ 12166005a tato ’nyasmin gate cāhni virūpākṣo ’bravīt sutam 12166005c na prekṣe rājadharmāṇam adya putra khagottamam 12166006a sa pūrvasaṁdhyāṁ brahmāṇaṁ vandituṁ yāti sarvadā 12166006c māṁ cādr̥ṣṭvā kadā cit sa na gacchati gr̥hān khagaḥ 12166007a ubhe dvirātraṁ saṁdhye vai nābhyagāt sa mamālayam 12166007c tasmān na śudhyate bhāvo mama sa jñāyatāṁ suhr̥t 12166008a svādhyāyena viyukto hi brahmavarcasavarjitaḥ 12166008c taṁ gatas tatra me śaṅkā hanyāt taṁ sa dvijādhamaḥ 12166009a durācāras tu durbuddhir iṅgitair lakṣito mayā 12166009c niṣkriyo dāruṇākāraḥ kr̥ṣṇo dasyur ivādhamaḥ 12166010a gautamaḥ sa gatas tatra tenodvignaṁ mano mama 12166010c putra śīghram ito gatvā rājadharmaniveśanam 12166010e jñāyatāṁ sa viśuddhātmā yadi jīvati māciram 12166011a sa evam uktas tvarito rakṣobhiḥ sahito yayau 12166011c nyagrodhaṁ tatra cāpaśyat kaṅkālaṁ rājadharmaṇaḥ 12166012a sa rudann agamat putro rākṣasendrasya dhīmataḥ 12166012c tvaramāṇaḥ paraṁ śaktyā gautamagrahaṇāya vai 12166013a tato ’vidūre jagr̥hur gautamaṁ rākṣasās tadā 12166013c rājadharmaśarīraṁ ca pakṣāsthicaraṇojjhitam 12166014a tam ādāyātha rakṣāṁsi drutaṁ meruvrajaṁ yayuḥ 12166014c rājñaś ca darśayām āsuḥ śarīraṁ rājadharmaṇaḥ 12166014e kr̥taghnaṁ puruṣaṁ taṁ ca gautamaṁ pāpacetasam 12166015a ruroda rājā taṁ dr̥ṣṭvā sāmātyaḥ sapurohitaḥ 12166015c ārtanādaś ca sumahān abhūt tasya niveśane 12166016a sastrīkumāraṁ ca puraṁ babhūvāsvasthamānasam 12166016c athābravīn nr̥paḥ putraṁ pāpo ’yaṁ vadhyatām iti 12166017a asya māṁsair ime sarve viharantu yatheṣṭataḥ 12166017c pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ 12166017e hantavyo ’yaṁ mama matir bhavadbhir iti rākṣasāḥ 12166018a ity uktā rākṣasendreṇa rākṣasā ghoravikramāḥ 12166018c naicchanta taṁ bhakṣayituṁ pāpakarmāyam ity uta 12166019a dasyūnāṁ dīyatām eṣa sādhv adya puruṣādhamaḥ 12166019c ity ūcus taṁ mahārāja rākṣasendraṁ niśācarāḥ 12166020a śirobhiś ca gatā bhūmim ūcū rakṣogaṇādhipam 12166020c na dātum arhasi tvaṁ no bhakṣaṇāyāsya kilbiṣam 12166021a evam astv iti tān āha rākṣasendro niśācarān 12166021c dasyūnāṁ dīyatām eṣa kr̥taghno ’dyaiva rākṣasāḥ 12166022a ity ukte tasya te dāsāḥ śūlamudgarapāṇayaḥ 12166022c chittvā taṁ khaṇḍaśaḥ pāpaṁ dasyubhyaḥ pradadus tadā 12166023a dasyavaś cāpi naicchanta tam attuṁ pāpakāriṇam 12166023c kravyādā api rājendra kr̥taghnaṁ nopabhuñjate 12166024a brahmaghne ca surāpe ca core bhagnavrate tathā 12166024c niṣkr̥tir vihitā rājan kr̥taghne nāsti niṣkr̥tiḥ 12166025a mitradrohī nr̥śaṁsaś ca kr̥taghnaś ca narādhamaḥ 12166025c kravyādaiḥ kr̥mibhiś cānyair na bhujyante hi tādr̥śāḥ 12167001 bhīṣma uvāca 12167001a tataś citāṁ bakapateḥ kārayām āsa rākṣasaḥ 12167001c ratnair gandhaiś ca bahubhir vastraiś ca samalaṁkr̥tām 12167002a tatra prajvālya nr̥pate bakarājaṁ pratāpavān 12167002c pretakāryāṇi vidhivad rākṣasendraś cakāra ha 12167003a tasmin kāle ’tha surabhir devī dākṣāyaṇī śubhā 12167003c upariṣṭāt tatas tasya sā babhūva payasvinī 12167004a tasyā vaktrāc cyutaḥ phenaḥ kṣīramiśras tadānagha 12167004c so ’patad vai tatas tasyāṁ citāyāṁ rājadharmaṇaḥ 12167005a tataḥ saṁjīvitas tena bakarājas tadānagha 12167005c utpatya ca sameyāya virūpākṣaṁ bakādhipaḥ 12167006a tato ’bhyayād devarājo virūpākṣapuraṁ tadā 12167006c prāha cedaṁ virūpākṣaṁ diṣṭyāyaṁ jīvatīty uta 12167007a śrāvayām āsa cendras taṁ virūpākṣaṁ purātanam 12167007c yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ 12167008a yadā bakapatī rājan brahmāṇaṁ nopasarpati 12167008c tato roṣād idaṁ prāha bakendrāya pitāmahaḥ 12167009a yasmān mūḍho mama sado nāgato ’sau bakādhamaḥ 12167009c tasmād vadhaṁ sa duṣṭātmā nacirāt samavāpsyati 12167010a tadāyaṁ tasya vacanān nihato gautamena vai 12167010c tenaivāmr̥tasiktaś ca punaḥ saṁjīvito bakaḥ 12167011a rājadharmā tataḥ prāha praṇipatya puraṁdaram 12167011c yadi te ’nugrahakr̥tā mayi buddhiḥ puraṁdara 12167011e sakhāyaṁ me sudayitaṁ gautamaṁ jīvayety uta 12167012a tasya vākyaṁ samājñāya vāsavaḥ puruṣarṣabha 12167012c saṁjīvayitvā sakhye vai prādāt taṁ gautamaṁ tadā 12167013a sabhāṇḍopaskaraṁ rājaṁs tam āsādya bakādhipaḥ 12167013c saṁpariṣvajya suhr̥daṁ prītyā paramayā yutaḥ 12167014a atha taṁ pāpakarmāṇaṁ rājadharmā bakādhipaḥ 12167014c visarjayitvā sadhanaṁ praviveśa svam ālayam 12167015a yathocitaṁ ca sa bako yayau brahmasadas tadā 12167015c brahmā ca taṁ mahātmānam ātithyenābhyapūjayat 12167016a gautamaś cāpi saṁprāpya punas taṁ śabarālayam 12167016c śūdrāyāṁ janayām āsa putrān duṣkr̥takāriṇaḥ 12167017a śāpaś ca sumahāṁs tasya dattaḥ suragaṇais tadā 12167017c kukṣau punarbhvāṁ bhāryāyāṁ janayitvā cirāt sutān 12167017e nirayaṁ prāpsyati mahat kr̥taghno ’yam iti prabho 12167018a etat prāha purā sarvaṁ nārado mama bhārata 12167018c saṁsmr̥tya cāpi sumahad ākhyānaṁ puruṣarṣabha 12167018e mayāpi bhavate sarvaṁ yathāvad upavarṇitam 12167019a kutaḥ kr̥taghnasya yaśaḥ kutaḥ sthānaṁ kutaḥ sukham 12167019c aśraddheyaḥ kr̥taghno hi kr̥taghne nāsti niṣkr̥tiḥ 12167020a mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ 12167020c mitradhruṅ nirayaṁ ghoram anantaṁ pratipadyate 12167021a kr̥tajñena sadā bhāvyaṁ mitrakāmena cānagha 12167021c mitrāt prabhavate satyaṁ mitrāt prabhavate balam 12167021e satkārair uttamair mitraṁ pūjayeta vicakṣaṇaḥ 12167022a parityājyo budhaiḥ pāpaḥ kr̥taghno nirapatrapaḥ 12167022c mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ 12167023a eṣa dharmabhr̥tāṁ śreṣṭha proktaḥ pāpo mayā tava 12167023c mitradrohī kr̥taghno vai kiṁ bhūyaḥ śrotum icchasi 12167024 vaiśaṁpāyana uvāca 12167024a etac chrutvā tadā vākyaṁ bhīṣmeṇoktaṁ mahātmanā 12167024c yudhiṣṭhiraḥ prītamanā babhūva janamejaya 12168001 yudhiṣṭhira uvāca 12168001a dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ 12168001c dharmam āśramiṇāṁ śreṣṭhaṁ vaktum arhasi pārthiva 12168002 bhīṣma uvāca 12168002a sarvatra vihito dharmaḥ svargyaḥ satyaphalaṁ tapaḥ 12168002c bahudvārasya dharmasya nehāsti viphalā kriyā 12168003a yasmin yasmiṁs tu vinaye yo yo yāti viniścayam 12168003c sa tam evābhijānāti nānyaṁ bharatasattama 12168004a yathā yathā ca paryeti lokatantram asāravat 12168004c tathā tathā virāgo ’tra jāyate nātra saṁśayaḥ 12168005a evaṁ vyavasite loke bahudoṣe yudhiṣṭhira 12168005c ātmamokṣanimittaṁ vai yateta matimān naraḥ 12168006 yudhiṣṭhira uvāca 12168006a naṣṭe dhane vā dāre vā putre pitari vā mr̥te 12168006c yayā buddhyā nudec chokaṁ tan me brūhi pitāmaha 12168007 bhīṣma uvāca 12168007a naṣṭe dhane vā dāre vā putre pitari vā mr̥te 12168007c aho duḥkham iti dhyāyañ śokasyāpacitiṁ caret 12168008a atrāpy udāharantīmam itihāsaṁ purātanam 12168008c yathā senajitaṁ vipraḥ kaś cid ity abravīd vacaḥ 12168009a putraśokābhisaṁtaptaṁ rājānaṁ śokavihvalam 12168009c viṣaṇṇavadanaṁ dr̥ṣṭvā vipro vacanam abravīt 12168010a kiṁ nu khalv asi mūḍhas tvaṁ śocyaḥ kim anuśocasi 12168010c yadā tvām api śocantaḥ śocyā yāsyanti tāṁ gatim 12168011a tvaṁ caivāhaṁ ca ye cānye tvāṁ rājan paryupāsate 12168011c sarve tatra gamiṣyāmo yata evāgatā vayam 12168012 senajid uvāca 12168012a kā buddhiḥ kiṁ tapo vipra kaḥ samādhis tapodhana 12168012c kiṁ jñānaṁ kiṁ śrutaṁ vā te yat prāpya na viṣīdasi 12168013 brāhmaṇa uvāca 12168013a paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ 12168013c ātmāpi cāyaṁ na mama sarvā vā pr̥thivī mama 12168014a yathā mama tathānyeṣām iti buddhyā na me vyathā 12168014c etāṁ buddhim ahaṁ prāpya na prahr̥ṣye na ca vyathe 12168015a yathā kāṣṭhaṁ ca kāṣṭhaṁ ca sameyātāṁ mahodadhau 12168015c sametya ca vyapeyātāṁ tadvad bhūtasamāgamaḥ 12168016a evaṁ putrāś ca pautrāś ca jñātayo bāndhavās tathā 12168016c teṣu sneho na kartavyo viprayogo hi tair dhruvam 12168017a adarśanād āpatitaḥ punaś cādarśanaṁ gataḥ 12168017c na tvāsau veda na tvaṁ taṁ kaḥ san kam anuśocasi 12168018a tr̥ṣṇārtiprabhavaṁ duḥkhaṁ duḥkhārtiprabhavaṁ sukham 12168018c sukhāt saṁjāyate duḥkham evam etat punaḥ punaḥ 12168018e sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham 12168019a sukhāt tvaṁ duḥkham āpannaḥ punar āpatsyase sukham 12168019c na nityaṁ labhate duḥkhaṁ na nityaṁ labhate sukham 12168020a nālaṁ sukhāya suhr̥do nālaṁ duḥkhāya śatravaḥ 12168020c na ca prajñālam arthānāṁ na sukhānām alaṁ dhanam 12168021a na buddhir dhanalābhāya na jāḍyam asamr̥ddhaye 12168021c lokaparyāyavr̥ttāntaṁ prājño jānāti netaraḥ 12168022a buddhimantaṁ ca mūḍhaṁ ca śūraṁ bhīruṁ jaḍaṁ kavim 12168022c durbalaṁ balavantaṁ ca bhāginaṁ bhajate sukham 12168023a dhenur vatsasya gopasya svāminas taskarasya ca 12168023c payaḥ pibati yas tasyā dhenus tasyeti niścayaḥ 12168024a ye ca mūḍhatamā loke ye ca buddheḥ paraṁ gatāḥ 12168024c te narāḥ sukham edhante kliśyaty antarito janaḥ 12168025a antyeṣu remire dhīrā na te madhyeṣu remire 12168025c antyaprāptiṁ sukhām āhur duḥkham antaram antayoḥ 12168026a ye tu buddhisukhaṁ prāptā dvaṁdvātītā vimatsarāḥ 12168026c tān naivārthā na cānarthā vyathayanti kadā cana 12168027a atha ye buddhim aprāptā vyatikrāntāś ca mūḍhatām 12168027c te ’tivelaṁ prahr̥ṣyanti saṁtāpam upayānti ca 12168028a nityapramuditā mūḍhā divi devagaṇā iva 12168028c avalepena mahatā paridr̥bdhā vicetasaḥ 12168029a sukhaṁ duḥkhāntam ālasyaṁ duḥkhaṁ dākṣyaṁ sukhodayam 12168029c bhūtiś caiva śriyā sārdhaṁ dakṣe vasati nālase 12168030a sukhaṁ vā yadi vā duḥkhaṁ dveṣyaṁ vā yadi vā priyam 12168030c prāptaṁ prāptam upāsīta hr̥dayenāparājitaḥ 12168031a śokasthānasahasrāṇi harṣasthānaśatāni ca 12168031c divase divase mūḍham āviśanti na paṇḍitam 12168032a buddhimantaṁ kr̥taprajñaṁ śuśrūṣum anasūyakam 12168032c dāntaṁ jitendriyaṁ cāpi śoko na spr̥śate naram 12168033a etāṁ buddhiṁ samāsthāya guptacittaś cared budhaḥ 12168033c udayāstamayajñaṁ hi na śokaḥ spraṣṭum arhati 12168034a yannimittaṁ bhavec chokas trāso vā duḥkham eva vā 12168034c āyāso vā yatomūlas tad ekāṅgam api tyajet 12168035a yad yat tyajati kāmānāṁ tat sukhasyābhipūryate 12168035c kāmānusārī puruṣaḥ kāmān anu vinaśyati 12168036a yac ca kāmasukhaṁ loke yac ca divyaṁ mahat sukham 12168036c tr̥ṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām 12168037a pūrvadehakr̥taṁ karma śubhaṁ vā yadi vāśubham 12168037c prājñaṁ mūḍhaṁ tathā śūraṁ bhajate yādr̥śaṁ kr̥tam 12168038a evam eva kilaitāni priyāṇy evāpriyāṇi ca 12168038c jīveṣu parivartante duḥkhāni ca sukhāni ca 12168039a tad evaṁ buddhim āsthāya sukhaṁ jīved guṇānvitaḥ 12168039c sarvān kāmāñ jugupseta saṅgān kurvīta pr̥ṣṭhataḥ 12168039e vr̥tta eṣa hr̥di prauḍho mr̥tyur eṣa manomayaḥ 12168040a yadā saṁharate kāmān kūrmo ’ṅgānīva sarvaśaḥ 12168040c tadātmajyotir ātmā ca ātmany eva prasīdati 12168041a kiṁ cid eva mamatvena yadā bhavati kalpitam 12168041c tad eva paritāpārthaṁ sarvaṁ saṁpadyate tadā 12168042a na bibheti yadā cāyaṁ yadā cāsmān na bibhyati 12168042c yadā necchati na dveṣṭi brahma saṁpadyate tadā 12168043a ubhe satyānr̥te tyaktvā śokānandau bhayābhaye 12168043c priyāpriye parityajya praśāntātmā bhaviṣyasi 12168044a yadā na kurute dhīraḥ sarvabhūteṣu pāpakam 12168044c karmaṇā manasā vācā brahma saṁpadyate tadā 12168045a yā dustyajā durmatibhir yā na jīryati jīryataḥ 12168045c yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 12168046a atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva 12168046c yathā sā kr̥cchrakāle ’pi lebhe dharmaṁ sanātanam 12168047a saṁkete piṅgalā veśyā kāntenāsīd vinākr̥tā 12168047c atha kr̥cchragatā śāntāṁ buddhim āsthāpayat tadā 12168048 piṅgalovāca 12168048a unmattāham anunmattaṁ kāntam anvavasaṁ ciram 12168048c antike ramaṇaṁ santaṁ nainam adhyagamaṁ purā 12168049a ekasthūṇaṁ navadvāram apidhāsyāmy agārakam 12168049c kā hi kāntam ihāyāntam ayaṁ kānteti maṁsyate 12168050a akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ 12168050c na punar vañcayiṣyanti pratibuddhāsmi jāgr̥mi 12168051a anartho ’pi bhavaty artho daivāt pūrvakr̥tena vā 12168051c saṁbuddhāhaṁ nirākārā nāham adyājitendriyā 12168052a sukhaṁ nirāśaḥ svapiti nairāśyaṁ paramaṁ sukham 12168052c āśām anāśāṁ kr̥tvā hi sukhaṁ svapiti piṅgalā 12168053 bhīṣma uvāca 12168053a etaiś cānyaiś ca viprasya hetumadbhiḥ prabhāṣitaiḥ 12168053c paryavasthāpito rājā senajin mumude sukham 12169001 yudhiṣṭhira uvāca 12169001a atikrāmati kāle ’smin sarvabhūtakṣayāvahe 12169001c kiṁ śreyaḥ pratipadyeta tan me brūhi pitāmaha 12169002 bhīṣma uvāca 12169002a atrāpy udāharantīmam itihāsaṁ purātanam 12169002c pituḥ putreṇa saṁvādaṁ tan nibodha yudhiṣṭhira 12169003a dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai 12169003c babhūva putro medhāvī medhāvī nāma nāmataḥ 12169004a so ’bravīt pitaraṁ putraḥ svādhyāyakaraṇe ratam 12169004c mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ 12169005a dhīraḥ kiṁ svit tāta kuryāt prajānan; kṣipraṁ hy āyur bhraśyate mānavānām 12169005c pitas tad ācakṣva yathārthayogaṁ; mamānupūrvyā yena dharmaṁ careyam 12169006 pitovāca 12169006a vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṁ pitr̥̄ṇām 12169006c agnīn ādhāya vidhivac ceṣṭayajño; vanaṁ praviśyātha munir bubhūṣet 12169007 putra uvāca 12169007a evam abhyāhate loke samantāt parivārite 12169007c amoghāsu patantīṣu kiṁ dhīra iva bhāṣase 12169008 pitovāca 12169008a katham abhyāhato lokaḥ kena vā parivāritaḥ 12169008c amoghāḥ kāḥ patantīha kiṁ nu bhīṣayasīva mām 12169009 putra uvāca 12169009a mr̥tyunābhyāhato loko jarayā parivāritaḥ 12169009c ahorātrāḥ patanty ete nanu kasmān na budhyase 12169010a yadāham etaj jānāmi na mr̥tyus tiṣṭhatīti ha 12169010c so ’haṁ kathaṁ pratīkṣiṣye jālenāpihitaś caran 12169011a rātryāṁ rātryāṁ vyatītāyām āyur alpataraṁ yadā 12169011c gādhodake matsya iva sukhaṁ vindeta kas tadā 12169011e tad eva vandhyaṁ divasam iti vidyād vicakṣaṇaḥ 12169012a anavāpteṣu kāmeṣu mr̥tyur abhyeti mānavam 12169012c śaṣpāṇīva vicinvantam anyatragatamānasam 12169012e vr̥kīvoraṇam āsādya mr̥tyur ādāya gacchati 12169013a adyaiva kuru yac chreyo mā tvā kālo ’tyagād ayam 12169013c akr̥teṣv eva kāryeṣu mr̥tyur vai saṁprakarṣati 12169014a śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam 12169014c na hi pratīkṣate mr̥tyuḥ kr̥taṁ vāsya na vā kr̥tam 12169014e ko hi jānāti kasyādya mr̥tyusenā nivekṣyate 12169015a yuvaiva dharmaśīlaḥ syād animittaṁ hi jīvitam 12169015c kr̥te dharme bhavet kīrtir iha pretya ca vai sukham 12169016a mohena hi samāviṣṭaḥ putradārārtham udyataḥ 12169016c kr̥tvā kāryam akāryaṁ vā puṣṭim eṣāṁ prayacchati 12169017a taṁ putrapaśusaṁmattaṁ vyāsaktamanasaṁ naram 12169017c suptaṁ vyāghraṁ mahaugho vā mr̥tyur ādāya gacchati 12169018a saṁcinvānakam evaikaṁ kāmānām avitr̥ptakam 12169018c vyāghraḥ paśum ivādāya mr̥tyur ādāya gacchati 12169019a idaṁ kr̥tam idaṁ kāryam idam anyat kr̥tākr̥tam 12169019c evam īhāsukhāsaktaṁ kr̥tāntaḥ kurute vaśe 12169020a kr̥tānāṁ phalam aprāptaṁ karmaṇāṁ phalasaṅginam 12169020c kṣetrāpaṇagr̥hāsaktaṁ mr̥tyur ādāya gacchati 12169021a mr̥tyur jarā ca vyādhiś ca duḥkhaṁ cānekakāraṇam 12169021c anuṣaktaṁ yadā dehe kiṁ svastha iva tiṣṭhasi 12169022a jātam evāntako ’ntāya jarā cānveti dehinam 12169022c anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ 12169023a mr̥tyor vā gr̥ham evaitad yā grāme vasato ratiḥ 12169023c devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ 12169024a nibandhanī rajjur eṣā yā grāme vasato ratiḥ 12169024c chittvaināṁ sukr̥to yānti naināṁ chindanti duṣkr̥taḥ 12169025a na hiṁsayati yaḥ prāṇān manovākkāyahetubhiḥ 12169025c jīvitārthāpanayanaiḥ karmabhir na sa badhyate 12169026a na mr̥tyusenām āyāntīṁ jātu kaś cit prabādhate 12169026c r̥te satyam asaṁtyājyaṁ satye hy amr̥tam āśritam 12169027a tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ 12169027c satyārāmaḥ samo dāntaḥ satyenaivāntakaṁ jayet 12169028a amr̥taṁ caiva mr̥tyuś ca dvayaṁ dehe pratiṣṭhitam 12169028c mr̥tyum āpadyate mohāt satyenāpadyate ’mr̥tam 12169029a so ’haṁ hy ahiṁsraḥ satyārthī kāmakrodhabahiṣkr̥taḥ 12169029c samaduḥkhasukhaḥ kṣemī mr̥tyuṁ hāsyāmy amartyavat 12169030a śāntiyajñarato dānto brahmayajñe sthito muniḥ 12169030c vāṅmanaḥkarmayajñaś ca bhaviṣyāmy udagāyane 12169031a paśuyajñaiḥ kathaṁ hiṁsrair mādr̥śo yaṣṭum arhati 12169031c antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat 12169032a yasya vāṅmanasī syātāṁ samyak praṇihite sadā 12169032c tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt 12169033a nāsti vidyāsamaṁ cakṣur nāsti vidyāsamaṁ balam 12169033c nāsti rāgasamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham 12169034a ātmany evātmanā jāta ātmaniṣṭho ’prajo ’pi vā 12169034c ātmany eva bhaviṣyāmi na māṁ tārayati prajā 12169035a naitādr̥śaṁ brāhmaṇasyāsti vittaṁ; yathaikatā samatā satyatā ca 12169035c śīle sthitir daṇḍanidhānam ārjavaṁ; tatas tataś coparamaḥ kriyābhyaḥ 12169036a kiṁ te dhanair bāndhavair vāpi kiṁ te; kiṁ te dārair brāhmaṇa yo mariṣyasi 12169036c ātmānam anviccha guhāṁ praviṣṭaṁ; pitāmahas te kva gataḥ pitā ca 12169037 bhīṣma uvāca 12169037a putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nr̥pa 12169037c tathā tvam api vartasva satyadharmaparāyaṇaḥ 12170001 yudhiṣṭhira uvāca 12170001a dhanino vādhanā ye ca vartayanti svatantriṇaḥ 12170001c sukhaduḥkhāgamas teṣāṁ kaḥ kathaṁ vā pitāmaha 12170002 bhīṣma uvāca 12170002a atrāpy udāharantīmam itihāsaṁ purātanam 12170002c śamyākena vimuktena gītaṁ śāntigatena ha 12170003a abravīn māṁ purā kaś cid brāhmaṇas tyāgam āsthitaḥ 12170003c kliśyamānaḥ kudāreṇa kucailena bubhukṣayā 12170004a utpannam iha loke vai janmaprabhr̥ti mānavam 12170004c vividhāny upavartante duḥkhāni ca sukhāni ca 12170005a tayor ekatare mārge yady enam abhisaṁnayet 12170005c na sukhaṁ prāpya saṁhr̥ṣyen na duḥkhaṁ prāpya saṁjvaret 12170006a na vai carasi yac chreya ātmano vā yad īhase 12170006c akāmātmāpi hi sadā dhuram udyamya caiva hi 12170007a akiṁcanaḥ paripatan sukham āsvādayiṣyasi 12170007c akiṁcanaḥ sukhaṁ śete samuttiṣṭhati caiva hi 12170008a ākiṁcanyaṁ sukhaṁ loke pathyaṁ śivam anāmayam 12170008c anamitram atho hy etad durlabhaṁ sulabhaṁ satām 12170009a akiṁcanasya śuddhasya upapannasya sarvaśaḥ 12170009c avekṣamāṇas trīm̐l lokān na tulyam upalakṣaye 12170010a ākiṁcanyaṁ ca rājyaṁ ca tulayā samatolayam 12170010c atyaricyata dāridryaṁ rājyād api guṇādhikam 12170011a ākiṁcanye ca rājye ca viśeṣaḥ sumahān ayam 12170011c nityodvigno hi dhanavān mr̥tyor āsyagato yathā 12170012a naivāsyāgnir na cādityo na mr̥tyur na ca dasyavaḥ 12170012c prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ 12170013a taṁ vai sadā kāmacaram anupastīrṇaśāyinam 12170013c bāhūpadhānaṁ śāmyantaṁ praśaṁsanti divaukasaḥ 12170014a dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ 12170014c tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ 12170015a nirdaśaṁś cādharoṣṭhaṁ ca kruddho dāruṇabhāṣitā 12170015c kas tam icchet paridraṣṭuṁ dātum icchati cen mahīm 12170016a śriyā hy abhīkṣṇaṁ saṁvāso mohayaty avicakṣaṇam 12170016c sā tasya cittaṁ harati śāradābhram ivānilaḥ 12170017a athainaṁ rūpamānaś ca dhanamānaś ca vindati 12170017c abhijāto ’smi siddho ’smi nāsmi kevalamānuṣaḥ 12170017e ity ebhiḥ kāraṇais tasya tribhiś cittaṁ prasicyate 12170018a sa prasiktamanā bhogān visr̥jya pitr̥saṁcitān 12170018c parikṣīṇaḥ parasvānām ādānaṁ sādhu manyate 12170019a tam atikrāntamaryādam ādadānaṁ tatas tataḥ 12170019c pratiṣedhanti rājāno lubdhā mr̥gam iveṣubhiḥ 12170020a evam etāni duḥkhāni tāni tānīha mānavam 12170020c vividhāny upavartante gātrasaṁsparśajāni ca 12170021a teṣāṁ paramaduḥkhānāṁ buddhyā bhaiṣajyam ācaret 12170021c lokadharmaṁ samājñāya dhruvāṇām adhruvaiḥ saha 12170022a nātyaktvā sukham āpnoti nātyaktvā vindate param 12170022c nātyaktvā cābhayaḥ śete tyaktvā sarvaṁ sukhī bhava 12170023a ity etad dhāstinapure brāhmaṇenopavarṇitam 12170023c śamyākena purā mahyaṁ tasmāt tyāgaḥ paro mataḥ 12171001 yudhiṣṭhira uvāca 12171001a īhamānaḥ samārambhān yadi nāsādayed dhanam 12171001c dhanatr̥ṣṇābhibhūtaś ca kiṁ kurvan sukham āpnuyāt 12171002 bhīṣma uvāca 12171002a sarvasāmyam anāyāsaḥ satyavākyaṁ ca bhārata 12171002c nirvedaś cāvivitsā ca yasya syāt sa sukhī naraḥ 12171003a etāny eva padāny āhuḥ pañca vr̥ddhāḥ praśāntaye 12171003c eṣa svargaś ca dharmaś ca sukhaṁ cānuttamaṁ satām 12171004a atrāpy udāharantīmam itihāsaṁ purātanam 12171004c nirvedān maṅkinā gītaṁ tan nibodha yudhiṣṭhira 12171005a īhamāno dhanaṁ maṅkir bhagnehaś ca punaḥ punaḥ 12171005c kena cid dhanaśeṣeṇa krītavān damyagoyugam 12171006a susaṁbaddhau tu tau damyau damanāyābhiniḥsr̥tau 12171006c āsīnam uṣṭraṁ madhyena sahasaivābhyadhāvatām 12171007a tayoḥ saṁprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ 12171007c utthāyotkṣipya tau damyau prasasāra mahājavaḥ 12171008a hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā 12171008c mriyamāṇau ca saṁprekṣya maṅkis tatrābravīd idam 12171009a na caivāvihitaṁ śakyaṁ dakṣeṇāpīhituṁ dhanam 12171009c yuktena śraddhayā samyag īhāṁ samanutiṣṭhatā 12171010a kr̥tasya pūrvaṁ cānarthair yuktasyāpy anutiṣṭhataḥ 12171010c imaṁ paśyata saṁgatyā mama daivam upaplavam 12171011a udyamyodyamya me damyau viṣameṇeva gacchati 12171011c utkṣipya kākatālīyam unmātheneva jambukaḥ 12171012a maṇī voṣṭrasya lambete priyau vatsatarau mama 12171012c śuddhaṁ hi daivam evedam ato naivāsti pauruṣam 12171013a yadi vāpy upapadyeta pauruṣaṁ nāma karhi cit 12171013c anviṣyamāṇaṁ tad api daivam evāvatiṣṭhate 12171014a tasmān nirveda eveha gantavyaḥ sukham īpsatā 12171014c sukhaṁ svapiti nirviṇṇo nirāśaś cārthasādhane 12171015a aho samyak śukenoktaṁ sarvataḥ parimucyatā 12171015c pratiṣṭhatā mahāraṇyaṁ janakasya niveśanāt 12171016a yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṁs tyajet 12171016c prāpaṇāt sarvakāmānāṁ parityāgo viśiṣyate 12171017a nāntaṁ sarvavivitsānāṁ gatapūrvo ’sti kaś cana 12171017c śarīre jīvite caiva tr̥ṣṇā mandasya vardhate 12171018a nivartasva vivitsābhyaḥ śāmya nirvidya māmaka 12171018c asakr̥c cāsi nikr̥to na ca nirvidyase tano 12171019a yadi nāhaṁ vināśyas te yady evaṁ ramase mayā 12171019c mā māṁ yojaya lobhena vr̥thā tvaṁ vittakāmuka 12171020a saṁcitaṁ saṁcitaṁ dravyaṁ naṣṭaṁ tava punaḥ punaḥ 12171020c kadā vimokṣyase mūḍha dhanehāṁ dhanakāmuka 12171021a aho nu mama bāliśyaṁ yo ’haṁ krīḍanakas tava 12171021c kiṁ naiva jātu puruṣaḥ pareṣāṁ preṣyatām iyāt 12171022a na pūrve nāpare jātu kāmānām antam āpnuvan 12171022c tyaktvā sarvasamārambhān pratibuddho ’smi jāgr̥mi 12171023a nūnaṁ te hr̥dayaṁ kāma vajrasāramayaṁ dr̥dham 12171023c yad anarthaśatāviṣṭaṁ śatadhā na vidīryate 12171024a tyajāmi kāma tvāṁ caiva yac ca kiṁ cit priyaṁ tava 12171024c tavāhaṁ sukham anvicchan nātmany upalabhe sukham 12171025a kāma jānāmi te mūlaṁ saṁkalpāt kila jāyase 12171025c na tvāṁ saṁkalpayiṣyāmi samūlo na bhaviṣyasi 12171026a īhā dhanasya na sukhā labdhvā cintā ca bhūyasī 12171026c labdhanāśo yathā mr̥tyur labdhaṁ bhavati vā na vā 12171027a paretya yo na labhate tato duḥkhataraṁ nu kim 12171027c na ca tuṣyati labdhena bhūya eva ca mārgati 12171028a anutarṣula evārthaḥ svādu gāṅgam ivodakam 12171028c madvilāpanam etat tu pratibuddho ’smi saṁtyaja 12171029a ya imaṁ māmakaṁ dehaṁ bhūtagrāmaḥ samāśritaḥ 12171029c sa yātv ito yathākāmaṁ vasatāṁ vā yathāsukham 12171030a na yuṣmāsv iha me prītiḥ kāmalobhānusāriṣu 12171030c tasmād utsr̥jya sarvān vaḥ satyam evāśrayāmy aham 12171031a sarvabhūtāny ahaṁ dehe paśyan manasi cātmanaḥ 12171031c yoge buddhiṁ śrute sattvaṁ mano brahmaṇi dhārayan 12171032a vihariṣyāmy anāsaktaḥ sukhī lokān nirāmayaḥ 12171032c yathā mā tvaṁ punar naivaṁ duḥkheṣu praṇidhāsyasi 12171033a tvayā hi me praṇunnasya gatir anyā na vidyate 12171033c tr̥ṣṇāśokaśramāṇāṁ hi tvaṁ kāma prabhavaḥ sadā 12171034a dhananāśo ’dhikaṁ duḥkhaṁ manye sarvamahattaram 12171034c jñātayo hy avamanyante mitrāṇi ca dhanacyutam 12171035a avajñānasahasrais tu doṣāḥ kaṣṭatarādhane 12171035c dhane sukhakalā yā ca sāpi duḥkhair vidhīyate 12171036a dhanam asyeti puruṣaṁ purā nighnanti dasyavaḥ 12171036c kliśyanti vividhair daṇḍair nityam udvejayanti ca 12171037a mandalolupatā duḥkham iti buddhaṁ cirān mayā 12171037c yad yad ālambase kāma tat tad evānurudhyase 12171038a atattvajño ’si bālaś ca dustoṣo ’pūraṇo ’nalaḥ 12171038c naiva tvaṁ vettha sulabhaṁ naiva tvaṁ vettha durlabham 12171039a pātālam iva duṣpūro māṁ duḥkhair yoktum icchasi 12171039c nāham adya samāveṣṭuṁ śakyaḥ kāma punas tvayā 12171040a nirvedam aham āsādya dravyanāśād yadr̥cchayā 12171040c nirvr̥tiṁ paramāṁ prāpya nādya kāmān vicintaye 12171041a atikleśān sahāmīha nāhaṁ budhyāmy abuddhimān 12171041c nikr̥to dhananāśena śaye sarvāṅgavijvaraḥ 12171042a parityajāmi kāma tvāṁ hitvā sarvamanogatīḥ 12171042c na tvaṁ mayā punaḥ kāma nasyoteneva raṁsyase 12171043a kṣamiṣye ’kṣamamāṇānāṁ na hiṁsiṣye ca hiṁsitaḥ 12171043c dveṣyam uktaḥ priyaṁ vakṣyāmy anādr̥tya tad apriyam 12171044a tr̥ptaḥ svasthendriyo nityaṁ yathālabdhena vartayan 12171044c na sakāmaṁ kariṣyāmi tvām ahaṁ śatrum ātmanaḥ 12171045a nirvedaṁ nirvr̥tiṁ tr̥ptiṁ śāntiṁ satyaṁ damaṁ kṣamām 12171045c sarvabhūtadayāṁ caiva viddhi māṁ śaraṇāgatam 12171046a tasmāt kāmaś ca lobhaś ca tr̥ṣṇā kārpaṇyam eva ca 12171046c tyajantu māṁ pratiṣṭhantaṁ sattvastho hy asmi sāṁpratam 12171047a prahāya kāmaṁ lobhaṁ ca krodhaṁ pāruṣyam eva ca 12171047c nādya lobhavaśaṁ prāpto duḥkhaṁ prāpsyāmy anātmavān 12171048a yad yat tyajati kāmānāṁ tat sukhasyābhipūryate 12171048c kāmasya vaśago nityaṁ duḥkham eva prapadyate 12171049a kāmān vyudasya dhunute yat kiṁ cit puruṣo rajaḥ 12171049c kāmakrodhodbhavaṁ duḥkham ahrīr aratir eva ca 12171050a eṣa brahmapraviṣṭo ’haṁ grīṣme śītam iva hradam 12171050c śāmyāmi parinirvāmi sukham āse ca kevalam 12171051a yac ca kāmasukhaṁ loke yac ca divyaṁ mahat sukham 12171051c tr̥ṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām 12171052a ātmanā saptamaṁ kāmaṁ hatvā śatrum ivottamam 12171052c prāpyāvadhyaṁ brahmapuraṁ rājeva syām ahaṁ sukhī 12171053a etāṁ buddhiṁ samāsthāya maṅkir nirvedam āgataḥ 12171053c sarvān kāmān parityajya prāpya brahma mahat sukham 12171054a damyanāśakr̥te maṅkir amaratvaṁ kilāgamat 12171054c acchinat kāmamūlaṁ sa tena prāpa mahat sukham 12171055a atrāpy udāharantīmam itihāsaṁ purātanam 12171055c gītaṁ videharājena janakena praśāmyatā 12171056a anantaṁ bata me vittaṁ yasya me nāsti kiṁ cana 12171056c mithilāyāṁ pradīptāyāṁ na me dahyati kiṁ cana 12171057a atraivodāharantīmaṁ bodhyasya padasaṁcayam 12171057c nirvedaṁ prati vinyastaṁ pratibodha yudhiṣṭhira 12171058a bodhyaṁ dāntam r̥ṣiṁ rājā nahuṣaḥ paryapr̥cchata 12171058c nirvedāc chāntim āpannaṁ śāntaṁ prajñānatarpitam 12171059a upadeśaṁ mahāprājña śamasyopadiśasva me 12171059c kāṁ buddhiṁ samanudhyāya śāntaś carasi nirvr̥taḥ 12171060 bodhya uvāca 12171060a upadeśena vartāmi nānuśāsmīha kaṁ cana 12171060c lakṣaṇaṁ tasya vakṣye ’haṁ tat svayaṁ pravimr̥śyatām 12171061a piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṁ vane 12171061c iṣukāraḥ kumārī ca ṣaḍ ete guravo mama 12172001 yudhiṣṭhira uvāca 12172001a kena vr̥ttena vr̥ttajña vītaśokaś caren mahīm 12172001c kiṁ ca kurvan naro loke prāpnoti paramāṁ gatim 12172002 bhīṣma uvāca 12172002a atrāpy udāharantīmam itihāsaṁ purātanam 12172002c prahrādasya ca saṁvādaṁ muner ājagarasya ca 12172003a carantaṁ brāhmaṇaṁ kaṁ cit kalyacittam anāmayam 12172003c papraccha rājan prahrādo buddhimān prājñasaṁmataḥ 12172004a svasthaḥ śakto mr̥dur dānto nirvivitso ’nasūyakaḥ 12172004c suvāg bahumato loke prājñaś carasi bālavat 12172005a naiva prārthayase lābhaṁ nālābheṣv anuśocasi 12172005c nityatr̥pta iva brahman na kiṁ cid avamanyase 12172006a srotasā hriyamāṇāsu prajāsv avimanā iva 12172006c dharmakāmārthakāryeṣu kūṭastha iva lakṣyase 12172007a nānutiṣṭhasi dharmārthau na kāme cāpi vartase 12172007c indriyārthān anādr̥tya muktaś carasi sākṣivat 12172008a kā nu prajñā śrutaṁ vā kiṁ vr̥ttir vā kā nu te mune 12172008c kṣipram ācakṣva me brahmañ śreyo yad iha manyase 12172009a anuyuktaḥ sa medhāvī lokadharmavidhānavit 12172009c uvāca ślakṣṇayā vācā prahrādam anapārthayā 12172010a paśyan prahrāda bhūtānām utpattim animittataḥ 12172010c hrāsaṁ vr̥ddhiṁ vināśaṁ ca na prahr̥ṣye na ca vyathe 12172011a svabhāvād eva saṁdr̥śya vartamānāḥ pravr̥ttayaḥ 12172011c svabhāvaniratāḥ sarvāḥ paritapye na kena cit 12172012a paśyan prahrāda saṁyogān viprayogaparāyaṇān 12172012c saṁcayāṁś ca vināśāntān na kva cid vidadhe manaḥ 12172013a antavanti ca bhūtāni guṇayuktāni paśyataḥ 12172013c utpattinidhanajñasya kiṁ kāryam avaśiṣyate 12172014a jalajānām api hy antaṁ paryāyeṇopalakṣaye 12172014c mahatām api kāyānāṁ sūkṣmāṇāṁ ca mahodadhau 12172015a jaṅgamasthāvarāṇāṁ ca bhūtānām asurādhipa 12172015c pārthivānām api vyaktaṁ mr̥tyuṁ paśyāmi sarvaśaḥ 12172016a antarikṣacarāṇāṁ ca dānavottama pakṣiṇām 12172016c uttiṣṭhati yathākālaṁ mr̥tyur balavatām api 12172017a divi saṁcaramāṇāni hrasvāni ca mahānti ca 12172017c jyotīṁṣi ca yathākālaṁ patamānāni lakṣaye 12172018a iti bhūtāni saṁpaśyann anuṣaktāni mr̥tyunā 12172018c sarvasāmānyato vidvān kr̥takr̥tyaḥ sukhaṁ svape 12172019a sumahāntam api grāsaṁ grase labdhaṁ yadr̥cchayā 12172019c śaye punar abhuñjāno divasāni bahūny api 12172020a āsravaty api mām annaṁ punar bahuguṇaṁ bahu 12172020c punar alpaguṇaṁ stokaṁ punar naivopapadyate 12172021a kaṇān kadā cit khādāmi piṇyākam api ca grase 12172021c bhakṣaye śālimāṁsāni bhakṣāṁś coccāvacān punaḥ 12172022a śaye kadā cit paryaṅke bhūmāv api punaḥ śaye 12172022c prāsāde ’pi ca me śayyā kadā cid upapadyate 12172023a dhārayāmi ca cīrāṇi śāṇīṁ kṣaumājināni ca 12172023c mahārhāṇi ca vāsāṁsi dhārayāmy aham ekadā 12172024a na saṁnipatitaṁ dharmyam upabhogaṁ yadr̥cchayā 12172024c pratyācakṣe na cāpy enam anurudhye sudurlabham 12172025a acalam anidhanaṁ śivaṁ viśokaṁ; śucim atulaṁ viduṣāṁ mate niviṣṭam 12172025c anabhimatam asevitaṁ ca mūḍhair; vratam idam ājagaraṁ śuciś carāmi 12172026a acalitamatir acyutaḥ svadharmāt; parimitasaṁsaraṇaḥ parāvarajñaḥ 12172026c vigatabhayakaṣāyalobhamoho; vratam idam ājagaraṁ śuciś carāmi 12172027a aniyataphalabhakṣyabhojyapeyaṁ; vidhipariṇāmavibhaktadeśakālam 12172027c hr̥dayasukham asevitaṁ kadaryair; vratam idam ājagaraṁ śuciś carāmi 12172028a idam idam iti tr̥ṣṇayābhibhūtaṁ; janam anavāptadhanaṁ viṣīdamānam 12172028c nipuṇam anuniśāmya tattvabuddhyā; vratam idam ājagaraṁ śuciś carāmi 12172029a bahuvidham anudr̥śya cārthahetoḥ; kr̥paṇam ihāryam anāryam āśrayantam 12172029c upaśamarucir ātmavān praśānto; vratam idam ājagaraṁ śuciś carāmi 12172030a sukham asukham anartham arthalābhaṁ; ratim aratiṁ maraṇaṁ ca jīvitaṁ ca 12172030c vidhiniyatam avekṣya tattvato ’haṁ; vratam idam ājagaraṁ śuciś carāmi 12172031a apagatabhayarāgamohadarpo; dhr̥timatibuddhisamanvitaḥ praśāntaḥ 12172031c upagataphalabhogino niśāmya; vratam idam ājagaraṁ śuciś carāmi 12172032a aniyataśayanāsanaḥ prakr̥tyā; damaniyamavratasatyaśaucayuktaḥ 12172032c apagataphalasaṁcayaḥ prahr̥ṣṭo; vratam idam ājagaraṁ śuciś carāmi 12172033a abhigatam asukhārtham īhanārthair; upagatabuddhir avekṣya cātmasaṁsthaḥ 12172033c tr̥ṣitam aniyataṁ mano niyantuṁ; vratam idam ājagaraṁ śuciś carāmi 12172034a na hr̥dayam anurudhyate mano vā; priyasukhadurlabhatām anityatāṁ ca 12172034c tad ubhayam upalakṣayann ivāhaṁ; vratam idam ājagaraṁ śuciś carāmi 12172035a bahu kathitam idaṁ hi buddhimadbhiḥ; kavibhir abhiprathayadbhir ātmakīrtim 12172035c idam idam iti tatra tatra tat tat; svaparamatair gahanaṁ pratarkayadbhiḥ 12172036a tad aham anuniśāmya viprayātaṁ; pr̥thag abhipannam ihābudhair manuṣyaiḥ 12172036c anavasitam anantadoṣapāraṁ; nr̥ṣu viharāmi vinītaroṣatr̥ṣṇaḥ 12172037 bhīṣma uvāca 12172037a ajagaracaritaṁ vrataṁ mahātmā; ya iha naro ’nucared vinītarāgaḥ 12172037c apagatabhayamanyulobhamohaḥ; sa khalu sukhī vihared imaṁ vihāram 12173001 yudhiṣṭhira uvāca 12173001a bāndhavāḥ karma vittaṁ vā prajñā veha pitāmaha 12173001c narasya kā pratiṣṭhā syād etat pr̥ṣṭo vadasva me 12173002 bhīṣma uvāca 12173002a prajñā pratiṣṭhā bhūtānāṁ prajñā lābhaḥ paro mataḥ 12173002c prajñā naiḥśreyasī loke prajñā svargo mataḥ satām 12173003a prajñayā prāpitārtho hi balir aiśvaryasaṁkṣaye 12173003c prahrādo namucir maṅkis tasyāḥ kiṁ vidyate param 12173004a atrāpy udāharantīmam itihāsaṁ purātanam 12173004c indrakāśyapasaṁvādaṁ tan nibodha yudhiṣṭhira 12173005a vaiśyaḥ kaś cid r̥ṣiṁ tāta kāśyapaṁ saṁśitavratam 12173005c rathena pātayām āsa śrīmān dr̥ptas tapasvinam 12173006a ārtaḥ sa patitaḥ kruddhas tyaktvātmānam athābravīt 12173006c mariṣyāmy adhanasyeha jīvitārtho na vidyate 12173007a tathā mumūrṣum āsīnam akūjantam acetasam 12173007c indraḥ sr̥gālarūpeṇa babhāṣe kruddhamānasam 12173008a manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ 12173008c manuṣyatve ca vipratvaṁ sarva evābhinandati 12173009a manuṣyo brāhmaṇaś cāsi śrotriyaś cāsi kāśyapa 12173009c sudurlabham avāpyaitad adoṣān martum icchasi 12173010a sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ 12173010c saṁtoṣaṇīyarūpo ’si lobhād yad abhimanyase 12173011a aho siddhārthatā teṣāṁ yeṣāṁ santīha pāṇayaḥ 12173011c pāṇimadbhyaḥ spr̥hāsmākaṁ yathā tava dhanasya vai 12173012a na pāṇilābhād adhiko lābhaḥ kaś cana vidyate 12173012c apāṇitvād vayaṁ brahman kaṇṭakān noddharāmahe 12173013a atha yeṣāṁ punaḥ pāṇī devadattau daśāṅgulī 12173013c uddharanti kr̥mīn aṅgād daśamānān kaṣanti ca 12173014a himavarṣātapānāṁ ca paritrāṇāni kurvate 12173014c celam annaṁ sukhaṁ śayyāṁ nivātaṁ copabhuñjate 12173015a adhiṣṭhāya ca gāṁ loke bhuñjate vāhayanti ca 12173015c upāyair bahubhiś caiva vaśyān ātmani kurvate 12173016a ye khalv ajihvāḥ kr̥paṇā alpaprāṇā apāṇayaḥ 12173016c sahante tāni duḥkhāni diṣṭyā tvaṁ na tathā mune 12173017a diṣṭyā tvaṁ na sr̥gālo vai na kr̥mir na ca mūṣakaḥ 12173017c na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ 12173018a etāvatāpi lābhena toṣṭum arhasi kāśyapa 12173018c kiṁ punar yo ’si sattvānāṁ sarveṣāṁ brāhmaṇottamaḥ 12173019a ime māṁ kr̥mayo ’danti teṣām uddharaṇāya me 12173019c nāsti śaktir apāṇitvāt paśyāvasthām imāṁ mama 12173020a akāryam iti caivemaṁ nātmānaṁ saṁtyajāmy aham 12173020c netaḥ pāpīyasīṁ yoniṁ pateyam aparām iti 12173021a madhye vai pāpayonīnāṁ sārgālī yām ahaṁ gataḥ 12173021c pāpīyasyo bahutarā ito ’nyāḥ pāpayonayaḥ 12173022a jātyaivaike sukhatarāḥ santy anye bhr̥śaduḥkhitāḥ 12173022c naikāntasukham eveha kva cit paśyāmi kasya cit 12173023a manuṣyā hy āḍhyatāṁ prāpya rājyam icchanty anantaram 12173023c rājyād devatvam icchanti devatvād indratām api 12173024a bhaves tvaṁ yady api tv āḍhyo na rājā na ca daivatam 12173024c devatvaṁ prāpya cendratvaṁ naiva tuṣyes tathā sati 12173025a na tr̥ptiḥ priyalābhe ’sti tr̥ṣṇā nādbhiḥ praśāmyati 12173025c saṁprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ 12173026a asty eva tvayi śoko vai harṣaś cāsti tathā tvayi 12173026c sukhaduḥkhe tathā cobhe tatra kā paridevanā 12173027a paricchidyaiva kāmānāṁ sarveṣāṁ caiva karmaṇām 12173027c mūlaṁ rundhīndriyagrāmaṁ śakuntān iva pañjare 12173028a na khalv apy arasajñasya kāmaḥ kva cana jāyate 12173028c saṁsparśād darśanād vāpi śravaṇād vāpi jāyate 12173029a na tvaṁ smarasi vāruṇyā laṭvākānāṁ ca pakṣiṇām 12173029c tābhyāṁ cābhyadhiko bhakṣyo na kaś cid vidyate kva cit 12173030a yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa 12173030c yeṣām abhuktapūrvaṁ te teṣām asmr̥tir eva ca 12173031a aprāśanam asaṁsparśam asaṁdarśanam eva ca 12173031c puruṣasyaiṣa niyamo manye śreyo na saṁśayaḥ 12173032a pāṇimanto dhanair yuktā balavanto na saṁśayaḥ 12173032c manuṣyā mānuṣair eva dāsatvam upapāditāḥ 12173033a vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ 12173033c te khalv api ramante ca modante ca hasanti ca 12173034a apare bāhubalinaḥ kr̥tavidyā manasvinaḥ 12173034c jugupsitāṁ sukr̥paṇāṁ pāpāṁ vr̥ttim upāsate 12173035a utsahante ca te vr̥ttim anyām apy upasevitum 12173035c svakarmaṇā tu niyataṁ bhavitavyaṁ tu tat tathā 12173036a na pulkaso na caṇḍāla ātmānaṁ tyaktum icchati 12173036c asaṁtuṣṭaḥ svayā yonyā māyāṁ paśyasva yādr̥śīm 12173037a dr̥ṣṭvā kuṇīn pakṣahatān manuṣyān āmayāvinaḥ 12173037c susaṁpūrṇaḥ svayā yonyā labdhalābho ’si kāśyapa 12173038a yadi brāhmaṇa dehas te nirātaṅko nirāmayaḥ 12173038c aṅgāni ca samagrāṇi na ca lokeṣu dhikkr̥taḥ 12173039a na kena cit pravādena satyenaivāpahāriṇā 12173039c dharmāyottiṣṭha viprarṣe nātmānaṁ tyaktum arhasi 12173040a yadi brahmañ śr̥ṇoṣy etac chraddadhāsi ca me vacaḥ 12173040c vedoktasya ca dharmasya phalaṁ mukhyam avāpsyasi 12173041a svādhyāyam agnisaṁskāram apramatto ’nupālaya 12173041c satyaṁ damaṁ ca dānaṁ ca spardhiṣṭhā mā ca kena cit 12173042a ye ke cana svadhyayanāḥ prāptā yajanayājanam 12173042c kathaṁ te jātu śoceyur dhyāyeyur vāpy aśobhanam 12173043a icchantas te vihārāya sukhaṁ mahad avāpnuyuḥ 12173043c uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ 12173044a nakṣatreṣv āsureṣv anye dustīrthā durmuhūrtajāḥ 12173044c saṁpatanty āsurīṁ yoniṁ yajñaprasavavarjitām 12173045a aham āsaṁ paṇḍitako haituko vedanindakaḥ 12173045c ānvīkṣikīṁ tarkavidyām anurakto nirarthikām 12173046a hetuvādān pravaditā vaktā saṁsatsu hetumat 12173046c ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān 12173047a nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ 12173047c tasyeyaṁ phalanirvr̥ttiḥ sr̥gālatvaṁ mama dvija 12173048a api jātu tathā tat syād ahorātraśatair api 12173048c yad ahaṁ mānuṣīṁ yoniṁ sr̥gālaḥ prāpnuyāṁ punaḥ 12173049a saṁtuṣṭaś cāpramattaś ca yajñadānataporatiḥ 12173049c jñeyajñātā bhaveyaṁ vai varjyavarjayitā tathā 12173050a tataḥ sa munir utthāya kāśyapas tam uvāca ha 12173050c aho batāsi kuśalo buddhimān iti vismitaḥ 12173051a samavaikṣata taṁ vipro jñānadīrgheṇa cakṣuṣā 12173051c dadarśa cainaṁ devānām indraṁ devaṁ śacīpatim 12173052a tataḥ saṁpūjayām āsa kāśyapo harivāhanam 12173052c anujñātaś ca tenātha praviveśa svam āśramam 12174001 yudhiṣṭhira uvāca 12174001a yady asti dattam iṣṭaṁ vā tapas taptaṁ tathaiva ca 12174001c gurūṇāṁ cāpi śuśrūṣā tan me brūhi pitāmaha 12174002 bhīṣma uvāca 12174002a ātmanānarthayuktena pāpe niviśate manaḥ 12174002c sa karma kaluṣaṁ kr̥tvā kleśe mahati dhīyate 12174003a durbhikṣād eva durbhikṣaṁ kleśāt kleśaṁ bhayād bhayam 12174003c mr̥tebhyaḥ pramr̥taṁ yānti daridrāḥ pāpakāriṇaḥ 12174004a utsavād utsavaṁ yānti svargāt svargaṁ sukhāt sukham 12174004c śraddadhānāś ca dāntāś ca dhanāḍhyāḥ śubhakāriṇaḥ 12174005a vyālakuñjaradurgeṣu sarpacorabhayeṣu ca 12174005c hastāvāpena gacchanti nāstikāḥ kim ataḥ param 12174006a priyadevātitheyāś ca vadānyāḥ priyasādhavaḥ 12174006c kṣemyam ātmavatāṁ mārgam āsthitā hastadakṣiṇam 12174007a pulākā iva dhānyeṣu puttikā iva pakṣiṣu 12174007c tadvidhās te manuṣyeṣu yeṣāṁ dharmo na kāraṇam 12174008a suśīghram api dhāvantaṁ vidhānam anudhāvati 12174008c śete saha śayānena yena yena yathā kr̥tam 12174009a upatiṣṭhati tiṣṭhantaṁ gacchantam anugacchati 12174009c karoti kurvataḥ karma chāyevānuvidhīyate 12174010a yena yena yathā yad yat purā karma samācitam 12174010c tat tad eva naro bhuṅkte nityaṁ vihitam ātmanā 12174011a svakarmaphalavikṣiptaṁ vidhānaparirakṣitam 12174011c bhūtagrāmam imaṁ kālaḥ samantāt parikarṣati 12174012a acodyamānāni yathā puṣpāṇi ca phalāni ca 12174012c svakālaṁ nātivartante tathā karma purākr̥tam 12174013a saṁmānaś cāvamānaś ca lābhālābhau kṣayodayau 12174013c pravr̥ttā vinivartante vidhānānte punaḥ punaḥ 12174014a ātmanā vihitaṁ duḥkham ātmanā vihitaṁ sukham 12174014c garbhaśayyām upādāya bhujyate paurvadehikam 12174015a bālo yuvā ca vr̥ddhaś ca yat karoti śubhāśubham 12174015c tasyāṁ tasyām avasthāyāṁ bhuṅkte janmani janmani 12174016a yathā dhenusahasreṣu vatso vindati mātaram 12174016c tathā pūrvakr̥taṁ karma kartāram anugacchati 12174017a samunnam agrato vastraṁ paścāc chudhyati karmaṇā 12174017c upavāsaiḥ prataptānāṁ dīrghaṁ sukham anantakam 12174018a dīrghakālena tapasā sevitena tapovane 12174018c dharmanirdhūtapāpānāṁ saṁsidhyante manorathāḥ 12174019a śakunīnām ivākāśe matsyānām iva codake 12174019c padaṁ yathā na dr̥śyeta tathā jñānavidāṁ gatiḥ 12174020a alam anyair upālambhaiḥ kīrtitaiś ca vyatikramaiḥ 12174020c peśalaṁ cānurūpaṁ ca kartavyaṁ hitam ātmanaḥ 12175001 yudhiṣṭhira uvāca 12175001a kutaḥ sr̥ṣṭam idaṁ viśvaṁ jagat sthāvarajaṅgamam 12175001c pralaye ca kam abhyeti tan me brūhi pitāmaha 12175002a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ 12175002c sabhūmiḥ sāgnipavano loko ’yaṁ kena nirmitaḥ 12175003a kathaṁ sr̥ṣṭāni bhūtāni kathaṁ varṇavibhaktayaḥ 12175003c śaucāśaucaṁ kathaṁ teṣāṁ dharmādharmāv atho katham 12175004a kīdr̥śo jīvatāṁ jīvaḥ kva vā gacchanti ye mr̥tāḥ 12175004c asmāl lokād amuṁ lokaṁ sarvaṁ śaṁsatu no bhavān 12175005 bhīṣma uvāca 12175005a atrāpy udāharantīmam itihāsaṁ purātanam 12175005c bhr̥guṇābhihitaṁ śreṣṭhaṁ bharadvājāya pr̥cchate 12175006a kailāsaśikhare dr̥ṣṭvā dīpyamānam ivaujasā 12175006c bhr̥guṁ maharṣim āsīnaṁ bharadvājo ’nvapr̥cchata 12175007a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ 12175007c sabhūmiḥ sāgnipavano loko ’yaṁ kena nirmitaḥ 12175008a kathaṁ sr̥ṣṭāni bhūtāni kathaṁ varṇavibhaktayaḥ 12175008c śaucāśaucaṁ kathaṁ teṣāṁ dharmādharmāv atho katham 12175009a kīdr̥śo jīvatāṁ jīvaḥ kva vā gacchanti ye mr̥tāḥ 12175009c paralokam imaṁ cāpi sarvaṁ śaṁsatu no bhavān 12175010a evaṁ sa bhagavān pr̥ṣṭo bharadvājena saṁśayam 12175010c maharṣir brahmasaṁkāśaḥ sarvaṁ tasmai tato ’bravīt 12175011a mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ 12175011c anādinidhano devas tathābhedyo ’jarāmaraḥ 12175012a avyakta iti vikhyātaḥ śāśvato ’thākṣaro ’vyayaḥ 12175012c yataḥ sr̥ṣṭāni bhūtāni jāyante ca mriyanti ca 12175013a so ’sr̥jat prathamaṁ devo mahāntaṁ nāma nāmataḥ 12175013c ākāśam iti vikhyātaṁ sarvabhūtadharaḥ prabhuḥ 12175014a ākāśād abhavad vāri salilād agnimārutau 12175014c agnimārutasaṁyogāt tataḥ samabhavan mahī 12175015a tatas tejomayaṁ divyaṁ padmaṁ sr̥ṣṭaṁ svayaṁbhuvā 12175015c tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ 12175016a ahaṁkāra iti khyātaḥ sarvabhūtātmabhūtakr̥t 12175016c brahmā vai sumahātejā ya ete pañca dhātavaḥ 12175017a śailās tasyāsthisaṁjñās tu medo māṁsaṁ ca medinī 12175017c samudrās tasya rudhiram ākāśam udaraṁ tathā 12175018a pavanaś caiva niḥśvāsas tejo ’gnir nimnagāḥ sirāḥ 12175018c agnīṣomau tu candrārkau nayane tasya viśrute 12175019a nabhaś cordhvaṁ śiras tasya kṣitiḥ pādau diśo bhujau 12175019c durvijñeyo hy anantatvāt siddhair api na saṁśayaḥ 12175020a sa eva bhagavān viṣṇur ananta iti viśrutaḥ 12175020c sarvabhūtātmabhūtastho durvijñeyo ’kr̥tātmabhiḥ 12175021a ahaṁkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai 12175021c yataḥ samabhavad viśvaṁ pr̥ṣṭo ’haṁ yad iha tvayā 12175022 bharadvāja uvāca 12175022a gaganasya diśāṁ caiva bhūtalasyānilasya ca 12175022c kāny atra parimāṇāni saṁśayaṁ chindhi me ’rthataḥ 12175023 bhr̥gur uvāca 12175023a anantam etad ākāśaṁ siddhacāraṇasevitam 12175023c ramyaṁ nānāśrayākīrṇaṁ yasyānto nādhigamyate 12175024a ūrdhvaṁ gater adhastāt tu candrādityau na dr̥śyataḥ 12175024c tatra devāḥ svayaṁ dīptā bhāsvarāś cāgnivarcasaḥ 12175025a te cāpy antaṁ na paśyanti nabhasaḥ prathitaujasaḥ 12175025c durgamatvād anantatvād iti me viddhi mānada 12175026a upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṁprabhaiḥ 12175026c niruddham etad ākāśam aprameyaṁ surair api 12175027a pr̥thivyante samudrās tu samudrānte tamaḥ smr̥tam 12175027c tamaso ’nte jalaṁ prāhur jalasyānte ’gnir eva ca 12175028a rasātalānte salilaṁ jalānte pannagādhipaḥ 12175028c tadante punar ākāśam ākāśānte punar jalam 12175029a evam antaṁ bhagavataḥ pramāṇaṁ salilasya ca 12175029c agnimārutatoyebhyo durjñeyaṁ daivatair api 12175030a agnimārutatoyānāṁ varṇāḥ kṣititalasya ca 12175030c ākāśasadr̥śā hy ete bhidyante tattvadarśanāt 12175031a paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca 12175031c trailokye sāgare caiva pramāṇaṁ vihitaṁ yathā 12175031e adr̥śyāya tv agamyāya kaḥ pramāṇam udāharet 12175032a siddhānāṁ devatānāṁ ca yadā parimitā gatiḥ 12175032c tadā gauṇam anantasya nāmānanteti viśrutam 12175032e nāmadheyānurūpasya mānasasya mahātmanaḥ 12175033a yadā tu divyaṁ tadrūpaṁ hrasate vardhate punaḥ 12175033c ko ’nyas tad vedituṁ śakto yo ’pi syāt tadvidho ’paraḥ 12175034a tataḥ puṣkarataḥ sr̥ṣṭaḥ sarvajño mūrtimān prabhuḥ 12175034c brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ 12175035 bharadvāja uvāca 12175035a puṣkarād yadi saṁbhūto jyeṣṭhaṁ bhavati puṣkaram 12175035c brahmāṇaṁ pūrvajaṁ cāha bhavān saṁdeha eva me 12175036 bhr̥gur uvāca 12175036a mānasasyeha yā mūrtir brahmatvaṁ samupāgatā 12175036c tasyāsanavidhānārthaṁ pr̥thivī padmam ucyate 12175037a karṇikā tasya padmasya merur gaganam ucchritaḥ 12175037c tasya madhye sthito lokān sr̥jate jagataḥ prabhuḥ 12176001 bharadvāja uvāca 12176001a prajāvisargaṁ vividhaṁ kathaṁ sa sr̥jate prabhuḥ 12176001c merumadhye sthito brahmā tad brūhi dvijasattama 12176002 bhr̥gur uvāca 12176002a prajāvisargaṁ vividhaṁ mānaso manasāsr̥jat 12176002c saṁdhukṣaṇārthaṁ bhūtānāṁ sr̥ṣṭaṁ prathamato jalam 12176003a yat prāṇāḥ sarvabhūtānāṁ vardhante yena ca prajāḥ 12176003c parityaktāś ca naśyanti tenedaṁ sarvam āvr̥tam 12176004a pr̥thivī parvatā meghā mūrtimantaś ca ye pare 12176004c sarvaṁ tad vāruṇaṁ jñeyam āpas tastambhire punaḥ 12176005 bharadvāja uvāca 12176005a kathaṁ salilam utpannaṁ kathaṁ caivāgnimārutau 12176005c kathaṁ ca medinī sr̥ṣṭety atra me saṁśayo mahān 12176006 bhr̥gur uvāca 12176006a brahmakalpe purā brahman brahmarṣīṇāṁ samāgame 12176006c lokasaṁbhavasaṁdehaḥ samutpanno mahātmanām 12176007a te ’tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ 12176007c tyaktāhārāḥ pavanapā divyaṁ varṣaśataṁ dvijāḥ 12176008a teṣāṁ dharmamayī vāṇī sarveṣāṁ śrotram āgamat 12176008c divyā sarasvatī tatra saṁbabhūva nabhastalāt 12176009a purā stimitaniḥśabdam ākāśam acalopamam 12176009c naṣṭacandrārkapavanaṁ prasuptam iva saṁbabhau 12176010a tataḥ salilam utpannaṁ tamasīvāparaṁ tamaḥ 12176010c tasmāc ca salilotpīḍād udatiṣṭhata mārutaḥ 12176011a yathā bhājanam acchidraṁ niḥśabdam iva lakṣyate 12176011c tac cāmbhasā pūryamāṇaṁ saśabdaṁ kurute ’nilaḥ 12176012a tathā salilasaṁruddhe nabhaso ’nte nirantare 12176012c bhittvārṇavatalaṁ vāyuḥ samutpatati ghoṣavān 12176013a sa eṣa carate vāyur arṇavotpīḍasaṁbhavaḥ 12176013c ākāśasthānam āsādya praśāntiṁ nādhigacchati 12176014a tasmin vāyvambusaṁgharṣe dīptatejā mahābalaḥ 12176014c prādurbhavaty ūrdhvaśikhaḥ kr̥tvā vitimiraṁ nabhaḥ 12176015a agniḥ pavanasaṁyuktaḥ khāt samutpatate jalam 12176015c so ’gnir mārutasaṁyogād ghanatvam upapadyate 12176016a tasyākāśe nipatitaḥ snehas tiṣṭhati yo ’paraḥ 12176016c sa saṁghātatvam āpanno bhūmitvam upagacchati 12176017a rasānāṁ sarvagandhānāṁ snehānāṁ prāṇināṁ tathā 12176017c bhūmir yonir iha jñeyā yasyāṁ sarvaṁ prasūyate 12177001 bharadvāja uvāca 12177001a ete te dhātavaḥ pañca brahmā yān asr̥jat purā 12177001c āvr̥tā yair ime lokā mahābhūtābhisaṁjñitaiḥ 12177002a yad āsr̥jat sahasrāṇi bhūtānāṁ sa mahāmatiḥ 12177002c pañcānām eva bhūtatvaṁ kathaṁ samupapadyate 12177003 bhr̥gur uvāca 12177003a amitānāṁ mahāśabdo yānti bhūtāni saṁbhavam 12177003c tatas teṣāṁ mahābhūtaśabdo ’yam upapadyate 12177004a ceṣṭā vāyuḥ kham ākāśam ūṣmāgniḥ salilaṁ dravaḥ 12177004c pr̥thivī cātra saṁghātaḥ śarīraṁ pāñcabhautikam 12177005a ity etaiḥ pañcabhir bhūtair yuktaṁ sthāvarajaṅgamam 12177005c śrotraṁ ghrāṇaṁ rasaḥ sparśo dr̥ṣṭiś cendriyasaṁjñitāḥ 12177006 bharadvāja uvāca 12177006a pañcabhir yadi bhūtais tu yuktāḥ sthāvarajaṅgamāḥ 12177006c sthāvarāṇāṁ na dr̥śyante śarīre pañca dhātavaḥ 12177007a anūṣmaṇām aceṣṭānāṁ ghanānāṁ caiva tattvataḥ 12177007c vr̥kṣāṇāṁ nopalabhyante śarīre pañca dhātavaḥ 12177008a na śr̥ṇvanti na paśyanti na gandharasavedinaḥ 12177008c na ca sparśaṁ vijānanti te kathaṁ pāñcabhautikāḥ 12177009a adravatvād anagnitvād abhaumatvād avāyutaḥ 12177009c ākāśasyāprameyatvād vr̥kṣāṇāṁ nāsti bhautikam 12177010 bhr̥gur uvāca 12177010a ghanānām api vr̥kṣāṇām ākāśo ’sti na saṁśayaḥ 12177010c teṣāṁ puṣpaphale vyaktir nityaṁ samupalabhyate 12177011a ūṣmato glānaparṇānāṁ tvak phalaṁ puṣpam eva ca 12177011c mlāyate caiva śīte na sparśas tenātra vidyate 12177012a vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṁ viśīryate 12177012c śrotreṇa gr̥hyate śabdas tasmāc chr̥ṇvanti pādapāḥ 12177013a vallī veṣṭayate vr̥kṣaṁ sarvataś caiva gacchati 12177013c na hy adr̥ṣṭeś ca mārgo ’sti tasmāt paśyanti pādapāḥ 12177014a puṇyāpuṇyais tathā gandhair dhūpaiś ca vividhair api 12177014c arogāḥ puṣpitāḥ santi tasmāj jighranti pādapāḥ 12177015a pādaiḥ salilapānaṁ ca vyādhīnām api darśanam 12177015c vyādhipratikriyatvāc ca vidyate rasanaṁ drume 12177016a vaktreṇotpalanālena yathordhvaṁ jalam ādadet 12177016c tathā pavanasaṁyuktaḥ pādaiḥ pibati pādapaḥ 12177017a grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt 12177017c jīvaṁ paśyāmi vr̥kṣāṇām acaitanyaṁ na vidyate 12177018a tena taj jalam ādattaṁ jarayaty agnimārutau 12177018c āhārapariṇāmāc ca sneho vr̥ddhiś ca jāyate 12177019a jaṅgamānāṁ ca sarveṣāṁ śarīre pañca dhātavaḥ 12177019c pratyekaśaḥ prabhidyante yaiḥ śarīraṁ viceṣṭate 12177020a tvak ca māṁsaṁ tathāsthīni majjā snāyu ca pañcamam 12177020c ity etad iha saṁkhyātaṁ śarīre pr̥thivīmayam 12177021a tejo ’gniś ca tathā krodhaś cakṣur ūṣmā tathaiva ca 12177021c agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ 12177022a śrotraṁ ghrāṇam athāsyaṁ ca hr̥dayaṁ koṣṭham eva ca 12177022c ākāśāt prāṇinām ete śarīre pañca dhātavaḥ 12177023a śleṣmā pittam atha svedo vasā śoṇitam eva ca 12177023c ity āpaḥ pañcadhā dehe bhavanti prāṇināṁ sadā 12177024a prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā 12177024c gacchaty apāno ’vāk caiva samāno hr̥dy avasthitaḥ 12177025a udānād ucchvasiti ca pratibhedāc ca bhāṣate 12177025c ity ete vāyavaḥ pañca ceṣṭayantīha dehinam 12177026a bhūmer gandhaguṇān vetti rasaṁ cādbhyaḥ śarīravān 12177026c jyotiḥ paśyati cakṣurbhyāṁ sparśaṁ vetti ca vāyunā 12177027a tasya gandhasya vakṣyāmi vistarābhihitān guṇān 12177027c iṣṭaś cāniṣṭagandhaś ca madhuraḥ kaṭur eva ca 12177028a nirhārī saṁhataḥ snigdho rūkṣo viśada eva ca 12177028c evaṁ navavidho jñeyaḥ pārthivo gandhavistaraḥ 12177029a śabdaḥ sparśaś ca rūpaṁ ca rasaś cāpāṁ guṇāḥ smr̥tāḥ 12177029c rasajñānaṁ tu vakṣyāmi tan me nigadataḥ śr̥ṇu 12177030a raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ 12177030c madhuro lavaṇas tiktaḥ kaṣāyo ’mlaḥ kaṭus tathā 12177030e eṣa ṣaḍvidhavistāro raso vārimayaḥ smr̥taḥ 12177031a śabdaḥ sparśaś ca rūpaṁ ca triguṇaṁ jyotir ucyate 12177031c jyotiḥ paśyati rūpāṇi rūpaṁ ca bahudhā smr̥tam 12177032a hrasvo dīrghas tathā sthūlaś caturasro ’ṇu vr̥ttavān 12177032c śuklaḥ kr̥ṣṇas tathā rakto nīlaḥ pīto ’ruṇas tathā 12177032e evaṁ dvādaśavistāro jyotīrūpaguṇaḥ smr̥taḥ 12177033a śabdasparśau tu vijñeyau dviguṇo vāyur ucyate 12177033c vāyavyas tu guṇaḥ sparśaḥ sparśaś ca bahudhā smr̥taḥ 12177034a kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchalo mr̥dudāruṇaḥ 12177034c uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca 12177034e evaṁ dvādaśavistāro vāyavyo guṇa ucyate 12177035a tatraikaguṇam ākāśaṁ śabda ity eva tat smr̥tam 12177035c tasya śabdasya vakṣyāmi vistaraṁ vividhātmakam 12177036a ṣaḍja r̥ṣabhagāndhārau madhyamaḥ pañcamas tathā 12177036c dhaivataś cāpi vijñeyas tathā cāpi niṣādakaḥ 12177037a eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ 12177037c traisvaryeṇa tu sarvatra sthito ’pi paṭahādiṣu 12177038a ākāśajaṁ śabdam āhur ebhir vāyuguṇaiḥ saha 12177038c avyāhataiś cetayate na vetti viṣamāgataiḥ 12177039a āpyāyante ca te nityaṁ dhātavas tais tu dhātubhiḥ 12177039c āpo ’gnir mārutaś caiva nityaṁ jāgrati dehiṣu 12178001 bharadvāja uvāca 12178001a pārthivaṁ dhātum āśritya śārīro ’gniḥ kathaṁ bhavet 12178001c avakāśaviśeṣeṇa kathaṁ vartayate ’nilaḥ 12178002 bhr̥gur uvāca 12178002a vāyor gatim ahaṁ brahman kīrtayiṣyāmi te ’nagha 12178002c prāṇinām anilo dehān yathā ceṣṭayate balī 12178003a śrito mūrdhānam agnis tu śarīraṁ paripālayan 12178003c prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate 12178004a sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ 12178004c mano buddhir ahaṁkāro bhūtāni viṣayāś ca saḥ 12178005a evaṁ tv iha sa sarvatra prāṇena paripālyate 12178005c pr̥ṣṭhataś ca samānena svāṁ svāṁ gatim upāśritaḥ 12178006a vastimūlaṁ gudaṁ caiva pāvakaṁ ca samāśritaḥ 12178006c vahan mūtraṁ purīṣaṁ cāpy apānaḥ parivartate 12178007a prayatne karmaṇi bale ya ekas triṣu vartate 12178007c udāna iti taṁ prāhur adhyātmaviduṣo janāḥ 12178008a saṁdhiṣv api ca sarveṣu saṁniviṣṭas tathānilaḥ 12178008c śarīreṣu manuṣyāṇāṁ vyāna ity upadiśyate 12178009a dhātuṣv agnis tu vitataḥ samānena samīritaḥ 12178009c rasān dhātūṁś ca doṣāṁś ca vartayann avatiṣṭhati 12178010a apānaprāṇayor madhye prāṇāpānasamāhitaḥ 12178010c samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ 12178011a āsyaṁ hi pāyusaṁyuktam ante syād gudasaṁjñitam 12178011c srotas tasmāt prajāyante sarvasrotāṁsi dehinām 12178012a prāṇānāṁ saṁnipātāc ca saṁnipātaḥ prajāyate 12178012c ūṣmā cāgnir iti jñeyo yo ’nnaṁ pacati dehinām 12178013a agnivegavahaḥ prāṇo gudānte pratihanyate 12178013c sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam 12178014a pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ sthitaḥ 12178014c nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ 12178015a prasr̥tā hr̥dayāt sarve tiryag ūrdhvam adhas tathā 12178015c vahanty annarasān nāḍyo daśa prāṇapracoditāḥ 12178016a eṣa mārgo ’tha yogānāṁ yena gacchanti tat padam 12178016c jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ 12178017a evaṁ sarveṣu vihitaḥ prāṇāpāneṣu dehinām 12178017c tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ 12179001 bharadvāja uvāca 12179001a yadi prāṇāyate vāyur vāyur eva viceṣṭate 12179001c śvasity ābhāṣate caiva tasmāj jīvo nirarthakaḥ 12179002a yady ūṣmabhāva āgneyo vahninā pacyate yadi 12179002c agnir jarayate caiva tasmāj jīvo nirarthakaḥ 12179003a jantoḥ pramīyamāṇasya jīvo naivopalabhyate 12179003c vāyur eva jahāty enam ūṣmabhāvaś ca naśyati 12179004a yadi vātopamo jīvaḥ saṁśleṣo yadi vāyunā 12179004c vāyumaṇḍalavad dr̥śyo gacchet saha marudgaṇaiḥ 12179005a śleṣo yadi ca vātena yadi tasmāt praṇaśyati 12179005c mahārṇavavimuktatvād anyat salilabhājanam 12179006a kūpe vā salilaṁ dadyāt pradīpaṁ vā hutāśane 12179006c prakṣiptaṁ naśyati kṣipraṁ yathā naśyaty asau tathā 12179007a pañcasādhāraṇe hy asmiñ śarīre jīvitaṁ kutaḥ 12179007c yeṣām anyataratyāgāc caturṇāṁ nāsti saṁgrahaḥ 12179008a naśyanty āpo hy anāhārād vāyur ucchvāsanigrahāt 12179008c naśyate koṣṭhabhedāt kham agnir naśyaty abhojanāt 12179009a vyādhivraṇaparikleśair medinī caiva śīryate 12179009c pīḍite ’nyatare hy eṣāṁ saṁghāto yāti pañcadhā 12179010a tasmin pañcatvam āpanne jīvaḥ kim anudhāvati 12179010c kiṁ vedayati vā jīvaḥ kiṁ śr̥ṇoti bravīti vā 12179011a eṣā gauḥ paralokasthaṁ tārayiṣyati mām iti 12179011c yo dattvā mriyate jantuḥ sā gauḥ kaṁ tārayiṣyati 12179012a gauś ca pratigrahītā ca dātā caiva samaṁ yadā 12179012c ihaiva vilayaṁ yānti kutas teṣāṁ samāgamaḥ 12179013a vihagair upayuktasya śailāgrāt patitasya vā 12179013c agninā copayuktasya kutaḥ saṁjīvanaṁ punaḥ 12179014a chinnasya yadi vr̥kṣasya na mūlaṁ pratirohati 12179014c bījāny asya pravartante mr̥taḥ kva punar eṣyati 12179015a bījamātraṁ purā sr̥ṣṭaṁ yad etat parivartate 12179015c mr̥tā mr̥tāḥ praṇaśyanti bījād bījaṁ pravartate 12180001 bhr̥gur uvāca 12180001a na praṇāśo ’sti jīvānāṁ dattasya ca kr̥tasya ca 12180001c yāti dehāntaraṁ prāṇī śarīraṁ tu viśīryate 12180002a na śarīrāśrito jīvas tasmin naṣṭe praṇaśyati 12180002c yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ 12180003 bharadvāja uvāca 12180003a agner yathā tathā tasya yadi nāśo na vidyate 12180003c indhanasyopayogānte sa cāgnir nopalabhyate 12180004a naśyatīty eva jānāmi śāntam agnim anindhanam 12180004c gatir yasya pramāṇaṁ vā saṁsthānaṁ vā na dr̥śyate 12180005 bhr̥gur uvāca 12180005a samidhām upayogānte sann evāgnir na dr̥śyate 12180005c ākāśānugatatvād dhi durgrahaḥ sa nirāśrayaḥ 12180006a tathā śarīrasaṁtyāge jīvo hy ākāśavat sthitaḥ 12180006c na gr̥hyate susūkṣmatvād yathā jyotir na saṁśayaḥ 12180007a prāṇān dhārayate hy agniḥ sa jīva upadhāryatām 12180007c vāyusaṁdhāraṇo hy agnir naśyaty ucchvāsanigrahāt 12180008a tasmin naṣṭe śarīrāgnau śarīraṁ tad acetanam 12180008c patitaṁ yāti bhūmitvam ayanaṁ tasya hi kṣitiḥ 12180009a jaṅgamānāṁ hi sarveṣāṁ sthāvarāṇāṁ tathaiva ca 12180009c ākāśaṁ pavano ’bhyeti jyotis tam anugacchati 12180009e tatra trayāṇām ekatvaṁ dvayaṁ bhūmau pratiṣṭhitam 12180010a yatra khaṁ tatra pavanas tatrāgnir yatra mārutaḥ 12180010c amūrtayas te vijñeyā āpo mūrtās tathā kṣitiḥ 12180011 bharadvāja uvāca 12180011a yady agnimārutau bhūmiḥ kham āpaś ca śarīriṣu 12180011c jīvaḥ kiṁlakṣaṇas tatrety etad ācakṣva me ’nagha 12180012a pañcātmake pañcaratau pañcavijñānasaṁyute 12180012c śarīre prāṇināṁ jīvaṁ jñātum icchāmi yādr̥śam 12180013a māṁsaśoṇitasaṁghāte medaḥsnāyvasthisaṁcaye 12180013c bhidyamāne śarīre tu jīvo naivopalabhyate 12180014a yady ajīvaṁ śarīraṁ tu pañcabhūtasamanvitam 12180014c śārīre mānase duḥkhe kas tāṁ vedayate rujam 12180015a śr̥ṇoti kathitaṁ jīvaḥ karṇābhyāṁ na śr̥ṇoti tat 12180015c maharṣe manasi vyagre tasmāj jīvo nirarthakaḥ 12180016a sarvaṁ paśyati yad dr̥śyaṁ manoyuktena cakṣuṣā 12180016c manasi vyākule tad dhi paśyann api na paśyati 12180017a na paśyati na ca brūte na śr̥ṇoti na jighrati 12180017c na ca sparśarasau vetti nidrāvaśagataḥ punaḥ 12180018a hr̥ṣyati krudhyati ca kaḥ śocaty udvijate ca kaḥ 12180018c icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ 12180019 bhr̥gur uvāca 12180019a na pañcasādhāraṇam atra kiṁ cic; charīram eko vahate ’ntarātmā 12180019c sa vetti gandhāṁś ca rasāñ śrutiṁ ca; sparśaṁ ca rūpaṁ ca guṇāś ca ye ’nye 12180020a pañcātmake pañcaguṇapradarśī; sa sarvagātrānugato ’ntarātmā 12180020c sa vetti duḥkhāni sukhāni cātra; tadviprayogāt tu na vetti dehaḥ 12180021a yadā na rūpaṁ na sparśo noṣmabhāvaś ca pāvake 12180021c tadā śānte śarīrāgnau dehaṁ tyaktvā sa naśyati 12180022a ammayaṁ sarvam evedam āpo mūrtiḥ śarīriṇām 12180022c tatrātmā mānaso brahmā sarvabhūteṣu lokakr̥t 12180023a ātmānaṁ taṁ vijānīhi sarvalokahitātmakam 12180023c tasmin yaḥ saṁśrito dehe hy abbindur iva puṣkare 12180024a kṣetrajñaṁ taṁ vijānīhi nityaṁ lokahitātmakam 12180024c tamo rajaś ca sattvaṁ ca viddhi jīvaguṇān imān 12180025a sacetanaṁ jīvaguṇaṁ vadanti; sa ceṣṭate ceṣṭayate ca sarvam 12180025c tataḥ paraṁ kṣetravidaṁ vadanti; prāvartayad yo bhuvanāni sapta 12180026a na jīvanāśo ’sti hi dehabhede; mithyaitad āhur mr̥ta ity abuddhāḥ 12180026c jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ 12180027a evaṁ sarveṣu bhūteṣu gūḍhaś carati saṁvr̥taḥ 12180027c dr̥śyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ 12180028a taṁ pūrvāpararātreṣu yuñjānaḥ satataṁ budhaḥ 12180028c laghvāhāro viśuddhātmā paśyaty ātmānam ātmani 12180029a cittasya hi prasādena hitvā karma śubhāśubham 12180029c prasannātmātmani sthitvā sukham akṣayam aśnute 12180030a mānaso ’gniḥ śarīreṣu jīva ity abhidhīyate 12180030c sr̥ṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye 12181001 bhr̥gur uvāca 12181001a asr̥jad brāhmaṇān eva pūrvaṁ brahmā prajāpatiḥ 12181001c ātmatejobhinirvr̥ttān bhāskarāgnisamaprabhān 12181002a tataḥ satyaṁ ca dharmaṁ ca tapo brahma ca śāśvatam 12181002c ācāraṁ caiva śaucaṁ ca svargāya vidadhe prabhuḥ 12181003a devadānavagandharvadaityāsuramahoragāḥ 12181003c yakṣarākṣasanāgāś ca piśācā manujās tathā 12181004a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama 12181004c ye cānye bhūtasaṁghānāṁ saṁghās tāṁś cāpi nirmame 12181005a brāhmaṇānāṁ sito varṇaḥ kṣatriyāṇāṁ tu lohitaḥ 12181005c vaiśyānāṁ pītako varṇaḥ śūdrāṇām asitas tathā 12181006 bharadvāja uvāca 12181006a cāturvarṇyasya varṇena yadi varṇo vibhajyate 12181006c sarveṣāṁ khalu varṇānāṁ dr̥śyate varṇasaṁkaraḥ 12181007a kāmaḥ krodho bhayaṁ lobhaḥ śokaś cintā kṣudhā śramaḥ 12181007c sarveṣāṁ naḥ prabhavati kasmād varṇo vibhajyate 12181008a svedamūtrapurīṣāṇi śleṣmā pittaṁ saśoṇitam 12181008c tanuḥ kṣarati sarveṣāṁ kasmād varṇo vibhajyate 12181009a jaṅgamānām asaṁkhyeyāḥ sthāvarāṇāṁ ca jātayaḥ 12181009c teṣāṁ vividhavarṇānāṁ kuto varṇaviniścayaḥ 12181010 bhr̥gur uvāca 12181010a na viśeṣo ’sti varṇānāṁ sarvaṁ brāhmam idaṁ jagat 12181010c brahmaṇā pūrvasr̥ṣṭaṁ hi karmabhir varṇatāṁ gatam 12181011a kāmabhogapriyās tīkṣṇāḥ krodhanāḥ priyasāhasāḥ 12181011c tyaktasvadharmā raktāṅgās te dvijāḥ kṣatratāṁ gatāḥ 12181012a goṣu vr̥ttiṁ samādhāya pītāḥ kr̥ṣyupajīvinaḥ 12181012c svadharmaṁ nānutiṣṭhanti te dvijā vaiśyatāṁ gatāḥ 12181013a hiṁsānr̥tapriyā lubdhāḥ sarvakarmopajīvinaḥ 12181013c kr̥ṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṁ gatāḥ 12181014a ity etaiḥ karmabhir vyastā dvijā varṇāntaraṁ gatāḥ 12181014c dharmo yajñakriyā caiṣāṁ nityaṁ na pratiṣidhyate 12181015a varṇāś catvāra ete hi yeṣāṁ brāhmī sarasvatī 12181015c vihitā brahmaṇā pūrvaṁ lobhāt tv ajñānatāṁ gatāḥ 12181016a brāhmaṇā dharmatantrasthās tapas teṣāṁ na naśyati 12181016c brahma dhārayatāṁ nityaṁ vratāni niyamāṁs tathā 12181017a brahma caitat purā sr̥ṣṭaṁ ye na jānanty atadvidaḥ 12181017c teṣāṁ bahuvidhās tv anyās tatra tatra hi jātayaḥ 12181018a piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ 12181018c pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ 12181019a prajā brāhmaṇasaṁskārāḥ svadharmakr̥taniścayāḥ 12181019c r̥ṣibhiḥ svena tapasā sr̥jyante cāpare paraiḥ 12181020a ādidevasamudbhūtā brahmamūlākṣayāvyayā 12181020c sā sr̥ṣṭir mānasī nāma dharmatantraparāyaṇā 12182001 bharadvāja uvāca 12182001a brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama 12182001c vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṁ vara 12182002 bhr̥gur uvāca 12182002a jātakarmādibhir yas tu saṁskāraiḥ saṁskr̥taḥ śuciḥ 12182002c vedādhyayanasaṁpannaḥ ṣaṭsu karmasv avasthitaḥ 12182003a śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ 12182003c nityavratī satyaparaḥ sa vai brāhmaṇa ucyate 12182004a satyaṁ dānaṁ damo ’droha ānr̥śaṁsyaṁ kṣamā ghr̥ṇā 12182004c tapaś ca dr̥śyate yatra sa brāhmaṇa iti smr̥taḥ 12182005a kṣatrajaṁ sevate karma vedādhyayanasaṁmataḥ 12182005c dānādānaratir yaś ca sa vai kṣatriya ucyate 12182006a kr̥ṣigorakṣyavāṇijyaṁ yo viśaty aniśaṁ śuciḥ 12182006c vedādhyayanasaṁpannaḥ sa vaiśya iti saṁjñitaḥ 12182007a sarvabhakṣaratir nityaṁ sarvakarmakaro ’śuciḥ 12182007c tyaktavedas tv anācāraḥ sa vai śūdra iti smr̥taḥ 12182008a śūdre caitad bhavel lakṣyaṁ dvije caitan na vidyate 12182008c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ 12182009a sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ 12182009c etat pavitraṁ jñātavyaṁ tathā caivātmasaṁyamaḥ 12182010a nityaṁ krodhāt tapo rakṣec chriyaṁ rakṣeta matsarāt 12182010c vidyāṁ mānāvamānābhyām ātmānaṁ tu pramādataḥ 12182011a yasya sarve samārambhā nirāśīrbandhanās tv iha 12182011c tyāge yasya hutaṁ sarvaṁ sa tyāgī sa ca buddhimān 12182012a ahiṁsraḥ sarvabhūtānāṁ maitrāyaṇagataś caret 12182012c avisrambhe na gantavyaṁ visrambhe dhārayen manaḥ 12182013a parigrahān parityajya bhaved buddhyā jitendriyaḥ 12182013c aśokaṁ sthānam ātiṣṭhed iha cāmutra cābhayam 12182014a taponityena dāntena muninā saṁyatātmanā 12182014c ajitaṁ jetukāmena bhāvyaṁ saṅgeṣv asaṅginā 12182015a indriyair gr̥hyate yad yat tat tad vyaktam iti sthitiḥ 12182015c avyaktam iti vijñeyaṁ liṅgagrāhyam atīndriyam 12182016a manaḥ prāṇe nigr̥hṇīyāt prāṇaṁ brahmaṇi dhārayet 12182016c nirvāṇād eva nirvāṇo na ca kiṁ cid vicintayet 12182016e sukhaṁ vai brāhmaṇo brahma sa vai tenādhigacchati 12182017a śaucena satataṁ yuktas tathācārasamanvitaḥ 12182017c sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam 12183001 bhr̥gur uvāca 12183001a satyaṁ brahma tapaḥ satyaṁ satyaṁ sr̥jati ca prajāḥ 12183001c satyena dhāryate lokaḥ svargaṁ satyena gacchati 12183002a anr̥taṁ tamaso rūpaṁ tamasā nīyate hy adhaḥ 12183002c tamograstā na paśyanti prakāśaṁ tamasāvr̥tam 12183003a svargaḥ prakāśa ity āhur narakaṁ tama eva ca 12183003c satyānr̥tāt tad ubhayaṁ prāpyate jagatīcaraiḥ 12183004a tatra tv evaṁvidhā vr̥ttir loke satyānr̥tā bhavet 12183004c dharmādharmau prakāśaś ca tamo duḥkhaṁ sukhaṁ tathā 12183005A tatra yat satyaṁ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśas tat sukham iti 12183005B tatra yad anr̥taṁ so ’dharmo yo ’dharmas tat tamo yat tamas tad duḥkham iti 12183006A atrocyate 12183006a śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ 12183006c lokasr̥ṣṭiṁ prapaśyanto na muhyanti vicakṣaṇāḥ 12183007a tatra duḥkhavimokṣārthaṁ prayateta vicakṣaṇaḥ 12183007c sukhaṁ hy anityaṁ bhūtānām iha loke paratra ca 12183008a rāhugrastasya somasya yathā jyotsnā na bhāsate 12183008c tathā tamobhibhūtānāṁ bhūtānāṁ bhraśyate sukham 12183009A tat khalu dvividhaṁ sukham ucyate śārīraṁ mānasaṁ ca 12183009B iha khalv amuṣmiṁś ca loke sarvārambhapravr̥ttayaḥ sukhārthā abhidhīyante 12183009C na hy atas trivargaphalaṁ viśiṣṭataram asti 12183009D sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhas taddhetur asyotpattiḥ sukhaprayojanā 12183010 bharadvāja uvāca 12183010A yad etad bhavatābhihitaṁ sukhānāṁ paramāḥ striya iti tan na gr̥hṇīmaḥ 12183010B na hy eṣām r̥ṣīṇāṁ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti 12183010C śrūyate ca bhagavāṁs trilokakr̥d brahmā prabhur ekākī tiṣṭhati 12183010D brahmacārī na kāmasukheṣv ātmānam avadadhāti 12183010E api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat 12183010F tasmād brūmo na mahātmabhir ayaṁ pratigr̥hīto na tv eṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi 12183010G bhagavatā tūktaṁ sukhānāṁ paramāḥ striya iti 12183010H lokapravādo ’pi ca bhavati dvividhaḥ phalodayaḥ sukr̥tāt sukham avāpyate duṣkr̥tād duḥkham iti 12183010I atrocyatām 12183011 bhr̥gur uvāca 12183011A anr̥tāt khalu tamaḥ prādurbhūtaṁ tamograstā adharmam evānuvartante na dharmam 12183011B krodhalobhamohamānānr̥tādibhir avacchannā na khalv asmim̐l loke na cāmutra sukham āpnuvanti 12183011C vividhavyādhigaṇopatāpair avakīryante 12183011D vadhabandharogaparikleśādibhiś ca kṣutpipāsāśramakr̥tair upatāpair upatapyante 12183011E caṇḍavātātyuṣṇātiśītakr̥taiś ca pratibhayaiḥ śārīrair duḥkhair upatapyante 12183011F bandhudhanavināśaviprayogakr̥taiś ca mānasaiḥ śokair abhibhūyante jarāmr̥tyukr̥taiś cānyair iti 12183012A yas tv etaiḥ śārīrair mānasair duḥkhair na spr̥śyate sa sukhaṁ veda 12183012B na caite doṣāḥ svarge prādurbhavanti 12183012C tatra bhavati khalu 12183013a susukhaḥ pavanaḥ svarge gandhaś ca surabhis tathā 12183013c kṣutpipāsāśramo nāsti na jarā na ca pāpakam 12183014a nityam eva sukhaṁ svarge sukhaṁ duḥkham ihobhayam 12183014c narake duḥkham evāhuḥ samaṁ tu paramaṁ padam 12183015a pr̥thivī sarvabhūtānāṁ janitrī tadvidhāḥ striyaḥ 12183015c pumān prajāpatis tatra śukraṁ tejomayaṁ viduḥ 12183016a ity etal lokanirmāṇaṁ brahmaṇā vihitaṁ purā 12183016c prajā viparivartante svaiḥ svaiḥ karmabhir āvr̥tāḥ 12184001 bharadvāja uvāca 12184001a dānasya kiṁ phalaṁ prāhur dharmasya caritasya ca 12184001c tapasaś ca sutaptasya svādhyāyasya hutasya ca 12184002 bhr̥gur uvāca 12184002a hutena śāmyate pāpaṁ svādhyāye śāntir uttamā 12184002c dānena bhoga ity āhus tapasā sarvam āpnuyāt 12184003a dānaṁ tu dvividhaṁ prāhuḥ paratrārtham ihaiva ca 12184003c sadbhyo yad dīyate kiṁ cit tat paratropatiṣṭhati 12184004a asatsu dīyate yat tu tad dānam iha bhujyate 12184004c yādr̥śaṁ dīyate dānaṁ tādr̥śaṁ phalam āpyate 12184005 bharadvāja uvāca 12184005a kiṁ kasya dharmacaraṇaṁ kiṁ vā dharmasya lakṣaṇam 12184005c dharmaḥ katividho vāpi tad bhavān vaktum arhati 12184006 bhr̥gur uvāca 12184006a svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ 12184006c teṣāṁ dharmaphalāvāptir yo ’nyathā sa vimuhyati 12184007 bharadvāja uvāca 12184007a yad etac cāturāśramyaṁ brahmarṣivihitaṁ purā 12184007c teṣāṁ sve sve ya ācārās tān me vaktum ihārhasi 12184008 bhr̥gur uvāca 12184008A pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṁrakṣaṇārtham āśramāś catvāro ’bhinirdiṣṭāḥ 12184008B tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti 12184008C samyag atra śaucasaṁskāravinayaniyamapraṇīto vinītātmā ubhe saṁdhye bhāskarāgnidaivatāny upasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkr̥tāntarātmā triṣavaṇam upaspr̥śya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt 12184009A bhavati cātra ślokaḥ 12184009a guruṁ yas tu samārādhya dvijo vedam avāpnuyāt 12184009c tasya svargaphalāvāptiḥ sidhyate cāsya mānasam 12184010A gārhasthyaṁ khalu dvitīyam āśramaṁ vadanti 12184010B tasya samudācāralakṣaṇaṁ sarvam anuvyākhyāsyāmaḥ 12184010C samāvr̥ttānāṁ sadārāṇāṁ sahadharmacaryāphalārthināṁ gr̥hāśramo vidhīyate 12184010D dharmārthakāmāvāptir hy atra trivargasādhanam avekṣyāgarhitena karmaṇā dhanāny ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gr̥hastho gārhasthyaṁ pravartayet 12184010E tad dhi sarvāśramāṇāṁ mūlam udāharanti 12184010F gurukulavāsinaḥ parivrājakā ye cānye saṁkalpitavrataniyamadharmānuṣṭhāyinas teṣām apy ata eva bhikṣābalisaṁvibhāgāḥ pravartante 12184011A vānaprasthānāṁ dravyopaskāra iti prāyaśaḥ khalv ete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṁ pr̥thivīṁ paryaṭanti 12184011B teṣāṁ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāś ceti 12184012A bhavati cātra ślokaḥ 12184012a atithir yasya bhagnāśo gr̥hāt pratinivartate 12184012c sa dattvā duṣkr̥taṁ tasmai puṇyam ādāya gacchati 12184013A api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena r̥ṣayaḥ 12184013B apatyotpādanena prajāpatir iti 12184014A ślokau cātra bhavataḥ 12184014a vatsalāḥ sarvabhūtānāṁ vācyāḥ śrotrasukhā giraḥ 12184014c parivādopaghātau ca pāruṣyaṁ cātra garhitam 12184015a avajñānam ahaṁkāro dambhaś caiva vigarhitaḥ 12184015c ahiṁsā satyam akrodhaḥ sarvāśramagataṁ tapaḥ 12184016A api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganr̥ttagītavāditraśrutisukhanayanābhirāmasaṁdarśanānāṁ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṁ vividhānām upabhogaḥ svadāravihārasaṁtoṣaḥ kāmasukhāvāptir iti 12184017a trivargaguṇanirvr̥ttir yasya nityaṁ gr̥hāśrame 12184017c sa sukhāny anubhūyeha śiṣṭānāṁ gatim āpnuyāt 12184018a uñchavr̥ttir gr̥hastho yaḥ svadharmacaraṇe rataḥ 12184018c tyaktakāmasukhārambhas tasya svargo na durlabhaḥ 12185001 bhr̥gur uvāca 12185001A vānaprasthāḥ khalu r̥ṣidharmam anusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣv araṇyeṣu mr̥gamahiṣavarāhasr̥maragajākīrṇeṣu tapasyanto ’nusaṁcaranti 12185001B tyaktagrāmyavastrāhāropabhogā vanyauṣadhimūlaphalaparṇaparimitavicitraniyatāhārāḥ sthānāsanino bhūmipāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśakuśacarmavalkalasaṁvr̥tāṅgāḥ keśaśmaśrunakharomadhāriṇo niyatakālopasparśanā askannahomabalikālānuṣṭhāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ śītoṣṇapavananiṣṭaptavibhinnasarvatvaco vividhaniyamayogacaryāvihitadharmānuṣṭhānahr̥tamāṁsaśoṇitās tvagasthibhūtā dhr̥tiparāḥ sattvayogāc charīrāṇy udvahanti 12185002a yas tv etāṁ niyataś caryāṁ brahmarṣivihitāṁ caret 12185002c sa dahed agnivad doṣāñ jayel lokāṁś ca durjayān 12185003A parivrājakānāṁ punar ācāras tad yathā 12185003B vimucyāgnidhanakalatraparibarhasaṅgān ātmanaḥ snehapāśān avadhūya parivrajanti samaloṣṭāśmakāñcanās trivargapravr̥tteṣv ārambheṣv asaktabuddhayo ’rimitrodāsīneṣu tulyavr̥ttayaḥ sthāvarajarāyujāṇḍajasvedajodbhijjānāṁ bhūtānāṁ vāṅmanaḥkarmabhir anabhidrohiṇo ’niketāḥ parvatapulinavr̥kṣamūladevatāyatanāny anucaranto vāsārtham upeyur nagaraṁ grāmaṁ vā nagare pañcarātrikā grāmaikarātrikāḥ 12185003C praviśya ca prāṇadhāraṇamātrārthaṁ dvijātīnāṁ bhavanāny asaṁkīrṇakarmaṇām upatiṣṭheyuḥ pātrapatitāyācitabhaikṣāḥ kāmakrodhadarpamohalobhakārpaṇyadambhaparivādābhimānahiṁsānivr̥ttā iti 12185004A bhavati cātra ślokaḥ 12185004a abhayaṁ sarvabhūtebhyo dattvā carati yo muniḥ 12185004c na tasya sarvabhūtebhyo bhayam utpadyate kva cit 12185005a kr̥tvāgnihotraṁ svaśarīrasaṁsthaṁ; śārīram agniṁ svamukhe juhoti 12185005c yo bhaikṣacaryopagatair havirbhiś; citāgnināṁ sa vyatiyāti lokān 12185006a mokṣāśramaṁ yaḥ kurute yathoktaṁ; śuciḥ susaṁkalpitabuddhiyuktaḥ 12185006c anindhanaṁ jyotir iva praśāntaṁ; sa brahmalokaṁ śrayate dvijātiḥ 12185007 bharadvāja uvāca 12185007a asmāl lokāt paro lokaḥ śrūyate nopalabhyate 12185007c tam ahaṁ jñātum icchāmi tad bhavān vaktum arhati 12185008 bhr̥gur uvāca 12185008a uttare himavatpārśve puṇye sarvaguṇānvite 12185008c puṇyaḥ kṣemyaś ca kāmyaś ca sa varo loka ucyate 12185009a tatra hy apāpakarmāṇaḥ śucayo ’tyantanirmalāḥ 12185009c lobhamohaparityaktā mānavā nirupadravāḥ 12185010a sa svargasadr̥śo deśas tatra hy uktāḥ śubhā guṇāḥ 12185010c kāle mr̥tyuḥ prabhavati spr̥śanti vyādhayo na ca 12185011a na lobhaḥ paradāreṣu svadāranirato janaḥ 12185011c na cānyonyavadhas tatra dravyeṣu na ca vismayaḥ 12185011e parokṣadharmo naivāsti saṁdeho nāpi jāyate 12185012a kr̥tasya tu phalaṁ tatra pratyakṣam upalabhyate 12185012c śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ 12185012e sarvakāmair vr̥tāḥ ke cid dhemābharaṇabhūṣitāḥ 12185013a prāṇadhāraṇamātraṁ tu keṣāṁ cid upapadyate 12185013c śrameṇa mahatā ke cit kurvanti prāṇadhāraṇam 12185014a iha dharmaparāḥ ke cit ke cin naikr̥tikā narāḥ 12185014c sukhitā duḥkhitāḥ ke cin nirdhanā dhanino ’pare 12185015a iha śramo bhayaṁ mohaḥ kṣudhā tīvrā ca jāyate 12185015c lobhaś cārthakr̥to nr̥̄ṇāṁ yena muhyanti paṇḍitāḥ 12185016a iha cintā bahuvidhā dharmādharmasya karmaṇaḥ 12185016c yas tad vedobhayaṁ prājñaḥ pāpmanā na sa lipyate 12185017a sopadhaṁ nikr̥tiḥ steyaṁ parivādo ’bhyasūyatā 12185017c paropaghāto hiṁsā ca paiśunyam anr̥taṁ tathā 12185018a etān āsevate yas tu tapas tasya prahīyate 12185018c yas tv etān nācared vidvāṁs tapas tasyābhivardhate 12185019a karmabhūmir iyaṁ loka iha kr̥tvā śubhāśubham 12185019c śubhaiḥ śubham avāpnoti kr̥tvāśubham ato ’nyathā 12185020a iha prajāpatiḥ pūrvaṁ devāḥ sarṣigaṇās tathā 12185020c iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ 12185021a uttaraḥ pr̥thivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ 12185021c ihatyās tatra jāyante ye vai puṇyakr̥to janāḥ 12185022a asatkarmāṇi kurvantas tiryagyoniṣu cāpare 12185022c kṣīṇāyuṣas tathaivānye naśyanti pr̥thivītale 12185023a anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ 12185023c ihaiva parivartante na te yānty uttarāṁ diśam 12185024a ye gurūn upasevante niyatā brahmacāriṇaḥ 12185024c panthānaṁ sarvalokānāṁ te jānanti manīṣiṇaḥ 12185025a ity ukto ’yaṁ mayā dharmaḥ saṁkṣepād brahmanirmitaḥ 12185025c dharmādharmau hi lokasya yo vai vetti sa buddhimān 12185026 bhīṣma uvāca 12185026a ity ukto bhr̥guṇā rājan bharadvājaḥ pratāpavān 12185026c bhr̥guṁ paramadharmātmā vismitaḥ pratyapūjayat 12185027a eṣa te prabhavo rājañ jagataḥ saṁprakīrtitaḥ 12185027c nikhilena mahāprājña kiṁ bhūyaḥ śrotum icchasi 12186001 yudhiṣṭhira uvāca 12186001a ācārasya vidhiṁ tāta procyamānaṁ tvayānagha 12186001c śrotum icchāmi dharmajña sarvajño hy asi me mataḥ 12186002 bhīṣma uvāca 12186002a durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ 12186002c asanto hy abhivikhyātāḥ santaś cācāralakṣaṇāḥ 12186003a purīṣaṁ yadi vā mūtraṁ ye na kurvanti mānavāḥ 12186003c rājamārge gavāṁ madhye dhānyamadhye ca te śubhāḥ 12186004a śaucam āvaśyakaṁ kr̥tvā devatānāṁ ca tarpaṇam 12186004c dharmam āhur manuṣyāṇām upaspr̥śya nadīṁ taret 12186005a sūryaṁ sadopatiṣṭheta na svapyād bhāskarodaye 12186005c sāyaṁ prātar japan saṁdhyāṁ tiṣṭhet pūrvāṁ tathāparām 12186006a pañcārdro bhojanaṁ kuryāt prāṅmukho maunam āsthitaḥ 12186006c na ninded annabhakṣyāṁś ca svādv asvādu ca bhakṣayet 12186007a nārdrapāṇiḥ samuttiṣṭhen nārdrapādaḥ svapen niśi 12186007c devarṣināradaproktam etad ācāralakṣaṇam 12186008a śucikāmam anaḍvāhaṁ devagoṣṭhaṁ catuṣpatham 12186008c brāhmaṇaṁ dhārmikaṁ caiva nityaṁ kuryāt pradakṣiṇam 12186009a atithīnāṁ ca sarveṣāṁ preṣyāṇāṁ svajanasya ca 12186009c sāmānyaṁ bhojanaṁ bhr̥tyaiḥ puruṣasya praśasyate 12186010a sāyaṁ prātar manuṣyāṇām aśanaṁ devanirmitam 12186010c nāntarā bhojanaṁ dr̥ṣṭam upavāsī tathā bhavet 12186011a homakāle tathā juhvann r̥tukāle tathā vrajan 12186011c ananyastrījanaḥ prājño brahmacārī tathā bhavet 12186012a amr̥taṁ brāhmaṇocchiṣṭaṁ jananyā hr̥dayaṁ kr̥tam 12186012c upāsīta janaḥ satyaṁ satyaṁ santa upāsate 12186013a yajuṣā saṁskr̥taṁ māṁsaṁ nivr̥tto māṁsabhakṣaṇāt 12186013c na bhakṣayed vr̥thāmāṁsaṁ pr̥ṣṭhamāṁsaṁ ca varjayet 12186014a svadeśe paradeśe vā atithiṁ nopavāsayet 12186014c kāmyaṁ karmaphalaṁ labdhvā gurūṇām upapādayet 12186015a gurubhya āsanaṁ deyaṁ kartavyaṁ cābhivādanam 12186015c gurūn abhyarcya yujyante āyuṣā yaśasā śriyā 12186016a nekṣetādityam udyantaṁ na ca nagnāṁ parastriyam 12186016c maithunaṁ samaye dharmyaṁ guhyaṁ caiva samācaret 12186017a tīrthānāṁ hr̥dayaṁ tīrthaṁ śucīnāṁ hr̥dayaṁ śuciḥ 12186017c sarvam āryakr̥taṁ śaucaṁ vālasaṁsparśanāni ca 12186018a darśane darśane nityaṁ sukhapraśnam udāharet 12186018c sāyaṁ prātaś ca viprāṇāṁ pradiṣṭam abhivādanam 12186019a devagoṣṭhe gavāṁ madhye brāhmaṇānāṁ kriyāpathe 12186019c svādhyāye bhojane caiva dakṣiṇaṁ pāṇim uddharet 12186020a paṇyānāṁ śobhanaṁ paṇyaṁ kr̥ṣīṇāṁ bādyate kr̥ṣiḥ 12186020c bahukāraṁ ca sasyānāṁ vāhye vāhyaṁ tathā gavām 12186021a saṁpannaṁ bhojane nityaṁ pānīye tarpaṇaṁ tathā 12186021c suśr̥taṁ pāyase brūyād yavāgvāṁ kr̥sare tathā 12186022a śmaśrukarmaṇi saṁprāpte kṣute snāne ’tha bhojane 12186022c vyādhitānāṁ ca sarveṣām āyuṣyam abhinandanam 12186023a pratyādityaṁ na meheta na paśyed ātmanaḥ śakr̥t 12186023c sutastriyā ca śayanaṁ sahabhojyaṁ ca varjayet 12186024a tvaṁkāraṁ nāmadheyaṁ ca jyeṣṭhānāṁ parivarjayet 12186024c avarāṇāṁ samānānām ubhayeṣāṁ na duṣyati 12186025a hr̥dayaṁ pāpavr̥ttānāṁ pāpam ākhyāti vaikr̥tam 12186025c jñānapūrvaṁ vinaśyanti gūhamānā mahājane 12186026a jñānapūrvaṁ kr̥taṁ pāpaṁ chādayanty abahuśrutāḥ 12186026c nainaṁ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ 12186027a pāpena hi kr̥taṁ pāpaṁ pāpam evānuvartate 12186027c dhārmikeṇa kr̥to dharmaḥ kartāram anuvartate 12186028a pāpaṁ kr̥taṁ na smaratīha mūḍho; vivartamānasya tad eti kartuḥ 12186028c rāhur yathā candram upaiti cāpi; tathābudhaṁ pāpam upaiti karma 12186029a āśayā saṁcitaṁ dravyaṁ yat kāle neha bhujyate 12186029c tad budhā na praśaṁsanti maraṇaṁ na pratīkṣate 12186030a mānasaṁ sarvabhūtānāṁ dharmam āhur manīṣiṇaḥ 12186030c tasmāt sarveṣu bhūteṣu manasā śivam ācaret 12186031a eka eva cared dharmaṁ nāsti dharme sahāyatā 12186031c kevalaṁ vidhim āsādya sahāyaḥ kiṁ kariṣyati 12186032a devā yonir manuṣyāṇāṁ devānām amr̥taṁ divi 12186032c pretyabhāve sukhaṁ dharmāc chaśvat tair upabhujyate 12187001 yudhiṣṭhira uvāca 12187001a adhyātmaṁ nāma yad idaṁ puruṣasyeha cintyate 12187001c yad adhyātmaṁ yataś caitat tan me brūhi pitāmaha 12187002 bhīṣma uvāca 12187002a adhyātmam iti māṁ pārtha yad etad anupr̥cchasi 12187002c tad vyākhyāsyāmi te tāta śreyaskarataraṁ sukham 12187003a yaj jñātvā puruṣo loke prītiṁ saukhyaṁ ca vindati 12187003c phalalābhaś ca sadyaḥ syāt sarvabhūtahitaṁ ca tat 12187004a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12187004c mahābhūtāni bhūtānāṁ sarveṣāṁ prabhavāpyayau 12187005a tataḥ sr̥ṣṭāni tatraiva tāni yānti punaḥ punaḥ 12187005c mahābhūtāni bhūteṣu sāgarasyormayo yathā 12187006a prasārya ca yathāṅgāni kūrmaḥ saṁharate punaḥ 12187006c tadvad bhūtāni bhūtātmā sr̥ṣṭvā saṁharate punaḥ 12187007a mahābhūtāni pañcaiva sarvabhūteṣu bhūtakr̥t 12187007c akarot teṣu vaiṣamyaṁ tat tu jīvo ’nu paśyati 12187008a śabdaḥ śrotraṁ tathā khāni trayam ākāśayonijam 12187008c vāyos tvaksparśaceṣṭāś ca vāg ity etac catuṣṭayam 12187009a rūpaṁ cakṣus tathā paktis trividhaṁ teja ucyate 12187009c rasaḥ kledaś ca jihvā ca trayo jalaguṇāḥ smr̥tāḥ 12187010a ghreyaṁ ghrāṇaṁ śarīraṁ ca te tu bhūmiguṇās trayaḥ 12187010c mahābhūtāni pañcaiva ṣaṣṭhaṁ tu mana ucyate 12187011a indriyāṇi manaś caiva vijñānāny asya bhārata 12187011c saptamī buddhir ity āhuḥ kṣetrajñaḥ punar aṣṭamaḥ 12187012a cakṣur ālokanāyaiva saṁśayaṁ kurute manaḥ 12187012c buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ 12187013a ūrdhvaṁ pādatalābhyāṁ yad arvāg ūrdhvaṁ ca paśyati 12187013c etena sarvam evedaṁ viddhy abhivyāptam antaram 12187014a puruṣe cendriyāṇīha veditavyāni kr̥tsnaśaḥ 12187014c tamo rajaś ca sattvaṁ ca viddhi bhāvāṁs tadāśrayān 12187015a etāṁ buddhvā naro buddhyā bhūtānām āgatiṁ gatim 12187015c samavekṣya śanaiś caiva labhate śamam uttamam 12187016a guṇān nenīyate buddhir buddhir evendriyāṇy api 12187016c manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ 12187017a iti tanmayam evaitat sarvaṁ sthāvarajaṅgamam 12187017c pralīyate codbhavati tasmān nirdiśyate tathā 12187018a yena paśyati tac cakṣuḥ śr̥ṇoti śrotram ucyate 12187018c jighrati ghrāṇam ity āhū rasaṁ jānāti jihvayā 12187019a tvacā spr̥śati ca sparśān buddhir vikriyate ’sakr̥t 12187019c yena saṁkalpayaty arthaṁ kiṁ cid bhavati tan manaḥ 12187020a adhiṣṭhānāni buddher hi pr̥thag arthāni pañcadhā 12187020c pañcendriyāṇi yāny āhus tāny adr̥śyo ’dhitiṣṭhati 12187021a puruṣādhiṣṭhitā buddhis triṣu bhāveṣu vartate 12187021c kadā cil labhate prītiṁ kadā cid anuśocati 12187022a na sukhena na duḥkhena kadā cid api vartate 12187022c evaṁ narāṇāṁ manasi triṣu bhāveṣv avasthitā 12187023a seyaṁ bhāvātmikā bhāvāṁs trīn etān nātivartate 12187023c saritāṁ sāgaro bhartā mahāvelām ivormimān 12187024a atibhāvagatā buddhir bhāve manasi vartate 12187024c pravartamānaṁ hi rajas tadbhāvam anuvartate 12187025a indriyāṇi hi sarvāṇi pradarśayati sā sadā 12187025c prītiḥ sattvaṁ rajaḥ śokas tamo mohaś ca te trayaḥ 12187026a ye ye ca bhāvā loke ’smin sarveṣv eteṣu te triṣu 12187026c iti buddhigatiḥ sarvā vyākhyātā tava bhārata 12187027a indriyāṇi ca sarvāṇi vijetavyāni dhīmatā 12187027c sattvaṁ rajas tamaś caiva prāṇināṁ saṁśritāḥ sadā 12187028a trividhā vedanā caiva sarvasattveṣu dr̥śyate 12187028c sāttvikī rājasī caiva tāmasī ceti bhārata 12187029a sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ 12187029c tamoguṇena saṁyuktau bhavato ’vyāvahārikau 12187030a tatra yat prītisaṁyuktaṁ kāye manasi vā bhavet 12187030c vartate sāttviko bhāva ity avekṣeta tat tadā 12187031a atha yad duḥkhasaṁyuktam atuṣṭikaram ātmanaḥ 12187031c pravr̥ttaṁ raja ity eva tann asaṁrabhya cintayet 12187032a atha yan mohasaṁyuktam avyaktam iva yad bhavet 12187032c apratarkyam avijñeyaṁ tamas tad upadhārayet 12187033a praharṣaḥ prītir ānandaḥ sukhaṁ saṁśāntacittatā 12187033c kathaṁ cid abhivartanta ity ete sāttvikā guṇāḥ 12187034a atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā 12187034c liṅgāni rajasas tāni dr̥śyante hetvahetubhiḥ 12187035a abhimānas tathā mohaḥ pramādaḥ svapnatandritā 12187035c kathaṁ cid abhivartante vividhās tāmasā guṇāḥ 12187036a dūragaṁ bahudhāgāmi prārthanāsaṁśayātmakam 12187036c manaḥ suniyataṁ yasya sa sukhī pretya ceha ca 12187037a sattvakṣetrajñayor etad antaraṁ paśya sūkṣmayoḥ 12187037c sr̥jate tu guṇān eka eko na sr̥jate guṇān 12187038a maśakodumbarau cāpi saṁprayuktau yathā sadā 12187038c anyonyam anyau ca yathā saṁprayogas tathā tayoḥ 12187039a pr̥thagbhūtau prakr̥tyā tau saṁprayuktau ca sarvadā 12187039c yathā matsyo jalaṁ caiva saṁprayuktau tathaiva tau 12187040a na guṇā vidur ātmānaṁ sa guṇān vetti sarvaśaḥ 12187040c paridraṣṭā guṇānāṁ ca saṁsraṣṭā manyate sadā 12187041a indriyais tu pradīpārthaṁ kurute buddhisaptamaiḥ 12187041c nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat 12187042a sr̥jate hi guṇān sattvaṁ kṣetrajñaḥ paripaśyati 12187042c saṁprayogas tayor eṣa sattvakṣetrajñayor dhruvaḥ 12187043a āśrayo nāsti sattvasya kṣetrajñasya ca kaś cana 12187043c sattvaṁ manaḥ saṁsr̥jati na guṇān vai kadā cana 12187044a raśmīṁs teṣāṁ sa manasā yadā samyaṅ niyacchati 12187044c tadā prakāśate ’syātmā ghaṭe dīpo jvalann iva 12187045a tyaktvā yaḥ prākr̥taṁ karma nityam ātmaratir muniḥ 12187045c sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṁ gatim 12187046a yathā vāricaraḥ pakṣī lipyamāno na lipyate 12187046c evam eva kr̥taprajño bhūteṣu parivartate 12187047a evaṁsvabhāvam evaitat svabuddhyā viharen naraḥ 12187047c aśocann aprahr̥ṣyaṁś ca cared vigatamatsaraḥ 12187048a svabhāvasiddhyā saṁsiddhān sa nityaṁ sr̥jate guṇān 12187048c ūrṇanābhir yathā sraṣṭā vijñeyās tantuvad guṇāḥ 12187049a pradhvastā na nivartante nivr̥ttir nopalabhyate 12187049c pratyakṣeṇa parokṣaṁ tad anumānena sidhyati 12187050a evam eke vyavasyanti nivr̥ttir iti cāpare 12187050c ubhayaṁ saṁpradhāryaitad adhyavasyed yathāmati 12187051a itīmaṁ hr̥dayagranthiṁ buddhibhedamayaṁ dr̥ḍham 12187051c vimucya sukham āsīta na śocec chinnasaṁśayaḥ 12187052a malināḥ prāpnuyuḥ śuddhiṁ yathā pūrṇāṁ nadīṁ narāḥ 12187052c avagāhya suvidvaṁso viddhi jñānam idaṁ tathā 12187053a mahānadīṁ hi pārajñas tapyate na taran yathā 12187053c evaṁ ye vidur adhyātmaṁ kaivalyaṁ jñānam uttamam 12187054a etāṁ buddhvā naraḥ sarvāṁ bhūtānām āgatiṁ gatim 12187054c avekṣya ca śanair buddhyā labhate śaṁ paraṁ tataḥ 12187055a trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate 12187055c anviṣya manasā yuktas tattvadarśī nirutsukaḥ 12187056a na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ 12187056c tatra tatra visr̥ṣṭeṣu durjayeṣv akr̥tātmabhiḥ 12187057a etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam 12187057c vijñāya tad dhi manyante kr̥takr̥tyā manīṣiṇaḥ 12187058a na bhavati viduṣāṁ tato bhayaṁ; yad aviduṣāṁ sumahad bhayaṁ bhavet 12187058c na hi gatir adhikāsti kasya cit; sati hi guṇe pravadanty atulyatām 12187059a yat karoty anabhisaṁdhipūrvakaṁ; tac ca nirṇudati yat purā kr̥tam 12187059c nāpriyaṁ tad ubhayaṁ kutaḥ priyaṁ; tasya taj janayatīha kurvataḥ 12187060a loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ 12187060c tatra paśya kuśalān aśocato; ye vidus tad ubhayaṁ padaṁ sadā 12188001 bhīṣma uvāca 12188001a hanta vakṣyāmi te pārtha dhyānayogaṁ caturvidham 12188001c yaṁ jñātvā śāśvatīṁ siddhiṁ gacchanti paramarṣayaḥ 12188002a yathā svanuṣṭhitaṁ dhyānaṁ tathā kurvanti yoginaḥ 12188002c maharṣayo jñānatr̥ptā nirvāṇagatamānasāḥ 12188003a nāvartante punaḥ pārtha muktāḥ saṁsāradoṣataḥ 12188003c janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ 12188004a nirdvaṁdvā nityasattvasthā vimuktā nityam āśritāḥ 12188004c asaṅgīny avivādīni manaḥśāntikarāṇi ca 12188005a tatra svādhyāyasaṁśliṣṭam ekāgraṁ dhārayen manaḥ 12188005c piṇḍīkr̥tyendriyagrāmam āsīnaḥ kāṣṭhavan muniḥ 12188006a śabdaṁ na vindec chrotreṇa sparśaṁ tvacā na vedayet 12188006c rūpaṁ na cakṣuṣā vidyāj jihvayā na rasāṁs tathā 12188007a ghreyāṇy api ca sarvāṇi jahyād dhyānena yogavit 12188007c pañcavargapramāthīni necchec caitāni vīryavān 12188008a tato manasi saṁsajya pañcavargaṁ vicakṣaṇaḥ 12188008c samādadhyān mano bhrāntam indriyaiḥ saha pañcabhiḥ 12188009a visaṁcāri nirālambaṁ pañcadvāraṁ calācalam 12188009c pūrve dhyānapathe dhīraḥ samādadhyān mano ’ntaram 12188010a indriyāṇi manaś caiva yadā piṇḍīkaroty ayam 12188010c eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ 12188011a tasya tat pūrvasaṁruddhaṁ manaḥṣaṣṭham anantaram 12188011c sphuriṣyati samudbhrāntaṁ vidyud ambudhare yathā 12188012a jalabindur yathā lolaḥ parṇasthaḥ sarvataś calaḥ 12188012c evam evāsya tac cittaṁ bhavati dhyānavartmani 12188013a samāhitaṁ kṣaṇaṁ kiṁ cid dhyānavartmani tiṣṭhati 12188013c punar vāyupathaṁ bhrāntaṁ mano bhavati vāyuvat 12188014a anirvedo gatakleśo gatatandrīr amatsaraḥ 12188014c samādadhyāt punaś ceto dhyānena dhyānayogavit 12188015a vicāraś ca vitarkaś ca vivekaś copajāyate 12188015c muneḥ samādadhānasya prathamaṁ dhyānam āditaḥ 12188016a manasā kliśyamānas tu samādhānaṁ ca kārayet 12188016c na nirvedaṁ munir gacchet kuryād evātmano hitam 12188017a pāṁsubhasmakarīṣāṇāṁ yathā vai rāśayaś citāḥ 12188017c sahasā vāriṇā siktā na yānti paribhāvanām 12188018a kiṁ cit snigdhaṁ yathā ca syāc chuṣkacūrṇam abhāvitam 12188018c kramaśas tu śanair gacchet sarvaṁ tat paribhāvanam 12188019a evam evendriyagrāmaṁ śanaiḥ saṁparibhāvayet 12188019c saṁharet kramaśaś caiva sa samyak praśamiṣyati 12188020a svayam eva manaś caiva pañcavargaś ca bhārata 12188020c pūrvaṁ dhyānapathaṁ prāpya nityayogena śāmyati 12188021a na tat puruṣakāreṇa na ca daivena kena cit 12188021c sukham eṣyati tat tasya yad evaṁ saṁyatātmanaḥ 12188022a sukhena tena saṁyukto raṁsyate dhyānakarmaṇi 12188022c gacchanti yogino hy evaṁ nirvāṇaṁ tan nirāmayam 12189001 yudhiṣṭhira uvāca 12189001a cāturāśramyam uktaṁ te rājadharmās tathaiva ca 12189001c nānāśrayāś ca bahava itihāsāḥ pr̥thagvidhāḥ 12189002a śrutās tvattaḥ kathāś caiva dharmayuktā mahāmate 12189002c saṁdeho ’sti tu kaś cin me tad bhavān vaktum arhati 12189003a jāpakānāṁ phalāvāptiṁ śrotum icchāmi bhārata 12189003c kiṁ phalaṁ japatām uktaṁ kva vā tiṣṭhanti jāpakāḥ 12189004a japasya ca vidhiṁ kr̥tsnaṁ vaktum arhasi me ’nagha 12189004c jāpakā iti kiṁ caitat sāṁkhyayogakriyāvidhiḥ 12189005a kiṁ yajñavidhir evaiṣa kim etaj japyam ucyate 12189005c etan me sarvam ācakṣva sarvajño hy asi me mataḥ 12189006 bhīṣma uvāca 12189006a atrāpy udāharantīmam itihāsaṁ purātanam 12189006c yamasya yat purā vr̥ttaṁ kālasya brāhmaṇasya ca 12189007a saṁnyāsa eva vedānte vartate japanaṁ prati 12189007c vedavādābhinirvr̥ttā śāntir brahmaṇy avasthitau 12189007e mārgau tāv apy ubhāv etau saṁśritau na ca saṁśritau 12189008a yathā saṁśrūyate rājan kāraṇaṁ cātra vakṣyate 12189008c manaḥsamādhir atrāpi tathendriyajayaḥ smr̥taḥ 12189009a satyam agniparīcāro viviktānāṁ ca sevanam 12189009c dhyānaṁ tapo damaḥ kṣāntir anasūyā mitāśanam 12189010a viṣayapratisaṁhāro mitajalpas tathā śamaḥ 12189010c eṣa pravr̥ttako dharmo nivr̥ttakam atho śr̥ṇu 12189011a yathā nivartate karma japato brahmacāriṇaḥ 12189011c etat sarvam aśeṣeṇa yathoktaṁ parivarjayet 12189011e trividhaṁ mārgam āsādya vyaktāvyaktam anāśrayam 12189012a kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī 12189012c cīraiḥ parivr̥tas tasmin madhye channaḥ kuśais tathā 12189013a viṣayebhyo namaskuryād viṣayān na ca bhāvayet 12189013c sāmyam utpādya manaso manasy eva mano dadhat 12189014a tad dhiyā dhyāyati brahma japan vai saṁhitāṁ hitām 12189014c saṁnyasyaty atha vā tāṁ vai samādhau paryavasthitaḥ 12189015a dhyānam utpādayaty atra saṁhitābalasaṁśrayāt 12189015c śuddhātmā tapasā dānto nivr̥ttadveṣakāmavān 12189016a arāgamoho nirdvaṁdvo na śocati na sajjate 12189016c na kartākaraṇīyānāṁ na kāryāṇām iti sthitiḥ 12189017a na cāhaṁkārayogena manaḥ prasthāpayet kva cit 12189017c na cātmagrahaṇe yukto nāvamānī na cākriyaḥ 12189018a dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ 12189018c dhyāne samādhim utpādya tad api tyajati kramāt 12189019a sa vai tasyām avasthāyāṁ sarvatyāgakr̥taḥ sukhī 12189019c nirīhas tyajati prāṇān brāhmīṁ saṁśrayate tanum 12189020a atha vā necchate tatra brahmakāyaniṣevaṇam 12189020c utkrāmati ca mārgastho naiva kva cana jāyate 12189021a ātmabuddhiṁ samāsthāya śāntībhūto nirāmayaḥ 12189021c amr̥taṁ virajaḥśuddham ātmānaṁ pratipadyate 12190001 yudhiṣṭhira uvāca 12190001a gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha 12190001c ekaivaiṣā gatis teṣām uta yānty aparām api 12190002 bhīṣma uvāca 12190002a śr̥ṇuṣvāvahito rājañ jāpakānāṁ gatiṁ vibho 12190002c yathā gacchanti nirayam anekaṁ puruṣarṣabha 12190003a yathoktam etat pūrvaṁ yo nānutiṣṭhati jāpakaḥ 12190003c ekadeśakriyaś cātra nirayaṁ sa nigacchati 12190004a avajñānena kurute na tuṣyati na śocati 12190004c īdr̥śo jāpako yāti nirayaṁ nātra saṁśayaḥ 12190005a ahaṁkārakr̥taś caiva sarve nirayagāminaḥ 12190005c parāvamānī puruṣo bhavitā nirayopagaḥ 12190006a abhidhyāpūrvakaṁ japyaṁ kurute yaś ca mohitaḥ 12190006c yatrābhidhyāṁ sa kurute taṁ vai nirayam r̥cchati 12190007a athaiśvaryapravr̥ttaḥ sañ jāpakas tatra rajyate 12190007c sa eva nirayas tasya nāsau tasmāt pramucyate 12190008a rāgeṇa jāpako japyaṁ kurute tatra mohitaḥ 12190008c yatrāsya rāgaḥ patati tatra tatropajāyate 12190009a durbuddhir akr̥taprajñaś cale manasi tiṣṭhati 12190009c calām eva gatiṁ yāti nirayaṁ vādhigacchati 12190010a akr̥taprajñako bālo mohaṁ gacchati jāpakaḥ 12190010c sa mohān nirayaṁ yāti tatra gatvānuśocati 12190011a dr̥ḍhagrāhī karomīti japyaṁ japati jāpakaḥ 12190011c na saṁpūrṇo na vā yukto nirayaṁ so ’dhigacchati 12190012 yudhiṣṭhira uvāca 12190012a animittaṁ paraṁ yat tad avyaktaṁ brahmaṇi sthitam 12190012c sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet 12190013 bhīṣma uvāca 12190013a duṣprajñānena nirayā bahavaḥ samudāhr̥tāḥ 12190013c praśastaṁ jāpakatvaṁ ca doṣāś caite tadātmakāḥ 12191001 yudhiṣṭhira uvāca 12191001a kīdr̥śo jāpako yāti nirayaṁ varṇayasva me 12191001c kautūhalaṁ hi me jātaṁ tad bhavān vaktum arhati 12191002 bhīṣma uvāca 12191002a dharmasyāṁśaḥ prasūto ’si dharmiṣṭho ’si svabhāvataḥ 12191002c dharmamūlāśrayaṁ vākyaṁ śr̥ṇuṣvāvahito ’nagha 12191003a amūni yāni sthānāni devānāṁ paramātmanām 12191003c nānāsaṁsthānavarṇāni nānārūpaphalāni ca 12191004a divyāni kāmacārīṇi vimānāni sabhās tathā 12191004c ākrīḍā vividhā rājan padminyaś cāmalodakāḥ 12191005a caturṇāṁ lokapālānāṁ śukrasyātha br̥haspateḥ 12191005c marutāṁ viśvadevānāṁ sādhyānām aśvinor api 12191006a rudrādityavasūnāṁ ca tathānyeṣāṁ divaukasām 12191006c ete vai nirayās tāta sthānasya paramātmanaḥ 12191007a abhayaṁ cānimittaṁ ca na ca kleśabhayāvr̥tam 12191007c dvābhyāṁ muktaṁ tribhir muktam aṣṭābhis tribhir eva ca 12191008a caturlakṣaṇavarjaṁ tu catuṣkāraṇavarjitam 12191008c apraharṣam anānandam aśokaṁ vigataklamam 12191009a kālaḥ saṁpacyate tatra na kālas tatra vai prabhuḥ 12191009c sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ 12191010a ātmakevalatāṁ prāptas tatra gatvā na śocati 12191010c īdr̥śaṁ paramaṁ sthānaṁ nirayās te ca tādr̥śāḥ 12191011a ete te nirayāḥ proktāḥ sarva eva yathātatham 12191011c tasya sthānavarasyeha sarve nirayasaṁjñitāḥ 12192001 yudhiṣṭhira uvāca 12192001a kālamr̥tyuyamānāṁ ca brāhmaṇasya ca sattama 12192001c vivādo vyāhr̥taḥ pūrvaṁ tad bhavān vaktum arhati 12192002 bhīṣma uvāca 12192002a atrāpy udāharantīmam itihāsaṁ purātanam 12192002c ikṣvākoḥ sūryaputrasya yad vr̥ttaṁ brāhmaṇasya ca 12192003a kālasya mr̥tyoś ca tathā yad vr̥ttaṁ tan nibodha me 12192003c yathā sa teṣāṁ saṁvādo yasmin sthāne ’pi cābhavat 12192004a brāhmaṇo jāpakaḥ kaś cid dharmavr̥tto mahāyaśāḥ 12192004c ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ 12192005a tasyāparokṣaṁ vijñānaṁ ṣaḍaṅgeṣu tathaiva ca 12192005c vedeṣu caiva niṣṇāto himavatpādasaṁśrayaḥ 12192006a so ’ntyaṁ brāhmaṁ tapas tepe saṁhitāṁ saṁyato japan 12192006c tasya varṣasahasraṁ tu niyamena tathā gatam 12192007a sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila 12192007c japyam āvartayaṁs tūṣṇīṁ na ca tāṁ kiṁ cid abravīt 12192008a tasyānukampayā devī prītā samabhavat tadā 12192008c vedamātā tatas tasya taj japyaṁ samapūjayat 12192009a samāptajapyas tūtthāya śirasā pādayos tathā 12192009c papāta devyā dharmātmā vacanaṁ cedam abravīt 12192010a diṣṭyā devi prasannā tvaṁ darśanaṁ cāgatā mama 12192010c yadi vāpi prasannāsi japye me ramatāṁ manaḥ 12192011 sāvitry uvāca 12192011a kiṁ prārthayasi viprarṣe kiṁ ceṣṭaṁ karavāṇi te 12192011c prabrūhi japatāṁ śreṣṭha sarvaṁ tat te bhaviṣyati 12192012 bhīṣma uvāca 12192012a ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit 12192012c japyaṁ prati mameccheyaṁ vardhatv iti punaḥ punaḥ 12192013a manasaś ca samādhir me vardhetāharahaḥ śubhe 12192013c tat tatheti tato devī madhuraṁ pratyabhāṣata 12192014a idaṁ caivāparaṁ prāha devī tatpriyakāmyayā 12192014c nirayaṁ naiva yātāsi yatra yātā dvijarṣabhāḥ 12192015a yāsyasi brahmaṇaḥ sthānam animittam aninditam 12192015c sādhaye bhavitā caitad yat tvayāham ihārthitā 12192016a niyato japa caikāgro dharmas tvāṁ samupaiṣyati 12192016c kālo mr̥tyur yamaś caiva samāyāsyanti te ’ntikam 12192016e bhavitā ca vivādo ’tra tava teṣāṁ ca dharmataḥ 12192017a evam uktvā bhagavatī jagāma bhavanaṁ svakam 12192017c brāhmaṇo ’pi japann āste divyaṁ varṣaśataṁ tadā 12192018a samāpte niyame tasminn atha viprasya dhīmataḥ 12192018c sākṣāt prītas tadā dharmo darśayām āsa taṁ dvijam 12192019 dharma uvāca 12192019a dvijāte paśya māṁ dharmam ahaṁ tvāṁ draṣṭum āgataḥ 12192019c japyasya ca phalaṁ yat te saṁprāptaṁ tac ca me śr̥ṇu 12192020a jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ 12192020c devānāṁ nirayān sādho sarvān utkramya yāsyasi 12192021a prāṇatyāgaṁ kuru mune gaccha lokān yathepsitān 12192021c tyaktvātmanaḥ śarīraṁ ca tato lokān avāpsyasi 12192022 brāhmaṇa uvāca 12192022a kr̥taṁ lokair hi me dharma gaccha ca tvaṁ yathāsukham 12192022c bahuduḥkhasukhaṁ dehaṁ notsr̥jeyam ahaṁ vibho 12192023 dharma uvāca 12192023a avaśyaṁ bhoḥ śarīraṁ te tyaktavyaṁ munipuṁgava 12192023c svarga ārohyatāṁ vipra kiṁ vā te rocate ’nagha 12192024 brāhmaṇa uvāca 12192024a na rocaye svargavāsaṁ vinā dehād ahaṁ vibho 12192024c gaccha dharma na me śraddhā svargaṁ gantuṁ vinātmanā 12192025 dharma uvāca 12192025a alaṁ dehe manaḥ kr̥tvā tyaktvā dehaṁ sukhī bhava 12192025c gaccha lokān arajaso yatra gatvā na śocasi 12192026 brāhmaṇa uvāca 12192026a rame japan mahābhāga kr̥taṁ lokaiḥ sanātanaiḥ 12192026c saśarīreṇa gantavyo mayā svargo na vā vibho 12192027 dharma uvāca 12192027a yadi tvaṁ necchasi tyaktuṁ śarīraṁ paśya vai dvija 12192027c eṣa kālas tathā mr̥tyur yamaś ca tvām upāgatāḥ 12192028 bhīṣma uvāca 12192028a atha vaivasvataḥ kālo mr̥tyuś ca tritayaṁ vibho 12192028c brāhmaṇaṁ taṁ mahābhāgam upāgamyedam abruvan 12192029a tapaso ’sya sutaptasya tathā sucaritasya ca 12192029c phalaprāptis tava śreṣṭhā yamo ’haṁ tvām upabruve 12192030a yathāvad asya japyasya phalaṁ prāptas tvam uttamam 12192030c kālas te svargam āroḍhuṁ kālo ’haṁ tvām upāgataḥ 12192031a mr̥tyuṁ mā viddhi dharmajña rūpiṇaṁ svayam āgatam 12192031c kālena coditaṁ vipra tvām ito netum adya vai 12192032 brāhmaṇa uvāca 12192032a svāgataṁ sūryaputrāya kālāya ca mahātmane 12192032c mr̥tyave cātha dharmāya kiṁ kāryaṁ karavāṇi vaḥ 12192033 bhīṣma uvāca 12192033a arghyaṁ pādyaṁ ca dattvā sa tebhyas tatra samāgame 12192033c abravīt paramaprītaḥ svaśaktyā kiṁ karomi vaḥ 12192034a tasminn evātha kāle tu tīrthayātrām upāgataḥ 12192034c ikṣvākur agamat tatra sametā yatra te vibho 12192035a sarvān eva tu rājarṣiḥ saṁpūjyābhipraṇamya ca 12192035c kuśalapraśnam akarot sarveṣāṁ rājasattamaḥ 12192036a tasmai so ’thāsanaṁ dattvā pādyam arghyaṁ tathaiva ca 12192036c abravīd brāhmaṇo vākyaṁ kr̥tvā kuśalasaṁvidam 12192037a svāgataṁ te mahārāja brūhi yad yad ihecchasi 12192037c svaśaktyā kiṁ karomīha tad bhavān prabravītu me 12192038 rājovāca 12192038a rājāhaṁ brāhmaṇaś ca tvaṁ yadi ṣaṭkarmasaṁsthitaḥ 12192038c dadāmi vasu kiṁ cit te prārthitaṁ tad vadasva me 12192039 brāhmaṇa uvāca 12192039a dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smr̥taḥ 12192039c pravr̥ttaś ca nivr̥ttaś ca nivr̥tto ’smi pratigrahāt 12192040a tebhyaḥ prayaccha dānāni ye pravr̥ttā narādhipa 12192040c ahaṁ na pratigr̥hṇāmi kim iṣṭaṁ kiṁ dadāni te 12192040e brūhi tvaṁ nr̥patiśreṣṭha tapasā sādhayāmi kim 12192041 rājovāca 12192041a kṣatriyo ’haṁ na jānāmi dehīti vacanaṁ kva cit 12192041c prayaccha yuddham ity evaṁ vādinaḥ smo dvijottama 12192042 brāhmaṇa uvāca 12192042a tuṣyasi tvaṁ svadharmeṇa tathā tuṣṭā vayaṁ nr̥pa 12192042c anyonyasyottaraṁ nāsti yad iṣṭaṁ tat samācara 12192043 rājovāca 12192043a svaśaktyāhaṁ dadānīti tvayā pūrvaṁ prabhāṣitam 12192043c yāce tvāṁ dīyatāṁ mahyaṁ japyasyāsya phalaṁ dvija 12192044 brāhmaṇa uvāca 12192044a yuddhaṁ mama sadā vāṇī yācatīti vikatthase 12192044c na ca yuddhaṁ mayā sārdhaṁ kimarthaṁ yācase punaḥ 12192045 rājovāca 12192045a vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ 12192045c vāgyuddhaṁ tad idaṁ tīvraṁ mama vipra tvayā saha 12192046 brāhmaṇa uvāca 12192046a saivādyāpi pratijñā me svaśaktyā kiṁ pradīyatām 12192046c brūhi dāsyāmi rājendra vibhave sati māciram 12192047 rājovāca 12192047a yat tad varṣaśataṁ pūrṇaṁ japyaṁ vai japatā tvayā 12192047c phalaṁ prāptaṁ tat prayaccha mama ditsur bhavān yadi 12192048 brāhmaṇa uvāca 12192048a paramaṁ gr̥hyatāṁ tasya phalaṁ yaj japitaṁ mayā 12192048c ardhaṁ tvam avicāreṇa phalaṁ tasya samāpnuhi 12192049a atha vā sarvam eveha japyakaṁ māmakaṁ phalam 12192049c rājan prāpnuhi kāmaṁ tvaṁ yadi sarvam ihecchasi 12192050 rājovāca 12192050a kr̥taṁ sarveṇa bhadraṁ te japyaṁ yad yācitaṁ mayā 12192050c svasti te ’stu gamiṣyāmi kiṁ ca tasya phalaṁ vada 12192051 brāhmaṇa uvāca 12192051a phalaprāptiṁ na jānāmi dattaṁ yaj japitaṁ mayā 12192051c ayaṁ dharmaś ca kālaś ca yamo mr̥tyuś ca sākṣiṇaḥ 12192052 rājovāca 12192052a ajñātam asya dharmasya phalaṁ me kiṁ kariṣyati 12192052c prāpnotu tat phalaṁ vipro nāham icche sasaṁśayam 12192053 brāhmaṇa uvāca 12192053a nādade ’paravaktavyaṁ dattaṁ vācā phalaṁ mayā 12192053c vākyaṁ pramāṇaṁ rājarṣe mamāpi tava caiva hi 12192054a nābhisaṁdhir mayā japye kr̥tapūrvaḥ kathaṁ cana 12192054c japyasya rājaśārdūla kathaṁ jñāsyāmy ahaṁ phalam 12192055a dadasveti tvayā coktaṁ dadāmīti tathā mayā 12192055c na vācaṁ dūṣayiṣyāmi satyaṁ rakṣa sthiro bhava 12192056a athaivaṁ vadato me ’dya vacanaṁ na kariṣyasi 12192056c mahān adharmo bhavitā tava rājan mr̥ṣākr̥taḥ 12192057a na yuktaṁ tu mr̥ṣā vāṇī tvayā vaktum ariṁdama 12192057c tathā mayāpy abhyadhikaṁ mr̥ṣā vaktuṁ na śakyate 12192058a saṁśrutaṁ ca mayā pūrvaṁ dadānīty avicāritam 12192058c tad gr̥hṇīṣvāvicāreṇa yadi satye sthito bhavān 12192059a ihāgamya hi māṁ rājañ jāpyaṁ phalam ayācithāḥ 12192059c tan mannisr̥ṣṭaṁ gr̥hṇīṣva bhava satye sthiro ’pi ca 12192060a nāyaṁ loko ’sti na paro na ca pūrvān sa tārayet 12192060c kuta evāvarān rājan mr̥ṣāvādaparāyaṇaḥ 12192061a na yajñādhyayane dānaṁ niyamās tārayanti hi 12192061c tathā satyaṁ pare loke yathā vai puruṣarṣabha 12192062a tapāṁsi yāni cīrṇāni cariṣyasi ca yat tapaḥ 12192062c samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate 12192063a satyam ekākṣaraṁ brahma satyam ekākṣaraṁ tapaḥ 12192063c satyam ekākṣaro yajñaḥ satyam ekākṣaraṁ śrutam 12192064a satyaṁ vedeṣu jāgarti phalaṁ satye paraṁ smr̥tam 12192064c satyād dharmo damaś caiva sarvaṁ satye pratiṣṭhitam 12192065a satyaṁ vedās tathāṅgāni satyaṁ yajñas tathā vidhiḥ 12192065c vratacaryās tathā satyam oṁkāraḥ satyam eva ca 12192066a prāṇināṁ jananaṁ satyaṁ satyaṁ saṁtatir eva ca 12192066c satyena vāyur abhyeti satyena tapate raviḥ 12192067a satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ 12192067c satyaṁ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī 12192068a tulām āropito dharmaḥ satyaṁ caiveti naḥ śrutam 12192068c samāṁ kakṣāṁ dhārayato yataḥ satyaṁ tato ’dhikam 12192069a yato dharmas tataḥ satyaṁ sarvaṁ satyena vardhate 12192069c kimartham anr̥taṁ karma kartuṁ rājaṁs tvam icchasi 12192070a satye kuru sthiraṁ bhāvaṁ mā rājann anr̥taṁ kr̥thāḥ 12192070c kasmāt tvam anr̥taṁ vākyaṁ dehīti kuruṣe ’śubham 12192071a yadi japyaphalaṁ dattaṁ mayā neṣiṣyase nr̥pa 12192071c svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi 12192072a saṁśrutya yo na ditseta yācitvā yaś ca necchati 12192072c ubhāv ānr̥tikāv etau na mr̥ṣā kartum arhasi 12192073 rājovāca 12192073a yoddhavyaṁ rakṣitavyaṁ ca kṣatradharmaḥ kila dvija 12192073c dātāraḥ kṣatriyāḥ proktā gr̥hṇīyāṁ bhavataḥ katham 12192074 brāhmaṇa uvāca 12192074a na chandayāmi te rājan nāpi te gr̥ham āvrajam 12192074c ihāgamya tu yācitvā na gr̥hṇīṣe punaḥ katham 12192075 dharma uvāca 12192075a avivādo ’stu yuvayor vittaṁ māṁ dharmam āgatam 12192075c dvijo dānaphalair yukto rājā satyaphalena ca 12192076 svarga uvāca 12192076a svargaṁ māṁ viddhi rājendra rūpiṇaṁ svayam āgatam 12192076c avivādo ’stu yuvayor ubhau tulyaphalau yuvām 12192077 rājovāca 12192077a kr̥taṁ svargeṇa me kāryaṁ gaccha svarga yathāsukham 12192077c vipro yadīcchate dātuṁ pratīcchatu ca me dhanam 12192078 brāhmaṇa uvāca 12192078a bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ 12192078c nivr̥ttilakṣaṇaṁ dharmam upāse saṁhitāṁ japan 12192079a nivr̥ttaṁ māṁ ciraṁ rājan vipraṁ lobhayase katham 12192079c svena kāryaṁ kariṣyāmi tvatto necche phalaṁ nr̥pa 12192079e tapaḥsvādhyāyaśīlo ’haṁ nivr̥ttaś ca pratigrahāt 12192080 rājovāca 12192080a yadi vipra nisr̥ṣṭaṁ te japyasya phalam uttamam 12192080c āvayor yat phalaṁ kiṁ cit sahitaṁ nau tad astv iha 12192081a dvijāḥ pratigrahe yuktā dātāro rājavaṁśajāḥ 12192081c yadi dharmaḥ śruto vipra sahaiva phalam astu nau 12192082a mā vā bhūt sahabhojyaṁ nau madīyaṁ phalam āpnuhi 12192082c pratīccha matkr̥taṁ dharmaṁ yadi te mayy anugrahaḥ 12192083 bhīṣma uvāca 12192083a tato vikr̥taceṣṭau dvau puruṣau samupasthitau 12192083c gr̥hītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ 12192084a na me dhārayasīty eko dhārayāmīti cāparaḥ 12192084c ihāsti nau vivādo ’yam ayaṁ rājānuśāsakaḥ 12192085a satyaṁ bravīmy aham idaṁ na me dhārayate bhavān 12192085c anr̥taṁ vadasīha tvam r̥ṇaṁ te dhārayāmy aham 12192086a tāv ubhau bhr̥śasaṁtaptau rājānam idam ūcatuḥ 12192086c parīkṣyatāṁ yathā syāva nāvām iha vigarhitau 12192087 virūpa uvāca 12192087a dhārayāmi naravyāghra vikr̥tasyeha goḥ phalam 12192087c dadataś ca na gr̥hṇāti vikr̥to me mahīpate 12192088 vikr̥ta uvāca 12192088a na me dhārayate kiṁ cid virūpo ’yaṁ narādhipa 12192088c mithyā bravīty ayaṁ hi tvā mithyābhāsaṁ narādhipa 12192089 rājovāca 12192089a virūpa kiṁ dhārayate bhavān asya vadasva me 12192089c śrutvā tathā kariṣyāmīty evaṁ me dhīyate matiḥ 12192090 virūpa uvāca 12192090a śr̥ṇuṣvāvahito rājan yathaitad dhārayāmy aham 12192090c vikr̥tasyāsya rājarṣe nikhilena nararṣabha 12192091a anena dharmaprāptyarthaṁ śubhā dattā purānagha 12192091c dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline 12192092a tasyāś cāyaṁ mayā rājan phalam abhyetya yācitaḥ 12192092c vikr̥tena ca me dattaṁ viśūddhenāntarātmanā 12192093a tato me sukr̥taṁ karma kr̥tam ātmaviśuddhaye 12192093c gāvau hi kapile krītvā vatsale bahudohane 12192094a te coñchavr̥ttaye rājan mayā samapavarjite 12192094c yathāvidhi yathāśraddhaṁ tad asyāhaṁ punaḥ prabho 12192095a ihādya vai gr̥hītvā tat prayacche dviguṇaṁ phalam 12192095c ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko ’tra doṣavān 12192096a evaṁ vivadamānau svas tvām ihābhyāgatau nr̥pa 12192096c kuru dharmam adharmaṁ vā vinaye nau samādhaya 12192097a yadi necchati me dānaṁ yathā dattam anena vai 12192097c bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ 12192098 rājovāca 12192098a dīyamānaṁ na gr̥hṇāsi r̥ṇaṁ kasmāt tvam adya vai 12192098c yathaiva te ’bhyanujñātaṁ tathā gr̥hṇīṣva māciram 12192099 vikr̥ta uvāca 12192099a dīyatām ity anenoktaṁ dadānīti tathā mayā 12192099c nāyaṁ me dhārayaty atra gamyatāṁ yatra vāñchati 12192100 rājovāca 12192100a dadato ’sya na gr̥hṇāsi viṣamaṁ pratibhāti me 12192100c daṇḍyo hi tvaṁ mama mato nāsty atra khalu saṁśayaḥ 12192101 vikr̥ta uvāca 12192101a mayāsya dattaṁ rājarṣe gr̥hṇīyāṁ tat kathaṁ punaḥ 12192101c kāmam atrāparādho me daṇḍyam ājñāpaya prabho 12192102 virūpa uvāca 12192102a dīyamānaṁ yadi mayā neṣiṣyasi kathaṁ cana 12192102c niyaṁsyati tvā nr̥patir ayaṁ dharmānuśāsakaḥ 12192103 vikr̥ta uvāca 12192103a svaṁ mayā yāciteneha dattaṁ katham ihādya tat 12192103c gr̥hṇīyāṁ gacchatu bhavān abhyanujñāṁ dadāni te 12192104 brāhmaṇa uvāca 12192104a śrutam etat tvayā rājann anayoḥ kathitaṁ dvayoḥ 12192104c pratijñātaṁ mayā yat te tad gr̥hāṇāvicāritam 12192105 rājovāca 12192105a prastutaṁ sumahat kāryam āvayor gahvaraṁ yathā 12192105c jāpakasya dr̥ḍhīkāraḥ katham etad bhaviṣyati 12192106a yadi tāvan na gr̥hṇāmi brāhmaṇenāpavarjitam 12192106c kathaṁ na lipyeyam ahaṁ doṣeṇa mahatādya vai 12192107 bhīṣma uvāca 12192107a tau covāca sa rājarṣiḥ kr̥takāryau gamiṣyathaḥ 12192107c nedānīṁ mām ihāsādya rājadharmo bhaven mr̥ṣā 12192108a svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ 12192108c vipradharmaś ca sugurur mām anātmānam āviśat 12192109 brāhmaṇa uvāca 12192109a gr̥hāṇa dhāraye ’haṁ te yācitaṁ te śrutaṁ mayā 12192109c na ced grahīṣyase rājañ śapiṣye tvāṁ na saṁśayaḥ 12192110 rājovāca 12192110a dhig rājadharmaṁ yasyāyaṁ kāryasyeha viniścayaḥ 12192110c ityarthaṁ me grahītavyaṁ kathaṁ tulyaṁ bhaved iti 12192111a eṣa pāṇir apūrvaṁ bho nikṣepārthaṁ prasāritaḥ 12192111c yan me dhārayase vipra tad idānīṁ pradīyatām 12192112 brāhmaṇa uvāca 12192112a saṁhitāṁ japatā yāvān mayā kaś cid guṇaḥ kr̥taḥ 12192112c tat sarvaṁ pratigr̥hṇīṣva yadi kiṁ cid ihāsti me 12192113 rājovāca 12192113a jalam etan nipatitaṁ mama pāṇau dvijottama 12192113c samam astu sahaivāstu pratigr̥hṇātu vai bhavān 12192114 virūpa uvāca 12192114a kāmakrodhau viddhi nau tvam āvābhyāṁ kārito bhavān 12192114c sameti ca yad uktaṁ te samā lokās tavāsya ca 12192115a nāyaṁ dhārayate kiṁ cij jijñāsā tvatkr̥te kr̥tā 12192115c kālo dharmas tathā mr̥tyuḥ kāmakrodhau tathā yuvām 12192116a sarvam anyonyanikaṣe nighr̥ṣṭaṁ paśyatas tava 12192116c gaccha lokāñ jitān svena karmaṇā yatra vāñchasi 12192117 bhīṣma uvāca 12192117a jāpakānāṁ phalāvāptir mayā te saṁprakīrtitā 12192117c gatiḥ sthānaṁ ca lokāś ca jāpakena yathā jitāḥ 12192118a prayāti saṁhitādhyāyī brahmāṇaṁ parameṣṭhinam 12192118c atha vāgniṁ samāyāti sūryam āviśate ’pi vā 12192119a sa taijasena bhāvena yadi tatrāśnute ratim 12192119c guṇāṁs teṣāṁ samādatte rāgeṇa pratimohitaḥ 12192120a evaṁ some tathā vāyau bhūmyākāśaśarīragaḥ 12192120c sarāgas tatra vasati guṇāṁs teṣāṁ samācaran 12192121a atha tatra virāgī sa gacchati tv atha saṁśayam 12192121c param avyayam icchan sa tam evāviśate punaḥ 12192122a amr̥tāc cāmr̥taṁ prāptaḥ śītībhūto nirātmavān 12192122c brahmabhūtaḥ sa nirdvaṁdvaḥ sukhī śānto nirāmayaḥ 12192123a brahmasthānam anāvartam ekam akṣarasaṁjñakam 12192123c aduḥkham ajaraṁ śāntaṁ sthānaṁ tat pratipadyate 12192124a caturbhir lakṣaṇair hīnaṁ tathā ṣaḍbhiḥ saṣoḍaśaiḥ 12192124c puruṣaṁ samatikramya ākāśaṁ pratipadyate 12192125a atha vecchati rāgātmā sarvaṁ tad adhitiṣṭhati 12192125c yac ca prārthayate tac ca manasā pratipadyate 12192126a atha vā vīkṣate lokān sarvān nirayasaṁsthitān 12192126c niḥspr̥haḥ sarvato muktas tatraiva ramate sukhī 12192127a evam eṣā mahārāja jāpakasya gatir yathā 12192127c etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 12193001 yudhiṣṭhira uvāca 12193001a kim uttaraṁ tadā tau sma cakratus tena bhāṣite 12193001c brāhmaṇo vātha vā rājā tan me brūhi pitāmaha 12193002a atha vā tau gatau tatra yad etat kīrtitaṁ tvayā 12193002c saṁvādo vā tayoḥ ko ’bhūt kiṁ vā tau tatra cakratuḥ 12193003 bhīṣma uvāca 12193003a tathety evaṁ pratiśrutya dharmaṁ saṁpūjya cābhibho 12193003c yamaṁ kālaṁ ca mr̥tyuṁ ca svargaṁ saṁpūjya cārhataḥ 12193004a pūrvaṁ ye cāpare tatra sametā brāhmaṇarṣabhāḥ 12193004c sarvān saṁpūjya śirasā rājānaṁ so ’bravīd vacaḥ 12193005a phalenānena saṁyukto rājarṣe gaccha puṇyatām 12193005c bhavatā cābhyanujñāto japeyaṁ bhūya eva hi 12193006a varaś ca mama pūrvaṁ hi devyā datto mahābala 12193006c śraddhā te japato nityaṁ bhaviteti viśāṁ pate 12193007 rājovāca 12193007a yady evam aphalā siddhiḥ śraddhā ca japituṁ tava 12193007c gaccha vipra mayā sārdhaṁ jāpakaṁ phalam āpnuhi 12193008 brāhmaṇa uvāca 12193008a kr̥taḥ prayatnaḥ sumahān sarveṣāṁ saṁnidhāv iha 12193008c saha tulyaphalau cāvāṁ gacchāvo yatra nau gatiḥ 12193009 bhīṣma uvāca 12193009a vyavasāyaṁ tayos tatra viditvā tridaśeśvaraḥ 12193009c saha devair upayayau lokapālais tathaiva ca 12193010a sādhyā viśve ’tha maruto jyotīṁṣi sumahānti ca 12193010c nadyaḥ śailāḥ samudrāś ca tīrthāni vividhāni ca 12193011a tapāṁsi saṁyogavidhir vedāḥ stobhāḥ sarasvatī 12193011c nāradaḥ parvataś caiva viśvāvasur hahā huhūḥ 12193012a gandharvaś citrasenaś ca parivāragaṇair yutaḥ 12193012c nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ 12193012e viṣṇuḥ sahasraśīrṣaś ca devo ’cintyaḥ samāgamat 12193013a avādyantāntarikṣe ca bheryas tūryāṇi cābhibho 12193013c puṣpavarṣāṇi divyāni tatra teṣāṁ mahātmanām 12193013e nanr̥tuś cāpsaraḥsaṁghās tatra tatra samantataḥ 12193014a atha svargas tathā rūpī brāhmaṇaṁ vākyam abravīt 12193014c saṁsiddhas tvaṁ mahābhāga tvaṁ ca siddhas tathā nr̥pa 12193015a atha tau sahitau rājann anyonyena vidhānataḥ 12193015c viṣayapratisaṁhāram ubhāv eva pracakratuḥ 12193016a prāṇāpānau tathodānaṁ samānaṁ vyānam eva ca 12193016c evaṁ tān manasi sthāpya dadhatuḥ prāṇayor manaḥ 12193017a upasthitakr̥tau tatra nāsikāgram adho bhruvau 12193017c kuṅkuṇyāṁ caiva manasā śanair dhārayataḥ sma tau 12193018a niśceṣṭābhyāṁ śarīrābhyāṁ sthiradr̥ṣṭī samāhitau 12193018c jitāsanau tathādhāya mūrdhany ātmānam eva ca 12193019a tāludeśam athoddālya brāhmaṇasya mahātmanaḥ 12193019c jyotirjvālā sumahatī jagāma tridivaṁ tadā 12193020a hāhākāras tato dikṣu sarvāsu sumahān abhūt 12193020c taj jyotiḥ stūyamānaṁ sma brahmāṇaṁ prāviśat tadā 12193021a tataḥ svāgatam ity āha tat tejaḥ sa pitāmahaḥ 12193021c prādeśamātraṁ puruṣaṁ pratyudgamya viśāṁ pate 12193022a bhūyaś caivāparaṁ prāha vacanaṁ madhuraṁ sma saḥ 12193022c jāpakais tulyaphalatā yogānāṁ nātra saṁśayaḥ 12193023a yogasya tāvad etebhyaḥ phalaṁ pratyakṣadarśanam 12193023c jāpakānāṁ viśiṣṭaṁ tu pratyutthānaṁ samādhikam 12193024a uṣyatāṁ mayi cety uktvācetayat sa tataḥ punaḥ 12193024c athāsya praviveśāsyaṁ brāhmaṇo vigatajvaraḥ 12193025a rājāpy etena vidhinā bhagavantaṁ pitāmaham 12193025c yathaiva dvijaśārdūlas tathaiva prāviśat tadā 12193026a svayaṁbhuvam atho devā abhivādya tato ’bruvan 12193026c jāpakārtham ayaṁ yatnas tadarthaṁ vayam āgatāḥ 12193027a kr̥tapūjāv imau tulyaṁ tvayā tulyaphalāv imau 12193027c yogajāpakayor dr̥ṣṭaṁ phalaṁ sumahad adya vai 12193027e sarvām̐l lokān atītyaitau gacchetāṁ yatra vāñchitam 12193028 brahmovāca 12193028a mahāsmr̥tiṁ paṭhed yas tu tathaivānusmr̥tiṁ śubhām 12193028c tāv apy etena vidhinā gacchetāṁ matsalokatām 12193029a yaś ca yoge bhaved bhaktaḥ so ’pi nāsty atra saṁśayaḥ 12193029c vidhinānena dehānte mama lokān avāpnuyāt 12193029e gamyatāṁ sādhayiṣyāmi yathāsthānāni siddhaye 12193030 bhīṣma uvāca 12193030a ity uktvā sa tadā devas tatraivāntaradhīyata 12193030c āmantrya taṁ tato devā yayuḥ svaṁ svaṁ niveśanam 12193031a te ca sarve mahātmāno dharmaṁ satkr̥tya tatra vai 12193031c pr̥ṣṭhato ’nuyayū rājan sarve suprītamānasāḥ 12193032a etat phalaṁ jāpakānāṁ gatiś caiva prakīrtitā 12193032c yathāśrutaṁ mahārāja kiṁ bhūyaḥ śrotum icchasi 12194001 yudhiṣṭhira uvāca 12194001a kiṁ phalaṁ jñānayogasya vedānāṁ niyamasya ca 12194001c bhūtātmā vā kathaṁ jñeyas tan me brūhi pitāmaha 12194002 bhīṣma uvāca 12194002a atrāpy udāharantīmam itihāsaṁ purātanam 12194002c manoḥ prajāpater vādaṁ maharṣeś ca br̥haspateḥ 12194003a prajāpatiṁ śreṣṭhatamaṁ pr̥thivyāṁ; devarṣisaṁghapravaro maharṣiḥ 12194003c br̥haspatiḥ praśnam imaṁ purāṇaṁ; papraccha śiṣyo ’tha guruṁ praṇamya 12194004a yatkāraṇaṁ mantravidhiḥ pravr̥tto; jñāne phalaṁ yat pravadanti viprāḥ 12194004c yan mantraśabdair akr̥taprakāśaṁ; tad ucyatāṁ me bhagavan yathāvat 12194005a yad arthaśāstrāgamamantravidbhir; yajñair anekair varagopradānaiḥ 12194005c phalaṁ mahadbhir yad upāsyate ca; tat kiṁ kathaṁ vā bhavitā kva vā tat 12194006a mahī mahījāḥ pavano ’ntarikṣaṁ; jalaukasaś caiva jalaṁ divaṁ ca 12194006c divaukasaś caiva yataḥ prasūtās; tad ucyatāṁ me bhagavan purāṇam 12194007a jñānaṁ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravr̥ttiḥ 12194007c na cāpy ahaṁ veda paraṁ purāṇaṁ; mithyāpravr̥ttiṁ ca kathaṁ nu kuryām 12194008a r̥k sāmasaṁghāṁś ca yajūṁṣi cāhaṁ; chandāṁsi nakṣatragatiṁ niruktam 12194008c adhītya ca vyākaraṇaṁ sakalpaṁ; śikṣāṁ ca bhūtaprakr̥tiṁ na vedmi 12194009a sa me bhavāñ śaṁsatu sarvam etaj; jñāne phalaṁ karmaṇi vā yad asti 12194009c yathā ca dehāc cyavate śarīrī; punaḥ śarīraṁ ca yathābhyupaiti 12194010 manur uvāca 12194010a yad yat priyaṁ yasya sukhaṁ tad āhus; tad eva duḥkhaṁ pravadanty aniṣṭam 12194010c iṣṭaṁ ca me syād itarac ca na syād; etatkr̥te karmavidhiḥ pravr̥ttaḥ 12194010e iṣṭaṁ tv aniṣṭaṁ ca na māṁ bhajetety; etatkr̥te jñānavidhiḥ pravr̥ttaḥ 12194011a kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta 12194011c nānāvidhe karmapathe sukhārthī; naraḥ pravr̥tto na paraṁ prayāti 12194011e paraṁ hi tat karmapathād apetaṁ; nirāśiṣaṁ brahmaparaṁ hy avaśyam 12194012a prajāḥ sr̥ṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau 12194012c dr̥ṣṭvā karma śāśvataṁ cāntavac ca; manastyāgaḥ kāraṇaṁ nānyad asti 12194013a svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṁvr̥tātmā 12194013c jñānaṁ tu vijñānaguṇena yuktaṁ; karmāśubhaṁ paśyati varjanīyam 12194014a sarpān kuśāgrāṇi tathodapānaṁ; jñātvā manuṣyāḥ parivarjayanti 12194014c ajñānatas tatra patanti mūḍhā; jñāne phalaṁ paśya yathā viśiṣṭam 12194015a kr̥tsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca 12194015c annapradānaṁ manasaḥ samādhiḥ; pañcātmakaṁ karmaphalaṁ vadanti 12194016a guṇātmakaṁ karma vadanti vedās; tasmān mantrā mantramūlaṁ hi karma 12194016c vidhir vidheyaṁ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī 12194017a śabdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva 12194017c naro nasaṁsthānagataḥ prabhuḥ syād; etat phalaṁ sidhyati karmaloke 12194018a yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat 12194018c śarīram evāyatanaṁ sukhasya; duḥkhasya cāpy āyatanaṁ śarīram 12194019a vācā tu yat karma karoti kiṁ cid; vācaiva sarvaṁ samupāśnute tat 12194019c manas tu yat karma karoti kiṁ cin; manaḥstha evāyam upāśnute tat 12194020a yathāguṇaṁ karmagaṇaṁ phalārthī; karoty ayaṁ karmaphale niviṣṭaḥ 12194020c tathā tathāyaṁ guṇasaṁprayuktaḥ; śubhāśubhaṁ karmaphalaṁ bhunakti 12194021a matsyo yathā srota ivābhipātī; tathā kr̥taṁ pūrvam upaiti karma 12194021c śubhe tv asau tuṣyati duṣkr̥te tu; na tuṣyate vai paramaḥ śarīrī 12194022a yato jagat sarvam idaṁ prasūtaṁ; jñātvātmavanto vyatiyānti yat tat 12194022c yan mantraśabdair akr̥taprakāśaṁ; tad ucyamānaṁ śr̥ṇu me paraṁ yat 12194023a rasair viyuktaṁ vividhaiś ca gandhair; aśabdam asparśam arūpavac ca 12194023c agrāhyam avyaktam avarṇam ekaṁ; pañcaprakāraṁ sasr̥je prajānām 12194024a na strī pumān vāpi napuṁsakaṁ ca; na san na cāsat sadasac ca tan na 12194024c paśyanti yad brahmavido manuṣyās; tad akṣaraṁ na kṣaratīti viddhi 12195001 manur uvāca 12195001a akṣarāt khaṁ tato vāyur vāyor jyotis tato jalam 12195001c jalāt prasūtā jagatī jagatyāṁ jāyate jagat 12195002a ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano ’ntarikṣam 12195002c khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti 12195003a noṣṇaṁ na śītaṁ mr̥du nāpi tīkṣṇaṁ; nāmlaṁ kaṣāyaṁ madhuraṁ na tiktam 12195003c na śabdavan nāpi ca gandhavat tan; na rūpavat tat paramasvabhāvam 12195004a sparśaṁ tanur veda rasaṁ tu jihvā; ghrāṇaṁ ca gandhāñ śravaṇe ca śabdān 12195004c rūpāṇi cakṣur na ca tatparaṁ yad; gr̥hṇanty anadhyātmavido manuṣyāḥ 12195005a nivartayitvā rasanaṁ rasebhyo; ghrāṇaṁ ca gandhāc chravaṇe ca śabdāt 12195005c sparśāt tanuṁ rūpaguṇāt tu cakṣus; tataḥ paraṁ paśyati svaṁ svabhāvam 12195006a yato gr̥hītvā hi karoti yac ca; yasmiṁś ca tām ārabhate pravr̥ttim 12195006c yasmiṁś ca yad yena ca yaś ca kartā; tatkāraṇaṁ taṁ samupāyam āhuḥ 12195007a yac cābhibhūḥ sādhakaṁ vyāpakaṁ ca; yan mantravac chaṁsyate caiva loke 12195007c yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṁ kāryam ato yad anyat 12195008a yathā ca kaś cit sukr̥tair manuṣyaḥ; śubhāśubhaṁ prāpnute ’thāvirodhāt 12195008c evaṁ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṁ nibaddham 12195009a yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan 12195009c tatheha pañcendriyadīpavr̥kṣā; jñānapradīptāḥ paravanta eva 12195010a yathā hi rājño bahavo hy amātyāḥ; pr̥thak pramānaṁ pravadanti yuktāḥ 12195010c tadvac charīreṣu bhavanti pañca; jñānaikadeśaḥ paramaḥ sa tebhyaḥ 12195011a yathārciṣo ’gneḥ pavanasya vegā; marīcayo ’rkasya nadīṣu cāpaḥ 12195011c gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṁ tu 12195012a yathā ca kaś cit paraśuṁ gr̥hītvā; dhūmaṁ na paśyej jvalanaṁ ca kāṣṭhe 12195012c tadvac charīrodarapāṇipādaṁ; chittvā na paśyanti tato yad anyat 12195013a tāny eva kāṣṭhāni yathā vimathya; dhūmaṁ ca paśyej jvalanaṁ ca yogāt 12195013c tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṁ paśyati svaṁ svabhāvam 12195014a yathātmano ’ṅgaṁ patitaṁ pr̥thivyāṁ; svapnāntare paśyati cātmano ’nyat 12195014c śrotrādiyuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat 12195015a utpattivr̥ddhikṣayasaṁnipātair; na yujyate ’sau paramaḥ śarīrī 12195015c anena liṅgena tu liṅgam anyad; gacchaty adr̥ṣṭaḥ pratisaṁdhiyogāt 12195016a na cakṣuṣā paśyati rūpam ātmano; na cāpi saṁsparśam upaiti kiṁ cit 12195016c na cāpi taiḥ sādhayate ’tha kāryaṁ; te taṁ na paśyanti sa paśyate tān 12195017a yathā pradīpe jvalato ’nalasya; saṁtāpajaṁ rūpam upaiti kiṁ cit 12195017c na cāntaraṁ rūpaguṇaṁ bibharti; tathaiva tad dr̥śyate rūpam asya 12195018a yathā manuṣyaḥ parimucya kāyam; adr̥śyam anyad viśate śarīram 12195018c visr̥jya bhūteṣu mahatsu dehaṁ; tadāśrayaṁ caiva bibharti rūpam 12195019a khaṁ vāyum agniṁ salilaṁ tathorvīṁ; samantato ’bhyāviśate śarīrī 12195019c nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante 12195020a śrotraṁ khato ghrāṇam atho pr̥thivyās; tejomayaṁ rūpam atho vipākaḥ 12195020c jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakr̥to guṇaś ca 12195021a mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu 12195021c sarvāṇi caitāni manonugāni; buddhiṁ mano ’nveti manaḥ svabhāvam 12195022a śubhāśubhaṁ karma kr̥taṁ yad asya; tad eva pratyādadate svadehe 12195022c mano ’nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam 12195023a calaṁ yathā dr̥ṣṭipathaṁ paraiti; sūkṣmaṁ mahad rūpam ivābhipāti 12195023c svarūpam ālocayate ca rūpaṁ; paraṁ tathā buddhipathaṁ paraiti 12196001 manur uvāca 12196001a yad indriyais tūpakr̥tān purastāt; prāptān guṇān saṁsmarate cirāya 12196001c teṣv indriyeṣūpahateṣu paścāt; sa buddhirūpaḥ paramaḥ svabhāvaḥ 12196002a yathendriyārthān yugapat samastān; nāvekṣate kr̥tsnam atulyakālam 12196002c yathābalaṁ saṁcarate sa vidvāṁs; tasmāt sa ekaḥ paramaḥ śarīrī 12196003a rajas tamaḥ sattvam atho tr̥tīyaṁ; gacchaty asau jñānaguṇān virūpān 12196003c tathendriyāṇy āviśate śarīrī; hutāśanaṁ vāyur ivendhanastham 12196004a na cakṣuṣā paśyati rūpam ātmano; na paśyati sparśanam indriyendriyam 12196004c na śrotraliṅgaṁ śravaṇe nidarśanaṁ; tathāgataṁ paśyati tad vinaśyati 12196005a śrotrādīni na paśyanti svaṁ svam ātmānam ātmanā 12196005c sarvajñaḥ sarvadarśī ca kṣetrajñas tāni paśyati 12196006a yathā himavataḥ pārśvaṁ pr̥ṣṭhaṁ candramaso yathā 12196006c na dr̥ṣṭapūrvaṁ manujair na ca tan nāsti tāvatā 12196007a tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau 12196007c adr̥ṣṭapūrvaś cakṣurbhyāṁ na cāsau nāsti tāvatā 12196008a paśyann api yathā lakṣma jagat some na vindati 12196008c evam asti na vety etan na ca tan na parāyaṇam 12196009a rūpavantam arūpatvād udayāstamaye budhāḥ 12196009c dhiyā samanupaśyanti tadgatāḥ savitur gatim 12196010a tathā buddhipradīpena dūrasthaṁ suvipaścitaḥ 12196010c pratyāsannaṁ ninīṣanti jñeyaṁ jñānābhisaṁhitam 12196011a na hi khalv anupāyena kaś cid artho ’bhisidhyati 12196011c sūtrajālair yathā matsyān badhnanti jalajīvinaḥ 12196012a mr̥gair mr̥gāṇāṁ grahaṇaṁ pakṣiṇāṁ pakṣibhir yathā 12196012c gajānāṁ ca gajair evaṁ jñeyaṁ jñānena gr̥hyate 12196013a ahir eva hy aheḥ pādān paśyatīti nidarśanam 12196013c tadvan mūrtiṣu mūrtiṣṭhaṁ jñeyaṁ jñānena paśyati 12196014a notsahante yathā vettum indriyair indriyāṇy api 12196014c tathaiveha parā buddhiḥ paraṁ buddhyā na paśyati 12196015a yathā candro hy amāvāsyām aliṅgatvān na dr̥śyate 12196015c na ca nāśo ’sya bhavati tathā viddhi śarīriṇam 12196016a kṣīṇakośo hy amāvāsyāṁ candramā na prakāśate 12196016c tadvan mūrtiviyuktaḥ sañ śarīrī nopalabhyate 12196017a yathā kośāntaraṁ prāpya candramā bhrājate punaḥ 12196017c tadval liṅgāntaraṁ prāpya śarīrī bhrājate punaḥ 12196018a janmavr̥ddhikṣayaś cāsya pratyakṣeṇopalabhyate 12196018c sā tu candramaso vyaktir na tu tasya śarīriṇaḥ 12196019a utpattivr̥ddhivyayato yathā sa iti gr̥hyate 12196019c candra eva tv amāvāsyāṁ tathā bhavati mūrtimān 12196020a nābhisarpad vimuñcad vā śaśinaṁ dr̥śyate tamaḥ 12196020c visr̥jaṁś copasarpaṁś ca tadvat paśya śarīriṇam 12196021a yathā candrārkasaṁyuktaṁ tamas tad upalabhyate 12196021c tadvac charīrasaṁyuktaḥ śarīrīty upalabhyate 12196022a yathā candrārkanirmuktaḥ sa rāhur nopalabhyate 12196022c tadvac charīranirmuktaḥ śarīrī nopalabhyate 12196023a yathā candro hy amāvāsyāṁ nakṣatrair yujyate gataḥ 12196023c tadvac charīranirmuktaḥ phalair yujyati karmaṇaḥ 12197001 manur uvāca 12197001a yathā vyaktam idaṁ śete svapne carati cetanam 12197001c jñānam indriyasaṁyuktaṁ tadvat pretya bhavābhavau 12197002a yathāmbhasi prasanne tu rūpaṁ paśyati cakṣuṣā 12197002c tadvat prasannendriyavāñ jñeyaṁ jñānena paśyati 12197003a sa eva lulite tasmin yathā rūpaṁ na paśyati 12197003c tathendriyākulībhāve jñeyaṁ jñāne na paśyati 12197004a abuddhir ajñānakr̥tā abuddhyā duṣyate manaḥ 12197004c duṣṭasya manasaḥ pañca saṁpraduṣyanti mānasāḥ 12197005a ajñānatr̥pto viṣayeṣv avagāḍho na dr̥śyate 12197005c adr̥ṣṭvaiva tu pūtātmā viṣayebhyo nivartate 12197006a tarṣacchedo na bhavati puruṣasyeha kalmaṣāt 12197006c nivartate tathā tarṣaḥ pāpam antaṁ gataṁ yathā 12197007a viṣayeṣu ca saṁsargāc chāśvatasya nasaṁśrayāt 12197007c manasā cānyad ākāṅkṣan paraṁ na pratipadyate 12197008a jñānam utpadyate puṁsāṁ kṣayāt pāpasya karmaṇaḥ 12197008c athādarśatalaprakhye paśyaty ātmānam ātmani 12197009a prasr̥tair indriyair duḥkhī tair eva niyataiḥ sukhī 12197009c tasmād indriyarūpebhyo yacched ātmānam ātmanā 12197010a indriyebhyo manaḥ pūrvaṁ buddhiḥ paratarā tataḥ 12197010c buddheḥ parataraṁ jñānaṁ jñānāt parataraṁ param 12197011a avyaktāt prasr̥taṁ jñānaṁ tato buddhis tato manaḥ 12197011c manaḥ śrotrādibhir yuktaṁ śabdādīn sādhu paśyati 12197012a yas tāṁs tyajati śabdādīn sarvāś ca vyaktayas tathā 12197012c vimuñcaty ākr̥tigrāmāṁs tān muktvāmr̥tam aśnute 12197013a udyan hi savitā yadvat sr̥jate raśmimaṇḍalam 12197013c sa evāstam upāgacchaṁs tad evātmani yacchati 12197014a antarātmā tathā deham āviśyendriyaraśmibhiḥ 12197014c prāpyendriyaguṇān pañca so ’stam āvr̥tya gacchati 12197015a praṇītaṁ karmaṇā mārgaṁ nīyamānaḥ punaḥ punaḥ 12197015c prāpnoty ayaṁ karmaphalaṁ pravr̥ddhaṁ dharmam ātmavān 12197016a viṣayā vinivartante nirāhārasya dehinaḥ 12197016c rasavarjaṁ raso ’py asya paraṁ dr̥ṣṭvā nivartate 12197017a buddhiḥ karmaguṇair hīnā yadā manasi vartate 12197017c tadā saṁpadyate brahma tatraiva pralayaṁ gatam 12197018a asparśanam aśr̥ṇvānam anāsvādam adarśanam 12197018c aghrāṇam avitarkaṁ ca sattvaṁ praviśate param 12197019a manasy ākr̥tayo magnā manas tv atigataṁ matim 12197019c matis tv atigatā jñānaṁ jñānaṁ tv abhigataṁ param 12197020a indriyair manasaḥ siddhir na buddhiṁ budhyate manaḥ 12197020c na buddhir budhyate ’vyaktaṁ sūkṣmas tv etāni paśyati 12198001 manur uvāca 12198001a jñānaṁ jñeyābhinirvr̥ttaṁ viddhi jñānaguṇaṁ manaḥ 12198001c prajñākaraṇasaṁyuktaṁ tato buddhiḥ pravartate 12198002a yadā karmaguṇopetā buddhir manasi vartate 12198002c tadā prajñāyate brahma dhyānayogasamādhinā 12198003a seyaṁ guṇavatī buddhir guṇeṣv evābhivartate 12198003c avatārābhiniḥsrotaṁ gireḥ śr̥ṅgād ivodakam 12198004a yadā nirguṇam āpnoti dhyānaṁ manasi pūrvajam 12198004c tadā prajñāyate brahma nikaṣyaṁ nikaṣe yathā 12198005a manas tv apahr̥taṁ buddhim indriyārthanidarśanam 12198005c na samakṣaṁ guṇāvekṣi nirguṇasya nidarśanam 12198006a sarvāṇy etāni saṁvārya dvārāṇi manasi sthitaḥ 12198006c manasy ekāgratāṁ kr̥tvā tat paraṁ pratipadyate 12198007a yathā mahānti bhūtāni nivartante guṇakṣaye 12198007c tathendriyāṇy upādāya buddhir manasi vartate 12198008a yadā manasi sā buddhir vartate ’ntaracāriṇī 12198008c vyavasāyaguṇopetā tadā saṁpadyate manaḥ 12198009a guṇavadbhir guṇopetaṁ yadā dhyānaguṇaṁ manaḥ 12198009c tadā sarvaguṇān hitvā nirguṇaṁ pratipadyate 12198010a avyaktasyeha vijñāne nāsti tulyaṁ nidarśanam 12198010c yatra nāsti padanyāsaḥ kas taṁ viṣayam āpnuyāt 12198011a tapasā cānumānena guṇair jātyā śrutena ca 12198011c ninīṣet tat paraṁ brahma viśuddhenāntarātmanā 12198012a guṇahīno hi taṁ mārgaṁ bahiḥ samanuvartate 12198012c guṇābhāvāt prakr̥tyā ca nistarkyaṁ jñeyasaṁmitam 12198013a nairguṇyād brahma cāpnoti saguṇatvān nivartate 12198013c guṇaprasāriṇī buddhir hutāśana ivendhane 12198014a yathā pañca vimuktāni indriyāṇi svakarmabhiḥ 12198014c tathā tat paramaṁ brahma vimuktaṁ prakr̥teḥ param 12198015a evaṁ prakr̥titaḥ sarve prabhavanti śarīriṇaḥ 12198015c nivartante nivr̥ttau ca sargaṁ naivopayānti ca 12198016a puruṣaḥ prakr̥tir buddhir viśeṣāś cendriyāṇi ca 12198016c ahaṁkāro ’bhimānaś ca saṁbhūto bhūtasaṁjñakaḥ 12198017a ekasyādyā pravr̥ttis tu pradhānāt saṁpravartate 12198017c dvitīyā mithunavyaktim aviśeṣān niyacchati 12198018a dharmād utkr̥ṣyate śreyas tathāśreyo ’py adharmataḥ 12198018c rāgavān prakr̥tiṁ hy eti virakto jñānavān bhavet 12199001 manur uvāca 12199001a yadā te pañcabhiḥ pañca vimuktā manasā saha 12199001c atha tad drakṣyase brahma maṇau sūtram ivārpitam 12199002a tad eva ca yathā sūtraṁ suvarṇe vartate punaḥ 12199002c muktāsv atha pravāleṣu mr̥nmaye rājate tathā 12199003a tadvad goṣu manuṣyeṣu tadvad dhastimr̥gādiṣu 12199003c tadvat kīṭapataṁgeṣu prasaktātmā svakarmabhiḥ 12199004a yena yena śarīreṇa yad yat karma karoty ayam 12199004c tena tena śarīreṇa tat tat phalam upāśnute 12199005a yathā hy ekarasā bhūmir oṣadhyātmānusāriṇī 12199005c tathā karmānugā buddhir antarātmānudarśinī 12199006a jñānapūrvodbhavā lipsā lipsāpūrvābhisaṁdhitā 12199006c abhisaṁdhipūrvakaṁ karma karmamūlaṁ tataḥ phalam 12199007a phalaṁ karmātmakaṁ vidyāt karma jñeyātmakaṁ tathā 12199007c jñeyaṁ jñānātmakaṁ vidyāj jñānaṁ sadasadātmakam 12199008a jñānānāṁ ca phalānāṁ ca jñeyānāṁ karmaṇāṁ tathā 12199008c kṣayānte tat phalaṁ divyaṁ jñānaṁ jñeyapratiṣṭhitam 12199009a mahad dhi paramaṁ bhūtaṁ yuktāḥ paśyanti yoginaḥ 12199009c abudhās taṁ na paśyanti hy ātmasthā guṇabuddhayaḥ 12199010a pr̥thivīrūpato rūpam apām iha mahattaram 12199010c adbhyo mahattaraṁ tejas tejasaḥ pavano mahān 12199011a pavanāc ca mahad vyoma tasmāt parataraṁ manaḥ 12199011c manaso mahatī buddhir buddheḥ kālo mahān smr̥taḥ 12199012a kālāt sa bhagavān viṣṇur yasya sarvam idaṁ jagat 12199012c nādir na madhyaṁ naivāntas tasya devasya vidyate 12199013a anāditvād amadhyatvād anantatvāc ca so ’vyayaḥ 12199013c atyeti sarvaduḥkhāni duḥkhaṁ hy antavad ucyate 12199014a tad brahma paramaṁ proktaṁ tad dhāma paramaṁ smr̥tam 12199014c tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ 12199015a guṇais tv etaiḥ prakāśante nirguṇatvāt tataḥ param 12199015c nivr̥ttilakṣaṇo dharmas tathānantyāya kalpate 12199016a r̥co yajūṁṣi sāmāni śarīrāṇi vyapāśritāḥ 12199016c jihvāgreṣu pravartante yatnasādhyā vināśinaḥ 12199017a na caivam iṣyate brahma śarīrāśrayasaṁbhavam 12199017c na yatnasādhyaṁ tad brahma nādimadhyaṁ na cāntavat 12199018a r̥cām ādis tathā sāmnāṁ yajuṣām ādir ucyate 12199018c antaś cādimatāṁ dr̥ṣṭo na cādir brahmaṇaḥ smr̥taḥ 12199019a anāditvād anantatvāt tad anantam athāvyayam 12199019c avyayatvāc ca nirdvaṁdvaṁ dvaṁdvābhāvāt tataḥ param 12199020a adr̥ṣṭato ’nupāyāc cāpy abhisaṁdheś ca karmaṇaḥ 12199020c na tena martyāḥ paśyanti yena gacchanti tat param 12199021a viṣayeṣu ca saṁsargāc chāśvatasya ca darśanāt 12199021c manasā cānyad ākāṅkṣan paraṁ na pratipadyate 12199022a guṇān yad iha paśyanti tad icchanty apare janāḥ 12199022c paraṁ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ 12199023a guṇair yas tv avarair yuktaḥ kathaṁ vidyād guṇān imān 12199023c anumānād dhi gantavyaṁ guṇair avayavaiḥ saha 12199024a sūkṣmeṇa manasā vidmo vācā vaktuṁ na śaknumaḥ 12199024c mano hi manasā grāhyaṁ darśanena ca darśanam 12199025a jñānena nirmalīkr̥tya buddhiṁ buddhyā tathā manaḥ 12199025c manasā cendriyagrāmam anantaṁ pratipadyate 12199026a buddhiprahīṇo manasāsamr̥ddhas; tathā nirāśīr guṇatām upaiti 12199026c paraṁ tyajantīha vilobhyamānā; hutāśanaṁ vāyur ivendhanastham 12199027a guṇādāne viprayoge ca teṣāṁ; manaḥ sadā buddhiparāvarābhyām 12199027c anenaiva vidhinā saṁpravr̥tto; guṇādāne brahmaśarīram eti 12199028a avyaktātmā puruṣo ’vyaktakarmā; so ’vyaktatvaṁ gacchati hy antakāle 12199028c tair evāyaṁ cendriyair vardhamānair; glāyadbhir vā vartate karmarūpaḥ 12199029a sarvair ayaṁ cendriyaiḥ saṁprayukto; dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt 12199029c nāsāmarthyād gacchati karmaṇeha; hīnas tena parameṇāvyayena 12199030a pr̥thvyā naraḥ paśyati nāntam asyā; hy antaś cāsyā bhavitā ceti viddhi 12199030c paraṁ nayantīha vilobhyamānaṁ; yathā plavaṁ vāyur ivārṇavastham 12199031a divākaro guṇam upalabhya nirguṇo; yathā bhaved vyapagataraśmimaṇḍalaḥ 12199031c tathā hy asau munir iha nirviśeṣavān; sa nirguṇaṁ praviśati brahma cāvyayam 12199032a anāgatiṁ sukr̥timatāṁ parāṁ gatiṁ; svayaṁbhuvaṁ prabhavanidhānam avyayam 12199032c sanātanaṁ yad amr̥tam avyayaṁ padaṁ; vicārya taṁ śamam amr̥tatvam aśnute 12200001 yudhiṣṭhira uvāca 12200001a pitāmaha mahāprājña puṇḍarīkākṣam acyutam 12200001c kartāram akr̥taṁ viṣṇuṁ bhūtānāṁ prabhavāpyayam 12200002a nārāyaṇaṁ hr̥ṣīkeśaṁ govindam aparājitam 12200002c tattvena bharataśreṣṭha śrotum icchāmi keśavam 12200003 bhīṣma uvāca 12200003a śruto ’yam artho rāmasya jāmadagnyasya jalpataḥ 12200003c nāradasya ca devarṣeḥ kr̥ṣṇadvaipāyanasya ca 12200004a asito devalas tāta vālmīkiś ca mahātapāḥ 12200004c mārkaṇḍeyaś ca govinde kathayaty adbhutaṁ mahat 12200005a keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ 12200005c puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ 12200006a kiṁ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ 12200006c māhātmyāni mahābāho śr̥ṇu tāni yudhiṣṭhira 12200007a yāni cāhur manuṣyendra ye purāṇavido janāḥ 12200007c aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham 12200008a mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ 12200008c vāyur jyotis tathā cāpaḥ khaṁ gāṁ caivānvakalpayat 12200009a sa dr̥ṣṭvā pr̥thivīṁ caiva sarvabhūteśvaraḥ prabhuḥ 12200009c apsv eva śayanaṁ cakre mahātmā puruṣottamaḥ 12200010a sarvatejomayas tasmiñ śayānaḥ śayane śubhe 12200010c so ’grajaṁ sarvabhūtānāṁ saṁkarṣaṇam acintayat 12200011a āśrayaṁ sarvabhūtānāṁ manaseti viśuśruma 12200011c sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī 12200012a tatas tasmin mahābāho prādurbhūte mahātmani 12200012c bhāskarapratimaṁ divyaṁ nābhyāṁ padmam ajāyata 12200013a sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ 12200013c brahmā samabhavat tāta sarvabhūtapitāmahaḥ 12200014a tasminn api mahābāho prādurbhūte mahātmani 12200014c tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ 12200015a tam ugram ugrakarmāṇam ugrāṁ buddhiṁ samāsthitam 12200015c brahmaṇopacitiṁ kurvañ jaghāna puruṣottamaḥ 12200016a tasya tāta vadhāt sarve devadānavamānavāḥ 12200016c madhusūdanam ity āhur vr̥ṣabhaṁ sarvasātvatām 12200017a brahmā tu sasr̥je putrān mānasān dakṣasaptamān 12200017c marīcim atryaṅgirasau pulastyaṁ pulahaṁ kratum 12200018a marīciḥ kaśyapaṁ tāta putraṁ cāsr̥jad agrajam 12200018c mānasaṁ janayām āsa taijasaṁ brahmasattamam 12200019a aṅguṣṭhād asr̥jad brahmā marīcer api pūrvajam 12200019c so ’bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ 12200020a tasya pūrvam ajāyanta daśa tisraś ca bhārata 12200020c prajāpater duhitaras tāsāṁ jyeṣṭhābhavad ditiḥ 12200021a sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ 12200021c mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ 12200022a utpādya tu mahābhāgas tāsām avarajā daśa 12200022c dadau dharmāya dharmajño dakṣa eva prajāpatiḥ 12200023a dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ 12200023c viśvedevāś ca sādhyāś ca marutvantaś ca bhārata 12200024a aparās tu yavīyasyas tābhyo ’nyāḥ saptaviṁśatiḥ 12200024c somas tāsāṁ mahābhāgaḥ sarvāsām abhavat patiḥ 12200025a itarās tu vyajāyanta gandharvāṁs turagān dvijān 12200025c gāś ca kiṁpuruṣān matsyān audbhidāṁś ca vanaspatīn 12200026a ādityān aditir jajñe devaśreṣṭhān mahābalān 12200026c teṣāṁ viṣṇur vāmano ’bhūd govindaś cābhavat prabhuḥ 12200027a tasya vikramaṇād eva devānāṁ śrīr vyavardhata 12200027c dānavāś ca parābhūtā daiteyī cāsurī prajā 12200028a vipracittipradhānāṁś ca dānavān asr̥jad danuḥ 12200028c ditis tu sarvān asurān mahāsattvān vyajāyata 12200029a ahorātraṁ ca kālaṁ ca yathartu madhusūdanaḥ 12200029c pūrvāhṇaṁ cāparāhṇaṁ ca sarvam evānvakalpayat 12200030a buddhyāpaḥ so ’sr̥jan meghāṁs tathā sthāvarajaṅgamān 12200030c pr̥thivīṁ so ’sr̥jad viśvāṁ sahitāṁ bhūritejasā 12200031a tataḥ kr̥ṣṇo mahābāhuḥ punar eva yudhiṣṭhira 12200031c brāhmaṇānāṁ śataṁ śreṣṭhaṁ mukhād asr̥jata prabhuḥ 12200032a bāhubhyāṁ kṣatriyaśataṁ vaiśyānām ūrutaḥ śatam 12200032c padbhyāṁ śūdraśataṁ caiva keśavo bharatarṣabha 12200033a sa evaṁ caturo varṇān samutpādya mahāyaśāḥ 12200033c adhyakṣaṁ sarvabhūtānāṁ dhātāram akarot prabhuḥ 12200034a yāvad yāvad abhūc chraddhā dehaṁ dhārayituṁ nr̥ṇām 12200034c tāvat tāvad ajīvaṁs te nāsīd yamakr̥taṁ bhayam 12200035a na caiṣāṁ maithuno dharmo babhūva bharatarṣabha 12200035c saṁkalpād eva caiteṣām apatyam udapadyata 12200036a tatra tretāyuge kāle saṁkalpāj jāyate prajā 12200036c na hy abhūn maithuno dharmas teṣām api janādhipa 12200037a dvāpare maithuno dharmaḥ prajānām abhavan nr̥pa 12200037c tathā kaliyuge rājan dvaṁdvam āpedire janāḥ 12200038a eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ 12200038c niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api 12200039a dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ 12200039c utsāḥ pulindāḥ śabarāś cūcupā maṇḍapaiḥ saha 12200040a uttarāpathajanmānaḥ kīrtayiṣyāmi tān api 12200040c yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha 12200041a ete pāpakr̥tas tāta caranti pr̥thivīm imām 12200041c śvakākabalagr̥dhrāṇāṁ sadharmāṇo narādhipa 12200042a naite kr̥tayuge tāta caranti pr̥thivīm imām 12200042c tretāprabhr̥ti vartante te janā bharatarṣabha 12200043a tatas tasmin mahāghore saṁdhyākāle yugāntike 12200043c rājānaḥ samasajjanta samāsādyetaretaram 12200044a evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ 12200044c devadevarṣir ācaṣṭa nāradaḥ sarvalokadr̥k 12200045a nārado ’py atha kr̥ṣṇasya paraṁ mene narādhipa 12200045c śāśvatatvaṁ mahābāho yathāvad bharatarṣabha 12200046a evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ 12200046c acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ 12201001 yudhiṣṭhira uvāca 12201001a ke pūrvam āsan patayaḥ prajānāṁ bharatarṣabha 12201001c ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smr̥tāḥ 12201002 bhīṣma uvāca 12201002a śrūyatāṁ bharataśreṣṭha yan mā tvaṁ paripr̥cchasi 12201002c prajānāṁ patayo ye sma dikṣu pratyekaśaḥ smr̥tāḥ 12201003a ekaḥ svayaṁbhūr bhagavān ādyo brahmā sanātanaḥ 12201003c brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṁbhuvaḥ 12201004a marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ 12201004c vasiṣṭhaś ca mahābhāgaḥ sadr̥śā vai svayaṁbhuvā 12201005a sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ 12201005c ata ūrdhvaṁ pravakṣyāmi sarvān eva prajāpatīn 12201006a atrivaṁśasamutpanno brahmayoniḥ sanātanaḥ 12201006c prācīnabarhir bhagavāṁs tasmāt prācetaso daśa 12201007a daśānāṁ tanayas tv eko dakṣo nāma prajāpatiḥ 12201007c tasya dve nāmanī loke dakṣaḥ ka iti cocyate 12201008a marīceḥ kaśyapaḥ putras tasya dve nāmanī śrute 12201008c ariṣṭanemir ity ekaṁ kaśyapety aparaṁ viduḥ 12201009a aṅgaś caivaurasaḥ śrīmān rājā bhaumaś ca vīryavān 12201009c sahasraṁ yaś ca divyānāṁ yugānāṁ paryupāsitā 12201010a aryamā caiva bhagavān ye cānye tanayā vibho 12201010c ete pradeśāḥ kathitā bhuvanānāṁ prabhāvanāḥ 12201011a śaśabindoś ca bhāryāṇāṁ sahasrāṇi daśācyuta 12201011c ekaikasyāṁ sahasraṁ tu tanayānām abhūt tadā 12201012a evaṁ śatasahasrāṇāṁ śataṁ tasya mahātmanaḥ 12201012c putrāṇāṁ na ca te kaṁ cid icchanty anyaṁ prajāpatim 12201013a prajām ācakṣate viprāḥ paurāṇīṁ śāśabindavīm 12201013c sa vr̥ṣṇivaṁśaprabhavo mahān vaṁśaḥ prajāpateḥ 12201014a ete prajānāṁ patayaḥ samuddiṣṭā yaśasvinaḥ 12201014c ataḥ paraṁ pravakṣyāmi devāṁs tribhuvaneśvarān 12201015a bhago ’ṁśaś cāryamā caiva mitro ’tha varuṇas tathā 12201015c savitā caiva dhātā ca vivasvāṁś ca mahābalaḥ 12201016a pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate 12201016c ta ete dvādaśādityāḥ kaśyapasyātmasaṁbhavāḥ 12201017a nāsatyaś caiva dasraś ca smr̥tau dvāv aśvināv api 12201017c mārtāṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ 12201018a tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ 12201018c ajaikapād ahirbudhnyo virūpākṣo ’tha raivataḥ 12201019a haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ 12201019c sāvitraś ca jayantaś ca pinākī cāparājitaḥ 12201019e pūrvam eva mahābhāgā vasavo ’ṣṭau prakīrtitāḥ 12201020a eta evaṁvidhā devā manor eva prajāpateḥ 12201020c te ca pūrve surāś ceti dvividhāḥ pitaraḥ smr̥tāḥ 12201021a śīlarūparatās tv anye tathānye siddhasādhyayoḥ 12201021c r̥bhavo marutaś caiva devānāṁ coditā gaṇāḥ 12201022a evam ete samāmnātā viśvedevās tathāśvinau 12201022c ādityāḥ kṣatriyās teṣāṁ viśas tu marutas tathā 12201023a aśvinau tu matau śūdrau tapasy ugre samāhitau 12201023c smr̥tās tv aṅgiraso devā brāhmaṇā iti niścayaḥ 12201023e ity etat sarvadevānāṁ cāturvarṇyaṁ prakīrtitam 12201024a etān vai prātar utthāya devān yas tu prakīrtayet 12201024c svajād anyakr̥tāc caiva sarvapāpāt pramucyate 12201025a yavakrīto ’tha raibhyaś ca arvāvasuparāvasū 12201025c auśijaś caiva kakṣīvān nalaś cāṅgirasaḥ sutāḥ 12201026a r̥ṣer medhātitheḥ putraḥ kaṇvo barhiṣadas tathā 12201026c trailokyabhāvanās tāta prācyāṁ saptarṣayas tathā 12201027a unmuco vimucaś caiva svastyātreyaś ca vīryavān 12201027c pramucaś cedhmavāhaś ca bhagavāṁś ca dr̥ḍhavrataḥ 12201028a mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān 12201028c ete brahmarṣayo nityam āśritā dakṣiṇāṁ diśam 12201029a ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaś ca vīryavān 12201029c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ 12201030a atreḥ putraś ca bhagavāṁs tathā sārasvataḥ prabhuḥ 12201030c ete nava mahātmānaḥ paścimām āśritā diśam 12201031a ātreyaś ca vasiṣṭhaś ca kaśyapaś ca mahān r̥ṣiḥ 12201031c gautamaḥ sabharadvājo viśvāmitro ’tha kauśikaḥ 12201032a tathaiva putro bhagavān r̥cīkasya mahātmanaḥ 12201032c jamadagniś ca saptaite udīcīṁ diśam āśritāḥ 12201033a ete pratidiśaṁ sarve kīrtitās tigmatejasaḥ 12201033c sākṣibhūtā mahātmāno bhuvanānāṁ prabhāvanāḥ 12201034a evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ 12201034c eteṣāṁ kīrtanaṁ kr̥tvā sarvapāpaiḥ pramucyate 12201035a yasyāṁ yasyāṁ diśi hy ete tāṁ diśaṁ śaraṇaṁ gataḥ 12201035c mucyate sarvapāpebhyaḥ svastimāṁś ca gr̥hān vrajet 12202001 yudhiṣṭhira uvāca 12202001a pitāmaha mahāprājña yudhi satyaparākrama 12202001c śrotum icchāmi kārtsnyena kr̥ṣṇam avyayam īśvaram 12202002a yac cāsya tejaḥ sumahad yac ca karma purātanam 12202002c tan me sarvaṁ yathātattvaṁ prabrūhi bharatarṣabha 12202003a tiryagyonigataṁ rūpaṁ kathaṁ dhāritavān hariḥ 12202003c kena kāryavisargeṇa tan me brūhi pitāmaha 12202004 bhīṣma uvāca 12202004a purāhaṁ mr̥gayāṁ yāto mārkaṇḍeyāśrame sthitaḥ 12202004c tatrāpaśyaṁ munigaṇān samāsīnān sahasraśaḥ 12202005a tatas te madhuparkeṇa pūjāṁ cakrur atho mayi 12202005c pratigr̥hya ca tāṁ pūjāṁ pratyanandam r̥ṣīn aham 12202006a kathaiṣā kathitā tatra kaśyapena maharṣiṇā 12202006c manaḥprahlādinīṁ divyāṁ tām ihaikamanāḥ śr̥ṇu 12202007a purā dānavamukhyā hi krodhalobhasamanvitāḥ 12202007c balena mattāḥ śataśo narakādyā mahāsurāḥ 12202008a tathaiva cānye bahavo dānavā yuddhadurmadāḥ 12202008c na sahante sma devānāṁ samr̥ddhiṁ tām anuttamām 12202009a dānavair ardyamānās tu devā devarṣayas tathā 12202009c na śarma lebhire rājan viśamānās tatas tataḥ 12202010a pr̥thivīṁ cārtarūpāṁ te samapaśyan divaukasaḥ 12202010c dānavair abhisaṁkīrṇāṁ ghorarūpair mahābalaiḥ 12202010e bhārārtām apakr̥ṣṭāṁ ca duḥkhitāṁ saṁnimajjatīm 12202011a athāditeyāḥ saṁtrastā brahmāṇam idam abruvan 12202011c kathaṁ śakyāmahe brahman dānavair upamardanam 12202012a svayaṁbhūs tān uvācedaṁ nisr̥ṣṭo ’tra vidhir mayā 12202012c te vareṇābhisaṁmattā balena ca madena ca 12202013a nāvabhotsyanti saṁmūḍhā viṣṇum avyaktadarśanam 12202013c varāharūpiṇaṁ devam adhr̥ṣyam amarair api 12202014a eṣa vegena gatvā hi yatra te dānavādhamāḥ 12202014c antarbhūmigatā ghorā nivasanti sahasraśaḥ 12202014e śamayiṣyati śrutvā te jahr̥ṣuḥ surasattamāḥ 12202015a tato viṣṇur mahātejā vārāhaṁ rūpam āśritaḥ 12202015c antarbhūmiṁ saṁpraviśya jagāma ditijān prati 12202016a dr̥ṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam 12202016c prasahya sahasā sarve saṁtasthuḥ kālamohitāḥ 12202017a sarve ca samabhidrutya varāhaṁ jagr̥huḥ samam 12202017c saṁkruddhāś ca varāhaṁ taṁ vyakarṣanta samantataḥ 12202018a dānavendrā mahākāyā mahāvīryā balocchritāḥ 12202018c nāśaknuvaṁś ca kiṁ cit te tasya kartuṁ tadā vibho 12202019a tato ’gaman vismayaṁ te dānavendrā bhayāt tadā 12202019c saṁśayaṁ gatam ātmānaṁ menire ca sahasraśaḥ 12202020a tato devādidevaḥ sa yogātmā yogasārathiḥ 12202020c yogam āsthāya bhagavāṁs tadā bharatasattama 12202021a vinanāda mahānādaṁ kṣobhayan daityadānavān 12202021c saṁnāditā yena lokāḥ sarvāś caiva diśo daśa 12202022a tena saṁnādaśabdena lokāḥ saṁkṣobham āgaman 12202022c saṁbhrāntāś ca diśaḥ sarvā devāḥ śakrapurogamāḥ 12202023a nirviceṣṭaṁ jagac cāpi babhūvātibhr̥śaṁ tadā 12202023c sthāvaraṁ jaṅgamaṁ caiva tena nādena mohitam 12202024a tatas te dānavāḥ sarve tena śabdena bhīṣitāḥ 12202024c petur gatāsavaś caiva viṣṇutejovimohitāḥ 12202025a rasātalagatāṁś caiva varāhas tridaśadviṣaḥ 12202025c khuraiḥ saṁdārayām āsa māṁsamedosthisaṁcayam 12202026a nādena tena mahatā sanātana iti smr̥taḥ 12202026c padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ 12202027a tato devagaṇāḥ sarve pitāmaham upābruvan 12202027c nādo ’yaṁ kīdr̥śo deva nainaṁ vidma vayaṁ vibho 12202027e ko ’sau hi kasya vā nādo yena vihvalitaṁ jagat 12202028a etasminn antare viṣṇur vārāhaṁ rūpam āsthitaḥ 12202028c udatiṣṭhan mahādevaḥ stūyamāno maharṣibhiḥ 12202029 pitāmaha uvāca 12202029a nihatya dānavapatīn mahāvarṣmā mahābalaḥ 12202029c eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ 12202030a sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ 12202030c sthirībhavata kr̥ṣṇo ’yaṁ sarvapāpapraṇāśanaḥ 12202031a kr̥tvā karmātisādhv etad aśakyam amitaprabhaḥ 12202031c samāyātaḥ svam ātmānaṁ mahābhāgo mahādyutiḥ 12202031e padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ 12202032a na saṁtāpo na bhīḥ kāryā śoko vā surasattamāḥ 12202032c vidhir eṣa prabhāvaś ca kālaḥ saṁkṣayakārakaḥ 12202032e lokān dhārayatānena nādo mukto mahātmanā 12202033a sa eva hi mahābhāgaḥ sarvalokanamaskr̥taḥ 12202033c acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ 12203001 yudhiṣṭhira uvāca 12203001a yogaṁ me paramaṁ tāta mokṣasya vada bhārata 12203001c tam ahaṁ tattvato jñātum icchāmi vadatāṁ vara 12203002 bhīṣma uvāca 12203002a atrāpy udāharantīmam itihāsaṁ purātanam 12203002c saṁvādaṁ mokṣasaṁyuktaṁ śiṣyasya guruṇā saha 12203003a kaś cid brāhmaṇam āsīnam ācāryam r̥ṣisattamam 12203003c śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ 12203003e caraṇāv upasaṁgr̥hya sthitaḥ prāñjalir abravīt 12203004a upāsanāt prasanno ’si yadi vai bhagavan mama 12203004c saṁśayo me mahān kaś cit tan me vyākhyātum arhasi 12203005a kutaś cāhaṁ kutaś ca tvaṁ tat samyag brūhi yat param 12203005c kathaṁ ca sarvabhūteṣu sameṣu dvijasattama 12203005e samyagvr̥ttā nivartante viparītāḥ kṣayodayāḥ 12203006a vedeṣu cāpi yad vākyaṁ laukikaṁ vyāpakaṁ ca yat 12203006c etad vidvan yathātattvaṁ sarvaṁ vyākhyātum arhasi 12203007 gurur uvāca 12203007a śr̥ṇu śiṣya mahāprājña brahmaguhyam idaṁ param 12203007c adhyātmaṁ sarvabhūtānām āgamānāṁ ca yad vasu 12203008a vāsudevaḥ sarvam idaṁ viśvasya brahmaṇo mukham 12203008c satyaṁ dānam atho yajñas titikṣā dama ārjavam 12203009a puruṣaṁ sanātanaṁ viṣṇuṁ yat tad vedavido viduḥ 12203009c sargapralayakartāram avyaktaṁ brahma śāśvatam 12203009e tad idaṁ brahma vārṣṇeyam itihāsaṁ śr̥ṇuṣva me 12203010a brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyais tathā 12203010c māhātmyaṁ devadevasya viṣṇor amitatejasaḥ 12203010e arhas tvam asi kalyāṇa vārṣṇeyaṁ śr̥ṇu yat param 12203011a kālacakram anādyantaṁ bhāvābhāvasvalakṣaṇam 12203011c trailokyaṁ sarvabhūteṣu cakravat parivartate 12203012a yat tad akṣaram avyaktam amr̥taṁ brahma śāśvatam 12203012c vadanti puruṣavyāghraṁ keśavaṁ puruṣarṣabham 12203013a pitr̥̄n devān r̥ṣīṁś caiva tathā vai yakṣadānavān 12203013c nāgāsuramanuṣyāṁś ca sr̥jate paramo ’vyayaḥ 12203014a tathaiva vedaśāstrāṇi lokadharmāṁś ca śāśvatān 12203014c pralaye prakr̥tiṁ prāpya yugādau sr̥jate prabhuḥ 12203015a yathartuṣv r̥tuliṅgāni nānārūpāṇi paryaye 12203015c dr̥śyante tāni tāny eva tathā brahmāharātriṣu 12203016a atha yad yad yadā bhāvi kālayogād yugādiṣu 12203016c tat tad utpadyate jñānaṁ lokayātrāvidhānajam 12203017a yugānte ’ntarhitān vedān setihāsān maharṣayaḥ 12203017c lebhire tapasā pūrvam anujñātāḥ svayaṁbhuvā 12203018a vedavid veda bhagavān vedāṅgāni br̥haspatiḥ 12203018c bhārgavo nītiśāstraṁ ca jagāda jagato hitam 12203019a gāndharvaṁ nārado vedaṁ bharadvājo dhanurgraham 12203019c devarṣicaritaṁ gārgyaḥ kr̥ṣṇātreyaś cikitsitam 12203020a nyāyatantrāṇy anekāni tais tair uktāni vādibhiḥ 12203020c hetvāgamasadācārair yad uktaṁ tad upāsyate 12203021a anādyaṁ yat paraṁ brahma na devā narṣayo viduḥ 12203021c ekas tad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ 12203022a nārāyaṇād r̥ṣigaṇās tathā mukhyāḥ surāsurāḥ 12203022c rājarṣayaḥ purāṇāś ca paramaṁ duḥkhabheṣajam 12203023a puruṣādhiṣṭhitaṁ bhāvaṁ prakr̥tiḥ sūyate sadā 12203023c hetuyuktam ataḥ sarvaṁ jagat saṁparivartate 12203024a dīpād anye yathā dīpāḥ pravartante sahasraśaḥ 12203024c prakr̥tiḥ sr̥jate tadvad ānantyān nāpacīyate 12203025a avyaktakarmajā buddhir ahaṁkāraṁ prasūyate 12203025c ākāśaṁ cāpy ahaṁkārād vāyur ākāśasaṁbhavaḥ 12203026a vāyos tejas tataś cāpas tv adbhyo hi vasudhodgatā 12203026c mūlaprakr̥tayo ’ṣṭau tā jagad etāsv avasthitam 12203027a jñānendriyāṇy ataḥ pañca pañca karmendriyāṇy api 12203027c viṣayāḥ pañca caikaṁ ca vikāre ṣoḍaśaṁ manaḥ 12203028a śrotraṁ tvak cakṣuṣī jihvā ghrāṇaṁ pañcendriyāṇy api 12203028c pādau pāyur upasthaś ca hastau vāk karmaṇām api 12203029a śabdaḥ sparśo ’tha rūpaṁ ca raso gandhas tathaiva ca 12203029c vijñeyaṁ vyāpakaṁ cittaṁ teṣu sarvagataṁ manaḥ 12203030a rasajñāne tu jihveyaṁ vyāhr̥te vāk tathaiva ca 12203030c indriyair vividhair yuktaṁ sarvaṁ vyastaṁ manas tathā 12203031a vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ 12203031c deheṣu jñānakartāram upāsīnam upāsate 12203032a tadvat somaguṇā jihvā gandhas tu pr̥thivīguṇaḥ 12203032c śrotraṁ śabdaguṇaṁ caiva cakṣur agner guṇas tathā 12203032e sparśaṁ vāyuguṇaṁ vidyāt sarvabhūteṣu sarvadā 12203033a manaḥ sattvaguṇaṁ prāhuḥ sattvam avyaktajaṁ tathā 12203033c sarvabhūtātmabhūtasthaṁ tasmād budhyeta buddhimān 12203034a ete bhāvā jagat sarvaṁ vahanti sacarācaram 12203034c śritā virajasaṁ devaṁ yam āhuḥ paramaṁ padam 12203035a navadvāraṁ puraṁ puṇyam etair bhāvaiḥ samanvitam 12203035c vyāpya śete mahān ātmā tasmāt puruṣa ucyate 12203036a ajaraḥ so ’maraś caiva vyaktāvyaktopadeśavān 12203036c vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ 12203037a yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān 12203037c jñānātmānaṁ tathā vidyāt puruṣaṁ sarvajantuṣu 12203038a so ’tra vedayate vedyaṁ sa śr̥ṇoti sa paśyati 12203038c kāraṇaṁ tasya deho ’yaṁ sa kartā sarvakarmaṇām 12203039a agnir dārugato yadvad bhinne dārau na dr̥śyate 12203039c tathaivātmā śarīrastho yogenaivātra dr̥śyate 12203040a nadīṣv āpo yathā yuktā yathā sūrye marīcayaḥ 12203040c saṁtanvānā yathā yānti tathā dehāḥ śarīriṇām 12203041a svapnayoge yathaivātmā pañcendriyasamāgataḥ 12203041c deham utsr̥jya vai yāti tathaivātropalabhyate 12203042a karmaṇā vyāpyate pūrvaṁ karmaṇā copapadyate 12203042c karmaṇā nīyate ’nyatra svakr̥tena balīyasā 12203043a sa tu dehād yathā dehaṁ tyaktvānyaṁ pratipadyate 12203043c tathā taṁ saṁpravakṣyāmi bhūtagrāmaṁ svakarmajam 12204001 gurur uvāca 12204001a caturvidhāni bhūtāni sthāvarāṇi carāṇi ca 12204001c avyaktaprabhavāny āhur avyaktanidhanāni ca 12204001e avyaktanidhanaṁ vidyād avyaktātmātmakaṁ manaḥ 12204002a yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ 12204002c niṣpanno dr̥śyate vyaktam avyaktāt saṁbhavas tathā 12204003a abhidravaty ayaskāntam ayo niścetanāv ubhau 12204003c svabhāvahetujā bhāvā yadvad anyad apīdr̥śam 12204004a tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ 12204004c acetanāś cetayituḥ kāraṇād abhisaṁhitāḥ 12204005a na bhūḥ khaṁ dyaur na bhūtāni narṣayo na surāsurāḥ 12204005c nānyad āsīd r̥te jīvam āsedur na tu saṁhitam 12204006a sarvanītyā sarvagataṁ manohetu salakṣaṇam 12204006c ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam 12204007a tat kāraṇair hi saṁyuktaṁ kāryasaṁgrahakārakam 12204007c yenaitad vartate cakram anādinidhanaṁ mahat 12204008a avyaktanābhaṁ vyaktāraṁ vikāraparimaṇḍalam 12204008c kṣetrajñādhiṣṭhitaṁ cakraṁ snigdhākṣaṁ vartate dhruvam 12204009a snigdhatvāt tilavat sarvaṁ cakre ’smin pīḍyate jagat 12204009c tilapīḍair ivākramya bhogair ajñānasaṁbhavaiḥ 12204010a karma tat kurute tarṣād ahaṁkāraparigraham 12204010c kāryakāraṇasaṁyoge sa hetur upapāditaḥ 12204011a nātyeti kāraṇaṁ kāryaṁ na kāryaṁ kāraṇaṁ tathā 12204011c kāryāṇāṁ tūpakaraṇe kālo bhavati hetumān 12204012a hetuyuktāḥ prakr̥tayo vikārāś ca parasparam 12204012c anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā 12204013a sarajastāmasair bhāvaiś cyuto hetubalānvitaḥ 12204013c kṣetrajñam evānuyāti pāṁsur vāterito yathā 12204013e na ca taiḥ spr̥śyate bhāvo na te tena mahātmanā 12204014a sarajasko ’rajaskaś ca sa vai vāyur yathā bhavet 12204014c tathaitad antaraṁ vidyāt kṣetrakṣetrajñayor budhaḥ 12204014e abhyāsāt sa tathā yukto na gacchet prakr̥tiṁ punaḥ 12204015a saṁdeham etam utpannam acchinad bhagavān r̥ṣiḥ 12204015c tathā vārtāṁ samīkṣeta kr̥talakṣaṇasaṁmitām 12204016a bījāny agnyupadagdhāni na rohanti yathā punaḥ 12204016c jñānadagdhais tathā kleśair nātmā saṁbadhyate punaḥ 12205001 gurur uvāca 12205001a pravr̥ttilakṣaṇo dharmo yathāyam upapadyate 12205001c teṣāṁ vijñānaniṣṭhānām anyat tattvaṁ na rocate 12205002a durlabhā vedavidvāṁso vedokteṣu vyavasthitāḥ 12205002c prayojanam atas tv atra mārgam icchanti saṁstutam 12205003a sadbhir ācaritatvāt tu vr̥ttam etad agarhitam 12205003c iyaṁ sā buddhir anyeyaṁ yayā yāti parāṁ gatim 12205004a śarīravān upādatte mohāt sarvaparigrahān 12205004c kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ 12205005a nāśuddham ācaret tasmād abhīpsan dehayāpanam 12205005c karmaṇo vivaraṁ kurvan na lokān āpnuyāc chubhān 12205006a lohayuktaṁ yathā hema vipakvaṁ na virājate 12205006c tathāpakvakaṣāyākhyaṁ vijñānaṁ na prakāśate 12205007a yaś cādharmaṁ caren mohāt kāmalobhāv anu plavan 12205007c dharmyaṁ panthānam ākramya sānubandho vinaśyati 12205008a śabdādīn viṣayāṁs tasmād asaṁrāgād anuplavet 12205008c krodhaharṣau viṣādaś ca jāyante hi parasparam 12205009a pañcabhūtātmake dehe sattvarājasatāmase 12205009c kam abhiṣṭuvate cāyaṁ kaṁ vā krośati kiṁ vadet 12205010a sparśarūparasādyeṣu saṅgaṁ gacchanti bāliśāḥ 12205010c nāvagacchanty avijñānād ātmajaṁ pārthivaṁ guṇam 12205011a mr̥nmayaṁ śaraṇaṁ yadvan mr̥daiva parilipyate 12205011c pārthivo ’yaṁ tathā deho mr̥dvikārair vilipyate 12205012a madhu tailaṁ payaḥ sarpir māṁsāni lavaṇaṁ guḍaḥ 12205012c dhānyāni phalamūlāni mr̥dvikārāḥ sahāmbhasā 12205013a yadvat kāntāram ātiṣṭhan nautsukyaṁ samanuvrajet 12205013c śramād āhāram ādadyād asvādv api hi yāpanam 12205014a tadvat saṁsārakāntāram ātiṣṭhañ śramatatparaḥ 12205014c yātrārtham adyād āhāraṁ vyādhito bheṣajaṁ yathā 12205015a satyaśaucārjavatyāgair yaśasā vikrameṇa ca 12205015c kṣāntyā dhr̥tyā ca buddhyā ca manasā tapasaiva ca 12205016a bhāvān sarvān yathāvr̥ttān saṁvaseta yathākramam 12205016c śāntim icchann adīnātmā saṁyacched indriyāṇi ca 12205017a sattvena rajasā caiva tamasā caiva mohitāḥ 12205017c cakravat parivartante hy ajñānāj jantavo bhr̥śam 12205018a tasmāt samyak parīkṣeta doṣān ajñānasaṁbhavān 12205018c ajñānaprabhavaṁ nityam ahaṁkāraṁ parityajet 12205019a mahābhūtānīndriyāṇi guṇāḥ sattvaṁ rajas tamaḥ 12205019c trailokyaṁ seśvaraṁ sarvam ahaṁkāre pratiṣṭhitam 12205020a yatheha niyataṁ kālo darśayaty ārtavān guṇān 12205020c tadvad bhūteṣv ahaṁkāraṁ vidyād bhūtapravartakam 12205021a saṁmohakaṁ tamo vidyāt kr̥ṣṇam ajñānasaṁbhavam 12205021c prītiduḥkhanibaddhāṁś ca samastāṁs trīn atho guṇān 12205021e sattvasya rajasaś caiva tamasaś ca nibodha tān 12205022a pramoho harṣajaḥ prītir asaṁdeho dhr̥tiḥ smr̥tiḥ 12205022c etān sattvaguṇān vidyād imān rājasatāmasān 12205023a kāmakrodhau pramādaś ca lobhamohau bhayaṁ klamaḥ 12205023c viṣādaśokāv aratir mānadarpāv anāryatā 12205024a doṣāṇām evamādīnāṁ parīkṣya gurulāghavam 12205024c vimr̥śed ātmasaṁsthānām ekaikam anusaṁtatam 12205025 śiṣya uvāca 12205025a ke doṣā manasā tyaktāḥ ke buddhyā śithilīkr̥tāḥ 12205025c ke punaḥ punar āyānti ke mohād aphalā iva 12205026a keṣāṁ balābalaṁ buddhyā hetubhir vimr̥śed budhaḥ 12205026c etat sarvaṁ samācakṣva yathā vidyām ahaṁ prabho 12205027 gurur uvāca 12205027a doṣair mūlād avacchinnair viśuddhātmā vimucyate 12205027c vināśayati saṁbhūtam ayasmayamayo yathā 12205027e tathākr̥tātmā sahajair doṣair naśyati rājasaiḥ 12205028a rājasaṁ tāmasaṁ caiva śuddhātmākarmasaṁbhavam 12205028c tat sarvaṁ dehināṁ bījaṁ sarvam ātmavataḥ samam 12205029a tasmād ātmavatā varjyaṁ rajaś ca tama eva ca 12205029c rajastamobhyāṁ nirmuktaṁ sattvaṁ nirmalatām iyāt 12205030a atha vā mantravad brūyur māṁsādānāṁ yajuṣkr̥tam 12205030c hetuḥ sa evānādāne śuddhadharmānupālane 12205031a rajasā dharmayuktāni kāryāṇy api samāpnuyāt 12205031c arthayuktāni cātyarthaṁ kāmān sarvāṁś ca sevate 12205032a tamasā lobhayuktāni krodhajāni ca sevate 12205032c hiṁsāvihārābhiratas tandrīnidrāsamanvitaḥ 12205033a sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṁśritaḥ 12205033c sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ 12206001 gurur uvāca 12206001a rajasā sādhyate mohas tamasā ca nararṣabha 12206001c krodhalobhau bhayaṁ darpa eteṣāṁ sādhanāc chuciḥ 12206002a paramaṁ paramātmānaṁ devam akṣayam avyayam 12206002c viṣṇum avyaktasaṁsthānaṁ viśante devasattamam 12206003a tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ 12206003c mānavā jñānasaṁmohāt tataḥ kāmaṁ prayānti vai 12206004a kāmāt krodham avāpyātha lobhamohau ca mānavāḥ 12206004c mānadarpād ahaṁkāram ahaṁkārāt tataḥ kriyāḥ 12206005a kriyābhiḥ snehasaṁbandhaḥ snehāc chokam anantaram 12206005c sukhaduḥkhasamārambhāj janmājanmakr̥takṣaṇāḥ 12206006a janmato garbhavāsaṁ tu śukraśoṇitasaṁbhavam 12206006c purīṣamūtravikledaśoṇitaprabhavāvilam 12206007a tr̥ṣṇābhibhūtas tair baddhas tān evābhipariplavan 12206007c saṁsāratantravāhinyas tatra budhyeta yoṣitaḥ 12206008a prakr̥tyā kṣetrabhūtās tā narāḥ kṣetrajñalakṣaṇāḥ 12206008c tasmād etā viśeṣeṇa naro ’tīyur vipaścitaḥ 12206009a kr̥tyā hy etā ghorarūpā mohayanty avicakṣaṇān 12206009c rajasy antarhitā mūrtir indriyāṇāṁ sanātanī 12206010a tasmāt tarṣātmakād rāgād bījāj jāyanti jantavaḥ 12206010c svadehajān asvasaṁjñān yadvad aṅgāt kr̥mīṁs tyajet 12206010e svasaṁjñān asvajāṁs tadvat sutasaṁjñān kr̥mīṁs tyajet 12206011a śukrato rasataś caiva snehāj jāyanti jantavaḥ 12206011c svabhāvāt karmayogād vā tān upekṣeta buddhimān 12206012a rajas tamasi paryastaṁ sattvaṁ tamasi saṁsthitam 12206012c jñānādhiṣṭhānam ajñānaṁ buddhyahaṁkāralakṣaṇam 12206013a tad bījaṁ dehinām āhus tad bījaṁ jīvasaṁjñitam 12206013c karmaṇā kālayuktena saṁsāraparivartakam 12206014a ramaty ayaṁ yathā svapne manasā dehavān iva 12206014c karmagarbhair guṇair dehī garbhe tad upapadyate 12206015a karmaṇā bījabhūtena codyate yad yad indriyam 12206015c jāyate tad ahaṁkārād rāgayuktena cetasā 12206016a śabdarāgāc chrotram asya jāyate bhāvitātmanaḥ 12206016c rūparāgāt tathā cakṣur ghrāṇaṁ gandhacikīrṣayā 12206017a sparśanebhyas tathā vāyuḥ prāṇāpānavyapāśrayaḥ 12206017c vyānodānau samānaś ca pañcadhā dehayāpanā 12206018a saṁjātair jāyate gātraiḥ karmajair brahmaṇā vr̥taḥ 12206018c duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ 12206019a duḥkhaṁ vidyād upādānād abhimānāc ca vardhate 12206019c tyāgāt tebhyo nirodhaḥ syān nirodhajño vimucyate 12206020a indriyāṇāṁ rajasy eva prabhavapralayāv ubhau 12206020c parīkṣya saṁcared vidvān yathāvac chāstracakṣuṣā 12206021a jñānendriyāṇīndriyārthān nopasarpanty atarṣulam 12206021c jñātaiś ca kāraṇair dehī na dehaṁ punar arhati 12207001 gurur uvāca 12207001a atropāyaṁ pravakṣyāmi yathāvac chāstracakṣuṣā 12207001c tad vijñānāc caran prājñaḥ prāpnuyāt paramāṁ gatim 12207002a sarveṣām eva bhūtānāṁ puruṣaḥ śreṣṭha ucyate 12207002c puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ 12207003a sarvabhūtaviśiṣṭās te sarvajñāḥ sarvadarśinaḥ 12207003c brāhmaṇā vedatattvajñās tattvārthagatiniścayāḥ 12207004a netrahīno yathā hy ekaḥ kr̥cchrāṇi labhate ’dhvani 12207004c jñānahīnas tathā loke tasmāj jñānavido ’dhikāḥ 12207005a tāṁs tān upāsate dharmān dharmakāmā yathāgamam 12207005c na tv eṣām arthasāmānyam antareṇa guṇān imān 12207006a vāgdehamanasāṁ śaucaṁ kṣamā satyaṁ dhr̥tiḥ smr̥tiḥ 12207006c sarvadharmeṣu dharmajñā jñāpayanti guṇān imān 12207007a yad idaṁ brahmaṇo rūpaṁ brahmacaryam iti smr̥tam 12207007c paraṁ tat sarvabhūtebhyas tena yānti parāṁ gatim 12207008a liṅgasaṁyogahīnaṁ yac charīrasparśavarjitam 12207008c śrotreṇa śravaṇaṁ caiva cakṣuṣā caiva darśanam 12207009a jihvayā rasanaṁ yac ca tad eva parivarjitam 12207009c buddhyā ca vyavasāyena brahmacaryam akalmaṣam 12207010a samyagvr̥ttir brahmalokaṁ prāpnuyān madhyamaḥ surān 12207010c dvijāgryo jāyate vidvān kanyasīṁ vr̥ttim āsthitaḥ 12207011a suduṣkaraṁ brahmacaryam upāyaṁ tatra me śr̥ṇu 12207011c saṁpravr̥ttam udīrṇaṁ ca nigr̥hṇīyād dvijo manaḥ 12207012a yoṣitāṁ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ 12207012c kadā cid darśanād āsāṁ durbalān āviśed rajaḥ 12207013a rāgotpattau caret kr̥cchram ahnas triḥ praviśed apaḥ 12207013c magnaḥ svapne ca manasā trir japed aghamarṣaṇam 12207014a pāpmānaṁ nirdahed evam antarbhūtaṁ rajomayam 12207014c jñānayuktena manasā saṁtatena vicakṣaṇaḥ 12207015a kuṇapāmedhyasaṁyuktaṁ yadvad acchidrabandhanam 12207015c tadvad dehagataṁ vidyād ātmānaṁ dehabandhanam 12207016a vātapittakaphān raktaṁ tvaṅmāṁsaṁ snāyum asthi ca 12207016c majjāṁ caiva sirājālais tarpayanti rasā nr̥ṇām 12207017a daśa vidyād dhamanyo ’tra pañcendriyaguṇāvahāḥ 12207017c yābhiḥ sūkṣmāḥ pratāyante dhamanyo ’nyāḥ sahasraśaḥ 12207018a evam etāḥ sirānadyo rasodā dehasāgaram 12207018c tarpayanti yathākālam āpagā iva sāgaram 12207019a madhye ca hr̥dayasyaikā sirā tv atra manovahā 12207019c śukraṁ saṁkalpajaṁ nr̥̄ṇāṁ sarvagātrair vimuñcati 12207020a sarvagātrapratāyinyas tasyā hy anugatāḥ sirāḥ 12207020c netrayoḥ pratipadyante vahantyas taijasaṁ guṇam 12207021a payasy antarhitaṁ sarpir yadvan nirmathyate khajaiḥ 12207021c śukraṁ nirmathyate tadvad dehasaṁkalpajaiḥ khajaiḥ 12207022a svapne ’py evaṁ yathābhyeti manaḥsaṁkalpajaṁ rajaḥ 12207022c śukram asparśajaṁ dehāt sr̥janty asya manovahā 12207023a maharṣir bhagavān atrir veda tac chukrasaṁbhavam 12207023c tribījam indradaivatyaṁ tasmād indriyam ucyate 12207024a ye vai śukragatiṁ vidyur bhūtasaṁkarakārikām 12207024c virāgā dagdhadoṣās te nāpnuyur dehasaṁbhavam 12207025a guṇānāṁ sāmyam āgamya manasaiva manovaham 12207025c dehakarma nudan prāṇān antakāle vimucyate 12207026a bhavitā manaso jñānaṁ mana eva pratāyate 12207026c jyotiṣmad virajo divyam atra siddhaṁ mahātmanām 12207027a tasmāt tad avighātāya karma kuryād akalmaṣam 12207027c rajas tamaś ca hitveha na tiryaggatim āpnuyāt 12207028a taruṇādhigataṁ jñānaṁ jarādurbalatāṁ gatam 12207028c paripakvabuddhiḥ kālena ādatte mānasaṁ balam 12207029a sudurgam iva panthānam atītya guṇabandhanam 12207029c yadā paśyet tadā doṣān atītyāmr̥tam aśnute 12208001 gurur uvāca 12208001a duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ 12208001c ye tv asaktā mahātmānas te yānti paramāṁ gatim 12208002a janmamr̥tyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ 12208002c dr̥ṣṭvemaṁ saṁtataṁ lokaṁ ghaṭen mokṣāya buddhimān 12208003a vāṅmanobhyāṁ śarīreṇa śuciḥ syād anahaṁkr̥taḥ 12208003c praśānto jñānavān bhikṣur nirapekṣaś caret sukham 12208004a atha vā manasaḥ saṅgaṁ paśyed bhūtānukampayā 12208004c atrāpy upekṣāṁ kurvīta jñātvā karmaphalaṁ jagat 12208005a yat kr̥taṁ prāk śubhaṁ karma pāpaṁ vā tad upāśnute 12208005c tasmāc chubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ 12208006a ahiṁsā satyavacanaṁ sarvabhūteṣu cārjavam 12208006c kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet 12208007a yaś cainaṁ paramaṁ dharmaṁ sarvabhūtasukhāvaham 12208007c duḥkhān niḥsaraṇaṁ veda sa tattvajñaḥ sukhī bhavet 12208008a tasmāt samāhitaṁ buddhyā mano bhūteṣu dhārayet 12208008c nāpadhyāyen na spr̥hayen nābaddhaṁ cintayed asat 12208009a avāgyogaprayogeṇa manojñaṁ saṁpravartate 12208009c vivakṣatā vā sadvākyaṁ dharmaṁ sūkṣmam avekṣatā 12208009e satyāṁ vācam ahiṁsrāṁ ca vaded anapavādinīm 12208010a kalkāpetām aparuṣām anr̥śaṁsām apaiśunām 12208010c īdr̥g alpaṁ ca vaktavyam avikṣiptena cetasā 12208011a vākprabuddho hi saṁrāgād virāgād vyāhared yadi 12208011c buddhyā hy anigr̥hītena manasā karma tāmasam 12208011e rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate 12208012a sa duḥkhaṁ prāpya loke ’smin narakāyopapadyate 12208012c tasmān manovākśarīrair ācared dhairyam ātmanaḥ 12208013a prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ 12208013c pratilomāṁ diśaṁ buddhvā saṁsāram abudhās tathā 12208014a tān eva ca yathā dasyūn kṣiptvā gacchec chivāṁ diśam 12208014c tathā rajastamaḥkarmāṇy utsr̥jya prāpnuyāt sukham 12208015a niḥsaṁdigdham anīho vai muktaḥ sarvaparigrahaiḥ 12208015c viviktacārī laghvāśī tapasvī niyatendriyaḥ 12208016a jñānadagdhaparikleśaḥ prayogaratir ātmavān 12208016c niṣpracāreṇa manasā paraṁ tad adhigacchati 12208017a dhr̥timān ātmavān buddhiṁ nigr̥hṇīyād asaṁśayam 12208017c mano buddhyā nigr̥hṇīyād viṣayān manasātmanaḥ 12208018a nigr̥hītendriyasyāsya kurvāṇasya mano vaśe 12208018c devatās tāḥ prakāśante hr̥ṣṭā yānti tam īśvaram 12208019a tābhiḥ saṁsaktamanaso brahmavat saṁprakāśate 12208019c etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate 12208020a atha vā na pravarteta yogatantrair upakramet 12208020c yena tantramayaṁ tantraṁ vr̥ttiḥ syāt tat tad ācaret 12208021a kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ 12208021c tathā mūlaphalaṁ bhaikṣaṁ paryāyeṇopayojayet 12208022a āhāraṁ niyataṁ caiva deśe kāle ca sāttvikam 12208022c tat parīkṣyānuvarteta yat pravr̥ttyanuvartakam 12208023a pravr̥ttaṁ noparundheta śanair agnim ivendhayet 12208023c jñānendhitaṁ tato jñānam arkavat saṁprakāśate 12208024a jñānādhiṣṭhānam ajñānaṁ trīm̐l lokān adhitiṣṭhati 12208024c vijñānānugataṁ jñānam ajñānād apakr̥ṣyate 12208025a pr̥thaktvāt saṁprayogāc ca nāsūyur veda śāśvatam 12208025c sa tayor apavargajño vītarāgo vimucyate 12208026a vayotīto jarāmr̥tyū jitvā brahma sanātanam 12208026c amr̥taṁ tad avāpnoti yat tad akṣaram avyayam 12209001 gurur uvāca 12209001a niṣkalmaṣaṁ brahmacaryam icchatā carituṁ sadā 12209001c nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā 12209002a svapne hi rajasā dehī tamasā cābhibhūyate 12209002c dehāntaram ivāpannaś caraty apagatasmr̥tiḥ 12209003a jñānābhyāsāj jāgarato jijñāsārtham anantaram 12209003c vijñānābhiniveśāt tu jāgaraty aniśaṁ sadā 12209004a atrāha ko nv ayaṁ bhāvaḥ svapne viṣayavān iva 12209004c pralīnair indriyair dehī vartate dehavān iva 12209005a atrocyate yathā hy etad veda yogeśvaro hariḥ 12209005c tathaitad upapannārthaṁ varṇayanti maharṣayaḥ 12209006a indriyāṇāṁ śramāt svapnam āhuḥ sarvagataṁ budhāḥ 12209006c manasas tu pralīnatvāt tat tad āhur nidarśanam 12209007a kāryavyāsaktamanasaḥ saṁkalpo jāgrato hy api 12209007c yadvan manorathaiśvaryaṁ svapne tadvan manogatam 12209008a saṁsārāṇām asaṁkhyānāṁ kāmātmā tad avāpnuyāt 12209008c manasy antarhitaṁ sarvaṁ veda sottamapūruṣaḥ 12209009a guṇānām api yad yat tat karma jānāty upasthitam 12209009c tat tac chaṁsanti bhūtāni mano yad bhāvitaṁ yathā 12209010a tatas tam upavartante guṇā rājasatāmasāḥ 12209010c sāttviko vā yathāyogam ānantaryaphalodayaḥ 12209011a tataḥ paśyaty asaṁbaddhān vātapittakaphottarān 12209011c rajastamobhavair bhāvais tad apy āhur duranvayam 12209012a prasannair indriyair yad yat saṁkalpayati mānasam 12209012c tat tat svapne ’py uparate manodr̥ṣṭir nirīkṣate 12209013a vyāpakaṁ sarvabhūteṣu vartate ’pratighaṁ manaḥ 12209013c manasy antarhitaṁ dvāraṁ deham āsthāya mānasam 12209014a yat tat sadasad avyaktaṁ svapity asmin nidarśanam 12209014c sarvabhūtātmabhūtasthaṁ tad adhyātmaguṇaṁ viduḥ 12209015a lipseta manasā yaś ca saṁkalpād aiśvaraṁ guṇam 12209015c ātmaprabhāvāt taṁ vidyāt sarvā hy ātmani devatāḥ 12209016a evaṁ hi tapasā yuktam arkavat tamasaḥ param 12209016c trailokyaprakr̥tir dehī tapasā taṁ maheśvaram 12209017a tapo hy adhiṣṭhitaṁ devais tapoghnam asurais tamaḥ 12209017c etad devāsurair guptaṁ tad āhur jñānalakṣaṇam 12209018a sattvaṁ rajas tamaś ceti devāsuraguṇān viduḥ 12209018c sattvaṁ devaguṇaṁ vidyād itarāv āsurau guṇau 12209019a brahma tatparamaṁ vedyam amr̥taṁ jyotir akṣaram 12209019c ye vidur bhāvitātmānas te yānti paramāṁ gatim 12209020a hetumac chakyam ākhyātum etāvaj jñānacakṣuṣā 12209020c pratyāhāreṇa vā śakyam avyaktaṁ brahma veditum 12210001 gurur uvāca 12210001a na sa veda paraṁ dharmaṁ yo na veda catuṣṭayam 12210001c vyaktāvyakte ca yat tattvaṁ saṁprāptaṁ paramarṣiṇā 12210002a vyaktaṁ mr̥tyumukhaṁ vidyād avyaktam amr̥taṁ padam 12210002c pravr̥ttilakṣaṇaṁ dharmam r̥ṣir nārāyaṇo ’bravīt 12210003a atraivāvasthitaṁ sarvaṁ trailokyaṁ sacarācaram 12210003c nivr̥ttilakṣaṇaṁ dharmam avyaktaṁ brahma śāśvatam 12210004a pravr̥ttilakṣaṇaṁ dharmaṁ prajāpatir athābravīt 12210004c pravr̥ttiḥ punarāvr̥ttir nivr̥ttiḥ paramā gatiḥ 12210005a tāṁ gatiṁ paramām eti nivr̥ttiparamo muniḥ 12210005c jñānatattvaparo nityaṁ śubhāśubhanidarśakaḥ 12210006a tad evam etau vijñeyāv avyaktapuruṣāv ubhau 12210006c avyaktapuruṣābhyāṁ tu yat syād anyan mahattaram 12210007a taṁ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ 12210007c anādyantāv ubhāv etāv aliṅgau cāpy ubhāv api 12210008a ubhau nityau sūkṣmatarau mahadbhyaś ca mahattarau 12210008c sāmānyam etad ubhayor evaṁ hy anyad viśeṣaṇam 12210009a prakr̥tyā sargadharmiṇyā tathā trividhasattvayā 12210009c viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam 12210010a prakr̥teś ca vikārāṇāṁ draṣṭāram aguṇānvitam 12210010c agrāhyau puruṣāv etāv aliṅgatvād asaṁhitau 12210011a saṁyogalakṣaṇotpattiḥ karmajā gr̥hyate yayā 12210011c karaṇaiḥ karmanirvr̥ttaiḥ kartā yad yad viceṣṭate 12210011e kīrtyate śabdasaṁjñābhiḥ ko ’ham eṣo ’py asāv iti 12210012a uṣṇīṣavān yathā vastrais tribhir bhavati saṁvr̥taḥ 12210012c saṁvr̥to ’yaṁ tathā dehī sattvarājasatāmasaiḥ 12210013a tasmāc catuṣṭayaṁ vedyam etair hetubhir ācitam 12210013c yathāsaṁjño hy ayaṁ samyag antakāle na muhyati 12210014a śriyaṁ divyām abhiprepsur brahma vāṅmanasā śuciḥ 12210014c śārīrair niyamair ugraiś caren niṣkalmaṣaṁ tapaḥ 12210015a trailokyaṁ tapasā vyāptam antarbhūtena bhāsvatā 12210015c sūryaś ca candramāś caiva bhāsatas tapasā divi 12210016a pratāpas tapaso jñānaṁ loke saṁśabditaṁ tapaḥ 12210016c rajastamoghnaṁ yat karma tapasas tat svalakṣaṇam 12210017a brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate 12210017c vāṅmanoniyamaḥ sāmyaṁ mānasaṁ tapa ucyate 12210018a vidhijñebhyo dvijātibhyo grāhyam annaṁ viśiṣyate 12210018c āhāraniyamenāsya pāpmā naśyati rājasaḥ 12210019a vaimanasyaṁ ca viṣaye yānty asya karaṇāni ca 12210019c tasmāt tanmātram ādadyād yāvad atra prayojanam 12210020a antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ 12210020c evaṁ yuktena manasā jñānaṁ tad upapadyate 12210021a rajasā cāpy ayaṁ dehī dehavāñ śabdavac caret 12210021c kāryair avyāhatamatir vairāgyāt prakr̥tau sthitaḥ 12210021e ā dehād apramādāc ca dehāntād vipramucyate 12210022a hetuyuktaḥ sadotsargo bhūtānāṁ pralayas tathā 12210022c parapratyayasarge tu niyataṁ nātivartate 12210023a bhavāntaprabhavaprajñā āsate ye viparyayam 12210023c dhr̥tyā dehān dhārayanto buddhisaṁkṣiptamānasāḥ 12210023e sthānebhyo dhvaṁsamānāś ca sūkṣmatvāt tān upāsate 12210024a yathāgamaṁ ca tat sarvaṁ buddhyā tan naiva budhyate 12210024c dehāntaṁ kaś cid anvāste bhāvitātmā nirāśrayaḥ 12210024e yukto dhāraṇayā kaś cit sattāṁ ke cid upāsate 12210025a abhyasyanti paraṁ devaṁ vidyutsaṁśabditākṣaram 12210025c antakāle hy upāsannās tapasā dagdhakilbiṣāḥ 12210026a sarva ete mahātmāno gacchanti paramāṁ gatim 12210026c sūkṣmaṁ viśeṣaṇaṁ teṣām avekṣec chāstracakṣuṣā 12210027a dehaṁ tu paramaṁ vidyād vimuktam aparigraham 12210027c antarikṣād anyataraṁ dhāraṇāsaktamānasam 12210028a martyalokād vimucyante vidyāsaṁyuktamānasāḥ 12210028c brahmabhūtā virajasas tato yānti parāṁ gatim 12210029a kaṣāyavarjitaṁ jñānaṁ yeṣām utpadyate ’calam 12210029c te yānti paramām̐l lokān viśudhyanto yathābalam 12210030a bhagavantam ajaṁ divyaṁ viṣṇum avyaktasaṁjñitam 12210030c bhāvena yānti śuddhā ye jñānatr̥ptā nirāśiṣaḥ 12210031a jñātvātmasthaṁ hariṁ caiva nivartante na te ’vyayāḥ 12210031c prāpya tat paramaṁ sthānaṁ modante ’kṣaram avyayam 12210032a etāvad etad vijñānam etad asti ca nāsti ca 12210032c tr̥ṣṇābaddhaṁ jagat sarvaṁ cakravat parivartate 12210033a bisatantur yathaivāyam antaḥsthaḥ sarvato bise 12210033c tr̥ṣṇātantur anādyantas tathā dehagataḥ sadā 12210034a sūcyā sūtraṁ yathā vastre saṁsārayati vāyakaḥ 12210034c tadvat saṁsārasūtraṁ hi tr̥ṣṇāsūcyā nibadhyate 12210035a vikāraṁ prakr̥tiṁ caiva puruṣaṁ ca sanātanam 12210035c yo yathāvad vijānāti sa vitr̥ṣṇo vimucyate 12210036a prakāśaṁ bhagavān etad r̥ṣir nārāyaṇo ’mr̥tam 12210036c bhūtānām anukampārthaṁ jagāda jagato hitam 12211001 yudhiṣṭhira uvāca 12211001a kena vr̥ttena vr̥ttajño janako mithilādhipaḥ 12211001c jagāma mokṣaṁ dharmajño bhogān utsr̥jya mānuṣān 12211002 bhīṣma uvāca 12211002a atrāpy udāharantīmam itihāsaṁ purātanam 12211002c yena vr̥ttena vr̥ttajñaḥ sa jagāma mahat sukham 12211003a janako janadevas tu mithilāyāṁ janādhipaḥ 12211003c aurdhvadehikadharmāṇām āsīd yukto vicintane 12211004a tasya sma śatam ācāryā vasanti satataṁ gr̥he 12211004c darśayantaḥ pr̥thag dharmān nānāpāṣaṇḍavādinaḥ 12211005a sa teṣāṁ pretyabhāve ca pretyajātau viniścaye 12211005c āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati 12211006a tatra pañcaśikho nāma kāpileyo mahāmuniḥ 12211006c paridhāvan mahīṁ kr̥tsnāṁ jagāma mithilām api 12211007a sarvasaṁnyāsadharmāṇāṁ tattvajñānaviniścaye 12211007c suparyavasitārthaś ca nirdvaṁdvo naṣṭasaṁśayaḥ 12211008a r̥ṣīṇām āhur ekaṁ yaṁ kāmād avasitaṁ nr̥ṣu 12211008c śāśvataṁ sukham atyantam anvicchan sa sudurlabham 12211009a yam āhuḥ kapilaṁ sāṁkhyāḥ paramarṣiṁ prajāpatim 12211009c sa manye tena rūpeṇa vismāpayati hi svayam 12211010a āsureḥ prathamaṁ śiṣyaṁ yam āhuś cirajīvinam 12211010c pañcasrotasi yaḥ satram āste varṣasahasrikam 12211011a taṁ samāsīnam āgamya maṇḍalaṁ kāpilaṁ mahat 12211011c puruṣāvastham avyaktaṁ paramārthaṁ nibodhayat 12211012a iṣṭisatreṇa saṁsiddho bhūyaś ca tapasā muniḥ 12211012c kṣetrakṣetrajñayor vyaktiṁ bubudhe devadarśanaḥ 12211013a yat tad ekākṣaraṁ brahma nānārūpaṁ pradr̥śyate 12211013c āsurir maṇḍale tasmin pratipede tad avyayam 12211014a tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhr̥taḥ 12211014c brāhmaṇī kapilā nāma kā cid āsīt kuṭumbinī 12211015a tasyāḥ putratvam āgamya striyāḥ sa pibati stanau 12211015c tataḥ sa kāpileyatvaṁ lebhe buddhiṁ ca naiṣṭhikīm 12211016a etan me bhagavān āha kāpileyāya saṁbhavam 12211016c tasya tat kāpileyatvaṁ sarvavittvam anuttamam 12211017a sāmānyaṁ kapilo jñātvā dharmajñānām anuttamam 12211017c upetya śatam ācāryān mohayām āsa hetubhiḥ 12211018a janakas tv abhisaṁraktaḥ kāpileyānudarśanāt 12211018c utsr̥jya śatam ācāryān pr̥ṣṭhato ’nujagāma tam 12211019a tasmai paramakalyāya praṇatāya ca dharmataḥ 12211019c abravīt paramaṁ mokṣaṁ yat tat sāṁkhyaṁ vidhīyate 12211020a jātinirvedam uktvā hi karmanirvedam abravīt 12211020c karmanirvedam uktvā ca sarvanirvedam abravīt 12211021a yadarthaṁ karmasaṁsargaḥ karmaṇāṁ ca phalodayaḥ 12211021c tad anāśvāsikaṁ moghaṁ vināśi calam adhruvam 12211022a dr̥śyamāne vināśe ca pratyakṣe lokasākṣike 12211022c āgamāt param astīti bruvann api parājitaḥ 12211023a anātmā hy ātmano mr̥tyuḥ kleśo mr̥tyur jarāmayaḥ 12211023c ātmānaṁ manyate mohāt tad asamyak paraṁ matam 12211024a atha ced evam apy asti yal loke nopapadyate 12211024c ajaro ’yam amr̥tyuś ca rājāsau manyate tathā 12211025a asti nāstīti cāpy etat tasminn asati lakṣaṇe 12211025c kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam 12211026a pratyakṣaṁ hy etayor mūlaṁ kr̥tāntaitihyayor api 12211026c pratyakṣo hy āgamo ’bhinnaḥ kr̥tānto vā na kiṁ cana 12211027a yatra tatrānumāne ’sti kr̥taṁ bhāvayate ’pi vā 12211027c anyo jīvaḥ śarīrasya nāstikānāṁ mate smr̥taḥ 12211028a reto vaṭakaṇīkāyāṁ ghr̥tapākādhivāsanam 12211028c jātismr̥tir ayaskāntaḥ sūryakānto ’mbubhakṣaṇam 12211029a pretya bhūtātyayaś caiva devatābhyupayācanam 12211029c mr̥te karmanivr̥ttiś ca pramāṇam iti niścayaḥ 12211030a na tv ete hetavaḥ santi ye ke cin mūrtisaṁsthitāḥ 12211030c amartyasya hi martyena sāmānyaṁ nopapadyate 12211031a avidyākarmaceṣṭānāṁ ke cid āhuḥ punarbhavam 12211031c kāraṇaṁ lobhamohau tu doṣāṇāṁ ca niṣevaṇam 12211032a avidyāṁ kṣetram āhur hi karma bījaṁ tathā kr̥tam 12211032c tr̥ṣṇāsaṁjananaṁ sneha eṣa teṣāṁ punarbhavaḥ 12211033a tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi 12211033c anyo ’nyāj jāyate dehas tam āhuḥ sattvasaṁkṣayam 12211034a yadā sa rūpataś cānyo jātitaḥ śrutito ’rthataḥ 12211034c katham asmin sa ity eva saṁbandhaḥ syād asaṁhitaḥ 12211035a evaṁ sati ca kā prītir dānavidyātapobalaiḥ 12211035c yad anyācaritaṁ karma sarvam anyaḥ prapadyate 12211036a yadā hy ayam ihaivānyaiḥ prākr̥tair duḥkhito bhavet 12211036c sukhitair duḥkhitair vāpi dr̥śyo ’py asya vinirṇayaḥ 12211037a tathā hi musalair hanyuḥ śarīraṁ tat punar bhavet 12211037c pr̥thag jñānaṁ yad anyac ca yenaitan nopalabhyate 12211038a r̥tuḥ saṁvatsaras tithyaḥ śītoṣṇe ca priyāpriye 12211038c yathātītāni paśyanti tādr̥śaḥ sattvasaṁkṣayaḥ 12211039a jarayā hi parītasya mr̥tyunā vā vināśinā 12211039c durbalaṁ durbalaṁ pūrvaṁ gr̥hasyeva vinaśyati 12211040a indriyāṇi mano vāyuḥ śoṇitaṁ māṁsam asthi ca 12211040c ānupūrvyā vinaśyanti svaṁ dhātum upayānti ca 12211041a lokayātrāvidhānaṁ ca dānadharmaphalāgamaḥ 12211041c yadarthaṁ vedaśabdāś ca vyavahārāś ca laukikāḥ 12211042a iti samyaṅ manasy ete bahavaḥ santi hetavaḥ 12211042c etad astīdam astīti na kiṁ cit pratipadyate 12211043a teṣāṁ vimr̥śatām evaṁ tat tat samabhidhāvatām 12211043c kva cin niviśate buddhis tatra jīryati vr̥kṣavat 12211044a evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ 12211044c āgamair apakr̥ṣyante hastipair hastino yathā 12211045a arthāṁs tathātyantasukhāvahāṁś ca; lipsanta ete bahavo viśulkāḥ 12211045c mahattaraṁ duḥkham abhiprapannā; hitvāmiṣaṁ mr̥tyuvaśaṁ prayānti 12211046a vināśino hy adhruvajīvitasya; kiṁ bandhubhir mitraparigrahaiś ca 12211046c vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca 12211047a bhūvyomatoyānalavāyavo hi; sadā śarīraṁ paripālayanti 12211047c itīdam ālakṣya kuto ratir bhaved; vināśino hy asya na śarma vidyate 12211048a idam anupadhi vākyam acchalaṁ; paramanirāmayam ātmasākṣikam 12211048c narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṁ pracakrame 12212001 bhīṣma uvāca 12212001a janako janadevas tu jñāpitaḥ paramarṣiṇā 12212001c punar evānupapraccha sāṁparāye bhavābhavau 12212002a bhagavan yad idaṁ pretya saṁjñā bhavati kasya cit 12212002c evaṁ sati kim ajñānaṁ jñānaṁ vā kiṁ kariṣyati 12212003a sarvam ucchedaniṣṭhaṁ syāt paśya caitad dvijottama 12212003c apramattaḥ pramatto vā kiṁ viśeṣaṁ kariṣyati 12212004a asaṁsargo hi bhūteṣu saṁsargo vā vināśiṣu 12212004c kasmai kriyeta kalpena niścayaḥ ko ’tra tattvataḥ 12212005a tamasā hi praticchannaṁ vibhrāntam iva cāturam 12212005c punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho ’bravīt 12212006a ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate 12212006c ayaṁ hy api samāhāraḥ śarīrendriyacetasām 12212006e vartate pr̥thag anyonyam apy apāśritya karmasu 12212007a dhātavaḥ pañcaśākho ’yaṁ khaṁ vāyur jyotir ambu bhūḥ 12212007c te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ 12212008a ākāśaṁ vāyur ūṣmā ca sneho yac cāpi pārthivam 12212008c eṣa pañcasamāhāraḥ śarīram iti naikadhā 12212008e jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṁgrahaḥ 12212009a indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ 12212009c prāṇāpānau vikāraś ca dhātavaś cātra niḥsr̥tāḥ 12212010a śravaṇaṁ sparśanaṁ jihvā dr̥ṣṭir nāsā tathaiva ca 12212010c indriyāṇīti pañcaite cittapūrvaṁgamā guṇāḥ 12212011a tatra vijñānasaṁyuktā trividhā vedanā dhruvā 12212011c sukhaduḥkheti yām āhur aduḥkhety asukheti ca 12212012a śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca mūrty atha 12212012c ete hy āmaraṇāt pañca ṣaḍguṇā jñānasiddhaye 12212013a teṣu karmanisargaś ca sarvatattvārthaniścayaḥ 12212013c tam āhuḥ paramaṁ śukraṁ buddhir ity avyayaṁ mahat 12212014a imaṁ guṇasamāhāram ātmabhāvena paśyataḥ 12212014c asamyag darśanair duḥkham anantaṁ nopaśāmyati 12212015a anātmeti ca yad dr̥ṣṭaṁ tenāhaṁ na mamety api 12212015c vartate kimadhiṣṭhānā prasaktā duḥkhasaṁtatiḥ 12212016a tatra samyaṅ mano nāma tyāgaśāstram anuttamam 12212016c śr̥ṇu yat tava mokṣāya bhāṣyamāṇaṁ bhaviṣyati 12212017a tyāga eva hi sarveṣām uktānām api karmaṇām 12212017c nityaṁ mithyāvinītānāṁ kleśo duḥkhāvaho mataḥ 12212018a dravyatyāge tu karmāṇi bhogatyāge vratāny api 12212018c sukhatyāge tapoyogaḥ sarvatyāge samāpanā 12212019a tasya mārgo ’yam advaidhaḥ sarvatyāgasya darśitaḥ 12212019c viprahāṇāya duḥkhasya durgatir hy anyathā bhavet 12212020a pañca jñānendriyāṇy uktvā manaḥṣaṣṭhāni cetasi 12212020c manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu 12212021a hastau karmendriyaṁ jñeyam atha pādau gatīndriyam 12212021c prajanānandayoḥ śepho visarge pāyur indriyam 12212022a vāk tu śabdaviśeṣārthaṁ gatiṁ pañcānvitāṁ viduḥ 12212022c evam ekādaśaitāni buddhyā tv avasr̥jen manaḥ 12212023a karṇau śabdaś ca cittaṁ ca trayaḥ śravaṇasaṁgrahe 12212023c tathā sparśe tathā rūpe tathaiva rasagandhayoḥ 12212024a evaṁ pañcatrikā hy ete guṇās tad upalabdhaye 12212024c yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ 12212025a sāttviko rājasaś caiva tāmasaś caiva te trayaḥ 12212025c trividhā vedanā yeṣu prasūtā sarvasādhanā 12212026a praharṣaḥ prītir ānandaḥ sukhaṁ saṁśāntacittatā 12212026c akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ 12212027a atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā 12212027c liṅgāni rajasas tāni dr̥śyante hetvahetutaḥ 12212028a avivekas tathā mohaḥ pramādaḥ svapnatandritā 12212028c kathaṁ cid api vartante vividhās tāmasā guṇāḥ 12212029a tatra yat prītisaṁyuktaṁ kāye manasi vā bhavet 12212029c vartate sāttviko bhāva ity apekṣeta tat tathā 12212030a yat tu saṁtāpasaṁyuktam aprītikaram ātmanaḥ 12212030c pravr̥ttaṁ raja ity eva tatas tad abhicintayet 12212031a atha yan mohasaṁyuktaṁ kāye manasi vā bhavet 12212031c apratarkyam avijñeyaṁ tamas tad upadhārayet 12212032a tad dhi śrotrāśrayaṁ bhūtaṁ śabdaḥ śrotraṁ samāśritaḥ 12212032c nobhayaṁ śabdavijñāne vijñānasyetarasya vā 12212033a evaṁ tvak cakṣuṣī jihvā nāsikā caiva pañcamī 12212033c sparśe rūpe rase gandhe tāni ceto manaś ca tat 12212034a svakarmayugapadbhāvo daśasv eteṣu tiṣṭhati 12212034c cittam ekādaśaṁ viddhi buddhir dvādaśamī bhavet 12212035a teṣām ayugapadbhāva ucchedo nāsti tāmasaḥ 12212035c āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ 12212036a indriyāṇy avasr̥jyāpi dr̥ṣṭvā pūrvaṁ śrutāgamam 12212036c cintayan nānuparyeti tribhir evānvito guṇaiḥ 12212037a yat tamopahataṁ cittam āśu saṁcāram adhruvam 12212037c karoty uparamaṁ kāle tad āhus tāmasaṁ sukham 12212038a yad yad āgamasaṁyuktaṁ na kr̥tsnam upaśāmyati 12212038c atha tatrāpy upādatte tamo vyaktam ivānr̥tam 12212039a evam eṣa prasaṁkhyātaḥ svakarmapratyayī guṇaḥ 12212039c kathaṁ cid vartate samyak keṣāṁ cid vā na vartate 12212040a evam āhuḥ samāhāraṁ kṣetram adhyātmacintakāḥ 12212040c sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate 12212041a evaṁ sati ka ucchedaḥ śāśvato vā kathaṁ bhavet 12212041c svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ 12212042a yathārṇavagatā nadyo vyaktīr jahati nāma ca 12212042c na ca svatāṁ niyacchanti tādr̥śaḥ sattvasaṁkṣayaḥ 12212043a evaṁ sati kutaḥ saṁjñā pretyabhāve punar bhavet 12212043c pratisaṁmiśrite jīve gr̥hyamāṇe ca madhyataḥ 12212044a imāṁ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ 12212044c na lipyate karmaphalair aniṣṭaiḥ; patraṁ bisasyeva jalena siktam 12212045a dr̥ḍhaiś ca pāśair bahubhir vimuktaḥ; prajānimittair api daivataiś ca 12212045c yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṁ gatim ety aliṅgaḥ 12212045e śrutipramāṇāgamamaṅgalaiś ca; śete jarāmr̥tyubhayād atītaḥ 12212046a kṣīṇe ca puṇye vigate ca pāpe; tatonimitte ca phale vinaṣṭe 12212046c alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhy asaktāḥ 12212047a yathorṇanābhiḥ parivartamānas; tantukṣaye tiṣṭhati pātyamānaḥ 12212047c tathā vimuktaḥ prajahāti duḥkhaṁ; vidhvaṁsate loṣṭa ivādrim arcchan 12212048a yathā ruruḥ śr̥ṅgam atho purāṇaṁ; hitvā tvacaṁ vāpy urago yathāvat 12212048c vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham 12212049a drumaṁ yathā vāpy udake patantam; utsr̥jya pakṣī prapataty asaktaḥ 12212049c tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṁ gatim ety aliṅgaḥ 12212050a api ca bhavati maithilena gītaṁ; nagaram upāhitam agninābhivīkṣya 12212050c na khalu mama tuṣo ’pi dahyate ’tra; svayam idam āha kila sma bhūmipālaḥ 12212051a idam amr̥tapadaṁ videharājaḥ; svayam iha pañcaśikhena bhāṣyamāṇaḥ 12212051c nikhilam abhisamīkṣya niścitārthaṁ; paramasukhī vijahāra vītaśokaḥ 12212052a imaṁ hi yaḥ paṭhati vimokṣaniścayaṁ; na hīyate satatam avekṣate tathā 12212052c upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ 12213001 yudhiṣṭhira uvāca 12213001a kiṁ kurvan sukham āpnoti kiṁ kurvan duḥkham āpnute 12213001c kiṁ kurvan nirbhayo loke siddhaś carati bhārata 12213002 bhīṣma uvāca 12213002a damam eva praśaṁsanti vr̥ddhāḥ śrutisamādhayaḥ 12213002c sarveṣām eva varṇānāṁ brāhmaṇasya viśeṣataḥ 12213003a nādāntasya kriyāsiddhir yathāvad upalabhyate 12213003c kriyā tapaś ca vedāś ca dame sarvaṁ pratiṣṭhitam 12213004a damas tejo vardhayati pavitraṁ dama ucyate 12213004c vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat 12213005a sukhaṁ dāntaḥ prasvapiti sukhaṁ ca pratibudhyate 12213005c sukhaṁ loke viparyeti manaś cāsya prasīdati 12213006a tejo damena dhriyate na tat tīkṣṇo ’dhigacchati 12213006c amitrāṁś ca bahūn nityaṁ pr̥thagātmani paśyati 12213007a kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam 12213007c teṣāṁ vipratiṣedhārthaṁ rājā sr̥ṣṭaḥ svayaṁbhuvā 12213008a āśrameṣu ca sarveṣu dama eva viśiṣyate 12213008c yac ca teṣu phalaṁ dharme bhūyo dānte tad ucyate 12213009a teṣāṁ liṅgāni vakṣyāmi yeṣāṁ samudayo damaḥ 12213009c akārpaṇyam asaṁrambhaḥ saṁtoṣaḥ śraddadhānatā 12213010a akrodha ārjavaṁ nityaṁ nātivādo na mānitā 12213010c gurupūjānasūyā ca dayā bhūteṣv apaiśunam 12213011a janavādamr̥ṣāvādastutinindāvivarjanam 12213011c sādhukāmaś cāspr̥hayann āyāti pratyayaṁ nr̥ṣu 12213012a avairakr̥t sūpacāraḥ samo nindāpraśaṁsayoḥ 12213012c suvr̥ttaḥ śīlasaṁpannaḥ prasannātmātmavān budhaḥ 12213012e prāpya loke ca satkāraṁ svargaṁ vai pretya gacchati 12213013a sarvabhūtahite yukto na smayād dveṣṭi vai janam 12213013c mahāhrada ivākṣobhya prajñātr̥ptaḥ prasīdati 12213014a abhayaṁ sarvabhūtebhyaḥ sarveṣām abhayaṁ yataḥ 12213014c namasyaḥ sarvabhūtānāṁ dānto bhavati jñānavān 12213015a na hr̥ṣyati mahaty arthe vyasane ca na śocati 12213015c sa vai parimitaprajñaḥ sa dānto dvija ucyate 12213016a karmabhiḥ śrutasaṁpannaḥ sadbhir ācaritaiḥ śubhaiḥ 12213016c sadaiva damasaṁyuktas tasya bhuṅkte mahat phalam 12213017a anasūyā kṣamā śāntiḥ saṁtoṣaḥ priyavāditā 12213017c satyaṁ dānam anāyāso naiṣa mārgo durātmanām 12213018a kāmakrodhau vaśe kr̥tvā brahmacārī jitendriyaḥ 12213018c vikramya ghore tapasi brāhmaṇaḥ saṁśitavrataḥ 12213018e kālākāṅkṣī carel lokān nirapāya ivātmavān 12214001 yudhiṣṭhira uvāca 12214001a dvijātayo vratopetā yad idaṁ bhuñjate haviḥ 12214001c annaṁ brāhmaṇakāmāya katham etat pitāmaha 12214002 bhīṣma uvāca 12214002a avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ 12214002c vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira 12214003 yudhiṣṭhira uvāca 12214003a yad idaṁ tapa ity āhur upavāsaṁ pr̥thagjanāḥ 12214003c etat tapo mahārāja utāho kiṁ tapo bhavet 12214004 bhīṣma uvāca 12214004a māsapakṣopavāsena manyante yat tapo janāḥ 12214004c ātmatantropaghātaḥ sa na tapas tat satāṁ matam 12214004e tyāgaś ca sannatiś caiva śiṣyate tapa uttamam 12214005a sadopavāsī ca bhaved brahmacārī sadaiva ca 12214005c muniś ca syāt sadā vipro daivataṁ ca sadā bhajet 12214006a kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata 12214006c amāṁsāśī sadā ca syāt pavitraṁ ca sadā japet 12214007a amr̥tāśī sadā ca syān na ca syād viṣabhojanaḥ 12214007c vighasāśī sadā ca syāt sadā caivātithipriyaḥ 12214008 yudhiṣṭhira uvāca 12214008a kathaṁ sadopavāsī syād brahmacārī kathaṁ bhavet 12214008c vighasāśī kathaṁ ca syāt sadā caivātithipriyaḥ 12214009 bhīṣma uvāca 12214009a antarā prātarāśaṁ ca sāyamāśaṁ tathaiva ca 12214009c sadopavāsī ca bhaved yo na bhuṅkte kathaṁ cana 12214010a bhāryāṁ gacchan brahmacārī r̥tau bhavati brāhmaṇaḥ 12214010c r̥tavādī sadā ca syāj jñānanityaś ca yo naraḥ 12214011a abhakṣayan vr̥thāmāṁsam amāṁsāśī bhavaty uta 12214011c dānanityaḥ pavitraś ca asvapnaś ca divāsvapan 12214012a bhr̥tyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha 12214012c amr̥taṁ sakalaṁ bhuṅkta iti viddhi yudhiṣṭhira 12214013a abhuktavatsu nāśnānaḥ satataṁ yas tu vai dvijaḥ 12214013c abhojanena tenāsya jitaḥ svargo bhavaty uta 12214014a devatābhyaḥ pitr̥bhyaś ca bhr̥tyebhyo ’tithibhiḥ saha 12214014c avaśiṣṭaṁ tu yo ’śnāti tam āhur vighasāśinam 12214015a teṣāṁ lokā hy aparyantāḥ sadane brahmaṇā saha 12214015c upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ 12214016a devatābhiś ca ye sārdhaṁ pitr̥bhiś copabhuñjate 12214016c ramante putrapautraiś ca teṣāṁ gatir anuttamā 12215001 yudhiṣṭhira uvāca 12215001a yad idaṁ karma loke ’smiñ śubhaṁ vā yadi vāśubham 12215001c puruṣaṁ yojayaty eva phalayogena bhārata 12215002a kartā svit tasya puruṣa utāho neti saṁśayaḥ 12215002c etad icchāmi tattvena tvattaḥ śrotuṁ pitāmaha 12215003 bhīṣma uvāca 12215003a atrāpy udāharantīmam itihāsaṁ purātanam 12215003c prahrādasya ca saṁvādam indrasya ca yudhiṣṭhira 12215004a asaktaṁ dhūtapāpmānaṁ kule jātaṁ bahuśrutam 12215004c astambham anahaṁkāraṁ sattvasthaṁ samaye ratam 12215005a tulyanindāstutiṁ dāntaṁ śūnyāgāraniveśanam 12215005c carācarāṇāṁ bhūtānāṁ viditaprabhavāpyayam 12215006a akrudhyantam ahr̥ṣyantam apriyeṣu priyeṣu ca 12215006c kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam 12215007a ātmaniḥśreyasajñāne dhīraṁ niścitaniścayam 12215007c parāvarajñaṁ bhūtānāṁ sarvajñaṁ samadarśanam 12215008a śakraḥ prahrādam āsīnam ekānte saṁyatendriyam 12215008c bubhutsamānas tat prajñām abhigamyedam abravīt 12215009a yaiḥ kaiś cit saṁmato loke guṇaiḥ syāt puruṣo nr̥ṣu 12215009c bhavaty anapagān sarvāṁs tān guṇām̐l lakṣayāmahe 12215010a atha te lakṣyate buddhiḥ samā bālajanair iha 12215010c ātmānaṁ manyamānaḥ sañ śreyaḥ kim iha manyase 12215011a baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṁ vaśam āgataḥ 12215011c śriyā vihīnaḥ prahrāda śocitavye na śocasi 12215012a prajñālābhāt tu daiteya utāho dhr̥timattayā 12215012c prahrāda svastharūpo ’si paśyan vyasanam ātmanaḥ 12215013a iti saṁcoditas tena dhīro niścitaniścayaḥ 12215013c uvāca ślakṣṇayā vācā svāṁ prajñām anuvarṇayan 12215014a pravr̥ttiṁ ca nivr̥ttiṁ ca bhūtānāṁ yo na budhyate 12215014c tasya stambho bhaved bālyān nāsti stambho ’nupaśyataḥ 12215015a svabhāvāt saṁpravartante nivartante tathaiva ca 12215015c sarve bhāvās tathābhāvāḥ puruṣārtho na vidyate 12215016a puruṣārthasya cābhāve nāsti kaś cit svakārakaḥ 12215016c svayaṁ tu kurvatas tasya jātu māno bhaved iha 12215017a yas tu kartāram ātmānaṁ manyate sādhvasādhunoḥ 12215017c tasya doṣavatī prajñā svamūrtyajñeti me matiḥ 12215018a yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam 12215018c ārambhās tasya sidhyeran na ca jātu parābhavet 12215019a aniṣṭasya hi nirvr̥ttir anivr̥ttiḥ priyasya ca 12215019c lakṣyate yatamānānāṁ puruṣārthas tataḥ kutaḥ 12215020a aniṣṭasyābhinirvr̥ttim iṣṭasaṁvr̥ttim eva ca 12215020c aprayatnena paśyāmaḥ keṣāṁ cit tat svabhāvataḥ 12215021a pratirūpadharāḥ ke cid dr̥śyante buddhisattamāḥ 12215021c virūpebhyo ’lpabuddhibhyo lipsamānā dhanāgamam 12215022a svabhāvapreritāḥ sarve niviśante guṇā yadā 12215022c śubhāśubhās tadā tatra tasya kiṁ mānakāraṇam 12215023a svabhāvād eva tat sarvam iti me niścitā matiḥ 12215023c ātmapratiṣṭhitā prajñā mama nāsti tato ’nyathā 12215024a karmajaṁ tv iha manye ’haṁ phalayogaṁ śubhāśubham 12215024c karmaṇāṁ viṣayaṁ kr̥tsnam ahaṁ vakṣyāmi tac chr̥ṇu 12215025a yathā vedayate kaś cid odanaṁ vāyaso vadan 12215025c evaṁ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam 12215026a vikārān eva yo veda na veda prakr̥tiṁ parām 12215026c tasya stambho bhaved bālyān nāsti stambho ’nupaśyataḥ 12215027a svabhāvabhāvino bhāvān sarvān eveha niścaye 12215027c budhyamānasya darpo vā māno vā kiṁ kariṣyati 12215028a veda dharmavidhiṁ kr̥tsnaṁ bhūtānāṁ cāpy anityatām 12215028c tasmāc chakra na śocāmi sarvaṁ hy evedam antavat 12215029a nirmamo nirahaṁkāro nirīho muktabandhanaḥ 12215029c svastho ’vyapetaḥ paśyāmi bhūtānāṁ prabhavāpyayau 12215030a kr̥taprajñasya dāntasya vitr̥ṣṇasya nirāśiṣaḥ 12215030c nāyāso vidyate śakra paśyato lokavidyayā 12215031a prakr̥tau ca vikāre ca na me prītir na ca dviṣe 12215031c dveṣṭāraṁ na ca paśyāmi yo mamādya mamāyate 12215032a nordhvaṁ nāvāṅ na tiryak ca na kva cic chakra kāmaye 12215032c na vijñāne na vijñeye nājñāne śarma vidyate 12215033 śakra uvāca 12215033a yenaiṣā labhyate prajñā yena śāntir avāpyate 12215033c prabrūhi tam upāyaṁ me samyak prahrāda pr̥cchate 12215034 prahrāda uvāca 12215034a ārjavenāpramādena prasādenātmavattayā 12215034c vr̥ddhaśuśrūṣayā śakra puruṣo labhate mahat 12215035a svabhāvāl labhate prajñāṁ śāntim eti svabhāvataḥ 12215035c svabhāvād eva tat sarvaṁ yat kiṁ cid anupaśyasi 12215036 bhīṣma uvāca 12215036a ity ukto daityapatinā śakro vismayam āgamat 12215036c prītimāṁś ca tadā rājaṁs tad vākyaṁ pratyapūjayat 12215037a sa tadābhyarcya daityendraṁ trailokyapatir īśvaraḥ 12215037c asurendram upāmantrya jagāma svaṁ niveśanam 12216001 yudhiṣṭhira uvāca 12216001a yayā buddhyā mahīpālo bhraṣṭaśrīr vicaren mahīm 12216001c kāladaṇḍaviniṣpiṣṭas tan me brūhi pitāmaha 12216002 bhīṣma uvāca 12216002a atrāpy udāharantīmam itihāsaṁ purātanam 12216002c vāsavasya ca saṁvādaṁ baler vairocanasya ca 12216003a pitāmaham upāgatya praṇipatya kr̥tāñjaliḥ 12216003c sarvān evāsurāñ jitvā baliṁ papraccha vāsavaḥ 12216004a yasya sma dadato vittaṁ na kadā cana hīyate 12216004c taṁ baliṁ nādhigacchāmi brahmann ācakṣva me balim 12216005a sa eva hy astam ayate sa sma vidyotate diśaḥ 12216005c sa varṣati sma varṣāṇi yathākālam atandritaḥ 12216005e taṁ baliṁ nādhigacchāmi brahmann ācakṣva me balim 12216006a sa vāyur varuṇaś caiva sa raviḥ sa ca candramāḥ 12216006c so ’gnis tapati bhūtāni pr̥thivī ca bhavaty uta 12216006e taṁ baliṁ nādhigacchāmi brahmann ācakṣva me balim 12216007 brahmovāca 12216007a naitat te sādhu maghavan yad etad anupr̥cchasi 12216007c pr̥ṣṭas tu nānr̥taṁ brūyāt tasmād vakṣyāmi te balim 12216008a uṣṭreṣu yadi vā goṣu khareṣv aśveṣu vā punaḥ 12216008c variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate 12216009 śakra uvāca 12216009a yadi sma balinā brahmañ śūnyāgāre sameyivān 12216009c hanyām enaṁ na vā hanyāṁ tad brahmann anuśādhi mām 12216010 brahmovāca 12216010a mā sma śakra baliṁ hiṁsīr na balir vadham arhati 12216010c nyāyāṁs tu śakra praṣṭavyas tvayā vāsava kāmyayā 12216011 bhīṣma uvāca 12216011a evam ukto bhagavatā mahendraḥ pr̥thivīṁ tadā 12216011c cacārairāvataskandham adhiruhya śriyā vr̥taḥ 12216012a tato dadarśa sa baliṁ kharaveṣeṇa saṁvr̥tam 12216012c yathākhyātaṁ bhagavatā śūnyāgārakr̥tālayam 12216013 śakra uvāca 12216013a kharayonim anuprāptas tuṣabhakṣo ’si dānava 12216013c iyaṁ te yonir adhamā śocasy āho na śocasi 12216014a adr̥ṣṭaṁ bata paśyāmi dviṣatāṁ vaśam āgatam 12216014c śriyā vihīnaṁ mitraiś ca bhraṣṭavīryaparākramam 12216015a yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ 12216015c lokān pratāpayan sarvān yāsy asmān avitarkayan 12216016a tvanmukhāś caiva daiteyā vyatiṣṭhaṁs tava śāsane 12216016c akr̥ṣṭapacyā pr̥thivī tavaiśvarye babhūva ha 12216016e idaṁ ca te ’dya vyasanaṁ śocasy āho na śocasi 12216017a yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan 12216017c jñātibhyo vibhajan vittaṁ tadāsīt te manaḥ katham 12216018a yat te sahasrasamitā nanr̥tur devayoṣitaḥ 12216018c bahūni varṣapūgāni vihāre dīpyataḥ śriyā 12216019a sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ 12216019c katham adya tadā caiva manas te dānaveśvara 12216020a chatraṁ tavāsīt sumahat sauvarṇaṁ maṇibhūṣitam 12216020c nanr̥tur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā 12216021a yūpas tavāsīt sumahān yajataḥ sarvakāñcanaḥ 12216021c yatrādadaḥ sahasrāṇām ayutāni gavāṁ daśa 12216022a yadā tu pr̥thivīṁ sarvāṁ yajamāno ’nuparyayāḥ 12216022c śamyākṣepeṇa vidhinā tadāsīt kiṁ nu te hr̥di 12216023a na te paśyāmi bhr̥ṅgāraṁ na chatraṁ vyajanaṁ na ca 12216023c brahmadattāṁ ca te mālāṁ na paśyāmy asurādhipa 12216024 balir uvāca 12216024a na tvaṁ paśyasi bhr̥ṅgāraṁ na chatraṁ vyajanaṁ na ca 12216024c brahmadattāṁ ca me mālāṁ na tvaṁ drakṣyasi vāsava 12216025a guhāyāṁ nihitāni tvaṁ mama ratnāni pr̥cchasi 12216025c yadā me bhavitā kālas tadā tvaṁ tāni drakṣyasi 12216026a na tv etad anurūpaṁ te yaśaso vā kulasya vā 12216026c samr̥ddhārtho ’samr̥ddhārthaṁ yan māṁ katthitum icchasi 12216027a na hi duḥkheṣu śocanti na prahr̥ṣyanti carddhiṣu 12216027c kr̥taprajñā jñānatr̥ptāḥ kṣāntāḥ santo manīṣiṇaḥ 12216028a tvaṁ tu prākr̥tayā buddhyā puraṁdara vikatthase 12216028c yadāham iva bhāvī tvaṁ tadā naivaṁ vadiṣyasi 12217001 bhīṣma uvāca 12217001a punar eva tu taṁ śakraḥ prahasann idam abravīt 12217001c niḥśvasantaṁ yathā nāgaṁ pravyāhārāya bhārata 12217002a yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ 12217002c lokān pratāpayan sarvān yāsy asmān avitarkayan 12217003a dr̥ṣṭvā sukr̥paṇāṁ cemām avasthām ātmano bale 12217003c jñātimitraparityaktaḥ śocasy āho na śocasi 12217004a prītiṁ prāpyātulāṁ pūrvaṁ lokāṁś cātmavaśe sthitān 12217004c vinipātam imaṁ cādya śocasy āho na śocasi 12217005 balir uvāca 12217005a anityam upalakṣyedaṁ kālaparyāyam ātmanaḥ 12217005c tasmāc chakra na śocāmi sarvaṁ hy evedam antavat 12217006a antavanta ime dehā bhūtānām amarādhipa 12217006c tena śakra na śocāmi nāparādhād idaṁ mama 12217007a jīvitaṁ ca śarīraṁ ca pretya vai saha jāyate 12217007c ubhe saha vivardhete ubhe saha vinaśyataḥ 12217008a tad īdr̥śam idaṁ bhāvam avaśaḥ prāpya kevalam 12217008c yady evam abhijānāmi kā vyathā me vijānataḥ 12217009a bhūtānāṁ nidhanaṁ niṣṭhā srotasām iva sāgaraḥ 12217009c naitat samyag vijānanto narā muhyanti vajrabhr̥t 12217010a ye tv evaṁ nābhijānanti rajomohaparāyaṇāḥ 12217010c te kr̥cchraṁ prāpya sīdanti buddhir yeṣāṁ praṇaśyati 12217011a buddhilābhe hi puruṣaḥ sarvaṁ nudati kilbiṣam 12217011c vipāpmā labhate sattvaṁ sattvasthaḥ saṁprasīdati 12217012a tatas tu ye nivartante jāyante vā punaḥ punaḥ 12217012c kr̥paṇāḥ paritapyante te ’narthaiḥ paricoditāḥ 12217013a arthasiddhim anarthaṁ ca jīvitaṁ maraṇaṁ tathā 12217013c sukhaduḥkhaphalaṁ caiva na dveṣmi na ca kāmaye 12217014a hataṁ hanti hato hy eva yo naro hanti kaṁ cana 12217014c ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ 12217015a hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate 12217015c akartā hy eva bhavati kartā tv eva karoti tat 12217016a ko hi lokasya kurute vināśaprabhavāv ubhau 12217016c kr̥taṁ hi tat kr̥tenaiva kartā tasyāpi cāparaḥ 12217017a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12217017c etadyonīni bhūtāni tatra kā paridevanā 12217018a mahāvidyo ’lpavidyaś ca balavān durbalaś ca yaḥ 12217018c darśanīyo virūpaś ca subhago durbhagaś ca yaḥ 12217019a sarvaṁ kālaḥ samādatte gambhīraḥ svena tejasā 12217019c tasmin kālavaśaṁ prāpte kā vyathā me vijānataḥ 12217020a dagdham evānudahati hatam evānuhanti ca 12217020c naśyate naṣṭam evāgre labdhavyaṁ labhate naraḥ 12217021a nāsya dvīpaḥ kutaḥ pāraṁ nāvāraḥ saṁpradr̥śyate 12217021c nāntam asya prapaśyāmi vidher divyasya cintayan 12217022a yadi me paśyataḥ kālo bhūtāni na vināśayet 12217022c syān me harṣaś ca darpaś ca krodhaś caiva śacīpate 12217023a tuṣabhakṣaṁ tu māṁ jñātvā praviviktajane gr̥he 12217023c bibhrataṁ gārdabhaṁ rūpam ādiśya parigarhase 12217024a icchann ahaṁ vikuryāṁ hi rūpāṇi bahudhātmanaḥ 12217024c vibhīṣaṇāni yānīkṣya palāyethās tvam eva me 12217025a kālaḥ sarvaṁ samādatte kālaḥ sarvaṁ prayacchati 12217025c kālena vidhr̥taṁ sarvaṁ mā kr̥thāḥ śakra pauruṣam 12217026a purā sarvaṁ pravyathate mayi kruddhe puraṁdara 12217026c avaimi tv asya lokasya dharmaṁ śakra sanātanam 12217027a tvam apy evam apekṣasva mātmanā vismayaṁ gamaḥ 12217027c prabhavaś ca prabhāvaś ca nātmasaṁsthaḥ kadā cana 12217028a kaumāram eva te cittaṁ tathaivādya yathā purā 12217028c samavekṣasva maghavan buddhiṁ vindasva naiṣṭhikīm 12217029a devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ 12217029c āsan sarve mama vaśe tat sarvaṁ vettha vāsava 12217030a namas tasyai diśe ’py astu yasyāṁ vairocano baliḥ 12217030c iti mām abhyapadyanta buddhimātsaryamohitāḥ 12217031a nāhaṁ tad anuśocāmi nātmabhraṁśaṁ śacīpate 12217031c evaṁ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṁ vaśe 12217032a dr̥śyate hi kule jāto darśanīyaḥ pratāpavān 12217032c duḥkhaṁ jīvan sahāmātyo bhavitavyaṁ hi tat tathā 12217033a dauṣkuleyas tathā mūḍho durjātaḥ śakra dr̥śyate 12217033c sukhaṁ jīvan sahāmātyo bhavitavyaṁ hi tat tathā 12217034a kalyāṇī rūpasaṁpannā durbhagā śakra dr̥śyate 12217034c alakṣaṇā virūpā ca subhagā śakra dr̥śyate 12217035a naitad asmatkr̥taṁ śakra naitac chakra tvayā kr̥tam 12217035c yat tvam evaṁgato vajrin yad vāpy evaṁgatā vayam 12217036a na karma tava nānyeṣāṁ kuto mama śatakrato 12217036c r̥ddhir vāpy atha vā narddhiḥ paryāyakr̥tam eva tat 12217037a paśyāmi tvā virājantaṁ devarājam avasthitam 12217037c śrīmantaṁ dyutimantaṁ ca garjantaṁ ca mamopari 12217038a etac caivaṁ na cet kālo mām ākramya sthito bhavet 12217038c pātayeyam ahaṁ tvādya savajram api muṣṭinā 12217039a na tu vikramakālo ’yaṁ kṣamākālo ’yam āgataḥ 12217039c kālaḥ sthāpayate sarvaṁ kālaḥ pacati vai tathā 12217040a māṁ ced abhyāgataḥ kālo dānaveśvaram ūrjitam 12217040c garjantaṁ pratapantaṁ ca kam anyaṁ nāgamiṣyati 12217041a dvādaśānāṁ hi bhavatām ādityānāṁ mahātmanām 12217041c tejāṁsy ekena sarveṣāṁ devarāja hr̥tāni me 12217042a aham evodvahāmy āpo visr̥jāmi ca vāsava 12217042c tapāmi caiva trailokyaṁ vidyotāmy aham eva ca 12217043a saṁrakṣāmi vilumpāmi dadāmy aham athādade 12217043c saṁyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ 12217044a tad adya vinivr̥ttaṁ me prabhutvam amarādhipa 12217044c kālasainyāvagāḍhasya sarvaṁ na pratibhāti me 12217045a nāhaṁ kartā na caiva tvaṁ nānyaḥ kartā śacīpate 12217045c paryāyeṇa hi bhujyante lokāḥ śakra yadr̥cchayā 12217046a māsārdhamāsaveśmānam ahorātrābhisaṁvr̥tam 12217046c r̥tudvāraṁ varṣamukham āhur vedavido janāḥ 12217047a āhuḥ sarvam idaṁ cintyaṁ janāḥ ke cin manīṣayā 12217047c asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā 12217048a gambhīraṁ gahanaṁ brahma mahat toyārṇavaṁ yathā 12217048c anādinidhanaṁ cāhur akṣaraṁ param eva ca 12217049a sattveṣu liṅgam āveśya naliṅgam api tat svayam 12217049c manyante dhruvam evainaṁ ye narās tattvadarśinaḥ 12217050a bhūtānāṁ tu viparyāsaṁ manyate gatavān iti 12217050c na hy etāvad bhaved gamyaṁ na yasmāt prakr̥teḥ paraḥ 12217051a gatiṁ hi sarvabhūtānām agatvā kva gamiṣyasi 12217051c yo dhāvatā na hātavyas tiṣṭhann api na hīyate 12217051e tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā 12217052a āhuś cainaṁ ke cid agniṁ ke cid āhuḥ prajāpatim 12217052c r̥tumāsārdhamāsāṁś ca divasāṁs tu kṣaṇāṁs tathā 12217053a pūrvāhṇam aparāhṇaṁ ca madhyāhnam api cāpare 12217053c muhūrtam api caivāhur ekaṁ santam anekadhā 12217053e taṁ kālam avajānīhi yasya sarvam idaṁ vaśe 12217054a bahūnīndrasahasrāṇi samatītāni vāsava 12217054c balavīryopapannāni yathaiva tvaṁ śacīpate 12217055a tvām apy atibalaṁ śakraṁ devarājaṁ balotkaṭam 12217055c prāpte kāle mahāvīryaḥ kālaḥ saṁśamayiṣyati 12217056a ya idaṁ sarvam ādatte tasmāc chakra sthiro bhava 12217056c mayā tvayā ca pūrvaiś ca na sa śakyo ’tivartitum 12217057a yām etāṁ prāpya jānīṣe rājaśriyam anuttamām 12217057c sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati 12217058a sthitā hīndrasahasreṣu tvad viśiṣṭatameṣv iyam 12217058c māṁ ca lolā parityajya tvām agād vibudhādhipa 12217059a maivaṁ śakra punaḥ kārṣīḥ śānto bhavitum arhasi 12217059c tvām apy evaṁgataṁ tyaktvā kṣipram anyaṁ gamiṣyati 12218001 bhīṣma uvāca 12218001a śatakratur athāpaśyad baler dīptāṁ mahātmanaḥ 12218001c svarūpiṇīṁ śarīrād dhi tadā niṣkrāmatīṁ śriyam 12218002a tāṁ dīptāṁ prabhayā dr̥ṣṭvā bhagavān pākaśāsanaḥ 12218002c vismayotphullanayano baliṁ papraccha vāsavaḥ 12218003a bale keyam apakrāntā rocamānā śikhaṇḍinī 12218003c tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā 12218004 balir uvāca 12218004a na hīmām āsurīṁ vedmi na daivīṁ na ca mānuṣīm 12218004c tvam evaināṁ pr̥ccha mā vā yatheṣṭaṁ kuru vāsava 12218005 śakra uvāca 12218005a kā tvaṁ baler apakrāntā rocamānā śikhaṇḍinī 12218005c ajānato mamācakṣva nāmadheyaṁ śucismite 12218006a kā tvaṁ tiṣṭhasi māyeva dīpyamānā svatejasā 12218006c hitvā daityeśvaraṁ subhru tan mamācakṣva tattvataḥ 12218007 śrīr uvāca 12218007a na mā virocano veda na mā vairocano baliḥ 12218007c āhur māṁ duḥsahety evaṁ vidhitseti ca māṁ viduḥ 12218008a bhūtir lakṣmīti mām āhuḥ śrīr ity evaṁ ca vāsava 12218008c tvaṁ māṁ śakra na jānīṣe sarve devā na māṁ viduḥ 12218009 śakra uvāca 12218009a kim idaṁ tvaṁ mama kr̥te utāho balinaḥ kr̥te 12218009c duḥsahe vijahāsy enaṁ cirasaṁvāsinī satī 12218010 śrīr uvāca 12218010a na dhātā na vidhātā māṁ vidadhāti kathaṁ cana 12218010c kālas tu śakra paryāyān mainaṁ śakrāvamanyathāḥ 12218011 śakra uvāca 12218011a kathaṁ tvayā balis tyaktaḥ kimarthaṁ vā śikhaṇḍini 12218011c kathaṁ ca māṁ na jahyās tvaṁ tan me brūhi śucismite 12218012 śrīr uvāca 12218012a satye sthitāsmi dāne ca vrate tapasi caiva hi 12218012c parākrame ca dharme ca parācīnas tato baliḥ 12218013a brahmaṇyo ’yaṁ sadā bhūtvā satyavādī jitendriyaḥ 12218013c abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspr̥śad ghr̥tam 12218014a yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam 12218014c provāca lokān mūḍhātmā kālenopanipīḍitaḥ 12218015a apākr̥tā tataḥ śakra tvayi vatsyāmi vāsava 12218015c apramattena dhāryāsmi tapasā vikrameṇa ca 12218016 śakra uvāca 12218016a asti devamanuṣyeṣu sarvabhūteṣu vā pumān 12218016c yas tvām eko viṣahituṁ śaknuyāt kamalālaye 12218017 śrīr uvāca 12218017a naiva devo na gandharvo nāsuro na ca rākṣasaḥ 12218017c yo mām eko viṣahituṁ śaktaḥ kaś cit puraṁdara 12218018 śakra uvāca 12218018a tiṣṭhethā mayi nityaṁ tvaṁ yathā tad brūhi me śubhe 12218018c tat kariṣyāmi te vākyam r̥taṁ tvaṁ vaktum arhasi 12218019 śrīr uvāca 12218019a sthāsyāmi nityaṁ devendra yathā tvayi nibodha tat 12218019c vidhinā vedadr̥ṣṭena caturdhā vibhajasva mām 12218020 śakra uvāca 12218020a ahaṁ vai tvā nidhāsyāmi yathāśakti yathābalam 12218020c na tu me ’tikramaḥ syād vai sadā lakṣmi tavāntike 12218021a bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī 12218021c sā te pādaṁ titikṣeta samarthā hīti me matiḥ 12218022 śrīr uvāca 12218022a eṣa me nihitaḥ pādo yo ’yaṁ bhūmau pratiṣṭhitaḥ 12218022c dvitīyaṁ śakra pādaṁ me tasmāt sunihitaṁ kuru 12218023 śakra uvāca 12218023a āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ 12218023c tās te pādaṁ titikṣantām alam āpas titikṣitum 12218024 śrīr uvāca 12218024a eṣa me nihitaḥ pādo yo ’yam apsu pratiṣṭhitaḥ 12218024c tr̥tīyaṁ śakra pādaṁ me tasmāt sunihitaṁ kuru 12218025 śakra uvāca 12218025a yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ 12218025c tr̥tīyaṁ pādam agnis te sudhr̥taṁ dhārayiṣyati 12218026 śrīr uvāca 12218026a eṣa me nihitaḥ pādo yo ’yam agnau pratiṣṭhitaḥ 12218026c caturthaṁ śakra pādaṁ me tasmāt sunihitaṁ kuru 12218027 śakra uvāca 12218027a ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ 12218027c te te pādaṁ titikṣantām alaṁ santas titikṣitum 12218028 śrīr uvāca 12218028a eṣa me nihitaḥ pādo yo ’yaṁ satsu pratiṣṭhitaḥ 12218028c evaṁ vinihitāṁ śakra bhūteṣu paridhatsva mām 12218029 śakra uvāca 12218029a bhūtānām iha vai yas tvā mayā vinihitāṁ satīm 12218029c upahanyāt sa me dviṣyāt tathā śr̥ṇvantu me vacaḥ 12218030 bhīṣma uvāca 12218030a tatas tyaktaḥ śriyā rājā daityānāṁ balir abravīt 12218030c yāvat purastāt pratapet tāvad vai dakṣiṇāṁ diśam 12218031a paścimāṁ tāvad evāpi tathodīcīṁ divākaraḥ 12218031c tathā madhyaṁdine sūryo astam eti yadā tadā 12218031e punar devāsuraṁ yuddhaṁ bhāvi jetāsmi vas tadā 12218032a sarvām̐l lokān yadāditya ekasthas tāpayiṣyati 12218032c tadā devāsure yuddhe jetāhaṁ tvāṁ śatakrato 12218033 śakra uvāca 12218033a brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti 12218033c tena te ’haṁ bale vajraṁ na vimuñcāmi mūrdhani 12218034a yatheṣṭaṁ gaccha daityendra svasti te ’stu mahāsura 12218034c ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ 12218035a sthāpito hy asya samayaḥ pūrvam eva svayaṁbhuvā 12218035c ajasraṁ pariyāty eṣa satyenāvatapan prajāḥ 12218036a ayanaṁ tasya ṣaṇmāsā uttaraṁ dakṣiṇaṁ tathā 12218036c yena saṁyāti lokeṣu śītoṣṇe visr̥jan raviḥ 12218037 bhīṣma uvāca 12218037a evam uktas tu daityendro balir indreṇa bhārata 12218037c jagāma dakṣiṇām āśām udīcīṁ tu puraṁdaraḥ 12218038a ity etad balinā gītam anahaṁkārasaṁjñitam 12218038c vākyaṁ śrutvā sahasrākṣaḥ kham evāruruhe tadā 12219001 bhīṣma uvāca 12219001a atraivodāharantīmam itihāsaṁ purātanam 12219001c śatakratoś ca saṁvādaṁ namuceś ca yudhiṣṭhira 12219002a śriyā vihīnam āsīnam akṣobhyam iva sāgaram 12219002c bhavābhavajñaṁ bhūtānām ity uvāca puraṁdaraḥ 12219003a baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṁ vaśam āgataḥ 12219003c śriyā vihīno namuce śocasy āho na śocasi 12219004 namucir uvāca 12219004a anavāpyaṁ ca śokena śarīraṁ copatapyate 12219004c amitrāś ca prahr̥ṣyanti nāsti śoke sahāyatā 12219005a tasmāc chakra na śocāmi sarvaṁ hy evedam antavat 12219005c saṁtāpād bhraśyate rūpaṁ dharmaś caiva sureśvara 12219006a vinīya khalu tad duḥkham āgataṁ vaimanasyajam 12219006c dhyātavyaṁ manasā hr̥dyaṁ kalyāṇaṁ saṁvijānatā 12219007a yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ 12219007c tadaivāsya prasīdanti sarvārthā nātra saṁśayaḥ 12219008a ekaḥ śāstā na dvitīyo ’sti śāstā; garbhe śayānaṁ puruṣaṁ śāsti śāstā 12219008c tenānuśiṣṭaḥ pravaṇād ivodakaṁ; yathā niyukto ’smi tathā vahāmi 12219009a bhāvābhāvāv abhijānan garīyo; jānāmi śreyo na tu tat karomi 12219009c āśāḥ suśarmyāḥ suhr̥dāṁ sukurvan; yathā niyukto ’smi tathā vahāmi 12219010a yathā yathāsya prāptavyaṁ prāpnoty eva tathā tathā 12219010c bhavitavyaṁ yathā yac ca bhavaty eva tathā tathā 12219011a yatra yatraiva saṁyuṅkte dhātā garbhaṁ punaḥ punaḥ 12219011c tatra tatraiva vasati na yatra svayam icchati 12219012a bhāvo yo ’yam anuprāpto bhavitavyam idaṁ mama 12219012c iti yasya sadā bhāvo na sa muhyet kadā cana 12219013a paryāyair hanyamānānām abhiyoktā na vidyate 12219013c duḥkham etat tu yad dveṣṭā kartāham iti manyate 12219014a r̥ṣīṁś ca devāṁś ca mahāsurāṁś ca; traividyavr̥ddhāṁś ca vane munīṁś ca 12219014c kān nāpado nopanamanti loke; parāvarajñās tu na saṁbhramanti 12219015a na paṇḍitaḥ krudhyati nāpi sajjate; na cāpi saṁsīdati na prahr̥ṣyati 12219015c na cārthakr̥cchravyasaneṣu śocati; sthitaḥ prakr̥tyā himavān ivācalaḥ 12219016a yam arthasiddhiḥ paramā na harṣayet; tathaiva kāle vyasanaṁ na mohayet 12219016c sukhaṁ ca duḥkhaṁ ca tathaiva madhyamaṁ; niṣevate yaḥ sa dhuraṁdharo naraḥ 12219017a yāṁ yām avasthāṁ puruṣo ’dhigacchet; tasyāṁ rametāparitapyamānaḥ 12219017c evaṁ pravr̥ddhaṁ praṇuden manojaṁ; saṁtāpam āyāsakaraṁ śarīrāt 12219018a tat sadaḥ sa pariṣatsabhāsadaḥ; prāpya yo na kurute sabhābhayam 12219018c dharmatattvam avagāhya buddhimān; yo ’bhyupaiti sa pumān dhuraṁdharaḥ 12219019a prājñasya karmāṇi duranvayāni; na vai prājño muhyati mohakāle 12219019c sthānāc cyutaś cen na mumoha gautamas; tāvat kr̥cchrām āpadaṁ prāpya vr̥ddhaḥ 12219020a na mantrabalavīryeṇa prajñayā pauruṣeṇa vā 12219020c alabhyaṁ labhate martyas tatra kā paridevanā 12219021a yad evam anujātasya dhātāro vidadhuḥ purā 12219021c tad evānubhaviṣyāmi kiṁ me mr̥tyuḥ kariṣyati 12219022a labdhavyāny eva labhate gantavyāny eva gacchati 12219022c prāptavyāny eva prāpnoti duḥkhāni ca sukhāni ca 12219023a etad viditvā kārtsnyena yo na muhyati mānavaḥ 12219023c kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ 12220001 yudhiṣṭhira uvāca 12220001a magnasya vyasane kr̥cchre kiṁ śreyaḥ puruṣasya hi 12220001c bandhunāśe mahīpāla rājyanāśe ’pi vā punaḥ 12220002a tvaṁ hi naḥ paramo vaktā loke ’smin bharatarṣabha 12220002c etad bhavantaṁ pr̥cchāmi tan me vaktum ihārhasi 12220003 bhīṣma uvāca 12220003a putradāraiḥ sukhaiś caiva viyuktasya dhanena ca 12220003c magnasya vyasane kr̥cchre dhr̥tiḥ śreyaskarī nr̥pa 12220004a dhairyeṇa yuktasya sataḥ śarīraṁ na viśīryate 12220004c ārogyāc ca śarīrasya sa punar vindate śriyam 12220005a yasya rājño narās tāta sāttvikīṁ vr̥ttim āsthitāḥ 12220005c tasya sthairyaṁ ca dhairyaṁ ca vyavasāyaś ca karmasu 12220006a atraivodāharantīmam itihāsaṁ purātanam 12220006c balivāsavasaṁvādaṁ punar eva yudhiṣṭhira 12220007a vr̥tte devāsure yuddhe daityadānavasaṁkṣaye 12220007c viṣṇukrānteṣu lokeṣu devarāje śatakratau 12220008a ijyamāneṣu deveṣu cāturvarṇye vyavasthite 12220008c samr̥dhyamāne trailokye prītiyukte svayaṁbhuvi 12220009a rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ 12220009c gandharvair bhujagendraiś ca siddhaiś cānyair vr̥taḥ prabhuḥ 12220010a caturdantaṁ sudāntaṁ ca vāraṇendraṁ śriyā vr̥tam 12220010c āruhyairāvataṁ śakras trailokyam anusaṁyayau 12220011a sa kadā cit samudrānte kasmiṁś cid girigahvare 12220011c baliṁ vairocaniṁ vajrī dadarśopasasarpa ca 12220012a tam airāvatamūrdhasthaṁ prekṣya devagaṇair vr̥tam 12220012c surendram indraṁ daityendro na śuśoca na vivyathe 12220013a dr̥ṣṭvā tam avikārasthaṁ tiṣṭhantaṁ nirbhayaṁ balim 12220013c adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ 12220014a daitya na vyathase śauryād atha vā vr̥ddhasevayā 12220014c tapasā bhāvitatvād vā sarvathaitat suduṣkaram 12220015a śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt 12220015c vairocane kim āśritya śocitavye na śocasi 12220016a śraiṣṭhyaṁ prāpya svajātīnāṁ bhuktvā bhogān anuttamān 12220016c hr̥tasvabalarājyas tvaṁ brūhi kasmān na śocasi 12220017a īśvaro hi purā bhūtvā pitr̥paitāmahe pade 12220017c tat tvam adya hr̥taṁ dr̥ṣṭvā sapatnaiḥ kiṁ na śocasi 12220018a baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ 12220018c hr̥tadāro hr̥tadhano brūhi kasmān na śocasi 12220019a bhraṣṭaśrīr vibhavabhraṣṭo yan na śocasi duṣkaram 12220019c trailokyarājyanāśe hi ko ’nyo jīvitum utsahet 12220020a etac cānyac ca paruṣaṁ bruvantaṁ paribhūya tam 12220020c śrutvā sukham asaṁbhrānto balir vairocano ’bravīt 12220021a nigr̥hīte mayi bhr̥śaṁ śakra kiṁ katthitena te 12220021c vajram udyamya tiṣṭhantaṁ paśyāmi tvāṁ puraṁdara 12220022a aśaktaḥ pūrvam āsīs tvaṁ kathaṁ cic chaktatāṁ gataḥ 12220022c kas tvad anya imā vācaḥ sukrūrā vaktum arhati 12220023a yas tu śatror vaśasthasya śakto ’pi kurute dayām 12220023c hastaprāptasya vīrasya taṁ caiva puruṣaṁ viduḥ 12220024a aniścayo hi yuddheṣu dvayor vivadamānayoḥ 12220024c ekaḥ prāpnoti vijayam ekaś caiva parābhavam 12220025a mā ca te bhūt svabhāvo ’yaṁ mayā daivatapuṁgava 12220025c īśvaraḥ sarvabhūtānāṁ vikrameṇa jito balāt 12220026a naitad asmatkr̥taṁ śakra naitac chakra tvayā kr̥tam 12220026c yat tvam evaṁgato vajrin yad vāpy evaṁgatā vayam 12220027a aham āsaṁ yathādya tvaṁ bhavitā tvaṁ yathā vayam 12220027c māvamaṁsthā mayā karma duṣkr̥taṁ kr̥tam ity uta 12220028a sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati 12220028c paryāyeṇāsi śakratvaṁ prāptaḥ śakra na karmaṇā 12220029a kālaḥ kāle nayati māṁ tvāṁ ca kālo nayaty ayam 12220029c tenāhaṁ tvaṁ yathā nādya tvaṁ cāpi na yathā vayam 12220030a na mātr̥pitr̥śuśrūṣā na ca daivatapūjanam 12220030c nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ 12220031a na vidyā na tapo dānaṁ na mitrāṇi na bāndhavāḥ 12220031c śaknuvanti paritrātuṁ naraṁ kālena pīḍitam 12220032a nāgāminam anarthaṁ hi pratighātaśatair api 12220032c śaknuvanti prativyoḍhum r̥te buddhibalān narāḥ 12220033a paryāyair hanyamānānāṁ paritrātā na vidyate 12220033c idaṁ tu duḥkhaṁ yac chakra kartāham iti manyate 12220034a yadi kartā bhavet kartā na kriyeta kadā cana 12220034c yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ 12220035a kālena tvāham ajayaṁ kālenāhaṁ jitas tvayā 12220035c gantā gatimatāṁ kālaḥ kālaḥ kalayati prajāḥ 12220036a indra prākr̥tayā buddhyā pralapan nāvabudhyase 12220036c ke cit tvāṁ bahu manyante śraiṣṭhyaṁ prāptaṁ svakarmaṇā 12220037a katham asmadvidho nāma jānam̐l lokapravr̥ttayaḥ 12220037c kālenābhyāhataḥ śocen muhyed vāpy arthasaṁbhrame 12220038a nityaṁ kālaparītasya mama vā madvidhasya vā 12220038c buddhir vyasanam āsādya bhinnā naur iva sīdati 12220039a ahaṁ ca tvaṁ ca ye cānye bhaviṣyanti surādhipāḥ 12220039c te sarve śakra yāsyanti mārgam indraśatair gatam 12220040a tvām apy evaṁ sudurdharṣaṁ jvalantaṁ parayā śriyā 12220040c kāle pariṇate kālaḥ kālayiṣyati mām iva 12220041a bahūnīndrasahasrāṇi daiteyānāṁ yuge yuge 12220041c abhyatītāni kālena kālo hi duratikramaḥ 12220042a idaṁ tu labdhvā tvaṁ sthānam ātmānaṁ bahu manyase 12220042c sarvabhūtabhavaṁ devaṁ brahmāṇam iva śāśvatam 12220043a na cedam acalaṁ sthānam anantaṁ vāpi kasya cit 12220043c tvaṁ tu bāliśayā buddhyā mamedam iti manyase 12220044a aviśvāsye viśvasiṣi manyase cādhruvaṁ dhruvam 12220044c mameyam iti mohāt tvaṁ rājaśriyam abhīpsasi 12220045a neyaṁ tava na cāsmākaṁ na cānyeṣāṁ sthirā matā 12220045c atikramya bahūn anyāṁs tvayi tāvad iyaṁ sthitā 12220046a kaṁ cit kālam iyaṁ sthitvā tvayi vāsava cañcalā 12220046c gaur nipānam ivotsr̥jya punar anyaṁ gamiṣyati 12220047a rājalokā hy atikrāntā yān na saṁkhyātum utsahe 12220047c tvatto bahutarāś cānye bhaviṣyanti puraṁdara 12220048a savr̥kṣauṣadhiratneyaṁ sasaritparvatākarā 12220048c tān idānīṁ na paśyāmi yair bhukteyaṁ purā mahī 12220049a pr̥thur ailo mayo bhaumo narakaḥ śambaras tathā 12220049c aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ 12220050a prahrādo namucir dakṣo vipracittir virocanaḥ 12220050c hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vr̥ṣaḥ 12220051a satyeṣur r̥ṣabho rāhuḥ kapilāśvo virūpakaḥ 12220051c bāṇaḥ kārtasvaro vahnir viśvadaṁṣṭro ’tha nairr̥taḥ 12220052a ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ 12220052c viśvajit pratiśauriś ca vr̥ṣāṇḍo viṣkaro madhuḥ 12220053a hiraṇyakaśipuś caiva kaiṭabhaś caiva dānavaḥ 12220053c daityāś ca kālakhañjāś ca sarve te nairr̥taiḥ saha 12220054a ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye 12220054c daityendrā dānavendrāś ca yāṁś cānyān anuśuśruma 12220055a bahavaḥ pūrvadaityendrāḥ saṁtyajya pr̥thivīṁ gatāḥ 12220055c kālenābhyāhatāḥ sarve kālo hi balavattaraḥ 12220056a sarvaiḥ kratuśatair iṣṭaṁ na tvam ekaḥ śatakratuḥ 12220056c sarve dharmaparāś cāsan sarve satatasatriṇaḥ 12220057a antarikṣacarāḥ sarve sarve ’bhimukhayodhinaḥ 12220057c sarve saṁhananopetāḥ sarve parighabāhavaḥ 12220058a sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ 12220058c sarve samaram āsādya na śrūyante parājitāḥ 12220059a sarve satyavrataparāḥ sarve kāmavihāriṇaḥ 12220059c sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ 12220060a sarve saṁhatam aiśvaryam īśvarāḥ pratipedire 12220060c na caiśvaryamadas teṣāṁ bhūtapūrvo mahātmanām 12220061a sarve yathārthadātāraḥ sarve vigatamatsarāḥ 12220061c sarve sarveṣu bhūteṣu yathāvat pratipedire 12220062a sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ 12220062c jvalantaḥ pratapantaś ca kālena pratisaṁhr̥tāḥ 12220063a tvaṁ caivemāṁ yadā bhuktvā pr̥thivīṁ tyakṣyase punaḥ 12220063c na śakṣyasi tadā śakra niyantuṁ śokam ātmanaḥ 12220064a muñcecchāṁ kāmabhogeṣu muñcemaṁ śrībhavaṁ madam 12220064c evaṁ svarājyanāśe tvaṁ śokaṁ saṁprasahiṣyasi 12220065a śokakāle śuco mā tvaṁ harṣakāle ca mā hr̥ṣaḥ 12220065c atītānāgate hitvā pratyutpannena vartaya 12220066a māṁ ced abhyāgataḥ kālaḥ sadāyuktam atandritam 12220066c kṣamasva nacirād indra tvām apy upagamiṣyati 12220067a trāsayann iva devendra vāgbhis takṣasi mām iha 12220067c saṁyate mayi nūnaṁ tvam ātmānaṁ bahu manyase 12220068a kālaḥ prathamam āyān māṁ paścāt tvām anudhāvati 12220068c tena garjasi devendra pūrvaṁ kālahate mayi 12220069a ko hi sthātum alaṁ loke kruddhasya mama saṁyuge 12220069c kālas tu balavān prāptas tena tiṣṭhasi vāsava 12220070a yat tad varṣasahasrāntaṁ pūrṇaṁ bhavitum arhati 12220070c yathā me sarvagātrāṇi nasvasthāni hataujasaḥ 12220071a aham aindrac cyutaḥ sthānāt tvam indraḥ prakr̥to divi 12220071c sucitre jīvaloke ’sminn upāsyaḥ kālaparyayāt 12220072a kiṁ hi kr̥tvā tvam indro ’dya kiṁ hi kr̥tvā cyutā vayam 12220072c kālaḥ kartā vikartā ca sarvam anyad akāraṇam 12220073a nāśaṁ vināśam aiśvaryaṁ sukhaduḥkhe bhavābhavau 12220073c vidvān prāpyaivam atyarthaṁ na prahr̥ṣyen na ca vyathet 12220074a tvam eva hīndra vetthāsmān vedāhaṁ tvāṁ ca vāsava 12220074c vikatthase māṁ kiṁ baddhaṁ kālena nirapatrapa 12220075a tvam eva hi purā vettha yat tadā pauruṣaṁ mama 12220075c samareṣu ca vikrāntaṁ paryāptaṁ tan nidarśanam 12220076a ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha 12220076c mayā vinirjitāḥ sarve marutaś ca śacīpate 12220077a tvam eva śakra jānāsi devāsurasamāgame 12220077c sametā vibudhā bhagnās tarasā samare mayā 12220078a parvatāś cāsakr̥t kṣiptāḥ savanāḥ savanaukasaḥ 12220078c saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā 12220079a kiṁ nu śakyaṁ mayā kartuṁ yat kālo duratikramaḥ 12220079c na hi tvāṁ notsahe hantuṁ savajram api muṣṭinā 12220080a na tu vikramakālo ’yaṁ kṣamākālo ’yam āgataḥ 12220080c tena tvā marṣaye śakra durmarṣaṇataras tvayā 12220081a tvaṁ mā pariṇate kāle parītaṁ kālavahninā 12220081c niyataṁ kālapāśena baddhaṁ śakra vikatthase 12220082a ayaṁ sa puruṣaḥ śyāmo lokasya duratikramaḥ 12220082c baddhvā tiṣṭhati māṁ raudraḥ paśuṁ raśanayā yathā 12220083a lābhālābhau sukhaṁ duḥkhaṁ kāmakrodhau bhavābhavau 12220083c vadho bandhaḥ pramokṣaś ca sarvaṁ kālena labhyate 12220084a nāhaṁ kartā na kartā tvaṁ kartā yas tu sadā prabhuḥ 12220084c so ’yaṁ pacati kālo māṁ vr̥kṣe phalam ivāgatam 12220085a yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate 12220085c punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate 12220086a na ca kālena kālajñaḥ spr̥ṣṭaḥ śocitum arhati 12220086c tena śakra na śocāmi nāsti śoke sahāyatā 12220087a yadā hi śocatāṁ śoko vyasanaṁ nāpakarṣati 12220087c sāmarthyaṁ śocato nāsti nādya śocāmy ahaṁ tataḥ 12220088a evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ 12220088c pratisaṁhr̥tya saṁrambham ity uvāca śatakratuḥ 12220089a savajram udyataṁ bāhuṁ dr̥ṣṭvā pāśāṁś ca vāruṇān 12220089c kasyeha na vyathed buddhir mr̥tyor api jighāṁsataḥ 12220090a sā te na vyathate buddhir acalā tattvadarśinī 12220090c bruvan na vyathase sa tvaṁ vākyaṁ satyaparākrama 12220091a ko hi viśvāsam artheṣu śarīre vā śarīrabhr̥t 12220091c kartum utsahate loke dr̥ṣṭvā saṁprasthitaṁ jagat 12220092a aham apy evam evainaṁ lokaṁ jānāmy aśāśvatam 12220092c kālāgnāv āhitaṁ ghore guhye satatage ’kṣare 12220093a na cātra parihāro ’sti kālaspr̥ṣṭasya kasya cit 12220093c sūkṣmāṇāṁ mahatāṁ caiva bhūtānāṁ paripacyatām 12220094a anīśasyāpramattasya bhūtāni pacataḥ sadā 12220094c anivr̥ttasya kālasya kṣayaṁ prāpto na mucyate 12220095a apramattaḥ pramatteṣu kālo jāgarti dehiṣu 12220095c prayatnenāpy atikrānto dr̥ṣṭapūrvo na kena cit 12220096a purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhr̥tāṁ samaḥ 12220096c kālo na parihāryaś ca na cāsyāsti vyatikramaḥ 12220097a ahorātrāṁś ca māsāṁś ca kṣaṇān kāṣṭhāḥ kalā lavān 12220097c saṁpiṇḍayati naḥ kālo vr̥ddhiṁ vārdhuṣiko yathā 12220098a idam adya kariṣyāmi śvaḥ kartāsmīti vādinam 12220098c kālo harati saṁprāpto nadīvega ivoḍupam 12220099a idānīṁ tāvad evāsau mayā dr̥ṣṭaḥ kathaṁ mr̥taḥ 12220099c iti kālena hriyatāṁ pralāpaḥ śrūyate nr̥ṇām 12220100a naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca 12220100c anityam adhruvaṁ sarvaṁ vyavasāyo hi duṣkaraḥ 12220100e ucchrāyā vinipātāntā bhāvo ’bhāvastha eva ca 12220101a sā te na vyathate buddhir acalā tattvadarśinī 12220101c aham āsaṁ purā ceti manasāpi na budhyase 12220102a kālenākramya loke ’smin pacyamāne balīyasā 12220102c ajyeṣṭham akaniṣṭhaṁ ca kṣipyamāṇo na budhyase 12220103a īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca 12220103c spr̥hāmohābhimāneṣu lokaḥ sakto vimuhyati 12220104a bhavāṁs tu bhāvatattvajño vidvāñ jñānataponvitaḥ 12220104c kālaṁ paśyati suvyaktaṁ pāṇāv āmalakaṁ yathā 12220105a kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ 12220105c vairocane kr̥tātmāsi spr̥haṇīyo vijānatām 12220106a sarvaloko hy ayaṁ manye buddhyā parigatas tvayā 12220106c viharan sarvatomukto na kva cit pariṣajjase 12220107a rajaś ca hi tamaś ca tvā spr̥śato na jitendriyam 12220107c niṣprītiṁ naṣṭasaṁtāpaṁ tvam ātmānam upāsase 12220108a suhr̥daṁ sarvabhūtānāṁ nirvairaṁ śāntamānasam 12220108c dr̥ṣṭvā tvāṁ mama saṁjātā tvayy anukrośinī matiḥ 12220109a nāham etādr̥śaṁ buddhaṁ hantum icchāmi bandhane 12220109c ānr̥śaṁsyaṁ paro dharmo anukrośas tathā tvayi 12220110a mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt 12220110c prajānām apacāreṇa svasti te ’stu mahāsura 12220111a yadā śvaśrūṁ snuṣā vr̥ddhāṁ paricāreṇa yokṣyate 12220111c putraś ca pitaraṁ mohāt preṣayiṣyati karmasu 12220112a brāhmaṇaiḥ kārayiṣyanti vr̥ṣalāḥ pādadhāvanam 12220112c śūdrāś ca brāhmaṇīṁ bhāryām upayāsyanti nirbhayāḥ 12220113a viyoniṣu ca bījāni mokṣyante puruṣā yadā 12220113c saṁkaraṁ kāṁsyabhāṇḍaiś ca baliṁ cāpi kupātrakaiḥ 12220114a cāturvarṇyaṁ yadā kr̥tsnam unmaryādaṁ bhaviṣyati 12220114c ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate 12220115a asmattas te bhayaṁ nāsti samayaṁ pratipālaya 12220115c sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ 12220116a tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ 12220116c vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ 12220117a maharṣayas tuṣṭuvur añjasā ca taṁ; vr̥ṣākapiṁ sarvacarācareśvaram 12220117c himāpaho havyam udāvahaṁs tvaraṁs; tathāmr̥taṁ cārpitam īśvarāya ha 12220118a dvijottamaiḥ sarvagatair abhiṣṭuto; vidīptatejā gatamanyur īśvaraḥ 12220118c praśāntacetā muditaḥ svam ālayaṁ; triviṣṭapaṁ prāpya mumoda vāsavaḥ 12221001 yudhiṣṭhira uvāca 12221001a pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ 12221001c parābhaviṣyataś caiva tvaṁ me brūhi pitāmaha 12221002 bhīṣma uvāca 12221002a mana eva manuṣyasya pūrvarūpāṇi śaṁsati 12221002c bhaviṣyataś ca bhadraṁ te tathaiva nabhaviṣyataḥ 12221003a atrāpy udāharantīmam itihāsaṁ purātanam 12221003c śriyā śakrasya saṁvādaṁ tan nibodha yudhiṣṭhira 12221004a mahatas tapaso vyuṣṭyā paśyam̐l lokau parāvarau 12221004c sāmānyam r̥ṣibhir gatvā brahmalokanivāsibhiḥ 12221005a brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ 12221005c vicacāra yathākāmaṁ triṣu lokeṣu nāradaḥ 12221006a kadā cit prātar utthāya pispr̥kṣuḥ salilaṁ śuci 12221006c dhruvadvārabhavāṁ gaṅgāṁ jagāmāvatatāra ca 12221007a sahasranayanaś cāpi vajrī śambarapākahā 12221007c tasyā devarṣijuṣṭāyās tīram abhyājagāma ha 12221008a tāv āplutya yatātmānau kr̥tajapyau samāsatuḥ 12221008c nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam 12221009a puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ 12221009c cakratus tau kathāśīlau śucisaṁhr̥ṣṭamānasau 12221009e pūrvavr̥ttavyapetāni kathayantau samāhitau 12221010a atha bhāskaram udyantaṁ raśmijālapuraskr̥tam 12221010c pūrṇamaṇḍalam ālokya tāv utthāyopatasthatuḥ 12221011a abhitas tūdayantaṁ tam arkam arkam ivāparam 12221011c ākāśe dadr̥śe jyotir udyatārciḥsamaprabham 12221012a tayoḥ samīpaṁ saṁprāptaṁ pratyadr̥śyata bhārata 12221012c tat suparṇārkacaritam āsthitaṁ vaiṣṇavaṁ padam 12221012e bhābhir apratimaṁ bhāti trailokyam avabhāsayat 12221013a divyābhirūpaśobhābhir apsarobhiḥ puraskr̥tām 12221013c br̥hatīm aṁśumatprakhyāṁ br̥hadbhānor ivārciṣam 12221014a nakṣatrakalpābharaṇāṁ tārābhaktisamasrajam 12221014c śriyaṁ dadr̥śatuḥ padmāṁ sākṣāt padmatalasthitām 12221015a sāvaruhya vimānāgrād aṅganānām anuttamā 12221015c abhyagacchat trilokeśaṁ śakraṁ carṣiṁ ca nāradam 12221016a nāradānugataḥ sākṣān maghavāṁs tām upāgamat 12221016c kr̥tāñjalipuṭo devīṁ nivedyātmānam ātmanā 12221017a cakre cānupamāṁ pūjāṁ tasyāś cāpi sa sarvavit 12221017c devarājaḥ śriyaṁ rājan vākyaṁ cedam uvāca ha 12221018a kā tvaṁ kena ca kāryeṇa saṁprāptā cāruhāsini 12221018c kutaś cāgamyate subhru gantavyaṁ kva ca te śubhe 12221019 śrīr uvāca 12221019a puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ 12221019c mamātmabhāvam icchanto yatante paramātmanā 12221020a sāhaṁ vai paṅkaje jātā sūryaraśmivibodhite 12221020c bhūtyarthaṁ sarvabhūtānāṁ padmā śrīḥ padmamālinī 12221021a ahaṁ lakṣmīr ahaṁ bhūtiḥ śrīś cāhaṁ balasūdana 12221021c ahaṁ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ 12221022a ahaṁ dhr̥tir ahaṁ siddhir ahaṁ tviḍ bhūtir eva ca 12221022c ahaṁ svāhā svadhā caiva saṁstutir niyatiḥ kr̥tiḥ 12221023a rājñāṁ vijayamānānāṁ senāgreṣu dhvajeṣu ca 12221023c nivāse dharmaśīlānāṁ viṣayeṣu pureṣu ca 12221024a jitakāśini śūre ca saṁgrāmeṣv anivartini 12221024c nivasāmi manuṣyendre sadaiva balasūdana 12221025a dharmanitye mahābuddhau brahmaṇye satyavādini 12221025c praśrite dānaśīle ca sadaiva nivasāmy aham 12221026a asureṣv avasaṁ pūrvaṁ satyadharmanibandhanā 12221026c viparītāṁs tu tān buddhvā tvayi vāsam arocayam 12221027 śakra uvāca 12221027a kathaṁvr̥tteṣu daityeṣu tvam avātsīr varānane 12221027c dr̥ṣṭvā ca kim ihāgās tvaṁ hitvā daiteyadānavān 12221028 śrīr uvāca 12221028a svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca 12221028c svargamārgābhirāmeṣu sattveṣu niratā hy aham 12221029a dānādhyayanayajñejyā gurudaivatapūjanam 12221029c viprāṇām atithīnāṁ ca teṣāṁ nityam avartata 12221030a susaṁmr̥ṣṭagr̥hāś cāsañ jitastrīkā hutāgnayaḥ 12221030c guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ 12221031a śraddadhānā jitakrodhā dānaśīlānasūyakāḥ 12221031c bhr̥taputrā bhr̥tāmātyā bhr̥tadārā hy anīrṣavaḥ 12221032a amarṣaṇā na cānyonyaṁ spr̥hayanti kadā cana 12221032c na ca jātūpatapyante dhīrāḥ parasamr̥ddhibhiḥ 12221033a dātāraḥ saṁgr̥hītāra āryāḥ karuṇavedinaḥ 12221033c mahāprasādā r̥javo dr̥ḍhabhaktā jitendriyāḥ 12221034a saṁtuṣṭabhr̥tyasacivāḥ kr̥tajñāḥ priyavādinaḥ 12221034c yathārthamānārthakarā hrīniṣedhā yatavratāḥ 12221035a nityaṁ parvasu susnātāḥ svanuliptāḥ svalaṁkr̥tāḥ 12221035c upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ 12221036a nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ 12221036c rātrau dadhi ca saktūṁś ca nityam eva vyavarjayan 12221037a kālyaṁ ghr̥taṁ cānvavekṣan prayatā brahmacāriṇaḥ 12221037c maṅgalān api cāpaśyan brāhmaṇāṁś cāpy apūjayan 12221038a sadā hi dadatāṁ dharmaḥ sadā cāpratigr̥hṇatām 12221038c ardhaṁ ca rātryāḥ svapatāṁ divā cāsvapatāṁ tathā 12221039a kr̥paṇānāthavr̥ddhānāṁ durbalāturayoṣitām 12221039c dāyaṁ ca saṁvibhāgaṁ ca nityam evānumodatām 12221040a viṣaṇṇaṁ trastam udvignaṁ bhayārtaṁ vyādhipīḍitam 12221040c hr̥tasvaṁ vyasanārtaṁ ca nityam āśvāsayanti te 12221041a dharmam evānvavartanta na hiṁsanti parasparam 12221041c anukūlāś ca kāryeṣu guruvr̥ddhopasevinaḥ 12221042a pitr̥devātithīṁś caiva yathāvat te ’bhyapūjayan 12221042c avaśeṣāṇi cāśnanti nityaṁ satyataporatāḥ 12221043a naike ’śnanti susaṁpannaṁ na gacchanti parastriyam 12221043c sarvabhūteṣv avartanta yathātmani dayāṁ prati 12221044a naivākāśe na paśuṣu nāyonau na ca parvasu 12221044c indriyasya visargaṁ te ’rocayanta kadā cana 12221045a nityaṁ dānaṁ tathā dākṣyam ārjavaṁ caiva nityadā 12221045c utsāhaś cānahaṁkāraḥ paramaṁ sauhr̥daṁ kṣamā 12221046a satyaṁ dānaṁ tapaḥ śaucaṁ kāruṇyaṁ vāg aniṣṭhurā 12221046c mitreṣu cānabhidrohaḥ sarvaṁ teṣv abhavat prabho 12221047a nidrā tandrīr asaṁprītir asūyā cānavekṣitā 12221047c aratiś ca viṣādaś ca na spr̥hā cāviśanta tān 12221048a sāham evaṁguṇeṣv eva dānaveṣv avasaṁ purā 12221048c prajāsargam upādāya naikaṁ yugaviparyayam 12221049a tataḥ kālaviparyāse teṣāṁ guṇaviparyayāt 12221049c apaśyaṁ vigataṁ dharmaṁ kāmakrodhavaśātmanām 12221050a sabhāsadāṁ te vr̥ddhānāṁ satyāḥ kathayatāṁ kathāḥ 12221050c prāhasann abhyasūyaṁś ca sarvavr̥ddhān guṇāvarāḥ 12221051a yūnaḥ sahasamāsīnān vr̥ddhān abhigatān sataḥ 12221051c nābhyutthānābhivādābhyāṁ yathāpūrvam apūjayan 12221052a vartayanty eva pitari putrāḥ prabhavatā ’’tmanaḥ 12221052c amitrabhr̥tyatāṁ prāpya khyāpayanto ’napatrapāḥ 12221053a tathā dharmād apetena karmaṇā garhitena ye 12221053c mahataḥ prāpnuvanty arthāṁs teṣv eṣām abhavat spr̥hā 12221054a uccaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat 12221054c putrāḥ pitr̥̄n abhyavadan bhāryāś cābhyavadan patīn 12221055a mātaraṁ pitaraṁ vr̥ddham ācāryam atithiṁ gurum 12221055c guruvan nābhyanandanta kumārān nānvapālayan 12221056a bhikṣāṁ balim adattvā ca svayam annāni bhuñjate 12221056c aniṣṭvā saṁvibhajyātha pitr̥devātithīn gurūn 12221057a na śaucam anurudhyanta teṣāṁ sūdajanās tathā 12221057c manasā karmaṇā vācā bhaktam āsīd anāvr̥tam 12221058a viprakīrṇāni dhānyāni kākamūṣakabhojanam 12221058c apāvr̥taṁ payo ’tiṣṭhad ucchiṣṭāś cāspr̥śan ghr̥tam 12221059a kuddālapāṭīpiṭakaṁ prakīrṇaṁ kāṁsyabhājanam 12221059c dravyopakaraṇaṁ sarvaṁ nānvavaikṣat kuṭumbinī 12221060a prākārāgāravidhvaṁsān na sma te pratikurvate 12221060c nādriyante paśūn baddhvā yavasenodakena ca 12221061a bālānāṁ prekṣamāṇānāṁ svayaṁ bhakṣān abhakṣayan 12221061c tathā bhr̥tyajanaṁ sarvaṁ paryaśnanti ca dānavāḥ 12221062a pāyasaṁ kr̥saraṁ māṁsam apūpān atha śaṣkulīḥ 12221062c apācayann ātmano ’rthe vr̥thāmāṁsāny abhakṣayan 12221063a utsūryaśāyinaś cāsan sarve cāsan prageniśāḥ 12221063c avartan kalahāś cātra divārātraṁ gr̥he gr̥he 12221064a anāryāś cāryam āsīnaṁ paryupāsan na tatra ha 12221064c āśramasthān vikarmasthāḥ pradviṣanti parasparam 12221064e saṁkarāś cāpy avartanta na ca śaucam avartata 12221065a ye ca vedavido viprā vispaṣṭam anr̥caś ca ye 12221065c nirantaraviśeṣās te bahumānāvamānayoḥ 12221066a hāvam ābharaṇaṁ veṣaṁ gatiṁ sthitim avekṣitum 12221066c asevanta bhujiṣyā vai durjanācaritaṁ vidhim 12221067a striyaḥ puruṣaveṣeṇa puṁsaḥ strīveṣadhāriṇaḥ 12221067c krīḍārativihāreṣu parāṁ mudam avāpnuvan 12221068a prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān 12221068c nābhyavartanta nāstikyād vartantaḥ saṁbhaveṣv api 12221069a mitreṇābhyarthitaṁ mitram arthe saṁśayite kva cit 12221069c vālakoṭyagramātreṇa svārthenāghnata tad vasu 12221070a parasvādānarucayo vipaṇyavyavahāriṇaḥ 12221070c adr̥śyantāryavarṇeṣu śūdrāś cāpi tapodhanāḥ 12221071a adhīyante ’vratāḥ ke cid vr̥thāvratam athāpare 12221071c aśuśrūṣur guroḥ śiṣyaḥ kaś cic chiṣyasakho guruḥ 12221072a pitā caiva janitrī ca śrāntau vr̥ttotsavāv iva 12221072c aprabhutve sthitau vr̥ddhāv annaṁ prārthayataḥ sutān 12221073a tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ 12221073c kr̥ṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata 12221074a prātaḥ prātaś ca supraśnaṁ kalpanaṁ preṣaṇakriyāḥ 12221074c śiṣyānuprahitās tasminn akurvan guravaś ca ha 12221075a śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata 12221075c anvaśāsac ca bhartāraṁ samāhūyābhijalpatī 12221076a prayatnenāpi cārakṣac cittaṁ putrasya vai pitā 12221076c vyabhajaṁś cāpi saṁrambhād duḥkhavāsaṁ tathāvasan 12221077a agnidāhena corair vā rājabhir vā hr̥taṁ dhanam 12221077c dr̥ṣṭvā dveṣāt prāhasanta suhr̥tsaṁbhāvitā hy api 12221078a kr̥taghnā nāstikāḥ pāpā gurudārābhimarśinaḥ 12221078c abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ 12221079a teṣv evamādīn ācārān ācaratsu viparyaye 12221079c nāhaṁ devendra vatsyāmi dānaveṣv iti me matiḥ 12221080a tāṁ māṁ svayam anuprāptām abhinanda śacīpate 12221080c tvayārcitāṁ māṁ deveśa purodhāsyanti devatāḥ 12221081a yatrāhaṁ tatra matkāntā madviśiṣṭā madarpaṇāḥ 12221081c sapta devyo mayāṣṭamyo vāsaṁ ceṣyanti me ’ṣṭadhā 12221082a āśā śraddhā dhr̥tiḥ kāntir vijitiḥ sannatiḥ kṣamā 12221082c aṣṭamī vr̥ttir etāsāṁ purogā pākaśāsana 12221083a tāś cāhaṁ cāsurāṁs tyaktvā yuṣmadviṣayam āgatā 12221083c tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu 12221084 bhīṣma uvāca 12221084a ity uktavacanāṁ devīm atyarthaṁ tau nanandatuḥ 12221084c nāradaś ca trilokarṣir vr̥trahantā ca vāsavaḥ 12221085a tato ’nalasakho vāyuḥ pravavau devaveśmasu 12221085c iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ 12221086a śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ 12221086c lakṣmyā sahitam āsīnaṁ maghavantaṁ didr̥kṣavaḥ 12221087a tato divaṁ prāpya sahasralocanaḥ; śriyopapannaḥ suhr̥dā surarṣiṇā 12221087c rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkr̥to yayau 12221088a atheṅgitaṁ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan 12221088c śriyai śaśaṁsāmaradr̥ṣṭapauruṣaḥ; śivena tatrāgamanaṁ maharddhimat 12221089a tato ’mr̥taṁ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayaṁbhuvaḥ 12221089c anāhatā dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire 12221090a yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana 12221090c anekaratnākarabhūṣaṇā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṁ jaye 12221091a kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakr̥tāṁ pathi sthitāḥ 12221091c narāmarāḥ kiṁnarayakṣarākṣasāḥ; samr̥ddhimantaḥ sukhino yaśasvinaḥ 12221092a na jātv akāle kusumaṁ kutaḥ phalaṁ; papāta vr̥kṣāt pavaneritād api 12221092c rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit 12221093a imāṁ saparyāṁ saha sarvakāmadaiḥ; śriyāś ca śakrapramukhaiś ca daivataiḥ 12221093c paṭhanti ye viprasadaḥ samāgame; samr̥ddhakāmāḥ śriyam āpnuvanti te 12221094a tvayā kurūṇāṁ vara yat pracoditaṁ; bhavābhavasyeha paraṁ nidarśanam 12221094c tad adya sarvaṁ parikīrtitaṁ mayā; parīkṣya tattvaṁ parigantum arhasi 12222001 yudhiṣṭhira uvāca 12222001a kiṁśīlaḥ kiṁsamācāraḥ kiṁvidyaḥ kiṁparāyaṇaḥ 12222001c prāpnoti brahmaṇaḥ sthānaṁ yat paraṁ prakr̥ter dhruvam 12222002 bhīṣma uvāca 12222002a mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ 12222002c prāpnoti brahmaṇaḥ sthānaṁ yat paraṁ prakr̥ter dhruvam 12222003a atrāpy udāharantīmam itihāsaṁ purātanam 12222003c jaigīṣavyasya saṁvādam asitasya ca bhārata 12222004a jaigīṣavyaṁ mahāprājñaṁ dharmāṇām āgatāgamam 12222004c akrudhyantam ahr̥ṣyantam asito devalo ’bravīt 12222005a na prīyase vandyamāno nindyamāno na kupyasi 12222005c kā te prajñā kutaś caiṣā kiṁ caitasyāḥ parāyaṇam 12222006a iti tenānuyuktaḥ sa tam uvāca mahātapāḥ 12222006c mahad vākyam asaṁdigdhaṁ puṣkalārthapadaṁ śuci 12222007a yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām 12222007c tāṁ te ’haṁ saṁpravakṣyāmi yan māṁ pr̥cchasi vai dvija 12222008a nindatsu ca samo nityaṁ praśaṁsatsu ca devala 12222008c nihnuvanti ca ye teṣāṁ samayaṁ sukr̥taṁ ca ye 12222009a uktāś ca na vivakṣanti vaktāram ahite ratam 12222009c pratihantuṁ na cecchanti hantāraṁ vai manīṣiṇaḥ 12222010a nāprāptam anuśocanti prāptakālāni kurvate 12222010c na cātītāni śocanti na cainān pratijānate 12222011a saṁprāptānāṁ ca pūjyānāṁ kāmād artheṣu devala 12222011c yathopapattiṁ kurvanti śaktimantaḥ kr̥tavratāḥ 12222012a pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ 12222012c manasā karmaṇā vācā nāparādhyanti kasya cit 12222013a anīrṣavo na cānyonyaṁ vihiṁsanti kadā cana 12222013c na ca jātūpatapyante dhīrāḥ parasamr̥ddhibhiḥ 12222014a nindāpraśaṁse cātyarthaṁ na vadanti parasya ye 12222014c na ca nindāpraśaṁsābhyāṁ vikriyante kadā cana 12222015a sarvataś ca praśāntā ye sarvabhūtahite ratāḥ 12222015c na krudhyanti na hr̥ṣyanti nāparādhyanti kasya cit 12222015e vimucya hr̥dayagranthīṁś caṅkramyante yathāsukham 12222016a na yeṣāṁ bāndhavāḥ santi ye cānyeṣāṁ na bāndhavāḥ 12222016c amitrāś ca na santy eṣāṁ ye cāmitrā na kasya cit 12222017a ya evaṁ kurvate martyāḥ sukhaṁ jīvanti sarvadā 12222017c dharmam evānuvartante dharmajñā dvijasattama 12222017e ye hy ato vicyutā mārgāt te hr̥ṣyanty udvijanti ca 12222018a āsthitas tam ahaṁ mārgam asūyiṣyāmi kaṁ katham 12222018c nindyamānaḥ praśasto vā hr̥ṣyeyaṁ kena hetunā 12222019a yad yad icchanti tan mārgam abhigacchanti mānavāḥ 12222019c na me nindāpraśaṁsābhyāṁ hrāsavr̥ddhī bhaviṣyataḥ 12222020a amr̥tasyeva saṁtr̥pyed avamānasya tattvavit 12222020c viṣasyevodvijen nityaṁ saṁmānasya vicakṣaṇaḥ 12222021a avajñātaḥ sukhaṁ śete iha cāmutra cobhayoḥ 12222021c vimuktaḥ sarvapāpebhyo yo ’vamantā sa badhyate 12222022a parāṁ gatiṁ ca ye ke cit prārthayanti manīṣiṇaḥ 12222022c etad vrataṁ samāśritya sukham edhanti te janāḥ 12222023a sarvataś ca samāhr̥tya kratūn sarvāñ jitendriyaḥ 12222023c prāpnoti brahmaṇaḥ sthānaṁ yat paraṁ prakr̥ter dhruvam 12222024a nāsya devā na gandharvā na piśācā na rākṣasāḥ 12222024c padam anvavarohanti prāptasya paramāṁ gatim 12223001 yudhiṣṭhira uvāca 12223001a priyaḥ sarvasya lokasya sarvasattvābhinanditā 12223001c guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ 12223002 bhīṣma uvāca 12223002a atra te vartayiṣyāmi pr̥cchato bharatarṣabha 12223002c ugrasenasya saṁvādaṁ nārade keśavasya ca 12223003 ugrasena uvāca 12223003a paśya saṁkalpate loko nāradasya prakīrtane 12223003c manye sa guṇasaṁpanno brūhi tan mama pr̥cchataḥ 12223004 vāsudeva uvāca 12223004a kukurādhipa yān manye śr̥ṇu tān me vivakṣataḥ 12223004c nāradasya guṇān sādhūn saṁkṣepeṇa narādhipa 12223005a na cāritranimitto ’syāhaṁkāro dehapātanaḥ 12223005c abhinnaśrutacāritras tasmāt sarvatra pūjitaḥ 12223006a tapasvī nārado bāḍhaṁ vāci nāsya vyatikramaḥ 12223006c kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ 12223007a adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ 12223007c r̥juś ca satyavādī ca tasmāt sarvatra pūjitaḥ 12223008a tejasā yaśasā buddhyā nayena vinayena ca 12223008c janmanā tapasā vr̥ddhas tasmāt sarvatra pūjitaḥ 12223009a sukhaśīlaḥ susaṁbhogaḥ subhojyaḥ svādaraḥ śuciḥ 12223009c suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ 12223010a kalyāṇaṁ kurute bāḍhaṁ pāpam asmin na vidyate 12223010c na prīyate parān arthais tasmāt sarvatra pūjitaḥ 12223011a vedaśrutibhir ākhyānair arthān abhijigīṣate 12223011c titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ 12223012a samatvād dhi priyo nāsti nāpriyaś ca kathaṁ cana 12223012c manonukūlavādī ca tasmāt sarvatra pūjitaḥ 12223013a bahuśrutaś caitrakathaḥ paṇḍito ’nalaso ’śaṭhaḥ 12223013c adīno ’krodhano ’lubdhas tasmāt sarvatra pūjitaḥ 12223014a nārthe na dharme kāme vā bhūtapūrvo ’sya vigrahaḥ 12223014c doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ 12223015a dr̥ḍhabhaktir anindyātmā śrutavān anr̥śaṁsavān 12223015c vītasaṁmohadoṣaś ca tasmāt sarvatra pūjitaḥ 12223016a asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate 12223016c adīrghasaṁśayo vāgmī tasmāt sarvatra pūjitaḥ 12223017a samādhir nāsya mānārthe nātmānaṁ stauti karhi cit 12223017c anīrṣyur dr̥ḍhasaṁbhāṣas tasmāt sarvatra pūjitaḥ 12223018a lokasya vividhaṁ vr̥ttaṁ prakr̥teś cāpy akutsayan 12223018c saṁsargavidyākuśalas tasmāt sarvatra pūjitaḥ 12223019a nāsūyaty āgamaṁ kaṁ cit svaṁ tapo nopajīvati 12223019c avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ 12223020a kr̥taśramaḥ kr̥taprajño na ca tr̥ptaḥ samādhitaḥ 12223020c niyamastho ’pramattaś ca tasmāt sarvatra pūjitaḥ 12223021a sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ 12223021c abhettā paraguhyānāṁ tasmāt sarvatra pūjitaḥ 12223022a na hr̥ṣyaty arthalābheṣu nālābheṣu vyathaty api 12223022c sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ 12223023a taṁ sarvaguṇasaṁpannaṁ dakṣaṁ śucim akātaram 12223023c kālajñaṁ ca nayajñaṁ ca kaḥ priyaṁ na kariṣyati 12224001 yudhiṣṭhira uvāca 12224001a ādyantaṁ sarvabhūtānāṁ śrotum icchāmi kaurava 12224001c dhyānaṁ karma ca kālaṁ ca tathaivāyur yuge yuge 12224002a lokatattvaṁ ca kārtsnyena bhūtānām āgatiṁ gatim 12224002c sargaś ca nidhanaṁ caiva kuta etat pravartate 12224003a yadi te ’nugrahe buddhir asmāsv iha satāṁ vara 12224003c etad bhavantaṁ pr̥cchāmi tad bhavān prabravītu me 12224004a pūrvaṁ hi kathitaṁ śrutvā bhr̥gubhāṣitam uttamam 12224004c bharadvājasya viprarṣes tato me buddhir uttamā 12224005a jātā paramadharmiṣṭhā divyasaṁsthānasaṁsthitā 12224005c tato bhūyas tu pr̥cchāmi tad bhavān vaktum arhati 12224006 bhīṣma uvāca 12224006a atra te vartayiṣye ’ham itihāsaṁ purātanam 12224006c jagau yad bhagavān vyāsaḥ putrāya paripr̥cchate 12224007a adhītya vedān akhilān sāṅgopaniṣadas tathā 12224007c anvicchan naiṣṭhikaṁ karma dharmanaipuṇadarśanāt 12224008a kr̥ṣṇadvaipāyanaṁ vyāsaṁ putro vaiyāsakiḥ śukaḥ 12224008c papraccha saṁdeham imaṁ chinnadharmārthasaṁśayam 12224009a bhūtagrāmasya kartāraṁ kālajñāne ca niścayam 12224009c brāhmaṇasya ca yat kr̥tyaṁ tad bhavān vaktum arhati 12224010a tasmai provāca tat sarvaṁ pitā putrāya pr̥cchate 12224010c atītānāgate vidvān sarvajñaḥ sarvadharmavit 12224011a anādyantam ajaṁ divyam ajaraṁ dhruvam avyayam 12224011c apratarkyam avijñeyaṁ brahmāgre samavartata 12224012a kāṣṭhā nimeṣā daśa pañca caiva; triṁśat tu kāṣṭhā gaṇayet kalāṁ tām 12224012c triṁśat kalāś cāpi bhaven muhūrto; bhāgaḥ kalāyā daśamaś ca yaḥ syāt 12224013a triṁśan muhūrtaś ca bhaved ahaś ca; rātriś ca saṁkhyā munibhiḥ praṇītā 12224013c māsaḥ smr̥to rātryahanī ca triṁśat; saṁvatsaro dvādaśamāsa uktaḥ 12224013e saṁvatsaraṁ dve ayane vadanti; saṁkhyāvido dakṣiṇam uttaraṁ ca 12224014a ahorātre vibhajate sūryo mānuṣalaukike 12224014c rātriḥ svapnāya bhūtānāṁ ceṣṭāyai karmaṇām ahaḥ 12224015a pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ 12224015c kr̥ṣṇo ’haḥ karmaceṣṭāyāṁ śuklaḥ svapnāya śarvarī 12224016a daive rātryahanī varṣaṁ pravibhāgas tayoḥ punaḥ 12224016c ahas tatrodagayanaṁ rātriḥ syād dakṣiṇāyanam 12224017a ye te rātryahanī pūrve kīrtite daivalaukike 12224017c tayoḥ saṁkhyāya varṣāgraṁ brāhme vakṣyāmy ahaḥkṣape 12224018a teṣāṁ saṁvatsarāgrāṇi pravakṣyāmy anupūrvaśaḥ 12224018c kr̥te tretāyuge caiva dvāpare ca kalau tathā 12224019a catvāry āhuḥ sahasrāṇi varṣāṇāṁ tat kr̥taṁ yugam 12224019c tasya tāvacchatī saṁdhyā saṁdhyāṁśaś ca tathāvidhaḥ 12224020a itareṣu sasaṁdhyeṣu sasaṁdhyāṁśeṣu ca triṣu 12224020c ekāpāyena saṁyānti sahasrāṇi śatāni ca 12224021a etāni śāśvatām̐l lokān dhārayanti sanātanān 12224021c etad brahmavidāṁ tāta viditaṁ brahma śāśvatam 12224022a catuṣpāt sakalo dharmaḥ satyaṁ caiva kr̥te yuge 12224022c nādharmeṇāgamaḥ kaś cit paras tasya pravartate 12224023a itareṣv āgamād dharmaḥ pādaśas tv avaropyate 12224023c caurikānr̥tamāyābhir adharmaś copacīyate 12224024a arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ 12224024c kr̥te tretādiṣv eteṣāṁ pādaśo hrasate vayaḥ 12224025a vedavādāś cānuyugaṁ hrasantīti ca naḥ śrutam 12224025c āyūṁṣi cāśiṣaś caiva vedasyaiva ca yat phalam 12224026a anye kr̥tayuge dharmās tretāyāṁ dvāpare ’pare 12224026c anye kaliyuge dharmā yathāśaktikr̥tā iva 12224027a tapaḥ paraṁ kr̥tayuge tretāyāṁ jñānam uttamam 12224027c dvāpare yajñam evāhur dānam eva kalau yuge 12224028a etāṁ dvādaśasāhasrīṁ yugākhyāṁ kavayo viduḥ 12224028c sahasraṁ parivr̥ttaṁ tad brāhmaṁ divasam ucyate 12224029a rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ 12224029c pralaye ’dhyātmam āviśya suptvā so ’nte vibudhyate 12224030a sahasrayugaparyantam ahar yad brahmaṇo viduḥ 12224030c rātriṁ yugasahasrāntāṁ te ’horātravido janāḥ 12224031a pratibuddho vikurute brahmākṣayyaṁ kṣapākṣaye 12224031c sr̥jate ca mahad bhūtaṁ tasmād vyaktātmakaṁ manaḥ 12224032a brahma tejomayaṁ śukraṁ yasya sarvam idaṁ jagat 12224032c ekasya bhūtaṁ bhūtasya dvayaṁ sthāvarajaṅgamam 12224033a aharmukhe vibuddhaḥ san sr̥jate vidyayā jagat 12224033c agra eva mahābhūtam āśu vyaktātmakaṁ manaḥ 12224034a abhibhūyeha cārciṣmad vyasr̥jat sapta mānasān 12224034c dūragaṁ bahudhāgāmi prārthanāsaṁśayātmakam 12224035a manaḥ sr̥ṣṭiṁ vikurute codyamānaṁ sisr̥kṣayā 12224035c ākāśaṁ jāyate tasmāt tasya śabdo guṇo mataḥ 12224036a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ 12224036c balavāñ jāyate vāyus tasya sparśo guṇo mataḥ 12224037a vāyor api vikurvāṇāj jyotir bhūtaṁ tamonudam 12224037c rociṣṇu jāyate tatra tad rūpaguṇam ucyate 12224038a jyotiṣo ’pi vikurvāṇād bhavanty āpo rasātmikāḥ 12224038c adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sr̥ṣṭir ucyate 12224039a guṇāḥ pūrvasya pūrvasya prāpnuvanty uttarottaram 12224039c teṣāṁ yāvattithaṁ yad yat tat tat tāvadguṇaṁ smr̥tam 12224040a upalabhyāpsu ced gandhaṁ ke cid brūyur anaipuṇāt 12224040c pr̥thivyām eva taṁ vidyād āpo vāyuṁ ca saṁśritam 12224041a ete tu sapta puruṣā nānāviryāḥ pr̥thak pr̥thak 12224041c nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ 12224042a te sametya mahātmānam anyonyam abhisaṁśritāḥ 12224042c śarīrāśrayaṇaṁ prāptās tataḥ puruṣa ucyate 12224043a śrayaṇāc charīraṁ bhavati mūrtimat ṣoḍaśātmakam 12224043c tad āviśanti bhūtāni mahānti saha karmaṇā 12224044a sarvabhūtāni cādāya tapasaś caraṇāya ca 12224044c ādikartā mahābhūtaṁ tam evāhuḥ prajāpatim 12224045a sa vai sr̥jati bhūtāni sa eva puruṣaḥ paraḥ 12224045c ajo janayate brahmā devarṣipitr̥mānavān 12224046a lokān nadīḥ samudrāṁś ca diśaḥ śailān vanaspatīn 12224046c narakiṁnararakṣāṁsi vayaḥpaśumr̥goragān 12224046e avyayaṁ ca vyayaṁ caiva dvayaṁ sthāvarajaṅgamam 12224047a teṣāṁ ye yāni karmāṇi prāk sr̥ṣṭyāṁ pratipedire 12224047c tāny eva pratipadyante sr̥jyamānāḥ punaḥ punaḥ 12224048a hiṁsrāhiṁsre mr̥dukrūre dharmādharme r̥tānr̥te 12224048c ato yan manyate dhātā tasmāt tat tasya rocate 12224049a mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu 12224049c viniyogaṁ ca bhūtānāṁ dhātaiva vidadhāty uta 12224050a ke cit puruṣakāraṁ tu prāhuḥ karmavido janāḥ 12224050c daivam ity apare viprāḥ svabhāvaṁ bhūtacintakāḥ 12224051a pauruṣaṁ karma daivaṁ ca phalavr̥ttisvabhāvataḥ 12224051c traya ete ’pr̥thagbhūtā navivekaṁ tu ke cana 12224052a evam etac ca naivaṁ ca yad bhūtaṁ sr̥jate jagat 12224052c karmasthā viṣamaṁ brūyuḥ sattvasthāḥ samadarśinaḥ 12224053a tapo niḥśreyasaṁ jantos tasya mūlaṁ damaḥ śamaḥ 12224053c tena sarvān avāpnoti yān kāmān manasecchati 12224054a tapasā tad avāpnoti yad bhūtaṁ sr̥jate jagat 12224054c sa tadbhūtaś ca sarveṣāṁ bhūtānāṁ bhavati prabhuḥ 12224055a r̥ṣayas tapasā vedān adhyaiṣanta divāniśam 12224055c anādinidhanā nityā vāg utsr̥ṣṭā svayaṁbhuvā 12224056a r̥ṣīṇāṁ nāmadheyāni yāś ca vedeṣu sr̥ṣṭayaḥ 12224056c śarvaryanteṣu jātānāṁ tāny evaibhyo dadāti saḥ 12224057a nāmabhedas tapaḥkarmayajñākhyā lokasiddhayaḥ 12224057c ātmasiddhis tu vedeṣu procyate daśabhiḥ kramaiḥ 12224058a yad uktaṁ vedavādeṣu gahanaṁ vedadr̥ṣṭibhiḥ 12224058c tadanteṣu yathāyuktaṁ kramayogena lakṣyate 12224059a karmajo ’yaṁ pr̥thagbhāvo dvaṁdvayukto viyoginaḥ 12224059c ātmasiddhis tu vijñātā jahāti prāyaśo balam 12224060a dve brahmaṇī veditavye śabdabrahma paraṁ ca yat 12224060c śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati 12224061a ārambhayajñāḥ kṣatrasya haviryajñā viśas tathā 12224061c paricārayajñāḥ śūdrās tu tapoyajñā dvijātayaḥ 12224062a tretāyuge vidhis tv eṣāṁ yajñānāṁ na kr̥te yuge 12224062c dvāpare viplavaṁ yānti yajñāḥ kaliyuge tathā 12224063a apr̥thagdharmiṇo martyā r̥ksāmāni yajūṁṣi ca 12224063c kāmyāṁ puṣṭiṁ pr̥thag dr̥ṣṭvā tapobhis tapa eva ca 12224064a tretāyāṁ tu samastās te prādurāsan mahābalāḥ 12224064c saṁyantāraḥ sthāvarāṇāṁ jaṅgamānāṁ ca sarvaśaḥ 12224065a tretāyāṁ saṁhatā hy ete yajñā varṇās tathaiva ca 12224065c saṁrodhād āyuṣas tv ete vyasyante dvāpare yuge 12224066a dr̥śyante nāpi dr̥śyante vedāḥ kaliyuge ’khilāḥ 12224066c utsīdante sayajñāś ca kevalā dharmasetavaḥ 12224067a kr̥te yuge yas tu dharmo brāhmaṇeṣu pradr̥śyate 12224067c ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ 12224068a adharmavratasaṁyogaṁ yathādharmaṁ yuge yuge 12224068c vikriyante svadharmasthā vedavādā yathāyugam 12224069a yathā viśvāni bhūtāni vr̥ṣṭyā bhūyāṁsi prāvr̥ṣi 12224069c sr̥jyante jaṅgamasthāni tathā dharmā yuge yuge 12224070a yathartuṣv r̥tuliṅgāni nānārūpāṇi paryaye 12224070c dr̥śyante tāni tāny eva tathā brahmāharātriṣu 12224071a vihitaṁ kālanānātvam anādinidhanaṁ tathā 12224071c kīrtitaṁ yat purastāt te tat sūte cātti ca prajāḥ 12224072a dadhāti prabhave sthānaṁ bhūtānāṁ saṁyamo yamaḥ 12224072c svabhāvenaiva vartante dvaṁdvayuktāni bhūriśaḥ 12224073a sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṁ kriyā phalam 12224073c proktaṁ te putra sarvaṁ vai yan māṁ tvaṁ paripr̥cchasi 12224074a pratyāhāraṁ tu vakṣyāmi śarvaryādau gate ’hani 12224074c yathedaṁ kurute ’dhyātmaṁ susūkṣmaṁ viśvam īśvaraḥ 12224075a divi sūryās tathā sapta dahanti śikhino ’rciṣā 12224075c sarvam etat tadārcirbhiḥ pūrṇaṁ jājvalyate jagat 12225001 vyāsa uvāca 12225001a pr̥thivyāṁ yāni bhūtāni jaṅgamāni dhruvāṇi ca 12225001c tāny evāgre pralīyante bhūmitvam upayānti ca 12225002a tataḥ pralīne sarvasmin sthāvare jaṅgame tathā 12225002c akāṣṭhā nistr̥ṇā bhūmir dr̥śyate kūrmapr̥ṣṭhavat 12225003a bhūmer api guṇaṁ gandham āpa ādadate yadā 12225003c āttagandhā tadā bhūmiḥ pralayatvāya kalpate 12225004a āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ 12225004c sarvam evedam āpūrya tiṣṭhanti ca caranti ca 12225005a apām api guṇāṁs tāta jyotir ādadate yadā 12225005c āpas tadā āttaguṇā jyotiṣy uparamanti ca 12225006a yadādityaṁ sthitaṁ madhye gūhanti śikhino ’rciṣaḥ 12225006c sarvam evedam arcirbhiḥ pūrṇaṁ jājvalyate nabhaḥ 12225007a jyotiṣo ’pi guṇaṁ rūpaṁ vāyur ādadate yadā 12225007c praśāmyati tadā jyotir vāyur dodhūyate mahān 12225008a tatas tu mūlam āsādya vāyuḥ saṁbhavam ātmanaḥ 12225008c adhaś cordhvaṁ ca tiryak ca dodhavīti diśo daśa 12225009a vāyor api guṇaṁ sparśam ākāśaṁ grasate yadā 12225009c praśāmyati tadā vāyuḥ khaṁ tu tiṣṭhati nānadat 12225010a ākāśasya guṇaṁ śabdam abhivyaktātmakaṁ manaḥ 12225010c manaso vyaktam avyaktaṁ brāhmaḥ sa pratisaṁcaraḥ 12225011a tad ātmaguṇam āviśya mano grasati candramāḥ 12225011c manasy uparate ’dhyātmā candramasy avatiṣṭhate 12225012a taṁ tu kālena mahatā saṁkalpaḥ kurute vaśe 12225012c cittaṁ grasati saṁkalpas tac ca jñānam anuttamam 12225013a kālo girati vijñānaṁ kālo balam iti śrutiḥ 12225013c balaṁ kālo grasati tu taṁ vidvān kurute vaśe 12225014a ākāśasya tadā ghoṣaṁ taṁ vidvān kurute ’’tmani 12225014c tad avyaktaṁ paraṁ brahma tac chāśvatam anuttamam 12225014e evaṁ sarvāṇi bhūtāni brahmaiva pratisaṁcaraḥ 12225015a yathāvat kīrtitaṁ samyag evam etad asaṁśayam 12225015c bodhyaṁ vidyāmayaṁ dr̥ṣṭvā yogibhiḥ paramātmabhiḥ 12225016a evaṁ vistārasaṁkṣepau brahmāvyakte punaḥ punaḥ 12225016c yugasāhasrayor ādāv ahno rātryās tathaiva ca 12226001 vyāsa uvāca 12226001a bhūtagrāme niyuktaṁ yat tad etat kīrtitaṁ mayā 12226001c brāhmaṇasya tu yat kr̥tyaṁ tat te vakṣyāmi pr̥cchate 12226002a jātakarmaprabhr̥ty asya karmaṇāṁ dakṣiṇāvatām 12226002c kriyā syād ā samāvr̥tter ācārye vedapārage 12226003a adhītya vedān akhilān guruśuśrūṣaṇe rataḥ 12226003c gurūṇām anr̥ṇo bhūtvā samāvarteta yajñavit 12226004a ācāryeṇābhyanujñātaś caturṇām ekam āśramam 12226004c ā vimokṣāc charīrasya so ’nutiṣṭhed yathāvidhi 12226005a prajāsargeṇa dāraiś ca brahmacaryeṇa vā punaḥ 12226005c vane gurusakāśe vā yatidharmeṇa vā punaḥ 12226006a gr̥hasthas tv eva sarveṣāṁ caturṇāṁ mūlam ucyate 12226006c tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati 12226007a prajāvāñ śrotriyo yajvā mukto divyais tribhir r̥ṇaiḥ 12226007c athānyān āśramān paścāt pūto gacchati karmabhiḥ 12226008a yat pr̥thivyāṁ puṇyatamaṁ vidyāsthānaṁ tadāvaset 12226008c yateta tasmin prāmāṇyaṁ gantuṁ yaśasi cottame 12226009a tapasā vā sumahatā vidyānāṁ pāraṇena vā 12226009c ijyayā vā pradānair vā viprāṇāṁ vardhate yaśaḥ 12226010a yāvad asya bhavaty asmim̐l loke kīrtir yaśaskarī 12226010c tāvat puṇyakr̥tām̐l lokān anantān puruṣo ’śnute 12226011a adhyāpayed adhīyīta yājayeta yajeta ca 12226011c na vr̥thā pratigr̥hṇīyān na ca dadyāt kathaṁ cana 12226012a yājyataḥ śiṣyato vāpi kanyayā vā dhanaṁ mahat 12226012c yady āgacched yajed dadyān naiko ’śnīyāt kathaṁ cana 12226013a gr̥ham āvasato hy asya nānyat tīrthaṁ pratigrahāt 12226013c devarṣipitr̥gurvarthaṁ vr̥ddhāturabubhukṣatām 12226014a antarhitābhitaptānāṁ yathāśakti bubhūṣatām 12226014c dravyāṇām atiśaktyāpi deyam eṣāṁ kr̥tād api 12226015a arhatām anurūpāṇāṁ nādeyaṁ hy asti kiṁ cana 12226015c uccaiḥśravasam apy aśvaṁ prāpaṇīyaṁ satāṁ viduḥ 12226016a anunīya tathā kāvyaḥ satyasaṁdho mahāvrataḥ 12226016c svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṁ gataḥ 12226017a rantidevaś ca sāṁkr̥tyo vasiṣṭhāya mahātmane 12226017c apaḥ pradāya śītoṣṇā nākapr̥ṣṭhe mahīyate 12226018a ātreyaś candradamayor arhator vividhaṁ dhanam 12226018c dattvā lokān yayau dhīmān anantān sa mahīpatiḥ 12226019a śibirauśīnaro ’ṅgāni sutaṁ ca priyam aurasam 12226019c brāhmaṇārtham upākr̥tya nākapr̥ṣṭham ito gataḥ 12226020a pratardanaḥ kāśipatiḥ pradāya nayane svake 12226020c brāhmaṇāyātulāṁ kīrtim iha cāmutra cāśnute 12226021a divyaṁ mr̥ṣṭaśalākaṁ tu sauvarṇaṁ paramarddhimat 12226021c chatraṁ devāvr̥dho dattvā sarāṣṭro ’bhyapatad divam 12226022a sāṁkr̥tiś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam 12226022c upadiśya mahātejā gato lokān anuttamān 12226023a ambarīṣo gavāṁ dattvā brāhmaṇebhyaḥ pratāpavān 12226023c arbudāni daśaikaṁ ca sarāṣṭro ’bhyapatad divam 12226024a sāvitrī kuṇḍale divye śarīraṁ janamejayaḥ 12226024c brāhmaṇārthe parityajya jagmatur lokam uttamam 12226025a sarvaratnaṁ vr̥ṣādarbho yuvanāśvaḥ priyāḥ striyaḥ 12226025c ramyam āvasathaṁ caiva dattvāmuṁ lokam āsthitaḥ 12226026a nimī rāṣṭraṁ ca vaideho jāmadagnyo vasuṁdharām 12226026c brāhmaṇebhyo dadau cāpi gayaś corvīṁ sapattanām 12226027a avarṣati ca parjanye sarvabhūtāni cāsakr̥t 12226027c vasiṣṭho jīvayām āsa prajāpatir iva prajāḥ 12226028a karaṁdhamasya putras tu marutto nr̥patis tathā 12226028c kanyām aṅgirase dattvā divam āśu jagāma ha 12226029a brahmadattaś ca pāñcālyo rājā buddhimatāṁ varaḥ 12226029c nidhiṁ śaṅkhaṁ dvijāgryebhyo dattvā lokān avāptavān 12226030a rājā mitrasahaś cāpi vasiṣṭhāya mahātmane 12226030c madayantīṁ priyāṁ dattvā tayā saha divaṁ gataḥ 12226031a sahasrajic ca rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ 12226031c brāhmaṇārthe parityajya gato lokān anuttamān 12226032a sarvakāmaiś ca saṁpūrṇaṁ dattvā veśma hiraṇmayam 12226032c mudgalāya gataḥ svargaṁ śatadyumno mahīpatiḥ 12226033a nāmnā ca dyutimān nāma śālvarājaḥ pratāpavān 12226033c dattvā rājyam r̥cīkāya gato lokān anuttamān 12226034a madirāśvaś ca rājarṣir dattvā kanyāṁ sumadhyamām 12226034c hiraṇyahastāya gato lokān devair abhiṣṭutān 12226035a lomapādaś ca rājarṣiḥ śāntāṁ dattvā sutāṁ prabhuḥ 12226035c r̥śyaśr̥ṅgāya vipulaiḥ sarvakāmair ayujyata 12226036a dattvā śatasahasraṁ tu gavāṁ rājā prasenajit 12226036c savatsānāṁ mahātejā gato lokān anuttamān 12226037a ete cānye ca bahavo dānena tapasā ca ha 12226037c mahātmāno gatāḥ svargaṁ śiṣṭātmāno jitendriyāḥ 12226038a teṣāṁ pratiṣṭhitā kīrtir yāvat sthāsyati medinī 12226038c dānayajñaprajāsargair ete hi divam āpnuvan 12227001 vyāsa uvāca 12227001a trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ 12227001c r̥ksāmavarṇākṣarato yajuṣo ’tharvaṇas tathā 12227002a vedavādeṣu kuśalā hy adhyātmakuśalāś ca ye 12227002c sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau 12227003a evaṁ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret 12227003c asaṁrodhena bhūtānāṁ vr̥ttiṁ lipseta vai dvijaḥ 12227004a sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ 12227004c svadharmeṇa kriyā loke kurvāṇaḥ satyasaṁgaraḥ 12227005a tiṣṭhaty eteṣu gr̥havān ṣaṭsu karmasu sa dvijaḥ 12227005c pañcabhiḥ satataṁ yajñaiḥ śraddadhāno yajeta ca 12227006a dhr̥timān apramattaś ca dānto dharmavid ātmavān 12227006c vītaharṣabhayakrodho brāhmaṇo nāvasīdati 12227007a dānam adhyayanaṁ yajñas tapo hrīr ārjavaṁ damaḥ 12227007c etair vardhayate tejaḥ pāpmānaṁ cāpakarṣati 12227008a dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ 12227008c kāmakrodhau vaśe kr̥tvā ninīṣed brahmaṇaḥ padam 12227009a agnīṁś ca brāhmaṇāṁś cārced devatāḥ praṇameta ca 12227009c varjayed ruṣatīṁ vācaṁ hiṁsāṁ cādharmasaṁhitām 12227010a eṣā pūrvatarā vr̥ttir brāhmaṇasya vidhīyate 12227010c jñānāgamena karmāṇi kurvan karmasu sidhyati 12227011a pañcendriyajalāṁ ghorāṁ lobhakūlāṁ sudustarām 12227011c manyupaṅkām anādhr̥ṣyāṁ nadīṁ tarati buddhimān 12227012a kāmamanyūddhataṁ yat syān nityam atyantamohitam 12227012c mahatā vidhidr̥ṣṭena balenāpratighātinā 12227012e svabhāvasrotasā vr̥ttam uhyate satataṁ jagat 12227013a kālodakena mahatā varṣāvartena saṁtatam 12227013c māsormiṇartuvegena pakṣolapatr̥ṇena ca 12227014a nimeṣonmeṣaphenena ahorātrajavena ca 12227014c kāmagrāheṇa ghoreṇa vedayajñaplavena ca 12227015a dharmadvīpena bhūtānāṁ cārthakāmaraveṇa ca 12227015c r̥tasopānatīreṇa vihiṁsātaruvāhinā 12227016a yugahradaughamadhyena brahmaprāyabhavena ca 12227016c dhātrā sr̥ṣṭāni bhūtāni kr̥ṣyante yamasādanam 12227017a etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ 12227017c plavair aplavavanto hi kiṁ kariṣyanty acetasaḥ 12227018a upapannaṁ hi yat prājño nistaren netaro janaḥ 12227018c dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati 12227019a saṁśayātmā sa kāmātmā calacitto ’lpacetanaḥ 12227019c aprājño na taraty eva yo hy āste na sa gacchati 12227020a aplavo hi mahādoṣam uhyamāno ’dhigacchati 12227020c kāmagrāhagr̥hītasya jñānam apy asya na plavaḥ 12227021a tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ 12227021c etad unmajjanaṁ tasya yad ayaṁ brāhmaṇo bhavet 12227022a tryavadāte kule jātas trisaṁdehas trikarmakr̥t 12227022c tasmād unmajjanas tiṣṭhen nistaret prajñayā yathā 12227023a saṁskr̥tasya hi dāntasya niyatasya kr̥tātmanaḥ 12227023c prājñasyānantarā siddhir iha loke paratra ca 12227024a vartate teṣu gr̥havān akrudhyann anasūyakaḥ 12227024c pañcabhiḥ satataṁ yajñair vighasāśī yajeta ca 12227025a satāṁ vr̥ttena varteta kriyāḥ śiṣṭavad ācaret 12227025c asaṁrodhena dharmasya vr̥ttiṁ lipsed agarhitām 12227026a śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ 12227026c svadharmeṇa kriyāvāṁś ca karmaṇā so ’py asaṁkaraḥ 12227027a kriyāvāñ śraddadhānaś ca dātā prājño ’nasūyakaḥ 12227027c dharmādharmaviśeṣajñaḥ sarvaṁ tarati dustaram 12227028a dhr̥timān apramattaś ca dānto dharmavid ātmavān 12227028c vītaharṣabhayakrodho brāhmaṇo nāvasīdati 12227029a eṣā pūrvatarā vr̥ttir brāhmaṇasya vidhīyate 12227029c jñānavittvena karmāṇi kurvan sarvatra sidhyati 12227030a adharmaṁ dharmakāmo hi karotīhāvicakṣaṇaḥ 12227030c dharmaṁ cādharmasaṁkāśaṁ śocann iva karoti saḥ 12227031a dharmaṁ karomīti karoty adharmam; adharmakāmaś ca karoti dharmam 12227031c ubhe bālaḥ karmaṇī na prajānan; sa jāyate mriyate cāpi dehī 12228001 vyāsa uvāca 12228001a atha ced rocayed etad druhyeta manasā tathā 12228001c unmajjaṁś ca nimajjaṁś ca jñānavān plavavān bhavet 12228002a prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ 12228002c nābudhās tārayanty anyān ātmānaṁ vā kathaṁ cana 12228003a chinnadoṣo munir yogān yukto yuñjīta dvādaśa 12228003c daśakarmasukhān arthān upāyāpāyanirbhayaḥ 12228004a cakṣur ācāravit prājño manasā darśanena ca 12228004c yacched vāṅmanasī buddhyā ya icchej jñānam uttamam 12228004e jñānena yacched ātmānaṁ ya icchec chāntim ātmanaḥ 12228005a eteṣāṁ ced anudraṣṭā puruṣo ’pi sudāruṇaḥ 12228005c yadi vā sarvavedajño yadi vāpy anr̥co ’japaḥ 12228006a yadi vā dhārmiko yajvā yadi vā pāpakr̥ttamaḥ 12228006c yadi vā puruṣavyāghro yadi vā klaibyadhāritā 12228007a taraty eva mahādurgaṁ jarāmaraṇasāgaram 12228007c evaṁ hy etena yogena yuñjāno ’py ekam antataḥ 12228007e api jijñāsamāno hi śabdabrahmātivartate 12228008a dharmopastho hrīvarūtha upāyāpāyakūbaraḥ 12228008c apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ 12228009a cetanābandhuraś cārur ācāragrahanemivān 12228009c darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ 12228010a prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ 12228010c kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ 12228011a tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ 12228011c jīvayukto ratho divyo brahmaloke virājate 12228012a atha saṁtvaramāṇasya ratham etaṁ yuyukṣataḥ 12228012c akṣaraṁ gantumanaso vidhiṁ vakṣyāmi śīghragam 12228013a sapta yo dhāraṇāḥ kr̥tsnā vāgyataḥ pratipadyate 12228013c pr̥ṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ 12228014a kramaśaḥ pārthivaṁ yac ca vāyavyaṁ khaṁ tathā payaḥ 12228014c jyotiṣo yat tad aiśvaryam ahaṁkārasya buddhitaḥ 12228015a avyaktasya tathaiśvaryaṁ kramaśaḥ pratipadyate 12228015c vikramāś cāpi yasyaite tathā yuṅkte sa yogataḥ 12228016a athāsya yogayuktasya siddhim ātmani paśyataḥ 12228016c nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet 12228017a śaiśiras tu yathā dhūmaḥ sūkṣmaḥ saṁśrayate nabhaḥ 12228017c tathā dehād vimuktasya pūrvarūpaṁ bhavaty uta 12228018a atha dhūmasya virame dvitīyaṁ rūpadarśanam 12228018c jalarūpam ivākāśe tatraivātmani paśyati 12228019a apāṁ vyatikrame cāpi vahnirūpaṁ prakāśate 12228019c tasminn uparate cāsya pītavastravad iṣyate 12228019e ūrṇārūpasavarṇaṁ ca tasya rūpaṁ prakāśate 12228020a atha śvetāṁ gatiṁ gatvā vāyavyaṁ sūkṣmam apy ajaḥ 12228020c aśuklaṁ cetasaḥ saukṣmyam avyaktaṁ brahmaṇo ’sya vai 12228021a eteṣv api hi jāteṣu phalajātāni me śr̥ṇu 12228021c jātasya pārthivaiśvarye sr̥ṣṭir iṣṭā vidhīyate 12228022a prajāpatir ivākṣobhyaḥ śarīrāt sr̥jati prajāḥ 12228022c aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā 12228023a pr̥thivīṁ kampayaty eko guṇo vāyor iti smr̥taḥ 12228023c ākāśabhūtaś cākāśe savarṇatvāt praṇaśyati 12228024a varṇato gr̥hyate cāpi kāmāt pibati cāśayān 12228024c na cāsya tejasā rūpaṁ dr̥śyate śāmyate tathā 12228025a ahaṁkārasya vijiteḥ pañcaite syur vaśānugāḥ 12228025c ṣaṇṇām ātmani buddhau ca jitāyāṁ prabhavaty atha 12228026a nirdoṣā pratibhā hy enaṁ kr̥tsnā samabhivartate 12228026c tathaiva vyaktam ātmānam avyaktaṁ pratipadyate 12228027a yato niḥsarate loko bhavati vyaktasaṁjñakaḥ 12228027c tatrāvyaktamayīṁ vyākhyāṁ śr̥ṇu tvaṁ vistareṇa me 12228027e tathā vyaktamayīṁ caiva saṁkhyāṁ pūrvaṁ nibodha me 12228028a pañcaviṁśatitattvāni tulyāny ubhayataḥ samam 12228028c yoge sāṁkhye ’pi ca tathā viśeṣāṁs tatra me śr̥ṇu 12228029a proktaṁ tad vyaktam ity eva jāyate vardhate ca yat 12228029c jīryate mriyate caiva caturbhir lakṣaṇair yutam 12228030a viparītam ato yat tu tad avyaktam udāhr̥tam 12228030c dvāv ātmānau ca vedeṣu siddhānteṣv apy udāhr̥tau 12228031a caturlakṣaṇajaṁ tv anyaṁ caturvargaṁ pracakṣate 12228031c vyaktam avyaktajaṁ caiva tathā buddham athetarat 12228031e sattvaṁ kṣetrajña ity etad dvayam apy anudarśitam 12228032a dvāv ātmānau ca vedeṣu viṣayeṣu ca rajyataḥ 12228032c viṣayāt pratisaṁhāraḥ sāṁkhyānāṁ siddhilakṣaṇam 12228033a nirmamaś cānahaṁkāro nirdvaṁdvaś chinnasaṁśayaḥ 12228033c naiva krudhyati na dveṣṭi nānr̥tā bhāṣate giraḥ 12228034a ākruṣṭas tāḍitaś caiva maitreṇa dhyāti nāśubham 12228034c vāgdaṇḍakarmamanasāṁ trayāṇāṁ ca nivartakaḥ 12228035a samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate 12228035c naivecchati na cāniccho yātrāmātravyavasthitaḥ 12228036a alolupo ’vyatho dānto na kr̥tī na nirākr̥tiḥ 12228036c nāsyendriyam anekāgraṁ nātikṣiptamanorathaḥ 12228036e ahiṁsraḥ sarvabhūtānām īdr̥k sāṁkhyo vimucyate 12228037a atha yogād vimucyante kāraṇair yair nibodha me 12228037c yogaiśvaryam atikrānto yo ’tikrāmati mucyate 12228038a ity eṣā bhāvajā buddhiḥ kathitā te na saṁśayaḥ 12228038c evaṁ bhavati nirdvaṁdvo brahmāṇaṁ cādhigacchati 12229001 vyāsa uvāca 12229001a atha jñānaplavaṁ dhīro gr̥hītvā śāntim āsthitaḥ 12229001c unmajjaṁś ca nimajjaṁś ca jñānam evābhisaṁśrayet 12229002 śuka uvāca 12229002a kiṁ taj jñānam atho vidyā yayā nistarati dvayam 12229002c pravr̥ttilakṣaṇo dharmo nivr̥ttir iti caiva hi 12229003 vyāsa uvāca 12229003a yas tu paśyet svabhāvena vinā bhāvam acetanaḥ 12229003c puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ 12229004a yeṣāṁ caikāntabhāvena svabhāvaḥ kāraṇaṁ matam 12229004c pūtvā tr̥ṇabusīkāṁ vai te labhante na kiṁ cana 12229005a ye cainaṁ pakṣam āśritya vartayanty alpacetasaḥ 12229005c svabhāvaṁ kāraṇaṁ jñātvā na śreyaḥ prāpnuvanti te 12229006a svabhāvo hi vināśāya mohakarmamanobhavaḥ 12229006c niruktam etayor etat svabhāvaparabhāvayoḥ 12229007a kr̥ṣyādīni hi karmāṇi sasyasaṁharaṇāni ca 12229007c prajñāvadbhiḥ prakl̥ptāni yānāsanagr̥hāṇi ca 12229008a ākrīḍānāṁ gr̥hāṇāṁ ca gadānām agadasya ca 12229008c prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ 12229009a prajñā saṁyojayaty arthaiḥ prajñā śreyo ’dhigacchati 12229009c rājāno bhuñjate rājyaṁ prajñayā tulyalakṣaṇāḥ 12229010a pārāvaryaṁ tu bhūtānāṁ jñānenaivopalabhyate 12229010c vidyayā tāta sr̥ṣṭānāṁ vidyaiva paramā gatiḥ 12229011a bhūtānāṁ janma sarveṣāṁ vividhānāṁ caturvidham 12229011c jarāyvaṇḍam athodbhedaṁ svedaṁ cāpy upalakṣayet 12229012a sthāvarebhyo viśiṣṭāni jaṅgamāny upalakṣayet 12229012c upapannaṁ hi yac ceṣṭā viśiṣyeta viśeṣyayoḥ 12229013a āhur dvibahupādāni jaṅgamāni dvayāni ca 12229013c bahupādbhyo viśiṣṭāni dvipādāni bahūny api 12229014a dvipadāni dvayāny āhuḥ pārthivānītarāṇi ca 12229014c pārthivāni viśiṣṭāni tāni hy annāni bhuñjate 12229015a pārthivāni dvayāny āhur madhyamāny uttamāni ca 12229015c madhyamāni viśiṣṭāni jātidharmopadhāraṇāt 12229016a madhyamāni dvayāny āhur dharmajñānītarāṇi ca 12229016c dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt 12229017a dharmajñāni dvayāny āhur vedajñānītarāṇi ca 12229017c vedajñāni viśiṣṭāni vedo hy eṣu pratiṣṭhitaḥ 12229018a vedajñāni dvayāny āhuḥ pravaktr̥̄ṇītarāṇi ca 12229018c pravaktr̥̄ṇi viśiṣṭāni sarvadharmopadhāraṇāt 12229019a vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ 12229019c sayajñāḥ sakhilā vedāḥ pravaktr̥bhyo viniḥsr̥tāḥ 12229020a pravaktr̥̄ṇi dvayāny āhur ātmajñānītarāṇi ca 12229020c ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt 12229021a dharmadvayaṁ hi yo veda sa sarvaḥ sarvadharmavid 12229021c sa tyāgī satyasaṁkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ 12229022a dharmajñānapratiṣṭhaṁ hi taṁ devā brāhmaṇaṁ viduḥ 12229022c śabdabrahmaṇi niṣṇātaṁ pare ca kr̥taniścayam 12229023a antaḥsthaṁ ca bahiṣṭhaṁ ca ye ’’dhiyajñādhidaivatam 12229023c jānanti tān namasyāmas te devās tāta te dvijāḥ 12229024a teṣu viśvam idaṁ bhūtaṁ sāgraṁ ca jagad āhitam 12229024c teṣāṁ māhātmyabhāvasya sadr̥śaṁ nāsti kiṁ cana 12229025a ādiṁ te nidhanaṁ caiva karma cātītya sarvaśaḥ 12229025c caturvidhasya bhūtasya sarvasyeśāḥ svayaṁbhuvaḥ 12230001 vyāsa uvāca 12230001a eṣā pūrvatarā vr̥ttir brāhmaṇasya vidhīyate 12230001c jñānavān eva karmāṇi kurvan sarvatra sidhyati 12230002a tatra cen na bhaved evaṁ saṁśayaḥ karmaniścaye 12230002c kiṁ nu karma svabhāvo ’yaṁ jñānaṁ karmeti vā punaḥ 12230003a tatra ceha vivitsā syāj jñānaṁ cet puruṣaṁ prati 12230003c upapattyupalabdhibhyāṁ varṇayiṣyāmi tac chr̥ṇu 12230004a pauruṣaṁ kāraṇaṁ ke cid āhuḥ karmasu mānavāḥ 12230004c daivam eke praśaṁsanti svabhāvaṁ cāpare janāḥ 12230005a pauruṣaṁ karma daivaṁ ca phalavr̥ttisvabhāvataḥ 12230005c trayam etat pr̥thagbhūtam avivekaṁ tu ke cana 12230006a evam etan na cāpy evam ubhe cāpi na cāpy ubhe 12230006c karmasthā viṣamaṁ brūyuḥ sattvasthāḥ samadarśinaḥ 12230007a tretāyāṁ dvāpare caiva kalijāś ca sasaṁśayāḥ 12230007c tapasvinaḥ praśāntāś ca sattvasthāś ca kr̥te yuge 12230008a apr̥thagdarśinaḥ sarve r̥ksāmasu yajuḥṣu ca 12230008c kāmadveṣau pr̥thag dr̥ṣṭvā tapaḥ kr̥ta upāsate 12230009a tapodharmeṇa saṁyuktas taponityaḥ susaṁśitaḥ 12230009c tena sarvān avāpnoti kāmān yān manasecchati 12230010a tapasā tad avāpnoti yad bhūtvā sr̥jate jagat 12230010c tadbhūtaś ca tataḥ sarvo bhūtānāṁ bhavati prabhuḥ 12230011a tad uktaṁ vedavādeṣu gahanaṁ vedadarśibhiḥ 12230011c vedānteṣu punar vyaktaṁ kramayogena lakṣyate 12230012a ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smr̥tāḥ 12230012c paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ 12230013a pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet 12230013c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate 12230014a tretādau sakalā vedā yajñā varṇāśramās tathā 12230014c saṁrodhād āyuṣas tv ete vyasyante dvāpare yuge 12230015a dvāpare viplavaṁ yānti vedāḥ kaliyuge tathā 12230015c dr̥śyante nāpi dr̥śyante kaler ante punaḥ punaḥ 12230016a utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ 12230016c gavāṁ bhūmeś ca ye cāpām oṣadhīnāṁ ca ye rasāḥ 12230017a adharmāntarhitā vedā vedadharmās tathāśramāḥ 12230017c vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca 12230018a yathā sarvāṇi bhūtāni vr̥ṣṭir bhaumāni varṣati 12230018c sr̥jate sarvato ’ṅgāni tathā vedā yuge yuge 12230019a visr̥taṁ kālanānātvam anādinidhanaṁ ca yat 12230019c kīrtitaṁ tat purastān me yataḥ saṁyānti yānti ca 12230020a dhātedaṁ prabhavasthānaṁ bhūtānāṁ saṁyamo yamaḥ 12230020c svabhāvena pravartante dvaṁdvasr̥ṣṭāni bhūriśaḥ 12230021a sargaḥ kālo dhr̥tir vedāḥ kartā kāryaṁ kriyā phalam 12230021c etat te kathitaṁ tāta yan māṁ tvaṁ paripr̥cchasi 12231001 bhīṣma uvāca 12231001a ity ukto ’bhipraśasyaitat paramarṣes tu śāsanam 12231001c mokṣadharmārthasaṁyuktam idaṁ praṣṭuṁ pracakrame 12231002 śuka uvāca 12231002a prajāvāñ śrotriyo yajvā vr̥ddhaḥ prajño ’nasūyakaḥ 12231002c anāgatam anaitihyaṁ kathaṁ brahmādhigacchati 12231003a tapasā brahmacaryeṇa sarvatyāgena medhayā 12231003c sāṁkhye vā yadi vā yoge etat pr̥ṣṭo ’bhidhatsva me 12231004a manasaś cendriyāṇāṁ cāpy aikāgryaṁ samavāpyate 12231004c yenopāyena puruṣais tac ca vyākhyātum arhasi 12231005 vyāsa uvāca 12231005a nānyatra vidyātapasor nānyatrendriyanigrahāt 12231005c nānyatra sarvasaṁtyāgāt siddhiṁ vindati kaś cana 12231006a mahābhūtāni sarvāṇi pūrvasr̥ṣṭiḥ svayaṁbhuvaḥ 12231006c bhūyiṣṭhaṁ prāṇabhr̥dgrāme niviṣṭāni śarīriṣu 12231007a bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smr̥te 12231007c prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṁ śarīriṇām 12231008a krānte viṣṇur bale śakraḥ koṣṭhe ’gnir bhuktam archati 12231008c karṇayoḥ pradiśaḥ śrotre jihvāyāṁ vāk sarasvatī 12231009a karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī 12231009c darśanānīndriyoktāni dvārāṇy āhārasiddhaye 12231010a śabdaṁ sparśaṁ tathā rūpaṁ rasaṁ gandhaṁ ca pañcamam 12231010c indriyāṇi pr̥thak tv arthān manaso darśayanty uta 12231011a indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ 12231011c manaś cāpi sadā yuṅkte bhūtātmā hr̥dayāśritaḥ 12231012a indriyāṇāṁ tathaiveṣāṁ sarveṣām īśvaraṁ manaḥ 12231012c niyame ca visarge ca bhūtātmā manasas tathā 12231013a indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ 12231013c prāṇāpānau ca jīvaś ca nityaṁ deheṣu dehinām 12231014a āśrayo nāsti sattvasya guṇaśabdo na cetanā 12231014c sattvaṁ hi tejaḥ sr̥jati na guṇān vai kadā cana 12231015a evaṁ saptadaśaṁ dehe vr̥taṁ ṣoḍaśabhir guṇaiḥ 12231015c manīṣī manasā vipraḥ paśyaty ātmānam ātmani 12231016a na hy ayaṁ cakṣuṣā dr̥śyo na ca sarvair apīndriyaiḥ 12231016c manasā saṁpradīptena mahān ātmā prakāśate 12231017a aśabdasparśarūpaṁ tad arasāgandham avyayam 12231017c aśarīraṁ śarīre sve nirīkṣeta nirindriyam 12231018a avyaktaṁ vyaktadeheṣu martyeṣv amaram āśritam 12231018c yo ’nupaśyati sa pretya kalpate brahmabhūyase 12231019a vidyābhijanasaṁpanne brāhmaṇe gavi hastini 12231019c śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 12231020a sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca 12231020c vasaty eko mahān ātmā yena sarvam idaṁ tatam 12231021a sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani 12231021c yadā paśyati bhūtātmā brahma saṁpadyate tadā 12231022a yāvān ātmani vedātmā tāvān ātmā parātmani 12231022c ya evaṁ satataṁ veda so ’mr̥tatvāya kalpate 12231023a sarvabhūtātmabhūtasya sarvabhūtahitasya ca 12231023c devāpi mārge muhyanti apadasya padaiṣiṇaḥ 12231024a śakunīnām ivākāśe jale vāricarasya vā 12231024c yathā gatir na dr̥śyeta tathaiva sumahātmanaḥ 12231025a kālaḥ pacati bhūtāni sarvāṇy evātmanātmani 12231025c yasmiṁs tu pacyate kālas taṁ na vedeha kaś cana 12231026a na tad ūrdhvaṁ na tiryak ca nādho na ca tiraḥ punaḥ 12231026c na madhye pratigr̥hṇīte naiva kaś cit kutaś cana 12231027a sarve ’ntaḥsthā ime lokā bāhyam eṣāṁ na kiṁ cana 12231027c yaḥ sahasraṁ samāgacched yathā bāṇo guṇacyutaḥ 12231028a naivāntaṁ kāraṇasyeyād yady api syān manojavaḥ 12231028c tasmāt sūkṣmāt sūkṣmataraṁ nāsti sthūlataraṁ tataḥ 12231029a sarvataḥpāṇipādāntaṁ sarvatokṣiśiromukham 12231029c sarvataḥśrutimal loke sarvam āvr̥tya tiṣṭhati 12231030a tad evāṇor aṇutaraṁ tan mahadbhyo mahattaram 12231030c tad antaḥ sarvabhūtānāṁ dhruvaṁ tiṣṭhan na dr̥śyate 12231031a akṣaraṁ ca kṣaraṁ caiva dvaidhībhāvo ’yam ātmanaḥ 12231031c kṣaraḥ sarveṣu bhūteṣu divyaṁ hy amr̥tam akṣaram 12231032a navadvāraṁ puraṁ gatvā haṁso hi niyato vaśī 12231032c īśaḥ sarvasya bhūtasya sthāvarasya carasya ca 12231033a hānibhaṅgavikalpānāṁ navānāṁ saṁśrayeṇa ca 12231033c śarīrāṇām ajasyāhur haṁsatvaṁ pāradarśinaḥ 12231034a haṁsoktaṁ cākṣaraṁ caiva kūṭasthaṁ yat tad akṣaram 12231034c tad vidvān akṣaraṁ prāpya jahāti prāṇajanmanī 12232001 vyāsa uvāca 12232001a pr̥cchatas tava satputra yathāvad iha tattvataḥ 12232001c sāṁkhyanyāyena saṁyuktaṁ yad etat kīrtitaṁ mayā 12232002a yogakr̥tyaṁ tu te kr̥tsnaṁ vartayiṣyāmi tac chr̥ṇu 12232002c ekatvaṁ buddhimanasor indriyāṇāṁ ca sarvaśaḥ 12232002e ātmano dhyāyinas tāta jñānam etad anuttamam 12232003a tad etad upaśāntena dāntenādhyātmaśīlinā 12232003c ātmārāmeṇa buddhena boddhavyaṁ śucikarmaṇā 12232004a yogadoṣān samucchidya pañca yān kavayo viduḥ 12232004c kāmaṁ krodhaṁ ca lobhaṁ ca bhayaṁ svapnaṁ ca pañcamam 12232005a krodhaṁ śamena jayati kāmaṁ saṁkalpavarjanāt 12232005c sattvasaṁsevanād dhīro nidrām ucchettum arhati 12232006a dhr̥tyā śiśnodaraṁ rakṣet pāṇipādaṁ ca cakṣuṣā 12232006c cakṣuḥ śrotre ca manasā mano vācaṁ ca karmaṇā 12232007a apramādād bhayaṁ jahyāl lobhaṁ prājñopasevanāt 12232007c evam etān yogadoṣāñ jayen nityam atandritaḥ 12232008a agnīṁś ca brāhmaṇāṁś cārced devatāḥ praṇameta ca 12232008c varjayed ruṣitāṁ vācaṁ hiṁsāyuktāṁ manonugām 12232009a brahma tejomayaṁ śukraṁ yasya sarvam idaṁ rasaḥ 12232009c ekasya bhūtaṁ bhūtasya dvayaṁ sthāvarajaṅgamam 12232010a dhyānam adhyayanaṁ dānaṁ satyaṁ hrīr ārjavaṁ kṣamā 12232010c śaucam āhārasaṁśuddhir indriyāṇāṁ ca nigrahaḥ 12232011a etair vivardhate tejaḥ pāpmānaṁ cāpakarṣati 12232011c sidhyanti cāsya sarvārthā vijñānaṁ ca pravartate 12232012a samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan 12232012c dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ 12232012e kāmakrodhau vaśe kr̥tvā ninīṣed brahmaṇaḥ padam 12232013a manasaś cendriyāṇāṁ ca kr̥tvaikāgryaṁ samāhitaḥ 12232013c prāg rātrāpararātreṣu dhārayen mana ātmanā 12232014a jantoḥ pañcendriyasyāsya yad ekaṁ chidram indriyam 12232014c tato ’sya sravati prajñā dr̥teḥ pādād ivodakam 12232015a manas tu pūrvam ādadyāt kumīnān iva matsyahā 12232015c tataḥ śrotraṁ tataś cakṣur jihvāṁ ghrāṇaṁ ca yogavit 12232016a tata etāni saṁyamya manasi sthāpayed yatiḥ 12232016c tathaivāpohya saṁkalpān mano hy ātmani dhārayet 12232017a pañca jñānena saṁdhāya manasi sthāpayed yatiḥ 12232017c yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani 12232017e prasīdanti ca saṁsthāya tadā brahma prakāśate 12232018a vidhūma iva dīptārcir āditya iva dīptimān 12232018c vaidyuto ’gnir ivākāśe paśyaty ātmānam ātmanā 12232018e sarvaṁ ca tatra sarvatra vyāpakatvāc ca dr̥śyate 12232019a taṁ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ 12232019c dhr̥timanto mahāprājñāḥ sarvabhūtahite ratāḥ 12232020a evaṁ parimitaṁ kālam ācaran saṁśitavrataḥ 12232020c āsīno hi rahasy eko gacched akṣarasātmyatām 12232021a pramoho bhrama āvarto ghrāṇaśravaṇadarśane 12232021c adbhutāni rasasparśe śītoṣṇe mārutākr̥tiḥ 12232022a pratibhām upasargāṁś cāpy upasaṁgr̥hya yogataḥ 12232022c tāṁs tattvavid anādr̥tya svātmanaiva nivartayet 12232023a kuryāt paricayaṁ yoge traikālyaṁ niyato muniḥ 12232023c giriśr̥ṅge tathā caitye vr̥kṣāgreṣu ca yojajet 12232024a saṁniyamyendriyagrāmaṁ goṣṭhe bhāṇḍamanā iva 12232024c ekāgraś cintayen nityaṁ yogān nodvejayen manaḥ 12232025a yenopāyena śakyeta saṁniyantuṁ calaṁ manaḥ 12232025c taṁ taṁ yukto niṣeveta na caiva vicalet tataḥ 12232026a śūnyā giriguhāś caiva devatāyatanāni ca 12232026c śūnyāgārāṇi caikāgro nivāsārtham upakramet 12232027a nābhiṣvajet paraṁ vācā karmaṇā manasāpi vā 12232027c upekṣako yatāhāro labdhālabdhe samo bhavet 12232028a yaś cainam abhinandeta yaś cainam apavādayet 12232028c samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham 12232029a na prahr̥ṣyeta lābheṣu nālābheṣu ca cintayet 12232029c samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ 12232030a evaṁ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ 12232030c ṣaṇmāsān nityayuktasya śabdabrahmātivartate 12232031a vedanārtāḥ prajā dr̥ṣṭvā samaloṣṭāśmakāñcanaḥ 12232031c etasmin nirato mārge viramen na vimohitaḥ 12232032a api varṇāvakr̥ṣṭas tu nārī vā dharmakāṅkṣiṇī 12232032c tāv apy etena mārgeṇa gacchetāṁ paramāṁ gatim 12232033a ajaṁ purāṇam ajaraṁ sanātanaṁ; yad indriyair upalabhate naro ’calaḥ 12232033c aṇor aṇīyo mahato mahattaraṁ; tadātmanā paśyati yukta ātmavān 12232034a idaṁ maharṣer vacanaṁ mahātmano; yathāvad uktaṁ manasānudr̥śya ca 12232034c avekṣya ceyāt parameṣṭhisātmyatāṁ; prayānti yāṁ bhūtagatiṁ manīṣiṇaḥ 12233001 śuka uvāca 12233001a yad idaṁ vedavacanaṁ kuru karma tyajeti ca 12233001c kāṁ diśaṁ vidyayā yānti kāṁ ca gacchanti karmaṇā 12233002a etad vai śrotum icchāmi tad bhavān prabravītu me 12233002c etat tv anyonyavairūpye vartate pratikūlataḥ 12233003 bhīṣma uvāca 12233003a ity uktaḥ pratyuvācedaṁ parāśarasutaḥ sutam 12233003c karmavidyāmayāv etau vyākhyāsyāmi kṣarākṣarau 12233004a yāṁ diśaṁ vidyayā yānti yāṁ ca gacchanti karmaṇā 12233004c śr̥ṇuṣvaikamanāḥ putra gahvaraṁ hy etad antaram 12233005a asti dharma iti proktaṁ nāstīty atraiva yo vadet 12233005c tasya pakṣasya sadr̥śam idaṁ mama bhaved atha 12233006a dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ 12233006c pravr̥ttilakṣaṇo dharmo nivr̥ttau ca subhāṣitaḥ 12233007a karmaṇā badhyate jantur vidyayā tu pramucyate 12233007c tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ 12233008a karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ 12233008c vidyayā jāyate nityam avyayo hy avyayātmakaḥ 12233009a karma tv eke praśaṁsanti svalpabuddhitarā narāḥ 12233009c tena te dehajālāni ramayanta upāsate 12233010a ye tu buddhiṁ parāṁ prāptā dharmanaipuṇyadarśinaḥ 12233010c na te karma praśaṁsanti kūpaṁ nadyāṁ pibann iva 12233011a karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau 12233011c vidyayā tad avāpnoti yatra gatvā na śocati 12233012a yatra gatvā na mriyate yatra gatvā na jāyate 12233012c na jīryate yatra gatvā yatra gatvā na vardhate 12233013a yatra tad brahma paramam avyaktam ajaraṁ dhruvam 12233013c avyāhatam anāyāsam amr̥taṁ cāviyogi ca 12233014a dvaṁdvair yatra na bādhyante mānasena ca karmaṇā 12233014c samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ 12233015a vidyāmayo ’nyaḥ puruṣas tāta karmamayo ’paraḥ 12233015c viddhi candramasaṁ darśe sūkṣmayā kalayā sthitam 12233016a tad etad r̥ṣiṇā proktaṁ vistareṇānumīyate 12233016c navajaṁ śaśinaṁ dr̥ṣṭvā vakraṁ tantum ivāmbare 12233017a ekādaśavikārātmā kalāsaṁbhārasaṁbhr̥taḥ 12233017c mūrtimān iti taṁ viddhi tāta karmaguṇātmakam 12233018a devo yaḥ saṁśritas tasminn abbindur iva puṣkare 12233018c kṣetrajñaṁ taṁ vijānīyān nityaṁ tyāgajitātmakam 12233019a tamo rajaś ca sattvaṁ ca viddhi jīvaguṇān imān 12233019c jīvam ātmaguṇaṁ vidyād ātmānaṁ paramātmanaḥ 12233020a sacetanaṁ jīvaguṇaṁ vadanti; sa ceṣṭate ceṣṭayate ca sarvam 12233020c tataḥ paraṁ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta 12234001 śuka uvāca 12234001a kṣarāt prabhr̥ti yaḥ sargaḥ saguṇānīndriyāṇi ca 12234001c buddhyaiśvaryābhisargārthaṁ yad dhyānaṁ cātmanaḥ śubham 12234002a bhūya eva tu loke ’smin sadvr̥ttiṁ vr̥ttihaitukīm 12234002c yayā santaḥ pravartante tad icchāmy anuvarṇitam 12234003a vede vacanam uktaṁ tu kuru karma tyajeti ca 12234003c katham etad vijānīyāṁ tac ca vyākhyātum arhasi 12234004a lokavr̥ttāntatattvajñaḥ pūto ’haṁ guruśāsanāt 12234004c kr̥tvā buddhiṁ viyuktātmā tyakṣyāmy ātmānam avyathaḥ 12234005 vyāsa uvāca 12234005a yaiṣā vai vihitā vr̥ttiḥ purastād brahmaṇā svayam 12234005c eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ 12234006a brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ 12234006c ātmanaś ca hr̥di śreyas tv anviccha manasātmani 12234007a vane mūlaphalāśī ca tapyan suvipulaṁ tapaḥ 12234007c puṇyāyatanacārī ca bhūtānām avihiṁsakaḥ 12234008a vidhūme sannamusale vānaprasthapratiśraye 12234008c kāle prāpte caran bhaikṣaṁ kalpate brahmabhūyase 12234009a niḥstutir nirnamaskāraḥ parityajya śubhāśubhe 12234009c araṇye vicaraikākī yena kena cid āśitaḥ 12234010 śuka uvāca 12234010a yad idaṁ vedavacanaṁ lokavāde virudhyate 12234010c pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ 12234011a ity etac chrotum icchāmi bhagavān prabravītu me 12234011c karmaṇām avirodhena katham etat pravartate 12234012 bhīṣma uvāca 12234012a ity uktaḥ pratyuvācedaṁ gandhavatyāḥ sutaḥ sutam 12234012c r̥ṣis tat pūjayan vākyaṁ putrasyāmitatejasaḥ 12234013a gr̥hastho brahmacārī ca vānaprastho ’tha bhikṣukaḥ 12234013c yathoktakāriṇaḥ sarve gacchanti paramāṁ gatim 12234014a eko ya āśramān etān anutiṣṭhed yathāvidhi 12234014c akāmadveṣasaṁyuktaḥ sa paratra mahīyate 12234015a catuṣpadī hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā 12234015c etām āśritya niḥśreṇīṁ brahmaloke mahīyate 12234016a āyuṣas tu caturbhāgaṁ brahmacāryanasūyakaḥ 12234016c gurau vā guruputre vā vased dharmārthakovidaḥ 12234017a karmātirekeṇa guror adhyetavyaṁ bubhūṣatā 12234017c dakṣiṇo nāpavādī syād āhūto gurum āśrayet 12234018a jaghanyaśāyī pūrvaṁ syād utthāyī guruveśmani 12234018c yac ca śiṣyeṇa kartavyaṁ kāryaṁ dāsena vā punaḥ 12234019a kr̥tam ity eva tat sarvaṁ kr̥tvā tiṣṭheta pārśvataḥ 12234019c kiṁkaraḥ sarvakārī ca sarvakarmasu kovidaḥ 12234020a śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ 12234020c cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ 12234021a nābhuktavati cāśnīyād apītavati no pibet 12234021c na tiṣṭhati tathāsīta nāsupte prasvapeta ca 12234022a uttānābhyāṁ ca pāṇibhyāṁ pādāv asya mr̥du spr̥śet 12234022c dakṣiṇaṁ dakṣiṇenaiva savyaṁ savyena pīḍayet 12234023a abhivādya guruṁ brūyād adhīṣva bhagavann iti 12234023c idaṁ kariṣye bhagavann idaṁ cāpi kr̥taṁ mayā 12234024a iti sarvam anujñāpya nivedya gurave dhanam 12234024c kuryāt kr̥tvā ca tat sarvam ākhyeyaṁ gurave punaḥ 12234025a yāṁs tu gandhān rasān vāpi brahmacārī na sevate 12234025c seveta tān samāvr̥tta iti dharmeṣu niścayaḥ 12234026a ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ 12234026c tān sarvān anugr̥hṇīyād bhavec cānapago guroḥ 12234027a sa evaṁ gurave prītim upahr̥tya yathābalam 12234027c āśrameṣv āśrameṣv evaṁ śiṣyo varteta karmaṇā 12234028a vedavratopavāsena caturthe cāyuṣo gate 12234028c gurave dakṣiṇāṁ dattvā samāvarted yathāvidhi 12234029a dharmalabdhair yuto dārair agnīn utpādya dharmataḥ 12234029c dvitīyam āyuṣo bhāgaṁ gr̥hamedhivratī bhavet 12235001 vyāsa uvāca 12235001a dvitīyam āyuṣo bhāgaṁ gr̥hamedhī gr̥he vaset 12235001c dharmalabdhair yuto dārair agnīn utpādya suvrataḥ 12235002a gr̥hasthavr̥ttayaś caiva catasraḥ kavibhiḥ smr̥tāḥ 12235002c kusūladhānyaḥ prathamaḥ kumbhīdhānyas tv anantaram 12235003a aśvastano ’tha kāpotīm āśrito vr̥ttim āharet 12235003c teṣāṁ paraḥ paro jyāyān dharmato lokajittamaḥ 12235004a ṣaṭkarmā vartayaty ekas tribhir anyaḥ pravartate 12235004c dvābhyām ekaś caturthas tu brahmasatre vyavasthitaḥ 12235004e gr̥hamedhivratāny atra mahāntīha pracakṣate 12235005a nātmārthaṁ pācayed annaṁ na vr̥thā ghātayet paśūn 12235005c prāṇī vā yadi vāprāṇī saṁskāraṁ yajuṣārhati 12235006a na divā prasvapej jātu na pūrvāpararātrayoḥ 12235006c na bhuñjītāntarākāle nānr̥tāv āhvayet striyam 12235007a nāsyānaśnan vased vipro gr̥he kaś cid apūjitaḥ 12235007c tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā 12235008a vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ 12235008c svadharmajīvino dāntāḥ kriyāvantas tapasvinaḥ 12235008e teṣāṁ havyaṁ ca kavyaṁ cāpy arhaṇārthaṁ vidhīyate 12235009a na kharaiḥ saṁprayātasya svadharmājñānakasya ca 12235009c apaviddhāgnihotrasya guror vālīkakāriṇaḥ 12235010a saṁvibhāgo ’tra bhūtānāṁ sarveṣām eva śiṣyate 12235010c tathaivāpacamānebhyaḥ pradeyaṁ gr̥hamedhinā 12235011a vighasāśī bhaven nityaṁ nityaṁ cāmr̥tabhojanaḥ 12235011c amr̥taṁ yajñaśeṣaṁ syād bhojanaṁ haviṣā samam 12235011e bhr̥tyaśeṣaṁ tu yo ’śnāti tam āhur vighasāśinam 12235012a svadāranirato dānto hy anasūyur jitendriyaḥ 12235012c r̥tvikpurohitācāryair mātulātithisaṁśritaiḥ 12235013a vr̥ddhabālāturair vaidyair jñātisaṁbandhibāndhavaiḥ 12235013c mātāpitr̥bhyāṁ jāmībhir bhrātrā putreṇa bhāryayā 12235014a duhitrā dāsavargeṇa vivādaṁ na samācaret 12235014c etān vimucya saṁvādān sarvapāpaiḥ pramucyate 12235015a etair jitais tu jayati sarvām̐l lokān na saṁśayaḥ 12235015c ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ 12235016a atithis tv indralokeśo devalokasya cartvijaḥ 12235016c jāmayo ’psarasāṁ loke vaiśvadeve tu jñātayaḥ 12235017a saṁbandhibāndhavā dikṣu pr̥thivyāṁ mātr̥mātulau 12235017c vr̥ddhabālāturakr̥śās tv ākāśe prabhaviṣṇavaḥ 12235018a bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ 12235018c chāyā svā dāśavargas tu duhitā kr̥paṇaṁ param 12235019a tasmād etair adhikṣiptaḥ sahen nityam asaṁjvaraḥ 12235019c gr̥hadharmarato vidvān dharmanityo jitaklamaḥ 12235020a na cārthabaddhaḥ karmāṇi dharmaṁ vā kaṁ cid ācaret 12235020c gr̥hasthavr̥ttayas tisras tāsāṁ niḥśreyasaṁ param 12235021a parasparaṁ tathaivāhuś cāturāśramyam eva tat 12235021c ye coktā niyamās teṣāṁ sarvaṁ kāryaṁ bubhūṣatā 12235022a kumbhīdhānyair uñchaśilaiḥ kāpotīṁ cāsthitais tathā 12235022c yasmiṁś caite vasanty arhās tad rāṣṭram abhivardhate 12235023a daśa pūrvān daśa parān punāti ca pitāmahān 12235023c gr̥hasthavr̥ttayas tv etā vartayed yo gatavyathaḥ 12235024a sa cakracaralokānāṁ sadr̥śīṁ prāpnuyād gatim 12235024c yatendriyāṇām atha vā gatir eṣā vidhīyate 12235025a svargaloko gr̥hasthānām udāramanasāṁ hitaḥ 12235025c svargo vimānasaṁyukto vedadr̥ṣṭaḥ supuṣpitaḥ 12235026a svargaloke gr̥hasthānāṁ pratiṣṭhā niyatātmanām 12235026c brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate 12235026e dvitīyaṁ kramaśaḥ prāpya svargaloke mahīyate 12235027a ataḥ paraṁ paramam udāram āśramaṁ; tr̥tīyam āhus tyajatāṁ kalevaram 12235027c vanaukasāṁ gr̥hapatinām anuttamaṁ; śr̥ṇuṣvaitat kliṣṭaśarīrakāriṇām 12236001 bhīṣma uvāca 12236001a proktā gr̥hasthavr̥ttis te vihitā yā manīṣiṇām 12236001c tadanantaram uktaṁ yat tan nibodha yudhiṣṭhira 12236002a kramaśas tv avadhūyaināṁ tr̥tīyāṁ vr̥ttim uttamām 12236002c saṁyogavratakhinnānāṁ vānaprasthāśramaukasām 12236003a śrūyatāṁ pārtha bhadraṁ te sarvalokāśrayātmanām 12236003c prekṣāpūrvaṁ pravr̥ttānāṁ puṇyadeśanivāsinām 12236004 vyāsa uvāca 12236004a gr̥hasthas tu yadā paśyed valīpalitam ātmanaḥ 12236004c apatyasyaiva cāpatyaṁ vanam eva tadāśrayet 12236005a tr̥tīyam āyuṣo bhāgaṁ vānaprasthāśrame vaset 12236005c tān evāgnīn paricared yajamāno divaukasaḥ 12236006a niyato niyatāhāraḥ ṣaṣṭhabhakto ’pramādavān 12236006c tad agnihotraṁ tā gāvo yajñāṅgāni ca sarvaśaḥ 12236007a akr̥ṣṭaṁ vai vrīhiyavaṁ nīvāraṁ vighasāni ca 12236007c havīṁṣi saṁprayaccheta makheṣv atrāpi pañcasu 12236008a vānaprasthāśrame ’py etāś catasro vr̥ttayaḥ smr̥tāḥ 12236008c sadyaḥprakṣālakāḥ ke cit ke cin māsikasaṁcayāḥ 12236009a vārṣikaṁ saṁcayaṁ ke cit ke cid dvādaśavārṣikam 12236009c kurvanty atithipūjārthaṁ yajñatantrārthasiddhaye 12236010a abhrāvakāśā varṣāsu hemante jalasaṁśrayāḥ 12236010c grīṣme ca pañcatapasaḥ śaśvac ca mitabhojanāḥ 12236011a bhūmau viparivartante tiṣṭhed vā prapadair api 12236011c sthānāsanair vartayanti savaneṣv abhiṣiñcate 12236012a dantolūkhalinaḥ ke cid aśmakuṭṭās tathāpare 12236012c śuklapakṣe pibanty eke yavāgūṁ kvathitāṁ sakr̥t 12236013a kr̥ṣṇapakṣe pibanty eke bhuñjate ca yathākramam 12236013c mūlair eke phalair eke puṣpair eke dr̥ḍhavratāḥ 12236014a vartayanti yathānyāyaṁ vaikhānasamataṁ śritāḥ 12236014c etāś cānyāś ca vividhā dīkṣās teṣāṁ manīṣiṇām 12236015a caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smr̥taḥ 12236015c vānaprastho gr̥hasthaś ca tato ’nyaḥ saṁpravartate 12236016a asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ 12236016c agastyaḥ sapta r̥ṣayo madhucchando ’ghamarṣaṇaḥ 12236017a sāṁkr̥tiḥ sudivā taṇḍir yavānno ’tha kr̥taśramaḥ 12236017c ahovīryas tathā kāvyas tāṇḍyo medhātithir budhaḥ 12236018a śalo vākaś ca nirvākaḥ śūnyapālaḥ kr̥taśramaḥ 12236018c evaṁdharmasu vidvāṁsas tataḥ svargam upāgaman 12236019a tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ 12236019c r̥ṣīṇām ugratapasāṁ dharmanaipuṇadarśinām 12236020a avācyāparimeyāś ca brāhmaṇā vanam āśritāḥ 12236020c vaikhānasā vālakhilyāḥ sikatāś ca tathāpare 12236021a karmabhis te nirānandā dharmanityā jitendriyāḥ 12236021c gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ 12236021e anakṣatrā anādhr̥ṣyā dr̥śyante jyotiṣāṁ gaṇāḥ 12236022a jarayā ca paridyūno vyādhinā ca prapīḍitaḥ 12236022c caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṁ tyajet 12236022e sadyaskārāṁ nirūpyeṣṭiṁ sarvavedasadakṣiṇām 12236023a ātmayājī so ’’tmaratir ātmakrīḍātmasaṁśrayaḥ 12236023c ātmany agnīn samāropya tyaktvā sarvaparigrahān 12236024a sadyaskrāṁś ca yajed yajñān iṣṭīś caiveha sarvadā 12236024c sadaiva yājināṁ yajñād ātmanījyā nivartate 12236025a trīṁś caivāgnīn yajet samyag ātmany evātmamokṣaṇāt 12236025c prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan 12236026a keśalomanakhān vāpya vānaprastho munis tataḥ 12236026c āśramād āśramaṁ sadyaḥ pūto gacchati karmabhiḥ 12236027a abhayaṁ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ 12236027c lokās tejomayās tasya pretya cānantyam aśnute 12236028a suśīlavr̥tto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate 12236028c aroṣamoho gatasaṁdhivigraho; bhaved udāsīnavad ātmavin naraḥ 12236029a yameṣu caivātmagateṣu na vyathet; svaśāstrasūtrāhutimantravikramaḥ 12236029c bhaved yatheṣṭā gatir ātmayājino; na saṁśayo dharmapare jitendriye 12236030a tataḥ paraṁ śreṣṭham atīva sadguṇair; adhiṣṭhitaṁ trīn adhivr̥ttam uttamam 12236030c caturtham uktaṁ paramāśramaṁ śr̥ṇu; prakīrtyamānaṁ paramaṁ parāyaṇam 12237001 śuka uvāca 12237001a vartamānas tathaivātra vānaprasthāśrame yathā 12237001c yoktavyo ’’tmā yathā śaktyā paraṁ vai kāṅkṣatā padam 12237002 vyāsa uvāca 12237002a prāpya saṁskāram etābhyām āśramābhyāṁ tataḥ param 12237002c yat kāryaṁ paramārthārthaṁ tad ihaikamanāḥ śr̥ṇu 12237003a kaṣāyaṁ pācayitvā tu śreṇisthāneṣu ca triṣu 12237003c pravrajec ca paraṁ sthānaṁ parivrajyām anuttamām 12237004a tad bhavān evam abhyasya vartatāṁ śrūyatāṁ tathā 12237004c eka eva caren nityaṁ siddhyartham asahāyavān 12237005a ekaś carati yaḥ paśyan na jahāti na hīyate 12237005c anagnir aniketaḥ syād grāmam annārtham āśrayet 12237006a aśvastanavidhānaḥ syān munir bhāvasamanvitaḥ 12237006c laghvāśī niyatāhāraḥ sakr̥d annaniṣevitā 12237007a kapālaṁ vr̥kṣamūlāni kucelam asahāyatā 12237007c upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam 12237008a yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva 12237008c na vaktāraṁ punar yānti sa kaivalyāśrame vaset 12237009a naiva paśyen na śr̥ṇuyād avācyaṁ jātu kasya cit 12237009c brāhmaṇānāṁ viśeṣeṇa naiva brūyāt kathaṁ cana 12237010a yad brāhmaṇasya kuśalaṁ tad eva satataṁ vadet 12237010c tūṣṇīm āsīta nindāyāṁ kurvan bheṣajam ātmanaḥ 12237011a yena pūrṇam ivākāśaṁ bhavaty ekena sarvadā 12237011c śūnyaṁ yena janākīrṇaṁ taṁ devā brāhmaṇaṁ viduḥ 12237012a yena kena cid ācchanno yena kena cid āśitaḥ 12237012c yatrakvacanaśāyī ca taṁ devā brāhmaṇaṁ viduḥ 12237013a aher iva gaṇād bhītaḥ sauhityān narakād iva 12237013c kuṇapād iva ca strībhyas taṁ devā brāhmaṇaṁ viduḥ 12237014a na krudhyen na prahr̥ṣyec ca mānito ’mānitaś ca yaḥ 12237014c sarvabhūteṣv abhayadas taṁ devā brāhmaṇaṁ viduḥ 12237015a nābhinandeta maraṇaṁ nābhinandeta jīvitam 12237015c kālam eva pratīkṣeta nideśaṁ bhr̥tako yathā 12237016a anabhyāhatacittaḥ syād anabhyāhatavāk tathā 12237016c nirmuktaḥ sarvapāpebhyo niramitrasya kiṁ bhayam 12237017a abhayaṁ sarvabhūtebhyo bhūtānām abhayaṁ yataḥ 12237017c tasya dehād vimuktasya bhayaṁ nāsti kutaś cana 12237018a yathā nāgapade ’nyāni padāni padagāminām 12237018c sarvāṇy evāpidhīyante padajātāni kauñjare 12237019a evaṁ sarvam ahiṁsāyāṁ dharmārtham apidhīyate 12237019c amr̥taḥ sa nityaṁ vasati yo ’hiṁsāṁ pratipadyate 12237020a ahiṁsakaḥ samaḥ satyo dhr̥timān niyatendriyaḥ 12237020c śaraṇyaḥ sarvabhūtānāṁ gatim āpnoty anuttamām 12237021a evaṁ prajñānatr̥ptasya nirbhayasya manīṣiṇaḥ 12237021c na mr̥tyur atigo bhāvaḥ sa mr̥tyum adhigacchati 12237022a vimuktaṁ sarvasaṅgebhyo munim ākāśavat sthitam 12237022c asvam ekacaraṁ śāntaṁ taṁ devā brāhmaṇaṁ viduḥ 12237023a jīvitaṁ yasya dharmārthaṁ dharmo ’ratyartham eva ca 12237023c ahorātrāś ca puṇyārthaṁ taṁ devā brāhmaṇaṁ viduḥ 12237024a nirāśiṣam anārambhaṁ nirnamaskāram astutim 12237024c akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ 12237025a sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhr̥śaṁ trasanti 12237025c teṣāṁ bhayotpādanajātakhedaḥ; kuryān na karmāṇi hi śraddadhānaḥ 12237026a dānaṁ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha 12237026c tīkṣṇāṁ tanuṁ yaḥ prathamaṁ jahāti; so ’nantam āpnoty abhayaṁ prajābhyaḥ 12237027a uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā 12237027c tasyāṅgam aṅgāni kr̥tākr̥taṁ ca; vaiśvānaraḥ sarvam eva prapede 12237028a prādeśamātre hr̥di niśritaṁ yat; tasmin prāṇān ātmayājī juhoti 12237028c tasyāgnihotraṁ hutam ātmasaṁsthaṁ; sarveṣu lokeṣu sadaivateṣu 12237029a daivaṁ tridhātuṁ trivr̥taṁ suparṇaṁ; ye vidyur agryaṁ paramārthatāṁ ca 12237029c te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukr̥taṁ vrajanti 12237030a vedāṁś ca vedyaṁ ca vidhiṁ ca kr̥tsnam; atho niruktaṁ paramārthatāṁ ca 12237030c sarvaṁ śarīrātmani yaḥ praveda; tasmai sma devāḥ spr̥hayanti nityam 12237031a bhūmāv asaktaṁ divi cāprameyaṁ; hiraṇmayaṁ yo ’ṇḍajam aṇḍamadhye 12237031c patatriṇaṁ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmiḥ 12237032a āvartamānam ajaraṁ vivartanaṁ; ṣaṇṇemikaṁ dvādaśāraṁ suparva 12237032c yasyedam āsye pariyāti viśvaṁ; tat kālacakraṁ nihitaṁ guhāyām 12237033a yaḥ saṁprasādaṁ jagataḥ śarīraṁ; sarvān sa lokān adhigacchatīha 12237033c tasmin hutaṁ tarpayatīha devāṁs; te vai tr̥ptās tarpayanty āsyam asya 12237034a tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti 12237034c bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit 12237035a agarhaṇīyo na ca garhate ’nyān; sa vai vipraḥ paramātmānam īkṣet 12237035c vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo ’rtham r̥cchati 12237036a aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṁdhivigrahaḥ 12237036c apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ 12238001 vyāsa uvāca 12238001a prakr̥tes tu vikārā ye kṣetrajñas taiḥ pariśritaḥ 12238001c te cainaṁ na prajānanti sa tu jānāti tān api 12238002a taiś caiṣa kurute kāryaṁ manaḥṣaṣṭhair ihendriyaiḥ 12238002c sudāntair iva saṁyantā dr̥ḍhaiḥ paramavājibhiḥ 12238003a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṁ manaḥ 12238003c manasas tu parā buddhir buddher ātmā mahān paraḥ 12238004a mahataḥ param avyaktam avyaktāt parato ’mr̥tam 12238004c amr̥tān na paraṁ kiṁ cit sā kāṣṭhā sā parā gatiḥ 12238005a evaṁ sarveṣu bhūteṣu gūḍho ’’tmā na prakāśate 12238005c dr̥śyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ 12238006a antarātmani saṁlīya manaḥṣaṣṭhāni medhayā 12238006c indriyāṇīndriyārthāṁś ca bahu cintyam acintayan 12238007a dhyānoparamaṇaṁ kr̥tvā vidyāsaṁpāditaṁ manaḥ 12238007c anīśvaraḥ praśāntātmā tato ’rchaty amr̥taṁ padam 12238008a indriyāṇāṁ tu sarveṣāṁ vaśyātmā calitasmr̥tiḥ 12238008c ātmanaḥ saṁpradānena martyo mr̥tyum upāśnute 12238009a hitvā tu sarvasaṁkalpān sattve cittaṁ niveśayet 12238009c sattve cittaṁ samāveśya tataḥ kālaṁjaro bhavet 12238010a cittaprasādena yatir jahāti hi śubhāśubham 12238010c prasannātmātmani sthitvā sukham ānantyam aśnute 12238011a lakṣaṇaṁ tu prasādasya yathā tr̥ptaḥ sukhaṁ svapet 12238011c nivāte vā yathā dīpo dīpyamāno na kampate 12238012a evaṁ pūrvāpare rātre yuñjann ātmānam ātmanā 12238012c sattvāhāraviśuddhātmā paśyaty ātmānam ātmani 12238013a rahasyaṁ sarvavedānām anaitihyam anāgamam 12238013c ātmapratyayikaṁ śāstram idaṁ putrānuśāsanam 12238014a dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu 12238014c daśedam r̥ksahasrāṇi nirmathyāmr̥tam uddhr̥tam 12238015a navanītaṁ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca 12238015c tathaiva viduṣāṁ jñānaṁ putrahetoḥ samuddhr̥tam 12238015e snātakānām idaṁ śāstraṁ vācyaṁ putrānuśāsanam 12238016a tad idaṁ nāpraśāntāya nādāntāyātapasvine 12238016c nāvedaviduṣe vācyaṁ tathā nānugatāya ca 12238017a nāsūyakāyānr̥jave na cānirdiṣṭakāriṇe 12238017c na tarkaśāstradagdhāya tathaiva piśunāya ca 12238018a ślāghate ślāghanīyāya praśāntāya tapasvine 12238018c idaṁ priyāya putrāya śiṣyāyānugatāya ca 12238018e rahasyadharmaṁ vaktavyaṁ nānyasmai tu kathaṁ cana 12238019a yady apy asya mahīṁ dadyād ratnapūrṇām imāṁ naraḥ 12238019c idam eva tataḥ śreya iti manyeta tattvavit 12238020a ato guhyatarārthaṁ tad adhyātmam atimānuṣam 12238020c yat tan maharṣibhir dr̥ṣṭaṁ vedānteṣu ca gīyate 12238020e tat te ’haṁ saṁpravakṣyāmi yan māṁ tvaṁ paripr̥cchasi 12239001 śuka uvāca 12239001a adhyātmaṁ vistareṇeha punar eva vadasva me 12239001c yad adhyātmaṁ yathā cedaṁ bhagavann r̥ṣisattama 12239002 vyāsa uvāca 12239002a adhyātmaṁ yad idaṁ tāta puruṣasyeha vidyate 12239002c tat te ’haṁ saṁpravakṣyāmi tasya vyākhyām imāṁ śr̥ṇu 12239003a bhūmir āpas tathā jyotir vāyur ākāśam eva ca 12239003c mahābhūtāni bhūtānāṁ sāgarasyormayo yathā 12239004a prasāryeha yathāṅgāni kūrmaḥ saṁharate punaḥ 12239004c tadvan mahānti bhūtāni yavīyaḥsu vikurvate 12239005a iti tanmayam evedaṁ sarvaṁ sthāvarajaṅgamam 12239005c sarge ca pralaye caiva tasmān nirdiśyate tathā 12239006a mahābhūtāni pañcaiva sarvabhūteṣu bhūtakr̥t 12239006c akarot tāta vaiṣamyaṁ yasmin yad anupaśyati 12239007 śuka uvāca 12239007a akarod yac charīreṣu kathaṁ tad upalakṣayet 12239007c indriyāṇi guṇāḥ ke cit kathaṁ tān upalakṣayet 12239008 vyāsa uvāca 12239008a etat te vartayiṣyāmi yathāvad iha darśanam 12239008c śr̥ṇu tattvam ihaikāgro yathātattvaṁ yathā ca tat 12239009a śabdaḥ śrotraṁ tathā khāni trayam ākāśasaṁbhavam 12239009c prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ 12239010a rūpaṁ cakṣur vipākaś ca tridhā jyotir vidhīyate 12239010c raso ’tha rasanaṁ sneho guṇās tv ete trayo ’mbhasām 12239011a ghreyaṁ ghrāṇaṁ śarīraṁ ca bhūmer ete guṇās trayaḥ 12239011c etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ 12239012a vāyoḥ sparśo raso ’dbhyaś ca jyotiṣo rūpam ucyate 12239012c ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smr̥taḥ 12239013a mano buddhiś ca bhāvaś ca traya ete ’’tmayonijāḥ 12239013c na guṇān ativartante guṇebhyaḥ paramā matāḥ 12239014a indriyāṇi nare pañca ṣaṣṭhaṁ tu mana ucyate 12239014c saptamīṁ buddhim evāhuḥ kṣetrajñaṁ punar aṣṭamam 12239015a cakṣur ālocanāyaiva saṁśayaṁ kurute manaḥ 12239015c buddhir adhyavasānāya sākṣī kṣetrajña ucyate 12239016a rajas tamaś ca sattvaṁ ca traya ete svayonijāḥ 12239016c samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet 12239017a yathā kūrma ihāṅgāni prasārya viniyacchati 12239017c evam evendriyagrāmaṁ buddhiḥ sr̥ṣṭvā niyacchati 12239018a yad ūrdhvaṁ pādatalayor avāṅmūrdhnaś ca paśyati 12239018c etasminn eva kr̥tye vai vartate buddhir uttamā 12239019a guṇān nenīyate buddhir buddhir evendriyāṇy api 12239019c manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ 12239020a tatra yat prītisaṁyuktaṁ kiṁ cid ātmani lakṣayet 12239020c praśāntam iva saṁśuddhaṁ sattvaṁ tad upadhārayet 12239021a yat tu saṁtāpasaṁyuktaṁ kāye manasi vā bhavet 12239021c rajaḥ pravartakaṁ tat syāt satataṁ hāri dehinām 12239022a yat tu saṁmohasaṁyuktam avyaktaviṣayaṁ bhavet 12239022c apratarkyam avijñeyaṁ tamas tad upadhāryatām 12239023a praharṣaḥ prītir ānandaḥ sāmyaṁ svasthātmacittatā 12239023c akasmād yadi vā kasmād vartate sāttviko guṇaḥ 12239024a abhimāno mr̥ṣāvādo lobho mohas tathākṣamā 12239024c liṅgāni rajasas tāni vartante hetvahetutaḥ 12239025a tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā 12239025c kathaṁ cid abhivartante vijñeyās tāmasā guṇāḥ 12240001 vyāsa uvāca 12240001a manaḥ prasr̥jate bhāvaṁ buddhir adhyavasāyinī 12240001c hr̥dayaṁ priyāpriye veda trividhā karmacodanā 12240002a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṁ manaḥ 12240002c manasas tu parā buddhir buddher ātmā paro mataḥ 12240003a buddhir ātmā manuṣyasya buddhir evātmano ’’tmikā 12240003c yadā vikurute bhāvaṁ tadā bhavati sā manaḥ 12240004a indriyāṇāṁ pr̥thagbhāvād buddhir vikriyate hy aṇu 12240004c śr̥ṇvatī bhavati śrotraṁ spr̥śatī sparśa ucyate 12240005a paśyantī bhavate dr̥ṣṭī rasatī rasanaṁ bhavet 12240005c jighratī bhavati ghrāṇaṁ buddhir vikriyate pr̥thak 12240006a indriyāṇīti tāny āhus teṣv adr̥śyādhitiṣṭhati 12240006c tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate 12240007a kadā cil labhate prītiṁ kadā cid api śocate 12240007c na sukhena na duḥkhena kadā cid iha yujyate 12240008a seyaṁ bhāvātmikā bhāvāṁs trīn etān ativartate 12240008c saritāṁ sāgaro bhartā mahāvelām ivormimān 12240009a yadā prārthayate kiṁ cit tadā bhavati sā manaḥ 12240009c adhiṣṭhānāni vai buddhyā pr̥thag etāni saṁsmaret 12240009e indriyāṇy eva medhyāni vijetavyāni kr̥tsnaśaḥ 12240010a sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate 12240010c avibhāgagatā buddhir bhāve manasi vartate 12240010e pravartamānaṁ tu rajaḥ sattvam apy anuvartate 12240011a ye caiva bhāvā vartante sarva eṣv eva te triṣu 12240011c anvarthāḥ saṁpravartante rathanemim arā iva 12240012a pradīpārthaṁ naraḥ kuryād indriyair buddhisattamaiḥ 12240012c niścaradbhir yathāyogam udāsīnair yadr̥cchayā 12240013a evaṁsvabhāvam evedam iti vidvān na muhyati 12240013c aśocann aprahr̥ṣyaṁś ca nityaṁ vigatamatsaraḥ 12240014a na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ 12240014c pravartamānair anaye durdharair akr̥tātmabhiḥ 12240015a teṣāṁ tu manasā raśmīn yadā samyaṅ niyacchati 12240015c tadā prakāśate hy ātmā ghaṭe dīpa iva jvalan 12240015e sarveṣām eva bhūtānāṁ tamasy apagate yathā 12240016a yathā vāricaraḥ pakṣī na lipyati jale caran 12240016c evam eva kr̥taprajño na doṣair viṣayāṁś caran 12240016e asajjamānaḥ sarveṣu na kathaṁ cana lipyate 12240017a tyaktvā pūrvakr̥taṁ karma ratir yasya sadātmani 12240017c sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ 12240018a sattvam ātmā prasavati guṇān vāpi kadā ca na 12240018c na guṇā vidur ātmānaṁ guṇān veda sa sarvadā 12240019a paridraṣṭā guṇānāṁ sa sraṣṭā caiva yathātatham 12240019c sattvakṣetrajñayor etad antaraṁ viddhi sūkṣmayoḥ 12240020a sr̥jate tu guṇān eka eko na sr̥jate guṇān 12240020c pr̥thagbhūtau prakr̥tyā tau saṁprayuktau ca sarvadā 12240021a yathā matsyo ’dbhir anyaḥ san saṁprayuktau tathaiva tau 12240021c maśakodumbarau cāpi saṁprayuktau yathā saha 12240022a iṣīkā vā yathā muñje pr̥thak ca saha caiva ca 12240022c tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau 12241001 vyāsa uvāca 12241001a sr̥jate tu guṇān sattvaṁ kṣetrajñas tv anutiṣṭhati 12241001c guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ 12241002a svabhāvayuktaṁ tat sarvaṁ yad imān sr̥jate guṇān 12241002c ūrṇanābhir yathā sūtraṁ sr̥jate tantuvad guṇān 12241003a pradhvastā na nivartante pravr̥ttir nopalabhyate 12241003c evam eke vyavasyanti nivr̥ttir iti cāpare 12241004a ubhayaṁ saṁpradhāryaitad adhyavasyed yathāmati 12241004c anenaiva vidhānena bhaved garbhaśayo mahān 12241005a anādinidhanaṁ nityam āsādya vicaren naraḥ 12241005c akrudhyann aprahr̥ṣyaṁś ca nityaṁ vigatamatsaraḥ 12241006a ity evaṁ hr̥dayagranthiṁ buddhicintāmayaṁ dr̥ḍham 12241006c atītya sukham āsīta aśocaṁś chinnasaṁśayaḥ 12241007a tapyeyuḥ pracyutāḥ pr̥thvyā yathā pūrṇāṁ nadīṁ narāḥ 12241007c avagāḍhā hy avidvāṁso viddhi lokam imaṁ tathā 12241008a na tu tāmyati vai vidvān sthale carati tattvavit 12241008c evaṁ yo vindate ’’tmānaṁ kevalaṁ jñānam ātmanaḥ 12241009a evaṁ buddhvā naraḥ sarvāṁ bhūtānām āgatiṁ gatim 12241009c samavekṣya śanaiḥ samyag labhate śamam uttamam 12241010a etad vai janmasāmarthyaṁ brāhmaṇasya viśeṣataḥ 12241010c ātmajñānaṁ śamaś caiva paryāptaṁ tatparāyaṇam 12241011a etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam 12241011c vijñāyaitad vimucyante kr̥takr̥tyā manīṣiṇaḥ 12241012a na bhavati viduṣāṁ mahad bhayaṁ; yad aviduṣāṁ sumahad bhayaṁ bhavet 12241012c na hi gatir adhikāsti kasya cid; bhavati hi yā viduṣaḥ sanātanī 12241013a lokam āturam asūyate janas; tat tad eva ca nirīkṣya śocate 12241013c tatra paśya kuśalān aśocato; ye vidus tad ubhayaṁ kr̥tākr̥tam 12241014a yat karoty anabhisaṁdhipūrvakaṁ; tac ca nirṇudati yat purā kr̥tam 12241014c na priyaṁ tad ubhayaṁ na cāpriyaṁ; tasya taj janayatīha kurvataḥ 12242001 śuka uvāca 12242001a yasmād dharmāt paro dharmo vidyate neha kaś cana 12242001c yo viśiṣṭaś ca dharmebhyas taṁ bhavān prabravītu me 12242002 vyāsa uvāca 12242002a dharmaṁ te saṁpravakṣyāmi purāṇam r̥ṣisaṁstutam 12242002c viśiṣṭaṁ sarvadharmebhyas tam ihaikamanāḥ śr̥ṇu 12242003a indriyāṇi pramāthīni buddhyā saṁyamya yatnataḥ 12242003c sarvato niṣpatiṣṇūni pitā bālān ivātmajān 12242004a manasaś cendriyāṇāṁ ca hy aikāgryaṁ paramaṁ tapaḥ 12242004c taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate 12242005a tāni sarvāṇi saṁdhāya manaḥṣaṣṭhāni medhayā 12242005c ātmatr̥pta ivāsīta bahu cintyam acintayan 12242006a gocarebhyo nivr̥ttāni yadā sthāsyanti veśmani 12242006c tadā tvam ātmanātmānaṁ paraṁ drakṣyasi śāśvatam 12242007a sarvātmānaṁ mahātmānaṁ vidhūmam iva pāvakam 12242007c taṁ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ 12242008a yathā puṣpaphalopeto bahuśākho mahādrumaḥ 12242008c ātmano nābhijānīte kva me puṣpaṁ kva me phalam 12242009a evam ātmā na jānīte kva gamiṣye kuto nv aham 12242009c anyo hy atrāntarātmāsti yaḥ sarvam anupaśyati 12242010a jñānadīpena dīptena paśyaty ātmānam ātmanā 12242010c dr̥ṣṭvā tvam ātmanātmānaṁ nirātmā bhava sarvavit 12242011a vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ 12242011c parāṁ buddhim avāpyeha vipāpmā vigatajvaraḥ 12242012a sarvataḥsrotasaṁ ghorāṁ nadīṁ lokapravāhinīm 12242012c pañcendriyagrāhavatīṁ manaḥsaṁkalparodhasam 12242013a lobhamohatr̥ṇacchannāṁ kāmakrodhasarīsr̥pām 12242013c satyatīrthānr̥takṣobhāṁ krodhapaṅkāṁ saridvarām 12242014a avyaktaprabhavāṁ śīghrāṁ dustarām akr̥tātmabhiḥ 12242014c pratarasva nadīṁ buddhyā kāmagrāhasamākulām 12242015a saṁsārasāgaragamāṁ yonipātāladustarām 12242015c ātmajanmodbhavāṁ tāta jihvāvartāṁ durāsadām 12242016a yāṁ taranti kr̥taprajñā dhr̥timanto manīṣiṇaḥ 12242016c tāṁ tīrṇaḥ sarvatomukto vipūtātmātmavic chuciḥ 12242017a uttamāṁ buddhim āsthāya brahmabhūyaṁ gamiṣyasi 12242017c saṁtīrṇaḥ sarvasaṁkleśān prasannātmā vikalmaṣaḥ 12242018a bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya 12242018c akrudhyann aprahr̥ṣyaṁś ca nanr̥śaṁsamatis tathā 12242018e tato drakṣyasi bhūtānāṁ sarveṣāṁ prabhavāpyayau 12242019a evaṁ vai sarvadharmebhyo viśiṣṭaṁ menire budhāḥ 12242019c dharmaṁ dharmabhr̥tāṁ śreṣṭha munayas tattvadarśinaḥ 12242020a ātmano ’vyayino jñātvā idaṁ putrānuśāsanam 12242020c prayatāya pravaktavyaṁ hitāyānugatāya ca 12242021a ātmajñānam idaṁ guhyaṁ sarvaguhyatamaṁ mahat 12242021c abruvaṁ yad ahaṁ tāta ātmasākṣikam añjasā 12242022a naiva strī na pumān etan naiva cedaṁ napuṁsakam 12242022c aduḥkham asukhaṁ brahma bhūtabhavyabhavātmakam 12242023a naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt 12242023c abhavapratipattyartham etad vartma vidhīyate 12242024a yathā matāni sarvāṇi na caitāni yathā tathā 12242024c kathitāni mayā putra bhavanti na bhavanti ca 12242025a tat prītiyuktena guṇānvitena; putreṇa satputraguṇānvitena 12242025c pr̥ṣṭo hīdaṁ prītimatā hitārthaṁ; brūyāt sutasyeha yad uktam etat 12243001 vyāsa uvāca 12243001a gandhān rasān nānurundhyāt sukhaṁ vā; nālaṁkārāṁś cāpnuyāt tasya tasya 12243001c mānaṁ ca kīrtiṁ ca yaśaś ca necchet; sa vai pracāraḥ paśyato brāhmaṇasya 12243002a sarvān vedān adhīyīta śuśrūṣur brahmacaryavān 12243002c r̥co yajūṁṣi sāmāni na tena na sa brāhmaṇaḥ 12243003a jñātivat sarvabhūtānāṁ sarvavit sarvavedavit 12243003c nākāmo mriyate jātu na tena na ca brāhmaṇaḥ 12243004a iṣṭīś ca vividhāḥ prāpya kratūṁś caivāptadakṣiṇān 12243004c naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṁ cana 12243005a yadā cāyaṁ na bibheti yadā cāsmān na bibhyati 12243005c yadā necchati na dveṣṭi brahma saṁpadyate tadā 12243006a yadā na kurute bhāvaṁ sarvabhūteṣu pāpakam 12243006c karmaṇā manasā vācā brahma saṁpadyate tadā 12243007a kāmabandhanam evaikaṁ nānyad astīha bandhanam 12243007c kāmabandhanamukto hi brahmabhūyāya kalpate 12243008a kāmato mucyamānas tu dhūmrābhrād iva candramāḥ 12243008c virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate 12243009a āpūryamāṇam acalapratiṣṭhaṁ; samudram āpaḥ praviśanti yadvat 12243009c sa kāmakānto na tu kāmakāmaḥ; sa vai lokāt svargam upaiti dehī 12243010a vedasyopaniṣat satyaṁ satyasyopaniṣad damaḥ 12243010c damasyopaniṣad dānaṁ dānasyopaniṣat tapaḥ 12243011a tapasopaniṣat tyāgas tyāgasyopaniṣat sukham 12243011c sukhasyopaniṣat svargaḥ svargasyopaniṣac chamaḥ 12243012a kledanaṁ śokamanasoḥ saṁtāpaṁ tr̥ṣṇayā saha 12243012c sattvam icchasi saṁtoṣāc chāntilakṣaṇam uttamam 12243013a viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ 12243013c ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati 12243014a ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ 12243014c ye viduḥ pretya cātmānam ihasthāṁs tāṁs tathā viduḥ 12243015a akr̥trimam asaṁhāryaṁ prākr̥taṁ nirupaskr̥tam 12243015c adhyātmaṁ sukr̥taprajñaḥ sukham avyayam aśnute 12243016a niṣpracāraṁ manaḥ kr̥tvā pratiṣṭhāpya ca sarvataḥ 12243016c yām ayaṁ labhate tuṣṭiṁ sā na śakyam ato ’nyathā 12243017a yena tr̥pyaty abhuñjāno yena tuṣyaty avittavān 12243017c yenāsneho balaṁ dhatte yas taṁ veda sa vedavit 12243018a saṁgopya hy ātmano dvārāṇy apidhāya vicintayan 12243018c yo hy āste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate 12243019a samāhitaṁ pare tattve kṣīṇakāmam avasthitam 12243019c sarvataḥ sukham anveti vapuś cāndramasaṁ yathā 12243020a saviśeṣāṇi bhūtāni guṇāṁś cābhajato muneḥ 12243020c sukhenāpohyate duḥkhaṁ bhāskareṇa tamo yathā 12243021a tam atikrāntakarmāṇam atikrāntaguṇakṣayam 12243021c brāhmaṇaṁ viṣayāśliṣṭaṁ jarāmr̥tyū na vindataḥ 12243022a sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate 12243022c indriyāṇīndriyārthāṁś ca śarīrastho ’tivartate 12243023a kāraṇaṁ paramaṁ prāpya atikrāntasya kāryatām 12243023c punarāvartanaṁ nāsti saṁprāptasya parāt param 12244001 vyāsa uvāca 12244001a dvaṁdvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ 12244001c vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṁ mahat 12244002a ākāśaṁ māruto jyotir āpaḥ pr̥thvī ca pañcamī 12244002c bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu 12244003a antarātmakam ākāśaṁ tanmayaṁ śrotram indriyam 12244003c tasya śabdaṁ guṇaṁ vidyān mūrtiśāstravidhānavit 12244004a caraṇaṁ mārutātmeti prāṇāpānau ca tanmayau 12244004c sparśanaṁ cendriyaṁ vidyāt tathā sparśaṁ ca tanmayam 12244005a tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam 12244005c tasya rūpaṁ guṇaṁ vidyāt tamo ’nvavasitātmakam 12244006a prakledaḥ kṣudratā sneha ity āpo hy upadiśyate 12244006c rasanaṁ cendriyaṁ jihvā rasaś cāpāṁ guṇo mataḥ 12244007a saṁghātaḥ pārthivo dhātur asthidantanakhāni ca 12244007c śmaśru loma ca keśāś ca sirāḥ snāyu ca carma ca 12244008a indriyaṁ ghrāṇasaṁjñānaṁ nāsikety abhidhīyate 12244008c gandhaś caivendriyārtho ’yaṁ vijñeyaḥ pr̥thivīmayaḥ 12244009a uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ 12244009c pañcānāṁ bhūtasaṁghānāṁ saṁtatiṁ munayo viduḥ 12244010a mano navamam eṣāṁ tu buddhis tu daśamī smr̥tā 12244010c ekādaśo ’ntarātmā ca sarvataḥ para ucyate 12244011a vyavasāyātmikā buddhir mano vyākaraṇātmakam 12244011c karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṁjñakaḥ 12244012a ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam 12244012c paśyaty akaluṣaṁ prājñaḥ sa mohaṁ nānuvartate 12245001 vyāsa uvāca 12245001a śarīrād vipramuktaṁ hi sūkṣmabhūtaṁ śarīriṇam 12245001c karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ 12245002a yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dr̥śyamānāḥ 12245002c dehair vimuktā vicaranti lokāṁs; tathaiva sattvāny atimānuṣāṇi 12245003a pratirūpaṁ yathaivāpsu tāpaḥ sūryasya lakṣyate 12245003c sattvavāṁs tu tathā sattvaṁ pratirūpaṁ prapaśyati 12245004a tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ 12245004c svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ 12245005a svapatāṁ jāgratāṁ caiva sarveṣām ātmacintitam 12245005c pradhānadvaidhayuktānāṁ jahatāṁ karmajaṁ rajaḥ 12245006a yathāhani tathā rātrau yathā rātrau tathāhani 12245006c vaśe tiṣṭhati sattvātmā satataṁ yogayoginām 12245007a teṣāṁ nityaṁ sadānityo bhūtātmā satataṁ guṇaiḥ 12245007c saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ 12245008a manobuddhiparābhūtaḥ svadehaparadehavit 12245008c svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ 12245009a tatrāpi labhate duḥkhaṁ tatrāpi labhate sukham 12245009c krodhalobhau tu tatrāpi kr̥tvā vyasanam archati 12245010a prīṇitaś cāpi bhavati mahato ’rthān avāpya ca 12245010c karoti puṇyaṁ tatrāpi jāgrann iva ca paśyati 12245011a tam evam atitejoṁśaṁ bhūtātmānaṁ hr̥di sthitam 12245011c tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu 12245012a śāstrayogaparā bhūtvā svam ātmānaṁ parīpsavaḥ 12245012c anucchvāsāny amūrtīni yāni vajropamāny api 12245013a pr̥thagbhūteṣu sr̥ṣṭeṣu caturṣv āśramakarmasu 12245013c samādhau yogam evaitac chāṇḍilyaḥ śamam abravīt 12245014a viditvā sapta sūkṣmāṇi ṣaḍaṅgaṁ ca maheśvaram 12245014c pradhānaviniyogasthaḥ paraṁ brahmādhigacchati 12246001 vyāsa uvāca 12246001a hr̥di kāmadrumaś citro mohasaṁcayasaṁbhavaḥ 12246001c krodhamānamahāskandho vivitsāparimocanaḥ 12246002a tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam 12246002c so ’bhyasūyāpalāśo hi purāduṣkr̥tasāravān 12246003a saṁmohacintāviṭapaḥ śokaśākho bhayaṁkaraḥ 12246003c mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ 12246004a upāsate mahāvr̥kṣaṁ sulubdhās taṁ phalepsavaḥ 12246004c āyāsaiḥ saṁyataḥ pāśaiḥ phalāni pariveṣṭayan 12246005a yas tān pāśān vaśe kr̥tvā taṁ vr̥kṣam apakarṣati 12246005c gataḥ sa duḥkhayor antaṁ yatamānas tayor dvayoḥ 12246006a saṁrohaty akr̥taprajñaḥ saṁtāpena hi pādapam 12246006c sa tam eva tato hanti viṣaṁ grastam ivāturam 12246007a tasyānuśayamūlasya mūlam uddhriyate balāt 12246007c tyāgāpramādākr̥tinā sāmyena paramāsinā 12246008a evaṁ yo veda kāmasya kevalaṁ parikarṣaṇam 12246008c vadhaṁ vai kāmaśāstrasya sa duḥkhāny ativartate 12246009a śarīraṁ puram ity āhuḥ svāminī buddhir iṣyate 12246009c tatra buddheḥ śarīrasthaṁ mano nāmārthacintakam 12246010a indriyāṇi janāḥ paurās tadarthaṁ tu parā kr̥tiḥ 12246010c tatra dvau dāruṇau doṣau tamo nāma rajas tathā 12246011a yadartham upajīvanti paurāḥ sahapureśvarāḥ 12246011c advāreṇa tam evārthaṁ dvau doṣāv upajīvataḥ 12246012a tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate 12246012c paurāś cāpi manas trastās teṣām api calā sthitiḥ 12246013a yadarthaṁ buddhir adhyāste na so ’rthaḥ pariṣīdati 12246013c yadarthaṁ pr̥thag adhyāste manas tat pariṣīdati 12246014a pr̥thagbhūtaṁ yadā buddhyā mano bhavati kevalam 12246014c tatrainaṁ vivr̥taṁ śūnyaṁ rajaḥ paryavatiṣṭhate 12246015a tan manaḥ kurute sakhyaṁ rajasā saha saṁgatam 12246015c taṁ cādāya janaṁ pauraṁ rajase saṁprayacchati 12247001 bhīṣma uvāca 12247001a bhūtānāṁ guṇasaṁkhyānaṁ bhūyaḥ putra niśāmaya 12247001c dvaipāyanamukhād bhraṣṭaṁ ślāghayā parayānagha 12247002a dīptānalanibhaḥ prāha bhagavān dhūmravarcase 12247002c tato ’ham api vakṣyāmi bhūyaḥ putra nidarśanam 12247003a bhūmeḥ sthairyaṁ pr̥thutvaṁ ca kāṭhinyaṁ prasavātmatā 12247003c gandho gurutvaṁ śaktiś ca saṁghātaḥ sthāpanā dhr̥tiḥ 12247004a apāṁ śaityaṁ rasaḥ kledo dravatvaṁ snehasaumyatā 12247004c jihvā viṣyandinī caiva bhaumāpyāsravaṇaṁ tathā 12247005a agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam 12247005c śaucaṁ rāgo laghus taikṣṇyaṁ daśamaṁ cordhvabhāgitā 12247006a vāyor aniyamaḥ sparśo vādasthānaṁ svatantratā 12247006c balaṁ śaighryaṁ ca mohaś ca ceṣṭā karmakr̥tā bhavaḥ 12247007a ākāśasya guṇaḥ śabdo vyāpitvaṁ chidratāpi ca 12247007c anāśrayam anālambam avyaktam avikāritā 12247008a apratīghātatā caiva bhūtatvaṁ vikr̥tāni ca 12247008c guṇāḥ pañcāśataṁ proktāḥ pañcabhūtātmabhāvitāḥ 12247009a calopapattir vyaktiś ca visargaḥ kalpanā kṣamā 12247009c sad asac cāśutā caiva manaso nava vai guṇāḥ 12247010a iṣṭāniṣṭavikalpaś ca vyavasāyaḥ samādhitā 12247010c saṁśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ 12247011 yudhiṣṭhira uvāca 12247011a kathaṁ pañcaguṇā buddhiḥ kathaṁ pañcendriyā guṇāḥ 12247011c etan me sarvam ācakṣva sūkṣmajñānaṁ pitāmaha 12247012 bhīṣma uvāca 12247012a āhuḥ ṣaṣṭiṁ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ 12247012c bhūtaviṣaktāś cākṣarasr̥ṣṭāḥ; putra na nityaṁ tad iha vadanti 12247013a tat putra cintākalitaṁ yad uktam; anāgataṁ vai tava saṁpratīha 12247013c bhūtārthatattvaṁ tad avāpya sarvaṁ; bhūtaprabhāvād bhava śāntabuddhiḥ 12248001 yudhiṣṭhira uvāca 12248001a ya ime pr̥thivīpālāḥ śerate pr̥thivītale 12248001c pr̥tanāmadhya ete hi gatasattvā mahābalāḥ 12248002a ekaikaśo bhīmabalā nāgāyutabalās tathā 12248002c ete hi nihatāḥ saṁkhye tulyatejobalair naraiḥ 12248003a naiṣāṁ paśyāmi hantāraṁ prāṇināṁ saṁyuge purā 12248003c vikrameṇopasaṁpannās tejobalasamanvitāḥ 12248004a atha ceme mahāprājña śerate hi gatāsavaḥ 12248004c mr̥tā iti ca śabdo ’yaṁ vartaty eṣu gatāsuṣu 12248005a ime mr̥tā nr̥patayaḥ prāyaśo bhīmavikramāḥ 12248005c tatra me saṁśayo jātaḥ kutaḥ saṁjñā mr̥tā iti 12248006a kasya mr̥tyuḥ kuto mr̥tyuḥ kena mr̥tyur iha prajāḥ 12248006c haraty amarasaṁkāśa tan me brūhi pitāmaha 12248007 bhīṣma uvāca 12248007a purā kr̥tayuge tāta rājāsīd avikampakaḥ 12248007c sa śatruvaśam āpannaḥ saṁgrāme kṣīṇavāhanaḥ 12248008a tatra putro harir nāma nārāyaṇasamo bale 12248008c sa śatrubhir hataḥ saṁkhye sabalaḥ sapadānugaḥ 12248009a sa rājā śatruvaśagaḥ putraśokasamanvitaḥ 12248009c yadr̥cchayāśāntiparo dadarśa bhuvi nāradam 12248010a sa tasmai sarvam ācaṣṭa yathā vr̥ttaṁ janeśvaraḥ 12248010c śatrubhir grahaṇaṁ saṁkhye putrasya maraṇaṁ tathā 12248011a tasya tad vacanaṁ śrutvā nārado ’tha tapodhanaḥ 12248011c ākhyānam idam ācaṣṭa putraśokāpahaṁ tadā 12248012a rājañ śr̥ṇu samākhyānam adyedaṁ bahuvistaram 12248012c yathā vr̥ttaṁ śrutaṁ caiva mayāpi vasudhādhipa 12248013a prajāḥ sr̥ṣṭvā mahātejāḥ prajāsarge pitāmahaḥ 12248013c atīva vr̥ddhā bahulā nāmr̥ṣyata punaḥ prajāḥ 12248014a na hy antaram abhūt kiṁ cit kva cij jantubhir acyuta 12248014c nirucchvāsam ivonnaddhaṁ trailokyam abhavan nr̥pa 12248015a tasya cintā samutpannā saṁhāraṁ prati bhūpate 12248015c cintayan nādhyagacchac ca saṁhāre hetukāraṇam 12248016a tasya roṣān mahārāja khebhyo ’gnir udatiṣṭhata 12248016c tena sarvā diśo rājan dadāha sa pitāmahaḥ 12248017a tato divaṁ bhuvaṁ khaṁ ca jagac ca sacarācaram 12248017c dadāha pāvako rājan bhagavatkopasaṁbhavaḥ 12248018a tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca 12248018c mahatā kopavegena kupite prapitāmahe 12248019a tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ 12248019c jagāda śaraṇaṁ devo brahmāṇaṁ paravīrahā 12248020a tasminn abhigate sthāṇau prajānāṁ hitakāmyayā 12248020c abravīd varado devo jvalann iva tadā śivam 12248021a karavāṇy adya kaṁ kāmaṁ varārho ’si mato mama 12248021c kartā hy asmi priyaṁ śaṁbho tava yad dhr̥di vartate 12249001 sthāṇur uvāca 12249001a prajāsarganimittaṁ me kāryavattām imāṁ prabho 12249001c viddhi sr̥ṣṭās tvayā hīmā mā kupyāsāṁ pitāmaha 12249002a tava tejogninā deva prajā dahyanti sarvaśaḥ 12249002c tā dr̥ṣṭvā mama kāruṇyaṁ mā kupyāsāṁ jagatprabho 12249003 prajāpatir uvāca 12249003a na kupye na ca me kāmo na bhaveran prajā iti 12249003c lāghavārthaṁ dharaṇyās tu tataḥ saṁhāra iṣyate 12249004a iyaṁ hi māṁ sadā devī bhārārtā samacodayat 12249004c saṁhārārthaṁ mahādeva bhāreṇāpsu nimajjati 12249005a yadāhaṁ nādhigacchāmi buddhyā bahu vicārayan 12249005c saṁhāram āsāṁ vr̥ddhānāṁ tato māṁ krodha āviśat 12249006 sthāṇur uvāca 12249006a saṁhārāntaṁ prasīdasva mā krudhas tridaśeśvara 12249006c mā prajāḥ sthāvaraṁ caiva jaṅgamaṁ ca vinīnaśaḥ 12249007a palvalāni ca sarvāṇi sarvaṁ caiva tr̥ṇolapam 12249007c sthāvaraṁ jaṅgamaṁ caiva bhūtagrāmaṁ caturvidham 12249008a tad etad bhasmasād bhūtaṁ jagat sarvam upaplutam 12249008c prasīda bhagavan sādho vara eṣa vr̥to mayā 12249009a naṣṭā na punar eṣyanti prajā hy etāḥ kathaṁ cana 12249009c tasmān nivartyatām etat tejaḥ svenaiva tejasā 12249010a upāyam anyaṁ saṁpaśya prajānāṁ hitakāmyayā 12249010c yatheme jantavaḥ sarve nivarteran paraṁtapa 12249011a abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ 12249011c adhidaivaniyukto ’smi tvayā lokeṣv iheśvara 12249012a tvadbhavaṁ hi jagannātha jagat sthāvarajaṅgamam 12249012c prasādya tvāṁ mahādeva yācāmy āvr̥ttijāḥ prajāḥ 12249013 nārada uvāca 12249013a śrutvā tu vacanaṁ devaḥ sthāṇor niyatavāṅmanāḥ 12249013c tejas tat svaṁ nijagrāha punar evāntarātmanā 12249014a tato ’gnim upasaṁgr̥hya bhagavām̐l lokapūjitaḥ 12249014c pravr̥ttiṁ ca nivr̥ttiṁ ca kalpayām āsa vai prabhuḥ 12249015a upasaṁharatas tasya tam agniṁ roṣajaṁ tadā 12249015c prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ 12249016a kr̥ṣṇā raktāmbaradharā raktanetratalāntarā 12249016c divyakuṇḍalasaṁpannā divyābharaṇabhūṣitā 12249017a sā viniḥsr̥tya vai khebhyo dakṣiṇām āśritā diśam 12249017c dadr̥śāte ’tha tau kanyāṁ devau viśveśvarāv ubhau 12249018a tām āhūya tadā devo lokānām ādir īśvaraḥ 12249018c mr̥tyo iti mahīpāla jahi cemāḥ prajā iti 12249019a tvaṁ hi saṁhārabuddhyā me cintitā ruṣitena ca 12249019c tasmāt saṁhara sarvās tvaṁ prajāḥ sajaḍapaṇḍitāḥ 12249020a aviśeṣeṇa caiva tvaṁ prajāḥ saṁhara bhāmini 12249020c mama tvaṁ hi niyogena śreyaḥ param avāpsyasi 12249021a evam uktā tu sā devī mr̥tyuḥ kamalamālinī 12249021c pradadhyau duḥkhitā bālā sāśrupātam atīva hi 12249022a pāṇibhyāṁ caiva jagrāha tāny aśrūṇi janeśvaraḥ 12249022c mānavānāṁ hitārthāya yayāce punar eva ca 12250001 nārada uvāca 12250001a vinīya duḥkham abalā sā tv atīvāyatekṣaṇā 12250001c uvāca prāñjalir bhūtvā latevāvarjitā tadā 12250002a tvayā sr̥ṣṭā kathaṁ nārī mādr̥śī vadatāṁ vara 12250002c raudrakarmābhijāyeta sarvaprāṇibhayaṁkarī 12250003a bibhemy aham adharmasya dharmyam ādiśa karma me 12250003c tvaṁ māṁ bhītām avekṣasva śiveneśvara cakṣuṣā 12250004a bālān vr̥ddhān vayaḥsthāṁś ca na hareyam anāgasaḥ 12250004c prāṇinaḥ prāṇinām īśa namas te ’bhiprasīda me 12250005a priyān putrān vayasyāṁś ca bhrātr̥̄n mātr̥̄ḥ pitr̥̄n api 12250005c apadhyāsyanti yad deva mr̥tāṁs teṣāṁ bibhemy aham 12250006a kr̥paṇāśruparikledo dahen māṁ śāśvatīḥ samāḥ 12250006c tebhyo ’haṁ balavad bhītā śaraṇaṁ tvām upāgatā 12250007a yamasya bhavane deva yātyante pāpakarmiṇaḥ 12250007c prasādaye tvā varada prasādaṁ kuru me prabho 12250008a etam icchāmy ahaṁ kāmaṁ tvatto lokapitāmaha 12250008c iccheyaṁ tvatprasādāc ca tapas taptuṁ sureśvara 12250009 pitāmaha uvāca 12250009a mr̥tyo saṁkalpitā me tvaṁ prajāsaṁhārahetunā 12250009c gaccha saṁhara sarvās tvaṁ prajā mā ca vicāraya 12250010a etad evam avaśyaṁ hi bhavitā naitad anyathā 12250010c kriyatām anavadyāṅgi yathoktaṁ madvaco ’naghe 12250011 nārada uvāca 12250011a evam uktā mahābāho mr̥tyuḥ parapuraṁjaya 12250011c na vyājahāra tasthau ca prahvā bhagavadunmukhī 12250012a punaḥ punar athoktā sā gatasattveva bhāminī 12250012c tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ 12250013a prasasāda kila brahmā svayam evātmanātmavān 12250013c smayamānaś ca lokeśo lokān sarvān avaikṣata 12250014a nivr̥ttaroṣe tasmiṁs tu bhagavaty aparājite 12250014c sā kanyāpajagāmāsya samīpād iti naḥ śrutam 12250015a apasr̥tyāpratiśrutya prajāsaṁharaṇaṁ tadā 12250015c tvaramāṇeva rājendra mr̥tyur dhenukam abhyayāt 12250016a sā tatra paramaṁ devī tapo ’carata duścaram 12250016c samā hy ekapade tasthau daśa padmāni pañca ca 12250017a tāṁ tathā kurvatīṁ tatra tapaḥ paramaduścaram 12250017c punar eva mahātejā brahmā vacanam abravīt 12250018a kuruṣva me vaco mr̥tyo tad anādr̥tya satvarā 12250018c tathaivaikapade tāta punar anyāni sapta sā 12250019a tasthau padmāni ṣaṭ caiva pañca dve caiva mānada 12250019c bhūyaḥ padmāyutaṁ tāta mr̥gaiḥ saha cacāra sā 12250020a punar gatvā tato rājan maunam ātiṣṭhad uttamam 12250020c apsu varṣasahasrāṇi sapta caikaṁ ca pārthiva 12250021a tato jagāma sā kanyā kauśikīṁ bharatarṣabha 12250021c tatra vāyujalāhārā cacāra niyamaṁ punaḥ 12250022a tato yayau mahābhāgā gaṅgāṁ meruṁ ca kevalam 12250022c tasthau dārv iva niśceṣṭā bhūtānāṁ hitakāmyayā 12250023a tato himavato mūrdhni yatra devāḥ samījire 12250023c tatrāṅguṣṭhena rājendra nikharvam aparaṁ tataḥ 12250023e tasthau pitāmahaṁ caiva toṣayām āsa yatnataḥ 12250024a tatas tām abravīt tatra lokānāṁ prabhavāpyayaḥ 12250024c kim idaṁ vartate putri kriyatāṁ tad vaco mama 12250025a tato ’bravīt punar mr̥tyur bhagavantaṁ pitāmaham 12250025c na hareyaṁ prajā deva punas tvāhaṁ prasādaye 12250026a tām adharmabhayatrastāṁ punar eva ca yācatīm 12250026c tadābravīd devadevo nigr̥hyedaṁ vacas tataḥ 12250027a adharmo nāsti te mr̥tyo saṁyacchemāḥ prajāḥ śubhe 12250027c mayā hy uktaṁ mr̥ṣā bhadre bhavitā neha kiṁ cana 12250028a dharmaḥ sanātanaś ca tvām ihaivānupravekṣyate 12250028c ahaṁ ca vibudhāś caiva tvaddhite niratāḥ sadā 12250029a imam anyaṁ ca te kāmaṁ dadāmi manasepsitam 12250029c na tvā doṣeṇa yāsyanti vyādhisaṁpīḍitāḥ prajāḥ 12250030a puruṣeṣu ca rūpeṇa puruṣas tvaṁ bhaviṣyasi 12250030c strīṣu strīrūpiṇī caiva tr̥tīyeṣu napuṁsakam 12250031a saivam uktā mahārāja kr̥tāñjalir uvāca ha 12250031c punar eva mahātmānaṁ neti deveśam avyayam 12250032a tām abravīt tadā devo mr̥tyo saṁhara mānavān 12250032c adharmas te na bhavitā tathā dhyāsyāmy ahaṁ śubhe 12250033a yān aśrubindūn patitān apaśyaṁ; ye pāṇibhyāṁ dhāritās te purastāt 12250033c te vyādhayo mānavān ghorarūpāḥ; prāpte kāle pīḍayiṣyanti mr̥tyo 12250034a sarveṣāṁ tvaṁ prāṇinām antakāle; kāmakrodhau sahitau yojayethāḥ 12250034c evaṁ dharmas tvām upaiṣyaty ameyo; na cādharmaṁ lapsyase tulyavr̥ttiḥ 12250035a evaṁ dharmaṁ pālayiṣyasy athoktaṁ; na cātmānaṁ majjayiṣyasy adharme 12250035c tasmāt kāmaṁ rocayābhyāgataṁ tvaṁ; saṁyojyātho saṁharasveha jantūn 12250036a sā vai tadā mr̥tyusaṁjñāpadeśāc; chāpād bhītā bāḍham ity abravīt tam 12250036c atho prāṇān prāṇinām antakāle; kāmakrodhau prāpya nirmohya hanti 12250037a mr̥tyor ye te vyādhayaś cāśrupātā; manuṣyāṇāṁ rujyate yaiḥ śarīram 12250037c sarveṣāṁ vai prāṇināṁ prāṇanānte; tasmāc chokaṁ mā kr̥thā budhya buddhyā 12250038a sarve devāḥ prāṇināṁ prāṇanānte; gatvā vr̥ttāḥ saṁnivr̥ttās tathaiva 12250038c evaṁ sarve mānavāḥ prāṇanānte; gatvāvr̥ttā devavad rājasiṁha 12250039a vāyur bhīmo bhīmanādo mahaujāḥ; sarveṣāṁ ca prāṇināṁ prāṇabhūtaḥ 12250039c nānāvr̥ttir dehināṁ dehabhede; tasmād vāyur devadevo viśiṣṭaḥ 12250040a sarve devā martyasaṁjñāviśiṣṭāḥ; sarve martyā devasaṁjñāviśiṣṭāḥ 12250040c tasmāt putraṁ mā śuco rājasiṁha; putraḥ svargaṁ prāpya te modate ha 12250041a evaṁ mr̥tyur devasr̥ṣṭā prajānāṁ; prāpte kāle saṁharantī yathāvat 12250041c tasyāś caiva vyādhayas te ’śrupātāḥ; prāpte kāle saṁharantīha jantūn 12251001 yudhiṣṭhira uvāca 12251001a ime vai mānavāḥ sarve dharmaṁ prati viśaṅkitāḥ 12251001c ko ’yaṁ dharmaḥ kuto dharmas tan me brūhi pitāmaha 12251002a dharmo nv ayam ihārthaḥ kim amutrārtho ’pi vā bhavet 12251002c ubhayārtho ’pi vā dharmas tan me brūhi pitāmaha 12251003 bhīṣma uvāca 12251003a sadācāraḥ smr̥tir vedās trividhaṁ dharmalakṣaṇam 12251003c caturtham artham ity āhuḥ kavayo dharmalakṣaṇam 12251004a api hy uktāni karmāṇi vyavasyanty uttarāvare 12251004c lokayātrārtham eveha dharmasya niyamaḥ kr̥taḥ 12251004e ubhayatra sukhodarka iha caiva paratra ca 12251005a alabdhvā nipuṇaṁ dharmaṁ pāpaḥ pāpe prasajjati 12251005c na ca pāpakr̥taḥ pāpān mucyante ke cid āpadi 12251006a apāpavādī bhavati yadā bhavati dharmavit 12251006c dharmasya niṣṭhā svācāras tam evāśritya bhotsyase 12251007a yadādharmasamāviṣṭo dhanaṁ gr̥hṇāti taskaraḥ 12251007c ramate nirharan stenaḥ paravittam arājake 12251008a yadāsya tad dharanty anye tadā rājānam icchati 12251008c tadā teṣāṁ spr̥hayate ye vai tuṣṭāḥ svakair dhanaiḥ 12251009a abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ 12251009c na hi duścaritaṁ kiṁ cid antarātmani paśyati 12251010a satyasya vacanaṁ sādhu na satyād vidyate param 12251010c satyena vidhr̥taṁ sarvaṁ sarvaṁ satye pratiṣṭhitam 12251011a api pāpakr̥to raudrāḥ satyaṁ kr̥tvā pr̥thak pr̥thak 12251011c adroham avisaṁvādaṁ pravartante tadāśrayāḥ 12251011e te cen mitho ’dhr̥tiṁ kuryur vinaśyeyur asaṁśayam 12251012a na hartavyaṁ paradhanam iti dharmaḥ sanātanaḥ 12251012c manyante balavantas taṁ durbalaiḥ saṁpravartitam 12251012e yadā niyatidaurbalyam athaiṣām eva rocate 12251013a na hy atyantaṁ balayutā bhavanti sukhino ’pi vā 12251013c tasmād anārjave buddhir na kāryā te kathaṁ cana 12251014a asādhubhyo ’sya na bhayaṁ na corebhyo na rājataḥ 12251014c na kiṁ cit kasya cit kurvan nirbhayaḥ śucir āvaset 12251015a sarvataḥ śaṅkate steno mr̥go grāmam iveyivān 12251015c bahudhācaritaṁ pāpam anyatraivānupaśyati 12251016a muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā 12251016c na hi duścaritaṁ kiṁ cid ātmano ’nyeṣu paśyati 12251017a dātavyam ity ayaṁ dharma ukto bhūtahite rataiḥ 12251017c taṁ manyante dhanayutāḥ kr̥paṇaiḥ saṁpravartitam 12251018a yadā niyatikārpaṇyam athaiṣām eva rocate 12251018c na hy atyantaṁ dhanavanto bhavanti sukhino ’pi vā 12251019a yad anyair vihitaṁ necched ātmanaḥ karma pūruṣaḥ 12251019c na tat pareṣu kurvīta jānann apriyam ātmanaḥ 12251020a yo ’nyasya syād upapatiḥ sa kaṁ kiṁ vaktum arhati 12251020c yad anyas tasya tat kuryān na mr̥ṣyed iti me matiḥ 12251021a jīvituṁ yaḥ svayaṁ cecchet kathaṁ so ’nyaṁ praghātayet 12251021c yad yad ātmana iccheta tat parasyāpi cintayet 12251022a atiriktaiḥ saṁvibhajed bhogair anyān akiṁcanān 12251022c etasmāt kāraṇād dhātrā kusīdaṁ saṁpravartitam 12251023a yasmiṁs tu devāḥ samaye saṁtiṣṭheraṁs tathā bhavet 12251023c atha cel lābhasamaye sthitir dharme ’pi śobhanā 12251024a sarvaṁ priyābhyupagataṁ dharmam āhur manīṣiṇaḥ 12251024c paśyaitaṁ lakṣaṇoddeśaṁ dharmādharme yudhiṣṭhira 12251025a lokasaṁgrahasaṁyuktaṁ vidhātrā vihitaṁ purā 12251025c sūkṣmadharmārthaniyataṁ satāṁ caritam uttamam 12251026a dharmalakṣaṇam ākhyātam etat te kurusattama 12251026c tasmād anārjave buddhir na kāryā te kathaṁ cana 12252001 yudhiṣṭhira uvāca 12252001a sūkṣmaṁ sādhu samādiṣṭaṁ bhavatā dharmalakṣaṇam 12252001c pratibhā tv asti me kā cit tāṁ brūyām anumānataḥ 12252002a bhūyāṁso hr̥daye ye me praśnās te vyāhr̥tās tvayā 12252002c imam anyaṁ pravakṣyāmi na rājan vigrahād iva 12252003a imāni hi prāpayanti sr̥janty uttārayanti ca 12252003c na dharmaḥ paripāṭhena śakyo bhārata veditum 12252004a anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ 12252004c āpadas tu kathaṁ śakyāḥ paripāṭhena veditum 12252005a sadācāro mato dharmaḥ santas tv ācāralakṣaṇāḥ 12252005c sādhyāsādhyaṁ kathaṁ śakyaṁ sadācāro hy alakṣaṇam 12252006a dr̥śyate dharmarūpeṇa adharmaṁ prākr̥taś caran 12252006c dharmaṁ cādharmarūpeṇa kaś cid aprākr̥taś caran 12252007a punar asya pramāṇaṁ hi nirdiṣṭaṁ śāstrakovidaiḥ 12252007c vedavādāś cānuyugaṁ hrasantīti ha naḥ śrutam 12252008a anye kr̥tayuge dharmās tretāyāṁ dvāpare ’pare 12252008c anye kaliyuge dharmā yathāśaktikr̥tā iva 12252009a āmnāyavacanaṁ satyam ity ayaṁ lokasaṁgrahaḥ 12252009c āmnāyebhyaḥ paraṁ vedāḥ prasr̥tā viśvatomukhāḥ 12252010a te cet sarve pramāṇaṁ vai pramāṇaṁ tan na vidyate 12252010c pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ 12252011a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ 12252011c yā yā vikriyate saṁsthā tataḥ sāpi praṇaśyati 12252012a vidma caivaṁ na vā vidma śakyaṁ vā vedituṁ na vā 12252012c aṇīyān kṣuradhārāyā garīyān parvatād api 12252013a gandharvanagarākāraḥ prathamaṁ saṁpradr̥śyate 12252013c anvīkṣyamāṇaḥ kavibhiḥ punar gacchaty adarśanam 12252014a nipānānīva gobhyāśe kṣetre kulyeva bhārata 12252014c smr̥to ’pi śāśvato dharmo viprahīṇo na dr̥śyate 12252015a kāmād anye kṣayād anye kāraṇair aparais tathā 12252015c asanto hi vr̥thācāraṁ bhajante bahavo ’pare 12252016a dharmo bhavati sa kṣipraṁ vilīnas tv eva sādhuṣu 12252016c anye tān āhur unmattān api cāvahasanty uta 12252017a mahājanā hy upāvr̥ttā rājadharmaṁ samāśritāḥ 12252017c na hi sarvahitaḥ kaś cid ācāraḥ saṁpradr̥śyate 12252018a tenaivānyaḥ prabhavati so ’paraṁ bādhate punaḥ 12252018c dr̥śyate caiva sa punas tulyarūpo yadr̥cchayā 12252019a yenaivānyaḥ prabhavati so ’parān api bādhate 12252019c ācārāṇām anaikāgryaṁ sarveṣām eva lakṣayet 12252020a cirābhipannaḥ kavibhiḥ pūrvaṁ dharma udāhr̥taḥ 12252020c tenācāreṇa pūrveṇa saṁsthā bhavati śāśvatī 12253001 bhīṣma uvāca 12253001a atrāpy udāharantīmam itihāsaṁ purātanam 12253001c tulādhārasya vākyāni dharme jājalinā saha 12253002a vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ 12253002c sāgaroddeśam āgamya tapas tepe mahātapāḥ 12253003a niyato niyatāhāraś cīrājinajaṭādharaḥ 12253003c malapaṅkadharo dhīmān bahūn varṣagaṇān muniḥ 12253004a sa kadā cin mahātejā jalavāso mahīpate 12253004c cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ 12253005a sa cintayām āsa munir jalamadhye kadā cana 12253005c viprekṣya sāgarāntāṁ vai mahīṁ savanakānanām 12253006a na mayā sadr̥śo ’stīha loke sthāvarajaṅgame 12253006c apsu vaihāyasaṁ gacchen mayā yo ’nyaḥ saheti vai 12253007a sa dr̥śyamāno rakṣobhir jalamadhye ’vadat tataḥ 12253007c abruvaṁś ca piśācās taṁ naivaṁ tvaṁ vaktum arhasi 12253008a tulādhāro vaṇigdharmā vārāṇasyāṁ mahāyaśāḥ 12253008c so ’py evaṁ nārhate vaktuṁ yathā tvaṁ dvijasattama 12253009a ity ukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ 12253009c paśyeyaṁ tam ahaṁ prājñaṁ tulādhāraṁ yaśasvinam 12253010a iti bruvāṇaṁ tam r̥ṣiṁ rakṣāṁsy uddhr̥tya sāgarāt 12253010c abruvan gaccha panthānam āsthāyemaṁ dvijottama 12253011a ity ukto jājalir bhūtair jagāma vimanās tadā 12253011c vārāṇasyāṁ tulādhāraṁ samāsādyābravīd vacaḥ 12253012 yudhiṣṭhira uvāca 12253012a kiṁ kr̥taṁ sukr̥taṁ karma tāta jājalinā purā 12253012c yena siddhiṁ parāṁ prāptas tan no vyākhyātum arhasi 12253013 bhīṣma uvāca 12253013a atīva tapasā yukto ghoreṇa sa babhūva ha 12253013c nadyupasparśanarataḥ sāyaṁ prātar mahātapāḥ 12253014a agnīn paricaran samyak svādhyāyaparamo dvijaḥ 12253014c vānaprasthavidhānajño jājalir jvalitaḥ śriyā 12253015a satye tapasi tiṣṭhan sa na ca dharmam avaikṣata 12253015c varṣāsv ākāśaśāyī sa hemante jalasaṁśrayaḥ 12253016a vātātapasaho grīṣme na ca dharmam avindata 12253016c duḥkhaśayyāś ca vividhā bhūmau ca parivartanam 12253017a tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ 12253017c antarikṣāj jalaṁ mūrdhnā pratyagr̥hṇān muhur muhuḥ 12253018a atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho 12253018c araṇyagamanān nityaṁ malino malasaṁyutāḥ 12253019a sa kadā cin nirāhāro vāyubhakṣo mahātapāḥ 12253019c tasthau kāṣṭhavad avyagro na cacāla ca karhi cit 12253020a tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata 12253020c kuliṅgaśakunau rājan nīḍaṁ śirasi cakratuḥ 12253021a sa tau dayāvān viprarṣir upapraikṣata dampatī 12253021c kurvāṇaṁ nīḍakaṁ tatra jaṭāsu tr̥ṇatantubhiḥ 12253022a yadā sa na calaty eva sthāṇubhūto mahātapāḥ 12253022c tatas tau pariviśvastau sukhaṁ tatroṣatus tadā 12253023a atītāsv atha varṣāsu śaratkāla upasthite 12253023c prājāpatyena vidhinā viśvāsāt kāmamohitau 12253024a tatrāpātayatāṁ rājañ śirasy aṇḍāni khecarau 12253024c tāny abudhyata tejasvī sa vipraḥ saṁśitavrataḥ 12253025a buddhvā ca sa mahātejā na cacālaiva jājaliḥ 12253025c dharme dhr̥tamanā nityaṁ nādharmaṁ sa tv arocayat 12253026a ahany ahani cāgamya tatas tau tasya mūrdhani 12253026c āśvāsitau vai vasataḥ saṁprahr̥ṣṭau tadā vibho 12253027a aṇḍebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ 12253027c vyavardhanta ca tatraiva na cākampata jājaliḥ 12253028a sa rakṣamāṇas tv aṇḍāni kuliṅgānāṁ yatavrataḥ 12253028c tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ 12253029a tatas tu kālasamaye babhūvus te ’tha pakṣiṇaḥ 12253029c bubudhe tāṁś ca sa munir jātapakṣāñ śakuntakān 12253030a tataḥ kadā cit tāṁs tatra paśyan pakṣīn yatavrataḥ 12253030c babhūva paramaprītas tadā matimatāṁ varaḥ 12253031a tathā tān abhisaṁvr̥ddhān dr̥ṣṭvā cāpnuvatāṁ mudam 12253031c śakunau nirbhayau tatra ūṣatuś cātmajaiḥ saha 12253032a jātapakṣāṁś ca so ’paśyad uḍḍīnān punarāgatān 12253032c sāyaṁ sāyaṁ dvijān vipro na cākampata jājaliḥ 12253033a kadā cit punar abhyetya punar gacchanti saṁtatam 12253033c tyaktā mātr̥pitr̥bhyāṁ te na cākampata jājaliḥ 12253034a atha te divasaṁ cārīṁ gatvā sāyaṁ punar nr̥pa 12253034c upāvartanta tatraiva nivāsārthaṁ śakuntakāḥ 12253035a kadā cid divasān pañca samutpatya vihaṁgamāḥ 12253035c ṣaṣṭhe ’hani samājagmur na cākampata jājaliḥ 12253036a krameṇa ca punaḥ sarve divasāni bahūny api 12253036c nopāvartanta śakunā jātaprāṇāḥ sma te yadā 12253037a kadā cin māsamātreṇa samutpatya vihaṁgamāḥ 12253037c naivāgacchaṁs tato rājan prātiṣṭhata sa jājaliḥ 12253038a tatas teṣu pralīneṣu jājalir jātavismayaḥ 12253038c siddho ’smīti matiṁ cakre tatas taṁ māna āviśat 12253039a sa tathā nirgatān dr̥ṣṭvā śakuntān niyatavrataḥ 12253039c saṁbhāvitātmā saṁbhāvya bhr̥śaṁ prītas tadābhavan 12253040a sa nadyāṁ samupaspr̥śya tarpayitvā hutāśanam 12253040c udayantam athādityam abhyagacchan mahātapāḥ 12253041a saṁbhāvya caṭakān mūrdhni jājalir japatāṁ varaḥ 12253041c āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai 12253042a athāntarikṣe vāg āsīt tāṁ sa śuśrāva jājaliḥ 12253042c dharmeṇa na samas tvaṁ vai tulādhārasya jājale 12253043a vārāṇasyāṁ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ 12253043c so ’py evaṁ nārhate vaktuṁ yathā tvaṁ bhāṣase dvija 12253044a so ’marṣavaśam āpannas tulādhāradidr̥kṣayā 12253044c pr̥thivīm acarad rājan yatrasāyaṁgr̥ho muniḥ 12253045a kālena mahatāgacchat sa tu vārāṇasīṁ purīm 12253045c vikrīṇantaṁ ca paṇyāni tulādhāraṁ dadarśa saḥ 12253046a so ’pi dr̥ṣṭvaiva taṁ vipram āyāntaṁ bhāṇḍajīvanaḥ 12253046c samutthāya susaṁhr̥ṣṭaḥ svāgatenābhyapūjayat 12253047 tulādhāra uvāca 12253047a āyān evāsi vidito mama brahman na saṁśayaḥ 12253047c bravīmi yat tu vacanaṁ tac chr̥ṇuṣva dvijottama 12253048a sāgarānūpam āśritya tapas taptaṁ tvayā mahat 12253048c na ca dharmasya saṁjñāṁ tvaṁ purā vettha kathaṁ cana 12253049a tataḥ siddhasya tapasā tava vipra śakuntakāḥ 12253049c kṣipraṁ śirasy ajāyanta te ca saṁbhāvitās tvayā 12253050a jātapakṣā yadā te ca gatāś cārīm itas tataḥ 12253050c manyamānas tato dharmaṁ caṭakaprabhavaṁ dvija 12253050e khe vācaṁ tvam athāśrauṣīr māṁ prati dvijasattama 12253051a amarṣavaśam āpannas tataḥ prāpto bhavān iha 12253051c karavāṇi priyaṁ kiṁ te tad brūhi dvijasattama 12254001 bhīṣma uvāca 12254001a ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā 12254001c provāca vacanaṁ dhīmāñ jājalir japatāṁ varaḥ 12254002a vikrīṇānaḥ sarvarasān sarvagandhāṁś ca vāṇija 12254002c vanaspatīn oṣadhīś ca teṣāṁ mūlaphalāni ca 12254003a adhyagā naiṣṭhikīṁ buddhiṁ kutas tvām idam āgatam 12254003c etad ācakṣva me sarvaṁ nikhilena mahāmate 12254004a evam uktas tulādhāro brāhmaṇena yaśasvinā 12254004c uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit 12254004e jājaliṁ kaṣṭatapasaṁ jñānatr̥ptas tadā nr̥pa 12254005a vedāhaṁ jājale dharmaṁ sarahasyaṁ sanātanam 12254005c sarvabhūtahitaṁ maitraṁ purāṇaṁ yaṁ janā viduḥ 12254006a adroheṇaiva bhūtānām alpadroheṇa vā punaḥ 12254006c yā vr̥ttiḥ sa paro dharmas tena jīvāmi jājale 12254007a paricchinnaiḥ kāṣṭhatr̥ṇair mayedaṁ śaraṇaṁ kr̥tam 12254007c alaktaṁ padmakaṁ tuṅgaṁ gandhāṁś coccāvacāṁs tathā 12254008a rasāṁś ca tāṁs tān viprarṣe madyavarjān ahaṁ bahūn 12254008c krītvā vai prativikrīṇe parahastād amāyayā 12254009a sarveṣāṁ yaḥ suhr̥n nityaṁ sarveṣāṁ ca hite rataḥ 12254009c karmaṇā manasā vācā sa dharmaṁ veda jājale 12254010a nāhaṁ pareṣāṁ karmāṇi praśaṁsāmi śapāmi vā 12254010c ākāśasyeva viprarṣe paśyam̐l lokasya citratām 12254011a nānurudhye virudhye vā na dveṣmi na ca kāmaye 12254011c samo ’smi sarvabhūteṣu paśya me jājale vratam 12254012a iṣṭāniṣṭavimuktasya prītirāgabahiṣkr̥taḥ 12254012c tulā me sarvabhūteṣu samā tiṣṭhati jājale 12254013a iti māṁ tvaṁ vijānīhi sarvalokasya jājale 12254013c samaṁ matimatāṁ śreṣṭha samaloṣṭāśmakāñcanam 12254014a yathāndhabadhironmattā ucchvāsaparamāḥ sadā 12254014c devair apihitadvārāḥ sopamā paśyato mama 12254015a yathā vr̥ddhāturakr̥śā niḥspr̥hā viṣayān prati 12254015c tathārthakāmabhogeṣu mamāpi vigatā spr̥hā 12254016a yadā cāyaṁ na bibheti yadā cāsmān na bibhyati 12254016c yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ 12254017a yadā na kurute bhāvaṁ sarvabhūteṣu pāpakam 12254017c karmaṇā manasā vācā brahma saṁpadyate tadā 12254018a na bhūto na bhaviṣyaś ca na ca dharmo ’sti kaś cana 12254018c yo ’bhayaḥ sarvabhūtānāṁ sa prāpnoty abhayaṁ padam 12254019a yasmād udvijate lokaḥ sarvo mr̥tyumukhād iva 12254019c vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam 12254020a yathāvad vartamānānāṁ vr̥ddhānāṁ putrapautriṇām 12254020c anuvartāmahe vr̥ttam ahiṁsrāṇāṁ mahātmanām 12254021a pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ 12254021c tena vaidyas tapasvī vā balavān vā vimohyate 12254022a ācārāj jājale prājñaḥ kṣipraṁ dharmam avāpnuyāt 12254022c evaṁ yaḥ sādhubhir dāntaś cared adrohacetasā 12254023a nadyāṁ yathā ceha kāṣṭham uhyamānaṁ yadr̥cchayā 12254023c yadr̥cchayaiva kāṣṭhena saṁdhiṁ gaccheta kena cit 12254024a tatrāparāṇi dārūṇi saṁsr̥jyante tatas tataḥ 12254024c tr̥ṇakāṣṭhakarīṣāṇi kadā cinn asamīkṣayā 12254024e evam evāyam ācāraḥ prādurbhūto yatas tataḥ 12254025a yasmān nodvijate bhūtaṁ jātu kiṁ cit kathaṁ cana 12254025c abhayaṁ sarvabhūtebhyaḥ sa prāpnoti sadā mune 12254026a yasmād udvijate vidvan sarvaloko vr̥kād iva 12254026c krośatas tīram āsādya yathā sarve jalecarāḥ 12254027a sahāyavān dravyavān yaḥ subhago ’nyo ’paras tathā 12254027c tatas tān eva kavayaḥ śāstreṣu pravadanty uta 12254027e kīrtyartham alpahr̥llekhāḥ paṭavaḥ kr̥tsnanirṇayāḥ 12254028a tapobhir yajñadānaiś ca vākyaiḥ prajñāśritais tathā 12254028c prāpnoty abhayadānasya yad yat phalam ihāśnute 12254029a loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām 12254029c sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām 12254029e na bhūtānām ahiṁsāyā jyāyān dharmo ’sti kaś cana 12254030a yasmān nodvijate bhūtaṁ jātu kiṁ cit kathaṁ cana 12254030c so ’bhayaṁ sarvabhūtebhyaḥ saṁprāpnoti mahāmune 12254031a yasmād udvijate lokaḥ sarpād veśmagatād iva 12254031c na sa dharmam avāpnoti iha loke paratra ca 12254032a sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ 12254032c devāpi mārge muhyanti apadasya padaiṣiṇaḥ 12254033a dānaṁ bhūtābhayasyāhuḥ sarvadānebhya uttamam 12254033c bravīmi te satyam idaṁ śraddadhasva ca jājale 12254034a sa eva subhago bhūtvā punar bhavati durbhagaḥ 12254034c vyāpattiṁ karmaṇāṁ dr̥ṣṭvā jugupsanti janāḥ sadā 12254035a akāraṇo hi nehāsti dharmaḥ sūkṣmo ’pi jājale 12254035c bhūtabhavyārtham eveha dharmapravacanaṁ kr̥tam 12254036a sūkṣmatvān na sa vijñātuṁ śakyate bahunihnavaḥ 12254036c upalabhyāntarā cānyān ācārān avabudhyate 12254037a ye ca chindanti vr̥ṣaṇān ye ca bhindanti nastakān 12254037c vahanti mahato bhārān badhnanti damayanti ca 12254038a hatvā sattvāni khādanti tān kathaṁ na vigarhase 12254038c mānuṣā mānuṣān eva dāsabhogena bhuñjate 12254039a vadhabandhavirodhena kārayanti divāniśam 12254039c ātmanā cāpi jānāsi yad duḥkhaṁ vadhatāḍane 12254040a pañcendriyeṣu bhūteṣu sarvaṁ vasati daivatam 12254040c ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ 12254041a tāni jīvāni vikrīya kā mr̥teṣu vicāraṇā 12254041c kā taile kā ghr̥te brahman madhuny apsv auṣadheṣu vā 12254042a adaṁśamaśake deśe sukhaṁ saṁvardhitān paśūn 12254042c tāṁś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ 12254042e bahudaṁśakuśān deśān nayanti bahukardamān 12254043a vāhasaṁpīḍitā dhuryāḥ sīdanty avidhināpare 12254043c na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā 12254044a kr̥ṣiṁ sādhv iti manyante sā ca vr̥ttiḥ sudāruṇā 12254044c bhūmiṁ bhūmiśayāṁś caiva hanti kāṣṭham ayomukham 12254044e tathaivānaḍuho yuktān samavekṣasva jājale 12254045a aghnyā iti gavāṁ nāma ka enān hantum arhati 12254045c mahac cakārākuśalaṁ pr̥ṣadhro gālabhann iva 12254046a r̥ṣayo yatayo hy etan nahuṣe pratyavedayan 12254046c gāṁ mātaraṁ cāpy avadhīr vr̥ṣabhaṁ ca prajāpatim 12254046e akāryaṁ nahuṣākārṣīr lapsyāmas tvatkr̥te bhayam 12254047a śataṁ caikaṁ ca rogāṇāṁ sarvabhūteṣv apātayan 12254047c r̥ṣayas te mahābhāgāḥ prajāsv eva hi jājale 12254047e bhrūṇahaṁ nahuṣaṁ tv āhur na te hoṣyāmahe haviḥ 12254048a ity uktvā te mahātmānaḥ sarve tattvārthadarśinaḥ 12254048c r̥ṣayo yatayaḥ śāntās tarasā pratyavedayan 12254049a īdr̥śān aśivān ghorān ācārān iha jājale 12254049c kevalācaritatvāt tu nipuṇān nāvabudhyase 12254050a kāraṇād dharmam anvicchen na lokacaritaṁ caret 12254050c yo hanyād yaś ca māṁ stauti tatrāpi śr̥ṇu jājale 12254051a samau tāv api me syātāṁ na hi me staḥ priyāpriye 12254051c etad īdr̥śakaṁ dharmaṁ praśaṁsanti manīṣiṇaḥ 12254052a upapattyā hi saṁpanno yatibhiś caiva sevyate 12254052c satataṁ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ 12255001 jājalir uvāca 12255001a yathā pravartito dharmas tulāṁ dhārayatā tvayā 12255001c svargadvāraṁ ca vr̥ttiṁ ca bhūtānām avarotsyate 12255002a kr̥ṣyā hy annaṁ prabhavati tatas tvam api jīvasi 12255002c paśubhiś cauṣadhībhiś ca martyā jīvanti vāṇija 12255003a yato yajñaḥ prabhavati nāstikyam api jalpasi 12255003c na hi varted ayaṁ loko vārtām utsr̥jya kevalam 12255004 tulādhāra uvāca 12255004a vakṣyāmi jājale vr̥ttiṁ nāsmi brāhmaṇa nāstikaḥ 12255004c na ca yajñaṁ vinindāmi yajñavit tu sudurlabhaḥ 12255005a namo brāhmaṇayajñāya ye ca yajñavido janāḥ 12255005c svayajñaṁ brāhmaṇā hitvā kṣātraṁ yajñam ihāsthitāḥ 12255006a lubdhair vittaparair brahman nāstikaiḥ saṁpravartitam 12255006c vedavādān avijñāya satyābhāsam ivānr̥tam 12255007a idaṁ deyam idaṁ deyam iti nāntaṁ cikīrṣati 12255007c ataḥ stainyaṁ prabhavati vikarmāṇi ca jājale 12255007e tad eva sukr̥taṁ havyaṁ yena tuṣyanti devatāḥ 12255008a namaskāreṇa haviṣā svādhyāyair auṣadhais tathā 12255008c pūjā syād devatānāṁ hi yathā śāstranidarśanam 12255009a iṣṭāpūrtād asādhūnāṁ viṣamā jāyate prajā 12255009c lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ 12255010a yajamāno yathātmānam r̥tvijaś ca tathā prajāḥ 12255010c yajñāt prajā prabhavati nabhaso ’mbha ivāmalam 12255011a agnau prāstāhutir brahmann ādityam upatiṣṭhati 12255011c ādityāj jāyate vr̥ṣṭir vr̥ṣṭer annaṁ tataḥ prajāḥ 12255012a tasmāt svanuṣṭhitāt pūrve sarvān kāmāṁś ca lebhire 12255012c akr̥ṣṭapacyā pr̥thivī āśīrbhir vīrudho ’bhavan 12255012e na te yajñeṣv ātmasu vā phalaṁ paśyanti kiṁ cana 12255013a śaṅkamānāḥ phalaṁ yajñe ye yajeran kathaṁ cana 12255013c jāyante ’sādhavo dhūrtā lubdhā vittaprayojanāḥ 12255014a sa sma pāpakr̥tāṁ lokān gacched aśubhakarmaṇā 12255014c pramāṇam apramāṇena yaḥ kuryād aśubhaṁ naraḥ 12255014e pāpātmā so ’kr̥taprajñaḥ sadaiveha dvijottama 12255015a kartavyam iti kartavyaṁ vetti yo brāhmaṇobhayam 12255015c brahmaiva vartate loke naiti kartavyatāṁ punaḥ 12255016a viguṇaṁ ca punaḥ karma jyāya ity anuśuśruma 12255016c sarvabhūtopaghātaś ca phalabhāve ca saṁyamaḥ 12255017a satyayajñā damayajñā alubdhāś cātmatr̥ptayaḥ 12255017c utpannatyāginaḥ sarve janā āsannamatsarāḥ 12255018a kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ 12255018c brāhmaṁ vedam adhīyantas toṣayanty amarān api 12255019a akhilaṁ daivataṁ sarvaṁ brahma brāhmaṇasaṁśritam 12255019c tr̥pyanti tr̥pyato devās tr̥ptās tr̥ptasya jājale 12255020a yathā sarvarasais tr̥pto nābhinandati kiṁ cana 12255020c tathā prajñānatr̥ptasya nityaṁ tr̥ptiḥ sukhodayā 12255021a dharmārāmā dharmasukhāḥ kr̥tsnavyavasitās tathā 12255021c asti nas tattvato bhūya iti prajñāgaveṣiṇaḥ 12255022a jñānavijñāninaḥ ke cit paraṁ pāraṁ titīrṣavaḥ 12255022c atīva tat sadā puṇyaṁ puṇyābhijanasaṁhitam 12255023a yatra gatvā na śocanti na cyavanti vyathanti ca 12255023c te tu tad brahmaṇaḥ sthānaṁ prāpnuvantīha sāttvikāḥ 12255024a naiva te svargam icchanti na yajanti yaśodhanaiḥ 12255024c satāṁ vartmānuvartante yathābalam ahiṁsayā 12255025a vanaspatīn oṣadhīś ca phalamūlaṁ ca te viduḥ 12255025c na caitān r̥tvijo lubdhā yājayanti dhanārthinaḥ 12255026a svam eva cārthaṁ kurvāṇā yajñaṁ cakruḥ punar dvijāḥ 12255026c pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā 12255027a prāpayeyuḥ prajāḥ svargaṁ svadharmacaraṇena vai 12255027c iti me vartate buddhiḥ samā sarvatra jājale 12255028a prayuñjate yāni yajñe sadā prājñā dvijarṣabha 12255028c tena te devayānena pathā yānti mahāmune 12255029a āvr̥ttis tatra caikasya nāsty āvr̥ttir manīṣiṇām 12255029c ubhau tau devayānena gacchato jājale pathā 12255030a svayaṁ caiṣām anaḍuho yujyanti ca vahanti ca 12255030c svayam usrāś ca duhyante manaḥsaṁkalpasiddhibhiḥ 12255031a svayaṁ yūpān upādāya yajante svāptadakṣiṇaiḥ 12255031c yas tathābhāvitātmā syāt sa gām ālabdhum arhati 12255032a oṣadhībhis tathā brahman yajeraṁs te natādr̥śāḥ 12255032c buddhityāgaṁ puraskr̥tya tādr̥śaṁ prabravīmi te 12255033a nirāśiṣam anārambhaṁ nirnamaskāram astutim 12255033c akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ 12255034a nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca 12255034c grāmyāṁ vr̥ttiṁ lipsamānaḥ kāṁ gatiṁ yāti jājale 12255034e idaṁ tu daivataṁ kr̥tvā yathā yajñam avāpnuyāt 12255035 jājalir uvāca 12255035a na vai munīnāṁ śr̥ṇumaḥ sma tattvaṁ; pr̥cchāmi tvā vāṇija kaṣṭam etat 12255035c pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṁ tam r̥ṣayaḥ sthāpayanti 12255036a asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham 12255036c atha svakarmaṇā kena vāṇija prāpnuyāt sukham 12255036e śaṁsa me tan mahāprājña bhr̥śaṁ vai śraddadhāmi te 12255037 tulādhāra uvāca 12255037a uta yajñā utāyajñā makhaṁ nārhanti te kva cit 12255037c ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ 12255037e vālaiḥ śr̥ṅgeṇa pādena saṁbhavaty eva gaur makham 12255038a patnīṁ cānena vidhinā prakaroti niyojayan 12255038c puroḍāśo hi sarveṣāṁ paśūnāṁ medhya ucyate 12255039a sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ 12255039c jājale tīrtham ātmaiva mā sma deśātithir bhava 12255040a etān īdr̥śakān dharmān ācarann iha jājale 12255040c kāraṇair dharmam anvicchan na lokān āpnute śubhān 12255041 bhīṣma uvāca 12255041a etān īdr̥śakān dharmāṁs tulādhāraḥ praśaṁsati 12255041c upapattyā hi saṁpannān nityaṁ sadbhir niṣevitān 12256001 tulādhāra uvāca 12256001a sadbhir vā yadi vāsadbhir ayaṁ panthāḥ samāśritaḥ 12256001c pratyakṣaṁ kriyatāṁ sādhu tato jñāsyasi tad yathā 12256002a ete śakuntā bahavaḥ samantād vicaranti hi 12256002c tavottamāṅge saṁbhūtāḥ śyenāś cānyāś ca jātayaḥ 12256003a āhvayainān mahābrahman viśamānāṁs tatas tataḥ 12256003c paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ 12256004a saṁbhāvayanti pitaraṁ tvayā saṁbhāvitāḥ khagāḥ 12256004c asaṁśayaṁ pitā ca tvaṁ putrān āhvaya jājale 12256005 bhīṣma uvāca 12256005a tato jājalinā tena samāhūtāḥ patatriṇaḥ 12256005c vācam uccārayan divyāṁ dharmasya vacanāt kila 12256006a ahiṁsādikr̥taṁ karma iha caiva paratra ca 12256006c spardhā nihanti vai brahman sāhatā hanti taṁ naram 12256007a śraddhāvr̥ddhaṁ vāṅmanasī na yajñas trātum arhati 12256007c atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ 12256008a śucer aśraddadhānasya śraddadhānasya cāśuceḥ 12256008c devāś cittam amanyanta sadr̥śaṁ yajñakarmaṇi 12256009a śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ 12256009c mīmāṁsitvobhayaṁ devāḥ samam annam akalpayan 12256010a prajāpatis tān uvāca viṣamaṁ kr̥tam ity uta 12256010c śraddhāpūtaṁ vadānyasya hatam aśraddhayetarat 12256010e bhojyam annaṁ vadānyasya kadaryasya na vārdhuṣeḥ 12256011a aśraddadhāna evaiko devānāṁ nārhate haviḥ 12256011c tasyaivānnaṁ na bhoktavyam iti dharmavido viduḥ 12256012a aśraddhā paramaṁ pāpaṁ śraddhā pāpapramocanī 12256012c jahāti pāpaṁ śraddhāvān sarpo jīrṇām iva tvacam 12256013a jyāyasī yā pavitrāṇāṁ nivr̥ttiḥ śraddhayā saha 12256013c nivr̥ttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ 12256014a kiṁ tasya tapasā kāryaṁ kiṁ vr̥ttena kim ātmanā 12256014c śraddhāmayo ’yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ 12256015a iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ 12256015c vayaṁ jijñāsamānās tvā saṁprāptā dharmadarśanāt 12256016a spardhāṁ jahi mahāprājña tataḥ prāpsyasi yat param 12256016c śraddhāvāñ śraddadhānaś ca dharmāṁś caiveha vāṇijaḥ 12256016e svavartmani sthitaś caiva garīyān eṣa jājale 12256017a evaṁ bahumatārthaṁ ca tulādhāreṇa bhāṣitam 12256017c samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ 12256018a tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ 12256018c tulādhārasya kaunteya śāntim evānvapadyata 12256019a tato ’cireṇa kālena tulādhāraḥ sa eva ca 12256019c divaṁ gatvā mahāprājñau viharetāṁ yathāsukham 12256019e svaṁ svaṁ sthānam upāgamya svakarmaphalanirjitam 12256020a samānāṁ śraddadhānānāṁ saṁyatānāṁ sucetasām 12256020c kurvatāṁ yajña ity eva na yajño jātu neṣyate 12256021a śraddhā vai sāttvikī devī sūryasya duhitā nr̥pa 12256021c sāvitrī prasavitrī ca jīvaviśvāsinī tathā 12256022a vāgvr̥ddhaṁ trāyate śraddhā manovr̥ddhaṁ ca bhārata 12256022c yathaupamyopadeśena kiṁ bhūyaḥ śrotum icchasi 12257001 bhīṣma uvāca 12257001a atrāpy udāharantīmam itihāsaṁ purātanam 12257001c prajānām anukampārthaṁ gītaṁ rājñā vicakhnunā 12257002a chinnasthūṇaṁ vr̥ṣaṁ dr̥ṣṭvā virāvaṁ ca gavāṁ bhr̥śam 12257002c gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ 12257003a svasti gobhyo ’stu lokeṣu tato nirvacanaṁ kr̥tam 12257003c hiṁsāyāṁ hi pravr̥ttāyām āśīr eṣānukalpitā 12257004a avyavasthitamaryādair vimūḍhair nāstikair naraiḥ 12257004c saṁśayātmabhir avyaktair hiṁsā samanukīrtitā 12257005a sarvakarmasv ahiṁsā hi dharmātmā manur abravīt 12257005c kāmarāgād vihiṁsanti bahirvedyāṁ paśūn narāḥ 12257006a tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā 12257006c ahiṁsaiva hi sarvebhyo dharmebhyo jyāyasī matā 12257007a upoṣya saṁśito bhūtvā hitvā vedakr̥tāḥ śrutīḥ 12257007c ācāra ity anācārāḥ kr̥paṇāḥ phalahetavaḥ 12257008a yadi yajñāṁś ca vr̥kṣāṁś ca yūpāṁś coddiśya mānavāḥ 12257008c vr̥thā māṁsāni khādanti naiṣa dharmaḥ praśasyate 12257009a māṁsaṁ madhu surā matsyā āsavaṁ kr̥saraudanam 12257009c dhūrtaiḥ pravartitaṁ hy etan naitad vedeṣu kalpitam 12257010a kāmān mohāc ca lobhāc ca laulyam etat pravartitam 12257010c viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ 12257010e pāyasaiḥ sumanobhiś ca tasyāpi yajanaṁ smr̥tam 12257011a yajñiyāś caiva ye vr̥kṣā vedeṣu parikalpitāḥ 12257011c yac cāpi kiṁ cit kartavyam anyac cokṣaiḥ susaṁskr̥tam 12257011e mahāsattvaiḥ śuddhabhāvaiḥ sarvaṁ devārham eva tat 12257012 yudhiṣṭhira uvāca 12257012a śarīram āpadaś cāpi vivadanty avihiṁsataḥ 12257012c kathaṁ yātrā śarīrasya nirārambhasya setsyati 12257013 bhīṣma uvāca 12257013a yathā śarīraṁ na glāyen neyān mr̥tyuvaśaṁ yathā 12257013c tathā karmasu varteta samartho dharmam ācaret 12258001 yudhiṣṭhira uvāca 12258001a kathaṁ kāryaṁ parīkṣeta śīghraṁ vātha cireṇa vā 12258001c sarvathā kāryadurge ’smin bhavān naḥ paramo guruḥ 12258002 bhīṣma uvāca 12258002a atrāpy udāharantīmam itihāsaṁ purātanam 12258002c cirakāres tu yat pūrvaṁ vr̥ttam āṅgirase kule 12258003a cirakārika bhadraṁ te bhadraṁ te cirakārika 12258003c cirakārī hi medhāvī nāparādhyati karmasu 12258004a cirakārī mahāprājño gautamasyābhavat sutaḥ 12258004c ciraṁ hi sarvakāryāṇi samekṣāvān prapadyate 12258005a ciraṁ saṁcintayann arthāṁś ciraṁ jāgrac ciraṁ svapan 12258005c cirakāryābhisaṁpatteś cirakārī tathocyate 12258006a alasagrahaṇaṁ prāpto durmedhāvī tathocyate 12258006c buddhilāghavayuktena janenādīrghadarśinā 12258007a vyabhicāre tu kasmiṁś cid vyatikramyāparān sutān 12258007c pitroktaḥ kupitenātha jahīmāṁ jananīm iti 12258008a sa tatheti cireṇoktvā svabhāvāc cirakārikaḥ 12258008c vimr̥śya cirakāritvāc cintayām āsa vai ciram 12258009a pitur ājñāṁ kathaṁ kuryāṁ na hanyāṁ mātaraṁ katham 12258009c kathaṁ dharmacchale nāsmin nimajjeyam asādhuvat 12258010a pitur ājñā paro dharmaḥ svadharmo mātr̥rakṣaṇam 12258010c asvatantraṁ ca putratvaṁ kiṁ nu māṁ nātra pīḍayet 12258011a striyaṁ hatvā mātaraṁ ca ko hi jātu sukhī bhavet 12258011c pitaraṁ cāpy avajñāya kaḥ pratiṣṭhām avāpnuyāt 12258012a anavajñā pitur yuktā dhāraṇaṁ mātr̥rakṣaṇam 12258012c yuktakṣamāv ubhāv etau nātivartetamāṁ katham 12258013a pitā hy ātmānam ādhatte jāyāyāṁ jajñiyām iti 12258013c śīlacāritragotrasya dhāraṇārthaṁ kulasya ca 12258014a so ’ham ātmā svayaṁ pitrā putratve prakr̥taḥ punaḥ 12258014c vijñānaṁ me kathaṁ na syād bubudhe cātmasaṁbhavam 12258015a jātakarmaṇi yat prāha pitā yac copakarmaṇi 12258015c paryāptaḥ sa dr̥ḍhīkāraḥ pitur gauravaniścaye 12258016a gurur agryaḥ paro dharmaḥ poṣaṇādhyayanād dhitaḥ 12258016c pitā yad āha dharmaḥ sa vedeṣv api suniścitaḥ 12258017a prītimātraṁ pituḥ putraḥ sarvaṁ putrasya vai pitā 12258017c śarīrādīni deyāni pitā tv ekaḥ prayacchati 12258018a tasmāt pitur vacaḥ kāryaṁ na vicāryaṁ kathaṁ cana 12258018c pātakāny api pūyante pitur vacanakāriṇaḥ 12258019a bhoge bhāgye prasavane sarvalokanidarśane 12258019c bhartrā caiva samāyoge sīmantonnayane tathā 12258020a pitā svargaḥ pitā dharmaḥ pitā paramakaṁ tapaḥ 12258020c pitari prītim āpanne sarvāḥ prīyanti devatāḥ 12258021a āśiṣas tā bhajanty enaṁ puruṣaṁ prāha yāḥ pitā 12258021c niṣkr̥tiḥ sarvapāpānāṁ pitā yad abhinandati 12258022a mucyate bandhanāt puṣpaṁ phalaṁ vr̥ntāt pramucyate 12258022c kliśyann api sutasnehaiḥ pitā snehaṁ na muñcati 12258023a etad vicintitaṁ tāvat putrasya pitr̥gauravam 12258023c pitā hy alpataraṁ sthānaṁ cintayiṣyāmi mātaram 12258024a yo hy ayaṁ mayi saṁghāto martyatve pāñcabhautikaḥ 12258024c asya me jananī hetuḥ pāvakasya yathāraṇiḥ 12258024e mātā dehāraṇiḥ puṁsāṁ sarvasyārtasya nirvr̥tiḥ 12258025a na ca śocati nāpy enaṁ sthāviryam apakarṣati 12258025c śriyā hīno ’pi yo gehe ambeti pratipadyate 12258026a putrapautrasamākīrṇo jananīṁ yaḥ samāśritaḥ 12258026c api varṣaśatasyānte sa dvihāyanavac caret 12258027a samarthaṁ vāsamarthaṁ vā kr̥śaṁ vāpy akr̥śaṁ tathā 12258027c rakṣaty eva sutaṁ mātā nānyaḥ poṣṭā vidhānataḥ 12258028a tadā sa vr̥ddho bhavati yadā bhavati duḥkhitaḥ 12258028c tadā śūnyaṁ jagat tasya yadā mātrā viyujyate 12258029a nāsti mātr̥samā chāyā nāsti mātr̥samā gatiḥ 12258029c nāsti mātr̥samaṁ trāṇaṁ nāsti mātr̥samā prapā 12258030a kukṣisaṁdhāraṇād dhātrī jananāj jananī smr̥tā 12258030c aṅgānāṁ vardhanād ambā vīrasūtvena vīrasūḥ 12258031a śiśoḥ śuśrūṣaṇāc chuśrūr mātā deham anantaram 12258031c cetanāvān naro hanyād yasya nāsuṣiraṁ śiraḥ 12258032a dampatyoḥ prāṇasaṁśleṣe yo ’bhisaṁdhiḥ kr̥taḥ kila 12258032c taṁ mātā vā pitā veda bhūtārtho mātari sthitaḥ 12258033a mātā jānāti yad gotraṁ mātā jānāti yasya saḥ 12258033c mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ 12258034a pāṇibandhaṁ svayaṁ kr̥tvā sahadharmam upetya ca 12258034c yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām 12258035a bharaṇād dhi striyo bhartā pātyāc caiva striyāḥ patiḥ 12258035c guṇasyāsya nivr̥ttau tu na bhartā na patiḥ patiḥ 12258036a evaṁ strī nāparādhnoti nara evāparādhyati 12258036c vyuccaraṁś ca mahādoṣaṁ nara evāparādhyati 12258037a striyā hi paramo bhartā daivataṁ paramaṁ smr̥tam 12258037c tasyātmanā tu sadr̥śam ātmānaṁ paramaṁ dadau 12258037e sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ 12258038a yaś canokto hi nirdeśaḥ striyā maithunatr̥ptaye 12258038c tasya smārayato vyaktam adharmo nātra saṁśayaḥ 12258039a yāvan nārīṁ mātaraṁ ca gaurave cādhike sthitām 12258039c avadhyāṁ tu vijānīyuḥ paśavo ’py avicakṣaṇāḥ 12258040a devatānāṁ samāvāyam ekasthaṁ pitaraṁ viduḥ 12258040c martyānāṁ devatānāṁ ca snehād abhyeti mātaram 12258041a evaṁ vimr̥śatas tasya cirakāritayā bahu 12258041c dīrghaḥ kālo vyatikrāntas tatas tasyāgamat pitā 12258042a medhātithir mahāprājño gautamas tapasi sthitaḥ 12258042c vimr̥śya tena kālena patnyāḥ saṁsthāvyatikramam 12258043a so ’bravīd duḥkhasaṁtapto bhr̥śam aśrūṇi vartayan 12258043c śrutadhairyaprasādena paścāttāpam upāgataḥ 12258044a āśramaṁ mama saṁprāptas trilokeśaḥ puraṁdaraḥ 12258044c atithivratam āsthāya brāhmaṇaṁ rūpam āsthitaḥ 12258045a samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ 12258045c arghyaṁ pādyaṁ ca nyāyena tayābhipratipāditaḥ 12258046a paravaty asmi cāpy uktaḥ praṇayiṣye nayena ca 12258046c atra cākuśale jāte striyo nāsti vyatikramaḥ 12258047a evaṁ na strī na caivāhaṁ nādhvagas tridaśeśvaraḥ 12258047c aparādhyati dharmasya pramādas tv aparādhyati 12258048a īrṣyājaṁ vyasanaṁ prāhus tena caivordhvaretasaḥ 12258048c īrṣyayā tv aham ākṣipto magno duṣkr̥tasāgare 12258049a hatvā sādhvīṁ ca nārīṁ ca vyasanitvāc ca śāsitām 12258049c bhartavyatvena bhāryāṁ ca ko nu māṁ tārayiṣyati 12258050a antareṇa mayājñaptaś cirakārī hy udāradhīḥ 12258050c yady adya cirakārī syāt sa māṁ trāyeta pātakāt 12258051a cirakārika bhadraṁ te bhadraṁ te cirakārika 12258051c yady adya cirakārī tvaṁ tato ’si cirakārikaḥ 12258052a trāhi māṁ mātaraṁ caiva tapo yac cārjitaṁ mayā 12258052c ātmānaṁ pātakebhyaś ca bhavādya cirakārikaḥ 12258053a sahajaṁ cirakāritvaṁ ciraprājñatayā tava 12258053c saphalaṁ tat tavādyāstu bhavādya cirakārikaḥ 12258054a ciram āśaṁsito mātrā ciraṁ garbheṇa dhāritaḥ 12258054c saphalaṁ cirakāritvaṁ kuru tvaṁ cirakārika 12258055a cirāyate ca saṁtāpāc ciraṁ svapiti vāritaḥ 12258055c āvayoś cirasaṁtāpād avekṣya cirakārika 12258056a evaṁ sa duḥkhito rājan maharṣir gautamas tadā 12258056c cirakāriṁ dadarśātha putraṁ sthitam athāntike 12258057a cirakārī tu pitaraṁ dr̥ṣṭvā paramaduḥkhitaḥ 12258057c śastraṁ tyaktvā tato mūrdhnā prasādāyopacakrame 12258058a gautamas tu sutaṁ dr̥ṣṭvā śirasā patitaṁ bhuvi 12258058c patnīṁ caiva nirākārāṁ parām abhyagaman mudam 12258059a na hi sā tena saṁbhedaṁ patnī nītā mahātmanā 12258059c vijane cāśramasthena putraś cāpi samāhitaḥ 12258060a hanyāt tv anapavādena śastrapāṇau sute sthite 12258060c vinītaṁ praśnayitvā ca vyavasyed ātmakarmasu 12258061a buddhiś cāsīt sutaṁ dr̥ṣṭvā pituś caraṇayor natam 12258061c śastragrahaṇacāpalyaṁ saṁvr̥ṇoti bhayād iti 12258062a tataḥ pitrā ciraṁ stutvā ciraṁ cāghrāya mūrdhani 12258062c ciraṁ dorbhyāṁ pariṣvajya ciraṁ jīvety udāhr̥taḥ 12258063a evaṁ sa gautamaḥ putraṁ prītiharṣasamanvitaḥ 12258063c abhinandya mahāprājña idaṁ vacanam abravīt 12258064a cirakārika bhadraṁ te cirakārī ciraṁ bhava 12258064c cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ 12258065a gāthāś cāpy abravīd vidvān gautamo munisattamaḥ 12258065c cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt 12258066a cireṇa mitraṁ badhnīyāc cireṇa ca kr̥taṁ tyajet 12258066c cireṇa hi kr̥taṁ mitraṁ ciraṁ dhāraṇam arhati 12258067a rāge darpe ca māne ca drohe pāpe ca karmaṇi 12258067c apriye caiva kartavye cirakārī praśasyate 12258068a bandhūnāṁ suhr̥dāṁ caiva bhr̥tyānāṁ strījanasya ca 12258068c avyakteṣv aparādheṣu cirakārī praśasyate 12258069a evaṁ sa gautamas tasya prītaḥ putrasya bhārata 12258069c karmaṇā tena kauravya cirakāritayā tayā 12258070a evaṁ sarveṣu kāryeṣu vimr̥śya puruṣas tataḥ 12258070c cireṇa niścayaṁ kr̥tvā ciraṁ na paritapyate 12258071a ciraṁ dhārayate roṣaṁ ciraṁ karma niyacchati 12258071c paścāttāpakaraṁ karma na kiṁ cid upapadyate 12258072a ciraṁ vr̥ddhān upāsīta ciram anvāsya pūjayet 12258072c ciraṁ dharmān niṣeveta kuryāc cānveṣaṇaṁ ciram 12258073a ciram anvāsya viduṣaś ciraṁ śiṣṭān niṣevya ca 12258073c ciraṁ vinīya cātmānaṁ ciraṁ yāty anavajñatām 12258074a bruvataś ca parasyāpi vākyaṁ dharmopasaṁhitam 12258074c ciraṁ pr̥cchec ciraṁ brūyāc ciraṁ na paribhūyate 12258075a upāsya bahulās tasminn āśrame sumahātapāḥ 12258075c samāḥ svargaṁ gato vipraḥ putreṇa sahitas tadā 12259001 yudhiṣṭhira uvāca 12259001a kathaṁ rājā prajā rakṣen na ca kiṁ cit pratāpayet 12259001c pr̥cchāmi tvāṁ satāṁ śreṣṭha tan me brūhi pitāmaha 12259002 bhīṣma uvāca 12259002a atrāpy udāharantīmam itihāsaṁ purātanam 12259002c dyumatsenasya saṁvādaṁ rājñā satyavatā saha 12259003a avyāhr̥taṁ vyājahāra satyavān iti naḥ śrutam 12259003c vadhāya nīyamāneṣu pitur evānuśāsanāt 12259004a adharmatāṁ yāti dharmo yāty adharmaś ca dharmatām 12259004c vadho nāma bhaved dharmo naitad bhavitum arhati 12259005 dyumatsena uvāca 12259005a atha ced avadho dharmo dharmaḥ ko jātu cid bhavet 12259005c dasyavaś cen na hanyeran satyavan saṁkaro bhavet 12259006a mamedam iti nāsyaitat pravarteta kalau yuge 12259006c lokayātrā na caiva syād atha ced vettha śaṁsa naḥ 12259007 satyavān uvāca 12259007a sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ 12259007c dharmapāśanibaddhānām alpo vyapacariṣyati 12259008a yo yas teṣām apacaret tam ācakṣīta vai dvijaḥ 12259008c ayaṁ me na śr̥ṇotīti tasmin rājā pradhārayet 12259009a tattvābhedena yac chāstraṁ tat kāryaṁ nānyathā vadhaḥ 12259009c asamīkṣyaiva karmāṇi nītiśāstraṁ yathāvidhi 12259010a dasyūn hinasti vai rājā bhūyaso vāpy anāgasaḥ 12259010c bhāryā mātā pitā putro hanyate puruṣe hate 12259010e pareṇāpakr̥te rājā tasmāt samyak pradhārayet 12259011a asādhuś caiva puruṣo labhate śīlam ekadā 12259011c sādhoś cāpi hy asādhubhyo jāyate ’śobhanā prajā 12259012a na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ 12259012c api khalv avadhenaiva prāyaścittaṁ vidhīyate 12259013a udvejanena bandhena virūpakaraṇena ca 12259013c vadhadaṇḍena te kleśyā na puro ’hitasaṁpadā 12259014a yadā purohitaṁ vā te paryeyuḥ śaraṇaiṣiṇaḥ 12259014c kariṣyāmaḥ punar brahman na pāpam iti vādinaḥ 12259015a tadā visargam arhāḥ syur itīdaṁ nr̥paśāsanam 12259015c bibhrad daṇḍājinaṁ muṇḍo brāhmaṇo ’rhati vāsanam 12259016a garīyāṁso garīyāṁsam aparādhe punaḥ punaḥ 12259016c tathā visargam arhanti na yathā prathame tathā 12259017 dyumatsena uvāca 12259017a yatra yatraiva śakyeran saṁyantuṁ samaye prajāḥ 12259017c sa tāvat procyate dharmo yāvan na pratilaṅghyate 12259018a ahanyamāneṣu punaḥ sarvam eva parābhavet 12259018c pūrve pūrvatare caiva suśāsyā abhavañ janāḥ 12259019a mr̥davaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ 12259019c purā dhigdaṇḍa evāsīd vāgdaṇḍas tadanantaram 12259020a āsīd ādānadaṇḍo ’pi vadhadaṇḍo ’dya vartate 12259020c vadhenāpi na śakyante niyantum apare janāḥ 12259021a naiva dasyur manuṣyāṇāṁ na devānām iti śrutiḥ 12259021c na gandharvapitr̥̄ṇāṁ ca kaḥ kasyeha na kaś cana 12259022a padmaṁ śmaśānād ādatte piśācāc cāpi daivatam 12259022c teṣu yaḥ samayaṁ kuryād ajñeṣu hatabuddhiṣu 12259023 satyavān uvāca 12259023a tān na śaknoṣi cet sādhūn paritrātum ahiṁsayā 12259023c kasya cid bhūtabhavyasya lābhenāntaṁ tathā kuru 12259024 dyumatsena uvāca 12259024a rājāno lokayātrārthaṁ tapyante paramaṁ tapaḥ 12259024c apatrapanti tādr̥gbhyas tathāvr̥ttā bhavanti ca 12259025a vitrāsyamānāḥ sukr̥to na kāmād ghnanti duṣkr̥tīn 12259025c sukr̥tenaiva rājāno bhūyiṣṭhaṁ śāsate prajāḥ 12259026a śreyasaḥ śreyasīm evaṁ vr̥ttiṁ loko ’nuvartate 12259026c sadaiva hi guror vr̥ttam anuvartanti mānavāḥ 12259027a ātmānam asamādhāya samādhitsati yaḥ parān 12259027c viṣayeṣv indriyavaśaṁ mānavāḥ prahasanti tam 12259028a yo rājño dambhamohena kiṁ cit kuryād asāṁpratam 12259028c sarvopāyair niyamyaḥ sa tathā pāpān nivartate 12259029a ātmaivādau niyantavyo duṣkr̥taṁ saṁniyacchatā 12259029c daṇḍayec ca mahādaṇḍair api bandhūn anantarān 12259030a yatra vai pāpakr̥t kleśyo na mahad duḥkham archati 12259030c vardhante tatra pāpāni dharmo hrasati ca dhruvam 12259030e iti kāruṇyaśīlas tu vidvān vai brāhmaṇo ’nvaśāt 12259031a iti caivānuśiṣṭo ’smi pūrvais tāta pitāmahaiḥ 12259031c āśvāsayadbhiḥ subhr̥śam anukrośāt tathaiva ca 12259032a etat prathamakalpena rājā kr̥tayuge ’bhajat 12259032c pādonenāpi dharmeṇa gacchet tretāyuge tathā 12259032e dvāpare tu dvipādena pādena tv apare yuge 12259033a tathā kaliyuge prāpte rājñāṁ duścaritena ha 12259033c bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī 12259034a atha prathamakalpena satyavan saṁkaro bhavet 12259034c āyuḥ śaktiṁ ca kālaṁ ca nirdiśya tapa ādiśet 12259035a satyāya hi yathā neha jahyād dharmaphalaṁ mahat 12259035c bhūtānām anukampārthaṁ manuḥ svāyaṁbhuvo ’bravīt 12260001 yudhiṣṭhira uvāca 12260001a avirodhena bhūtānāṁ tyāgaḥ ṣāḍguṇyakārakaḥ 12260001c yaḥ syād ubhayabhāg dharmas tan me brūhi pitāmaha 12260002a gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ 12260002c adūrasaṁprasthitayoḥ kiṁ svic chreyaḥ pitāmaha 12260003 bhīṣma uvāca 12260003a ubhau dharmau mahābhāgāv ubhau paramaduścarau 12260003c ubhau mahāphalau tāta sadbhir ācaritāv ubhau 12260004a atra te vartayiṣyāmi prāmāṇyam ubhayos tayoḥ 12260004c śr̥ṇuṣvaikamanāḥ pārtha chinnadharmārthasaṁśayam 12260005a atrāpy udāharantīmam itihāsaṁ purātanam 12260005c kapilasya goś ca saṁvādaṁ tan nibodha yudhiṣṭhira 12260006a āmnāyam anupaśyan hi purāṇaṁ śāśvataṁ dhruvam 12260006c nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam 12260007a tāṁ niyuktām adīnātmā sattvasthaḥ samaye rataḥ 12260007c jñānavān niyatāhāro dadarśa kapilas tadā 12260008a sa buddhim uttamāṁ prāpto naiṣṭhikīm akutobhayām 12260008c smarāmi śithilaṁ satyaṁ vedā ity abravīt sakr̥t 12260009a tāṁ gām r̥ṣiḥ syūmaraśmiḥ praviśya yatim abravīt 12260009c haṁho vedā yadi matā dharmāḥ kenāpare matāḥ 12260010a tapasvino dhr̥timataḥ śrutivijñānacakṣuṣaḥ 12260010c sarvam ārṣaṁ hi manyante vyāhr̥taṁ viditātmanaḥ 12260011a tasyaivaṁ gatatr̥ṣṇasya vijvarasya nirāśiṣaḥ 12260011c kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ 12260012 kapila uvāca 12260012a nāhaṁ vedān vinindāmi na vivakṣāmi karhi cit 12260012c pr̥thag āśramiṇāṁ karmāṇy ekārthānīti naḥ śrutam 12260013a gacchaty eva parityāgī vānaprasthaś ca gacchati 12260013c gr̥hastho brahmacārī ca ubhau tāv api gacchataḥ 12260014a devayānā hi panthānaś catvāraḥ śāśvatā matāḥ 12260014c teṣāṁ jyāyaḥkanīyastvaṁ phaleṣūktaṁ balābalam 12260015a evaṁ viditvā sarvārthān ārabhed iti vaidikam 12260015c nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ 12260016a anārambhe hy adoṣaḥ syād ārambhe ’doṣa uttamaḥ 12260016c evaṁ sthitasya śāstrasya durvijñeyaṁ balābalam 12260017a yady atra kiṁ cit pratyakṣam ahiṁsāyāḥ paraṁ matam 12260017c r̥te tv āgamaśāstrebhyo brūhi tad yadi paśyasi 12260018 syūmaraśmir uvāca 12260018a svargakāmo yajeteti satataṁ śrūyate śrutiḥ 12260018c phalaṁ prakalpya pūrvaṁ hi tato yajñaḥ pratāyate 12260019a ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye 12260019c grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ 12260020a tathaivānnaṁ hy aharahaḥ sāyaṁ prātar nirupyate 12260020c paśavaś cātha dhānyaṁ ca yajñasyāṅgam iti śrutiḥ 12260021a etāni saha yajñena prajāpatir akalpayat 12260021c tena prajāpatir devān yajñenāyajata prabhuḥ 12260022a te smānyonyaṁcarāḥ sarve prāṇinaḥ sapta sapta ca 12260022c yajñeṣūpākr̥taṁ viśvaṁ prāhur uttamasaṁjñitam 12260023a etac caivābhyanujñātaṁ pūrvaiḥ pūrvatarais tathā 12260023c ko jātu na vicinvīta vidvān svāṁ śaktim ātmanaḥ 12260024a paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha 12260024c svargam evābhikāṅkṣante na ca svargas tv r̥te makham 12260025a oṣadhyaḥ paśavo vr̥kṣā vīrud ājyaṁ payo dadhi 12260025c havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa 12260026a r̥co yajūṁṣi sāmāni yajamānaś ca ṣoḍaśaḥ 12260026c agnir jñeyo gr̥hapatiḥ sa saptadaśa ucyate 12260026e aṅgāny etāni yajñasya yajño mūlam iti śrutiḥ 12260027a ājyena payasā dadhnā śakr̥tāmikṣayā tvacā 12260027c vālaiḥ śr̥ṅgeṇa pādena saṁbhavaty eva gaur makham 12260027e evaṁ pratyekaśaḥ sarvaṁ yad yad asya vidhīyate 12260028a yajñaṁ vahanti saṁbhūya sahartvigbhiḥ sadakṣiṇaiḥ 12260028c saṁhatyaitāni sarvāṇi yajñaṁ nirvartayanty uta 12260029a yajñārthāni hi sr̥ṣṭāni yathā vai śrūyate śrutiḥ 12260029c evaṁ pūrve pūrvatarāḥ pravr̥ttāś caiva mānavāḥ 12260030a na hinasti hy ārabhate nābhidruhyati kiṁ cana 12260030c yajño yaṣṭavya ity eva yo yajaty aphalepsayā 12260031a yajñāṅgāny api caitāni yathoktāni nasaṁśayaḥ 12260031c vidhinā vidhiyuktāni tārayanti parasparam 12260032a āmnāyam ārṣaṁ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ 12260032c taṁ vidvāṁso ’nupaśyanti brāhmaṇasyānudarśanāt 12260033a brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca 12260033c anu yajñaṁ jagat sarvaṁ yajñaś cānu jagat sadā 12260034a om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ 12260034c yasyaitāni prayujyante yathāśakti kr̥tāny api 12260035a na tasya triṣu lokeṣu paralokabhayaṁ viduḥ 12260035c iti vedā vadantīha siddhāś ca paramarṣayaḥ 12260036a r̥co yajūṁṣi sāmāni stobhāś ca vidhicoditāḥ 12260036c yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ 12260037a agnyādheye yad bhavati yac ca some sute dvija 12260037c yac cetarair mahāyajñair veda tad bhagavān svataḥ 12260038a tasmād brahman yajetaiva yājayec cāvicārayan 12260038c yajataḥ svargavidhinā pretya svargaphalaṁ mahat 12260039a nāyaṁ loko ’sty ayajñānāṁ paraś ceti viniścayaḥ 12260039c vedavādavidaś caiva pramāṇam ubhayaṁ tadā 12261001 kapila uvāca 12261001a etāvad anupaśyanto yatayo yānti mārgagāḥ 12261001c naiṣāṁ sarveṣu lokeṣu kaś cid asti vyatikramaḥ 12261002a nirdvaṁdvā nirnamaskārā nirāśīrbandhanā budhāḥ 12261002c vimuktāḥ sarvapāpebhyaś caranti śucayo ’malāḥ 12261003a apavarge ’tha saṁtyāge buddhau ca kr̥taniścayāḥ 12261003c brahmiṣṭhā brahmabhūtāś ca brahmaṇy eva kr̥tālayāḥ 12261004a viśokā naṣṭarajasas teṣāṁ lokāḥ sanātanāḥ 12261004c teṣāṁ gatiṁ parāṁ prāpya gārhasthye kiṁ prayojanam 12261005 syūmaraśmir uvāca 12261005a yady eṣā paramā niṣṭhā yady eṣā paramā gatiḥ 12261005c gr̥hasthān avyapāśritya nāśramo ’nyaḥ pravartate 12261006a yathā mātaram āśritya sarve jīvanti jantavaḥ 12261006c evaṁ gr̥hastham āśritya vartanta itare ’’śramāḥ 12261007a gr̥hastha eva yajate gr̥hasthas tapyate tapaḥ 12261007c gārhasthyam asya dharmasya mūlaṁ yat kiṁ cid ejate 12261008a prajanād dhy abhinirvr̥ttāḥ sarve prāṇabhr̥to mune 12261008c prajanaṁ cāpy utānyatra na kathaṁ cana vidyate 12261009a yās tāḥ syur bahir oṣadhyo bahv araṇyās tathā dvija 12261009c oṣadhibhyo bahir yasmāt prāṇī kaś cin na vidyate 12261009e kasyaiṣā vāg bhavet satyā mokṣo nāsti gr̥hād iti 12261010a aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ 12261010c nirāśair alasaiḥ śrāntais tapyamānaiḥ svakarmabhiḥ 12261010e śramasyoparamo dr̥ṣṭaḥ pravrajyā nāma paṇḍitaiḥ 12261011a trailokyasyaiva hetur hi maryādā śāśvatī dhruvā 12261011c brāhmaṇo nāma bhagavāñ janmaprabhr̥ti pūjyate 12261012a prāg garbhādhānān mantrā hi pravartante dvijātiṣu 12261012c aviśrambheṣu vartante viśrambheṣv apy asaṁśayam 12261013a dāhaḥ punaḥ saṁśrayaṇe saṁsthite pātrabhojanam 12261013c dānaṁ gavāṁ paśūnāṁ vā piṇḍānāṁ cāpsu majjanam 12261014a arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smr̥tāḥ 12261014c mr̥tasyāpy anumanyante mantrā mantrāś ca kāraṇam 12261015a evaṁ krośatsu vedeṣu kuto mokṣo ’sti kasya cit 12261015c r̥ṇavanto yadā martyāḥ pitr̥devadvijātiṣu 12261016a śriyā vihīnair alasaiḥ paṇḍitair apalāpitam 12261016c vedavādāparijñānaṁ satyābhāsam ivānr̥tam 12261017a na vai pāpair hriyate kr̥ṣyate vā; yo brāhmaṇo yajate vedaśāstraiḥ 12261017c ūrdhvaṁ yajñaḥ paśubhiḥ sārdham eti; saṁtarpitas tarpayate ca kāmaiḥ 12261018a na vedānāṁ paribhavān na śāṭhyena na māyayā 12261018c mahat prāpnoti puruṣo brahma brahmaṇi vindati 12261019 kapila uvāca 12261019a darśaṁ ca paurṇamāsaṁ ca agnihotraṁ ca dhīmatām 12261019c cāturmāsyāni caivāsaṁs teṣu yajñaḥ sanātanaḥ 12261020a anārambhāḥ sudhr̥tayaḥ śucayo brahmasaṁśritāḥ 12261020c brahmaṇaiva sma te devāṁs tarpayanty amr̥taiṣiṇaḥ 12261021a sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ 12261021c devāpi mārge muhyanti apadasya padaiṣiṇaḥ 12261022a caturdvāraṁ puruṣaṁ caturmukhaṁ; caturdhā cainam upayāti nindā 12261022c bāhubhyāṁ vāca udarād upasthāt; teṣāṁ dvāraṁ dvārapālo bubhūṣet 12261023a nākṣair dīvyen nādadītānyavittaṁ; na vāyonīyasya śr̥taṁ pragr̥hṇet 12261023c kruddho na caiva prahareta dhīmāṁs; tathāsya tat pāṇipādaṁ suguptam 12261024a nākrośam archen na mr̥ṣā vadec ca; na paiśunaṁ janavādaṁ ca kuryāt 12261024c satyavrato mitabhāṣo ’pramattas; tathāsya vāgdvāram atho suguptam 12261025a nānāśanaḥ syān na mahāśanaḥ syād; alolupaḥ sādhubhir āgataḥ syāt 12261025c yātrārtham āhāram ihādadīta; tathāsya syāj jāṭharī dvāraguptiḥ 12261026a na vīrapatnīṁ vihareta nārīṁ; na cāpi nārīm anr̥tāv āhvayīta 12261026c bhāryāvrataṁ hy ātmani dhārayīta; tathāsyopasthadvāraguptir bhaveta 12261027a dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ 12261027c upastham udaraṁ bāhū vāk caturthī sa vai dvijaḥ 12261028a moghāny aguptadvārasya sarvāṇy eva bhavanty uta 12261028c kiṁ tasya tapasā kāryaṁ kiṁ yajñena kim ātmanā 12261029a anuttarīyavasanam anupastīrṇaśāyinam 12261029c bāhūpadhānaṁ śāmyantaṁ taṁ devā brāhmaṇaṁ viduḥ 12261030a dvaṁdvārāmeṣu sarveṣu ya eko ramate muniḥ 12261030c pareṣām ananudhyāyaṁs taṁ devā brāhmaṇaṁ viduḥ 12261031a yena sarvam idaṁ buddhaṁ prakr̥tir vikr̥tiś ca yā 12261031c gatijñaḥ sarvabhūtānāṁ taṁ devā brāhmaṇaṁ viduḥ 12261032a abhayaṁ sarvabhūtebhyaḥ sarveṣām abhayaṁ yataḥ 12261032c sarvabhūtātmabhūto yas taṁ devā brāhmaṇaṁ viduḥ 12261033a nāntareṇānujānanti vedānāṁ yat kriyāphalam 12261033c anujñāya ca tat sarvam anyad rocayate ’phalam 12261034a phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca 12261034c viguṇāni ca paśyanti tathānaikāntikāni ca 12261035a guṇāś cātra sudurjñeyā jñātāś cāpi suduṣkarāḥ 12261035c anuṣṭhitāś cāntavanta iti tvam anupaśyasi 12261036 syūmaraśmir uvāca 12261036a yathā ca vedaprāmāṇyaṁ tyāgaś ca saphalo yathā 12261036c tau panthānāv ubhau vyaktau bhagavaṁs tad bravīhi me 12261037 kapila uvāca 12261037a pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ 12261037c pratyakṣaṁ tu kim atrāsti yad bhavanta upāsate 12261038 syūmaraśmir uvāca 12261038a syūmaraśmir ahaṁ brahmañ jijñāsārtham ihāgataḥ 12261038c śreyaskāmaḥ pratyavocam ārjavān na vivakṣayā 12261038e imaṁ ca saṁśayaṁ ghoraṁ bhagavān prabravītu me 12261039a pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ 12261039c kim atra pratyakṣatamaṁ bhavanto yad upāsate 12261039e anyatra tarkaśāstrebhya āgamāc ca yathāgamam 12261040a āgamo vedavādas tu tarkaśāstrāṇi cāgamaḥ 12261040c yathāgamam upāsīta āgamas tatra sidhyati 12261040e siddhiḥ pratyakṣarūpā ca dr̥śyaty āgamaniścayāt 12261041a naur nāvīva nibaddhā hi srotasā sanibandhanā 12261041c hriyamāṇā kathaṁ vipra kubuddhīṁs tārayiṣyati 12261041e etad bravītu bhagavān upapanno ’smy adhīhi bhoḥ 12261042a naiva tyāgī na saṁtuṣṭo nāśoko na nirāmayaḥ 12261042c na nirvivitso nāvr̥tto nāpavr̥tto ’sti kaś cana 12261043a bhavanto ’pi ca hr̥ṣyanti śocanti ca yathā vayam 12261043c indriyārthāś ca bhavatāṁ samānāḥ sarvajantuṣu 12261044a evaṁ caturṇāṁ varṇānām āśramāṇāṁ pravr̥ttiṣu 12261044c ekam ālambamānānāṁ nirṇaye kiṁ nirāmayam 12261045 kapila uvāca 12261045a yad yad ācarate śāstram atha sarvapravr̥ttiṣu 12261045c yasya yatra hy anuṣṭhānaṁ tatra tatra nirāmayam 12261046a sarvaṁ pāvayate jñānaṁ yo jñānaṁ hy anuvartate 12261046c jñānād apetya yā vr̥ttiḥ sā vināśayati prajāḥ 12261047a bhavanto jñānino nityaṁ sarvataś ca nirāgamāḥ 12261047c aikātmyaṁ nāma kaś cid dhi kadā cid abhipadyate 12261048a śāstraṁ hy abuddhvā tattvena ke cid vādabalā janāḥ 12261048c kāmadveṣābhibhūtatvād ahaṁkāravaśaṁ gatāḥ 12261049a yāthātathyam avijñāya śāstrāṇāṁ śāstradasyavaḥ 12261049c brahmastenā nirārambhā apakvamatayo ’śivāḥ 12261050a vaiguṇyam eva paśyanti na guṇān anuyuñjate 12261050c teṣāṁ tamaḥśarīrāṇāṁ tama eva parāyaṇam 12261051a yo yathāprakr̥tir jantuḥ prakr̥teḥ syād vaśānugaḥ 12261051c tasya dveṣaś ca kāmaś ca krodho dambho ’nr̥taṁ madaḥ 12261051e nityam evābhivartante guṇāḥ prakr̥tisaṁbhavāḥ 12261052a etad buddhyānupaśyantaḥ saṁtyajeyuḥ śubhāśubham 12261052c parāṁ gatim abhīpsanto yatayaḥ saṁyame ratāḥ 12261053 syūmaraśmir uvāca 12261053a sarvam etan mayā brahmañ śāstrataḥ parikīrtitam 12261053c na hy avijñāya śāstrārthaṁ pravartante pravr̥ttayaḥ 12261054a yaḥ kaś cin nyāyya ācāraḥ sarvaṁ śāstram iti śrutiḥ 12261054c yad anyāyyam aśāstraṁ tad ity eṣā śrūyate śrutiḥ 12261055a na pravr̥ttir r̥te śāstrāt kā cid astīti niścayaḥ 12261055c yad anyad vedavādebhyas tad aśāstram iti śrutiḥ 12261056a śāstrād apetaṁ paśyanti bahavo vyaktamāninaḥ 12261056c śāstradoṣān na paśyanti iha cāmutra cāpare 12261056e avijñānahataprajñā hīnaprajñās tamovr̥tāḥ 12261057a śakyaṁ tv ekena muktena kr̥takr̥tyena sarvaśaḥ 12261057c piṇḍamātraṁ vyapāśritya carituṁ sarvatodiśam 12261057e vedavādaṁ vyapāśritya mokṣo ’stīti prabhāṣitum 12261058a idaṁ tu duṣkaraṁ karma kuṭumbam abhisaṁśritam 12261058c dānam adhyayanaṁ yajñaḥ prajāsaṁtānam ārjavam 12261059a yady etad evaṁ kr̥tvāpi na vimokṣo ’sti kasya cit 12261059c dhik kartāraṁ ca kāryaṁ ca śramaś cāyaṁ nirarthakaḥ 12261060a nāstikyam anyathā ca syād vedānāṁ pr̥ṣṭhataḥkriyā 12261060c etasyānantyam icchāmi bhagavañ śrotum añjasā 12261061a tathyaṁ vadasva me brahmann upasanno ’smy adhīhi bhoḥ 12261061c yathā te vidito mokṣas tathecchāmy upaśikṣitum 12262001 kapila uvāca 12262001a vedāḥ pramāṇaṁ lokānāṁ na vedāḥ pr̥ṣṭhataḥkr̥tāḥ 12262001c dve brahmaṇī veditavye śabdabrahma paraṁ ca yat 12262001e śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati 12262002a śarīram etat kurute yad vede kurute tanum 12262002c kr̥taśuddhaśarīro hi pātraṁ bhavati brāhmaṇaḥ 12262003a ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te 12262003c nirāgamam anaitihyaṁ pratyakṣaṁ lokasākṣikam 12262004a dharma ity eva ye yajñān vitanvanti nirāśiṣaḥ 12262004c utpannatyāgino ’lubdhāḥ kr̥pāsūyāvivarjitāḥ 12262004e dhanānām eṣa vai panthās tīrtheṣu pratipādanam 12262005a anāśritāḥ pāpakr̥tyāḥ kadā cit karmayonitaḥ 12262005c manaḥsaṁkalpasaṁsiddhā viśuddhajñānaniścayāḥ 12262006a akrudhyanto ’nasūyanto nirahaṁkāramatsarāḥ 12262006c jñānaniṣṭhās triśuklāś ca sarvabhūtahite ratāḥ 12262007a āsan gr̥hasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu 12262007c rājānaś ca tathā yuktā brāhmaṇāś ca yathāvidhi 12262008a samā hy ārjavasaṁpannāḥ saṁtuṣṭā jñānaniścayāḥ 12262008c pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare 12262009a purastād bhāvitātmāno yathāvac caritavratāḥ 12262009c caranti dharmaṁ kr̥cchre ’pi durge caivādhisaṁhatāḥ 12262010a saṁhatya dharmaṁ caratāṁ purāsīt sukham eva tat 12262010c teṣāṁ nāsīd vidhātavyaṁ prāyaścittaṁ kadā cana 12262011a satyaṁ hi dharmam āsthāya durādharṣatamā matāḥ 12262011c na mātrām anurudhyante na dharmacchalam antataḥ 12262012a ya eva prathamaḥ kalpas tam evābhyācaran saha 12262012c asyāṁ sthitau sthitānāṁ hi prāyaścittaṁ na vidyate 12262012e durbalātmana utpannaṁ prāyaścittam iti śrutiḥ 12262013a yata evaṁvidhā viprāḥ purāṇā yajñavāhanāḥ 12262013c traividyavr̥ddhāḥ śucayo vr̥ttavanto yaśasvinaḥ 12262013e yajanto ’harahar yajñair nirāśīrbandhanā budhāḥ 12262014a teṣāṁ yajñāś ca vedāś ca karmāṇi ca yathāgamam 12262014c āgamāś ca yathākālaṁ saṁkalpāś ca yathāvratam 12262015a apetakāmakrodhānāṁ prakr̥tyā saṁśitātmanām 12262015c r̥jūnāṁ śamanityānāṁ sthitānāṁ sveṣu karmasu 12262015e sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ 12262016a teṣām adīnasattvānāṁ duścarācārakarmaṇām 12262016c svakarmabhiḥ saṁvr̥tānāṁ tapo ghoratvam āgatam 12262017a taṁ sadācāram āścaryaṁ purāṇaṁ śāśvataṁ dhruvam 12262017c aśaknuvadbhiś carituṁ kiṁ cid dharmeṣu sūcitam 12262018a nirāpaddharma ācāras tv apramādo ’parābhavaḥ 12262018c sarvavarṇeṣu yat teṣu nāsīt kaś cid vyatikramaḥ 12262019a dharmam ekaṁ catuṣpādam āśritās te nararṣabhāḥ 12262019c taṁ santo vidhivat prāpya gacchanti paramāṁ gatim 12262020a gr̥hebhya eva niṣkramya vanam anye samāśritāḥ 12262020c gr̥ham evābhisaṁśritya tato ’nye brahmacāriṇaḥ 12262021a dharmam etaṁ catuṣpādam āśramaṁ brāhmaṇā viduḥ 12262021c ānantyaṁ brahmaṇaḥ sthānaṁ brāhmaṇā nāma niścayaḥ 12262022a ata evaṁvidhā viprāḥ purāṇā dharmacāriṇaḥ 12262022c ta ete divi dr̥śyante jyotirbhūtā dvijātayaḥ 12262023a nakṣatrāṇīva dhiṣṇyeṣu bahavas tārakāgaṇāḥ 12262023c ānantyam upasaṁprāptāḥ saṁtoṣād iti vaidikam 12262024a yady āgacchanti saṁsāraṁ punar yoniṣu tādr̥śāḥ 12262024c na lipyante pāpakr̥tyaiḥ kadā cit karmayonitaḥ 12262025a evaṁ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet 12262025c karmaiva puruṣasyāha śubhaṁ vā yadi vāśubham 12262026a evaṁ pakvakaṣāyāṇām ānantyena śrutena ca 12262026c sarvam ānantyam evāsīd evaṁ naḥ śāśvatī śrutiḥ 12262027a teṣām apetatr̥ṣṇānāṁ nirṇiktānāṁ śubhātmanām 12262027c caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smr̥taḥ 12262028a sa siddhaiḥ sādhyate nityaṁ brāhmaṇair niyatātmabhiḥ 12262028c saṁtoṣamūlas tyāgātmā jñānādhiṣṭhānam ucyate 12262029a apavargagatir nityo yatidharmaḥ sanātanaḥ 12262029c sādhāraṇaḥ kevalo vā yathābalam upāsyate 12262030a gacchato gacchataḥ kṣemaṁ durbalo ’trāvasīdati 12262030c brahmaṇaḥ padam anvicchan saṁsārān mucyate śuciḥ 12262031 syūmaraśmir uvāca 12262031a ye bhuñjate ye dadate yajante ’dhīyate ca ye 12262031c mātrābhir dharmalabdhābhir ye vā tyāgaṁ samāśritāḥ 12262032a eteṣāṁ pretyabhāve tu katamaḥ svargajittamaḥ 12262032c etad ācakṣva me brahman yathātathyena pr̥cchataḥ 12262033 kapila uvāca 12262033a parigrahāḥ śubhāḥ sarve guṇato ’bhyudayāś ca ye 12262033c na tu tyāgasukhaṁ prāptā etat tvam api paśyasi 12262034 syūmaraśmir uvāca 12262034a bhavanto jñānaniṣṭhā vai gr̥hasthāḥ karmaniścayāḥ 12262034c āśramāṇāṁ ca sarveṣāṁ niṣṭhāyām aikyam ucyate 12262035a ekatve ca pr̥thaktve ca viśeṣo nānya ucyate 12262035c tad yathāvad yathānyāyaṁ bhagavān prabravītu me 12262036 kapila uvāca 12262036a śarīrapaktiḥ karmāṇi jñānaṁ tu paramā gatiḥ 12262036c pakve kaṣāye vamanai rasajñāne na tiṣṭhati 12262037a ānr̥śaṁsyaṁ kṣamā śāntir ahiṁsā satyam ārjavam 12262037c adroho nābhimānaś ca hrīs titikṣā śamas tathā 12262038a panthāno brahmaṇas tv ete etaiḥ prāpnoti yat param 12262038c tad vidvān anubudhyeta manasā karmaniścayam 12262039a yāṁ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ 12262039c gatiṁ gacchanti saṁtuṣṭās tām āhuḥ paramāṁ gatim 12262040a vedāṁś ca veditavyaṁ ca viditvā ca yathāsthiti 12262040c evaṁ vedavid ity āhur ato ’nyo vātareṭakaḥ 12262041a sarvaṁ vidur vedavido vede sarvaṁ pratiṣṭhitam 12262041c vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca 12262042a eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca 12262042c etad antaṁ ca madhyaṁ ca sac cāsac ca vijānataḥ 12262043a samastatyāga ity eva śama ity eva niṣṭhitaḥ 12262043c saṁtoṣa ity atra śubham apavarge pratiṣṭhitam 12262044a r̥taṁ satyaṁ viditaṁ veditavyaṁ; sarvasyātmā jaṅgamaṁ sthāvaraṁ ca 12262044c sarvaṁ sukhaṁ yac chivam uttamaṁ ca; brahmāvyaktaṁ prabhavaś cāvyayaś ca 12262045a tejaḥ kṣamā śāntir anāmayaṁ śubhaṁ; tathāvidhaṁ vyoma sanātanaṁ dhruvam 12262045c etaiḥ śabdair gamyate buddhinetrais; tasmai namo brahmaṇe brāhmaṇāya 12263001 yudhiṣṭhira uvāca 12263001a dharmam arthaṁ ca kāmaṁ ca vedāḥ śaṁsanti bhārata 12263001c kasya lābho viśiṣṭo ’tra tan me brūhi pitāmaha 12263002 bhīṣma uvāca 12263002a atra te vartayiṣyāmi itihāsaṁ purātanam 12263002c kuṇḍadhāreṇa yat prītyā bhaktāyopakr̥taṁ purā 12263003a adhano brāhmaṇaḥ kaś cit kāmād dharmam avaikṣata 12263003c yajñārthaṁ sa tato ’rthārthī tapo ’tapyata dāruṇam 12263004a sa niścayam atho kr̥tvā pūjayām āsa devatāḥ 12263004c bhaktyā na caivādhyagacchad dhanaṁ saṁpūjya devatāḥ 12263005a tataś cintāṁ punaḥ prāptaḥ katamad daivataṁ nu tat 12263005c yan me drutaṁ prasīdeta mānuṣair ajaḍīkr̥tam 12263006a atha saumyena vapuṣā devānucaram antike 12263006c pratyapaśyaj jaladharaṁ kuṇḍadhāram avasthitam 12263007a dr̥ṣṭvaiva taṁ mahātmānaṁ tasya bhaktir ajāyata 12263007c ayaṁ me dhāsyati śreyo vapur etad dhi tādr̥śam 12263008a saṁnikr̥ṣṭaś ca devasya na cānyair mānuṣair vr̥taḥ 12263008c eṣa me dāsyati dhanaṁ prabhūtaṁ śīghram eva ca 12263009a tato dhūpaiś ca gandhaiś ca mālyair uccāvacair api 12263009c balibhir vividhaiś cāpi pūjayām āsa taṁ dvijaḥ 12263010a tataḥ svalpena kālena tuṣṭo jaladharas tadā 12263010c tasyopakāre niyatām imāṁ vācam uvāca ha 12263011a brahmaghne ca surāpe ca core bhagnavrate tathā 12263011c niṣkr̥tir vihitā sadbhiḥ kr̥taghne nāsti niṣkr̥tiḥ 12263012a āśāyās tanayo ’dharmaḥ krodho ’sūyāsutaḥ smr̥taḥ 12263012c putro lobho nikr̥tyās tu kr̥taghno nārhati prajām 12263013a tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā 12263013c apaśyat sarvabhūtāni kuśeṣu śayitas tadā 12263014a śamena tapasā caiva bhaktyā ca nirupaskr̥taḥ 12263014c śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata 12263015a maṇibhadraṁ sa tatrasthaṁ devatānāṁ mahādyutim 12263015c apaśyata mahātmānaṁ vyādiśantaṁ yudhiṣṭhira 12263016a tatra devāḥ prayacchanti rājyāni ca dhanāni ca 12263016c śubhaiḥ karmabhir ārabdhāḥ pracchidanty aśubheṣu ca 12263017a paśyatām atha yakṣāṇāṁ kuṇḍadhāro mahādyutiḥ 12263017c niṣpatya patito bhūmau devānāṁ bharatarṣabha 12263018a tatas tu devavacanān maṇibhadro mahāyaśāḥ 12263018c uvāca patitaṁ bhūmau kuṇḍadhāra kim iṣyate 12263019 kuṇḍadhāra uvāca 12263019a yadi prasannā devā me bhakto ’yaṁ brāhmaṇo mama 12263019c asyānugraham icchāmi kr̥taṁ kiṁ cit sukhodayam 12263020 bhīṣma uvāca 12263020a tatas taṁ maṇibhadras tu punar vacanam abravīt 12263020c devānām eva vacanāt kuṇḍadhāraṁ mahādyutim 12263021a uttiṣṭhottiṣṭha bhadraṁ te kr̥takāryaḥ sukhī bhava 12263021c yāvad dhanaṁ prārthayate brāhmaṇo ’yaṁ sakhā tava 12263021e devānāṁ śāsanāt tāvad asaṁkhyeyaṁ dadāmy aham 12263022a vicārya kuṇḍadhāras tu mānuṣyaṁ calam adhruvam 12263022c tapase matim ādhatta brāhmaṇasya yaśasvinaḥ 12263023 kuṇḍadhāra uvāca 12263023a nāhaṁ dhanāni yācāmi brāhmaṇāya dhanaprada 12263023c anyam evāham icchāmi bhaktāyānugrahaṁ kr̥tam 12263024a pr̥thivīṁ ratnapūrṇāṁ vā mahad vā dhanasaṁcayam 12263024c bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ 12263025a dharme ’sya ramatāṁ buddhir dharmaṁ caivopajīvatu 12263025c dharmapradhāno bhavatu mamaiṣo ’nugraho mataḥ 12263026 maṇibhadra uvāca 12263026a yadā dharmaphalaṁ rājyaṁ sukhāni vividhāni ca 12263026c phalāny evāyam aśnātu kāyakleśavivarjitaḥ 12263027 bhīṣma uvāca 12263027a tatas tad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ 12263027c abhyāsam akarod dharme tatas tuṣṭāsya devatāḥ 12263028 maṇibhadra uvāca 12263028a prītās te devatāḥ sarvā dvijasyāsya tathaiva ca 12263028c bhaviṣyaty eṣa dharmātmā dharme cādhāsyate matiḥ 12263029 bhīṣma uvāca 12263029a tataḥ prīto jaladharaḥ kr̥takāryo yudhiṣṭhira 12263029c īpsitaṁ manaso labdhvā varam anyaiḥ sudurlabham 12263030a tato ’paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ 12263030c pārśvato ’bhyāgato nyastāny atha nirvedam āgataḥ 12263031 brāhmaṇa uvāca 12263031a ayaṁ na sukr̥taṁ vetti ko nv anyo vetsyate kr̥tam 12263031c gacchāmi vanam evāhaṁ varaṁ dharmeṇa jīvitum 12263032 bhīṣma uvāca 12263032a nirvedād devatānāṁ ca prasādāt sa dvijottamaḥ 12263032c vanaṁ praviśya sumahat tapa ārabdhavāṁs tadā 12263033a devatātithiśeṣeṇa phalamūlāśano dvijaḥ 12263033c dharme cāpi mahārāja ratir asyābhyajāyata 12263034a tyaktvā mūlaphalaṁ sarvaṁ parṇāhāro ’bhavad dvijaḥ 12263034c parṇaṁ tyaktvā jalāhāras tadāsīd dvijasattamaḥ 12263035a vāyubhakṣas tataḥ paścād bahūn varṣagaṇān abhūt 12263035c na cāsya kṣīyate prāṇas tad adbhutam ivābhavat 12263036a dharme ca śraddadhānasya tapasy ugre ca vartataḥ 12263036c kālena mahatā tasya divyā dr̥ṣṭir ajāyata 12263037a tasya buddhiḥ prādurāsīd yadi dadyāṁ mahad dhanam 12263037c tuṣṭaḥ kasmai cid evāhaṁ na mithyā vāg bhaven mama 12263038a tataḥ prahr̥ṣṭavadano bhūya ārabdhavāṁs tapaḥ 12263038c bhūyaś cācintayat siddho yat paraṁ so ’bhyapadyata 12263039a yadi dadyām ahaṁ rājyaṁ tuṣṭo vai yasya kasya cit 12263039c sa bhaved acirād rājā na mithyā vāg bhaven mama 12263040a tasya sākṣāt kuṇḍadhāro darśayām āsa bhārata 12263040c brāhmaṇasya tapoyogāt sauhr̥denābhicoditaḥ 12263041a samāgamya sa tenātha pūjāṁ cakre yathāvidhi 12263041c brāhmaṇaḥ kuṇḍadhārasya vismitaś cābhavan nr̥pa 12263042a tato ’bravīt kuṇḍadhāro divyaṁ te cakṣur uttamam 12263042c paśya rājñāṁ gatiṁ vipra lokāṁś cāvekṣa cakṣuṣā 12263043a tato rājñāṁ sahasrāṇi magnāni niraye tadā 12263043c dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā 12263044 kuṇḍadhāra uvāca 12263044a māṁ pūjayitvā bhāvena yadi tvaṁ duḥkham āpnuyāḥ 12263044c kr̥taṁ mayā bhavet kiṁ te kaś ca te ’nugraho bhavet 12263045a paśya paśya ca bhūyas tvaṁ kāmān icchet kathaṁ naraḥ 12263045c svargadvāraṁ hi saṁruddhaṁ mānuṣeṣu viśeṣataḥ 12263046 bhīṣma uvāca 12263046a tato ’paśyat sa kāmaṁ ca krodhaṁ lobhaṁ bhayaṁ madam 12263046c nidrāṁ tandrīṁ tathālasyam āvr̥tya puruṣān sthitān 12263047 kuṇḍadhāra uvāca 12263047a etair lokāḥ susaṁruddhā devānāṁ mānuṣād bhayam 12263047c tathaiva devavacanād vighnaṁ kurvanti sarvaśaḥ 12263048a na devair ananujñātaḥ kaś cid bhavati dhārmikaḥ 12263048c eṣa śakto ’si tapasā rājyaṁ dātuṁ dhanāni ca 12263049 bhīṣma uvāca 12263049a tataḥ papāta śirasā brāhmaṇas toyadhāriṇe 12263049c uvāca cainaṁ dharmātmā mahān me ’nugrahaḥ kr̥taḥ 12263050a kāmalobhānubandhena purā te yad asūyitam 12263050c mayā sneham avijñāya tatra me kṣantum arhasi 12263051a kṣāntam eva mayety uktvā kuṇḍadhāro dvijarṣabham 12263051c saṁpariṣvajya bāhubhyāṁ tatraivāntaradhīyata 12263052a tataḥ sarvān imām̐l lokān brāhmaṇo ’nucacāra ha 12263052c kuṇḍadhāraprasādena tapasā yojitaḥ purā 12263053a vihāyasā ca gamanaṁ tathā saṁkalpitārthatā 12263053c dharmāc chaktyā tathā yogād yā caiva paramā gatiḥ 12263054a devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ 12263054c dhārmikān pūjayantīha na dhanāḍhyān na kāminaḥ 12263055a suprasannā hi te devā yat te dharme ratā matiḥ 12263055c dhane sukhakalā kā cid dharme tu paramaṁ sukham 12264001 yudhiṣṭhira uvāca 12264001a bahūnāṁ yajñatapasām ekārthānāṁ pitāmaha 12264001c dharmārthaṁ na sukhārthārthaṁ kathaṁ yajñaḥ samāhitaḥ 12264002 bhīṣma uvāca 12264002a atra te vartayiṣyāmi nāradenānukīrtitam 12264002c uñchavr̥tteḥ purāvr̥ttaṁ yajñārthe brāhmaṇasya ha 12264003a rāṣṭre dharmottare śreṣṭhe vidarbheṣv abhavad dvijaḥ 12264003c uñchavr̥ttir r̥ṣiḥ kaś cid yajñe yajñaṁ samādadhe 12264004a śyāmākam aśanaṁ tatra sūryapatnī suvarcalā 12264004c tiktaṁ ca virasaṁ śākaṁ tapasā svādutāṁ gatam 12264005a upagamya vane pr̥thvīṁ sarvabhūtavihiṁsayā 12264005c api mūlaphalair ijyo yajñaḥ svargyaḥ paraṁtapa 12264006a tasya bhāryā vratakr̥śā śuciḥ puṣkaracāriṇī 12264006c yajñapatnītvam ānītā satyenānuvidhīyate 12264006e sā tu śāpaparitrastā na svabhāvānuvartinī 12264007a mayūrajīrṇaparṇānāṁ vastraṁ tasyāś ca parṇinām 12264007c akāmāyāḥ kr̥taṁ tatra yajñe hotrānumārgataḥ 12264008a śukrasya punarājātir apadhyānād adharmavit 12264008c tasmin vane samīpastho mr̥go ’bhūt sahacārikaḥ 12264008e vacobhir abravīt satyaṁ tvayā duṣkr̥takaṁ kr̥tam 12264009a yadi mantrāṅgahīno ’yaṁ yajño bhavati vaikr̥taḥ 12264009c māṁ bhoḥ prakṣipa hotre tvaṁ gaccha svargam atandritaḥ 12264010a tatas tu yajñe sāvitrī sākṣāt taṁ saṁnyamantrayat 12264010c nimantrayantī pratyuktā na hanyāṁ sahavāsinam 12264011a evam uktā nivr̥ttā sā praviṣṭā yajñapāvakam 12264011c kiṁ nu duścaritaṁ yajñe didr̥kṣuḥ sā rasātalam 12264012a sā tu baddhāñjaliṁ satyam ayācad dhariṇaṁ punaḥ 12264012c satyena saṁpariṣvajya saṁdiṣṭo gamyatām iti 12264013a tataḥ sa hariṇo gatvā padāny aṣṭau nyavartata 12264013c sādhu hiṁsaya māṁ satya hato yāsyāmi sadgatim 12264014a paśya hy apsaraso divyā mayā dattena cakṣuṣā 12264014c vimānāni vicitrāṇi gandharvāṇāṁ mahātmanām 12264015a tataḥ suruciraṁ dr̥ṣṭvā spr̥hālagnena cakṣuṣā 12264015c mr̥gam ālokya hiṁsāyāṁ svargavāsaṁ samarthayat 12264016a sa tu dharmo mr̥go bhūtvā bahuvarṣoṣito vane 12264016c tasya niṣkr̥tim ādhatta na hy asau yajñasaṁvidhiḥ 12264017a tasya tena tu bhāvena mr̥gahiṁsātmanas tadā 12264017c tapo mahat samucchinnaṁ tasmād dhiṁsā na yajñiyā 12264018a tatas taṁ bhagavān dharmo yajñaṁ yājayata svayam 12264018c samādhānaṁ ca bhāryāyā lebhe sa tapasā param 12264019a ahiṁsā sakalo dharmo hiṁsā yajñe ’samāhitā 12264019c satyaṁ te ’haṁ pravakṣyāmi yo dharmaḥ satyavādinām 12265001 yudhiṣṭhira uvāca 12265001a kathaṁ bhavati pāpātmā kathaṁ dharmaṁ karoti vā 12265001c kena nirvedam ādatte mokṣaṁ vā kena gacchati 12265002 bhīṣma uvāca 12265002a viditāḥ sarvadharmās te sthityartham anupr̥cchasi 12265002c śr̥ṇu mokṣaṁ sanirvedaṁ pāpaṁ dharmaṁ ca mūlataḥ 12265003a vijñānārthaṁ hi pañcānām icchā pūrvaṁ pravartate 12265003c prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha 12265004a tatas tadarthaṁ yatate karma cārabhate punaḥ 12265004c iṣṭānāṁ rūpagandhānām abhyāsaṁ ca cikīrṣati 12265005a tato rāgaḥ prabhavati dveṣaś ca tadanantaram 12265005c tato lobhaḥ prabhavati mohaś ca tadanantaram 12265006a lobhamohābhibhūtasya rāgadveṣānvitasya ca 12265006c na dharme jāyate buddhir vyājād dharmaṁ karoti ca 12265007a vyājena carato dharmam arthavyājo ’pi rocate 12265007c vyājena sidhyamāneṣu dhaneṣu kurunandana 12265008a tatraiva kurute buddhiṁ tataḥ pāpaṁ cikīrṣati 12265008c suhr̥dbhir vāryamāṇo ’pi paṇḍitaiś cāpi bhārata 12265009a uttaraṁ nyāyasaṁbaddhaṁ bravīti vidhiyojitam 12265009c adharmas trividhas tasya vardhate rāgamohajaḥ 12265010a pāpaṁ cintayate caiva prabravīti karoti ca 12265010c tasyādharmapravr̥ttasya doṣān paśyanti sādhavaḥ 12265011a ekaśīlāś ca mitratvaṁ bhajante pāpakarmiṇaḥ 12265011c sa neha sukham āpnoti kuta eva paratra vai 12265012a evaṁ bhavati pāpātmā dharmātmānaṁ tu me śr̥ṇu 12265012c yathā kuśaladharmā sa kuśalaṁ pratipadyate 12265013a ya etān prajñayā doṣān pūrvam evānupaśyati 12265013c kuśalaḥ sukhaduḥkhānāṁ sādhūṁś cāpy upasevate 12265014a tasya sādhusamācārād abhyāsāc caiva vardhate 12265014c prajñā dharme ca ramate dharmaṁ caivopajīvati 12265015a so ’tha dharmād avāpteṣu dhaneṣu kurute manaḥ 12265015c tasyaiva siñcate mūlaṁ guṇān paśyati yatra vai 12265016a dharmātmā bhavati hy evaṁ mitraṁ ca labhate śubham 12265016c sa mitradhanalābhāt tu pretya ceha ca nandati 12265017a śabde sparśe tathā rūpe rase gandhe ca bhārata 12265017c prabhutvaṁ labhate jantur dharmasyaitat phalaṁ viduḥ 12265018a sa dharmasya phalaṁ labdhvā na tr̥pyati yudhiṣṭhira 12265018c atr̥pyamāṇo nirvedam ādatte jñānacakṣuṣā 12265019a prajñācakṣur yadā kāme doṣam evānupaśyati 12265019c virajyate tadā kāmān na ca dharmaṁ vimuñcati 12265020a sarvatyāge ca yatate dr̥ṣṭvā lokaṁ kṣayātmakam 12265020c tato mokṣāya yatate nānupāyād upāyataḥ 12265021a śanair nirvedam ādatte pāpaṁ karma jahāti ca 12265021c dharmātmā caiva bhavati mokṣaṁ ca labhate param 12265022a etat te kathitaṁ tāta yan māṁ tvaṁ paripr̥cchasi 12265022c pāpaṁ dharmaṁ tathā mokṣaṁ nirvedaṁ caiva bhārata 12265023a tasmād dharme pravartethāḥ sarvāvasthaṁ yudhiṣṭhira 12265023c dharme sthitānāṁ kaunteya siddhir bhavati śāśvatī 12266001 yudhiṣṭhira uvāca 12266001a mokṣaḥ pitāmahenokta upāyān nānupāyataḥ 12266001c tam upāyaṁ yathānyāyaṁ śrotum icchāmi bhārata 12266002 bhīṣma uvāca 12266002a tvayy evaitan mahāprājña yuktaṁ nipuṇadarśanam 12266002c yad upāyena sarvārthān nityaṁ mr̥gayase ’nagha 12266003a karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha 12266003c evaṁ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam 12266004a pūrve samudre yaḥ panthā na sa gacchati paścimam 12266004c ekaḥ panthā hi mokṣasya tan me vistarataḥ śr̥ṇu 12266005a kṣamayā krodham ucchindyāt kāmaṁ saṁkalpavarjanāt 12266005c sattvasaṁsevanād dhīro nidrām ucchetum arhati 12266006a apramādād bhayaṁ rakṣec chvāsaṁ kṣetrajñaśīlanāt 12266006c icchāṁ dveṣaṁ ca kāmaṁ ca dhairyeṇa vinivartayet 12266007a bhramaṁ pramoham āvartam abhyāsād vinivartayet 12266007c nidrāṁ ca pratibhāṁ caiva jñānābhyāsena tattvavit 12266008a upadravāṁs tathā rogān hitajīrṇamitāśanāt 12266008c lobhaṁ mohaṁ ca saṁtoṣād viṣayāṁs tattvadarśanāt 12266009a anukrośād adharmaṁ ca jayed dharmam upekṣayā 12266009c āyatyā ca jayed āśām arthaṁ saṅgavivarjanāt 12266010a anityatvena ca snehaṁ kṣudhaṁ yogena paṇḍitaḥ 12266010c kāruṇyenātmano mānaṁ tr̥ṣṇāṁ ca paritoṣataḥ 12266011a utthānena jayet tandrīṁ vitarkaṁ niścayāj jayet 12266011c maunena bahubhāṣyaṁ ca śauryeṇa ca bhayaṁ jayet 12266012a yacched vāṅmanasī buddhyā tāṁ yacchej jñānacakṣuṣā 12266012c jñānam ātmā mahān yacchet taṁ yacchec chāntir ātmanaḥ 12266013a tad etad upaśāntena boddhavyaṁ śucikarmaṇā 12266013c yogadoṣān samucchidya pañca yān kavayo viduḥ 12266014a kāmaṁ krodhaṁ ca lobhaṁ ca bhayaṁ svapnaṁ ca pañcamam 12266014c parityajya niṣeveta tathemān yogasādhanān 12266015a dhyānam adhyayanaṁ dānaṁ satyaṁ hrīr ārjavaṁ kṣamā 12266015c śaucam āhārataḥ śuddhir indriyāṇāṁ ca saṁyamaḥ 12266016a etair vivardhate tejaḥ pāpmānam apahanti ca 12266016c sidhyanti cāsya saṁkalpā vijñānaṁ ca pravartate 12266017a dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ 12266017c kāmakrodhau vaśe kr̥tvā ninīṣed brahmaṇaḥ padam 12266018a amūḍhatvam asaṅgitvaṁ kāmakrodhavivarjanam 12266018c adainyam anudīrṇatvam anudvego vyavasthitiḥ 12266019a eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ 12266019c tathā vākkāyamanasāṁ niyamaḥ kāmato ’nyathā 12267001 bhīṣma uvāca 12267001a atraivodāharantīmam itihāsaṁ purātanam 12267001c nāradasya ca saṁvādaṁ devalasyāsitasya ca 12267002a āsīnaṁ devalaṁ vr̥ddhaṁ buddhvā buddhimatāṁ varaḥ 12267002c nāradaḥ paripapraccha bhūtānāṁ prabhavāpyayam 12267003a kutaḥ sr̥ṣṭam idaṁ viśvaṁ brahman sthāvarajaṅgamam 12267003c pralaye ca kam abhyeti tad bhavān prabravītu me 12267004 asita uvāca 12267004a yebhyaḥ sr̥jati bhūtāni kālo bhāvapracoditaḥ 12267004c mahābhūtāni pañceti tāny āhur bhūtacintakāḥ 12267005a tebhyaḥ sr̥jati bhūtāni kāla ātmapracoditaḥ 12267005c etebhyo yaḥ paraṁ brūyād asad brūyād asaṁśayam 12267006a viddhi nārada pañcaitāñ śāśvatān acalān dhruvān 12267006c mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvataḥ 12267007a āpaś caivāntarikṣaṁ ca pr̥thivī vāyupāvakau 12267007c asiddhiḥ param etebhyo bhūtebhyo muktasaṁśayam 12267008a nopapattyā na vā yuktyā tv asad brūyād asaṁśayam 12267008c vettha tān abhinirvr̥ttān ṣaḍ ete yasya rāśayaḥ 12267009a pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau 12267009c aṣṭau bhūtāni bhūtānāṁ śāśvatāni bhavāpyayau 12267010a abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api 12267010c vinaṣṭo ’pi ca tāny eva jantur bhavati pañcadhā 12267011a tasya bhūmimayo dehaḥ śrotram ākāśasaṁbhavam 12267011c sūryaś cakṣur asur vāyur adbhyas tu khalu śoṇitam 12267012a cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī 12267012c indriyāṇīndriyārthānāṁ jñānāni kavayo viduḥ 12267013a darśanaṁ śravaṇaṁ ghrāṇaṁ sparśanaṁ rasanaṁ tathā 12267013c upapattyā guṇān viddhi pañca pañcasu pañcadhā 12267014a rūpaṁ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ 12267014c indriyair upalabhyante pañcadhā pañca pañcabhiḥ 12267015a rūpaṁ gandhaṁ rasaṁ sparśaṁ śabdaṁ caitāṁs tu tadguṇān 12267015c indriyāṇi na budhyante kṣetrajñas tais tu budhyate 12267016a cittam indriyasaṁghātāt paraṁ tasmāt paraṁ manaḥ 12267016c manasas tu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ 12267017a pūrvaṁ cetayate jantur indriyair viṣayān pr̥thak 12267017c vicārya manasā paścād atha buddhyā vyavasyati 12267017e indriyair upalabdhārthān sarvān yas tv adhyavasyati 12267018a cittam indriyasaṁghātaṁ mano buddhiṁ tathāṣṭamīm 12267018c aṣṭau jñānendriyāṇy āhur etāny adhyātmacintakāḥ 12267019a pāṇipādaṁ ca pāyuś ca mehanaṁ pañcamaṁ mukham 12267019c iti saṁśabdyamānāni śr̥ṇu karmendriyāṇy api 12267020a jalpanābhyavahārārthaṁ mukham indriyam ucyate 12267020c gamanendriyaṁ tathā pādau karmaṇaḥ karaṇe karau 12267021a pāyūpasthau visargārtham indriye tulyakarmaṇī 12267021c visarge ca purīṣasya visarge cābhikāmike 12267022a balaṁ ṣaṣṭhaṁ ṣaḍ etāni vācā samyag yathāgamam 12267022c jñānaceṣṭendriyaguṇāḥ sarve saṁśabditā mayā 12267023a indriyāṇāṁ svakarmabhyaḥ śramād uparamo yadā 12267023c bhavatīndriyasaṁnyāsād atha svapiti vai naraḥ 12267024a indriyāṇāṁ vyuparame mano ’nuparataṁ yadi 12267024c sevate viṣayān eva tad vidyāt svapnadarśanam 12267025a sāttvikāś caiva ye bhāvās tathā rājasatāmasāḥ 12267025c karmayuktān praśaṁsanti sāttvikān itarāṁs tathā 12267026a ānandaḥ karmaṇāṁ siddhiḥ pratipattiḥ parā gatiḥ 12267026c sāttvikasya nimittāni bhāvān saṁśrayate smr̥tiḥ 12267027a jantuṣv ekatameṣv evaṁ bhāvā ye vidhim āsthitāḥ 12267027c bhāvayor īpsitaṁ nityaṁ pratyakṣagamanaṁ dvayoḥ 12267028a indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smr̥tāḥ 12267028c teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ 12267029a atha vā saśarīrās te guṇāḥ sarve śarīriṇām 12267029c saṁśritās tadviyoge hi saśarīrā na santi te 12267030a atha vā saṁnipāto ’yaṁ śarīraṁ pāñcabhautikam 12267030c ekaś ca daśa cāṣṭau ca guṇāḥ saha śarīriṇām 12267030e ūṣmaṇā saha viṁśo vā saṁghātaḥ pāñcabhautikaḥ 12267031a mahān saṁdhārayaty etac charīraṁ vāyunā saha 12267031c tasyāsya bhāvayuktasya nimittaṁ dehabhedane 12267032a yathaivotpadyate kiṁ cit pañcatvaṁ gacchate tathā 12267032c puṇyapāpavināśānte puṇyapāpasamīritam 12267032e dehaṁ viśati kālena tato ’yaṁ karmasaṁbhavam 12267033a hitvā hitvā hy ayaṁ praiti dehād dehaṁ kr̥tāśrayaḥ 12267033c kālasaṁcoditaḥ kṣetrī viśīrṇād vā gr̥hād gr̥ham 12267034a tatra naivānutapyante prājñā niścitaniścayāḥ 12267034c kr̥paṇās tv anutapyante janāḥ saṁbandhimāninaḥ 12267035a na hy ayaṁ kasya cit kaś cin nāsya kaś cana vidyate 12267035c bhavaty eko hy ayaṁ nityaṁ śarīre sukhaduḥkhabhāk 12267036a naiva saṁjāyate jantur na ca jātu vipadyate 12267036c yāti deham ayaṁ bhuktvā kadā cit paramāṁ gatim 12267037a puṇyapāpamayaṁ dehaṁ kṣapayan karmasaṁcayāt 12267037c kṣīṇadehaḥ punar dehī brahmatvam upagacchati 12267038a puṇyapāpakṣayārthaṁ ca sāṁkhyaṁ jñānaṁ vidhīyate 12267038c tatkṣaye hy asya paśyanti brahmabhāve parāṁ gatim 12268001 yudhiṣṭhira uvāca 12268001a bhrātaraḥ pitaraḥ putrā jñātayaḥ suhr̥das tathā 12268001c arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ 12268002a yeyam arthodbhavā tr̥ṣṇā katham etāṁ pitāmaha 12268002c nivartayema pāpaṁ hi tr̥ṣṇayā kāritā vayam 12268003 bhīṣma uvāca 12268003a atrāpy udāharantīmam itihāsaṁ purātanam 12268003c gītaṁ videharājena māṇḍavyāyānupr̥cchate 12268004a susukhaṁ bata jīvāmi yasya me nāsti kiṁ cana 12268004c mithilāyāṁ pradīptāyāṁ na me dahyati kiṁ cana 12268005a arthāḥ khalu samr̥ddhā hi bāḍhaṁ duḥkhaṁ vijānatām 12268005c asamr̥ddhās tv api sadā mohayanty avicakṣaṇān 12268006a yac ca kāmasukhaṁ loke yac ca divyaṁ mahat sukham 12268006c tr̥ṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām 12268007a yathaiva śr̥ṅgaṁ goḥ kāle vardhamānasya vardhate 12268007c tathaiva tr̥ṣṇā vittena vardhamānena vardhate 12268008a kiṁ cid eva mamatvena yadā bhavati kalpitam 12268008c tad eva paritāpāya nāśe saṁpadyate punaḥ 12268009a na kāmān anurudhyeta duḥkhaṁ kāmeṣu vai ratiḥ 12268009c prāpyārtham upayuñjīta dharme kāmaṁ vivarjayet 12268010a vidvān sarveṣu bhūteṣu vyāghramāṁsopamo bhavet 12268010c kr̥takr̥tyo viśuddhātmā sarvaṁ tyajati vai saha 12268011a ubhe satyānr̥te tyaktvā śokānandau priyāpriye 12268011c bhayābhaye ca saṁtyajya saṁpraśānto nirāmayaḥ 12268012a yā dustyajā durmatibhir yā na jīryati jīryataḥ 12268012c yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 12268013a cāritram ātmanaḥ paśyaṁś candraśuddham anāmayam 12268013c dharmātmā labhate kīrtiṁ pretya ceha yathāsukham 12268014a rājñas tad vacanaṁ śrutvā prītimān abhavad dvijaḥ 12268014c pūjayitvā ca tad vākyaṁ māṇḍavyo mokṣam āśritaḥ 12269001 yudhiṣṭhira uvāca 12269001a kiṁśīlaḥ kiṁsamācāraḥ kiṁvidyaḥ kiṁparāyaṇaḥ 12269001c prāpnoti brahmaṇaḥ sthānaṁ yat paraṁ prakr̥ter dhruvam 12269002 bhīṣma uvāca 12269002a mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ 12269002c prāpnoti paramaṁ sthānaṁ yat paraṁ prakr̥ter dhruvam 12269003a svagr̥hād abhiniḥsr̥tya lābhālābhe samo muniḥ 12269003c samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet 12269004a na cakṣuṣā na manasā na vācā dūṣayed api 12269004c na pratyakṣaṁ parokṣaṁ vā dūṣaṇaṁ vyāharet kva cit 12269005a na hiṁsyāt sarvabhūtāni maitrāyaṇagatiś caret 12269005c nedaṁ jīvitam āsādya vairaṁ kurvīta kena cit 12269006a ativādāṁs titikṣeta nābhimanyet kathaṁ cana 12269006c krodhyamānaḥ priyaṁ brūyād ākruṣṭaḥ kuśalaṁ vadet 12269007a pradakṣiṇaṁ prasavyaṁ ca grāmamadhye na cācaret 12269007c bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ 12269008a avakīrṇaḥ suguptaś ca na vācā hy apriyaṁ vadet 12269008c mr̥duḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ 12269009a vidhūme nyastamusale vyaṅgāre bhuktavaj jane 12269009c atīte pātrasaṁcāre bhikṣāṁ lipseta vai muniḥ 12269010a anuyātrikam arthasya mātrālābheṣv anādr̥taḥ 12269010c alābhe na vihanyeta lābhaś cainaṁ na harṣayet 12269011a lābhaṁ sādhāraṇaṁ necchen na bhuñjītābhipūjitaḥ 12269011c abhipūjitalābhaṁ hi jugupsetaiva tādr̥śaḥ 12269012a na cānnadoṣān nindeta na guṇān abhipūjayet 12269012c śayyāsane vivikte ca nityam evābhipūjayet 12269013a śūnyāgāraṁ vr̥kṣamūlam araṇyam atha vā guhām 12269013c ajñātacaryāṁ gatvānyāṁ tato ’nyatraiva saṁviśet 12269014a anurodhavirodhābhyāṁ samaḥ syād acalo dhruvaḥ 12269014c sukr̥taṁ duṣkr̥taṁ cobhe nānurudhyeta karmaṇi 12269015a vāco vegaṁ manasaḥ krodhavegaṁ; vivitsāvegam udaropasthavegam 12269015c etān vegān vinayed vai tapasvī; nindā cāsya hr̥dayaṁ nopahanyāt 12269016a madhyastha eva tiṣṭheta praśaṁsānindayoḥ samaḥ 12269016c etat pavitraṁ paramaṁ parivrājaka āśrame 12269017a mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ 12269017c apūrvacārakaḥ saumyo aniketaḥ samāhitaḥ 12269018a vānaprasthagr̥hasthābhyāṁ na saṁsr̥jyeta karhi cit 12269018c ajñātalipsāṁ lipseta na cainaṁ harṣa āviśet 12269019a vijānatāṁ mokṣa eṣa śramaḥ syād avijānatām 12269019c mokṣayānam idaṁ kr̥tsnaṁ viduṣāṁ hārito ’bravīt 12269020a abhayaṁ sarvabhūtebhyo dattvā yaḥ pravrajed gr̥hāt 12269020c lokās tejomayās tasya tathānantyāya kalpate 12270001 yudhiṣṭhira uvāca 12270001a dhanyā dhanyā iti janāḥ sarve ’smān pravadanty uta 12270001c na duḥkhitataraḥ kaś cit pumān asmābhir asti ha 12270002a lokasaṁbhāvitair duḥkhaṁ yat prāptaṁ kurusattama 12270002c prāpya jātiṁ manuṣyeṣu devair api pitāmaha 12270003a kadā vayaṁ kariṣyāmaḥ saṁnyāsaṁ duḥkhasaṁjñakam 12270003c duḥkham etac charīrāṇāṁ dhāraṇaṁ kurusattama 12270004a vimuktāḥ saptadaśabhir hetubhūtaiś ca pañcabhiḥ 12270004c indriyārthair guṇaiś caiva aṣṭābhiḥ prapitāmaha 12270005a na gacchanti punarbhāvaṁ munayaḥ saṁśitavratāḥ 12270005c kadā vayaṁ bhaviṣyāmo rājyaṁ hitvā paraṁtapa 12270006 bhīṣma uvāca 12270006a nāsty anantaṁ mahārāja sarvaṁ saṁkhyānagocaram 12270006c punarbhāvo ’pi saṁkhyāto nāsti kiṁ cid ihācalam 12270007a na cāpi gamyate rājan naiṣa doṣaḥ prasaṅgataḥ 12270007c udyogād eva dharmajña kālenaiva gamiṣyatha 12270008a īśo ’yaṁ satataṁ dehī nr̥pate puṇyapāpayoḥ 12270008c tata eva samutthena tamasā rudhyate ’pi ca 12270009a yathāñjanamayo vāyuḥ punar mānaḥśilaṁ rajaḥ 12270009c anupraviśya tadvarṇo dr̥śyate rañjayan diśaḥ 12270010a tathā karmaphalair dehī rañjitas tamasāvr̥taḥ 12270010c vivarṇo varṇam āśritya deheṣu parivartate 12270011a jñānena hi yadā jantur ajñānaprabhavaṁ tamaḥ 12270011c vyapohati tadā brahma prakāśeta sanātanam 12270012a ayatnasādhyaṁ munayo vadanti; ye cāpi muktās ta upāsitavyāḥ 12270012c tvayā ca lokena ca sāmareṇa; tasmān na śāmyanti maharṣisaṁghāḥ 12270013a asminn arthe purā gītaṁ śr̥ṇuṣvaikamanā nr̥pa 12270013c yathā daityena vr̥treṇa bhraṣṭaiśvaryeṇa ceṣṭitam 12270014a nirjitenāsahāyena hr̥tarājyena bhārata 12270014c aśocatā śatrumadhye buddhim āsthāya kevalām 12270015a bhraṣṭaiśvaryaṁ purā vr̥tram uśanā vākyam abravīt 12270015c kaccit parājitasyādya na vyathā te ’sti dānava 12270016 vr̥tra uvāca 12270016a satyena tapasā caiva viditvā saṁkṣayaṁ hy aham 12270016c na śocāmi na hr̥ṣyāmi bhūtānām āgatiṁ gatim 12270017a kālasaṁcoditā jīvā majjanti narake ’vaśāḥ 12270017c paridr̥ṣṭāni sarvāṇi divyāny āhur manīṣiṇaḥ 12270018a kṣapayitvā tu taṁ kālaṁ gaṇitaṁ kālacoditāḥ 12270018c sāvaśeṣeṇa kālena saṁbhavanti punaḥ punaḥ 12270019a tiryagyonisahasrāṇi gatvā narakam eva ca 12270019c nirgacchanty avaśā jīvāḥ kālabandhanabandhanāḥ 12270020a evaṁ saṁsaramāṇāni jīvāny aham adr̥ṣṭavān 12270020c yathā karma tathā lābha iti śāstranidarśanam 12270021a tiryag gacchanti narakaṁ mānuṣyaṁ daivam eva ca 12270021c sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca 12270022a kr̥tāntavidhisaṁyuktaṁ sarvalokaḥ prapadyate 12270022c gataṁ gacchanti cādhvānaṁ sarvabhūtāni sarvadā 12270023 bhīṣma uvāca 12270023a kālasaṁkhyānasaṁkhyātaṁ sr̥ṣṭisthitiparāyaṇam 12270023c taṁ bhāṣamāṇaṁ bhagavān uśanā pratyabhāṣata 12270023e bhīmān duṣṭapralāpāṁs tvaṁ tāta kasmāt prabhāṣase 12270024 vr̥tra uvāca 12270024a pratyakṣam etad bhavatas tathānyeṣāṁ manīṣiṇām 12270024c mayā yaj jayalubdhena purā taptaṁ mahat tapaḥ 12270025a gandhān ādāya bhūtānāṁ rasāṁś ca vividhān api 12270025c avardhaṁ trīn samākramya lokān vai svena tejasā 12270026a jvālāmālāparikṣipto vaihāyasacaras tathā 12270026c ajeyaḥ sarvabhūtānām āsaṁ nityam apetabhīḥ 12270027a aiśvaryaṁ tapasā prāptaṁ bhraṣṭaṁ tac ca svakarmabhiḥ 12270027c dhr̥tim āsthāya bhagavan na śocāmi tatas tv aham 12270028a yuyutsatā mahendreṇa purā sārdhaṁ mahātmanā 12270028c tato me bhagavān dr̥ṣṭo harir nārāyaṇaḥ prabhuḥ 12270029a vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo ’nantaḥ sanātanaḥ 12270029c muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ 12270030a nūnaṁ tu tasya tapasaḥ sāvaśeṣaṁ mamāsti vai 12270030c yad ahaṁ praṣṭum icchāmi bhavantaṁ karmaṇaḥ phalam 12270031a aiśvaryaṁ vai mahad brahman kasmin varṇe pratiṣṭhitam 12270031c nivartate cāpi punaḥ katham aiśvaryam uttamam 12270032a kasmād bhūtāni jīvanti pravartante ’tha vā punaḥ 12270032c kiṁ vā phalaṁ paraṁ prāpya jīvas tiṣṭhati śāśvataḥ 12270033a kena vā karmaṇā śakyam atha jñānena kena vā 12270033c brahmarṣe tat phalaṁ prāptuṁ tan me vyākhyātum arhasi 12270034a itīdam uktaḥ sa munis tadānīṁ; pratyāha yat tac chr̥ṇu rājasiṁha 12270034c mayocyamānaṁ puruṣarṣabha tvam; ananyacittaḥ saha sodarīyaiḥ 12271001 uśanovāca 12271001a namas tasmai bhagavate devāya prabhaviṣṇave 12271001c yasya pr̥thvītalaṁ tāta sākāśaṁ bāhugocaram 12271002a mūrdhā yasya tv anantaṁ ca sthānaṁ dānavasattama 12271002c tasyāhaṁ te pravakṣyāmi viṣṇor māhātmyam uttamam 12271003 bhīṣma uvāca 12271003a tayoḥ saṁvadator evam ājagāma mahāmuniḥ 12271003c sanatkumāro dharmātmā saṁśayacchedanāya vai 12271004a sa pūjito ’surendreṇa muninośanasā tathā 12271004c niṣasādāsane rājan mahārhe munipuṁgavaḥ 12271005a tam āsīnaṁ mahāprājñam uśanā vākyam abravīt 12271005c brūhy asmai dānavendrāya viṣṇor māhātmyam uttamam 12271006a sanatkumāras tu tataḥ śrutvā prāha vaco ’rthavat 12271006c viṣṇor māhātmyasaṁyuktaṁ dānavendrāya dhīmate 12271007a śr̥ṇu sarvam idaṁ daitya viṣṇor māhātmyam uttamam 12271007c viṣṇau jagat sthitaṁ sarvam iti viddhi paraṁtapa 12271008a sr̥jaty eṣa mahābāho bhūtagrāmaṁ carācaram 12271008c eṣa cākṣipate kāle kāle visr̥jate punaḥ 12271008e asmin gacchanti vilayam asmāc ca prabhavanty uta 12271009a naiṣa dānavatā śakyas tapasā naiva cejyayā 12271009c saṁprāptum indriyāṇāṁ tu saṁyamenaiva śakyate 12271010a bāhye cābhyantare caiva karmaṇā manasi sthitaḥ 12271010c nirmalīkurute buddhyā so ’mutrānantyam aśnute 12271011a yathā hiraṇyakartā vai rūpyam agnau viśodhayet 12271011c bahuśo ’tiprayatnena mahatātmakr̥tena ha 12271012a tadvaj jātiśatair jīvaḥ śudhyate ’lpena karmaṇā 12271012c yatnena mahatā caivāpy ekajātau viśudhyate 12271013a līlayālpaṁ yathā gātrāt pramr̥jyād ātmano rajaḥ 12271013c bahu yatnena mahatā doṣanirharaṇaṁ tathā 12271014a yathā cālpena mālyena vāsitaṁ tilasarṣapam 12271014c na muñcati svakaṁ gandhaṁ tadvat sūkṣmasya darśanam 12271015a tad eva bahubhir mālyair vāsyamānaṁ punaḥ punaḥ 12271015c vimuñcati svakaṁ gandhaṁ mālyagandhe ’vatiṣṭhati 12271016a evaṁ jātiśatair yukto guṇair eva prasaṅgiṣu 12271016c buddhyā nivartate doṣo yatnenābhyāsajena vai 12271017a karmaṇā svena raktāni viraktāni ca dānava 12271017c yathā karmaviśeṣāṁś ca prāpnuvanti tathā śr̥ṇu 12271018a yathā ca saṁpravartante yasmiṁs tiṣṭhanti vā vibho 12271018c tat te ’nupūrvyā vyākhyāsye tad ihaikamanāḥ śr̥ṇu 12271019a anādinidhanaḥ śrīmān harir nārāyaṇaḥ prabhuḥ 12271019c sa vai sr̥jati bhūtāni sthāvarāṇi carāṇi ca 12271020a eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca 12271020c ekādaśavikārātmā jagat pibati raśmibhiḥ 12271021a pādau tasya mahīṁ viddhi mūrdhānaṁ divam eva ca 12271021c bāhavas tu diśo daitya śrotram ākāśam eva ca 12271022a tasya tejomayaḥ sūryo manaś candramasi sthitam 12271022c buddhir jñānagatā nityaṁ rasas tv apsu pravartate 12271023a bhruvor anantarās tasya grahā dānavasattama 12271023c nakṣatracakraṁ netrābhyāṁ pādayor bhūś ca dānava 12271024a rajas tamaś ca sattvaṁ ca viddhi nārāyaṇātmakam 12271024c so ’’śramāṇāṁ mukhaṁ tāta karmaṇas tat phalaṁ viduḥ 12271025a akarmaṇaḥ phalaṁ caiva sa eva param avyayaḥ 12271025c chandāṁsi tasya romāṇi akṣaraṁ ca sarasvatī 12271026a bahvāśrayo bahumukho dharmo hr̥di samāśritaḥ 12271026c sa brahmaparamo dharmas tapaś ca sadasac ca saḥ 12271027a śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ 12271027c pitāmahaś ca viṣṇuś ca so ’śvinau sa puraṁdaraḥ 12271028a mitraś ca varuṇaś caiva yamo ’tha dhanadas tathā 12271028c te pr̥thagdarśanās tasya saṁvidanti tathaikatām 12271028e ekasya viddhi devasya sarvaṁ jagad idaṁ vaśe 12271029a nānābhūtasya daityendra tasyaikatvaṁ vadaty ayam 12271029c jantuḥ paśyati jñānena tataḥ sattvaṁ prakāśate 12271030a saṁhāravikṣepasahasrakoṭīs; tiṣṭhanti jīvāḥ pracaranti cānye 12271030c prajāvisargasya ca pārimāṇyaṁ; vāpīsahasrāṇi bahūni daitya 12271031a vāpyaḥ punar yojanavistr̥tās tāḥ; krośaṁ ca gambhīratayāvagāḍhāḥ 12271031c āyāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravr̥ddhāḥ 12271032a vāpyā jalaṁ kṣipyati vālakoṭyā; tv ahnā sakr̥c cāpy atha na dvitīyam 12271032c tāsāṁ kṣaye viddhi kr̥taṁ visargaṁ; saṁhāram ekaṁ ca tathā prajānām 12271033a ṣaḍ jīvavarṇāḥ paramaṁ pramāṇaṁ; kr̥ṣṇo dhūmro nīlam athāsya madhyam 12271033c raktaṁ punaḥ sahyataraṁ sukhaṁ tu; hāridravarṇaṁ susukhaṁ ca śuklam 12271034a paraṁ tu śuklaṁ vimalaṁ viśokaṁ; gataklamaṁ sidhyati dānavendra 12271034c gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīvaḥ 12271035a gatiṁ ca yāṁ darśanam āha devo; gatvā śubhaṁ darśanam eva cāha 12271035c gatiḥ punar varṇakr̥tā prajānāṁ; varṇas tathā kālakr̥to ’surendra 12271036a śataṁ sahasrāṇi caturdaśeha; parā gatir jīvaguṇasya daitya 12271036c ārohaṇaṁ tat kr̥tam eva viddhi; sthānaṁ tathā niḥsaraṇaṁ ca teṣām 12271037a kr̥ṣṇasya varṇasya gatir nikr̥ṣṭā; sa majjate narake pacyamānaḥ 12271037c sthānaṁ tathā durgatibhis tu tasya; prajāvisargān subahūn vadanti 12271038a śataṁ sahasrāṇi tataś caritvā; prāpnoti varṇaṁ haritaṁ tu paścāt 12271038c sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṁvr̥tātmā 12271039a sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghaṭate svabuddhyā 12271039c sa lohitaṁ varṇam upaiti nīlo; manuṣyaloke parivartate ca 12271040a sa tatra saṁhāravisargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ 12271040c tataḥ sa hāridram upaiti varṇaṁ; saṁhāravikṣepaśate vyatīte 12271041a hāridravarṇas tu prajāvisargān; sahasraśas tiṣṭhati saṁcaran vai 12271041c avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāṇi 12271042a gatīḥ sahasrāṇi ca pañca tasya; catvāri saṁvartakr̥tāni caiva 12271042c vimuktam enaṁ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṁbhaveṣu 12271043a sa devaloke viharaty abhīkṣṇaṁ; tataś cyuto mānuṣatām upaiti 12271043c saṁhāravikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amr̥tatvam eti 12271044a so ’smād atha bhraśyati kālayogāt; kr̥ṣṇe tale tiṣṭhati sarvakaṣṭe 12271044c yathā tv ayaṁ sidhyati jīvalokas; tat te ’bhidhāsyāmy asurapravīra 12271045a daivāni sa vyūhaśatāni sapta; rakto haridro ’tha tathaiva śuklaḥ 12271045c saṁśritya saṁdhāvati śuklam etam; aṣṭāparān arcyatamān sa lokān 12271046a aṣṭau ca ṣaṣṭiṁ ca śatāni yāni; manoviruddhāni mahādyutīnām 12271046c śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva 12271047a saṁhāravikṣepam aniṣṭam ekaṁ; catvāri cānyāni vasaty anīśaḥ 12271047c ṣaṣṭhasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya 12271048a saptottaraṁ teṣu vasaty anīśaḥ; saṁhāravikṣepaśataṁ saśeṣam 12271048c tasmād upāvr̥tya manuṣyaloke; tato mahān mānuṣatām upaiti 12271049a tasmād upāvr̥tya tataḥ krameṇa; so ’gre sma saṁtiṣṭhati bhūtasargam 12271049c sa saptakr̥tvaś ca paraiti lokān; saṁhāravikṣepakr̥tapravāsaḥ 12271050a saptaiva saṁhāram upaplavāni; saṁbhāvya saṁtiṣṭhati siddhaloke 12271050c tato ’vyayaṁ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca 12271050e śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva 12271051a saṁhārakāle paridagdhakāyā; brahmāṇam āyānti sadā prajā hi 12271051c ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te ’pi 12271052a prajāvisargaṁ tu saśeṣakālaṁ; sthānāni svāny eva saranti jīvāḥ 12271052c niḥśeṣāṇāṁ tat padaṁ yānti cānte; sarvāpadā ye sadr̥śā manuṣyāḥ 12271053a ye tu cyutāḥ siddhalokāt krameṇa; teṣāṁ gatiṁ yānti tathānupūrvyā 12271053c jīvāḥ pare tadbalaveṣarūpā; vidhiṁ svakaṁ yānti viparyayeṇa 12271054a sa yāvad evāsti saśeṣabhukte; prajāś ca devyau ca tathaiva śukle 12271054c tāvat tadā teṣu viśuddhabhāvaḥ; saṁyamya pañcendriyarūpam etat 12271055a śuddhāṁ gatiṁ tāṁ paramāṁ paraiti; śuddhena nityaṁ manasā vicinvan 12271055c tato ’vyayaṁ sthānam upaiti brahma; duṣprāpam abhyeti sa śāśvataṁ vai 12271055e ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṁ mayā te 12271056 vr̥tra uvāca 12271056a evaṁ gate me na viṣādo ’sti kaś cit; samyak ca paśyāmi vacas tavaitat 12271056c śrutvā ca te vācam adīnasattva; vikalmaṣo ’smy adya tathā vipāpmā 12271057a pravr̥ttam etad bhagavan maharṣe; mahādyuteś cakram anantavīryam 12271057c viṣṇor anantasya sanātanaṁ tat; sthānaṁ sargā yatra sarve pravr̥ttāḥ 12271057e sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṁ pratiṣṭhitam 12271058 bhīṣma uvāca 12271058a evam uktvā sa kaunteya vr̥traḥ prāṇān avāsr̥jat 12271058c yojayitvā tathātmānaṁ paraṁ sthānam avāptavān 12271059 yudhiṣṭhira uvāca 12271059a ayaṁ sa bhagavān devaḥ pitāmaha janārdanaḥ 12271059c sanatkumāro vr̥trāya yat tad ākhyātavān purā 12271060 bhīṣma uvāca 12271060a mūlasthāyī sa bhagavān svenānantena tejasā 12271060c tatsthaḥ sr̥jati tān bhāvān nānārūpān mahātapāḥ 12271061a turīyārdhena tasyemaṁ viddhi keśavam acyutam 12271061c turīyārdhena lokāṁs trīn bhāvayaty eṣa buddhimān 12271062a arvāk sthitas tu yaḥ sthāyī kalpānte parivartate 12271062c sa śete bhagavān apsu yo ’sāv atibalaḥ prabhuḥ 12271062e tān vidhātā prasannātmā lokāṁś carati śāśvatān 12271063a sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṁcarate ca lokān 12271063c sa cāniruddhaḥ sr̥jate mahātmā; tatsthaṁ jagat sarvam idaṁ vicitram 12271064 yudhiṣṭhira uvāca 12271064a vr̥treṇa paramārthajña dr̥ṣṭā manye ’’tmano gatiḥ 12271064c śubhā tasmāt sa sukhito na śocati pitāmaha 12271065a śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate ’nagha 12271065c tiryaggateś ca nirmukto nirayāc ca pitāmaha 12271066a hāridravarṇe rakte vā vartamānas tu pārthiva 12271066c tiryag evānupaśyeta karmabhis tāmasair vr̥taḥ 12271067a vayaṁ tu bhr̥śam āpannā raktāḥ kaṣṭamukhe ’sukhe 12271067c kāṁ gatiṁ pratipatsyāmo nīlāṁ kr̥ṣṇādhamām atha 12271068 bhīṣma uvāca 12271068a śuddhābhijanasaṁpannāḥ pāṇḍavāḥ saṁśitavratāḥ 12271068c vihr̥tya devalokeṣu punar mānuṣyam eṣyatha 12271069a prajāvisargaṁ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā 12271069c sukhena saṁyāsyatha siddhasaṁkhyāṁ; mā vo bhayaṁ bhūd vimalāḥ stha sarve 12272001 yudhiṣṭhira uvāca 12272001a aho dharmiṣṭhatā tāta vr̥trasyāmitatejasaḥ 12272001c yasya vijñānam atulaṁ viṣṇor bhaktiś ca tādr̥śī 12272002a durvijñeyam idaṁ tāta viṣṇor amitatejasaḥ 12272002c kathaṁ vā rājaśārdūla padaṁ taj jñātavān asau 12272003a bhavatā kathitaṁ hy etac chraddadhe cāham acyuta 12272003c bhūyas tu me samutpannā buddhir avyaktadarśanāt 12272004a kathaṁ vinihato vr̥traḥ śakreṇa bharatarṣabha 12272004c dharmiṣṭho viṣṇubhaktaś ca tattvajñaś ca padānvaye 12272005a etan me saṁśayaṁ brūhi pr̥cchato bharatarṣabha 12272005c vr̥tras tu rājaśārdūla yathā śakreṇa nirjitaḥ 12272006a yathā caivābhavad yuddhaṁ tac cācakṣva pitāmaha 12272006c vistareṇa mahābāho paraṁ kautūhalaṁ hi me 12272007 bhīṣma uvāca 12272007a rathenendraḥ prayāto vai sārdhaṁ suragaṇaiḥ purā 12272007c dadarśāthāgrato vr̥traṁ viṣṭhitaṁ parvatopamam 12272008a yojanānāṁ śatāny ūrdhvaṁ pañcocchritam ariṁdama 12272008c śatāni vistareṇātha trīṇy evābhyadhikāni tu 12272009a tat prekṣya tādr̥śaṁ rūpaṁ trailokyenāpi durjayam 12272009c vr̥trasya devāḥ saṁtrastā na śāntim upalebhire 12272010a śakrasya tu tadā rājann ūrustambho vyajāyata 12272010c bhayād vr̥trasya sahasā dr̥ṣṭvā tad rūpam uttamam 12272011a tato nādaḥ samabhavad vāditrāṇāṁ ca nisvanaḥ 12272011c devāsurāṇāṁ sarveṣāṁ tasmin yuddha upasthite 12272012a atha vr̥trasya kauravya dr̥ṣṭvā śakram upasthitam 12272012c na saṁbhramo na bhīḥ kā cid āsthā vā samajāyata 12272013a tataḥ samabhavad yuddhaṁ trailokyasya bhayaṁkaram 12272013c śakrasya ca surendrasya vr̥trasya ca mahātmanaḥ 12272014a asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ 12272014c śilābhir vividhābhiś ca kārmukaiś ca mahāsvanaiḥ 12272015a astraiś ca vividhair divyaiḥ pāvakolkābhir eva ca 12272015c devāsurais tataḥ sainyaiḥ sarvam āsīt samākulam 12272016a pitāmahapurogāś ca sarve devagaṇās tathā 12272016c r̥ṣayaś ca mahābhāgās tad yuddhaṁ draṣṭum āgaman 12272017a vimānāgryair mahārāja siddhāś ca bharatarṣabha 12272017c gandharvāś ca vimānāgryair apsarobhiḥ samāgaman 12272018a tato ’ntarikṣam āvr̥tya vr̥tro dharmabhr̥tāṁ varaḥ 12272018c aśmavarṣeṇa devendraṁ parvatāt samavākirat 12272019a tato devagaṇāḥ kruddhāḥ sarvataḥ śastravr̥ṣṭibhiḥ 12272019c aśmavarṣam apohanta vr̥trapreritam āhave 12272020a vr̥traś ca kuruśārdūla mahāmāyo mahābalaḥ 12272020c mohayām āsa devendraṁ māyāyuddhena sarvataḥ 12272021a tasya vr̥trārditasyātha moha āsīc chatakratoḥ 12272021c rathaṁtareṇa taṁ tatra vasiṣṭhaḥ samabodhayat 12272022 vasiṣṭha uvāca 12272022a devaśreṣṭho ’si devendra surārivinibarhaṇa 12272022c trailokyabalasaṁyuktaḥ kasmāc chakra viṣīdasi 12272023a eṣa brahmā ca viṣṇuś ca śivaś caiva jagatprabhuḥ 12272023c somaś ca bhagavān devaḥ sarve ca paramarṣayaḥ 12272024a mā kārṣīḥ kaśmalaṁ śakra kaś cid evetaro yathā 12272024c āryāṁ yuddhe matiṁ kr̥tvā jahi śatruṁ sureśvara 12272025a eṣa lokagurus tryakṣaḥ sarvalokanamaskr̥taḥ 12272025c nirīkṣate tvāṁ bhagavāṁs tyaja mohaṁ sureśvara 12272026a ete brahmarṣayaś caiva br̥haspatipurogamāḥ 12272026c stavena śakra divyena stuvanti tvāṁ jayāya vai 12272027 bhīṣma uvāca 12272027a evaṁ saṁbodhyamānasya vasiṣṭhena mahātmanā 12272027c atīva vāsavasyāsīd balam uttamatejasaḥ 12272028a tato buddhim upāgamya bhagavān pākaśāsanaḥ 12272028c yogena mahatā yuktas tāṁ māyāṁ vyapakarṣata 12272029a tato ’ṅgiraḥsutaḥ śrīmāṁs te caiva paramarṣayaḥ 12272029c dr̥ṣṭvā vr̥trasya vikrāntam upagamya maheśvaram 12272029e ūcur vr̥travināśārthaṁ lokānāṁ hitakāmyayā 12272030a tato bhagavatas tejo jvaro bhūtvā jagatpateḥ 12272030c samāviśan mahāraudraṁ vr̥traṁ daityavaraṁ tadā 12272031a viṣṇuś ca bhagavān devaḥ sarvalokābhipūjitaḥ 12272031c aindraṁ samāviśad vajraṁ lokasaṁrakṣaṇe rataḥ 12272032a tato br̥haspatir dhīmān upāgamya śatakratum 12272032c vasiṣṭhaś ca mahātejāḥ sarve ca paramarṣayaḥ 12272033a te samāsādya varadaṁ vāsavaṁ lokapūjitam 12272033c ūcur ekāgramanaso jahi vr̥tram iti prabho 12272034 maheśvara uvāca 12272034a eṣa vr̥tro mahāñ śakra balena mahatā vr̥taḥ 12272034c viśvātmā sarvagaś caiva bahumāyaś ca viśrutaḥ 12272035a tad enam asuraśreṣṭhaṁ trailokyenāpi durjayam 12272035c jahi tvaṁ yogam āsthāya māvamaṁsthāḥ sureśvara 12272036a anena hi tapas taptaṁ balārtham amarādhipa 12272036c ṣaṣṭiṁ varṣasahasrāṇi brahmā cāsmai varaṁ dadau 12272037a mahattvaṁ yogināṁ caiva mahāmāyatvam eva ca 12272037c mahābalatvaṁ ca tathā tejaś cāgryaṁ sureśvara 12272038a etad vai māmakaṁ tejaḥ samāviśati vāsava 12272038c vr̥tram enaṁ tvam apy evaṁ jahi vajreṇa dānavam 12272039 śakra uvāca 12272039a bhagavaṁs tvatprasādena ditijaṁ sudurāsadam 12272039c vajreṇa nihaniṣyāmi paśyatas te surarṣabha 12272040 bhīṣma uvāca 12272040a āviśyamāne daitye tu jvareṇātha mahāsure 12272040c devatānām r̥ṣīṇāṁ ca harṣān nādo mahān abhūt 12272041a tato dundubhayaś caiva śaṅkhāś ca sumahāsvanāḥ 12272041c murajā ḍiṇḍimāś caiva prāvādyanta sahasraśaḥ 12272042a asurāṇāṁ tu sarveṣāṁ smr̥tilopo ’bhavan mahān 12272042c prajñānāśaś ca balavān kṣaṇena samapadyata 12272043a tam āviṣṭam atho jñātvā r̥ṣayo devatās tathā 12272043c stuvantaḥ śakram īśānaṁ tathā prācodayann api 12272044a rathasthasya hi śakrasya yuddhakāle mahātmanaḥ 12272044c r̥ṣibhiḥ stūyamānasya rūpam āsīt sudurdr̥śam 12273001 bhīṣma uvāca 12273001a vr̥trasya tu mahārāja jvarāviṣṭasya sarvaśaḥ 12273001c abhavan yāni liṅgāni śarīre tāni me śr̥ṇu 12273002a jvalitāsyo ’bhavad ghoro vaivarṇyaṁ cāgamat param 12273002c gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān 12273002e romaharṣaś ca tīvro ’bhūn niḥśvāsaś ca mahān nr̥pa 12273003a śivā cāśivasaṁkāśā tasya vaktrāt sudāruṇā 12273003c niṣpapāta mahāghorā smr̥tiḥ sā tasya bhārata 12273003e ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire 12273004a gr̥dhrakaṅkavaḍāś caiva vāco ’muñcan sudāruṇāḥ 12273004c vr̥trasyopari saṁhr̥ṣṭāś cakravat paribabhramuḥ 12273005a tatas taṁ ratham āsthāya devāpyāyitam āhave 12273005c vajrodyatakaraḥ śakras taṁ daityaṁ pratyavaikṣata 12273006a amānuṣam atho nādaṁ sa mumoca mahāsuraḥ 12273006c vyajr̥mbhata ca rājendra tīvrajvarasamanvitaḥ 12273006e athāsya jr̥mbhataḥ śakras tato vajram avāsr̥jat 12273007a sa vajraḥ sumahātejāḥ kālāgnisadr̥śopamaḥ 12273007c kṣipram eva mahākāyaṁ vr̥traṁ daityam apātayat 12273008a tato nādaḥ samabhavat punar eva samantataḥ 12273008c vr̥traṁ vinihataṁ dr̥ṣṭvā devānāṁ bharatarṣabha 12273009a vr̥traṁ tu hatvā bhagavān dānavārir mahāyaśāḥ 12273009c vajreṇa viṣṇuyuktena divam eva samāviśat 12273010a atha vr̥trasya kauravya śarīrād abhiniḥsr̥tā 12273010c brahmahatyā mahāghorā raudrā lokabhayāvahā 12273011a karāladaśanā bhīmā vikr̥tā kr̥ṣṇapiṅgalā 12273011c prakīrṇamūrdhajā caiva ghoranetrā ca bhārata 12273012a kapālamālinī caiva kr̥śā ca bharatarṣabha 12273012c rudhirārdrā ca dharmajña cīravastranivāsinī 12273013a sābhiniṣkramya rājendra tādr̥grūpā bhayāvahā 12273013c vajriṇaṁ mr̥gayām āsa tadā bharatasattama 12273014a kasya cit tv atha kālasya vr̥trahā kurunandana 12273014c svargāyābhimukhaḥ prāyāl lokānāṁ hitakāmyayā 12273015a bisān niḥsaramāṇaṁ tu dr̥ṣṭvā śakraṁ mahaujasam 12273015c kaṇṭhe jagrāha devendraṁ sulagnā cābhavat tadā 12273016a sa hi tasmin samutpanne brahmahatyākr̥te bhaye 12273016c nalinyāṁ bisamadhyastho babhūvābdagaṇān bahūn 12273017a anusr̥tya tu yatnāt sa tayā vai brahmahatyayā 12273017c tadā gr̥hītaḥ kauravya niśceṣṭaḥ samapadyata 12273018a tasyā vyapohane śakraḥ paraṁ yatnaṁ cakāra ha 12273018c na cāśakat tāṁ devendro brahmahatyāṁ vyapohitum 12273019a gr̥hīta eva tu tayā devendro bharatarṣabha 12273019c pitāmaham upāgamya śirasā pratyapūjayat 12273020a jñātvā gr̥hītaṁ śakraṁ tu dvijapravarahatyayā 12273020c brahmā saṁcintayām āsa tadā bharatasattama 12273021a tām uvāca mahābāho brahmahatyāṁ pitāmahaḥ 12273021c svareṇa madhureṇātha sāntvayann iva bhārata 12273022a mucyatāṁ tridaśendro ’yaṁ matpriyaṁ kuru bhāmini 12273022c brūhi kiṁ te karomy adya kāmaṁ kaṁ tvam ihecchasi 12273023 brahmahatyovāca 12273023a trilokapūjite deve prīte trailokyakartari 12273023c kr̥tam eveha manye ’haṁ nivāsaṁ tu vidhatsva me 12273024a tvayā kr̥teyaṁ maryādā lokasaṁrakṣaṇārthinā 12273024c sthāpanā vai sumahatī tvayā deva pravartitā 12273025a prīte tu tvayi dharmajña sarvalokeśvare prabho 12273025c śakrād apagamiṣyāmi nivāsaṁ tu vidhatsva me 12273026 bhīṣma uvāca 12273026a tatheti tāṁ prāha tadā brahmahatyāṁ pitāmahaḥ 12273026c upāyataḥ sa śakrasya brahmahatyāṁ vyapohata 12273027a tataḥ svayaṁbhuvā dhyātas tatra vahnir mahātmanā 12273027c brahmāṇam upasaṁgamya tato vacanam abravīt 12273028a prāpto ’smi bhagavan deva tvatsakāśam ariṁdama 12273028c yat kartavyaṁ mayā deva tad bhavān vaktum arhati 12273029 brahmovāca 12273029a bahudhā vibhajiṣyāmi brahmahatyām imām aham 12273029c śakrasyādya vimokṣārthaṁ caturbhāgaṁ pratīccha me 12273030 agnir uvāca 12273030a mama mokṣasya ko ’nto vai brahman dhyāyasva vai prabho 12273030c etad icchāmi vijñātuṁ tattvato lokapūjita 12273031 brahmovāca 12273031a yas tvāṁ jvalantam āsādya svayaṁ vai mānavaḥ kva cit 12273031c bījauṣadhirasair vahne na yakṣyati tamovr̥taḥ 12273032a tam eṣā yāsyati kṣipraṁ tatraiva ca nivatsyati 12273032c brahmahatyā havyavāha vyetu te mānaso jvaraḥ 12273033 bhīṣma uvāca 12273033a ity uktaḥ pratijagrāha tad vaco havyakavyabhuk 12273033c pitāmahasya bhagavāṁs tathā ca tad abhūt prabho 12273034a tato vr̥kṣauṣadhitr̥ṇaṁ samāhūya pitāmahaḥ 12273034c imam arthaṁ mahārāja vaktuṁ samupacakrame 12273035a tato vr̥kṣauṣadhitr̥ṇaṁ tathaivoktaṁ yathātatham 12273035c vyathitaṁ vahnivad rājan brahmāṇam idam abravīt 12273036a asmākaṁ brahmahatyāto ko ’nto lokapitāmaha 12273036c svabhāvanihatān asmān na punar hantum arhasi 12273037a vayam agniṁ tathā śītaṁ varṣaṁ ca pavaneritam 12273037c sahāmaḥ satataṁ deva tathā chedanabhedanam 12273038a brahmahatyām imām adya bhavataḥ śāsanād vayam 12273038c grahīṣyāmas trilokeśa mokṣaṁ cintayatāṁ bhavān 12273039 brahmovāca 12273039a parvakāle tu saṁprāpte yo vai chedanabhedanam 12273039c kariṣyati naro mohāt tam eṣānugamiṣyati 12273040 bhīṣma uvāca 12273040a tato vr̥kṣauṣadhitr̥ṇam evam uktaṁ mahātmanā 12273040c brahmāṇam abhisaṁpūjya jagāmāśu yathāgatam 12273041a āhūyāpsaraso devas tato lokapitāmahaḥ 12273041c vācā madhurayā prāha sāntvayann iva bhārata 12273042a iyam indrād anuprāptā brahmahatyā varāṅganāḥ 12273042c caturtham asyā bhāgaṁ hi mayoktāḥ saṁpratīcchata 12273043 apsarasa ūcuḥ 12273043a grahaṇe kr̥tabuddhīnāṁ deveśa tava śāsanāt 12273043c mokṣaṁ samayato ’smākaṁ cintayasva pitāmaha 12273044 brahmovāca 12273044a rajasvalāsu nārīṣu yo vai maithunam ācaret 12273044c tam eṣā yāsyati kṣipraṁ vyetu vo mānaso jvaraḥ 12273045 bhīṣma uvāca 12273045a tatheti hr̥ṣṭamanasa uktvāthāpsarasāṁ gaṇāḥ 12273045c svāni sthānāni saṁprāpya remire bharatarṣabha 12273046a tatas trilokakr̥d devaḥ punar eva mahātapāḥ 12273046c apaḥ saṁcintayām āsa dhyātās tāś cāpy athāgaman 12273047a tās tu sarvāḥ samāgamya brahmāṇam amitaujasam 12273047c idam ūcur vaco rājan praṇipatya pitāmaham 12273048a imāḥ sma deva saṁprāptās tvatsakāśam ariṁdama 12273048c śāsanāt tava deveśa samājñāpaya no vibho 12273049 brahmovāca 12273049a iyaṁ vr̥trād anuprāptā puruhūtaṁ mahābhayā 12273049c brahmahatyā caturthāṁśam asyā yūyaṁ pratīcchata 12273050 āpa ūcuḥ 12273050a evaṁ bhavatu lokeśa yathā vadasi naḥ prabho 12273050c mokṣaṁ samayato ’smākaṁ saṁcintayitum arhasi 12273051a tvaṁ hi deveśa sarvasya jagataḥ paramo guruḥ 12273051c ko ’nyaḥ prasādo hi bhaved yaḥ kr̥cchrān naḥ samuddharet 12273052 brahmovāca 12273052a alpā iti matiṁ kr̥tvā yo naro buddhimohitaḥ 12273052c śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati 12273053a tam eṣā yāsyati kṣipraṁ tatraiva ca nivatsyati 12273053c tathā vo bhavitā mokṣa iti satyaṁ bravīmi vaḥ 12273054 bhīṣma uvāca 12273054a tato vimucya devendraṁ brahmahatyā yudhiṣṭhira 12273054c yathānisr̥ṣṭaṁ taṁ deśam agacchad devaśāsanāt 12273055a evaṁ śakreṇa saṁprāptā brahmahatyā janādhipa 12273055c pitāmaham anujñāpya so ’śvamedham akalpayat 12273056a śrūyate hi mahārāja saṁprāptā vāsavena vai 12273056c brahmahatyā tataḥ śuddhiṁ hayamedhena labdhavān 12273057a samavāpya śriyaṁ devo hatvārīṁś ca sahasraśaḥ 12273057c praharṣam atulaṁ lebhe vāsavaḥ pr̥thivīpate 12273058a vr̥trasya rudhirāc caiva khukhuṇḍāḥ pārtha jajñire 12273058c dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ 12273059a sarvāvasthaṁ tvam apy eṣāṁ dvijātīnāṁ priyaṁ kuru 12273059c ime hi bhūtale devāḥ prathitāḥ kurunandana 12273060a evaṁ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ 12273060c upāyapūrvaṁ nihato vr̥tro ’thāmitatejasā 12273061a evaṁ tvam api kauravya pr̥thivyām aparājitaḥ 12273061c bhaviṣyasi yathā devaḥ śatakratur amitrahā 12273062a ye tu śakrakathāṁ divyām imāṁ parvasu parvasu 12273062c vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam 12273063a ity etad vr̥tram āśritya śakrasyātyadbhutaṁ mahat 12273063c kathitaṁ karma te tāta kiṁ bhūyaḥ śrotum icchasi 12274001 yudhiṣṭhira uvāca 12274001a pitāmaha mahāprājña sarvaśāstraviśārada 12274001c asti vr̥travadhād eva vivakṣā mama jāyate 12274002a jvareṇa mohito vr̥traḥ kathitas te janādhipa 12274002c nihato vāsaveneha vajreṇeti mamānagha 12274003a katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ 12274003c jvarotpattiṁ nipuṇataḥ śrotum icchāmy ahaṁ prabho 12274004 bhīṣma uvāca 12274004a śr̥ṇu rājañ jvarasyeha saṁbhavaṁ lokaviśrutam 12274004c vistaraṁ cāsya vakṣyāmi yādr̥śaṁ caiva bhārata 12274005a purā meror mahārāja śr̥ṅgaṁ trailokyaviśrutam 12274005c jyotiṣkaṁ nāma sāvitraṁ sarvaratnavibhūṣitam 12274005e aprameyam anādhr̥ṣyaṁ sarvalokeṣu bhārata 12274006a tatra devo giritaṭe hemadhātuvibhūṣite 12274006c paryaṅka iva vibhrājann upaviṣṭo babhūva ha 12274007a śailarājasutā cāsya nityaṁ pārśve sthitā babhau 12274007c tathā devā mahātmāno vasavaś ca mahaujasaḥ 12274008a tathaiva ca mahātmānāv aśvinau bhiṣajāṁ varau 12274008c tathā vaiśravaṇo rājā guhyakair abhisaṁvr̥taḥ 12274009a yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ 12274009c aṅgiraḥpramukhāś caiva tathā devarṣayo ’pare 12274010a viśvāvasuś ca gandharvas tathā nāradaparvatau 12274010c apsarogaṇasaṁghāś ca samājagmur anekaśaḥ 12274011a vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ 12274011c sarvartukusumopetāḥ puṣpavanto mahādrumāḥ 12274012a tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ 12274012c mahādevaṁ paśupatiṁ paryupāsanta bhārata 12274013a bhūtāni ca mahārāja nānārūpadharāṇy atha 12274013c rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ 12274014a bahurūpadharā hr̥ṣṭā nānāpraharaṇodyatāḥ 12274014c devasyānucarās tatra tasthire cānalopamāḥ 12274015a nandī ca bhagavāṁs tatra devasyānumate sthitaḥ 12274015c pragr̥hya jvalitaṁ śūlaṁ dīpyamānaṁ svatejasā 12274016a gaṅgā ca saritāṁ śreṣṭhā sarvatīrthajalodbhavā 12274016c paryupāsata taṁ devaṁ rūpiṇī kurunandana 12274017a evaṁ sa bhagavāṁs tatra pūjyamānaḥ surarṣibhiḥ 12274017c devaiś ca sumahābhāgair mahādevo vyatiṣṭhata 12274018a kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ 12274018c pūrvoktena vidhānena yakṣyamāṇo ’nvapadyata 12274019a tatas tasya makhaṁ devāḥ sarve śakrapurogamāḥ 12274019c gamanāya samāgamya buddhim āpedire tadā 12274020a te vimānair mahātmāno jvalitair jvalanaprabhāḥ 12274020c devasyānumate ’gacchan gaṅgādvāram iti śrutiḥ 12274021a prasthitā devatā dr̥ṣṭvā śailarājasutā tadā 12274021c uvāca vacanaṁ sādhvī devaṁ paśupatiṁ patim 12274022a bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ 12274022c brūhi tattvena tattvajña saṁśayo me mahān ayam 12274023 maheśvara uvāca 12274023a dakṣo nāma mahābhāge prajānāṁ patir uttamaḥ 12274023c hayamedhena yajate tatra yānti divaukasaḥ 12274024 umā uvāca 12274024a yajñam etaṁ mahābhāga kimarthaṁ nābhigacchasi 12274024c kena vā pratiṣedhena gamanaṁ te na vidyate 12274025 maheśvara uvāca 12274025a surair eva mahābhāge sarvam etad anuṣṭhitam 12274025c yajñeṣu sarveṣu mama na bhāga upakalpitaḥ 12274026a pūrvopāyopapannena mārgeṇa varavarṇini 12274026c na me surāḥ prayacchanti bhāgaṁ yajñasya dharmataḥ 12274027 umā uvāca 12274027a bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ 12274027c ajeyaś cāpradhr̥ṣyaś ca tejasā yaśasā śriyā 12274028a anena te mahābhāga pratiṣedhena bhāgataḥ 12274028c atīva duḥkham utpannaṁ vepathuś ca mamānagha 12274029 bhīṣma uvāca 12274029a evam uktvā tu sā devī devaṁ paśupatiṁ patim 12274029c tūṣṇīṁbhūtābhavad rājan dahyamānena cetasā 12274030a atha devyā mataṁ jñātvā hr̥dgataṁ yac cikīrṣitam 12274030c sa samājñāpayām āsa tiṣṭha tvam iti nandinam 12274031a tato yogabalaṁ kr̥tvā sarvayogeśvareśvaraḥ 12274031c taṁ yajñaṁ sumahātejā bhīmair anucarais tadā 12274031e sahasā ghātayām āsa devadevaḥ pinākadhr̥k 12274032a ke cin nādān amuñcanta ke cid dhāsāṁś ca cakrire 12274032c rudhireṇāpare rājaṁs tatrāgniṁ samavākiran 12274033a ke cid yūpān samutpāṭya babhramur vikr̥tānanāḥ 12274033c āsyair anye cāgrasanta tathaiva paricārakān 12274034a tataḥ sa yajño nr̥pate vadhyamānaḥ samantataḥ 12274034c āsthāya mr̥garūpaṁ vai kham evābhyapatat tadā 12274035a taṁ tu yajñaṁ tathārūpaṁ gacchantam upalabhya saḥ 12274035c dhanur ādāya bāṇaṁ ca tadānvasarata prabhuḥ 12274036a tatas tasya sureśasya krodhād amitatejasaḥ 12274036c lalāṭāt prasr̥to ghoraḥ svedabindur babhūva ha 12274037a tasmin patitamātre tu svedabindau tathā bhuvi 12274037c prādurbabhūva sumahān agniḥ kālānalopamaḥ 12274038a tatra cājāyata tadā puruṣaḥ puruṣarṣabha 12274038c hrasvo ’timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ 12274039a ūrdhvakeśo ’tilomāṅgaḥ śyenolūkas tathaiva ca 12274039c karālaḥ kr̥ṣṇavarṇaś ca raktavāsās tathaiva ca 12274040a taṁ yajñaṁ sa mahāsattvo ’dahat kakṣam ivānalaḥ 12274040c devāś cāpy adravan sarve tato bhītā diśo daśa 12274041a tena tasmin vicaratā puruṣeṇa viśāṁ pate 12274041c pr̥thivī vyacalad rājann atīva bharatarṣabha 12274042a hāhābhūte pravr̥tte tu nāde lokabhayaṁkare 12274042c pitāmaho mahādevaṁ darśayan pratyabhāṣata 12274043a bhavato ’pi surāḥ sarve bhāgaṁ dāsyanti vai prabho 12274043c kriyatāṁ pratisaṁhāraḥ sarvadeveśvara tvayā 12274044a imā hi devatāḥ sarvā r̥ṣayaś ca paraṁtapa 12274044c tava krodhān mahādeva na śāntim upalebhire 12274045a yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama 12274045c jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati 12274046a ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho 12274046c samarthā sakalā pr̥thvī bahudhā sr̥jyatām ayam 12274047a ity ukto brahmaṇā devo bhāge cāpi prakalpite 12274047c bhagavantaṁ tathety āha brahmāṇam amitaujasam 12274048a parāṁ ca prītim agamad utsmayaṁś ca pinākadhr̥k 12274048c avāpa ca tadā bhāgaṁ yathoktaṁ brahmaṇā bhavaḥ 12274049a jvaraṁ ca sarvadharmajño bahudhā vyasr̥jat tadā 12274049c śāntyarthaṁ sarvabhūtānāṁ śr̥ṇu tac cāpi putraka 12274050a śīrṣābhitāpo nāgānāṁ parvatānāṁ śilājatuḥ 12274050c apāṁ tu nīlikāṁ vidyān nirmokaṁ bhujageṣu ca 12274051a khorakaḥ saurabheyāṇām ūṣaraṁ pr̥thivītale 12274051c paśūnām api dharmajña dr̥ṣṭipratyavarodhanam 12274052a randhrāgatam athāśvānāṁ śikhodbhedaś ca barhiṇām 12274052c netrarogaḥ kokilānāṁ jvaraḥ prokto mahātmanā 12274053a abjānāṁ pittabhedaś ca sarveṣām iti naḥ śrutam 12274053c śukānām api sarveṣāṁ hikkikā procyate jvaraḥ 12274054a śārdūleṣv atha dharmajña śramo jvara ihocyate 12274054c mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ 12274054e maraṇe janmani tathā madhye cāviśate naram 12274055a etan māheśvaraṁ tejo jvaro nāma sudāruṇaḥ 12274055c namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ 12274056a anena hi samāviṣṭo vr̥tro dharmabhr̥tāṁ varaḥ 12274056c vyajr̥mbhata tataḥ śakras tasmai vajram avāsr̥jat 12274057a praviśya vajro vr̥traṁ tu dārayām āsa bhārata 12274057c dāritaś ca sa vajreṇa mahāyogī mahāsuraḥ 12274057e jagāma paramaṁ sthānaṁ viṣṇor amitatejasaḥ 12274058a viṣṇubhaktyā hi tenedaṁ jagad vyāptam abhūt purā 12274058c tasmāc ca nihato yuddhe viṣṇoḥ sthānam avāptavān 12274059a ity eṣa vr̥tram āśritya jvarasya mahato mayā 12274059c vistaraḥ kathitaḥ putra kim anyat prabravīmi te 12274060a imāṁ jvarotpattim adīnamānasaḥ; paṭhet sadā yaḥ susamāhito naraḥ 12274060c vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathāmanīṣitān 12275001 yudhiṣṭhira uvāca 12275001a śokād duḥkhāc ca mr̥tyoś ca trasyanti prāṇinaḥ sadā 12275001c ubhayaṁ me yathā na syāt tan me brūhi pitāmaha 12275002 bhīṣma uvāca 12275002a atraivodāharantīmam itihāsaṁ purātanam 12275002c nāradasya ca saṁvādaṁ samaṅgasya ca bhārata 12275003 nārada uvāca 12275003a uraseva praṇamase bāhubhyāṁ tarasīva ca 12275003c saṁprahr̥ṣṭamanā nityaṁ viśoka iva lakṣyase 12275004a udvegaṁ neha te kiṁ cit susūkṣmam api lakṣaye 12275004c nityatr̥pta iva svastho bālavac ca viceṣṭase 12275005 samaṅga uvāca 12275005a bhūtaṁ bhavyaṁ bhaviṣyac ca sarvaṁ sattveṣu mānada 12275005c teṣāṁ tattvāni jānāmi tato na vimanā hy aham 12275006a upakramān ahaṁ veda punar eva phalodayān 12275006c loke phalāni citrāṇi tato na vimanā hy aham 12275007a agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada 12275007c andhā jaḍāś ca jīvanti paśyāsmān api jīvataḥ 12275008a vihitenaiva jīvanti arogāṅgā divaukasaḥ 12275008c balavanto ’balāś caiva tadvad asmān sabhājaya 12275009a sahasriṇaś ca jīvanti jīvanti śatinas tathā 12275009c śākena cānye jīvanti paśyāsmān api jīvataḥ 12275010a yadā na śocemahi kiṁ nu na syād; dharmeṇa vā nārada karmaṇā vā 12275010c kr̥tāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti 12275011a yasmai prajñāṁ kathayante manuṣyāḥ; prajñāmūlo hīndriyāṇāṁ prasādaḥ 12275011c muhyanti śocanti yadendriyāṇi; prajñālābho nāsti mūḍhendriyasya 12275012a mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṁ na paro ’sti lokaḥ 12275012c na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva 12275013a bhāvātmakaṁ saṁparivartamānaṁ; na mādr̥śaḥ saṁjvaraṁ jātu kuryāt 12275013c iṣṭān bhogān nānurudhyet sukhaṁ vā; na cintayed duḥkham abhyāgataṁ vā 12275014a samāhito na spr̥hayet pareṣāṁ; nānāgataṁ nābhinandeta lābham 12275014c na cāpi hr̥ṣyed vipule ’rthalābhe; tathārthanāśe ca na vai viṣīdet 12275015a na bāndhavā na ca vittaṁ na kaulī; na ca śrutaṁ na ca mantrā na vīryam 12275015c duḥkhāt trātuṁ sarva evotsahante; paratra śīle na tu yānti śāntim 12275016a nāsti buddhir ayuktasya nāyogād vidyate sukham 12275016c dhr̥tiś ca duḥkhatyāgaś cāpy ubhayaṁ naḥ sukhodayam 12275017a priyaṁ hi harṣajananaṁ harṣa utsekavardhanaḥ 12275017c utseko narakāyaiva tasmāt taṁ saṁtyajāmy aham 12275018a etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ 12275018c paśyāmi sākṣival loke dehasyāsya viceṣṭanāt 12275019a arthakāmau parityajya viśoko vigatajvaraḥ 12275019c tr̥ṣṇāmohau tu saṁtyajya carāmi pr̥thivīm imām 12275020a na mr̥tyuto na cādharmān na lobhān na kutaś cana 12275020c pītāmr̥tasyevātyantam iha cāmutra vā bhayam 12275021a etad brahman vijānāmi mahat kr̥tvā tapo ’vyayam 12275021c tena nārada saṁprāpto na māṁ śokaḥ prabādhate 12276001 yudhiṣṭhira uvāca 12276001a atattvajñasya śāstrāṇāṁ satataṁ saṁśayātmanaḥ 12276001c akr̥tavyavasāyasya śreyo brūhi pitāmaha 12276002 bhīṣma uvāca 12276002a gurupūjā ca satataṁ vr̥ddhānāṁ paryupāsanam 12276002c śravaṇaṁ caiva vidyānāṁ kūṭasthaṁ śreya ucyate 12276003a atrāpy udāharantīmam itihāsaṁ purātanam 12276003c gālavasya ca saṁvādaṁ devarṣer nāradasya ca 12276004a vītamohaklamaṁ vipraṁ jñānatr̥ptaṁ jitendriyam 12276004c śreyaskāmaṁ jitātmānaṁ nāradaṁ gālavo ’bravīt 12276005a yaiḥ kaiś cit saṁmato loke guṇais tu puruṣo nr̥ṣu 12276005c bhavaty anapagān sarvāṁs tān guṇām̐l lakṣayāmy aham 12276006a bhavān evaṁvidho ’smākaṁ saṁśayaṁ chettum arhati 12276006c amūḍhaś ciramūḍhānāṁ lokatattvam ajānatām 12276007a jñāne hy evaṁ pravr̥ttiḥ syāt kāryākārye vijānataḥ 12276007c yat kāryaṁ na vyavasyāmas tad bhavān vaktum arhati 12276008a bhagavann āśramāḥ sarve pr̥thagācāradarśinaḥ 12276008c idaṁ śreya idaṁ śreya iti nānāpradhāvitāḥ 12276009a tāṁs tu viprasthitān dr̥ṣṭvā śāstraiḥ śāstrābhinandinaḥ 12276009c svaśāstraiḥ parituṣṭāṁś ca śreyo nopalabhāmahe 12276010a śāstraṁ yadi bhaved ekaṁ vyaktaṁ śreyo bhavet tadā 12276010c śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṁ praveśitam 12276011a etasmāt kāraṇāc chreyaḥ kalilaṁ pratibhāti mām 12276011c bravītu bhagavāṁs tan me upasanno ’smy adhīhi bhoḥ 12276012 nārada uvāca 12276012a āśramās tāta catvāro yathāsaṁkalpitāḥ pr̥thak 12276012c tān sarvān anupaśya tvaṁ samāśrityaiva gālava 12276013a teṣāṁ teṣāṁ tathā hi tvam āśramāṇāṁ tatas tataḥ 12276013c nānārūpaguṇoddeśaṁ paśya viprasthitaṁ pr̥thak 12276013e nayanti caiva te samyag abhipretam asaṁśayam 12276014a r̥ju paśyaṁs tathā samyag āśramāṇāṁ parāṁ gatim 12276014c yat tu niḥśreyasaṁ samyak tac caivāsaṁśayātmakam 12276015a anugrahaṁ ca mitrāṇām amitrāṇāṁ ca nigraham 12276015c saṁgrahaṁ ca trivargasya śreya āhur manīṣiṇaḥ 12276016a nivr̥ttiḥ karmaṇaḥ pāpāt satataṁ puṇyaśīlatā 12276016c sadbhiś ca samudācāraḥ śreya etad asaṁśayam 12276017a mārdavaṁ sarvabhūteṣu vyavahāreṣu cārjavam 12276017c vāk caiva madhurā proktā śreya etad asaṁśayam 12276018a devatābhyaḥ pitr̥bhyaś ca saṁvibhāgo ’tithiṣv api 12276018c asaṁtyāgaś ca bhr̥tyānāṁ śreya etad asaṁśayam 12276019a satyasya vacanaṁ śreyaḥ satyajñānaṁ tu duṣkaram 12276019c yad bhūtahitam atyantam etat satyaṁ bravīmy aham 12276020a ahaṁkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ 12276020c saṁtoṣaś caikacaryā ca kūṭasthaṁ śreya ucyate 12276021a dharmeṇa vedādhyayanaṁ vedāṅgānāṁ tathaiva ca 12276021c vidyārthānāṁ ca jijñāsā śreya etad asaṁśayam 12276022a śabdarūparasasparśān saha gandhena kevalān 12276022c nātyartham upaseveta śreyaso ’rthī paraṁtapa 12276023a naktaṁcaryā divāsvapnam ālasyaṁ paiśunaṁ madam 12276023c atiyogam ayogaṁ ca śreyaso ’rthī parityajet 12276024a karmotkarṣaṁ na mārgeta pareṣāṁ parinindayā 12276024c svaguṇair eva mārgeta viprakarṣaṁ pr̥thagjanāt 12276025a nirguṇās tv eva bhūyiṣṭham ātmasaṁbhāvino narāḥ 12276025c doṣair anyān guṇavataḥ kṣipanty ātmaguṇakṣayāt 12276026a anucyamānāś ca punas te manyante mahājanāt 12276026c guṇavattaram ātmānaṁ svena mānena darpitāḥ 12276027a abruvan kasya cin nindām ātmapūjām avarṇayan 12276027c vipaścid guṇasaṁpannaḥ prāpnoty eva mahad yaśaḥ 12276028a abruvan vāti surabhir gandhaḥ sumanasāṁ śuciḥ 12276028c tathaivāvyāharan bhāti vimalo bhānur ambare 12276029a evamādīni cānyāni parityaktāni medhayā 12276029c jvalanti yaśasā loke yāni na vyāharanti ca 12276030a na loke dīpyate mūrkhaḥ kevalātmapraśaṁsayā 12276030c api cāpihitaḥ śvabhre kr̥tavidyaḥ prakāśate 12276031a asann uccair api proktaḥ śabdaḥ samupaśāmyati 12276031c dīpyate tv eva lokeṣu śanair api subhāṣitam 12276032a mūḍhānām avaliptānām asāraṁ bhāṣitaṁ bahu 12276032c darśayaty antarātmānaṁ divā rūpam ivāṁśumān 12276033a etasmāt kāraṇāt prajñāṁ mr̥gayante pr̥thagvidhām 12276033c prajñālābho hi bhūtānām uttamaḥ pratibhāti mām 12276034a nāpr̥ṣṭaḥ kasya cid brūyān na cānyāyena pr̥cchataḥ 12276034c jñānavān api medhāvī jaḍaval lokam ācaret 12276035a tato vāsaṁ parīkṣeta dharmanityeṣu sādhuṣu 12276035c manuṣyeṣu vadānyeṣu svadharmanirateṣu ca 12276036a caturṇāṁ yatra varṇānāṁ dharmavyatikaro bhavet 12276036c na tatra vāsaṁ kurvīta śreyorthī vai kathaṁ cana 12276037a nirārambho ’py ayam iha yathālabdhopajīvanaḥ 12276037c puṇyaṁ puṇyeṣu vimalaṁ pāpaṁ pāpeṣu cāpnuyāt 12276038a apām agnes tathendoś ca sparśaṁ vedayate yathā 12276038c tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ 12276039a apaśyanto ’nnaviṣayaṁ bhuñjate vighasāśinaḥ 12276039c bhuñjānaṁ cānnaviṣayān viṣayaṁ viddhi karmaṇām 12276040a yatrāgamayamānānām asatkāreṇa pr̥cchatām 12276040c prabrūyād brahmaṇo dharmaṁ tyajet taṁ deśam ātmavān 12276041a śiṣyopādhyāyikā vr̥ttir yatra syāt susamāhitā 12276041c yathāvac chāstrasaṁpannā kas taṁ deśaṁ parityajet 12276042a ākāśasthā dhruvaṁ yatra doṣaṁ brūyur vipaścitām 12276042c ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ 12276043a yatra saṁloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ 12276043c pradīptam iva śailāntaṁ kas taṁ deśaṁ na saṁtyajet 12276044a yatra dharmam anāśaṅkāś careyur vītamatsarāḥ 12276044c caret tatra vasec caiva puṇyaśīleṣu sādhuṣu 12276045a dharmam arthanimittaṁ tu careyur yatra mānavāḥ 12276045c na tān anuvasej jātu te hi pāpakr̥to janāḥ 12276046a karmaṇā yatra pāpena vartante jīvitespavaḥ 12276046c vyavadhāvet tatas tūrṇaṁ sasarpāc charaṇād iva 12276047a yena khaṭvāṁ samārūḍhaḥ karmaṇānuśayī bhavet 12276047c āditas tan na kartavyam icchatā bhavam ātmanaḥ 12276048a yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ 12276048c kuṭumbinām agrabhujas tyajet tad rāṣṭram ātmavān 12276049a śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ 12276049c yājanādhyāpane yuktā yatra tad rāṣṭram āvaset 12276050a svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ 12276050c ajasraṁ caiva vartante vaset tatrāvicārayan 12276051a aśucīn yatra paśyeta brāhmaṇān vr̥ttikarśitān 12276051c tyajet tad rāṣṭram āsannam upasr̥ṣṭam ivāmiṣam 12276052a prīyamāṇā narā yatra prayaccheyur ayācitāḥ 12276052c svasthacitto vaset tatra kr̥takr̥tya ivātmavān 12276053a daṇḍo yatrāvinīteṣu satkāraś ca kr̥tātmasu 12276053c caret tatra vasec caiva puṇyaśīleṣu sādhuṣu 12276054a upasr̥ṣṭeṣv adānteṣu durācāreṣv asādhuṣu 12276054c avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam 12276055a yatra rājā dharmanityo rājyaṁ vai paryupāsitā 12276055c apāsya kāmān kāmeśo vaset tatrāvicārayan 12276056a tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ 12276056c śreyasā yojayanty āśu śreyasi pratyupasthite 12276057a pr̥cchatas te mayā tāta śreya etad udāhr̥tam 12276057c na hi śakyaṁ pradhānena śreyaḥ saṁkhyātum ātmanaḥ 12276058a evaṁ pravartamānasya vr̥ttiṁ praṇihitātmanaḥ 12276058c tapasaiveha bahulaṁ śreyo vyaktaṁ bhaviṣyati 12277001 yudhiṣṭhira uvāca 12277001a kathaṁ nu muktaḥ pr̥thivīṁ cared asmadvidho nr̥paḥ 12277001c nityaṁ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate 12277002 bhīṣma uvāca 12277002a atra te vartayiṣyāmi itihāsaṁ purātanam 12277002c ariṣṭaneminā proktaṁ sagarāyānupr̥cchate 12277003 sagara uvāca 12277003a kiṁ śreyaḥ paramaṁ brahman kr̥tveha sukham aśnute 12277003c kathaṁ na śocen na kṣubhyed etad icchāmi veditum 12277004 bhīṣma uvāca 12277004a evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ 12277004c vibudhya saṁpadaṁ cāgryāṁ sad vākyam idam abravīt 12277005a sukhaṁ mokṣasukhaṁ loke na ca loko ’vagacchati 12277005c prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ 12277006a saktabuddhir aśāntātmā na sa śakyaś cikitsitum 12277006c snehapāśasito mūḍho na sa mokṣāya kalpate 12277007a snehajān iha te pāśān vakṣyāmi śr̥ṇu tān mama 12277007c sakarṇakena śirasā śakyāś chettuṁ vijānatā 12277008a saṁbhāvya putrān kālena yauvanasthān niveśya ca 12277008c samarthāñ jīvane jñātvā muktaś cara yathāsukham 12277009a bhāryāṁ putravatīṁ vr̥ddhāṁ lālitāṁ putravatsalām 12277009c jñātvā prajahi kāle tvaṁ parārtham anudr̥śya ca 12277010a sāpatyo nirapatyo vā muktaś cara yathāsukham 12277010c indriyair indriyārthāṁs tvam anubhūya yathāvidhi 12277011a kr̥takautūhalas teṣu muktaś cara yathāsukham 12277011c upapattyopalabdheṣu lābheṣu ca samo bhava 12277012a eṣa tāvat samāsena tava saṁkīrtito mayā 12277012c mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chr̥ṇu 12277013a muktā vītabhayā loke caranti sukhino narāḥ 12277013c saktabhāvā vinaśyanti narās tatra na saṁśayaḥ 12277014a āhārasaṁcayāś caiva tathā kīṭapipīlikāḥ 12277014c asaktāḥ sukhino loke saktāś caiva vināśinaḥ 12277015a svajane na ca te cintā kartavyā mokṣabuddhinā 12277015c ime mayā vinābhūtā bhaviṣyanti kathaṁ tv iti 12277016a svayam utpadyate jantuḥ svayam eva vivardhate 12277016c sukhaduḥkhe tathā mr̥tyuṁ svayam evādhigacchati 12277017a bhojanācchādane caiva mātrā pitrā ca saṁgraham 12277017c svakr̥tenādhigacchanti loke nāsty akr̥taṁ purā 12277018a dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm 12277018c loke viparidhāvanti rakṣitāni svakarmabhiḥ 12277019a svayaṁ mr̥tpiṇḍabhūtasya paratantrasya sarvadā 12277019c ko hetuḥ svajanaṁ poṣṭuṁ rakṣituṁ vādr̥ḍhātmanaḥ 12277020a svajanaṁ hi yadā mr̥tyur hanty eva tava paśyataḥ 12277020c kr̥te ’pi yatne mahati tatra boddhavyam ātmanā 12277021a jīvantam api caivainaṁ bharaṇe rakṣaṇe tathā 12277021c asamāpte parityajya paścād api mariṣyasi 12277022a yadā mr̥taś ca svajanaṁ na jñāsyasi kathaṁ cana 12277022c sukhitaṁ duḥkhitaṁ vāpi nanu boddhavyam ātmanā 12277023a mr̥te vā tvayi jīve vā yadi bhokṣyati vai janaḥ 12277023c svakr̥taṁ nanu buddhvaivaṁ kartavyaṁ hitam ātmanaḥ 12277024a evaṁ vijānam̐l loke ’smin kaḥ kasyety abhiniścitaḥ 12277024c mokṣe niveśaya mano bhūyaś cāpy upadhāraya 12277025a kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ 12277025c krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ 12277026a dyūte pāne tathā strīṣu mr̥gayāyāṁ ca yo naraḥ 12277026c na pramādyati saṁmohāt satataṁ mukta eva saḥ 12277027a divase divase nāma rātrau rātrau sadā sadā 12277027c bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate 12277028a ātmabhāvaṁ tathā strīṣu muktam eva punaḥ punaḥ 12277028c yaḥ paśyati sadā yukto yathāvan mukta eva saḥ 12277029a saṁbhavaṁ ca vināśaṁ ca bhūtānāṁ ceṣṭitaṁ tathā 12277029c yas tattvato vijānāti loke ’smin mukta eva saḥ 12277030a prasthaṁ vāhasahasreṣu yātrārthaṁ caiva koṭiṣu 12277030c prāsāde mañcakasthānaṁ yaḥ paśyati sa mucyate 12277031a mr̥tyunābhyāhataṁ lokaṁ vyādhibhiś copapīḍitam 12277031c avr̥ttikarśitaṁ caiva yaḥ paśyati sa mucyate 12277032a yaḥ paśyati sukhī tuṣṭo napaśyaṁś ca vihanyate 12277032c yaś cāpy alpena saṁtuṣṭo loke ’smin mukta eva saḥ 12277033a agnīṣomāv idaṁ sarvam iti yaś cānupaśyati 12277033c na ca saṁspr̥śyate bhāvair adbhutair mukta eva saḥ 12277034a paryaṅkaśayyā bhūmiś ca samāne yasya dehinaḥ 12277034c śālayaś ca kadannaṁ ca yasya syān mukta eva saḥ 12277035a kṣaumaṁ ca kuśacīraṁ ca kauśeyaṁ valkalāni ca 12277035c āvikaṁ carma ca samaṁ yasya syān mukta eva saḥ 12277036a pañcabhūtasamudbhūtaṁ lokaṁ yaś cānupaśyati 12277036c tathā ca vartate dr̥ṣṭvā loke ’smin mukta eva saḥ 12277037a sukhaduḥkhe same yasya lābhālābhau jayājayau 12277037c icchādveṣau bhayodvegau sarvathā mukta eva saḥ 12277038a raktamūtrapurīṣāṇāṁ doṣāṇāṁ saṁcayaṁ tathā 12277038c śarīraṁ doṣabahulaṁ dr̥ṣṭvā cedaṁ vimucyate 12277039a valīpalitasaṁyogaṁ kārśyaṁ vaivarṇyam eva ca 12277039c kubjabhāvaṁ ca jarayā yaḥ paśyati sa mucyate 12277040a puṁstvopaghātaṁ kālena darśanoparamaṁ tathā 12277040c bādhiryaṁ prāṇamandatvaṁ yaḥ paśyati sa mucyate 12277041a gatān r̥ṣīṁs tathā devān asurāṁś ca tathā gatān 12277041c lokād asmāt paraṁ lokaṁ yaḥ paśyati sa mucyate 12277042a prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ 12277042c ye gatāḥ pr̥thivīṁ tyaktvā iti jñātvā vimucyate 12277043a arthāṁś ca durlabhām̐l loke kleśāṁś ca sulabhāṁs tathā 12277043c duḥkhaṁ caiva kuṭumbārthe yaḥ paśyati sa mucyate 12277044a apatyānāṁ ca vaiguṇyaṁ janaṁ viguṇam eva ca 12277044c paśyan bhūyiṣṭhaśo loke ko mokṣaṁ nābhipūjayet 12277045a śāstrāl lokāc ca yo buddhaḥ sarvaṁ paśyati mānavaḥ 12277045c asāram iva mānuṣyaṁ sarvathā mukta eva saḥ 12277046a etac chrutvā mama vaco bhavāṁś caratu muktavat 12277046c gārhasthye yadi te mokṣe kr̥tā buddhir aviklavā 12277047a tat tasya vacanaṁ śrutvā samyak sa pr̥thivīpatiḥ 12277047c mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ 12278001 yudhiṣṭhira uvāca 12278001a tiṣṭhate me sadā tāta kautūhalam idaṁ hr̥di 12278001c tad ahaṁ śrotum icchāmi tvattaḥ kurupitāmaha 12278002a kathaṁ devarṣir uśanā sadā kāvyo mahāmatiḥ 12278002c asurāṇāṁ priyakaraḥ surāṇām apriye rataḥ 12278003a vardhayām āsa tejaś ca kimartham amitaujasām 12278003c nityaṁ vairanibaddhāś ca dānavāḥ surasattamaiḥ 12278004a kathaṁ cāpy uśanā prāpa śukratvam amaradyutiḥ 12278004c r̥ddhiṁ ca sa kathaṁ prāptaḥ sarvam etad bravīhi me 12278005a na yāti ca sa tejasvī madhyena nabhasaḥ katham 12278005c etad icchāmi vijñātuṁ nikhilena pitāmaha 12278006 bhīṣma uvāca 12278006a śr̥ṇu rājann avahitaḥ sarvam etad yathātatham 12278006c yathāmati yathā caitac chrutapūrvaṁ mayānagha 12278007a eṣa bhārgavadāyādo muniḥ satyo dr̥ḍhavrataḥ 12278007c asurāṇāṁ priyakaro nimitte karuṇātmake 12278008a indro ’tha dhanado rājā yakṣarakṣodhipaḥ sa ca 12278008c prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ 12278009a tasyātmānam athāviśya yogasiddho mahāmuniḥ 12278009c ruddhvā dhanapatiṁ devaṁ yogena hr̥tavān vasu 12278010a hr̥te dhane tataḥ śarma na lebhe dhanadas tathā 12278010c āpannamanyuḥ saṁvignaḥ so ’bhyagāt surasattamam 12278011a nivedayām āsa tadā śivāyāmitatejase 12278011c devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe 12278012 kubera uvāca 12278012a yogātmakenośanasā ruddhvā mama hr̥taṁ vasu 12278012c yogenātmagatiṁ kr̥tvā niḥsr̥taś ca mahātapāḥ 12278013 bhīṣma uvāca 12278013a etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ 12278013c saṁraktanayano rājañ śūlam ādāya tasthivān 12278014a kvāsvau kvāsāv iti prāha gr̥hītvā paramāyudham 12278014c uśanā dūratas tasya babhau jñātvā cikīrṣitam 12278015a sa mahāyogino buddhvā taṁ roṣaṁ vai mahātmanaḥ 12278015c gatim āgamanaṁ vetti sthānaṁ vetti tataḥ prabhuḥ 12278016a saṁcintyogreṇa tapasā mahātmānaṁ maheśvaram 12278016c uśanā yogasiddhātmā śūlāgre pratyadr̥śyata 12278017a vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā 12278017c jñātvā śūlaṁ ca deveśaḥ pāṇinā samanāmayat 12278018a ānatenātha śūlena pāṇināmitatejasā 12278018c pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ 12278019a pāṇimadhyagataṁ dr̥ṣṭvā bhārgavaṁ tam umāpatiḥ 12278019c āsyaṁ vivr̥tya kakudī pāṇiṁ saṁprākṣipac chanaiḥ 12278020a sa tu praviṣṭa uśanā koṣṭhaṁ māheśvaraṁ prabhuḥ 12278020c vyacarac cāpi tatrāsau mahātmā bhr̥gunandanaḥ 12278021 yudhiṣṭhira uvāca 12278021a kimarthaṁ vyacarad rājann uśanā tasya dhīmataḥ 12278021c jaṭhare devadevasya kiṁ cākārṣīn mahādyutiḥ 12278022 bhīṣma uvāca 12278022a purā so ’ntarjalagataḥ sthāṇubhūto mahāvrataḥ 12278022c varṣāṇām abhavad rājan prayutāny arbudāni ca 12278023a udatiṣṭhat tapas taptvā duścaraṁ sa mahāhradāt 12278023c tato devātidevas taṁ brahmā samupasarpata 12278024a tapovr̥ddhim apr̥cchac ca kuśalaṁ cainam avyayam 12278024c tapaḥ sucīrṇam iti ca provāca vr̥ṣabhadhvajaḥ 12278025a tatsaṁyogena vr̥ddhiṁ cāpy apaśyat sa tu śaṁkaraḥ 12278025c mahāmatir acintyātmā satyadharmarataḥ sadā 12278026a sa tenāḍhyo mahāyogī tapasā ca dhanena ca 12278026c vyarājata mahārāja triṣu lokeṣu vīryavān 12278027a tataḥ pinākī yogātmā dhyānayogaṁ samāviśat 12278027c uśanā tu samudvigno nililye jaṭhare tataḥ 12278028a tuṣṭāva ca mahāyogī devaṁ tatrastha eva ca 12278028c niḥsāraṁ kāṅkṣamāṇas tu tejasā pratyahanyata 12278029a uśanā tu tadovāca jaṭharastho mahāmuniḥ 12278029c prasādaṁ me kuruṣveti punaḥ punar ariṁdama 12278030a tam uvāca mahādevo gaccha śiśnena mokṣaṇam 12278030c iti srotāṁsi sarvāṇi ruddhvā tridaśapuṁgavaḥ 12278031a apaśyamānaḥ sa dvāraṁ sarvataḥpihito muniḥ 12278031c paryakrāmad dahyamāna itaś cetaś ca tejasā 12278032a sa viniṣkramya śiśnena śukratvam abhipedivān 12278032c kāryeṇa tena nabhaso nāgacchata ca madhyataḥ 12278033a niṣkrāntam atha taṁ dr̥ṣṭvā jvalantam iva tejasā 12278033c bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ 12278034a nyavārayata taṁ devī kruddhaṁ paśupatiṁ patim 12278034c putratvam agamad devyā vārite śaṁkare ca saḥ 12278035 devy uvāca 12278035a hiṁsanīyas tvayā naiṣa mama putratvam āgataḥ 12278035c na hi devodarāt kaś cin niḥsr̥to nāśam archati 12278036 bhīṣma uvāca 12278036a tataḥ prīto ’bhavad devyāḥ prahasaṁś cedam abravīt 12278036c gacchatv eṣa yathākāmam iti rājan punaḥ punaḥ 12278037a tataḥ praṇamya varadaṁ devaṁ devīm umāṁ tathā 12278037c uśanā prāpa tad dhīmān gatim iṣṭāṁ mahāmuniḥ 12278038a etat te kathitaṁ tāta bhārgavasya mahātmanaḥ 12278038c caritaṁ bharataśreṣṭha yan māṁ tvaṁ paripr̥cchasi 12279001 yudhiṣṭhira uvāca 12279001a ataḥ paraṁ mahābāho yac chreyas tad vadasva me 12279001c na tr̥pyāmy amr̥tasyeva vacasas te pitāmaha 12279002a kiṁ karma puruṣaḥ kr̥tvā śubhaṁ puruṣasattama 12279002c śreyaḥ param avāpnoti pretya ceha ca tad vada 12279003 bhīṣma uvāca 12279003a atra te vartayiṣyāmi yathā pūrvaṁ mahāyaśāḥ 12279003c parāśaraṁ mahātmānaṁ papraccha janako nr̥paḥ 12279004a kiṁ śreyaḥ sarvabhūtānām asmim̐l loke paratra ca 12279004c yad bhavet pratipattavyaṁ tad bhavān prabravītu me 12279005a tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit 12279005c nr̥pāyānugrahamanā munir vākyam athābravīt 12279006a dharma eva kr̥taḥ śreyān iha loke paratra ca 12279006c tasmād dhi paramaṁ nāsti yathā prāhur manīṣiṇaḥ 12279007a pratipadya naro dharmaṁ svargaloke mahīyate 12279007c dharmātmakaḥ karmavidhir dehināṁ nr̥pasattama 12279007e tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate 12279008a caturvidhā hi lokasya yātrā tāta vidhīyate 12279008c martyā yatrāvatiṣṭhante sā ca kāmāt pravartate 12279009a sukr̥tāsukr̥taṁ karma niṣevya vividhaiḥ kramaiḥ 12279009c daśārdhapravibhaktānāṁ bhūtānāṁ bahudhā gatiḥ 12279010a sauvarṇaṁ rājataṁ vāpi yathā bhāṇḍaṁ niṣicyate 12279010c tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ 12279011a nābījāj jāyate kiṁ cin nākr̥tvā sukham edhate 12279011c sukr̥tī vindati sukhaṁ prāpya dehakṣayaṁ naraḥ 12279012a daivaṁ tāta na paśyāmi nāsti daivasya sādhanam 12279012c svabhāvato hi saṁsiddhā devagandharvadānavāḥ 12279013a pretya jātikr̥taṁ karma na smaranti sadā janāḥ 12279013c te vai tasya phalaprāptau karma cāpi caturvidham 12279014a lokayātrāśrayaś caiva śabdo vedāśrayaḥ kr̥taḥ 12279014c śāntyarthaṁ manasas tāta naitad vr̥ddhānuśāsanam 12279015a cakṣuṣā manasā vācā karmaṇā ca caturvidham 12279015c kurute yādr̥śaṁ karma tādr̥śaṁ pratipadyate 12279016a nirantaraṁ ca miśraṁ ca phalate karma pārthiva 12279016c kalyāṇaṁ yadi vā pāpaṁ na tu nāśo ’sya vidyate 12279017a kadā cit sukr̥taṁ tāta kūṭastham iva tiṣṭhati 12279017c majjamānasya saṁsāre yāvad duḥkhād vimucyate 12279018a tato duḥkhakṣayaṁ kr̥tvā sukr̥taṁ karma sevate 12279018c sukr̥takṣayād duṣkr̥taṁ ca tad viddhi manujādhipa 12279019a damaḥ kṣamā dhr̥tis tejaḥ saṁtoṣaḥ satyavāditā 12279019c hrīr ahiṁsāvyasanitā dākṣyaṁ ceti sukhāvahāḥ 12279020a duṣkr̥te sukr̥te vāpi na jantur ayato bhavet 12279020c nityaṁ manaḥsamādhāne prayateta vicakṣaṇaḥ 12279021a nāyaṁ parasya sukr̥taṁ duṣkr̥taṁ vāpi sevate 12279021c karoti yādr̥śaṁ karma tādr̥śaṁ pratipadyate 12279022a sukhaduḥkhe samādhāya pumān anyena gacchati 12279022c anyenaiva janaḥ sarvaḥ saṁgato yaś ca pārthiva 12279023a pareṣāṁ yad asūyeta na tat kuryāt svayaṁ naraḥ 12279023c yo hy asūyus tathāyuktaḥ so ’vahāsaṁ niyacchati 12279024a bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo ’nīhāvān hīnavarṇo ’lasaś ca 12279024c vidvāṁś cāśīlo vr̥ttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā 12279025a rāgī muktaḥ pacamāno ’’tmahetor; mūrkho vaktā nr̥pahīnaṁ ca rāṣṭram 12279025c ete sarve śocyatāṁ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu 12280001 parāśara uvāca 12280001a manoratharathaṁ prāpya indriyārthahayaṁ naraḥ 12280001c raśmibhir jñānasaṁbhūtair yo gacchati sa buddhimān 12280002a sevāśritena manasā vr̥ttihīnasya śasyate 12280002c dvijātihastān nirvr̥ttā na tu tulyāt parasparam 12280003a āyur nasulabhaṁ labdhvā nāvakarṣed viśāṁ pate 12280003c utkarṣārthaṁ prayatate naraḥ puṇyena karmaṇā 12280004a varṇebhyo ’pi paribhraṣṭaḥ sa vai saṁmānam arhati 12280004c na tu yaḥ satkriyāṁ prāpya rājasaṁ karma sevate 12280005a varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā 12280005c durlabhaṁ tam alabdhā hi hanyāt pāpena karmaṇā 12280006a ajñānād dhi kr̥taṁ pāpaṁ tapasaivābhinirṇudet 12280006c pāpaṁ hi karma phalati pāpam eva svayaṁ kr̥tam 12280006e tasmāt pāpaṁ na seveta karma duḥkhaphalodayam 12280007a pāpānubandhaṁ yat karma yady api syān mahāphalam 12280007c na tat seveta medhāvī śuciḥ kusalilaṁ yathā 12280008a kiṁkaṣṭam anupaśyāmi phalaṁ pāpasya karmaṇaḥ 12280008c pratyāpannasya hi sato nātmā tāvad virocate 12280009a pratyāpattiś ca yasyeha bāliśasya na jāyate 12280009c tasyāpi sumahāṁs tāpaḥ prasthitasyopajāyate 12280010a viraktaṁ śodhyate vastraṁ na tu kr̥ṣṇopasaṁhitam 12280010c prayatnena manuṣyendra pāpam evaṁ nibodha me 12280011a svayaṁ kr̥tvā tu yaḥ pāpaṁ śubham evānutiṣṭhati 12280011c prāyaścittaṁ naraḥ kartum ubhayaṁ so ’śnute pr̥thak 12280012a ajñānāt tu kr̥tāṁ hiṁsām ahiṁsā vyapakarṣati 12280012c brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ 12280013a tathā kāmakr̥taṁ cāsya vihiṁsaivāpakarṣati 12280013c ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ 12280014a ahaṁ tu tāvat paśyāmi karma yad vartate kr̥tam 12280014c guṇayuktaṁ prakāśaṁ ca pāpenānupasaṁhitam 12280015a yathā sūkṣmāṇi karmāṇi phalantīha yathātatham 12280015c buddhiyuktāni tānīha kr̥tāni manasā saha 12280016a bhavaty alpaphalaṁ karma sevitaṁ nityam ulbaṇam 12280016c abuddhipūrvaṁ dharmajña kr̥tam ugreṇa karmaṇā 12280017a kr̥tāni yāni karmāṇi daivatair munibhis tathā 12280017c nācaret tāni dharmātmā śrutvā cāpi na kutsayet 12280018a saṁcintya manasā rājan viditvā śaktim ātmanaḥ 12280018c karoti yaḥ śubhaṁ karma sa vai bhadrāṇi paśyati 12280019a nave kapāle salilaṁ saṁnyastaṁ hīyate yathā 12280019c navetare tathābhāvaṁ prāpnoti sukhabhāvitam 12280020a satoye ’nyat tu yat toyaṁ tasminn eva prasicyate 12280020c vr̥ddhe vr̥ddhim avāpnoti salile salilaṁ yathā 12280021a evaṁ karmāṇi yānīha buddhiyuktāni bhūpate 12280021c nasamānīha hīnāni tāni puṇyatamāny api 12280022a rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṁ pālanaṁ ca prajānām 12280022c agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam 12280023a damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet 12280023c garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṁ narendra 12281001 parāśara uvāca 12281001a kaḥ kasya copakurute kaś ca kasmai prayacchati 12281001c prāṇī karoty ayaṁ karma sarvam ātmārtham ātmanā 12281002a gauraveṇa parityaktaṁ niḥsnehaṁ parivarjayet 12281002c sodaryaṁ bhrātaram api kim utānyaṁ pr̥thagjanam 12281003a viśiṣṭasya viśiṣṭāc ca tulyau dānapratigrahau 12281003c tayoḥ puṇyataraṁ dānaṁ tad dvijasya prayacchataḥ 12281004a nyāyāgataṁ dhanaṁ varṇair nyāyenaiva vivardhitam 12281004c saṁrakṣyaṁ yatnam āsthāya dharmārtham iti niścayaḥ 12281005a na dharmārthī nr̥śaṁsena karmaṇā dhanam arjayet 12281005c śaktitaḥ sarvakāryāṇi kuryān narddhim anusmaret 12281006a apo hi prayataḥ śītās tāpitā jvalanena vā 12281006c śaktito ’tithaye dattvā kṣudhārtāyāśnute phalam 12281007a rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā 12281007c phalapatrair atho mūlair munīn arcitavān asau 12281008a tair eva phalapatraiś ca sa māṭharam atoṣayat 12281008c tasmāl lebhe paraṁ sthānaṁ śaibyo ’pi pr̥thivīpatiḥ 12281009a devatātithibhr̥tyebhyaḥ pitr̥bhyo ’thātmanas tathā 12281009c r̥ṇavāñ jāyate martyas tasmād anr̥ṇatāṁ vrajet 12281010a svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā 12281010c pitr̥bhyaḥ śrāddhadānena nr̥ṇām abhyarcanena ca 12281011a vācaḥ śeṣāvahāryeṇa pālanenātmano ’pi ca 12281011c yathāvad bhr̥tyavargasya cikīrṣed dharmam āditaḥ 12281012a prayatnena ca saṁsiddhā dhanair api vivarjitāḥ 12281012c samyag ghutvā hutavahaṁ munayaḥ siddhim āgatāḥ 12281013a viśvāmitrasya putratvam r̥cīkatanayo ’gamat 12281013c r̥gbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ 12281014a gataḥ śukratvam uśanā devadevaprasādanāt 12281014c devīṁ stutvā tu gagane modate tejasā vr̥taḥ 12281015a asito devalaś caiva tathā nāradaparvatau 12281015c kakṣīvāñ jāmadagnyaś ca rāmas tāṇḍyas tathāṁśumān 12281016a vasiṣṭho jamadagniś ca viśvāmitro ’trir eva ca 12281016c bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ 12281017a ete maharṣayaḥ stutvā viṣṇum r̥gbhiḥ samāhitāḥ 12281017c lebhire tapasā siddhiṁ prasādāt tasya dhīmataḥ 12281018a anarhāś cārhatāṁ prāptāḥ santaḥ stutvā tam eva ha 12281018c na tu vr̥ddhim ihānvicchet karma kr̥tvā jugupsitam 12281019a ye ’rthā dharmeṇa te satyā ye ’dharmeṇa dhig astu tān 12281019c dharmaṁ vai śāśvataṁ loke na jahyād dhanakāṅkṣayā 12281020a āhitāgnir hi dharmātmā yaḥ sa puṇyakr̥d uttamaḥ 12281020c vedā hi sarve rājendra sthitās triṣv agniṣu prabho 12281021a sa cāpy agnyāhito vipraḥ kriyā yasya na hīyate 12281021c śreyo hy anāhitāgnitvam agnihotraṁ na niṣkriyam 12281022a agnir ātmā ca mātā ca pitā janayitā tathā 12281022c guruś ca naraśārdūla paricaryā yathātatham 12281023a mānaṁ tyaktvā yo naro vr̥ddhasevī; vidvān klībaḥ paśyati prītiyogāt 12281023c dākṣyeṇāhīno dharmayukto nadānto; loke ’smin vai pūjyate sadbhir āryaḥ 12282001 parāśara uvāca 12282001a vr̥ttiḥ sakāśād varṇebhyas tribhyo hīnasya śobhanā 12282001c prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā 12282002a vr̥ttiś cen nāsti śūdrasya pitr̥paitāmahī dhruvā 12282002c na vr̥ttiṁ parato mārgec chuśrūṣāṁ tu prayojayet 12282003a sadbhis tu saha saṁsargaḥ śobhate dharmadarśibhiḥ 12282003c nityaṁ sarvāsv avasthāsu nāsadbhir iti me matiḥ 12282004a yathodayagirau dravyaṁ saṁnikarṣeṇa dīpyate 12282004c tathā satsaṁnikarṣeṇa hīnavarṇo ’pi dīpyate 12282005a yādr̥śena hi varṇena bhāvyate śuklam ambaram 12282005c tādr̥śaṁ kurute rūpam etad evam avaihi me 12282006a tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana 12282006c anityam iha martyānāṁ jīvitaṁ hi calācalam 12282007a sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ 12282007c yaś cinoti śubhāny eva sa bhadrāṇīha paśyati 12282008a dharmād apetaṁ yat karma yady api syān mahāphalam 12282008c na tat seveta medhāvī na tad dhitam ihocyate 12282009a yo hr̥tvā gosahasrāṇi nr̥po dadyād arakṣitā 12282009c sa śabdamātraphalabhāg rājā bhavati taskaraḥ 12282010a svayaṁbhūr asr̥jac cāgre dhātāraṁ lokapūjitam 12282010c dhātāsr̥jat putram ekaṁ prajānāṁ dhāraṇe ratam 12282011a tam arcayitvā vaiśyas tu kuryād atyartham r̥ddhimat 12282011c rakṣitavyaṁ tu rājanyair upayojyaṁ dvijātibhiḥ 12282012a ajihmair aśaṭhakrodhair havyakavyaprayoktr̥bhiḥ 12282012c śūdrair nirmārjanaṁ kāryam evaṁ dharmo na naśyati 12282013a apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ 12282013c sukhena tāsāṁ rājendra modante divi devatāḥ 12282014a tasmād yo rakṣati nr̥paḥ sa dharmeṇābhipūjyate 12282014c adhīte cāpi yo vipro vaiśyo yaś cārjane rataḥ 12282015a yaś ca śuśrūṣate śūdraḥ satataṁ niyatendriyaḥ 12282015c ato ’nyathā manuṣyendra svadharmāt parihīyate 12282016a prāṇasaṁtāpanirdiṣṭāḥ kākiṇyo ’pi mahāphalāḥ 12282016c nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ 12282017a satkr̥tya tu dvijātibhyo yo dadāti narādhipa 12282017c yādr̥śaṁ tādr̥śaṁ nityam aśnāti phalam ūrjitam 12282018a abhigamya dattaṁ tuṣṭyā yad dhanyam āhur abhiṣṭutam 12282018c yācitena tu yad dattaṁ tad āhur madhyamaṁ budhāḥ 12282019a avajñayā dīyate yat tathaivāśraddhayāpi ca 12282019c tad āhur adhamaṁ dānaṁ munayaḥ satyavādinaḥ 12282020a atikrame majjamāno vividhena naraḥ sadā 12282020c tathā prayatnaṁ kurvīta yathā mucyeta saṁśayāt 12282021a damena śobhate vipraḥ kṣatriyo vijayena tu 12282021c dhanena vaiśyaḥ śūdras tu nityaṁ dākṣyeṇa śobhate 12283001 parāśara uvāca 12283001a pratigrahāgatā vipre kṣatriye śastranirjitāḥ 12283001c vaiśye nyāyārjitāś caiva śūdre śuśrūṣayārjitāḥ 12283001e svalpāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ 12283002a nityaṁ trayāṇāṁ varṇānāṁ śūdraḥ śuśrūṣur ucyate 12283002c kṣatradharmā vaiśyadharmā nāvr̥ttiḥ patati dvijaḥ 12283002e śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ 12283003a vāṇijyaṁ pāśupālyaṁ ca tathā śilpopajīvanam 12283003c śūdrasyāpi vidhīyante yadā vr̥ttir na jāyate 12283004a raṅgāvataraṇaṁ caiva tathā rūpopajīvanam 12283004c madyamāṁsopajīvyaṁ ca vikrayo lohacarmaṇoḥ 12283005a apūrviṇā na kartavyaṁ karma loke vigarhitam 12283005c kr̥tapūrviṇas tu tyajato mahān dharma iti śrutiḥ 12283006a saṁsiddhaḥ puruṣo loke yad ācarati pāpakam 12283006c madenābhiplutamanās tac ca nagrāhyam ucyate 12283007a śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ 12283007c dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ 12283008a dharma eva sadā nr̥̄ṇām iha rājan praśasyate 12283008c dharmavr̥ddhā guṇān eva sevante hi narā bhuvi 12283009a taṁ dharmam asurās tāta nāmr̥ṣyanta janādhipa 12283009c vivardhamānāḥ kramaśas tatra te ’nvāviśan prajāḥ 12283010a teṣāṁ darpaḥ samabhavat prajānāṁ dharmanāśanaḥ 12283010c darpātmanāṁ tataḥ krodhaḥ punas teṣām ajāyata 12283011a tataḥ krodhābhibhūtānāṁ vr̥ttaṁ lajjāsamanvitam 12283011c hrīś caivāpy anaśad rājaṁs tato moho vyajāyata 12283012a tato mohaparītās te nāpaśyanta yathā purā 12283012c parasparāvamardena vartayanti yathāsukham 12283013a tān prāpya tu sa dhigdaṇḍo nakāraṇam ato ’bhavat 12283013c tato ’bhyagacchan devāṁś ca brāhmaṇāṁś cāvamanya ha 12283014a etasminn eva kāle tu devā devavaraṁ śivam 12283014c agacchañ śaraṇaṁ vīraṁ bahurūpaṁ gaṇādhipam 12283015a tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau 12283015c tisro ’py ekena bāṇena devāpyāyitatejasā 12283016a teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ 12283016c devatānāṁ bhayakaraḥ sa hataḥ śūlapāṇinā 12283017a tasmin hate ’tha svaṁ bhāvaṁ pratyapadyanta mānavāḥ 12283017c prāvartanta ca vedā vai śāstrāṇi ca yathā purā 12283018a tato ’bhyaṣiñcan rājyena devānāṁ divi vāsavam 12283018c saptarṣayaś cānvayuñjan narāṇāṁ daṇḍadhāraṇe 12283019a saptarṣīṇām athordhvaṁ ca vipr̥thur nāma pārthivaḥ 12283019c rājānaḥ kṣatriyāś caiva maṇḍaleṣu pr̥thak pr̥thak 12283020a mahākuleṣu ye jātā vr̥ttāḥ pūrvatarāś ca ye 12283020c teṣām athāsuro bhāvo hr̥dayān nāpasarpati 12283021a tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ 12283021c āsurāṇy eva karmāṇi nyaṣevan bhīmavikramāḥ 12283022a pratyatiṣṭhaṁś ca teṣv eva tāny eva sthāpayanti ca 12283022c bhajante tāni cādyāpi ye bāliśatamā narāḥ 12283023a tasmād ahaṁ bravīmi tvāṁ rājan saṁcintya śāstrataḥ 12283023c saṁsiddhādhigamaṁ kuryāt karma hiṁsātmakaṁ tyajet 12283024a na saṁkareṇa draviṇaṁ vicinvīta vicakṣaṇaḥ 12283024c dharmārthaṁ nyāyam utsr̥jya na tat kalyāṇam ucyate 12283025a sa tvam evaṁvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ 12283025c prajā bhr̥tyāṁś ca putrāṁś ca svadharmeṇānupālaya 12283026a iṣṭāniṣṭasamāyogo vairaṁ sauhārdam eva ca 12283026c atha jātisahasrāṇi bahūni parivartate 12283027a tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana 12283027c nirguṇo yo hi durbuddhir ātmanaḥ so ’rir ucyate 12283028a mānuṣeṣu mahārāja dharmādharmau pravartataḥ 12283028c na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha 12283029a dharmaśīlo naro vidvān īhako ’nīhako ’pi vā 12283029c ātmabhūtaḥ sadā loke cared bhūtāny ahiṁsayan 12283030a yadā vyapetahr̥llekhaṁ mano bhavati tasya vai 12283030c nānr̥taṁ caiva bhavati tadā kalyāṇam r̥cchati 12284001 parāśara uvāca 12284001a eṣa dharmavidhis tāta gr̥hasthasya prakīrtitaḥ 12284001c tapovidhiṁ tu vakṣyāmi tan me nigadataḥ śr̥ṇu 12284002a prāyeṇa hi gr̥hasthasya mamatvaṁ nāma jāyate 12284002c saṅgāgataṁ naraśreṣṭha bhāvais tāmasarājasaiḥ 12284003a gr̥hāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca 12284003c dārāḥ putrāś ca bhr̥tyāś ca bhavantīha narasya vai 12284004a evaṁ tasya pravr̥ttasya nityam evānupaśyataḥ 12284004c rāgadveṣau vivardhete hy anityatvam apaśyataḥ 12284005a rāgadveṣābhibhūtaṁ ca naraṁ dravyavaśānugam 12284005c mohajātā ratir nāma samupaiti narādhipa 12284006a kr̥tārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ 12284006c lābhaṁ grāmyasukhād anyaṁ ratito nānupaśyati 12284007a tato lobhābhibhūtātmā saṅgād vardhayate janam 12284007c puṣṭyarthaṁ caiva tasyeha janasyārthaṁ cikīrṣati 12284008a sa jānann api cākāryam arthārthaṁ sevate naraḥ 12284008c bālasnehaparītātmā tatkṣayāc cānutapyate 12284009a tato mānena saṁpanno rakṣann ātmaparājayam 12284009c karoti yena bhogī syām iti tasmād vinaśyati 12284010a tapo hi buddhiyuktānāṁ śāśvataṁ brahmadarśanam 12284010c anvicchatāṁ śubhaṁ karma narāṇāṁ tyajatāṁ sukham 12284011a snehāyatananāśāc ca dhananāśāc ca pārthiva 12284011c ādhivyādhipratāpāc ca nirvedam upagacchati 12284012a nirvedād ātmasaṁbodhaḥ saṁbodhāc chāstradarśanam 12284012c śāstrārthadarśanād rājaṁs tapa evānupaśyati 12284013a durlabho hi manuṣyendra naraḥ pratyavamarśavān 12284013c yo vai priyasukhe kṣīṇe tapaḥ kartuṁ vyavasyati 12284014a tapaḥ sarvagataṁ tāta hīnasyāpi vidhīyate 12284014c jitendriyasya dāntasya svargamārgapradeśakam 12284015a prajāpatiḥ prajāḥ pūrvam asr̥jat tapasā vibhuḥ 12284015c kva cit kva cid vrataparo vratāny āsthāya pārthiva 12284016a ādityā vasavo rudrās tathaivāgny aśvimārutāḥ 12284016c viśvedevās tathā sādhyāḥ pitaro ’tha marudgaṇāḥ 12284017a yakṣarākṣasagandharvāḥ siddhāś cānye divaukasaḥ 12284017c saṁsiddhās tapasā tāta ye cānye svargavāsinaḥ 12284018a ye cādau brahmaṇā sr̥ṣṭā brāhmaṇās tapasā purā 12284018c te bhāvayantaḥ pr̥thivīṁ vicaranti divaṁ tathā 12284019a martyaloke ca rājāno ye cānye gr̥hamedhinaḥ 12284019c mahākuleṣu dr̥śyante tat sarvaṁ tapasaḥ phalam 12284020a kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca 12284020c vāhanāsanayānāni sarvaṁ tat tapasaḥ phalam 12284021a manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ 12284021c vāsaḥ prāsādapr̥ṣṭhe ca tat sarvaṁ tapasaḥ phalam 12284022a śayanāni ca mukhyāni bhojyāni vividhāni ca 12284022c abhipretāni sarvāṇi bhavanti kr̥takarmaṇām 12284023a nāprāpyaṁ tapasā kiṁ cit trailokye ’smin paraṁtapa 12284023c upabhogaparityāgaḥ phalāny akr̥takarmaṇām 12284024a sukhito duḥkhito vāpi naro lobhaṁ parityajet 12284024c avekṣya manasā śāstraṁ buddhyā ca nr̥pasattama 12284025a asaṁtoṣo ’sukhāyaiva lobhād indriyavibhramaḥ 12284025c tato ’sya naśyati prajñā vidyevābhyāsavarjitā 12284026a naṣṭaprajño yadā bhavati tadā nyāyaṁ na paśyati 12284026c tasmāt sukhakṣaye prāpte pumān ugraṁ tapaś caret 12284027a yad iṣṭaṁ tat sukhaṁ prāhur dveṣyaṁ duḥkham ihocyate 12284027c kr̥tākr̥tasya tapasaḥ phalaṁ paśyasva yādr̥śam 12284028a nityaṁ bhadrāṇi paśyanti viṣayāṁś copabhuñjate 12284028c prākāśyaṁ caiva gacchanti kr̥tvā niṣkalmaṣaṁ tapaḥ 12284029a apriyāṇy avamānāṁś ca duḥkhaṁ bahuvidhātmakam 12284029c phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam 12284030a dharme tapasi dāne ca vicikitsāsya jāyate 12284030c sa kr̥tvā pāpakāny eva nirayaṁ pratipadyate 12284031a sukhe tu vartamāno vai duḥkhe vāpi narottama 12284031c svavr̥ttād yo na calati śāstracakṣuḥ sa mānavaḥ 12284032a iṣuprapātamātraṁ hi sparśayoge ratiḥ smr̥tā 12284032c rasane darśane ghrāṇe śravaṇe ca viśāṁ pate 12284033a tato ’sya jāyate tīvrā vedanā tatkṣayāt punaḥ 12284033c budhā yena praśaṁsanti mokṣaṁ sukham anuttamam 12284034a tataḥ phalārthaṁ carati bhavanti jyāyaso guṇāḥ 12284034c dharmavr̥ttyā ca satataṁ kāmārthābhyāṁ na hīyate 12284035a aprayatnāgatāḥ sevyā gr̥hasthair viṣayāḥ sadā 12284035c prayatnenopagamyaś ca svadharma iti me matiḥ 12284036a mānināṁ kulajātānāṁ nityaṁ śāstrārthacakṣuṣām 12284036c dharmakriyāviyuktānām aśaktyā saṁvr̥tātmanām 12284037a kriyamāṇaṁ yadā karma nāśaṁ gacchati mānuṣam 12284037c teṣāṁ nānyad r̥te loke tapasaḥ karma vidyate 12284038a sarvātmanā tu kurvīta gr̥hasthaḥ karmaniścayam 12284038c dākṣyeṇa havyakavyārthaṁ svadharmaṁ vicaren nr̥pa 12284039a yathā nadīnadāḥ sarve sāgare yānti saṁsthitim 12284039c evam āśramiṇaḥ sarve gr̥hasthe yānti saṁsthitim 12285001 janaka uvāca 12285001a varṇo viśeṣavarṇānāṁ maharṣe kena jāyate 12285001c etad icchāmy ahaṁ śrotuṁ tad brūhi vadatāṁ vara 12285002a yad etaj jāyate ’patyaṁ sa evāyam iti śrutiḥ 12285002c kathaṁ brāhmaṇato jāto viśeṣagrahaṇaṁ gataḥ 12285003 parāśara uvāca 12285003a evam etan mahārāja yena jātaḥ sa eva saḥ 12285003c tapasas tv apakarṣeṇa jātigrahaṇatāṁ gataḥ 12285004a sukṣetrāc ca subījāc ca puṇyo bhavati saṁbhavaḥ 12285004c ato ’nyatarato hīnād avaro nāma jāyate 12285005a vaktrād bhujābhyām ūrubhyāṁ padbhyāṁ caivātha jajñire 12285005c sr̥jataḥ prajāpater lokān iti dharmavido viduḥ 12285006a mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ 12285006c ūrujā dhanino rājan pādajāḥ paricārakāḥ 12285007a caturṇām eva varṇānām āgamaḥ puruṣarṣabha 12285007c ato ’nye tv atiriktā ye te vai saṁkarajāḥ smr̥tāḥ 12285008a kṣatrajātir athāmbaṣṭhā ugrā vaidehakās tathā 12285008c śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ 12285009a āyogāḥ karaṇā vrātyāś caṇḍālāś ca narādhipa 12285009c ete caturbhyo varṇebhyo jāyante vai parasparam 12285010 janaka uvāca 12285010a brahmaṇaikena jātānāṁ nānātvaṁ gotrataḥ katham 12285010c bahūnīha hi loke vai gotrāṇi munisattama 12285011a yatra tatra kathaṁ jātāḥ svayoniṁ munayo gatāḥ 12285011c śūdrayonau samutpannā viyonau ca tathāpare 12285012 parāśara uvāca 12285012a rājan naitad bhaved grāhyam apakr̥ṣṭena janmanā 12285012c mahātmanāṁ samutpattis tapasā bhāvitātmanām 12285013a utpādya putrān munayo nr̥pate yatra tatra ha 12285013c svenaiva tapasā teṣām r̥ṣitvaṁ vidadhuḥ punaḥ 12285014a pitāmahaś ca me pūrvam r̥śyaśr̥ṅgaś ca kāśyapaḥ 12285014c vaṭas tāṇḍyaḥ kr̥paś caiva kakṣīvān kamaṭhādayaḥ 12285015a yavakrītaś ca nr̥pate droṇaś ca vadatāṁ varaḥ 12285015c āyur mataṅgo dattaś ca drupado matsya eva ca 12285016a ete svāṁ prakr̥tiṁ prāptā vaideha tapaso ’’śrayāt 12285016c pratiṣṭhitā vedavido dame tapasi caiva hi 12285017a mūlagotrāṇi catvāri samutpannāni pārthiva 12285017c aṅgirāḥ kaśyapaś caiva vasiṣṭho bhr̥gur eva ca 12285018a karmato ’nyāni gotrāṇi samutpannāni pārthiva 12285018c nāmadheyāni tapasā tāni ca grahaṇaṁ satām 12285019 janaka uvāca 12285019a viśeṣadharmān varṇānāṁ prabrūhi bhagavan mama 12285019c tathā sāmānyadharmāṁś ca sarvatra kuśalo hy asi 12285020 parāśara uvāca 12285020a pratigraho yājanaṁ ca tathaivādhyāpanaṁ nr̥pa 12285020c viśeṣadharmo viprāṇāṁ rakṣā kṣatrasya śobhanā 12285021a kr̥ṣiś ca pāśupālyaṁ ca vāṇijyaṁ ca viśām api 12285021c dvijānāṁ paricaryā ca śūdrakarma narādhipa 12285022a viśeṣadharmā nr̥pate varṇānāṁ parikīrtitāḥ 12285022c dharmān sādhāraṇāṁs tāta vistareṇa śr̥ṇuṣva me 12285023a ānr̥śaṁsyam ahiṁsā cāpramādaḥ saṁvibhāgitā 12285023c śrāddhakarmātitheyaṁ ca satyam akrodha eva ca 12285024a sveṣu dāreṣu saṁtoṣaḥ śaucaṁ nityānasūyatā 12285024c ātmajñānaṁ titikṣā ca dharmāḥ sādhāraṇā nr̥pa 12285025a brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ 12285025c atra teṣām adhīkāro dharmeṣu dvipadāṁ vara 12285026a vikarmāvasthitā varṇāḥ patanti nr̥pate trayaḥ 12285026c unnamanti yathāsantam āśrityeha svakarmasu 12285027a na cāpi śūdraḥ patatīti niścayo; na cāpi saṁskāram ihārhatīti vā 12285027c śrutipravr̥ttaṁ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṁ kr̥tam 12285028a vaidehakaṁ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ 12285028c ahaṁ hi paśyāmi narendra devaṁ; viśvasya viṣṇuṁ jagataḥ pradhānam 12285029a satāṁ vr̥ttam anuṣṭhāya nihīnā ujjihīrṣavaḥ 12285029c mantravarjaṁ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ 12285030a yathā yathā hi sadvr̥ttam ālambantītare janāḥ 12285030c tathā tathā sukhaṁ prāpya pretya ceha ca śerate 12285031 janaka uvāca 12285031a kiṁ karma dūṣayaty enam atha jātir mahāmune 12285031c saṁdeho me samutpannas tan me vyākhyātum arhasi 12285032 parāśara uvāca 12285032a asaṁśayaṁ mahārāja ubhayaṁ doṣakārakam 12285032c karma caiva hi jātiś ca viśeṣaṁ tu niśāmaya 12285033a jātyā ca karmaṇā caiva duṣṭaṁ karma niṣevate 12285033c jātyā duṣṭaś ca yaḥ pāpaṁ na karoti sa pūruṣaḥ 12285034a jātyā pradhānaṁ puruṣaṁ kurvāṇaṁ karma dhikkr̥tam 12285034c karma tad dūṣayaty enaṁ tasmāt karma naśobhanam 12285035 janaka uvāca 12285035a kāni karmāṇi dharmyāṇi loke ’smin dvijasattama 12285035c na hiṁsantīha bhūtāni kriyamāṇāni sarvadā 12285036 parāśara uvāca 12285036a śr̥ṇu me ’tra mahārāja yan māṁ tvaṁ paripr̥cchasi 12285036c yāni karmāṇy ahiṁsrāṇi naraṁ trāyanti sarvadā 12285037a saṁnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ 12285037c naiḥśreyasaṁ dharmapathaṁ samāruhya yathākramam 12285038a praśritā vinayopetā damanityāḥ susaṁśitāḥ 12285038c prayānti sthānam ajaraṁ sarvakarmavivarjitāḥ 12285039a sarve varṇā dharmakāryāṇi samyak; kr̥tvā rājan satyavākyāni coktvā 12285039c tyaktvādharmaṁ dāruṇaṁ jīvaloke; yānti svargaṁ nātra kāryo vicāraḥ 12286001 parāśara uvāca 12286001a pitā sakhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke 12286001c ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan 12286002a pitā paraṁ daivataṁ mānavānāṁ; mātur viśiṣṭaṁ pitaraṁ vadanti 12286002c jñānasya lābhaṁ paramaṁ vadanti; jitendriyārthāḥ param āpnuvanti 12286003a raṇājire yatra śarāgnisaṁstare; nr̥pātmajo ghātam avāpya dahyate 12286003c prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṁ yathāsukham 12286004a śrāntaṁ bhītaṁ bhraṣṭaśastraṁ rudantaṁ; parāṅmukhaṁ paribarhaiś ca hīnam 12286004c anudyataṁ rogiṇaṁ yācamānaṁ; na vai hiṁsyād bālavr̥ddhau ca rājan 12286005a paribarhaiḥ susaṁpannam udyataṁ tulyatāṁ gatam 12286005c atikrameta nr̥patiḥ saṁgrāme kṣatriyātmajam 12286006a tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ 12286006c nihīnāt kātarāc caiva nr̥pāṇāṁ garhito vadhaḥ 12286007a pāpāt pāpasamācārān nihīnāc ca narādhipa 12286007c pāpa eva vadhaḥ prokto narakāyeti niścayaḥ 12286008a na kaś cit trāti vai rājan diṣṭāntavaśam āgatam 12286008c sāvaśeṣāyuṣaṁ cāpi kaś cid evāpakarṣati 12286009a snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet 12286009c hiṁsātmakāni karmāṇi nāyur icchet parāyuṣā 12286010a gr̥hasthānāṁ tu sarveṣāṁ vināśam abhikāṅkṣatām 12286010c nidhanaṁ śobhanaṁ tāta pulineṣu kriyāvatām 12286011a āyuṣi kṣayam āpanne pañcatvam upagacchati 12286011c nākāraṇāt tad bhavati kāraṇair upapāditam 12286012a tathā śarīraṁ bhavati dehād yenopapāditam 12286012c adhvānaṁ gatakaś cāyaṁ prāptaś cāyaṁ gr̥hād gr̥ham 12286013a dvitīyaṁ kāraṇaṁ tatra nānyat kiṁ cana vidyate 12286013c tad dehaṁ dehināṁ yuktaṁ mokṣabhūteṣu vartate 12286014a sirāsnāyvasthisaṁghātaṁ bībhatsāmedhyasaṁkulam 12286014c bhūtānām indriyāṇāṁ ca guṇānāṁ ca samāgamam 12286015a tvagantaṁ deham ity āhur vidvāṁso ’dhyātmacintakāḥ 12286015c guṇair api parikṣīṇaṁ śarīraṁ martyatāṁ gatam 12286016a śarīriṇā parityaktaṁ niśceṣṭaṁ gatacetanam 12286016c bhūtaiḥ prakr̥tim āpannais tato bhūmau nimajjati 12286017a bhāvitaṁ karmayogena jāyate tatra tatra ha 12286017c idaṁ śarīraṁ vaideha mriyate yatra tatra ha 12286017e tatsvabhāvo ’paro dr̥ṣṭo visargaḥ karmaṇas tathā 12286018a na jāyate tu nr̥pate kaṁ cit kālam ayaṁ punaḥ 12286018c paribhramati bhūtātmā dyām ivāmbudharo mahān 12286019a sa punar jāyate rājan prāpyehāyatanaṁ nr̥pa 12286019c manasaḥ paramo hy ātmā indriyebhyaḥ paraṁ manaḥ 12286020a dvividhānāṁ ca bhūtānāṁ jaṅgamāḥ paramā nr̥pa 12286020c jaṅgamānām api tathā dvipadāḥ paramā matāḥ 12286020e dvipadānām api tathā dvijā vai paramāḥ smr̥tāḥ 12286021a dvijānām api rājendra prajñāvantaḥ parā matāḥ 12286021c prājñānām ātmasaṁbuddhāḥ saṁbuddhānām amāninaḥ 12286022a jātam anveti maraṇaṁ nr̥ṇām iti viniścayaḥ 12286022c antavanti hi karmāṇi sevante guṇataḥ prajāḥ 12286023a āpanne tūttarāṁ kāṣṭhāṁ sūrye yo nidhanaṁ vrajet 12286023c nakṣatre ca muhūrte ca puṇye rājan sa puṇyakr̥t 12286024a ayojayitvā kleśena janaṁ plāvya ca duṣkr̥tam 12286024c mr̥tyunāprākr̥teneha karma kr̥tvātmaśaktitaḥ 12286025a viṣam udbandhanaṁ dāho dasyuhastāt tathā vadhaḥ 12286025c daṁṣṭribhyaś ca paśubhyaś ca prākr̥to vadha ucyate 12286026a na caibhiḥ puṇyakarmāṇo yujyante nābhisaṁdhijaiḥ 12286026c evaṁvidhaiś ca bahubhir aparaiḥ prākr̥tair api 12286027a ūrdhvaṁ hitvā pratiṣṭhante prāṇāḥ puṇyakr̥tāṁ nr̥pa 12286027c madhyato madhyapuṇyānām adho duṣkr̥takarmaṇām 12286028a ekaḥ śatrur na dvitīyo ’sti śatrur; ajñānatulyaḥ puruṣasya rājan 12286028c yenāvr̥taḥ kurute saṁprayukto; ghorāṇi karmāṇi sudāruṇāni 12286029a prabodhanārthaṁ śrutidharmayuktaṁ; vr̥ddhān upāsyaṁ ca bhaveta yasya 12286029c prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti 12286030a adhītya vedāṁs tapasā brahmacārī; yajñāñ śaktyā saṁnisr̥jyeha pañca 12286030c vanaṁ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṁśam 12286031a upabhogair api tyaktaṁ nātmānam avasādayet 12286031c caṇḍālatve ’pi mānuṣyaṁ sarvathā tāta durlabham 12286032a iyaṁ hi yoniḥ prathamā yāṁ prāpya jagatīpate 12286032c ātmā vai śakyate trātuṁ karmabhiḥ śubhalakṣaṇaiḥ 12286033a kathaṁ na vipraṇaśyema yonito ’syā iti prabho 12286033c kurvanti dharmaṁ manujāḥ śrutiprāmāṇyadarśanāt 12286034a yo durlabhataraṁ prāpya mānuṣyam iha vai naraḥ 12286034c dharmāvamantā kāmātmā bhavet sa khalu vañcyate 12286035a yas tu prītipurogeṇa cakṣuṣā tāta paśyati 12286035c dīpopamāni bhūtāni yāvad arcir na naśyati 12286036a sāntvenānupradānena priyavādena cāpy uta 12286036c samaduḥkhasukho bhūtvā sa paratra mahīyate 12286037a dānaṁ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṁ tapasā vai śarīram 12286037c sarasvatīnaimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pr̥thivyām 12286038a gr̥heṣu yeṣām asavaḥ patanti; teṣām atho nirharaṇaṁ praśastam 12286038c yānena vai prāpaṇaṁ ca śmaśāne; śaucena nūnaṁ vidhinā caiva dāhaḥ 12286039a iṣṭiḥ puṣṭir yajanaṁ yājanaṁ ca; dānaṁ puṇyānāṁ karmaṇāṁ ca prayogaḥ 12286039c śaktyā pitryaṁ yac ca kiṁ cit praśastaṁ; sarvāṇy ātmārthe mānavo yaḥ karoti 12286040a dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa 12286040c śreyaso ’rthe vidhīyante narasyākliṣṭakarmaṇaḥ 12286041 bhīṣma uvāca 12286041a etad vai sarvam ākhyātaṁ muninā sumahātmanā 12286041c videharājāya purā śreyaso ’rthe narādhipa 12287001 bhīṣma uvāca 12287001a punar eva tu papraccha janako mithilādhipaḥ 12287001c parāśaraṁ mahātmānaṁ dharme paramaniścayam 12287002a kiṁ śreyaḥ kā gatir brahman kiṁ kr̥taṁ na vinaśyati 12287002c kva gato na nivarteta tan me brūhi mahāmune 12287003 parāśara uvāca 12287003a asaṅgaḥ śreyaso mūlaṁ jñānaṁ jñānagatiḥ parā 12287003c cīrṇaṁ tapo na praṇaśyed vāpaḥ kṣetre na naśyati 12287004a chittvādharmamayaṁ pāśaṁ yadā dharme ’bhirajyate 12287004c dattvābhayakr̥taṁ dānaṁ tadā siddhim avāpnuyāt 12287005a yo dadāti sahasrāṇi gavām aśvaśatāni ca 12287005c abhayaṁ sarvabhūtebhyas tad dānam ativartate 12287006a vasan viṣayamadhye ’pi na vasaty eva buddhimān 12287006c saṁvasaty eva durbuddhir asatsu viṣayeṣv api 12287007a nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat 12287007c aprājñam adhikaṁ pāpaṁ śliṣyate jatu kāṣṭhavat 12287008a nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati 12287008c kartā khalu yathākālaṁ tat sarvam abhipadyate 12287008e na bhidyante kr̥tātmāna ātmapratyayadarśinaḥ 12287009a buddhikarmendriyāṇāṁ hi pramatto yo na budhyate 12287009c śubhāśubheṣu saktātmā prāpnoti sumahad bhayam 12287010a vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā 12287010c viṣaye vartamāno ’pi na sa pāpena yujyate 12287011a maryādāyāṁ dharmasetur nibaddho naiva sīdati 12287011c puṣṭasrota ivāyattaḥ sphīto bhavati saṁcayaḥ 12287012a yathā bhānugataṁ tejo maṇiḥ śuddhaḥ samādhinā 12287012c ādatte rājaśārdūla tathā yogaḥ pravartate 12287013a yathā tilānām iha puṣpasaṁśrayāt; pr̥thak pr̥thag yāti guṇo ’tisaumyatām 12287013c tathā narāṇāṁ bhuvi bhāvitātmanāṁ; yathāśrayaṁ sattvaguṇaḥ pravartate 12287014a jahāti dārān ihate na saṁpadaḥ; sadaśvayānaṁ vividhāś ca yāḥ kriyāḥ 12287014c triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate 12287015a prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṁ kadā ca na 12287015c sa sarvabhāvānugatena cetasā; nr̥pāmiṣeṇeva jhaṣo vikr̥ṣyate 12287016a saṁghātavān martyalokaḥ parasparam apāśritaḥ 12287016c kadalīgarbhaniḥsāro naur ivāpsu nimajjati 12287017a na dharmakālaḥ puruṣasya niścito; na cāpi mr̥tyuḥ puruṣaṁ pratīkṣate 12287017c kriyā hi dharmasya sadaiva śobhanā; yadā naro mr̥tyumukhe ’bhivartate 12287018a yathāndhaḥ svagr̥he yukto hy abhyāsād eva gacchati 12287018c tathā yuktena manasā prājño gacchati tāṁ gatim 12287019a maraṇaṁ janmani proktaṁ janma vai maraṇāśritam 12287019c avidvān mokṣadharmeṣu baddho bhramati cakravat 12287020a yathā mr̥ṇālo ’nugatam āśu muñcati kardamam 12287020c tathātmā puruṣasyeha manasā parimucyate 12287020e manaḥ praṇayate ’’tmānaṁ sa enam abhiyuñjati 12287021a parārthe vartamānas tu svakāryaṁ yo ’bhimanyate 12287021c indriyārtheṣu saktaḥ san svakāryāt parihīyate 12287022a adhas tiryaggatiṁ caiva svarge caiva parāṁ gatim 12287022c prāpnoti svakr̥tair ātmā prājñasyehetarasya ca 12287023a mr̥nmaye bhājane pakve yathā vai nyasyate dravaḥ 12287023c tathā śarīraṁ tapasā taptaṁ viṣayam aśnute 12287024a viṣayān aśnute yas tu na sa bhokṣyaty asaṁśayam 12287024c yas tu bhogāṁs tyajed ātmā sa vai bhoktuṁ vyavasyati 12287025a nīhāreṇa hi saṁvītaḥ śiśnodaraparāyaṇaḥ 12287025c jātyandha iva panthānam āvr̥tātmā na budhyate 12287026a vaṇig yathā samudrād vai yathārthaṁ labhate dhanam 12287026c tathā martyārṇave jantoḥ karmavijñānato gatiḥ 12287027a ahorātramaye loke jarārūpeṇa saṁcaran 12287027c mr̥tyur grasati bhūtāni pavanaṁ pannago yathā 12287028a svayaṁ kr̥tāni karmāṇi jāto jantuḥ prapadyate 12287028c nākr̥taṁ labhate kaś cit kiṁ cid atra priyāpriyam 12287029a śayānaṁ yāntam āsīnaṁ pravr̥ttaṁ viṣayeṣu ca 12287029c śubhāśubhāni karmāṇi prapadyante naraṁ sadā 12287030a na hy anyat tīram āsādya punas tartuṁ vyavasyati 12287030c durlabho dr̥śyate hy asya vinipāto mahārṇave 12287031a yathā bhārāvasaktā hi naur mahāmbhasi tantunā 12287031c tathā mano ’bhiyogād vai śarīraṁ pratikarṣati 12287032a yathā samudram abhitaḥ saṁsyūtāḥ sarito ’parāḥ 12287032c tathādyā prakr̥tir yogād abhisaṁsyūyate sadā 12287033a snehapāśair bahuvidhair āsaktamanaso narāḥ 12287033c prakr̥tisthā viṣīdanti jale saikataveśmavat 12287034a śarīragr̥hasaṁsthasya śaucatīrthasya dehinaḥ 12287034c buddhimārgaprayātasya sukhaṁ tv iha paratra ca 12287035a vistarāḥ kleśasaṁyuktāḥ saṁkṣepās tu sukhāvahāḥ 12287035c parārthaṁ vistarāḥ sarve tyāgam ātmahitaṁ viduḥ 12287036a saṁkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ 12287036c bhāryā dāsāś ca putrāś ca svam artham anuyuñjate 12287037a na mātā na pitā kiṁ cit kasya cit pratipadyate 12287037c dānapathyodano jantuḥ svakarmaphalam aśnute 12287038a mātā putraḥ pitā bhrātā bhāryā mitrajanas tathā 12287038c aṣṭāpadapadasthāne tv akṣamudreva nyasyate 12287039a sarvāṇi karmāṇi purā kr̥tāni; śubhāśubhāny ātmano yānti jantoḥ 12287039c upasthitaṁ karmaphalaṁ viditvā; buddhiṁ tathā codayate ’ntarātmā 12287040a vyavasāyaṁ samāśritya sahāyān yo ’dhigacchati 12287040c na tasya kaś cid ārambhaḥ kadā cid avasīdati 12287041a advaidhamanasaṁ yuktaṁ śūraṁ dhīraṁ vipaścitam 12287041c na śrīḥ saṁtyajate nityam ādityam iva raśmayaḥ 12287042a āstikyavyavasāyābhyām upāyād vismayād dhiyā 12287042c yam ārabhaty anindyātmā na so ’rthaḥ parisīdati 12287043a sarvaḥ svāni śubhāśubhāni niyataṁ karmāṇi jantuḥ svayaṁ; garbhāt saṁpratipadyate tad ubhayaṁ yat tena pūrvaṁ kr̥tam 12287043c mr̥tyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṁ karmāntikaṁ prāpayet 12287044a svarūpatām ātmakr̥taṁ ca vistaraṁ; kulānvayaṁ dravyasamr̥ddhisaṁcayam 12287044c naro hi sarvo labhate yathākr̥taṁ; śubhāśubhenātmakr̥tena karmaṇā 12287045 bhīṣma uvāca 12287045a ity ukto janako rājan yathātathyaṁ manīṣiṇā 12287045c śrutvā dharmavidāṁ śreṣṭhaḥ parāṁ mudam avāpa ha 12288001 yudhiṣṭhira uvāca 12288001a satyaṁ kṣamāṁ damaṁ prajñāṁ praśaṁsanti pitāmaha 12288001c vidvāṁso manujā loke katham etan mataṁ tava 12288002 bhīṣma uvāca 12288002a atra te vartayiṣye ’ham itihāsaṁ purātanam 12288002c sādhyānām iha saṁvādaṁ haṁsasya ca yudhiṣṭhira 12288003a haṁso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ 12288003c sa vai paryeti lokāṁs trīn atha sādhyān upāgamat 12288004 sādhyā ūcuḥ 12288004a śakune vayaṁ sma devā vai sādhyās tvām anuyujmahe 12288004c pr̥cchāmas tvāṁ mokṣadharmaṁ bhavāṁś ca kila mokṣavit 12288005a śruto ’si naḥ paṇḍito dhīravādī; sādhuśabdaḥ patate te patatrin 12288005c kiṁ manyase śreṣṭhatamaṁ dvija tvaṁ; kasmin manas te ramate mahātman 12288006a tan naḥ kāryaṁ pakṣivara praśādhi; yat kāryāṇāṁ manyase śreṣṭham ekam 12288006c yat kr̥tvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram 12288007 haṁsa uvāca 12288007a idaṁ kāryam amr̥tāśāḥ śr̥ṇomi; tapo damaḥ satyam ātmābhiguptiḥ 12288007c granthīn vimucya hr̥dayasya sarvān; priyāpriye svaṁ vaśam ānayīta 12288008a nāruṁtudaḥ syān na nr̥śaṁsavādī; na hīnataḥ param abhyādadīta 12288008c yayāsya vācā para udvijeta; na tāṁ vaded ruśatīṁ pāpalokyām 12288009a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni 12288009c parasya nāmarmasu te patanti; tān paṇḍito nāvasr̥jet pareṣu 12288010a paraś ced enam ativādabāṇair; bhr̥śaṁ vidhyec chama eveha kāryaḥ 12288010c saṁroṣyamāṇaḥ pratimr̥ṣyate yaḥ; sa ādatte sukr̥taṁ vai parasya 12288011a kṣepābhimānād abhiṣaṅgavyalīkaṁ; nigr̥hṇāti jvalitaṁ yaś ca manyum 12288011c aduṣṭacetā mudito ’nasūyuḥ; sa ādatte sukr̥taṁ vai pareṣām 12288012a ākruśyamāno na vadāmi kiṁ cit; kṣamāmy ahaṁ tāḍyamānaś ca nityam 12288012c śreṣṭhaṁ hy etat kṣamam apy āhur āryāḥ; satyaṁ tathaivārjavam ānr̥śaṁsyam 12288013a vedasyopaniṣat satyaṁ satyasyopaniṣad damaḥ 12288013c damasyopaniṣan mokṣa etat sarvānuśāsanam 12288014a vāco vegaṁ manasaḥ krodhavegaṁ; vivitsāvegam udaropasthavegam 12288014c etān vegān yo viṣahaty udīrṇāṁs; taṁ manye ’haṁ brāhmaṇaṁ vai muniṁ ca 12288015a akrodhanaḥ krudhyatāṁ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ 12288015c amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhānaḥ 12288016a ākruśyamāno nākrośen manyur eva titikṣataḥ 12288016c ākroṣṭāraṁ nirdahati sukr̥taṁ cāsya vindati 12288017a yo nātyuktaḥ prāha rūkṣaṁ priyaṁ vā; yo vā hato na pratihanti dhairyāt 12288017c pāpaṁ ca yo necchati tasya hantus; tasmai devāḥ spr̥hayante sadaiva 12288018a pāpīyasaḥ kṣametaiva śreyasaḥ sadr̥śasya ca 12288018c vimānito hato ’’kruṣṭa evaṁ siddhiṁ gamiṣyati 12288019a sadāham āryān nibhr̥to ’py upāse; na me vivitsā na ca me ’sti roṣaḥ 12288019c na cāpy ahaṁ lipsamānaḥ paraimi; na caiva kiṁ cid viṣameṇa yāmi 12288020a nāhaṁ śaptaḥ pratiśapāmi kiṁ cid; damaṁ dvāraṁ hy amr̥tasyeha vedmi 12288020c guhyaṁ brahma tad idaṁ vo bravīmi; na mānuṣāc chreṣṭhataraṁ hi kiṁ cit 12288021a vimucyamānaḥ pāpebhyo ghanebhya iva candramāḥ 12288021c virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati 12288022a yaḥ sarveṣāṁ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ 12288022c yasmai vācaṁ supraśastāṁ vadanti; sa vai devān gacchati saṁyatātmā 12288023a na tathā vaktum icchanti kalyāṇān puruṣe guṇān 12288023c yathaiṣāṁ vaktum icchanti nairguṇyam anuyuñjakāḥ 12288024a yasya vāṅmanasī gupte samyak praṇihite sadā 12288024c vedās tapaś ca tyāgaś ca sa idaṁ sarvam āpnuyāt 12288025a ākrośanāvamānābhyām abudhād vardhate budhaḥ 12288025c tasmān na vardhayed anyaṁ na cātmānaṁ vihiṁsayet 12288026a amr̥tasyeva saṁtr̥pyed avamānasya vai dvijaḥ 12288026c sukhaṁ hy avamataḥ śete yo ’vamantā sa naśyati 12288027a yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti 12288027c vaivasvatas tad dharate ’sya sarvaṁ; moghaḥ śramo bhavati krodhanasya 12288028a catvāri yasya dvārāṇi suguptāny amarottamāḥ 12288028c upastham udaraṁ hastau vāk caturthī sa dharmavit 12288029a satyaṁ damaṁ hy ārjavam ānr̥śaṁsyaṁ; dhr̥tiṁ titikṣām abhisevamānaḥ 12288029c svādhyāyanityo ’spr̥hayan pareṣām; ekāntaśīly ūrdhvagatir bhavet saḥ 12288030a sarvān etān anucaran vatsavac caturaḥ stanān 12288030c na pāvanatamaṁ kiṁ cit satyād adhyagamaṁ kva cit 12288031a ācakṣe ’haṁ manuṣyebhyo devebhyaḥ pratisaṁcaran 12288031c satyaṁ svargasya sopānaṁ pārāvārasya naur iva 12288032a yādr̥śaiḥ saṁnivasati yādr̥śāṁś copasevate 12288032c yādr̥g icchec ca bhavituṁ tādr̥g bhavati pūruṣaḥ 12288033a yadi santaṁ sevate yady asantaṁ; tapasvinaṁ yadi vā stenam eva 12288033c vāso yathā raṅgavaśaṁ prayāti; tathā sa teṣāṁ vaśam abhyupaiti 12288034a sadā devāḥ sādhubhiḥ saṁvadante; na mānuṣaṁ viṣayaṁ yānti draṣṭum 12288034c nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṁ viṣayaṁ yaḥ sa veda 12288035a aduṣṭaṁ vartamāne tu hr̥dayāntarapūruṣe 12288035c tenaiva devāḥ prīyante satāṁ mārgasthitena vai 12288036a śiśnodare ye ’bhiratāḥ sadaiva; stenā narā vākparuṣāś ca nityam 12288036c apetadoṣān iti tān viditvā; dūrād devāḥ saṁparivarjayanti 12288037a na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkr̥takarmaṇā vā 12288037c satyavratā ye tu narāḥ kr̥tajñā; dharme ratās taiḥ saha saṁbhajante 12288038a avyāhr̥taṁ vyāhr̥tāc chreya āhuḥ; satyaṁ vaded vyāhr̥taṁ tad dvitīyam 12288038c dharmaṁ vaded vyāhr̥taṁ tat tr̥tīyaṁ; priyaṁ vaded vyāhr̥taṁ tac caturtham 12288039 sādhyā ūcuḥ 12288039a kenāyam āvr̥to lokaḥ kena vā na prakāśate 12288039c kena tyajati mitrāṇi kena svargaṁ na gacchati 12288040 haṁsa uvāca 12288040a ajñānenāvr̥to loko mātsaryān na prakāśate 12288040c lobhāt tyajati mitrāṇi saṅgāt svargaṁ na gacchati 12288041 sādhyā ūcuḥ 12288041a kaḥ svid eko ramate brāhmaṇānāṁ; kaḥ svid eko bahubhir joṣam āste 12288041c kaḥ svid eko balavān durbalo ’pi; kaḥ svid eṣāṁ kalahaṁ nānvavaiti 12288042 haṁsa uvāca 12288042a prājña eko ramate brāhmaṇānāṁ; prājña eko bahubhir joṣam āste 12288042c prājña eko balavān durbalo ’pi; prājña eṣāṁ kalahaṁ nānvavaiti 12288043 sādhyā ūcuḥ 12288043a kiṁ brāhmaṇānāṁ devatvaṁ kiṁ ca sādhutvam ucyate 12288043c asādhutvaṁ ca kiṁ teṣāṁ kim eṣāṁ mānuṣaṁ matam 12288044 haṁsa uvāca 12288044a svādhyāya eṣāṁ devatvaṁ vrataṁ sādhutvam ucyate 12288044c asādhutvaṁ parīvādo mr̥tyur mānuṣam ucyate 12288045 bhīṣma uvāca 12288045a saṁvāda ity ayaṁ śreṣṭhaḥ sādhyānāṁ parikīrtitaḥ 12288045c kṣetraṁ vai karmaṇāṁ yoniḥ sadbhāvaḥ satyam ucyate 12289001 yudhiṣṭhira uvāca 12289001a sāṁkhye yoge ca me tāta viśeṣaṁ vaktum arhasi 12289001c tava sarvajña sarvaṁ hi viditaṁ kurusattama 12289002 bhīṣma uvāca 12289002a sāṁkhyāḥ sāṁkhyaṁ praśaṁsanti yogā yogaṁ dvijātayaḥ 12289002c vadanti kāraṇaiḥ śraiṣṭhyaṁ svapakṣodbhāvanāya vai 12289003a anīśvaraḥ kathaṁ mucyed ity evaṁ śatrukarśana 12289003c vadanti kāraṇaiḥ śraiṣṭhyaṁ yogāḥ samyaṅ manīṣiṇaḥ 12289004a vadanti kāraṇaṁ cedaṁ sāṁkhyāḥ samyag dvijātayaḥ 12289004c vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ 12289005a ūrdhvaṁ sa dehāt suvyaktaṁ vimucyed iti nānyathā 12289005c etad āhur mahāprājñāḥ sāṁkhyaṁ vai mokṣadarśanam 12289006a svapakṣe kāraṇaṁ grāhyaṁ samarthaṁ vacanaṁ hitam 12289006c śiṣṭānāṁ hi mataṁ grāhyaṁ tvadvidhaiḥ śiṣṭasaṁmataiḥ 12289007a pratyakṣahetavo yogāḥ sāṁkhyāḥ śāstraviniścayāḥ 12289007c ubhe caite mate tattve mama tāta yudhiṣṭhira 12289008a ubhe caite mate jñāne nr̥pate śiṣṭasaṁmate 12289008c anuṣṭhite yathāśāstraṁ nayetāṁ paramāṁ gatim 12289009a tulyaṁ śaucaṁ tayor yuktaṁ dayā bhūteṣu cānagha 12289009c vratānāṁ dhāraṇaṁ tulyaṁ darśanaṁ na samaṁ tayoḥ 12289010 yudhiṣṭhira uvāca 12289010a yadi tulyaṁ vrataṁ śaucaṁ dayā cātra pitāmaha 12289010c tulyaṁ na darśanaṁ kasmāt tan me brūhi pitāmaha 12289011 bhīṣma uvāca 12289011a rāgaṁ mohaṁ tathā snehaṁ kāmaṁ krodhaṁ ca kevalam 12289011c yogāc chittvādito doṣān pañcaitān prāpnuvanti tat 12289012a yathā cānimiṣāḥ sthūlā jālaṁ chittvā punar jalam 12289012c prāpnuvanti tathā yogās tat padaṁ vītakalmaṣāḥ 12289013a tathaiva vāgurāṁ chittvā balavanto yathā mr̥gāḥ 12289013c prāpnuyur vimalaṁ mārgaṁ vimuktāḥ sarvabandhanaiḥ 12289014a lobhajāni tathā rājan bandhanāni balānvitāḥ 12289014c chittvā yogāḥ paraṁ mārgaṁ gacchanti vimalāḥ śivam 12289015a abalāś ca mr̥gā rājan vāgurāsu tathāpare 12289015c vinaśyanti na saṁdehas tadvad yogabalād r̥te 12289016a balahīnāś ca kaunteya yathā jālagatā jhaṣāḥ 12289016c antaṁ gacchanti rājendra tathā yogāḥ sudurbalāḥ 12289017a yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṁdama 12289017c tatra saktā vipadyante mucyante ca balānvitāḥ 12289018a karmajair bandhanair baddhās tadvad yogāḥ paraṁtapa 12289018c abalā vai vinaśyanti mucyante ca balānvitāḥ 12289019a alpakaś ca yathā rājan vahniḥ śāmyati durbalaḥ 12289019c ākrānta indhanaiḥ sthūlais tadvad yogo ’balaḥ prabho 12289020a sa eva ca yadā rājan vahnir jātabalaḥ punaḥ 12289020c samīraṇayutaḥ kr̥tsnāṁ dahet kṣipraṁ mahīm api 12289021a tadvaj jātabalo yogī dīptatejā mahābalaḥ 12289021c antakāla ivādityaḥ kr̥tsnaṁ saṁśoṣayej jagat 12289022a durbalaś ca yathā rājan srotasā hriyate naraḥ 12289022c balahīnas tathā yogo viṣayair hriyate ’vaśaḥ 12289023a tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ 12289023c tadvad yogabalaṁ labdhvā vyūhate viṣayān bahūn 12289024a viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ 12289024c prajāpatīn r̥ṣīn devān mahābhūtāni ceśvarāḥ 12289025a na yamo nāntakaḥ kruddho na mr̥tyur bhīmavikramaḥ 12289025c īśate nr̥pate sarve yogasyāmitatejasaḥ 12289026a ātmanāṁ ca sahasrāṇi bahūni bharatarṣabha 12289026c yogaḥ kuryād balaṁ prāpya taiś ca sarvair mahīṁ caret 12289027a prāpnuyād viṣayāṁś caiva punaś cograṁ tapaś caret 12289027c saṁkṣipec ca punaḥ pārtha sūryas tejoguṇān iva 12289028a balasthasya hi yogasya bandhaneśasya pārthiva 12289028c vimokṣaprabhaviṣṇutvam upapannam asaṁśayam 12289029a balāni yoge proktāni mayaitāni viśāṁ pate 12289029c nidarśanārthaṁ sūkṣmāṇi vakṣyāmi ca punas tava 12289030a ātmanaś ca samādhāne dhāraṇāṁ prati cābhibho 12289030c nidarśanāni sūkṣmāṇi śr̥ṇu me bharatarṣabha 12289031a apramatto yathā dhanvī lakṣyaṁ hanti samāhitaḥ 12289031c yuktaḥ samyak tathā yogī mokṣaṁ prāpnoty asaṁśayam 12289032a snehapūrṇe yathā pātre mana ādhāya niścalam 12289032c puruṣo yatta ārohet sopānaṁ yuktamānasaḥ 12289033a yuktvā tathāyam ātmānaṁ yogaḥ pārthiva niścalam 12289033c karoty amalam ātmānaṁ bhāskaropamadarśanam 12289034a yathā ca nāvaṁ kaunteya karṇadhāraḥ samāhitaḥ 12289034c mahārṇavagatāṁ śīghraṁ nayet pārthiva pattanam 12289035a tadvad ātmasamādhānaṁ yuktvā yogena tattvavit 12289035c durgamaṁ sthānam āpnoti hitvā deham imaṁ nr̥pa 12289036a sārathiś ca yathā yuktvā sadaśvān susamāhitaḥ 12289036c deśam iṣṭaṁ nayaty āśu dhanvinaṁ puruṣarṣabha 12289037a tathaiva nr̥pate yogī dhāraṇāsu samāhitaḥ 12289037c prāpnoty āśu paraṁ sthānaṁ lakṣaṁ mukta ivāśugaḥ 12289038a āveśyātmani cātmānaṁ yogī tiṣṭhati yo ’calaḥ 12289038c pāpaṁ hanteva mīnānāṁ padam āpnoti so ’jaram 12289039a nābhyāṁ kaṇṭhe ca śīrṣe ca hr̥di vakṣasi pārśvayoḥ 12289039c darśane sparśane cāpi ghrāṇe cāmitavikrama 12289040a sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ 12289040c ātmanā sūkṣmam ātmānaṁ yuṅkte samyag viśāṁ pate 12289041a sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham 12289041c uttamaṁ yogam āsthāya yadīcchati vimucyate 12289042 yudhiṣṭhira uvāca 12289042a āhārān kīdr̥śān kr̥tvā kāni jitvā ca bhārata 12289042c yogī balam avāpnoti tad bhavān vaktum arhati 12289043 bhīṣma uvāca 12289043a kaṇānāṁ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe 12289043c snehānāṁ varjane yukto yogī balam avāpnuyāt 12289044a bhuñjāno yāvakaṁ rūkṣaṁ dīrghakālam ariṁdama 12289044c ekārāmo viśuddhātmā yogī balam avāpnuyāt 12289045a pakṣān māsān r̥tūṁś citrān saṁcaraṁś ca guhās tathā 12289045c apaḥ pītvā payomiśrā yogī balam avāpnuyāt 12289046a akhaṇḍam api vā māsaṁ satataṁ manujeśvara 12289046c upoṣya samyak śuddhātmā yogī balam avāpnuyāt 12289047a kāmaṁ jitvā tathā krodhaṁ śītoṣṇe varṣam eva ca 12289047c bhayaṁ nidrāṁ tathā śvāsaṁ pauruṣaṁ viṣayāṁs tathā 12289048a aratiṁ durjayāṁ caiva ghorāṁ tr̥ṣṇāṁ ca pārthiva 12289048c sparśān sarvāṁs tathā tandrīṁ durjayāṁ nr̥pasattama 12289049a dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā 12289049c vītarāgā mahāprājñā dhyānādhyayanasaṁpadā 12289050a durgas tv eṣa mataḥ panthā brāhmaṇānāṁ vipaścitām 12289050c na kaś cid vrajati hy asmin kṣemeṇa bharatarṣabha 12289051a yathā kaś cid vanaṁ ghoraṁ bahusarpasarīsr̥pam 12289051c śvabhravat toyahīnaṁ ca durgamaṁ bahukaṇṭakam 12289052a abhaktam aṭavīprāyaṁ dāvadagdhamahīruham 12289052c panthānaṁ taskarākīrṇaṁ kṣemeṇābhipated yuvā 12289053a yogamārgaṁ tathāsādya yaḥ kaś cid bhajate dvijaḥ 12289053c kṣemeṇoparamen mārgād bahudoṣo hi sa smr̥taḥ 12289054a sustheyaṁ kṣuradhārāsu niśitāsu mahīpate 12289054c dhāraṇāsu tu yogasya duḥstheyam akr̥tātmabhiḥ 12289055a vipannā dhāraṇās tāta nayanti naśubhāṁ gatim 12289055c netr̥hīnā yathā nāvaḥ puruṣān arṇave nr̥pa 12289056a yas tu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi 12289056c maraṇaṁ janma duḥkhaṁ ca sukhaṁ ca sa vimuñcati 12289057a nānāśāstreṣu niṣpannaṁ yogeṣv idam udāhr̥tam 12289057c paraṁ yogaṁ tu yat kr̥tsnaṁ niścitaṁ tad dvijātiṣu 12289058a paraṁ hi tad brahma mahan mahātman; brahmāṇam īśaṁ varadaṁ ca viṣṇum 12289058c bhavaṁ ca dharmaṁ ca ṣaḍānanaṁ ca; ṣaḍ brahmaputrāṁś ca mahānubhāvān 12289059a tamaś ca kaṣṭaṁ sumahad rajaś ca; sattvaṁ ca śuddhaṁ prakr̥tiṁ parāṁ ca 12289059c siddhiṁ ca devīṁ varuṇasya patnīṁ; tejaś ca kr̥tsnaṁ sumahac ca dhairyam 12289060a tārādhipaṁ vai vimalaṁ satāraṁ; viśvāṁś ca devān uragān pitr̥̄ṁś ca 12289060c śailāṁś ca kr̥tsnān udadhīṁś ca ghorān; nadīś ca sarvāḥ savanān ghanāṁś ca 12289061a nāgān nagān yakṣagaṇān diśaś ca; gandharvasaṁghān puruṣān striyaś ca 12289061c parasparaṁ prāpya mahān mahātmā; viśeta yogī nacirād vimuktaḥ 12289062a kathā ca yeyaṁ nr̥pate prasaktā; deve mahāvīryamatau śubheyam 12289062c yogān sa sarvān abhibhūya martyān; nārāyaṇātmā kurute mahātmā 12290001 yudhiṣṭhira uvāca 12290001a samyak tvayāyaṁ nr̥pate varṇitaḥ śiṣṭasaṁmataḥ 12290001c yogamārgo yathānyāyaṁ śiṣyāyeha hitaiṣiṇā 12290002a sāṁkhye tv idānīṁ kārtsnyena vidhiṁ prabrūhi pr̥cchate 12290002c triṣu lokeṣu yaj jñānaṁ sarvaṁ tad viditaṁ hi te 12290003 bhīṣma uvāca 12290003a śr̥ṇu me tvam idaṁ śuddhaṁ sāṁkhyānāṁ viditātmanām 12290003c vihitaṁ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ 12290004a yasmin na vibhramāḥ ke cid dr̥śyante manujarṣabha 12290004c guṇāś ca yasmin bahavo doṣahāniś ca kevalā 12290005a jñānena parisaṁkhyāya sadoṣān viṣayān nr̥pa 12290005c mānuṣān durjayān kr̥tsnān paiśācān viṣayāṁs tathā 12290006a rākṣasān viṣayāñ jñātvā yakṣāṇāṁ viṣayāṁs tathā 12290006c viṣayān auragāñ jñātvā gāndharvaviṣayāṁs tathā 12290007a pitr̥̄ṇāṁ viṣayāñ jñātvā tiryakṣu caratāṁ nr̥pa 12290007c suparṇaviṣayāñ jñātvā marutāṁ viṣayāṁs tathā 12290008a rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṁs tathā 12290008c āsurān viṣayāñ jñātvā vaiśvadevāṁs tathaiva ca 12290009a devarṣiviṣayāñ jñātvā yogānām api ceśvarān 12290009c viṣayāṁś ca prajeśānāṁ brahmaṇo viṣayāṁs tathā 12290010a āyuṣaś ca paraṁ kālaṁ loke vijñāya tattvataḥ 12290010c sukhasya ca paraṁ tattvaṁ vijñāya vadatāṁ vara 12290011a prāpte kāle ca yad duḥkhaṁ patatāṁ viṣayaiṣiṇām 12290011c tiryak ca patatāṁ duḥkhaṁ patatāṁ narake ca yat 12290012a svargasya ca guṇān kr̥tsnān doṣān sarvāṁś ca bhārata 12290012c vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ 12290013a jñānayoge ca ye doṣā guṇā yoge ca ye nr̥pa 12290013c sāṁkhyajñāne ca ye doṣās tathaiva ca guṇā nr̥pa 12290014a sattvaṁ daśaguṇaṁ jñātvā rajo navaguṇaṁ tathā 12290014c tamaś cāṣṭaguṇaṁ jñātvā buddhiṁ saptaguṇāṁ tathā 12290015a ṣaḍguṇaṁ ca nabho jñātvā manaḥ pañcaguṇaṁ tathā 12290015c buddhiṁ caturguṇāṁ jñātvā tamaś ca triguṇaṁ mahat 12290016a dviguṇaṁ ca rajo jñātvā sattvam ekaguṇaṁ punaḥ 12290016c mārgaṁ vijñāya tattvena pralaye prekṣaṇaṁ tathā 12290017a jñānavijñānasaṁpannāḥ kāraṇair bhāvitāḥ śubhaiḥ 12290017c prāpnuvanti śubhaṁ mokṣaṁ sūkṣmā iva nabhaḥ param 12290018a rūpeṇa dr̥ṣṭiṁ saṁyuktāṁ ghrāṇaṁ gandhaguṇena ca 12290018c śabde saktaṁ tathā śrotraṁ jihvāṁ rasaguṇeṣu ca 12290019a tanuṁ sparśe tathā saktāṁ vāyuṁ nabhasi cāśritam 12290019c mohaṁ tamasi saṁsaktaṁ lobham artheṣu saṁśritam 12290020a viṣṇuṁ krānte bale śakraṁ koṣṭhe saktaṁ tathānalam 12290020c apsu devīṁ tathā saktām apas tejasi cāśritāḥ 12290021a tejo vāyau tu saṁsaktaṁ vāyuṁ nabhasi cāśritam 12290021c nabho mahati saṁyuktaṁ mahad buddhau ca saṁśritam 12290022a buddhiṁ tamasi saṁsaktāṁ tamo rajasi cāśritam 12290022c rajaḥ sattve tathā saktaṁ sattvaṁ saktaṁ tathātmani 12290023a saktam ātmānam īśe ca deve nārāyaṇe tathā 12290023c devaṁ mokṣe ca saṁsaktaṁ mokṣaṁ saktaṁ tu na kva cit 12290024a jñātvā sattvayutaṁ dehaṁ vr̥taṁ ṣoḍaśabhir guṇaiḥ 12290024c svabhāvaṁ cetanāṁ caiva jñātvā vai deham āśrite 12290025a madhyastham ekam ātmānaṁ pāpaṁ yasmin na vidyate 12290025c dvitīyaṁ karma vijñāya nr̥pate viṣayaiṣiṇām 12290026a indriyāṇīndriyārthāṁś ca sarvān ātmani saṁśritān 12290026c prāṇāpānau samānaṁ ca vyānodānau ca tattvataḥ 12290027a avāk caivānilaṁ jñātvā pravahaṁ cānilaṁ punaḥ 12290027c sapta vātāṁs tathā śeṣān saptadhā vidhivat punaḥ 12290028a prajāpatīn r̥ṣīṁś caiva mārgāṁś ca subahūn varān 12290028c saptarṣīṁś ca bahūñ jñātvā rājarṣīṁś ca paraṁtapa 12290029a surarṣīn mahataś cānyān maharṣīn sūryasaṁnibhān 12290029c aiśvaryāc cyāvitāñ jñātvā kālena mahatā nr̥pa 12290030a mahatāṁ bhūtasaṁghānāṁ śrutvā nāśaṁ ca pārthiva 12290030c gatiṁ cāpy aśubhāṁ jñātvā nr̥pate pāpakarmaṇām 12290031a vaitaraṇyāṁ ca yad duḥkhaṁ patitānāṁ yamakṣaye 12290031c yonīṣu ca vicitrāsu saṁsārān aśubhāṁs tathā 12290032a jaṭhare cāśubhe vāsaṁ śoṇitodakabhājane 12290032c śleṣmamūtrapurīṣe ca tīvragandhasamanvite 12290033a śukraśoṇitasaṁghāte majjāsnāyuparigrahe 12290033c sirāśatasamākīrṇe navadvāre pure ’śucau 12290034a vijñāyāhitam ātmānaṁ yogāṁś ca vividhān nr̥pa 12290034c tāmasānāṁ ca jantūnāṁ ramaṇīyāvr̥tātmanām 12290035a sāttvikānāṁ ca jantūnāṁ kutsitaṁ bharatarṣabha 12290035c garhitaṁ mahatām arthe sāṁkhyānāṁ viditātmanām 12290036a upaplavāṁs tathā ghorāñ śaśinas tejasas tathā 12290036c tārāṇāṁ patanaṁ dr̥ṣṭvā nakṣatrāṇāṁ ca paryayam 12290037a dvaṁdvānāṁ viprayogaṁ ca vijñāya kr̥paṇaṁ nr̥pa 12290037c anyonyabhakṣaṇaṁ dr̥ṣṭvā bhūtānām api cāśubham 12290038a bālye mohaṁ ca vijñāya kṣayaṁ dehasya cāśubham 12290038c rāge mohe ca saṁprāpte kva cit sattvaṁ samāśritam 12290039a sahasreṣu naraḥ kaś cin mokṣabuddhiṁ samāśritaḥ 12290039c durlabhatvaṁ ca mokṣasya vijñāya śrutipūrvakam 12290040a bahumānam alabdheṣu labdhe madhyasthatāṁ punaḥ 12290040c viṣayāṇāṁ ca daurātmyaṁ vijñāya nr̥pate punaḥ 12290041a gatāsūnāṁ ca kaunteya dehān dr̥ṣṭvā tathāśubhān 12290041c vāsaṁ kuleṣu jantūnāṁ duḥkhaṁ vijñāya bhārata 12290042a brahmaghnānāṁ gatiṁ jñātvā patitānāṁ sudāruṇām 12290042c surāpāne ca saktānāṁ brāhmaṇānāṁ durātmanām 12290042e gurudāraprasaktānāṁ gatiṁ vijñāya cāśubhām 12290043a jananīṣu ca vartante ye na samyag yudhiṣṭhira 12290043c sadevakeṣu lokeṣu ye na vartanti mānavāḥ 12290044a tena jñānena vijñāya gatiṁ cāśubhakarmaṇām 12290044c tiryagyonigatānāṁ ca vijñāya gatayaḥ pr̥thak 12290045a vedavādāṁs tathā citrān r̥tūnāṁ paryayāṁs tathā 12290045c kṣayaṁ saṁvatsarāṇāṁ ca māsānāṁ prakṣayaṁ tathā 12290046a pakṣakṣayaṁ tathā dr̥ṣṭvā divasānāṁ ca saṁkṣayam 12290046c kṣayaṁ vr̥ddhiṁ ca candrasya dr̥ṣṭvā pratyakṣatas tathā 12290047a vr̥ddhiṁ dr̥ṣṭvā samudrāṇāṁ kṣayaṁ teṣāṁ tathā punaḥ 12290047c kṣayaṁ dhanānāṁ ca tathā punar vr̥ddhiṁ tathaiva ca 12290048a saṁyogānāṁ kṣayaṁ dr̥ṣṭvā yugānāṁ ca viśeṣataḥ 12290048c kṣayaṁ ca dr̥ṣṭvā śailānāṁ kṣayaṁ ca saritāṁ tathā 12290049a varṇānāṁ ca kṣayaṁ dr̥ṣṭvā kṣayāntaṁ ca punaḥ punaḥ 12290049c jarāmr̥tyuṁ tathā janma dr̥ṣṭvā duḥkhāni caiva ha 12290050a dehadoṣāṁs tathā jñātvā teṣāṁ duḥkhaṁ ca tattvataḥ 12290050c dehaviklavatāṁ caiva samyag vijñāya bhārata 12290051a ātmadoṣāṁś ca vijñāya sarvān ātmani saṁśritān 12290051c svadehād utthitān gandhāṁs tathā vijñāya cāśubhān 12290052 yudhiṣṭhira uvāca 12290052a kān svagātrodbhavān doṣān paśyasy amitavikrama 12290052c etan me saṁśayaṁ kr̥tsnaṁ vaktum arhasi tattvataḥ 12290053 bhīṣma uvāca 12290053a pañca doṣān prabho dehe pravadanti manīṣiṇaḥ 12290053c mārgajñāḥ kāpilāḥ sāṁkhyāḥ śr̥ṇu tān arisūdana 12290054a kāmakrodhau bhayaṁ nidrā pañcamaḥ śvāsa ucyate 12290054c ete doṣāḥ śarīreṣu dr̥śyante sarvadehinām 12290055a chindanti kṣamayā krodhaṁ kāmaṁ saṁkalpavarjanāt 12290055c sattvasaṁśīlanān nidrām apramādād bhayaṁ tathā 12290055e chindanti pañcamaṁ śvāsaṁ laghvāhāratayā nr̥pa 12290056a guṇān guṇaśatair jñātvā doṣān doṣaśatair api 12290056c hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ 12290057a apāṁ phenopamaṁ lokaṁ viṣṇor māyāśatair vr̥tam 12290057c cittabhittipratīkāśaṁ nalasāram anarthakam 12290058a tamaḥ śvabhranibhaṁ dr̥ṣṭvā varṣabudbudasaṁnibham 12290058c nāśaprāyaṁ sukhād dhīnaṁ nāśottaram abhāvagam 12290058e rajas tamasi saṁmagnaṁ paṅke dvipam ivāvaśam 12290059a sāṁkhyā rājan mahāprājñās tyaktvā dehaṁ prajākr̥tam 12290059c jñānajñeyena sāṁkhyena vyāpinā mahatā nr̥pa 12290060a rājasān aśubhān gandhāṁs tāmasāṁś ca tathāvidhān 12290060c puṇyāṁś ca sāttvikān gandhān sparśajān dehasaṁśritān 12290060e chittvāśu jñānaśastreṇa tapodaṇḍena bhārata 12290061a tato duḥkhodakaṁ ghoraṁ cintāśokamahāhradam 12290061c vyādhimr̥tyumahāgrāhaṁ mahābhayamahoragam 12290062a tamaḥkūrmaṁ rajomīnaṁ prajñayā saṁtaranty uta 12290062c snehapaṅkaṁ jarādurgaṁ sparśadvīpam ariṁdama 12290063a karmāgādhaṁ satyatīraṁ sthitavratam idaṁ nr̥pa 12290063c hiṁsāśīghramahāvegaṁ nānārasamahākaram 12290064a nānāprītimahāratnaṁ duḥkhajvarasamīraṇam 12290064c śokatr̥ṣṇāmahāvartaṁ tīkṣṇavyādhimahāgajam 12290065a asthisaṁghātasaṁghāṭaṁ śleṣmaphenam ariṁdama 12290065c dānamuktākaraṁ bhīmaṁ śoṇitahradavidrumam 12290066a hasitotkruṣṭanirghoṣaṁ nānājñānasudustaram 12290066c rodanāśrumalakṣāraṁ saṅgatyāgaparāyaṇam 12290067a punar ājanmalokaughaṁ putrabāndhavapattanam 12290067c ahiṁsāsatyamaryādaṁ prāṇatyāgamahormiṇam 12290068a vedāntagamanadvīpaṁ sarvabhūtadayodadhim 12290068c mokṣaduṣprāpaviṣayaṁ vaḍavāmukhasāgaram 12290069a taranti munayaḥ siddhā jñānayogena bhārata 12290069c tīrtvā ca dustaraṁ janma viśanti vimalaṁ nabhaḥ 12290070a tatas tān sukr̥tīn sāṁkhyān sūryo vahati raśmibhiḥ 12290070c padmatantuvad āviśya pravahan viṣayān nr̥pa 12290071a tatra tān pravaho vāyuḥ pratigr̥hṇāti bhārata 12290071c vītarāgān yatīn siddhān vīryayuktāṁs tapodhanān 12290072a sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata 12290072c saptānāṁ marutāṁ śreṣṭho lokān gacchati yaḥ śubhān 12290072e sa tān vahati kaunteya nabhasaḥ paramāṁ gatim 12290073a nabho vahati lokeśa rajasaḥ paramāṁ gatim 12290073c rajo vahati rājendra sattvasya paramāṁ gatim 12290074a sattvaṁ vahati śuddhātman paraṁ nārāyaṇaṁ prabhum 12290074c prabhur vahati śuddhātmā paramātmānam ātmanā 12290075a paramātmānam āsādya tadbhūtāyatanāmalāḥ 12290075c amr̥tatvāya kalpante na nivartanti cābhibho 12290075e paramā sā gatiḥ pārtha nirdvaṁdvānāṁ mahātmanām 12290076 yudhiṣṭhira uvāca 12290076a sthānam uttamam āsādya bhagavantaṁ sthiravratāḥ 12290076c ājanmamaraṇaṁ vā te smaranty uta na vānagha 12290077a yad atra tathyaṁ tan me tvaṁ yathāvad vaktum arhasi 12290077c tvad r̥te mānavaṁ nānyaṁ praṣṭum arhāmi kaurava 12290078a mokṣadoṣo mahān eṣa prāpya siddhiṁ gatān r̥ṣīn 12290078c yadi tatraiva vijñāne vartante yatayaḥ pare 12290079a pravr̥ttilakṣaṇaṁ dharmaṁ paśyāmi paramaṁ nr̥pa 12290079c magnasya hi pare jñāne kiṁ nu duḥkhataraṁ bhavet 12290080 bhīṣma uvāca 12290080a yathānyāyaṁ tvayā tāta praśnaḥ pr̥ṣṭaḥ susaṁkaṭaḥ 12290080c buddhānām api saṁmohaḥ praśne ’smin bharatarṣabha 12290080e atrāpi tattvaṁ paramaṁ śr̥ṇu samyaṅ mayeritam 12290081a buddhiś ca paramā yatra kāpilānāṁ mahātmanām 12290081c indriyāṇy api budhyante svadehaṁ dehino nr̥pa 12290081e kāraṇāny ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ 12290082a ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu 12290082c vinaśyanti na saṁdehaḥ phenā iva mahārṇave 12290083a indriyaiḥ saha suptasya dehinaḥ śatrutāpana 12290083c sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ 12290084a sa paśyati yathānyāyaṁ sparśān spr̥śati cābhibho 12290084c budhyamāno yathāpūrvam akhileneha bhārata 12290085a indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi 12290085c anīśatvāt pralīyante sarpā hataviṣā iva 12290086a indriyāṇāṁ tu sarveṣāṁ svasthāneṣv eva sarvaśaḥ 12290086c ākramya gatayaḥ sūkṣmāś caraty ātmā na saṁśayaḥ 12290087a sattvasya ca guṇān kr̥tsnān rajasaś ca guṇān punaḥ 12290087c guṇāṁś ca tamasaḥ sarvān guṇān buddheś ca bhārata 12290088a guṇāṁś ca manasas tadvan nabhasaś ca guṇāṁs tathā 12290088c guṇān vāyoś ca dharmātmaṁs tejasaś ca guṇān punaḥ 12290089a apāṁ guṇāṁs tathā pārtha pārthivāṁś ca guṇān api 12290089c sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira 12290090a ātmā ca yāti kṣetrajñaṁ karmaṇī ca śubhāśubhe 12290090c śiṣyā iva mahātmānam indriyāṇi ca taṁ vibho 12290091a prakr̥tiṁ cāpy atikramya gacchaty ātmānam avyayam 12290091c paraṁ nārāyaṇātmānaṁ nirdvaṁdvaṁ prakr̥teḥ param 12290092a vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam 12290092c paramātmānam aguṇaṁ na nivartati bhārata 12290093a śiṣṭaṁ tv atra manas tāta indriyāṇi ca bhārata 12290093c āgacchanti yathākālaṁ guroḥ saṁdeśakāriṇaḥ 12290094a śakyaṁ cālpena kālena śāntiṁ prāptuṁ guṇārthinā 12290094c evaṁ yuktena kaunteya yuktajñānena mokṣiṇā 12290095a sāṁkhyā rājan mahāprājñā gacchanti paramāṁ gatim 12290095c jñānenānena kaunteya tulyaṁ jñānaṁ na vidyate 12290096a atra te saṁśayo mā bhūj jñānaṁ sāṁkhyaṁ paraṁ matam 12290096c akṣaraṁ dhruvam avyaktaṁ pūrvaṁ brahma sanātanam 12290097a anādimadhyanidhanaṁ nirdvaṁdvaṁ kartr̥ śāśvatam 12290097c kūṭasthaṁ caiva nityaṁ ca yad vadanti śamātmakāḥ 12290098a yataḥ sarvāḥ pravartante sargapralayavikriyāḥ 12290098c yac ca śaṁsanti śāstreṣu vadanti paramarṣayaḥ 12290099a sarve viprāś ca devāś ca tathāgamavido janāḥ 12290099c brahmaṇyaṁ paramaṁ devam anantaṁ parato ’cyutam 12290100a prārthayantaś ca taṁ viprā vadanti guṇabuddhayaḥ 12290100c samyag yuktās tathā yogāḥ sāṁkhyāś cāmitadarśanāḥ 12290101a amūrtes tasya kaunteya sāṁkhyaṁ mūrtir iti śrutiḥ 12290101c abhijñānāni tasyāhur mataṁ hi bharatarṣabha 12290102a dvividhānīha bhūtāni pr̥thivyāṁ pr̥thivīpate 12290102c jaṅgamāgamasaṁjñāni jaṅgamaṁ tu viśiṣyate 12290103a jñānaṁ mahad yad dhi mahatsu rājan; vedeṣu sāṁkhyeṣu tathaiva yoge 12290103c yac cāpi dr̥ṣṭaṁ vividhaṁ purāṇaṁ; sāṁkhyāgataṁ tan nikhilaṁ narendra 12290104a yac cetihāseṣu mahatsu dr̥ṣṭaṁ; yac cārthaśāstre nr̥pa śiṣṭajuṣṭe 12290104c jñānaṁ ca loke yad ihāsti kiṁ cit; sāṁkhyāgataṁ tac ca mahan mahātman 12290105a śamaś ca dr̥ṣṭaḥ paramaṁ balaṁ ca; jñānaṁ ca sūkṣmaṁ ca yathāvad uktam 12290105c tapāṁsi sūkṣmāṇi sukhāni caiva; sāṁkhye yathāvad vihitāni rājan 12290106a viparyaye tasya hi pārtha devān; gacchanti sāṁkhyāḥ satataṁ sukhena 12290106c tāṁś cānusaṁcārya tataḥ kr̥tārthāḥ; patanti vipreṣu yateṣu bhūyaḥ 12290107a hitvā ca dehaṁ praviśanti mokṣaṁ; divaukaso dyām iva pārtha sāṁkhyāḥ 12290107c tato ’dhikaṁ te ’bhiratā mahārhe; sāṁkhye dvijāḥ pārthiva śiṣṭajuṣṭe 12290108a teṣāṁ na tiryag gamanaṁ hi dr̥ṣṭaṁ; nāvāg gatiḥ pāpakr̥tāṁ nivāsaḥ 12290108c na cābudhānām api te dvijātayo; ye jñānam etan nr̥pate ’nuraktāḥ 12290109a sāṁkhyaṁ viśālaṁ paramaṁ purāṇaṁ; mahārṇavaṁ vimalam udārakāntam 12290109c kr̥tsnaṁ ca sāṁkhyaṁ nr̥pate mahātmā; nārāyaṇo dhārayate ’prameyam 12290110a etan mayoktaṁ naradeva tattvaṁ; nārāyaṇo viśvam idaṁ purāṇam 12290110c sa sargakāle ca karoti sargaṁ; saṁhārakāle ca tad atti bhūyaḥ 12291001 yudhiṣṭhira uvāca 12291001a kiṁ tad akṣaram ity uktaṁ yasmān nāvartate punaḥ 12291001c kiṁ ca tat kṣaram ity uktaṁ yasmād āvartate punaḥ 12291002a akṣarakṣarayor vyaktim icchāmy ariniṣūdana 12291002c upalabdhuṁ mahābāho tattvena kurunandana 12291003a tvaṁ hi jñānanidhir viprair ucyase vedapāragaiḥ 12291003c r̥ṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ 12291004a śeṣam alpaṁ dinānāṁ te dakṣiṇāyanabhāskare 12291004c āvr̥tte bhagavaty arke gantāsi paramāṁ gatim 12291005a tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam 12291005c kuruvaṁśapradīpas tvaṁ jñānadravyeṇa dīpyase 12291006a tad etac chrotum icchāmi tvattaḥ kurukulodvaha 12291006c na tr̥pyāmīha rājendra śr̥ṇvann amr̥tam īdr̥śam 12291007 bhīṣma uvāca 12291007a atra te vartayiṣye ’ham itihāsaṁ purātanam 12291007c vasiṣṭhasya ca saṁvādaṁ karālajanakasya ca 12291008a vasiṣṭhaṁ śreṣṭham āsīnam r̥ṣīṇāṁ bhāskaradyutim 12291008c papraccha janako rājā jñānaṁ naiḥśreyasaṁ param 12291009a param adhyātmakuśalam adhyātmagatiniścayam 12291009c maitrāvaruṇim āsīnam abhivādya kr̥tāñjaliḥ 12291010a svakṣaraṁ praśritaṁ vākyaṁ madhuraṁ cāpy anulbaṇam 12291010c papraccharṣivaraṁ rājā karālajanakaḥ purā 12291011a bhagavañ śrotum icchāmi paraṁ brahma sanātanam 12291011c yasmān na punarāvr̥ttim āpnuvanti manīṣiṇaḥ 12291012a yac ca tat kṣaram ity uktaṁ yatredaṁ kṣarate jagat 12291012c yac cākṣaram iti proktaṁ śivaṁ kṣemyam anāmayam 12291013 vasiṣṭha uvāca 12291013a śrūyatāṁ pr̥thivīpāla kṣaratīdaṁ yathā jagat 12291013c yan na kṣarati pūrveṇa yāvat kālena cāpy atha 12291014a yugaṁ dvādaśasāhasraṁ kalpaṁ viddhi caturguṇam 12291014c daśakalpaśatāvr̥ttaṁ tad ahar brāhmam ucyate 12291014e rātriś caitāvatī rājan yasyānte pratibudhyate 12291015a sr̥jaty anantakarmāṇaṁ mahāntaṁ bhūtam agrajam 12291015c mūrtimantam amūrtātmā viśvaṁ śaṁbhuḥ svayaṁbhuvaḥ 12291015e aṇimā laghimā prāptir īśānaṁ jyotir avyayam 12291016a sarvataḥpāṇipādāntaṁ sarvatokṣiśiromukham 12291016c sarvataḥśrutimal loke sarvam āvr̥tya tiṣṭhati 12291017a hiraṇyagarbho bhagavān eṣa buddhir iti smr̥taḥ 12291017c mahān iti ca yogeṣu viriñca iti cāpy uta 12291018a sāṁkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ 12291018c vicitrarūpo viśvātmā ekākṣara iti smr̥taḥ 12291019a vr̥taṁ naikātmakaṁ yena kr̥tsnaṁ trailokyam ātmanā 12291019c tathaiva bahurūpatvād viśvarūpa iti smr̥taḥ 12291020a eṣa vai vikriyāpannaḥ sr̥jaty ātmānam ātmanā 12291020c ahaṁkāraṁ mahātejāḥ prajāpatim ahaṁkr̥tam 12291021a avyaktād vyaktam utpannaṁ vidyāsargaṁ vadanti tam 12291021c mahāntaṁ cāpy ahaṁkāram avidyāsargam eva ca 12291022a avidhiś ca vidhiś caiva samutpannau tathaikataḥ 12291022c vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ 12291023a bhūtasargam ahaṁkārāt tr̥tīyaṁ viddhi pārthiva 12291023c ahaṁkāreṣu bhūteṣu caturthaṁ viddhi vaikr̥tam 12291024a vāyur jyotir athākāśam āpo ’tha pr̥thivī tathā 12291024c śabdaḥ sparśaś ca rūpaṁ ca raso gandhas tathaiva ca 12291025a evaṁ yugapad utpannaṁ daśavargam asaṁśayam 12291025c pañcamaṁ viddhi rājendra bhautikaṁ sargam arthavat 12291026a śrotraṁ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam 12291026c vāk ca hastau ca pādau ca pāyur meḍhraṁ tathaiva ca 12291027a buddhīndriyāṇi caitāni tathā karmendriyāṇi ca 12291027c saṁbhūtānīha yugapan manasā saha pārthiva 12291028a eṣā tattvacaturviṁśā sarvākr̥tiṣu vartate 12291028c yāṁ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ 12291029a etad dehaṁ samākhyātaṁ trailokye sarvadehiṣu 12291029c veditavyaṁ naraśreṣṭha sadevanaradānave 12291030a sayakṣabhūtagandharve sakiṁnaramahorage 12291030c sacāraṇapiśāce vai sadevarṣiniśācare 12291031a sadaṁśakīṭamaśake sapūtikr̥mimūṣake 12291031c śuni śvapāke vaiṇeye sacaṇḍāle sapulkase 12291032a hastyaśvakharaśārdūle savr̥kṣe gavi caiva ha 12291032c yac ca mūrtimayaṁ kiṁ cit sarvatraitan nidarśanam 12291033a jale bhuvi tathākāśe nānyatreti viniścayaḥ 12291033c sthānaṁ dehavatām asti ity evam anuśuśruma 12291034a kr̥tsnam etāvatas tāta kṣarate vyaktasaṁjñakam 12291034c ahany ahani bhūtātmā tataḥ kṣara iti smr̥taḥ 12291035a etad akṣaram ity uktaṁ kṣaratīdaṁ yathā jagat 12291035c jagan mohātmakaṁ prāhur avyaktaṁ vyaktasaṁjñakam 12291036a mahāṁś caivāgrajo nityam etat kṣaranidarśanam 12291036c kathitaṁ te mahārāja yasmān nāvartate punaḥ 12291037a pañcaviṁśatimo viṣṇur nistattvas tattvasaṁjñakaḥ 12291037c tattvasaṁśrayaṇād etat tattvam āhur manīṣiṇaḥ 12291038a yad amūrty asr̥jad vyaktaṁ tat tanmūrty adhitiṣṭhati 12291038c caturviṁśatimo vyakto hy amūrtaḥ pañcaviṁśakaḥ 12291039a sa eva hr̥di sarvāsu mūrtiṣv ātiṣṭhate ’’tmavān 12291039c cetayaṁś cetano nityaḥ sarvamūrtir amūrtimān 12291040a sargapralayadharmiṇyā asargapralayātmakaḥ 12291040c gocare vartate nityaṁ nirguṇo guṇasaṁjñakaḥ 12291041a evam eṣa mahān ātmā sargapralayakovidaḥ 12291041c vikurvāṇaḥ prakr̥timān abhimanyaty abuddhimān 12291042a tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu 12291042c līyate ’pratibuddhatvād abuddhajanasevanāt 12291043a sahavāso nivāsātmā nānyo ’ham iti manyate 12291043c yo ’haṁ so ’ham iti hy uktvā guṇān anu nivartate 12291044a tamasā tāmasān bhāvān vividhān pratipadyate 12291044c rajasā rājasāṁś caiva sāttvikān sattvasaṁśrayāt 12291045a śuklalohitakr̥ṣṇāni rūpāṇy etāni trīṇi tu 12291045c sarvāṇy etāni rūpāṇi jānīhi prākr̥tāni vai 12291046a tāmasā nirayaṁ yānti rājasā mānuṣāṁs tathā 12291046c sāttvikā devalokāya gacchanti sukhabhāginaḥ 12291047a niṣkaivalyena pāpena tiryagyonim avāpnuyāt 12291047c puṇyapāpena mānuṣyaṁ puṇyenaikena devatāḥ 12291048a evam avyaktaviṣayaṁ kṣaram āhur manīṣiṇaḥ 12291048c pañcaviṁśatimo yo ’yaṁ jñānād eva pravartate 12292001 vasiṣṭha uvāca 12292001a evam apratibuddhatvād abuddham anuvartate 12292001c dehād dehasahasrāṇi tathā samabhipadyate 12292002a tiryagyonisahasreṣu kadā cid devatāsv api 12292002c upapadyati saṁyogād guṇaiḥ saha guṇakṣayāt 12292003a mānuṣatvād divaṁ yāti divo mānuṣyam eva ca 12292003c mānuṣyān nirayasthānam ānantyaṁ pratipadyate 12292004a kośakāro yathātmānaṁ kīṭaḥ samanurundhati 12292004c sūtratantuguṇair nityaṁ tathāyam aguṇo guṇaiḥ 12292005a dvaṁdvam eti ca nirdvaṁdvas tāsu tāsv iha yoniṣu 12292005c śīrṣaroge ’kṣiroge ca dantaśūle galagrahe 12292006a jalodare ’rśasāṁ roge jvaragaṇḍaviṣūcike 12292006c śvitre kuṣṭhe ’gnidāhe ca sidhmāpasmārayor api 12292007a yāni cānyāni dvaṁdvāni prākr̥tāni śarīriṣu 12292007c utpadyante vicitrāṇi tāny eṣo ’py abhimanyate 12292007e abhimanyaty abhīmānāt tathaiva sukr̥tāny api 12292008a ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā 12292008c maṇḍūkaśāyī ca tathā vīrāsanagatas tathā 12292009a cīradhāraṇam ākāśe śayanaṁ sthānam eva ca 12292009c iṣṭakāprastare caiva kaṇṭakaprastare tathā 12292010a bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ 12292010c vīrasthānāmbupaṅke ca śayanaṁ phalakeṣu ca 12292011a vividhāsu ca śayyāsu phalagr̥ddhyānvito ’phalaḥ 12292011c muñjamekhalanagnatvaṁ kṣaumakr̥ṣṇājināni ca 12292012a śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ 12292012c siṁhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca 12292013a kīṭakāvasanaś caiva cīravāsās tathaiva ca 12292013c vastrāṇi cānyāni bahūny abhimanyaty abuddhimān 12292014a bhojanāni vicitrāṇi ratnāni vividhāni ca 12292014c ekavastrāntarāśitvam ekakālikabhojanam 12292015a caturthāṣṭamakālaś ca ṣaṣṭhakālika eva ca 12292015c ṣaḍrātrabhojanaś caiva tathaivāṣṭāhabhojanaḥ 12292016a saptarātradaśāhāro dvādaśāhāra eva ca 12292016c māsopavāsī mūlāśī phalāhāras tathaiva ca 12292017a vāyubhakṣo ’mbupiṇyākagomayādana eva ca 12292017c gomūtrabhojanaś caiva śākapuṣpāda eva ca 12292018a śaivālabhojanaś caiva tathācāmena vartayan 12292018c vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ 12292019a vividhāni ca kr̥cchrāṇi sevate sukhakāṅkṣayā 12292019c cāndrāyaṇāni vidhival liṅgāni vividhāni ca 12292020a cāturāśramyapanthānam āśrayaty āśramān api 12292020c upāsīnaś ca pāṣaṇḍān guhāḥ śailāṁs tathaiva ca 12292021a viviktāś ca śilāchāyās tathā prasravaṇāni ca 12292021c vividhāni ca japyāni vividhāni vratāni ca 12292022a niyamān suvicitrāṁś ca vividhāni tapāṁsi ca 12292022c yajñāṁś ca vividhākārān vidhīṁś ca vividhāṁs tathā 12292023a vaṇikpathaṁ dvijakṣatraṁ vaiśyaśūdraṁ tathaiva ca 12292023c dānaṁ ca vividhākāraṁ dīnāndhakr̥paṇeṣv api 12292024a abhimanyaty asaṁbodhāt tathaiva trividhān guṇān 12292024c sattvaṁ rajas tamaś caiva dharmārthau kāma eva ca 12292024e prakr̥tyātmānam evātmā evaṁ pravibhajaty uta 12292025a svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ 12292025c yājanādhyāpanaṁ dānaṁ tathaivāhuḥ pratigraham 12292025e yajanādhyayane caiva yac cānyad api kiṁ cana 12292026a janmamr̥tyuvivāde ca tathā viśasane ’pi ca 12292026c śubhāśubhamayaṁ sarvam etad āhuḥ kriyāpatham 12292027a prakr̥tiḥ kurute devī mahāpralayam eva ca 12292027c divasānte guṇān etān abhyetyaiko ’vatiṣṭhati 12292028a raśmijālam ivādityas tatkālena niyacchati 12292028c evam eṣo ’sakr̥t sarvaṁ krīḍārtham abhimanyate 12292029a ātmarūpaguṇān etān vividhān hr̥dayapriyān 12292029c evam eva vikurvāṇaḥ sargapralayakarmaṇī 12292030a kriyākriyāpathe raktas triguṇas triguṇātigaḥ 12292030c kriyākriyāpathopetas tathā tad iti manyate 12292031a evaṁ dvaṁdvāny athaitāni vartante mama nityaśaḥ 12292031c mamaivaitāni jāyante bādhante tāni mām iti 12292032a nistartavyāny athaitāni sarvāṇīti narādhipa 12292032c manyate ’yaṁ hy abuddhitvāt tathaiva sukr̥tāny api 12292033a bhoktavyāni mayaitāni devalokagatena vai 12292033c ihaiva cainaṁ bhokṣyāmi śubhāśubhaphalodayam 12292034a sukham eva ca kartavyaṁ sakr̥t kr̥tvā sukhaṁ mama 12292034c yāvadantaṁ ca me saukhyaṁ jātyāṁ jātyāṁ bhaviṣyati 12292035a bhaviṣyati ca me duḥkhaṁ kr̥tenehāpy anantakam 12292035c mahad duḥkhaṁ hi mānuṣyaṁ niraye cāpi majjanam 12292036a nirayāc cāpi mānuṣyaṁ kālenaiṣyāmy ahaṁ punaḥ 12292036c manuṣyatvāc ca devatvaṁ devatvāt pauruṣaṁ punaḥ 12292036e manuṣyatvāc ca nirayaṁ paryāyeṇopagacchati 12292037a ya evaṁ vetti vai nityaṁ nirātmātmaguṇair vr̥taḥ 12292037c tena devamanuṣyeṣu niraye copapadyate 12292038a mamatvenāvr̥to nityaṁ tatraiva parivartate 12292038c sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu 12292039a ya evaṁ kurute karma śubhāśubhaphalātmakam 12292039c sa eva phalam aśnāti triṣu lokeṣu mūrtimān 12292040a prakr̥tiḥ kurute karma śubhāśubhaphalātmakam 12292040c prakr̥tiś ca tad aśnāti triṣu lokeṣu kāmagā 12292041a tiryagyonau manuṣyatve devaloke tathaiva ca 12292041c trīṇi sthānāni caitāni jānīyāt prākr̥tāni ha 12292042a aliṅgāṁ prakr̥tiṁ tv āhur liṅgair anumimīmahe 12292042c tathaiva pauruṣaṁ liṅgam anumānād dhi paśyati 12292043a sa liṅgāntaram āsādya prākr̥taṁ liṅgam avraṇam 12292043c vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate 12292044a śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca 12292044c vāgādīni pravartante guṇeṣv eva guṇaiḥ saha 12292044e aham etāni vai kurvan mamaitānīndriyāṇi ca 12292045a nirindriyo ’bhimanyeta vraṇavān asmi nirvraṇaḥ 12292045c aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ 12292046a asattvaṁ sattvam ātmānam atattvaṁ tattvam ātmanaḥ 12292046c amr̥tyur mr̥tyum ātmānam acaraś caram ātmanaḥ 12292047a akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ 12292047c atapās tapa ātmānam agatir gatim ātmanaḥ 12292048a abhavo bhavam ātmānam abhayo bhayam ātmanaḥ 12292048c akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate 12293001 vasiṣṭha uvāca 12293001a evam apratibuddhatvād abuddhajanasevanāt 12293001c sargakoṭisahasrāṇi patanāntāni gacchati 12293002a dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati 12293002c tiryagyonau manuṣyatve devaloke tathaiva ca 12293003a candramā iva kośānāṁ punas tatra sahasraśaḥ 12293003c līyate ’pratibuddhatvād evam eṣa hy abuddhimān 12293004a kalāḥ pañcadaśā yonis tad dhāma iti paṭhyate 12293004c nityam etad vijānīhi somaḥ ṣoḍaśamī kalā 12293005a kalāyāṁ jāyate ’jasraṁ punaḥ punar abuddhimān 12293005c dhāma tasyopayuñjanti bhūya eva tu jāyate 12293006a ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām 12293006c na tūpayujyate devair devān upayunakti sā 12293007a evaṁ tāṁ kṣapayitvā hi jāyate nr̥pasattama 12293007c sā hy asya prakr̥tir dr̥ṣṭā tatkṣayān mokṣa ucyate 12293008a tad evaṁ ṣoḍaśakalaṁ deham avyaktasaṁjñakam 12293008c mamāyam iti manvānas tatraiva parivartate 12293009a pañcaviṁśas tathaivātmā tasyaivā pratibodhanāt 12293009c vimalasya viśuddhasya śuddhānilaniṣevaṇāt 12293010a aśuddha eva śuddhātmā tādr̥g bhavati pārthiva 12293010c abuddhasevanāc cāpi buddho ’py abudhatāṁ vrajet 12293011a tathaivāpratibuddho ’pi jñeyo nr̥patisattama 12293011c prakr̥tes triguṇāyās tu sevanāt prākr̥to bhavet 12293012 karālajanaka uvāca 12293012a akṣarakṣarayor eṣa dvayoḥ saṁbandha iṣyate 12293012c strīpuṁsor vāpi bhagavan saṁbandhas tadvad ucyate 12293013a r̥te na puruṣeṇeha strī garbhaṁ dhārayaty uta 12293013c r̥te striyaṁ na puruṣo rūpaṁ nirvartayet tathā 12293014a anyonyasyābhisaṁbandhād anyonyaguṇasaṁśrayāt 12293014c rūpaṁ nirvartayaty etad evaṁ sarvāsu yoniṣu 12293015a ratyartham abhisaṁrodhād anyonyaguṇasaṁśrayāt 12293015c r̥tau nirvartate rūpaṁ tad vakṣyāmi nidarśanam 12293016a ye guṇāḥ puruṣasyeha ye ca mātr̥guṇās tathā 12293016c asthi snāyu ca majjā ca jānīmaḥ pitr̥to dvija 12293017a tvaṅ māṁsaṁ śoṇitaṁ caiva mātr̥jāny api śuśruma 12293017c evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate 12293018a pramāṇaṁ yac ca vedoktaṁ śāstroktaṁ yac ca paṭhyate 12293018c vedaśāstrapramāṇaṁ ca pramāṇaṁ tat sanātanam 12293019a evam evābhisaṁbaddhau nityaṁ prakr̥tipūruṣau 12293019c paśyāmi bhagavaṁs tasmān mokṣadharmo na vidyate 12293020a atha vānantarakr̥taṁ kiṁ cid eva nidarśanam 12293020c tan mamācakṣva tattvena pratyakṣo hy asi sarvathā 12293021a mokṣakāmā vayaṁ cāpi kāṅkṣāmo yad anāmayam 12293021c adeham ajaraṁ divyam atīndriyam anīśvaram 12293022 vasiṣṭha uvāca 12293022a yad etad uktaṁ bhavatā vedaśāstranidarśanam 12293022c evam etad yathā caitan na gr̥hṇāti tathā bhavān 12293023a dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ 12293023c na tu granthasya tattvajño yathāvat tvaṁ nareśvara 12293024a yo hi vede ca śāstre ca granthadhāraṇatatparaḥ 12293024c na ca granthārthatattvajñas tasya tad dhāraṇaṁ vr̥thā 12293025a bhāraṁ sa vahate tasya granthasyārthaṁ na vetti yaḥ 12293025c yas tu granthārthatattvajño nāsya granthāgamo vr̥thā 12293026a granthasyārthaṁ ca pr̥ṣṭaḥ saṁs tādr̥śo vaktum arhati 12293026c yathā tattvābhigamanād arthaṁ tasya sa vindati 12293027a yas tu saṁsatsu kathayed granthārthaṁ sthūlabuddhimān 12293027c sa kathaṁ mandavijñāno granthaṁ vakṣyati nirṇayāt 12293028a nirṇayaṁ cāpi chidrātmā na taṁ vakṣyati tattvataḥ 12293028c sopahāsātmatām eti yasmāc caivātmavān api 12293029a tasmāt tvaṁ śr̥ṇu rājendra yathaitad anudr̥śyate 12293029c yāthātathyena sāṁkhyeṣu yogeṣu ca mahātmasu 12293030a yad eva yogāḥ paśyanti sāṁkhyais tad anugamyate 12293030c ekaṁ sāṁkhyaṁ ca yogaṁ ca yaḥ paśyati sa buddhimān 12293031a tvaṅ māṁsaṁ rudhiraṁ medaḥ pittaṁ majjāsthi snāyu ca 12293031c etad aindriyakaṁ tāta yad bhavān idam āha vai 12293032a dravyād dravyasya niṣpattir indriyād indriyaṁ tathā 12293032c dehād deham avāpnoti bījād bījaṁ tathaiva ca 12293033a nirindriyasyābījasya nirdravyasyāsya dehinaḥ 12293033c kathaṁ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ 12293034a guṇā guṇeṣu jāyante tatraiva niviśanti ca 12293034c evaṁ guṇāḥ prakr̥tito jāyante ca na santi ca 12293035a tvaṅ māṁsaṁ rudhiraṁ medaḥ pittaṁ majjāsthi snāyu ca 12293035c aṣṭau tāny atha śukreṇa jānīhi prākr̥tāni vai 12293036a pumāṁś caivāpumāṁś caiva trailiṅgyaṁ prākr̥taṁ smr̥tam 12293036c naiva pumān pumāṁś caiva sa liṅgīty abhidhīyate 12293037a aliṅgā prakr̥tir liṅgair upalabhyati sātmajaiḥ 12293037c yathā puṣpaphalair nityam r̥tavo mūrtayas tathā 12293038a evam apy anumānena hy aliṅgam upalabhyate 12293038c pañcaviṁśatimas tāta liṅgeṣv aniyatātmakaḥ 12293039a anādinidhano ’nantaḥ sarvadarśī nirāmayaḥ 12293039c kevalaṁ tv abhimānitvād guṇeṣv aguṇa ucyate 12293040a guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ 12293040c tasmād evaṁ vijānanti ye janā guṇadarśinaḥ 12293041a yadā tv eṣa guṇān sarvān prākr̥tān abhimanyate 12293041c tadā sa guṇavān eva parameṇānupaśyati 12293042a yat tad buddheḥ paraṁ prāhuḥ sāṁkhyā yogāś ca sarvaśaḥ 12293042c budhyamānaṁ mahāprājñam abuddhaparivarjanāt 12293043a aprabuddham athāvyaktaṁ saguṇaṁ prāhur īśvaram 12293043c nirguṇaṁ ceśvaraṁ nityam adhiṣṭhātāram eva ca 12293044a prakr̥teś ca guṇānāṁ ca pañcaviṁśatikaṁ budhāḥ 12293044c sāṁkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ 12293045a yadā prabuddhās tv avyaktam avasthājanmabhīravaḥ 12293045c budhyamānaṁ prabudhyanti gamayanti samaṁ tadā 12293046a etan nidarśanaṁ samyag asamyag anudarśanam 12293046c budhyamānāprabuddhābhyāṁ pr̥thak pr̥thag ariṁdama 12293047a paraspareṇaitad uktaṁ kṣarākṣaranidarśanam 12293047c ekatvam akṣaraṁ prāhur nānātvaṁ kṣaram ucyate 12293048a pañcaviṁśatiniṣṭho ’yaṁ yadāsamyak pravartate 12293048c ekatvaṁ darśanaṁ cāsya nānātvaṁ cāpy adarśanam 12293049a tattvanistattvayor etat pr̥thag eva nidarśanam 12293049c pañcaviṁśatisargaṁ tu tattvam āhur manīṣiṇaḥ 12293050a nistattvaṁ pañcaviṁśasya param āhur nidarśanam 12293050c vargasya vargam ācāraṁ tattvaṁ tattvāt sanātanam 12294001 karālajanaka uvāca 12294001a nānātvaikatvam ity uktaṁ tvayaitad r̥ṣisattama 12294001c paśyāmi cābhisaṁdigdham etayor vai nidarśanam 12294002a tathāprabuddhabuddhābhyāṁ budhyamānasya cānagha 12294002c sthūlabuddhyā na paśyāmi tattvam etan na saṁśayaḥ 12294003a akṣarakṣarayor uktaṁ tvayā yad api kāraṇam 12294003c tad apy asthirabuddhitvāt pranaṣṭam iva me ’nagha 12294004a tad etac chrotum icchāmi nānātvaikatvadarśanam 12294004c buddham apratibuddhaṁ ca budhyamānaṁ ca tattvataḥ 12294005a vidyāvidye ca bhagavann akṣaraṁ kṣaram eva ca 12294005c sāṁkhyaṁ yogaṁ ca kārtsnyena pr̥thak caivāpr̥thak ca ha 12294006 vasiṣṭha uvāca 12294006a hanta te saṁpravakṣyāmi yad etad anupr̥cchasi 12294006c yogakr̥tyaṁ mahārāja pr̥thag eva śr̥ṇuṣva me 12294007a yogakr̥tyaṁ tu yogānāṁ dhyānam eva paraṁ balam 12294007c tac cāpi dvividhaṁ dhyānam āhur vedavido janāḥ 12294008a ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca 12294008c prāṇāyāmas tu saguṇo nirguṇo manasas tathā 12294009a mūtrotsarge purīṣe ca bhojane ca narādhipa 12294009c trikālaṁ nābhiyuñjīta śeṣaṁ yuñjīta tatparaḥ 12294010a indriyāṇīndriyārthebhyo nivartya manasā muniḥ 12294010c daśadvādaśabhir vāpi caturviṁśāt paraṁ tataḥ 12294011a taṁ codanābhir matimān ātmānaṁ codayed atha 12294011c tiṣṭhantam ajaraṁ taṁ tu yat tad uktaṁ manīṣibhiḥ 12294012a taiś cātmā satataṁ jñeya ity evam anuśuśruma 12294012c dravyaṁ hy ahīnamanaso nānyatheti viniścayaḥ 12294013a vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ 12294013c pūrvarātre pare caiva dhārayeta mano ’’tmani 12294014a sthirīkr̥tyendriyagrāmaṁ manasā mithileśvara 12294014c mano buddhyā sthiraṁ kr̥tvā pāṣāṇa iva niścalaḥ 12294015a sthāṇuvac cāpy akampaḥ syād girivac cāpi niścalaḥ 12294015c budhā vidhividhānajñās tadā yuktaṁ pracakṣate 12294016a na śr̥ṇoti na cāghrāti na rasyati na paśyati 12294016c na ca sparśaṁ vijānāti na saṁkalpayate manaḥ 12294017a na cābhimanyate kiṁ cin na ca budhyati kāṣṭhavat 12294017c tadā prakr̥tim āpannaṁ yuktam āhur manīṣiṇaḥ 12294018a nivāte ca yathā dīpyan dīpas tadvat sa dr̥śyate 12294018c niriṅgaś cācalaś cordhvaṁ na tiryaggatim āpnuyāt 12294019a tadā tam anupaśyeta yasmin dr̥ṣṭe tu kathyate 12294019c hr̥dayastho ’ntarātmeti jñeyo jñas tāta madvidhaiḥ 12294020a vidhūma iva saptārcir āditya iva raśmimān 12294020c vaidyuto ’gnir ivākāśe dr̥śyate ’’tmā tathātmani 12294021a yaṁ paśyanti mahātmāno dhr̥timanto manīṣiṇaḥ 12294021c brāhmaṇā brahmayoniṣṭhā hy ayonim amr̥tātmakam 12294022a tad evāhur aṇubhyo ’ṇu tan mahadbhyo mahattaram 12294022c tadantaḥ sarvabhūteṣu dhruvaṁ tiṣṭhan na dr̥śyate 12294023a buddhidravyeṇa dr̥śyeta manodīpena lokakr̥t 12294023c mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ 12294024a sa tamonuda ity uktas tattvajñair vedapāragaiḥ 12294024c vimalo vitamaskaś ca nirliṅgo ’liṅgasaṁjñitaḥ 12294025a yogam etad dhi yogānāṁ manye yogasya lakṣaṇam 12294025c evaṁ paśyaṁ prapaśyanti ātmānam ajaraṁ param 12294026a yogadarśanam etāvad uktaṁ te tattvato mayā 12294026c sāṁkhyajñānaṁ pravakṣyāmi parisaṁkhyānidarśanam 12294027a avyaktam āhuḥ prakr̥tiṁ parāṁ prakr̥tivādinaḥ 12294027c tasmān mahat samutpannaṁ dvitīyaṁ rājasattama 12294028a ahaṁkāras tu mahatas tr̥tīyam iti naḥ śrutam 12294028c pañca bhūtāny ahaṁkārād āhuḥ sāṁkhyānudarśinaḥ 12294029a etāḥ prakr̥tayas tv aṣṭau vikārāś cāpi ṣoḍaśa 12294029c pañca caiva viśeṣā vai tathā pañcendriyāṇi ca 12294030a etāvad eva tattvānāṁ sāṁkhyam āhur manīṣiṇaḥ 12294030c sāṁkhye vidhividhānajñā nityaṁ sāṁkhyapathe ratāḥ 12294031a yasmād yad abhijāyeta tat tatraiva pralīyate 12294031c līyante pratilomāni sr̥jyante cāntarātmanā 12294032a anulomena jāyante līyante pratilomataḥ 12294032c guṇā guṇeṣu satataṁ sāgarasyormayo yathā 12294033a sargapralaya etāvān prakr̥ter nr̥pasattama 12294033c ekatvaṁ pralaye cāsya bahutvaṁ ca yadāsr̥jat 12294033e evam eva ca rājendra vijñeyaṁ jñeyacintakaiḥ 12294034a adhiṣṭhātāram avyaktam asyāpy etan nidarśanam 12294034c ekatvaṁ ca bahutvaṁ ca prakr̥ter anu tattvavān 12294034e ekatvaṁ pralaye cāsya bahutvaṁ ca pravartanāt 12294035a bahudhātmā prakurvīta prakr̥tiṁ prasavātmikām 12294035c tac ca kṣetraṁ mahān ātmā pañcaviṁśo ’dhitiṣṭhati 12294036a adhiṣṭhāteti rājendra procyate yatisattamaiḥ 12294036c adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam 12294037a kṣetraṁ jānāti cāvyaktaṁ kṣetrajña iti cocyate 12294037c avyaktike pure śete puruṣaś ceti kathyate 12294038a anyad eva ca kṣetraṁ syād anyaḥ kṣetrajña ucyate 12294038c kṣetram avyaktam ity uktaṁ jñātā vai pañcaviṁśakaḥ 12294039a anyad eva ca jñānaṁ syād anyaj jñeyaṁ tad ucyate 12294039c jñānam avyaktam ity uktaṁ jñeyo vai pañcaviṁśakaḥ 12294040a avyaktaṁ kṣetram ity uktaṁ tathā sattvaṁ tatheśvaram 12294040c anīśvaram atattvaṁ ca tattvaṁ tat pañcaviṁśakam 12294041a sāṁkhyadarśanam etāvat parisaṁkhyānadarśanam 12294041c sāṁkhyaṁ prakurute caiva prakr̥tiṁ ca pracakṣate 12294042a tattvāni ca caturviṁśat parisaṁkhyāya tattvataḥ 12294042c sāṁkhyāḥ saha prakr̥tyā tu nistattvaḥ pañcaviṁśakaḥ 12294043a pañcaviṁśo ’prabuddhātmā budhyamāna iti smr̥taḥ 12294043c yadā tu budhyate ’’tmānaṁ tadā bhavati kevalaḥ 12294044a samyag darśanam etāvad bhāṣitaṁ tava tattvataḥ 12294044c evam etad vijānantaḥ sāmyatāṁ pratiyānty uta 12294045a samyaṅ nidarśanaṁ nāma pratyakṣaṁ prakr̥tes tathā 12294045c guṇatattvāny athaitāni nirguṇo ’nyas tathā bhavet 12294046a na tv evaṁ vartamānānām āvr̥ttir vidyate punaḥ 12294046c vidyate ’kṣarabhāvatvād aparasparam avyayam 12294047a paśyerann ekamatayo na samyak teṣu darśanam 12294047c te ’vyaktaṁ pratipadyante punaḥ punar ariṁdama 12294048a sarvam etad vijānanto na sarvasya prabodhanāt 12294048c vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ 12294049a sarvam avyaktam ity uktam asarvaḥ pañcaviṁśakaḥ 12294049c ya enam abhijānanti na bhayaṁ teṣu vidyate 12295001 vasiṣṭha uvāca 12295001a sāṁkhyadarśanam etāvad uktaṁ te nr̥pasattama 12295001c vidyāvidye tv idānīṁ me tvaṁ nibodhānupūrvaśaḥ 12295002a avidyām āhur avyaktaṁ sargapralayadharmi vai 12295002c sargapralayanirmuktaṁ vidyāṁ vai pañcaviṁśakam 12295003a parasparam avidyāṁ vai tan nibodhānupūrvaśaḥ 12295003c yathoktam r̥ṣibhis tāta sāṁkhyasyāsya nidarśanam 12295004a karmendriyāṇāṁ sarveṣāṁ vidyā buddhīndriyaṁ smr̥tam 12295004c buddhīndriyāṇāṁ ca tathā viśeṣā iti naḥ śrutam 12295005a viśeṣāṇāṁ manas teṣāṁ vidyām āhur manīṣiṇaḥ 12295005c manasaḥ pañcabhūtāni vidyā ity abhicakṣate 12295006a ahaṁkāras tu bhūtānāṁ pañcānāṁ nātra saṁśayaḥ 12295006c ahaṁkārasya ca tathā buddhir vidyā nareśvara 12295007a buddheḥ prakr̥tir avyaktaṁ tattvānāṁ parameśvaram 12295007c vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smr̥taḥ 12295008a avyaktasya paraṁ prāhur vidyāṁ vai pañcaviṁśakam 12295008c sarvasya sarvam ity uktaṁ jñeyaṁ jñānasya pārthiva 12295009a jñānam avyaktam ity uktaṁ jñeyaṁ vai pañcaviṁśakam 12295009c tathaiva jñānam avyaktaṁ vijñātā pañcaviṁśakaḥ 12295010a vidyāvidyārthatattvena mayoktaṁ te viśeṣataḥ 12295010c akṣaraṁ ca kṣaraṁ caiva yad uktaṁ tan nibodha me 12295011a ubhāv etau kṣarāv uktāv ubhāv etau ca nakṣarau 12295011c kāraṇaṁ tu pravakṣyāmi yathā khyātau tu tattvataḥ 12295012a anādinidhanāv etāv ubhāv eveśvarau matau 12295012c tattvasaṁjñāv ubhāv etau procyete jñānacintakaiḥ 12295013a sargapralayadharmitvād avyaktaṁ prāhur akṣaram 12295013c tad etad guṇasargāya vikurvāṇaṁ punaḥ punaḥ 12295014a guṇānāṁ mahadādīnām utpadyati parasparam 12295014c adhiṣṭhānāt kṣetram āhur etat tat pañcaviṁśakam 12295015a yadā tu guṇajālaṁ tad avyaktātmani saṁkṣipet 12295015c tadā saha guṇais tais tu pañcaviṁśo vilīyate 12295016a guṇā guṇeṣu līyante tadaikā prakr̥tir bhavet 12295016c kṣetrajño ’pi yadā tāta tatkṣetre saṁpralīyate 12295017a tadākṣaratvaṁ prakr̥tir gacchate guṇasaṁjñitā 12295017c nirguṇatvaṁ ca vaideha guṇeṣu prativartanāt 12295018a evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye 12295018c prakr̥tyā nirguṇas tv eṣa ity evam anuśuśruma 12295019a kṣaro bhavaty eṣa yadā tadā guṇavatīm atha 12295019c prakr̥tiṁ tv abhijānāti nirguṇatvaṁ tathātmanaḥ 12295020a tadā viśuddho bhavati prakr̥teḥ parivarjanāt 12295020c anyo ’ham anyeyam iti yadā budhyati buddhimān 12295021a tadaiṣo ’nyatvatām eti na ca miśratvam āvrajet 12295021c prakr̥tyā caiva rājendra namiśro ’nyaś ca dr̥śyate 12295022a yadā tu guṇajālaṁ tat prākr̥taṁ vijugupsate 12295022c paśyate cāparaṁ paśyaṁ tadā paśyan na saṁjvaret 12295023a kiṁ mayā kr̥tam etāvad yo ’haṁ kālam imaṁ janam 12295023c matsyo jālaṁ hy avijñānād anuvartitavāṁs tathā 12295024a aham eva hi saṁmohād anyam anyaṁ janāj janam 12295024c matsyo yathodakajñānād anuvartitavān iha 12295025a matsyo ’nyatvaṁ yathājñānād udakān nābhimanyate 12295025c ātmānaṁ tadvad ajñānād anyatvaṁ caiva vedmy aham 12295026a mamāstu dhig abuddhasya yo ’haṁ magnam imaṁ punaḥ 12295026c anuvartitavān mohād anyam anyaṁ janāj janam 12295027a ayam atra bhaved bandhur anena saha mokṣaṇam 12295027c sāmyam ekatvam āyāto yādr̥śas tādr̥śas tv aham 12295028a tulyatām iha paśyāmi sadr̥śo ’ham anena vai 12295028c ayaṁ hi vimalo vyaktam aham īdr̥śakas tathā 12295029a yo ’ham ajñānasaṁmohād ajñayā saṁpravr̥ttavān 12295029c sasaṅgayāhaṁ niḥsaṅgaḥ sthitaḥ kālam imaṁ tv aham 12295030a anayāhaṁ vaśībhūtaḥ kālam etaṁ na buddhavān 12295030c uccamadhyamanīcānāṁ tām ahaṁ katham āvase 12295031a samānayānayā ceha sahavāsam ahaṁ katham 12295031c gacchāmy abuddhabhāvatvād eṣedānīṁ sthiro bhave 12295032a sahavāsaṁ na yāsyāmi kālam etad dhi vañcanāt 12295032c vañcito ’smy anayā yad dhi nirvikāro vikārayā 12295033a na cāyam aparādho ’syā aparādho hy ayaṁ mama 12295033c yo ’ham atrābhavaṁ saktaḥ parāṅmukham upasthitaḥ 12295034a tato ’smi bahurūpāsu sthito mūrtiṣv amūrtimān 12295034c amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ 12295035a prakr̥ter anayatvena tāsu tāsv iha yoniṣu 12295035c nirmamasya mamatvena kiṁ kr̥taṁ tāsu tāsu ca 12295035e yonīṣu vartamānena naṣṭasaṁjñena cetasā 12295036a na mamātrānayā kāryam ahaṁkārakr̥tātmayā 12295036c ātmānaṁ bahudhā kr̥tvā yeyaṁ bhūyo yunakti mām 12295036e idānīm eṣa buddho ’smi nirmamo nirahaṁkr̥taḥ 12295037a mamatvam anayā nityam ahaṁkārakr̥tātmakam 12295037c apetyāham imāṁ hitvā saṁśrayiṣye nirāmayam 12295038a anena sāmyaṁ yāsyāmi nānayāham acetasā 12295038c kṣamaṁ mama sahānena naikatvam anayā saha 12295038e evaṁ paramasaṁbodhāt pañcaviṁśo ’nubuddhavān 12295039a akṣaratvaṁ niyaccheta tyaktvā kṣaram anāmayam 12295039c avyaktaṁ vyaktadharmāṇaṁ saguṇaṁ nirguṇaṁ tathā 12295039e nirguṇaṁ prathamaṁ dr̥ṣṭvā tādr̥g bhavati maithila 12295040a akṣarakṣarayor etad uktaṁ tava nidarśanam 12295040c mayeha jñānasaṁpannaṁ yathāśrutinidarśanāt 12295041a niḥsaṁdigdhaṁ ca sūkṣmaṁ ca vibuddhaṁ vimalaṁ tathā 12295041c pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam 12295042a sāṁkhyayogau mayā proktau śāstradvayanidarśanāt 12295042c yad eva śāstraṁ sāṁkhyoktaṁ yogadarśanam eva tat 12295043a prabodhanakaraṁ jñānaṁ sāṁkhyānām avanīpate 12295043c vispaṣṭaṁ procyate tatra śiṣyāṇāṁ hitakāmyayā 12295044a br̥hac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ 12295044c asmiṁś ca śāstre yogānāṁ punar dadhi punaḥ śaraḥ 12295045a pañcaviṁśāt paraṁ tattvaṁ na paśyati narādhipa 12295045c sāṁkhyānāṁ tu paraṁ tatra yathāvad anuvarṇitam 12295046a buddham apratibuddhaṁ ca budhyamānaṁ ca tattvataḥ 12295046c budhyamānaṁ ca buddhaṁ ca prāhur yoganidarśanam 12296001 vasiṣṭha uvāca 12296001a aprabuddham athāvyaktam imaṁ guṇavidhiṁ śr̥ṇu 12296001c guṇān dhārayate hy eṣā sr̥jaty ākṣipate tathā 12296002a ajasraṁ tv iha krīḍārthaṁ vikurvantī narādhipa 12296002c ātmānaṁ bahudhā kr̥tvā tāny eva ca vicakṣate 12296003a etad evaṁ vikurvāṇāṁ budhyamāno na budhyate 12296003c avyaktabodhanāc caiva budhyamānaṁ vadanty api 12296004a na tv eva budhyate ’vyaktaṁ saguṇaṁ vātha nirguṇam 12296004c kadā cit tv eva khalv etad āhur apratibuddhakam 12296005a budhyate yadi vāvyaktam etad vai pañcaviṁśakam 12296005c budhyamāno bhavaty eṣa saṅgātmaka iti śrutiḥ 12296006a anenāpratibuddheti vadanty avyaktam acyutam 12296006c avyaktabodhanāc caiva budhyamānaṁ vadanty uta 12296007a pañcaviṁśaṁ mahātmānaṁ na cāsāv api budhyate 12296007c ṣaḍviṁśaṁ vimalaṁ buddham aprameyaṁ sanātanam 12296008a satataṁ pañcaviṁśaṁ ca caturviṁśaṁ ca budhyate 12296008c dr̥śyādr̥śye hy anugatam ubhāv eva mahādyutī 12296009a avyaktaṁ na tu tad brahma budhyate tāta kevalam 12296009c kevalaṁ pañcaviṁśaṁ ca caturviṁśaṁ na paśyati 12296010a budhyamāno yadātmānam anyo ’ham iti manyate 12296010c tadā prakr̥timān eṣa bhavaty avyaktalocanaḥ 12296011a budhyate ca parāṁ buddhiṁ viśuddhām amalāṁ yadā 12296011c ṣaḍviṁśo rājaśārdūla tadā buddhatvam āvrajet 12296012a tatas tyajati so ’vyaktaṁ sargapralayadharmiṇam 12296012c nirguṇaḥ prakr̥tiṁ veda guṇayuktām acetanām 12296013a tataḥ kevaladharmāsau bhavaty avyaktadarśanāt 12296013c kevalena samāgamya vimukto ’’tmānam āpnuyāt 12296014a etat tat tattvam ity āhur nistattvam ajarāmaram 12296014c tattvasaṁśrayaṇād etat tattvavan na ca mānada 12296014e pañcaviṁśatitattvāni pravadanti manīṣiṇaḥ 12296015a na caiṣa tattvavāṁs tāta nistattvas tv eṣa buddhimān 12296015c eṣa muñcati tattvaṁ hi kṣipraṁ buddhasya lakṣaṇam 12296016a ṣaḍviṁśo ’ham iti prājño gr̥hyamāṇo ’jarāmaraḥ 12296016c kevalena balenaiva samatāṁ yāty asaṁśayam 12296017a ṣaḍviṁśena prabuddhena budhyamāno ’py abuddhimān 12296017c etan nānātvam ity uktaṁ sāṁkhyaśrutinidarśanāt 12296018a cetanena sametasya pañcaviṁśatikasya ca 12296018c ekatvaṁ vai bhavaty asya yadā buddhyā na budhyate 12296019a budhyamāno ’prabuddhena samatāṁ yāti maithila 12296019c saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa 12296020a niḥsaṅgātmānam āsādya ṣaḍviṁśakam ajaṁ viduḥ 12296020c vibhus tyajati cāvyaktaṁ yadā tv etad vibudhyate 12296020e caturviṁśam agādhaṁ ca ṣaḍviṁśasya prabodhanāt 12296021a eṣa hy apratibuddhaś ca budhyamānaś ca te ’nagha 12296021c prokto buddhaś ca tattvena yathāśrutinidarśanāt 12296021e nānātvaikatvam etāvad draṣṭavyaṁ śāstradr̥ṣṭibhiḥ 12296022a maśakodumbare yadvad anyatvaṁ tadvad etayoḥ 12296022c matsyo ’mbhasi yathā tadvad anyatvam upalabhyate 12296023a evam evāvagantavyaṁ nānātvaikatvam etayoḥ 12296023c etad vimokṣa ity uktam avyaktajñānasaṁhitam 12296024a pañcaviṁśatikasyāsya yo ’yaṁ deheṣu vartate 12296024c eṣa mokṣayitavyeti prāhur avyaktagocarāt 12296025a so ’yam evaṁ vimucyeta nānyatheti viniścayaḥ 12296025c pareṇa paradharmā ca bhavaty eṣa sametya vai 12296026a viśuddhadharmā śuddhena buddhena ca sa buddhimān 12296026c vimuktadharmā muktena sametya puruṣarṣabha 12296027a niyogadharmiṇā caiva niyogātmā bhavaty api 12296027c vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet 12296028a śucikarmā śuciś caiva bhavaty amitadīptimān 12296028c vimalātmā ca bhavati sametya vimalātmanā 12296029a kevalātmā tathā caiva kevalena sametya vai 12296029c svatantraś ca svatantreṇa svatantratvam avāpnute 12296030a etāvad etat kathitaṁ mayā te; tathyaṁ mahārāja yathārthatattvam 12296030c amatsaratvaṁ pratigr̥hya cārthaṁ; sanātanaṁ brahma viśuddham ādyam 12296031a na vedaniṣṭhasya janasya rājan; pradeyam etat paramaṁ tvayā bhavet 12296031c vivitsamānāya vibodhakārakaṁ; prabodhahetoḥ praṇatasya śāsanam 12296032a na deyam etac ca tathānr̥tātmane; śaṭhāya klībāya na jihmabuddhaye 12296032c na paṇḍitajñānaparopatāpine; deyaṁ tvayedaṁ vinibodha yādr̥śe 12296033a śraddhānvitāyātha guṇānvitāya; parāpavādād viratāya nityam 12296033c viśuddhayogāya budhāya caiva; kriyāvate ’tha kṣamiṇe hitāya 12296034a viviktaśīlāya vidhipriyāya; vivādahīnāya bahuśrutāya 12296034c vijānate caiva na cāhitakṣame; dame ca śaktāya śame ca dehinām 12296035a etair guṇair hīnatame na deyam; etat paraṁ brahma viśuddham āhuḥ 12296035c na śreyasā yokṣyati tādr̥śe kr̥taṁ; dharmapravaktāram apātradānāt 12296036a pr̥thvīm imāṁ yady api ratnapūrṇāṁ; dadyān nadeyaṁ tv idam avratāya 12296036c jitendriyāyaitad asaṁśayaṁ te; bhavet pradeyaṁ paramaṁ narendra 12296037a karāla mā te bhayam astu kiṁ cid; etac chrutaṁ brahma paraṁ tvayādya 12296037c yathāvad uktaṁ paramaṁ pavitraṁ; niḥśokam atyantam anādimadhyam 12296038a agādhajanmāmaraṇaṁ ca rājan; nirāmayaṁ vītabhayaṁ śivaṁ ca 12296038c samīkṣya mohaṁ tyaja cādya sarvaṁ; jñānasya tattvārtham idaṁ viditvā 12296039a avāptam etad dhi purā sanātanād; dhiraṇyagarbhād gadato narādhipa 12296039c prasādya yatnena tam ugratejasaṁ; sanātanaṁ brahma yathādya vai tvayā 12296040a pr̥ṣṭas tvayā cāsmi yathā narendra; tathā mayedaṁ tvayi coktam adya 12296040c tathāvāptaṁ brahmaṇo me narendra; mahaj jñānaṁ mokṣavidāṁ purāṇam 12296041 bhīṣma uvāca 12296041a etad uktaṁ paraṁ brahma yasmān nāvartate punaḥ 12296041c pañcaviṁśo mahārāja paramarṣinidarśanāt 12296042a punarāvr̥ttim āpnoti paraṁ jñānam avāpya ca 12296042c nāvabudhyati tattvena budhyamāno ’jarāmaraḥ 12296043a etan niḥśreyasakaraṁ jñānānāṁ te paraṁ mayā 12296043c kathitaṁ tattvatas tāta śrutvā devarṣito nr̥pa 12296044a hiraṇyagarbhād r̥ṣiṇā vasiṣṭhena mahātmanā 12296044c vasiṣṭhād r̥ṣiśārdūlān nārado ’vāptavān idam 12296045a nāradād viditaṁ mahyam etad brahma sanātanam 12296045c mā śucaḥ kauravendra tvaṁ śrutvaitat paramaṁ padam 12296046a yena kṣarākṣare vitte na bhayaṁ tasya vidyate 12296046c vidyate tu bhayaṁ tasya yo naitad vetti pārthiva 12296047a avijñānāc ca mūḍhātmā punaḥ punar upadravan 12296047c pretya jātisahasrāṇi maraṇāntāny upāśnute 12296048a devalokaṁ tathā tiryaṅ mānuṣyam api cāśnute 12296048c yadi śudhyati kālena tasmād ajñānasāgarāt 12296049a ajñānasāgaro ghoro hy avyakto ’gādha ucyate 12296049c ahany ahani majjanti yatra bhūtāni bhārata 12296050a yasmād agādhād avyaktād uttīrṇas tvaṁ sanātanāt 12296050c tasmāt tvaṁ virajāś caiva vitamaskaś ca pārthiva 12297001 bhīṣma uvāca 12297001a mr̥gayāṁ vicaran kaś cid vijane janakātmajaḥ 12297001c vane dadarśa viprendram r̥ṣiṁ vaṁśadharaṁ bhr̥goḥ 12297002a tam āsīnam upāsīnaḥ praṇamya śirasā munim 12297002c paścād anumatas tena papraccha vasumān idam 12297003a bhagavan kim idaṁ śreyaḥ pretya vāpīha vā bhavet 12297003c puruṣasyādhruve dehe kāmasya vaśavartinaḥ 12297004a satkr̥tya paripr̥ṣṭaḥ san sumahātmā mahātapāḥ 12297004c nijagāda tatas tasmai śreyaskaram idaṁ vacaḥ 12297005a manaso ’pratikūlāni pretya ceha ca vāñchasi 12297005c bhūtānāṁ pratikūlebhyo nivartasva yatendriyaḥ 12297006a dharmaḥ satāṁ hitaḥ puṁsāṁ dharmaś caivāśrayaḥ satām 12297006c dharmāl lokās trayas tāta pravr̥ttāḥ sacarācarāḥ 12297007a svādukāmuka kāmānāṁ vaitr̥ṣṇyaṁ kiṁ na gacchasi 12297007c madhu paśyasi durbuddhe prapātaṁ nānupaśyasi 12297008a yathā jñāne paricayaḥ kartavyas tatphalārthinā 12297008c tathā dharme paricayaḥ kartavyas tatphalārthinā 12297009a asatā dharmakāmena viśuddhaṁ karma duṣkaram 12297009c satā tu dharmakāmena sukaraṁ karma duṣkaram 12297010a vane grāmyasukhācāro yathā grāmyas tathaiva saḥ 12297010c grāme vanasukhācāro yathā vanacaras tathā 12297011a manovākkarmake dharme kuru śraddhāṁ samāhitaḥ 12297011c nivr̥ttau vā pravr̥ttau vā saṁpradhārya guṇāguṇān 12297012a nityaṁ ca bahu dātavyaṁ sādhubhyaś cānasūyatā 12297012c prārthitaṁ vrataśaucābhyāṁ satkr̥taṁ deśakālayoḥ 12297013a śubhena vidhinā labdham arhāya pratipādayet 12297013c krodham utsr̥jya dattvā ca nānutapyen na kīrtayet 12297014a anr̥śaṁsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ 12297014c yonikarmaviśuddhaś ca pātraṁ syād vedavid dvijaḥ 12297015a satkr̥tā caikapatnī ca jātyā yonir iheṣyate 12297015c r̥gyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate 12297016a sa eva dharmaḥ so ’dharmas taṁ taṁ pratinaraṁ bhavet 12297016c pātrakarmaviśeṣeṇa deśakālāv avekṣya ca 12297017a līlayālpaṁ yathā gātrāt pramr̥jyād rajasaḥ pumān 12297017c bahuyatnena mahatā pāpanirharaṇaṁ tathā 12297018a viriktasya yathā samyag ghr̥taṁ bhavati bheṣajam 12297018c tathā nirhr̥tadoṣasya pretyadharmaḥ sukhāvahaḥ 12297019a mānasaṁ sarvabhūteṣu vartate vai śubhāśubhe 12297019c aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet 12297020a sarvaṁ sarveṇa sarvatra kriyamāṇaṁ ca pūjaya 12297020c svadharme yatra rāgas te kāmaṁ dharmo vidhīyatām 12297021a adhr̥tātman dhr̥tau tiṣṭha durbuddhe buddhimān bhava 12297021c apraśānta praśāmya tvam aprājña prājñavac cara 12297022a tejasā śakyate prāptum upāyasahacāriṇā 12297022c iha ca pretya ca śreyas tasya mūlaṁ dhr̥tiḥ parā 12297023a rājarṣir adhr̥tiḥ svargāt patito hi mahābhiṣaḥ 12297023c yayātiḥ kṣīṇapuṇyaś ca dhr̥tyā lokān avāptavān 12297024a tapasvināṁ dharmavatāṁ viduṣāṁ copasevanāt 12297024c prāpsyase vipulāṁ buddhiṁ tathā śreyo ’bhipatsyase 12297025a sa tu svabhāvasaṁpannas tac chrutvā munibhāṣitam 12297025c vinivartya manaḥ kāmād dharme buddhiṁ cakāra ha 12298001 yudhiṣṭhira uvāca 12298001a dharmādharmavimuktaṁ yad vimuktaṁ sarvasaṁśrayāt 12298001c janmamr̥tyuvimuktaṁ ca vimuktaṁ puṇyapāpayoḥ 12298002a yac chivaṁ nityam abhayaṁ nityaṁ cākṣaram avyayam 12298002c śuci nityam anāyāsaṁ tad bhavān vaktum arhati 12298003 bhīṣma uvāca 12298003a atra te vartayiṣye ’ham itihāsaṁ purātanam 12298003c yājñavalkyasya saṁvādaṁ janakasya ca bhārata 12298004a yājñavalkyam r̥ṣiśreṣṭhaṁ daivarātir mahāyaśāḥ 12298004c papraccha janako rājā praśnaṁ praśnavidāṁ varaḥ 12298005a katīndriyāṇi viprarṣe kati prakr̥tayaḥ smr̥tāḥ 12298005c kim avyaktaṁ paraṁ brahma tasmāc ca paratas tu kim 12298006a prabhavaṁ cāpyayaṁ caiva kālasaṁkhyāṁ tathaiva ca 12298006c vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ 12298007a ajñānāt paripr̥cchāmi tvaṁ hi jñānamayo nidhiḥ 12298007c tad ahaṁ śrotum icchāmi sarvam etad asaṁśayam 12298008 yājñavalkya uvāca 12298008a śrūyatām avanīpāla yad etad anupr̥cchasi 12298008c yogānāṁ paramaṁ jñānaṁ sāṁkhyānāṁ ca viśeṣataḥ 12298009a na tavāviditaṁ kiṁ cin māṁ tu jijñāsate bhavān 12298009c pr̥ṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ 12298010a aṣṭau prakr̥tayaḥ proktā vikārāś cāpi ṣoḍaśa 12298010c atha sapta tu vyaktāni prāhur adhyātmacintakāḥ 12298011a avyaktaṁ ca mahāṁś caiva tathāhaṁkāra eva ca 12298011c pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12298012a etāḥ prakr̥tayas tv aṣṭau vikārān api me śr̥ṇu 12298012c śrotraṁ tvak caiva cakṣuś ca jihvā ghrāṇaṁ ca pañcamam 12298013a śabdasparśau ca rūpaṁ ca raso gandhas tathaiva ca 12298013c vāk ca hastau ca pādau ca pāyur meḍhraṁ tathaiva ca 12298014a ete viśeṣā rājendra mahābhūteṣu pañcasu 12298014c buddhīndriyāṇy athaitāni saviśeṣāṇi maithila 12298015a manaḥ ṣoḍaśakaṁ prāhur adhyātmagaticintakāḥ 12298015c tvaṁ caivānye ca vidvāṁsas tattvabuddhiviśāradāḥ 12298016a avyaktāc ca mahān ātmā samutpadyati pārthiva 12298016c prathamaṁ sargam ity etad āhuḥ prādhānikaṁ budhāḥ 12298017a mahataś cāpy ahaṁkāra utpadyati narādhipa 12298017c dvitīyaṁ sargam ity āhur etad buddhyātmakaṁ smr̥tam 12298018a ahaṁkārāc ca saṁbhūtaṁ mano bhūtaguṇātmakam 12298018c tr̥tīyaḥ sarga ity eṣa āhaṁkārika ucyate 12298019a manasas tu samudbhūtā mahābhūtā narādhipa 12298019c caturthaṁ sargam ity etan mānasaṁ paricakṣate 12298020a śabdaḥ sparśaś ca rūpaṁ ca raso gandhas tathaiva ca 12298020c pañcamaṁ sargam ity āhur bhautikaṁ bhūtacintakāḥ 12298021a śrotraṁ tvak caiva cakṣuś ca jihvā ghrāṇaṁ ca pañcamam 12298021c sargaṁ tu ṣaṣṭham ity āhur bahucintātmakaṁ smr̥tam 12298022a adhaḥ śrotrendriyagrāma utpadyati narādhipa 12298022c saptamaṁ sargam ity āhur etad aindriyakaṁ smr̥tam 12298023a ūrdhvasrotas tathā tiryag utpadyati narādhipa 12298023c aṣṭamaṁ sargam ity āhur etad ārjavakaṁ budhāḥ 12298024a tiryak srotas tv adhaḥsrota utpadyati narādhipa 12298024c navamaṁ sargam ity āhur etad ārjavakaṁ budhāḥ 12298025a etāni nava sargāṇi tattvāni ca narādhipa 12298025c caturviṁśatir uktāni yathāśruti nidarśanāt 12298026a ata ūrdhvaṁ mahārāja guṇasyaitasya tattvataḥ 12298026c mahātmabhir anuproktāṁ kālasaṁkhyāṁ nibodha me 12299001 yājñavalkya uvāca 12299001a avyaktasya naraśreṣṭha kālasaṁkhyāṁ nibodha me 12299001c pañca kalpasahasrāṇi dviguṇāny ahar ucyate 12299002a rātrir etāvatī cāsya pratibuddho narādhipa 12299002c sr̥jaty oṣadhim evāgre jīvanaṁ sarvadehinām 12299003a tato brahmāṇam asr̥jad dhairaṇyāṇḍasamudbhavam 12299003c sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma 12299004a saṁvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ 12299004c saṁdadhe ’rdhaṁ mahīṁ kr̥tsnāṁ divam ardhaṁ prajāpatiḥ 12299005a dyāvāpr̥thivyor ity eṣa rājan vedeṣu paṭhyate 12299005c tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ 12299006a etasyāpi ca saṁkhyānaṁ vedavedāṅgapāragaiḥ 12299006c daśa kalpasahasrāṇi pādonāny ahar ucyate 12299006e rātrim etāvatīṁ cāsya prāhur adhyātmacintakāḥ 12299007a sr̥jaty ahaṁkāram r̥ṣir bhūtaṁ divyātmakaṁ tathā 12299007c caturaś cāparān putrān dehāt pūrvaṁ mahān r̥ṣiḥ 12299007e te vai pitr̥bhyaḥ pitaraḥ śrūyante rājasattama 12299008a devāḥ pitr̥̄ṇāṁ ca sutā devair lokāḥ samāvr̥tāḥ 12299008c carācarā naraśreṣṭha ity evam anuśuśruma 12299009a parameṣṭhī tv ahaṁkāro ’sr̥jad bhūtāni pañcadhā 12299009c pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12299010a etasyāpi niśām āhus tr̥tīyam iha kurvataḥ 12299010c pañca kalpasahasrāṇi tāvad evāhar ucyate 12299011a śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca pañcamaḥ 12299011c ete viśeṣā rājendra mahābhūteṣu pañcasu 12299011e yair āviṣṭāni bhūtāni ahany ahani pārthiva 12299012a anyonyaṁ spr̥hayanty ete anyonyasya hite ratāḥ 12299012c anyonyam abhimanyante anyonyaspardhinas tathā 12299013a te vadhyamānā anyonyaṁ guṇair hāribhir avyayāḥ 12299013c ihaiva parivartante tiryagyonipraveśinaḥ 12299014a trīṇi kalpasahasrāṇi eteṣām ahar ucyate 12299014c rātrir etāvatī caiva manasaś ca narādhipa 12299015a manaś carati rājendra caritaṁ sarvam indriyaiḥ 12299015c na cendriyāṇi paśyanti mana evātra paśyati 12299016a cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā 12299016c manasi vyākule cakṣuḥ paśyann api na paśyati 12299016e tathendriyāṇi sarvāṇi paśyantīty abhicakṣate 12299017a manasy uparate rājann indriyoparamo bhavet 12299017c na cendriyavyuparame manasy uparamo bhavet 12299017e evaṁ manaḥpradhānāni indriyāṇi vibhāvayet 12299018a indriyāṇāṁ hi sarveṣām īśvaraṁ mana ucyate 12299018c etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ 12300001 yājñavalkya uvāca 12300001a tattvānāṁ sargasaṁkhyā ca kālasaṁkhyā tathaiva ca 12300001c mayā proktānupūrvyeṇa saṁhāram api me śr̥ṇu 12300002a yathā saṁharate jantūn sasarja ca punaḥ punaḥ 12300002c anādinidhano brahmā nityaś cākṣara eva ca 12300003a ahaḥkṣayam atho buddhvā niśi svapnamanās tathā 12300003c codayām āsa bhagavān avyakto ’haṁkr̥taṁ naram 12300004a tataḥ śatasahasrāṁśur avyaktenābhicoditaḥ 12300004c kr̥tvā dvādaśadhātmānam ādityo jvaladagnivat 12300005a caturvidhaṁ prajājālaṁ nirdahaty āśu tejasā 12300005c jarāyvaṇḍasvedajātam udbhijjaṁ ca narādhipa 12300006a etad unmeṣamātreṇa vinaṣṭaṁ sthāṇujaṅgamam 12300006c kūrmapr̥ṣṭhasamā bhūmir bhavaty atha samantataḥ 12300007a jagad dagdhvāmitabalaḥ kevalaṁ jagatīṁ tataḥ 12300007c ambhasā balinā kṣipram āpūryata samantataḥ 12300008a tataḥ kālāgnim āsādya tad ambho yāti saṁkṣayam 12300008c vinaṣṭe ’mbhasi rājendra jājvalīty analo mahān 12300009a tam aprameyo ’tibalaṁ jvalamānaṁ vibhāvasum 12300009c ūṣmāṇaṁ sarvabhūtānāṁ saptārciṣam athāñjasā 12300010a bhakṣayām āsa balavān vāyur aṣṭātmako balī 12300010c vicarann amitaprāṇas tiryag ūrdhvam adhas tathā 12300011a tam apratibalaṁ bhīmam ākāśaṁ grasate ’’tmanā 12300011c ākāśam apy atinadan mano grasati cārikam 12300012a mano grasati sarvātmā so ’haṁkāraḥ prajāpatiḥ 12300012c ahaṁkāraṁ mahān ātmā bhūtabhavyabhaviṣyavit 12300013a tam apy anupamātmānaṁ viśvaṁ śaṁbhuḥ prajāpatiḥ 12300013c aṇimā laghimā prāptir īśāno jyotir avyayaḥ 12300014a sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ 12300014c sarvataḥśrutimām̐l loke sarvam āvr̥tya tiṣṭhati 12300015a hr̥dayaṁ sarvabhūtānāṁ parvaṇo ’ṅguṣṭhamātrakaḥ 12300015c anugrasaty anantaṁ hi mahātmā viśvam īśvaraḥ 12300016a tataḥ samabhavat sarvam akṣayāvyayam avraṇam 12300016c bhūtabhavyamanuṣyāṇāṁ sraṣṭāram anaghaṁ tathā 12300017a eṣo ’pyayas te rājendra yathāvat paribhāṣitaḥ 12300017c adhyātmam adhibhūtaṁ ca adhidaivaṁ ca śrūyatām 12301001 yājñavalkya uvāca 12301001a pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ 12301001c gantavyam adhibhūtaṁ ca viṣṇus tatrādhidaivatam 12301002a pāyur adhyātmam ity āhur yathātattvārthadarśinaḥ 12301002c visargam adhibhūtaṁ ca mitras tatrādhidaivatam 12301003a upastho ’dhyātmam ity āhur yathāyoganidarśanam 12301003c adhibhūtaṁ tathānando daivataṁ ca prajāpatiḥ 12301004a hastāv adhyātmam ity āhur yathāsāṁkhyanidarśanam 12301004c kartavyam adhibhūtaṁ tu indras tatrādhidaivatam 12301005a vāg adhyātmam iti prāhur yathāśrutinidarśanam 12301005c vaktavyam adhibhūtaṁ tu vahnis tatrādhidaivatam 12301006a cakṣur adhyātmam ity āhur yathāśrutinidarśanam 12301006c rūpam atrādhibhūtaṁ tu sūryas tatrādhidaivatam 12301007a śrotram adhyātmam ity āhur yathāśrutinidarśanam 12301007c śabdas tatrādhibhūtaṁ tu diśas tatrādhidaivatam 12301008a jihvām adhyātmam ity āhur yathātattvanidarśanam 12301008c rasa evādhibhūtaṁ tu āpas tatrādhidaivatam 12301009a ghrāṇam adhyātmam ity āhur yathāśrutinidarśanam 12301009c gandha evādhibhūtaṁ tu pr̥thivī cādhidaivatam 12301010a tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ 12301010c sparśa evādhibhūtaṁ tu pavanaś cādhidaivatam 12301011a mano ’dhyātmam iti prāhur yathāśrutinidarśanam 12301011c mantavyam adhibhūtaṁ tu candramāś cādhidaivatam 12301012a ahaṁkārikam adhyātmam āhus tattvanidarśanam 12301012c abhimāno ’dhibhūtaṁ tu bhavas tatrādhidaivatam 12301013a buddhir adhyātmam ity āhur yathāvedanidarśanam 12301013c boddhavyam adhibhūtaṁ tu kṣetrajño ’trādhidaivatam 12301014a eṣā te vyaktato rājan vibhūtir anuvarṇitā 12301014c ādau madhye tathā cānte yathātattvena tattvavit 12301015a prakr̥tir guṇān vikurute svacchandenātmakāmyayā 12301015c krīḍārthaṁ tu mahārāja śataśo ’tha sahasraśaḥ 12301016a yathā dīpasahasrāṇi dīpān martyāḥ prakurvate 12301016c prakr̥tis tathā vikurute puruṣasya guṇān bahūn 12301017a sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca 12301017c sukhaṁ śuddhitvam ārogyaṁ saṁtoṣaḥ śraddadhānatā 12301018a akārpaṇyam asaṁrambhaḥ kṣamā dhr̥tir ahiṁsatā 12301018c samatā satyam ānr̥ṇyaṁ mārdavaṁ hrīr acāpalam 12301019a śaucam ārjavam ācāram alaulyaṁ hr̥dyasaṁbhramaḥ 12301019c iṣṭāniṣṭaviyogānāṁ kr̥tānām avikatthanam 12301020a dānena cānugrahaṇam aspr̥hārthe parārthatā 12301020c sarvabhūtadayā caiva sattvasyaite guṇāḥ smr̥tāḥ 12301021a rajoguṇānāṁ saṁghāto rūpam aiśvaryavigrahe 12301021c atyāśitvam akāruṇyaṁ sukhaduḥkhopasevanam 12301022a parāpavādeṣu ratir vivādānāṁ ca sevanam 12301022c ahaṁkāras tv asatkāraś cintā vairopasevanam 12301023a paritāpo ’paharaṇaṁ hrīnāśo ’nārjavaṁ tathā 12301023c bhedaḥ paruṣatā caiva kāmakrodhau madas tathā 12301023e darpo dveṣo ’tivādaś ca ete proktā rajoguṇāḥ 12301024a tāmasānāṁ tu saṁghātaṁ pravakṣyāmy upadhāryatām 12301024c moho ’prakāśas tāmisram andhatāmisrasaṁjñitam 12301025a maraṇaṁ cāndhatāmisraṁ tāmisraṁ krodha ucyate 12301025c tamaso lakṣaṇānīha bhakṣāṇām abhirocanam 12301026a bhojanānām aparyāptis tathā peyeṣv atr̥ptatā 12301026c gandhavāso vihāreṣu śayaneṣv āsaneṣu ca 12301027a divāsvapne vivāde ca pramādeṣu ca vai ratiḥ 12301027c nr̥tyavāditragītānām ajñānāc chraddadhānatā 12301027e dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ 12302001 yājñavalkya uvāca 12302001a ete pradhānasya guṇās trayaḥ puruṣasattama 12302001c kr̥tsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā 12302002a śatadhā sahasradhā caiva tathā śatasahasradhā 12302002c koṭiśaś ca karoty eṣa pratyagātmānam ātmanā 12302003a sāttvikasyottamaṁ sthānaṁ rājasasyeha madhyamam 12302003c tāmasasyādhamaṁ sthānaṁ prāhur adhyātmacintakāḥ 12302004a kevaleneha puṇyena gatim ūrdhvām avāpnuyāt 12302004c puṇyapāpena mānuṣyam adharmeṇāpy adhogatim 12302005a dvaṁdvam eṣāṁ trayāṇāṁ tu saṁnipātaṁ ca tattvataḥ 12302005c sattvasya rajasaś caiva tamasaś ca śr̥ṇuṣva me 12302006a sattvasya tu rajo dr̥ṣṭaṁ rajasaś ca tamas tathā 12302006c tamasaś ca tathā sattvaṁ sattvasyāvyaktam eva ca 12302007a avyaktasattvasaṁyukto devalokam avāpnuyāt 12302007c rajaḥsattvasamāyukto manuṣyeṣūpapadyate 12302008a rajastamobhyāṁ saṁyuktas tiryagyoniṣu jāyate 12302008c rajastāmasasattvaiś ca yukto mānuṣyam āpnuyāt 12302009a puṇyapāpaviyuktānāṁ sthānam āhur manīṣiṇām 12302009c śāśvataṁ cāvyayaṁ caiva akṣaraṁ cābhayaṁ ca yat 12302010a jñānināṁ saṁbhavaṁ śreṣṭhaṁ sthānam avraṇam acyutam 12302010c atīndriyam abījaṁ ca janmamr̥tyutamonudam 12302011a avyaktasthaṁ paraṁ yat tat pr̥ṣṭas te ’haṁ narādhipa 12302011c sa eṣa prakr̥tiṣṭho hi tasthur ity abhidhīyate 12302012a acetanaś caiṣa mataḥ prakr̥tisthaś ca pārthiva 12302012c etenādhiṣṭhitaś caiva sr̥jate saṁharaty api 12302013 janaka uvāca 12302013a anādinidhanāv etāv ubhāv eva mahāmune 12302013c amūrtimantāv acalāv aprakampyau ca nirvraṇau 12302014a agrāhyāv r̥ṣiśārdūla katham eko hy acetanaḥ 12302014c cetanāvāṁs tathā caikaḥ kṣetrajña iti bhāṣitaḥ 12302015a tvaṁ hi viprendra kārtsnyena mokṣadharmam upāsase 12302015c sākalyaṁ mokṣadharmasya śrotum icchāmi tattvataḥ 12302016a astitvaṁ kevalatvaṁ ca vinābhāvaṁ tathaiva ca 12302016c tathaivotkramaṇasthānaṁ dehino ’pi viyujyataḥ 12302017a kālena yad dhi prāpnoti sthānaṁ tad brūhi me dvija 12302017c sāṁkhyajñānaṁ ca tattvena pr̥thag yogaṁ tathaiva ca 12302018a ariṣṭāni ca tattvena vaktum arhasi sattama 12302018c viditaṁ sarvam etat te pāṇāv āmalakaṁ yathā 12303001 yājñavalkya uvāca 12303001a na śakyo nirguṇas tāta guṇīkartuṁ viśāṁ pate 12303001c guṇavāṁś cāpy aguṇavān yathātattvaṁ nibodha me 12303002a guṇair hi guṇavān eva nirguṇaś cāguṇas tathā 12303002c prāhur evaṁ mahātmāno munayas tattvadarśinaḥ 12303003a guṇasvabhāvas tv avyakto guṇān evābhivartate 12303003c upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ 12303004a avyaktas tu na jānīte puruṣo jñaḥ svabhāvataḥ 12303004c na mattaḥ param astīti nityam evābhimanyate 12303005a anena kāraṇenaitad avyaktaṁ syād acetanam 12303005c nityatvād akṣaratvāc ca kṣarāṇāṁ tattvato ’nyathā 12303006a yadājñānena kurvīta guṇasargaṁ punaḥ punaḥ 12303006c yadātmānaṁ na jānīte tadāvyaktam ihocyate 12303007a kartr̥tvāc cāpi tattvānāṁ tattvadharmī tathocyate 12303007c kartr̥tvāc caiva yonīnāṁ yonidharmā tathocyate 12303008a kartr̥tvāt prakr̥tīnāṁ tu tathā prakr̥tidharmitā 12303008c kartr̥tvāc cāpi bījānāṁ bījadharmī tathocyate 12303009a guṇānāṁ prasavatvāc ca tathā prasavadharmavān 12303009c kartr̥tvāt pralayānāṁ ca tathā pralayadharmitā 12303010a bījatvāt prakr̥titvāc ca pralayatvāt tathaiva ca 12303010c upekṣakatvād anyatvād abhimānāc ca kevalam 12303011a manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ 12303011c anityaṁ nityam avyaktam evam etad dhi śuśruma 12303012a avyaktaikatvam ity āhur nānātvaṁ puruṣas tathā 12303012c sarvabhūtadayāvantaḥ kevalaṁ jñānam āsthitāḥ 12303013a anyaḥ sa puruṣo ’vyaktas tv adhruvo dhruvasaṁjñakaḥ 12303013c yathā muñja iṣīkāyās tathaivaitad dhi jāyate 12303014a anyaṁ ca maśakaṁ vidyād anyac codumbaraṁ tathā 12303014c na codumbarasaṁyogair maśakas tatra lipyate 12303015a anya eva tathā matsyas tathānyad udakaṁ smr̥tam 12303015c na codakasya sparśena matsyo lipyati sarvaśaḥ 12303016a anyo hy agnir ukhāpy anyā nityam evam avaihi bhoḥ 12303016c na copalipyate so ’gnir ukhāsaṁsparśanena vai 12303017a puṣkaraṁ tv anyad evātra tathānyad udakaṁ smr̥tam 12303017c na codakasya sparśena lipyate tatra puṣkaram 12303018a eteṣāṁ saha saṁvāsaṁ vivāsaṁ caiva nityaśaḥ 12303018c yathā tathainaṁ paśyanti na nityaṁ prākr̥tā janāḥ 12303019a ye tv anyathaiva paśyanti na samyak teṣu darśanam 12303019c te vyaktaṁ nirayaṁ ghoraṁ praviśanti punaḥ punaḥ 12303020a sāṁkhyadarśanam etat te parisaṁkhyātam uttamam 12303020c evaṁ hi parisaṁkhyāya sāṁkhyāḥ kevalatāṁ gatāḥ 12303021a ye tv anye tattvakuśalās teṣām etan nidarśanam 12303021c ataḥ paraṁ pravakṣyāmi yogānām api darśanam 12304001 yājñavalkya uvāca 12304001a sāṁkhyajñānaṁ mayā proktaṁ yogajñānaṁ nibodha me 12304001c yathāśrutaṁ yathādr̥ṣṭaṁ tattvena nr̥pasattama 12304002a nāsti sāṁkhyasamaṁ jñānaṁ nāsti yogasamaṁ balam 12304002c tāv ubhāv ekacaryau tu ubhāv anidhanau smr̥tau 12304003a pr̥thak pr̥thak tu paśyanti ye ’lpabuddhiratā narāḥ 12304003c vayaṁ tu rājan paśyāma ekam eva tu niścayāt 12304004a yad eva yogāḥ paśyanti tat sāṁkhyair api dr̥śyate 12304004c ekaṁ sāṁkhyaṁ ca yogaṁ ca yaḥ paśyati sa tattvavit 12304005a rudrapradhānān aparān viddhi yogān paraṁtapa 12304005c tenaiva cātha dehena vicaranti diśo daśa 12304006a yāvad dhi pralayas tāta sūkṣmeṇāṣṭaguṇena vai 12304006c yogena lokān vicaran sukhaṁ saṁnyasya cānagha 12304007a vedeṣu cāṣṭaguṇitaṁ yogam āhur manīṣiṇaḥ 12304007c sūkṣmam aṣṭaguṇaṁ prāhur netaraṁ nr̥pasattama 12304008a dviguṇaṁ yogakr̥tyaṁ tu yogānāṁ prāhur uttamam 12304008c saguṇaṁ nirguṇaṁ caiva yathāśāstranidarśanam 12304009a dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva 12304009c prāṇāyāmo hi saguṇo nirguṇaṁ dhāraṇaṁ manaḥ 12304010a yatra dr̥śyeta muñcan vai prāṇān maithilasattama 12304010c vātādhikyaṁ bhavaty eva tasmād dhi na samācaret 12304011a niśāyāḥ prathame yāme codanā dvādaśa smr̥tāḥ 12304011c madhye suptvā pare yāme dvādaśaiva tu codanāḥ 12304012a tad evam upaśāntena dāntenaikāntaśīlinā 12304012c ātmārāmeṇa buddhena yoktavyo ’’tmā na saṁśayaḥ 12304013a pañcānām indriyāṇāṁ tu doṣān ākṣipya pañcadhā 12304013c śabdaṁ sparśaṁ tathā rūpaṁ rasaṁ gandhaṁ tathaiva ca 12304014a pratibhām apavargaṁ ca pratisaṁhr̥tya maithila 12304014c indriyagrāmam akhilaṁ manasy abhiniveśya ha 12304015a manas tathaivāhaṁkāre pratiṣṭhāpya narādhipa 12304015c ahaṁkāraṁ tathā buddhau buddhiṁ ca prakr̥tāv api 12304016a evaṁ hi parisaṁkhyāya tato dhyāyeta kevalam 12304016c virajaskamalaṁ nityam anantaṁ śuddham avraṇam 12304017a tasthuṣaṁ puruṣaṁ sattvam abhedyam ajarāmaram 12304017c śāśvataṁ cāvyayaṁ caiva īśānaṁ brahma cāvyayam 12304018a yuktasya tu mahārāja lakṣaṇāny upadhārayet 12304018c lakṣaṇaṁ tu prasādasya yathā tr̥ptaḥ sukhaṁ svapet 12304019a nivāte tu yathā dīpo jvalet snehasamanvitaḥ 12304019c niścalordhvaśikhas tadvad yuktam āhur manīṣiṇaḥ 12304020a pāṣāṇa iva meghotthair yathā bindubhir āhataḥ 12304020c nālaṁ cālayituṁ śakyas tathā yuktasya lakṣaṇam 12304021a śaṅkhadundubhinirghoṣair vividhair gītavāditaiḥ 12304021c kriyamāṇair na kampeta yuktasyaitan nidarśanam 12304022a tailapātraṁ yathā pūrṇaṁ karābhyāṁ gr̥hya pūruṣaḥ 12304022c sopānam āruhed bhītas tarjyamāno ’sipāṇibhiḥ 12304023a saṁyatātmā bhayāt teṣāṁ na pātrād bindum utsr̥jet 12304023c tathaivottaramāṇasya ekāgramanasas tathā 12304024a sthiratvād indriyāṇāṁ tu niścalatvāt tathaiva ca 12304024c evaṁ yuktasya tu muner lakṣaṇāny upadhārayet 12304025a sa yuktaḥ paśyati brahma yat tat paramam avyayam 12304025c mahatas tamaso madhye sthitaṁ jvalanasaṁnibham 12304026a etena kevalaṁ yāti tyaktvā deham asākṣikam 12304026c kālena mahatā rājañ śrutir eṣā sanātanī 12304027a etad dhi yogaṁ yogānāṁ kim anyad yogalakṣaṇam 12304027c vijñāya tad dhi manyante kr̥takr̥tyā manīṣiṇaḥ 12305001 yājñavalkya uvāca 12305001a tathaivotkramamāṇaṁ tu śr̥ṇuṣvāvahito nr̥pa 12305001c padbhyām utkramamāṇasya vaiṣṇavaṁ sthānam ucyate 12305002a jaṅghābhyāṁ tu vasūn devān āpnuyād iti naḥ śrutam 12305002c jānubhyāṁ ca mahābhāgān devān sādhyān avāpnuyāt 12305003a pāyunotkramamāṇas tu maitraṁ sthānam avāpnuyāt 12305003c pr̥thivīṁ jaghanenātha ūrubhyāṁ tu prajāpatim 12305004a pārśvābhyāṁ maruto devān nāsābhyām indum eva ca 12305004c bāhubhyām indram ity āhur urasā rudram eva ca 12305005a grīvāyās tam r̥ṣiśreṣṭhaṁ naram āpnoty anuttamam 12305005c viśvedevān mukhenātha diśaḥ śrotreṇa cāpnuyāt 12305006a ghrāṇena gandhavahanaṁ netrābhyāṁ sūryam eva ca 12305006c bhrūbhyāṁ caivāśvinau devau lalāṭena pitr̥̄n atha 12305007a brahmāṇam āpnoti vibhuṁ mūrdhnā devāgrajaṁ tathā 12305007c etāny utkramaṇasthānāny uktāni mithileśvara 12305008a ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ 12305008c saṁvatsaraviyogasya saṁbhaveyuḥ śarīriṇaḥ 12305009a yo ’rundhatīṁ na paśyeta dr̥ṣṭapūrvāṁ kadā cana 12305009c tathaiva dhruvam ity āhuḥ pūrṇenduṁ dīpam eva ca 12305009e khaṇḍābhāsaṁ dakṣiṇatas te ’pi saṁvatsarāyuṣaḥ 12305010a paracakṣuṣi cātmānaṁ ye na paśyanti pārthiva 12305010c ātmacchāyākr̥tībhūtaṁ te ’pi saṁvatsarāyuṣaḥ 12305011a atidyutir atiprajñā aprajñā cādyutis tathā 12305011c prakr̥ter vikriyāpattiḥ ṣaṇmāsān mr̥tyulakṣaṇam 12305012a daivatāny avajānāti brāhmaṇaiś ca virudhyate 12305012c kr̥ṣṇaśyāvacchavicchāyaḥ ṣaṇmāsān mr̥tyulakṣaṇam 12305013a śīrṇanābhi yathā cakraṁ chidraṁ somaṁ prapaśyati 12305013c tathaiva ca sahasrāṁśuṁ saptarātreṇa mr̥tyubhāk 12305014a śavagandham upāghrāti surabhiṁ prāpya yo naraḥ 12305014c devatāyatanasthas tu ṣaḍrātreṇa sa mr̥tyubhāk 12305015a karṇanāsāvanamanaṁ dantadr̥ṣṭivirāgitā 12305015c saṁjñālopo nirūṣmatvaṁ sadyomr̥tyunidarśanam 12305016a akasmāc ca sravedyasya vāmam akṣi narādhipa 12305016c mūrdhataś cotpated dhūmaḥ sadyomr̥tyunidarśanam 12305017a etāvanti tv ariṣṭāni viditvā mānavo ’’tmavān 12305017c niśi cāhani cātmānaṁ yojayet paramātmani 12305018a pratīkṣamāṇas tat kālaṁ yat kālaṁ prati tad bhavet 12305018c athāsya neṣṭaṁ maraṇaṁ sthātum icched imāṁ kriyām 12305019a sarvagandhān rasāṁś caiva dhārayeta samāhitaḥ 12305019c tathā hi mr̥tyuṁ jayati tatpareṇāntarātmanā 12305020a sasāṁkhyadhāraṇaṁ caiva viditvā manujarṣabha 12305020c jayec ca mr̥tyuṁ yogena tatpareṇāntarātmanā 12305021a gacchet prāpyākṣayaṁ kr̥tsnam ajanma śivam avyayam 12305021c śāśvataṁ sthānam acalaṁ duṣprāpam akr̥tātmabhiḥ 12306001 yājñavalkya uvāca 12306001a avyaktasthaṁ paraṁ yat tat pr̥ṣṭas te ’haṁ narādhipa 12306001c paraṁ guhyam imaṁ praśnaṁ śr̥ṇuṣvāvahito nr̥pa 12306002a yathārṣeṇeha vidhinā caratāvamatena ha 12306002c mayādityād avāptāni yajūṁṣi mithilādhipa 12306003a mahatā tapasā devas tapiṣṭhaḥ sevito mayā 12306003c prītena cāhaṁ vibhunā sūryeṇoktas tadānagha 12306004a varaṁ vr̥ṇīṣva viprarṣe yad iṣṭaṁ te sudurlabham 12306004c tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ 12306005a tataḥ praṇamya śirasā mayoktas tapatāṁ varaḥ 12306005c yajūṁṣi nopayuktāni kṣipram icchāmi veditum 12306006a tato māṁ bhagavān āha vitariṣyāmi te dvija 12306006c sarasvatīha vāgbhūtā śarīraṁ te pravekṣyati 12306007a tato mām āha bhagavān āsyaṁ svaṁ vivr̥taṁ kuru 12306007c vivr̥taṁ ca tato me ’’syaṁ praviṣṭā ca sarasvatī 12306008a tato vidahyamāno ’haṁ praviṣṭo ’mbhas tadānagha 12306008c avijñānād amarṣāc ca bhāskarasya mahātmanaḥ 12306009a tato vidahyamānaṁ mām uvāca bhagavān raviḥ 12306009c muhūrtaṁ sahyatāṁ dāhas tataḥ śītībhaviṣyasi 12306010a śītībhūtaṁ ca māṁ dr̥ṣṭvā bhagavān āha bhāskaraḥ 12306010c pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija 12306011a kr̥tsnaṁ śatapathaṁ caiva praṇeṣyasi dvijarṣabha 12306011c tasyānte cāpunarbhāve buddhis tava bhaviṣyati 12306012a prāpsyase ca yad iṣṭaṁ tat sāṁkhyayogepsitaṁ padam 12306012c etāvad uktvā bhagavān astam evābhyavartata 12306013a tato ’nuvyāhr̥taṁ śrutvā gate deve vibhāvasau 12306013c gr̥ham āgatya saṁhr̥ṣṭo ’cintayaṁ vai sarasvatīm 12306014a tataḥ pravr̥ttātiśubhā svaravyañjanabhūṣitā 12306014c oṁkāram āditaḥ kr̥tvā mama devī sarasvatī 12306015a tato ’ham arghyaṁ vidhivat sarasvatyai nyavedayam 12306015c tapatāṁ ca variṣṭhāya niṣaṇṇas tatparāyaṇaḥ 12306016a tataḥ śatapathaṁ kr̥tsnaṁ sarahasyaṁ sasaṁgraham 12306016c cakre sapariśeṣaṁ ca harṣeṇa parameṇa ha 12306017a kr̥tvā cādhyayanaṁ teṣāṁ śiṣyāṇāṁ śatam uttamam 12306017c vipriyārthaṁ saśiṣyasya mātulasya mahātmanaḥ 12306018a tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ 12306018c vyāpto yajño mahārāja pitus tava mahātmanaḥ 12306019a miṣato devalasyāpi tato ’rdhaṁ hr̥tavān aham 12306019c svavedadakṣiṇāyātha vimarde mātulena ha 12306020a sumantunātha pailena tathā jaimininā ca vai 12306020c pitrā te munibhiś caiva tato ’ham anumānitaḥ 12306021a daśa pañca ca prāptāni yajūṁṣy arkān mayānagha 12306021c tathaiva lomaharṣāc ca purāṇam avadhāritam 12306022a bījam etat puraskr̥tya devīṁ caiva sarasvatīm 12306022c sūryasya cānubhāvena pravr̥tto ’haṁ narādhipa 12306023a kartuṁ śatapathaṁ vedam apūrvaṁ kāritaṁ ca me 12306023c yathābhilaṣitaṁ mārgaṁ tathā tac copapāditam 12306024a śiṣyāṇām akhilaṁ kr̥tsnam anujñātaṁ sasaṁgraham 12306024c sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ 12306025a śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ 12306025c pratiṣṭhāpya yathākāmaṁ vedyaṁ tad anucintayam 12306026a kim atra brahmaṇyam r̥taṁ kiṁ ca vedyam anuttamam 12306026c cintaye tatra cāgatya gandharvo mām apr̥cchata 12306027a viśvāvasus tato rājan vedāntajñānakovidaḥ 12306027c caturviṁśatikān praśnān pr̥ṣṭvā vedasya pārthiva 12306027e pañcaviṁśatimaṁ praśnaṁ papracchānvīkṣikīṁ tathā 12306028a viśvāviśvaṁ tathāśvāśvaṁ mitraṁ varuṇam eva ca 12306028c jñānaṁ jñeyaṁ tathājño jñaḥ kas tapā atapās tathā 12306028e sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca 12306029a vedyāvedyaṁ tathā rājann acalaṁ calam eva ca 12306029c apūrvam akṣayaṁ kṣayyam etat praśnam anuttamam 12306030a athoktaś ca mayā rājan rājā gandharvasattamaḥ 12306030c pr̥ṣṭavān anupūrveṇa praśnam uttamam arthavat 12306031a muhūrtaṁ mr̥ṣyatāṁ tāvad yāvad enaṁ vicintaye 12306031c bāḍham ity eva kr̥tvā sa tūṣṇīṁ gandharva āsthitaḥ 12306032a tato ’nvacintayam ahaṁ bhūyo devīṁ sarasvatīm 12306032c manasā sa ca me praśno dadhno ghr̥tam ivoddhr̥tam 12306033a tatropaniṣadaṁ caiva pariśeṣaṁ ca pārthiva 12306033c mathnāmi manasā tāta dr̥ṣṭvā cānvīkṣikīṁ parām 12306034a caturthī rājaśārdūla vidyaiṣā sāṁparāyikī 12306034c udīritā mayā tubhyaṁ pañcaviṁśe ’dhi dhiṣṭhitā 12306035a athoktas tu mayā rājan rājā viśvāvasus tadā 12306035c śrūyatāṁ yad bhavān asmān praśnaṁ saṁpr̥ṣṭavān iha 12306036a viśvāviśveti yad idaṁ gandharvendrānupr̥cchasi 12306036c viśvāvyaktaṁ paraṁ vidyād bhūtabhavyabhayaṁkaram 12306037a triguṇaṁ guṇakartr̥tvād aviśvo niṣkalas tathā 12306037c aśvas tathaiva mithunam evam evānudr̥śyate 12306038a avyaktaṁ prakr̥tiṁ prāhuḥ puruṣeti ca nirguṇam 12306038c tathaiva mitraṁ puruṣaṁ varuṇaṁ prakr̥tiṁ tathā 12306039a jñānaṁ tu prakr̥tiṁ prāhur jñeyaṁ niṣkalam eva ca 12306039c ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate 12306040a kas tapā atapāḥ proktaḥ ko ’sau puruṣa ucyate 12306040c tapāḥ prakr̥tir ity āhur atapā niṣkalaḥ smr̥taḥ 12306041a tathaivāvedyam avyaktaṁ vedyaḥ puruṣa ucyate 12306041c calācalam iti proktaṁ tvayā tad api me śr̥ṇu 12306042a calāṁ tu prakr̥tiṁ prāhuḥ kāraṇaṁ kṣepasargayoḥ 12306042c akṣepasargayoḥkartā niścalaḥ puruṣaḥ smr̥taḥ 12306043a ajāv ubhāv aprajau ca akṣayau cāpy ubhāv api 12306043c ajau nityāv ubhau prāhur adhyātmagatiniścayāḥ 12306044a akṣayatvāt prajanane ajam atrāhur avyayam 12306044c akṣayaṁ puruṣaṁ prāhuḥ kṣayo hy asya na vidyate 12306045a guṇakṣayatvāt prakr̥tiḥ kartr̥tvād akṣayaṁ budhāḥ 12306045c eṣā te ’’nvīkṣikī vidyā caturthī sāṁparāyikī 12306046a vidyopetaṁ dhanaṁ kr̥tvā karmaṇā nityakarmaṇi 12306046c ekāntadarśanā vedāḥ sarve viśvāvaso smr̥tāḥ 12306047a jāyante ca mriyante ca yasminn ete yataś cyutāḥ 12306047c vedārthaṁ ye na jānanti vedyaṁ gandharvasattama 12306048a sāṅgopāṅgān api yadi pañca vedān adhīyate 12306048c vedavedyaṁ na jānīte vedabhāravaho hi saḥ 12306049a yo ghr̥tārthī kharīkṣīraṁ mathed gandharvasattama 12306049c viṣṭhāṁ tatrānupaśyeta na maṇḍaṁ nāpi vā ghr̥tam 12306050a tathā vedyam avedyaṁ ca vedavidyo na vindati 12306050c sa kevalaṁ mūḍhamatir jñānabhāravahaḥ smr̥taḥ 12306051a draṣṭavyau nityam evaitau tatpareṇāntarātmanā 12306051c yathāsya janmanidhane na bhavetāṁ punaḥ punaḥ 12306052a ajasraṁ janmanidhanaṁ cintayitvā trayīm imām 12306052c parityajya kṣayam iha akṣayaṁ dharmam āsthitaḥ 12306053a yadā tu paśyate ’tyantam ahany ahani kāśyapa 12306053c tadā sa kevalībhūtaḥ ṣaḍviṁśam anupaśyati 12306054a anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṁśakaḥ 12306054c tasya dvāv anupaśyeta tam ekam iti sādhavaḥ 12306055a tenaitan nābhijānanti pañcaviṁśakam acyutam 12306055c janmamr̥tyubhayād yogāḥ sāṁkhyāś ca paramaiṣiṇaḥ 12306056 viśvāvasur uvāca 12306056a pañcaviṁśaṁ yad etat te proktaṁ brāhmaṇasattama 12306056c tathā tan na tathā veti tad bhavān vaktum arhati 12306057a jaigīṣavyasyāsitasya devalasya ca me śrutam 12306057c parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ 12306058a bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca 12306058c gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ 12306059a nāradasyāsureś caiva pulastyasya ca dhīmataḥ 12306059c sanatkumārasya tataḥ śukrasya ca mahātmanaḥ 12306060a kaśyapasya pituś caiva pūrvam eva mayā śrutam 12306060c tadanantaraṁ ca rudrasya viśvarūpasya dhīmataḥ 12306061a daivatebhyaḥ pitr̥bhyaś ca daityebhyaś ca tatas tataḥ 12306061c prāptam etan mayā kr̥tsnaṁ vedyaṁ nityaṁ vadanty uta 12306062a tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa 12306062c bhavān prabarhaḥ śāstrāṇāṁ pragalbhaś cātibuddhimān 12306063a na tavāviditaṁ kiṁ cid bhavāñ śrutinidhiḥ smr̥taḥ 12306063c kathyate devaloke ca pitr̥loke ca brāhmaṇa 12306064a brahmalokagatāś caiva kathayanti maharṣayaḥ 12306064c patiś ca tapatāṁ śaśvad ādityas tava bhāṣate 12306065a sāṁkhyajñānaṁ tvayā brahmann avāptaṁ kr̥tsnam eva ca 12306065c tathaiva yogajñānaṁ ca yājñavalkya viśeṣataḥ 12306066a niḥsaṁdigdhaṁ prabuddhas tvaṁ budhyamānaś carācaram 12306066c śrotum icchāmi taj jñānaṁ ghr̥taṁ maṇḍamayaṁ yathā 12306067 yājñavalkya uvāca 12306067a kr̥tsnadhāriṇam eva tvāṁ manye gandharvasattama 12306067c jijñāsasi ca māṁ rājaṁs tan nibodha yathāśrutam 12306068a abudhyamānāṁ prakr̥tiṁ budhyate pañcaviṁśakaḥ 12306068c na tu budhyati gandharva prakr̥tiḥ pañcaviṁśakam 12306069a anenāpratibodhena pradhānaṁ pravadanti tam 12306069c sāṁkhyayogāś ca tattvajñā yathāśrutinidarśanāt 12306070a paśyaṁs tathaivāpaśyaṁś ca paśyaty anyas tathānagha 12306070c ṣaḍviṁśaḥ pañcaviṁśaṁ ca caturviṁśaṁ ca paśyati 12306070e na tu paśyati paśyaṁs tu yaś cainam anupaśyati 12306071a pañcaviṁśo ’bhimanyeta nānyo ’sti paramo mama 12306071c na caturviṁśako ’grāhyo manujair jñānadarśibhiḥ 12306072a matsyevodakam anveti pravartati pravartanāt 12306072c yathaiva budhyate matsyas tathaiṣo ’py anubudhyate 12306072e sasnehaḥ sahavāsāc ca sābhimānaś ca nityaśaḥ 12306073a sa nimajjati kālasya yadaikatvaṁ na budhyate 12306073c unmajjati hi kālasya mamatvenābhisaṁvr̥taḥ 12306074a yadā tu manyate ’nyo ’ham anya eṣa iti dvijaḥ 12306074c tadā sa kevalībhūtaḥ ṣaḍviṁśam anupaśyati 12306075a anyaś ca rājann avaras tathānyaḥ pañcaviṁśakaḥ 12306075c tatsthatvād anupaśyanti eka eveti sādhavaḥ 12306076a tenaitan nābhinandanti pañcaviṁśakam acyutam 12306076c janmamr̥tyubhayād bhītā yogāḥ sāṁkhyāś ca kāśyapa 12306076e ṣaḍviṁśam anupaśyanti śucayas tatparāyaṇāḥ 12306077a yadā sa kevalībhūtaḥ ṣaḍviṁśam anupaśyati 12306077c tadā sa sarvavid vidvān na punarjanma vindati 12306078a evam apratibuddhaś ca budhyamānaś ca te ’nagha 12306078c buddhaś cokto yathātattvaṁ mayā śrutinidarśanāt 12306079a paśyāpaśyaṁ yo ’nupaśyet kṣemaṁ tattvaṁ ca kāśyapa 12306079c kevalākevalaṁ cādyaṁ pañcaviṁśāt paraṁ ca yat 12306080 viśvāvasur uvāca 12306080a tathyaṁ śubhaṁ caitad uktaṁ tvayā bhoḥ; samyak kṣemyaṁ devatādyaṁ yathāvat 12306080c svasty akṣayaṁ bhavataś cāstu nityaṁ; buddhyā sadā buddhiyuktaṁ namas te 12306081 yājñavalkya uvāca 12306081a evam uktvā saṁprayāto divaṁ sa; vibhrājan vai śrīmatā darśanena 12306081c tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṁ mama kr̥tvā mahātmā 12306082a brahmādīnāṁ khecarāṇāṁ kṣitau ca; ye cādhastāt saṁvasante narendra 12306082c tatraiva tad darśanaṁ darśayan vai; samyak kṣemyaṁ ye pathaṁ saṁśritā vai 12306083a sāṁkhyāḥ sarve sāṁkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca 12306083c ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṁ jñānadr̥ṣṭam 12306084a jñānān mokṣo jāyate pūruṣāṇāṁ; nāsty ajñānād evam āhur narendra 12306084c tasmāj jñānaṁ tattvato ’nveṣitavyaṁ; yenātmānaṁ mokṣayej janmamr̥tyoḥ 12306085a prāpya jñānaṁ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam 12306085c śraddhātavyaṁ śraddadhānena nityaṁ; na śraddhinaṁ janmamr̥tyū viśetām 12306086a sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṁ vyāharante ca brahma 12306086c tattvaṁ śāstraṁ brahmabuddhyā bravīmi; sarvaṁ viśvaṁ brahma caitat samastam 12306087a brahmāsyato brāhmaṇāḥ saṁprasūtā; bāhubhyāṁ vai kṣatriyāḥ saṁprasūtāḥ 12306087c nābhyāṁ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ 12306088a ajñānataḥ karmayoniṁ bhajante; tāṁ tāṁ rājaṁs te yathā yānty abhāvam 12306088c tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākr̥taṁ yonijālam 12306089a tasmāj jñānaṁ sarvato mārgitavyaṁ; sarvatrasthaṁ caitad uktaṁ mayā te 12306089c tasthau brahmā tasthivāṁś cāparo yas; tasmai nityaṁ mokṣam āhur dvijendrāḥ 12306090a yat te pr̥ṣṭaṁ tan mayā copadiṣṭaṁ; yāthātathyaṁ tad viśoko bhavasva 12306090c rājan gacchasvaitadarthasya pāraṁ; samyak proktaṁ svasti te ’stv atra nityam 12306091 bhīṣma uvāca 12306091a sa evam anuśāstas tu yājñavalkyena dhīmatā 12306091c prītimān abhavad rājā mithilādhipatis tadā 12306092a gate munivare tasmin kr̥te cāpi pradakṣiṇe 12306092c daivarātir narapatir āsīnas tatra mokṣavit 12306093a gokoṭiṁ sparśayām āsa hiraṇyasya tathaiva ca 12306093c ratnāñjalim athaikaṁ ca brāhmaṇebhyo dadau tadā 12306094a videharājyaṁ ca tathā pratiṣṭhāpya sutasya vai 12306094c yatidharmam upāsaṁś cāpy avasan mithilādhipaḥ 12306095a sāṁkhyajñānam adhīyāno yogaśāstraṁ ca kr̥tsnaśaḥ 12306095c dharmādharmau ca rājendra prākr̥taṁ parigarhayan 12306096a anantam iti kr̥tvā sa nityaṁ kevalam eva ca 12306096c dharmādharmau puṇyapāpe satyāsatye tathaiva ca 12306097a janmamr̥tyū ca rājendra prākr̥taṁ tad acintayat 12306097c brahmāvyaktasya karmedam iti nityaṁ narādhipa 12306098a paśyanti yogāḥ sāṁkhyāś ca svaśāstrakr̥talakṣaṇāḥ 12306098c iṣṭāniṣṭaviyuktaṁ hi tasthau brahma parātparam 12306098e nityaṁ tam āhur vidvāṁsaḥ śucis tasmāc chucir bhava 12306099a dīyate yac ca labhate dattaṁ yac cānumanyate 12306099c dadāti ca naraśreṣṭha pratigr̥hṇāti yac ca ha 12306099e dadāty avyaktam evaitat pratigr̥hṇāti tac ca vai 12306100a ātmā hy evātmano hy ekaḥ ko ’nyas tvatto ’dhiko bhavet 12306100c evaṁ manyasva satatam anyathā mā vicintaya 12306101a yasyāvyaktaṁ na viditaṁ saguṇaṁ nirguṇaṁ punaḥ 12306101c tena tīrthāni yajñāś ca sevitavyāvipaścitā 12306102a na svādhyāyais tapobhir vā yajñair vā kurunandana 12306102c labhate ’vyaktasaṁsthānaṁ jñātvāvyaktaṁ mahīpate 12306103a tathaiva mahataḥ sthānam āhaṁkārikam eva ca 12306103c ahaṁkārāt paraṁ cāpi sthānāni samavāpnuyāt 12306104a ye tv avyaktāt paraṁ nityaṁ jānate śāstratatparāḥ 12306104c janmamr̥tyuviyuktaṁ ca viyuktaṁ sadasac ca yat 12306105a etan mayāptaṁ janakāt purastāt; tenāpi cāptaṁ nr̥pa yājñavalkyāt 12306105c jñānaṁ viśiṣṭaṁ na tathā hi yajñā; jñānena durgaṁ tarate na yajñaiḥ 12306106a durgaṁ janma nidhanaṁ cāpi rājan; na bhūtikaṁ jñānavido vadanti 12306106c yajñais tapobhir niyamair vrataiś ca; divaṁ samāsādya patanti bhūmau 12306107a tasmād upāsasva paraṁ mahac chuci; śivaṁ vimokṣaṁ vimalaṁ pavitram 12306107c kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam r̥ṣir bhaviṣyasi 12306108a upaniṣadam upākarot tadā vai; janakanr̥pasya purā hi yājñavalkyaḥ 12306108c yad upagaṇitaśāśvatāvyayaṁ tac; chubham amr̥tatvam aśokam r̥cchatīti 12307001 yudhiṣṭhira uvāca 12307001a aiśvaryaṁ vā mahat prāpya dhanaṁ vā bharatarṣabha 12307001c dīrgham āyur avāpyātha kathaṁ mr̥tyum atikramet 12307002a tapasā vā sumahatā karmaṇā vā śrutena vā 12307002c rasāyanaprayogair vā kair nopaiti jarāntakau 12307003 bhīṣma uvāca 12307003a atrāpy udāharantīmam itihāsaṁ purātanam 12307003c bhikṣoḥ pañcaśikhasyeha saṁvādaṁ janakasya ca 12307004a vaideho janako rājā maharṣiṁ vedavittamam 12307004c paryapr̥cchat pañcaśikhaṁ chinnadharmārthasaṁśayam 12307005a kena vr̥ttena bhagavann atikrāmej jarāntakau 12307005c tapasā vātha buddhyā vā karmaṇā vā śrutena vā 12307006a evam uktaḥ sa vaidehaṁ pratyuvāca parokṣavit 12307006c nivr̥ttir naitayor asti nānivr̥ttiḥ kathaṁ cana 12307007a na hy ahāni nivartante na māsā na punaḥ kṣapāḥ 12307007c so ’yaṁ prapadyate ’dhvānaṁ cirāya dhruvam adhruvaḥ 12307008a sarvabhūtasamucchedaḥ srotasevohyate sadā 12307008c uhyamānaṁ nimajjantam aplave kālasāgare 12307008e jarāmr̥tyumahāgrāhe na kaś cid abhipadyate 12307009a naivāsya bhavitā kaś cin nāsau bhavati kasya cit 12307009c pathi saṁgatam evedaṁ dārair anyaiś ca bandhubhiḥ 12307009e nāyam atyantasaṁvāso labdhapūrvo hi kena cit 12307010a kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ 12307010c kālena jātā jātā hi vāyunevābhrasaṁcayāḥ 12307011a jarāmr̥tyū hi bhūtānāṁ khāditārau vr̥kāv iva 12307011c balināṁ durbalānāṁ ca hrasvānāṁ mahatām api 12307012a evaṁbhūteṣu bhūteṣu nityabhūtādhruveṣu ca 12307012c kathaṁ hr̥ṣyeta jāteṣu mr̥teṣu ca kathaṁ jvaret 12307013a kuto ’ham āgataḥ ko ’smi kva gamiṣyāmi kasya vā 12307013c kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi 12307014a draṣṭā svargasya na hy asti tathaiva narakasya ca 12307014c āgamāṁs tv anatikramya dadyāc caiva yajeta ca 12308001 yudhiṣṭhira uvāca 12308001a aparityajya gārhasthyaṁ kururājarṣisattama 12308001c kaḥ prāpto vinayaṁ buddhyā mokṣatattvaṁ vadasva me 12308002a saṁnyasyate yathātmāyaṁ saṁnyastātmā yathā ca yaḥ 12308002c paraṁ mokṣasya yac cāpi tan me brūhi pitāmaha 12308003 bhīṣma uvāca 12308003a atrāpy udāharantīmam itihāsaṁ purātanam 12308003c janakasya ca saṁvādaṁ sulabhāyāś ca bhārata 12308004a saṁnyāsaphalikaḥ kaś cid babhūva nr̥patiḥ purā 12308004c maithilo janako nāma dharmadhvaja iti śrutaḥ 12308005a sa vede mokṣaśāstre ca sve ca śāstre kr̥tāgamaḥ 12308005c indriyāṇi samādhāya śaśāsa vasudhām imām 12308006a tasya vedavidaḥ prājñāḥ śrutvā tāṁ sādhuvr̥ttatām 12308006c lokeṣu spr̥hayanty anye puruṣāḥ puruṣeśvara 12308007a atha dharmayuge tasmin yogadharmam anuṣṭhitā 12308007c mahīm anucacāraikā sulabhā nāma bhikṣukī 12308008a tayā jagad idaṁ sarvam aṭantyā mithileśvaraḥ 12308008c tatra tatra śruto mokṣe kathyamānas tridaṇḍibhiḥ 12308009a sā susūkṣmāṁ kathāṁ śrutvā tathyaṁ neti sasaṁśayā 12308009c darśane jātasaṁkalpā janakasya babhūva ha 12308010a tataḥ sā viprahāyātha pūrvarūpaṁ hi yogataḥ 12308010c abibhrad anavadyāṅgī rūpam anyad anuttamam 12308011a cakṣurnimeṣamātreṇa laghvastragatigāminī 12308011c videhānāṁ purīṁ subhrūr jagāma kamalekṣaṇā 12308012a sā prāpya mithilāṁ ramyāṁ samr̥ddhajanasaṁkulām 12308012c bhaikṣacaryāpadeśena dadarśa mithileśvaram 12308013a rājā tasyāḥ paraṁ dr̥ṣṭvā saukumāryaṁ vapus tathā 12308013c keyaṁ kasya kuto veti babhūvāgatavismayaḥ 12308014a tato ’syāḥ svāgataṁ kr̥tvā vyādiśya ca varāsanam 12308014c pūjitāṁ pādaśaucena varānnenāpy atarpayat 12308015a atha bhuktavatī prītā rājānaṁ mantribhir vr̥tam 12308015c sarvabhāṣyavidāṁ madhye codayām āsa bhikṣukī 12308016a sulabhā tv asya dharmeṣu mukto neti sasaṁśayā 12308016c sattvaṁ sattvena yogajñā praviveśa mahīpate 12308017a netrābhyāṁ netrayor asya raśmīn saṁyojya raśmibhiḥ 12308017c sā sma saṁcodayiṣyantaṁ yogabandhair babandha ha 12308018a janako ’py utsmayan rājā bhāvam asyā viśeṣayan 12308018c pratijagrāha bhāvena bhāvam asyā nr̥pottamaḥ 12308019a tad ekasminn adhiṣṭhāne saṁvādaḥ śrūyatām ayam 12308019c chatrādiṣu vimuktasya muktāyāś ca tridaṇḍake 12308020a bhagavatyāḥ kva caryeyaṁ kr̥tā kva ca gamiṣyasi 12308020c kasya ca tvaṁ kuto veti papracchaināṁ mahīpatiḥ 12308021a śrute vayasi jātau ca sadbhāvo nādhigamyate 12308021c eṣv artheṣūttaraṁ tasmāt pravedyaṁ satsamāgame 12308022a chatrādiṣu viśeṣeṣu muktaṁ māṁ viddhi sarvaśaḥ 12308022c sa tvāṁ saṁmantum icchāmi mānārhāsi matā hi me 12308023a yasmāc caitan mayā prāptaṁ jñānaṁ vaiśeṣikaṁ purā 12308023c yasya nānyaḥ pravaktāsti mokṣe tam api me śr̥ṇu 12308024a pārāśaryasagotrasya vr̥ddhasya sumahātmanaḥ 12308024c bhikṣoḥ pañcaśikhasyāhaṁ śiṣyaḥ paramasaṁmataḥ 12308025a sāṁkhyajñāne tathā yoge mahīpālavidhau tathā 12308025c trividhe mokṣadharme ’smin gatādhvā chinnasaṁśayaḥ 12308026a sa yathāśāstradr̥ṣṭena mārgeṇeha parivrajan 12308026c vārṣikāṁś caturo māsān purā mayi sukhoṣitaḥ 12308027a tenāhaṁ sāṁkhyamukhyena sudr̥ṣṭārthena tattvataḥ 12308027c śrāvitas trividhaṁ mokṣaṁ na ca rājyād vicālitaḥ 12308028a so ’haṁ tām akhilāṁ vr̥ttiṁ trividhāṁ mokṣasaṁhitām 12308028c muktarāgaś carāmy ekaḥ pade paramake sthitaḥ 12308029a vairāgyaṁ punar etasya mokṣasya paramo vidhiḥ 12308029c jñānād eva ca vairāgyaṁ jāyate yena mucyate 12308030a jñānena kurute yatnaṁ yatnena prāpyate mahat 12308030c mahad dvaṁdvapramokṣāya sā siddhir yā vayotigā 12308031a seyaṁ paramikā buddhiḥ prāptā nirdvaṁdvatā mayā 12308031c ihaiva gatamohena caratā muktasaṅginā 12308032a yathā kṣetraṁ mr̥dūbhūtam adbhir āplāvitaṁ tathā 12308032c janayaty aṅkuraṁ karma nr̥ṇāṁ tadvat punarbhavam 12308033a yathā cottāpitaṁ bījaṁ kapāle yatra tatra vā 12308033c prāpyāpy aṅkurahetutvam abījatvān na jāyate 12308034a tadvad bhagavatā tena śikhāproktena bhikṣuṇā 12308034c jñānaṁ kr̥tam abījaṁ me viṣayeṣu na jāyate 12308035a nābhiṣajjati kasmiṁś cin nānarthe na parigrahe 12308035c nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ 12308036a yaś ca me dakṣiṇaṁ bāhuṁ candanena samukṣayet 12308036c savyaṁ vāsyā ca yas takṣet samāv etāv ubhau mama 12308037a sukhī so ’ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ 12308037c muktasaṅgaḥ sthito rājye viśiṣṭo ’nyais tridaṇḍibhiḥ 12308038a mokṣe hi trividhā niṣṭhā dr̥ṣṭā pūrvair maharṣibhiḥ 12308038c jñānaṁ lokottaraṁ yac ca sarvatyāgaś ca karmaṇām 12308039a jñānaniṣṭhāṁ vadanty eke mokṣaśāstravido janāḥ 12308039c karmaniṣṭhāṁ tathaivānye yatayaḥ sūkṣmadarśinaḥ 12308040a prahāyobhayam apy etaj jñānaṁ karma ca kevalam 12308040c tr̥tīyeyaṁ samākhyātā niṣṭhā tena mahātmanā 12308041a yame ca niyame caiva dveṣe kāme parigrahe 12308041c māne dambhe tathā snehe sadr̥śās te kuṭumbibhiḥ 12308042a tridaṇḍādiṣu yady asti mokṣo jñānena kena cit 12308042c chatrādiṣu kathaṁ na syāt tulyahetau parigrahe 12308043a yena yena hi yasyārthaḥ kāraṇeneha kasya cit 12308043c tat tad ālambate dravyaṁ sarvaḥ sve sve parigrahe 12308044a doṣadarśī tu gārhasthye yo vrajaty āśramāntaram 12308044c utsr̥jan parigr̥hṇaṁś ca so ’pi saṅgān na mucyate 12308045a ādhipatye tathā tulye nigrahānugrahātmani 12308045c rājarṣibhikṣukācāryā mucyante kena hetunā 12308046a atha satyādhipatye ’pi jñānenaiveha kevalam 12308046c mucyante kiṁ na mucyante pade paramake sthitāḥ 12308047a kāṣāyadhāraṇaṁ mauṇḍyaṁ triviṣṭabdhaḥ kamaṇḍaluḥ 12308047c liṅgāny atyartham etāni na mokṣāyeti me matiḥ 12308048a yadi saty api liṅge ’smiñ jñānam evātra kāraṇam 12308048c nirmokṣāyeha duḥkhasya liṅgamātraṁ nirarthakam 12308049a atha vā duḥkhaśaithilyaṁ vīkṣya liṅge kr̥tā matiḥ 12308049c kiṁ tad evārthasāmānyaṁ chatrādiṣu na lakṣyate 12308050a ākiṁcanye na mokṣo ’sti kaiṁcanye nāsti bandhanam 12308050c kaiṁcanye cetare caiva jantur jñānena mucyate 12308051a tasmād dharmārthakāmeṣu tathā rājyaparigrahe 12308051c bandhanāyataneṣv eṣu viddhy abandhe pade sthitam 12308052a rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ 12308052c mokṣāśmaniśiteneha chinnas tyāgāsinā mayā 12308053a so ’ham evaṁgato mukto jātāsthas tvayi bhikṣuki 12308053c ayathārtho hi te varṇo vakṣyāmi śr̥ṇu tan mama 12308054a saukumāryaṁ tathā rūpaṁ vapur agryaṁ tathā vayaḥ 12308054c tavaitāni samastāni niyamaś ceti saṁśayaḥ 12308055a yac cāpy ananurūpaṁ te liṅgasyāsya viceṣṭitam 12308055c mukto ’yaṁ syān na vety asmād dharṣito matparigrahaḥ 12308056a na ca kāmasamāyukte mukte ’py asti tridaṇḍakam 12308056c na rakṣyate tvayā cedaṁ na muktasyāsti gopanā 12308057a matpakṣasaṁśrayāc cāyaṁ śr̥ṇu yas te vyatikramaḥ 12308057c āśrayantyāḥ svabhāvena mama pūrvaparigraham 12308058a praveśas te kr̥taḥ kena mama rāṣṭre pure tathā 12308058c kasya vā saṁnisargāt tvaṁ praviṣṭā hr̥dayaṁ mama 12308059a varṇapravaramukhyāsi brāhmaṇī kṣatriyo hy aham 12308059c nāvayor ekayogo ’sti mā kr̥thā varṇasaṁkaram 12308060a vartase mokṣadharmeṣu gārhasthye tv aham āśrame 12308060c ayaṁ cāpi sukaṣṭas te dvitīyo ’’śramasaṁkaraḥ 12308061a sagotrāṁ vāsagotrāṁ vā na veda tvāṁ na vettha mām 12308061c sagotram āviśantyās te tr̥tīyo gotrasaṁkaraḥ 12308062a atha jīvati te bhartā proṣito ’py atha vā kva cit 12308062c agamyā parabhāryeti caturtho dharmasaṁkaraḥ 12308063a sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi 12308063c avijñānena vā yuktā mithyājñānena vā punaḥ 12308064a atha vāpi svatantrāsi svadoṣeṇeha kena cit 12308064c yadi kiṁ cic chrutaṁ te ’sti sarvaṁ kr̥tam anarthakam 12308065a idam anyat tr̥tīyaṁ te bhāvasparśavighātakam 12308065c duṣṭāyā lakṣyate liṅgaṁ pravaktavyaṁ prakāśitam 12308066a na mayy evābhisaṁdhis te jayaiṣiṇyā jaye kr̥taḥ 12308066c yeyaṁ matpariṣat kr̥tsnā jetum icchasi tām api 12308067a tathā hy evaṁ punaś ca tvaṁ dr̥ṣṭiṁ svāṁ pratimuñcasi 12308067c matpakṣapratighātāya svapakṣodbhāvanāya ca 12308068a sā svenāmarṣajena tvam r̥ddhimohena mohitā 12308068c bhūyaḥ sr̥jasi yogāstraṁ viṣāmr̥tam ivaikadhā 12308069a icchator hi dvayor lābhaḥ strīpuṁsor amr̥topamaḥ 12308069c alābhaś cāpy araktasya so ’tra doṣo viṣopamaḥ 12308070a mā sprākṣīḥ sādhu jānīṣva svaśāstram anupālaya 12308070c kr̥teyaṁ hi vijijñāsā mukto neti tvayā mama 12308070e etat sarvaṁ praticchannaṁ mayi nārhasi gūhitum 12308071a sā yadi tvaṁ svakāryeṇa yady anyasya mahīpateḥ 12308071c tattvaṁ satrapraticchannā mayi nārhasi gūhitum 12308072a na rājānaṁ mr̥ṣā gacchen na dvijātiṁ kathaṁ cana 12308072c na striyaṁ strīguṇopetāṁ hanyur hy ete mr̥ṣāgatāḥ 12308073a rājñāṁ hi balam aiśvaryaṁ brahma brahmavidāṁ balam 12308073c rūpayauvanasaubhāgyaṁ strīṇāṁ balam anuttamam 12308074a ata etair balair ete balinaḥ svārtham icchatā 12308074c ārjavenābhigantavyā vināśāya hy anārjavam 12308075a sā tvaṁ jātiṁ śrutaṁ vr̥ttaṁ bhāvaṁ prakr̥tim ātmanaḥ 12308075c kr̥tyam āgamane caiva vaktum arhasi tattvataḥ 12308076a ity etair asukhair vākyair ayuktair asamañjasaiḥ 12308076c pratyādiṣṭā narendreṇa sulabhā na vyakampata 12308077a uktavākye tu nr̥patau sulabhā cārudarśanā 12308077c tataś cārutaraṁ vākyaṁ pracakrāmātha bhāṣitum 12308078a navabhir navabhiś caiva doṣair vāgbuddhidūṣaṇaiḥ 12308078c apetam upapannārtham aṣṭādaśaguṇānvitam 12308079a saukṣmyaṁ saṁkhyākramau cobhau nirṇayaḥ saprayojanaḥ 12308079c pañcaitāny arthajātāni vākyam ity ucyate nr̥pa 12308080a eṣām ekaikaśo ’rthānāṁ saukṣmyādīnāṁ sulakṣaṇam 12308080c śr̥ṇu saṁsāryamāṇānāṁ padārthaiḥ padavākyataḥ 12308081a jñānaṁ jñeyeṣu bhinneṣu yathābhedena vartate 12308081c tatrātiśayinī buddhis tat saukṣmyam iti vartate 12308082a doṣāṇāṁ ca guṇānāṁ ca pramāṇaṁ pravibhāgaśaḥ 12308082c kaṁ cid artham abhipretya sā saṁkhyety upadhāryatām 12308083a idaṁ pūrvam idaṁ paścād vaktavyaṁ yad vivakṣitam 12308083c kramayogaṁ tam apy āhur vākyaṁ vākyavido janāḥ 12308084a dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ 12308084c idaṁ tad iti vākyānte procyate sa vinirṇayaḥ 12308085a icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate 12308085c tatra yā nr̥pate vr̥ttis tat prayojanam iṣyate 12308086a tāny etāni yathoktāni saukṣmyādīni janādhipa 12308086c ekārthasamavetāni vākyaṁ mama niśāmaya 12308087a upetārtham abhinnārthaṁ nāpavr̥ttaṁ na cādhikam 12308087c nāślakṣṇaṁ na ca saṁdigdhaṁ vakṣyāmi paramaṁ tava 12308088a na gurvakṣarasaṁbaddhaṁ parāṅmukhamukhaṁ na ca 12308088c nānr̥taṁ na trivargeṇa viruddhaṁ nāpy asaṁskr̥tam 12308089a na nyūnaṁ kaṣṭaśabdaṁ vā vyutkramābhihitaṁ na ca 12308089c na śeṣaṁ nānukalpena niṣkāraṇam ahetukam 12308090a kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā 12308090c hrīto ’nukrośato mānān na vakṣyāmi kathaṁ cana 12308091a vaktā śrotā ca vākyaṁ ca yadā tv avikalaṁ nr̥pa 12308091c samam eti vivakṣāyāṁ tadā so ’rthaḥ prakāśate 12308092a vaktavye tu yadā vaktā śrotāram avamanyate 12308092c svārtham āha parārthaṁ vā tadā vākyaṁ na rohati 12308093a atha yaḥ svārtham utsr̥jya parārthaṁ prāha mānavaḥ 12308093c viśaṅkā jāyate tasmin vākyaṁ tad api doṣavat 12308094a yas tu vaktā dvayor artham aviruddhaṁ prabhāṣate 12308094c śrotuś caivātmanaś caiva sa vaktā netaro nr̥pa 12308095a tad arthavad idaṁ vākyam upetaṁ vākyasaṁpadā 12308095c avikṣiptamanā rājann ekāgraḥ śrotum arhasi 12308096a kāsi kasya kuto veti tvayāham abhicoditā 12308096c tatrottaram idaṁ vākyaṁ rājann ekamanāḥ śr̥ṇu 12308097a yathā jatu ca kāṣṭhaṁ ca pāṁsavaś codabindubhiḥ 12308097c suśliṣṭāni tathā rājan prāṇinām iha saṁbhavaḥ 12308098a śabdaḥ sparśo raso rūpaṁ gandhaḥ pañcendriyāṇi ca 12308098c pr̥thagātmā daśātmānaḥ saṁśliṣṭā jatukāṣṭhavat 12308099a na caiṣāṁ codanā kā cid astīty eṣa viniścayaḥ 12308099c ekaikasyeha vijñānaṁ nāsty ātmani tathā pare 12308100a na veda cakṣuś cakṣuṣṭvaṁ śrotraṁ nātmani vartate 12308100c tathaiva vyabhicāreṇa na vartante parasparam 12308100e saṁśliṣṭā nābhijāyante yathāpa iha pāṁsavaḥ 12308101a bāhyān anyān apekṣante guṇāṁs tān api me śr̥ṇu 12308101c rūpaṁ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ 12308101e yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ 12308102a jñānajñeyāntare tasmin mano nāmāparo guṇaḥ 12308102c vicārayati yenāyaṁ niścaye sādhvasādhunī 12308103a dvādaśas tv aparas tatra buddhir nāma guṇaḥ smr̥taḥ 12308103c yena saṁśayapūrveṣu boddhavyeṣu vyavasyati 12308104a atha dvādaśake tasmin sattvaṁ nāmāparo guṇaḥ 12308104c mahāsattvo ’lpasattvo vā jantur yenānumīyate 12308105a kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ 12308105c mamāyam iti yenāyaṁ manyate na ca manyate 12308106a atha pañcadaśo rājan guṇas tatrāparaḥ smr̥taḥ 12308106c pr̥thakkalāsamūhasya sāmagryaṁ tad ihocyate 12308107a guṇas tv evāparas tatra saṁghāta iti ṣoḍaśaḥ 12308107c ākr̥tir vyaktir ity etau guṇau yasmin samāśritau 12308108a sukhaduḥkhe jarāmr̥tyū lābhālābhau priyāpriye 12308108c iti caikonaviṁśo ’yaṁ dvaṁdvayoga iti smr̥taḥ 12308109a ūrdhvam ekonaviṁśatyāḥ kālo nāmāparo guṇaḥ 12308109c itīmaṁ viddhi viṁśatyā bhūtānāṁ prabhavāpyayam 12308110a viṁśakaś caiṣa saṁghāto mahābhūtāni pañca ca 12308110c sadasadbhāvayogau ca guṇāv anyau prakāśakau 12308111a ity evaṁ viṁśatiś caiva guṇāḥ sapta ca ye smr̥tāḥ 12308111c vidhiḥ śukraṁ balaṁ ceti traya ete guṇāḥ pare 12308112a ekaviṁśaś ca daśa ca kalāḥ saṁkhyānataḥ smr̥tāḥ 12308112c samagrā yatra vartante tac charīram iti smr̥tam 12308113a avyaktaṁ prakr̥tiṁ tv āsāṁ kalānāṁ kaś cid icchati 12308113c vyaktaṁ cāsāṁ tathaivānyaḥ sthūladarśī prapaśyati 12308114a avyaktaṁ yadi vā vyaktaṁ dvayīm atha catuṣṭayīm 12308114c prakr̥tiṁ sarvabhūtānāṁ paśyanty adhyātmacintakāḥ 12308115a seyaṁ prakr̥tir avyaktā kalābhir vyaktatāṁ gatā 12308115c ahaṁ ca tvaṁ ca rājendra ye cāpy anye śarīriṇaḥ 12308116a bindunyāsādayo ’vasthāḥ śukraśoṇitasaṁbhavāḥ 12308116c yāsām eva nipātena kalalaṁ nāma jāyate 12308117a kalalād arbudotpattiḥ peśī cāpy arbudodbhavā 12308117c peśyās tv aṅgābhinirvr̥ttir nakharomāṇi cāṅgataḥ 12308118a saṁpūrṇe navame māse jantor jātasya maithila 12308118c jāyate nāmarūpatvaṁ strī pumān veti liṅgataḥ 12308119a jātamātraṁ tu tad rūpaṁ dr̥ṣṭvā tāmranakhāṅguli 12308119c kaumārarūpam āpannaṁ rūpato nopalabhyate 12308120a kaumārād yauvanaṁ cāpi sthāviryaṁ cāpi yauvanāt 12308120c anena kramayogena pūrvaṁ pūrvaṁ na labhyate 12308121a kalānāṁ pr̥thagarthānāṁ pratibhedaḥ kṣaṇe kṣaṇe 12308121c vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate 12308122a na caiṣām apyayo rājam̐l lakṣyate prabhavo na ca 12308122c avasthāyām avasthāyāṁ dīpasyevārciṣo gatiḥ 12308123a tasyāpy evaṁprabhāvasya sadaśvasyeva dhāvataḥ 12308123c ajasraṁ sarvalokasya kaḥ kuto vā na vā kutaḥ 12308124a kasyedaṁ kasya vā nedaṁ kuto vedaṁ na vā kutaḥ 12308124c saṁbandhaḥ ko ’sti bhūtānāṁ svair apy avayavair iha 12308125a yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ 12308125c bhavaty evaṁ samudayāt kalānām api jantavaḥ 12308126a ātmany evātmanātmānaṁ yathā tvam anupaśyasi 12308126c evam evātmanātmānam anyasmin kiṁ na paśyasi 12308126e yady ātmani parasmiṁś ca samatām adhyavasyasi 12308127a atha māṁ kāsi kasyeti kimartham anupr̥cchasi 12308127c idaṁ me syād idaṁ neti dvaṁdvair muktasya maithila 12308127e kāsi kasya kuto veti vacane kiṁ prayojanam 12308128a ripau mitre ’tha madhyasthe vijaye saṁdhivigrahe 12308128c kr̥tavān yo mahīpāla kiṁ tasmin muktalakṣaṇam 12308129a trivarge saptadhā vyaktaṁ yo na vedeha karmasu 12308129c saṅgavān yas trivarge ca kiṁ tasmin muktalakṣaṇam 12308130a priye caivāpriye caiva durbale balavaty api 12308130c yasya nāsti samaṁ cakṣuḥ kiṁ tasmin muktalakṣaṇam 12308131a tad amuktasya te mokṣe yo ’bhimāno bhaven nr̥pa 12308131c suhr̥dbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ 12308132a tāni tāny anusaṁdr̥śya saṅgasthānāny ariṁdama 12308132c ātmanātmani saṁpaśyet kiṁ tasmin muktalakṣaṇam 12308133a imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit 12308133c caturaṅgapravr̥ttāni saṅgasthānāni me śr̥ṇu 12308134a ya imāṁ pr̥thivīṁ kr̥tsnām ekacchatrāṁ praśāsti ha 12308134c ekam eva sa vai rājā puram adhyāvasaty uta 12308135a tatpure caikam evāsya gr̥haṁ yad adhitiṣṭhati 12308135c gr̥he śayanam apy ekaṁ niśāyāṁ yatra līyate 12308136a śayyārdhaṁ tasya cāpy atra strīpūrvam adhitiṣṭhati 12308136c tad anena prasaṅgena phalenaiveha yujyate 12308137a evam evopabhogeṣu bhojanācchādaneṣu ca 12308137c guṇeṣu parimeyeṣu nigrahānugrahau prati 12308138a paratantraḥ sadā rājā svalpe so ’pi prasajjate 12308138c saṁdhivigrahayoge ca kuto rājñaḥ svatantratā 12308139a strīṣu krīḍāvihāreṣu nityam asyāsvatantratā 12308139c mantre cāmātyasamitau kuta eva svatantratā 12308140a yadā tv ājñāpayaty anyāṁs tadāsyoktā svatantratā 12308140c avaśaḥ kāryate tatra tasmiṁs tasmin guṇe sthitaḥ 12308141a svaptukāmo na labhate svaptuṁ kāryārthibhir janaiḥ 12308141c śayane cāpy anujñātaḥ supta utthāpyate ’vaśaḥ 12308142a snāhy ālabha piba prāśa juhudhy agnīn yajeti ca 12308142c vadasva śr̥ṇu cāpīti vivaśaḥ kāryate paraiḥ 12308143a abhigamyābhigamyainaṁ yācante satataṁ narāḥ 12308143c na cāpy utsahate dātuṁ vittarakṣī mahājanāt 12308144a dāne kośakṣayo hy asya vairaṁ cāpy aprayacchataḥ 12308144c kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ 12308145a prājñāñ śūrāṁs tathaivāḍhyān ekasthāne ’pi śaṅkate 12308145c bhayam apy abhaye rājño yaiś ca nityam upāsyate 12308146a yadā caite praduṣyanti rājan ye kīrtitā mayā 12308146c tadaivāsya bhayaṁ tebhyo jāyate paśya yādr̥śam 12308147a sarvaḥ sve sve gr̥he rājā sarvaḥ sve sve gr̥he gr̥hī 12308147c nigrahānugrahau kurvaṁs tulyo janaka rājabhiḥ 12308148a putrā dārās tathaivātmā kośo mitrāṇi saṁcayaḥ 12308148c paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ 12308149a hato deśaḥ puraṁ dagdhaṁ pradhānaḥ kuñjaro mr̥taḥ 12308149c lokasādhāraṇeṣv eṣu mithyājñānena tapyate 12308150a amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ 12308150c śirorogādibhī rogais tathaiva vinipātibhiḥ 12308151a dvaṁdvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ 12308151c bahupratyarthikaṁ rājyam upāste gaṇayan niśāḥ 12308152a tad alpasukham atyarthaṁ bahuduḥkham asāravat 12308152c ko rājyam abhipadyeta prāpya copaśamaṁ labhet 12308153a mamedam iti yac cedaṁ puraṁ rāṣṭraṁ ca manyase 12308153c balaṁ kośam amātyāṁś ca kasyaitāni na vā nr̥pa 12308154a mitrāmātyaṁ puraṁ rāṣṭraṁ daṇḍaḥ kośo mahīpatiḥ 12308154c saptāṅgaś cakrasaṁghāto rājyam ity ucyate nr̥pa 12308155a saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ 12308155c anyonyaguṇayuktasya kaḥ kena guṇato ’dhikaḥ 12308156a teṣu teṣu hi kāleṣu tat tad aṅgaṁ viśiṣyate 12308156c yena yat sidhyate kāryaṁ tat prādhānyāya kalpate 12308157a saptāṅgaś cāpi saṁghātas trayaś cānye nr̥pottama 12308157c saṁbhūya daśavargo ’yaṁ bhuṅkte rājyaṁ hi rājavat 12308158a yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet 12308158c sa tuṣyed daśabhāgena tatas tv anyo daśāvaraiḥ 12308159a nāsty asādhāraṇo rājā nāsti rājyam arājakam 12308159c rājye ’sati kuto dharmo dharme ’sati kutaḥ param 12308160a yo ’py atra paramo dharmaḥ pavitraṁ rājarājyayoḥ 12308160c pr̥thivī dakṣiṇā yasya so ’śvamedho na vidyate 12308161a sāham etāni karmāṇi rājyaduḥkhāni maithila 12308161c samarthā śataśo vaktum atha vāpi sahasraśaḥ 12308162a svadehe nābhiṣaṅgo me kutaḥ paraparigrahe 12308162c na mām evaṁvidhāṁ muktām īdr̥śaṁ vaktum arhasi 12308163a nanu nāma tvayā mokṣaḥ kr̥tsnaḥ pañcaśikhāc chrutaḥ 12308163c sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ 12308164a tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ 12308164c chatrādiṣu viśeṣeṣu kathaṁ saṅgaḥ punar nr̥pa 12308165a śrutaṁ te na śrutaṁ manye mithyā vāpi śrutaṁ śrutam 12308165c atha vā śrutasaṁkāśaṁ śrutam anyac chrutaṁ tvayā 12308166a athāpīmāsu saṁjñāsu laukikīṣu pratiṣṭhasi 12308166c abhiṣaṅgāvarodhābhyāṁ baddhas tvaṁ prākr̥to yathā 12308167a sattvenānupraveśo hi yo ’yaṁ tvayi kr̥to mayā 12308167c kiṁ tavāpakr̥taṁ tatra yadi mukto ’si sarvataḥ 12308168a niyamo hy eṣa dharmeṣu yatīnāṁ śūnyavāsitā 12308168c śūnyam āvāsayantyā ca mayā kiṁ kasya dūṣitam 12308169a na pāṇibhyāṁ na bāhubhyāṁ pādorubhyāṁ na cānagha 12308169c na gātrāvayavair anyaiḥ spr̥śāmi tvā narādhipa 12308170a kule mahati jātena hrīmatā dīrghadarśinā 12308170c naitat sadasi vaktavyaṁ sad vāsad vā mithaḥ kr̥tam 12308171a brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ 12308171c tvaṁ cātha gurur apy eṣām evam anyonyagauravam 12308172a tad evam anusaṁdr̥śya vācyāvācyaṁ parīkṣatā 12308172c strīpuṁsoḥ samavāyo ’yaṁ tvayā vācyo na saṁsadi 12308173a yathā puṣkaraparṇasthaṁ jalaṁ tatparṇasaṁsthitam 12308173c tiṣṭhaty aspr̥śatī tadvat tvayi vatsyāmi maithila 12308174a yadi vāpy aspr̥śantyā me sparśaṁ jānāsi kaṁ cana 12308174c jñānaṁ kr̥tam abījaṁ te kathaṁ teneha bhikṣuṇā 12308175a sa gārhasthyāc cyutaś ca tvaṁ mokṣaṁ nāvāpya durvidam 12308175c ubhayor antarāle ca vartase mokṣavātikaḥ 12308176a na hi muktasya muktena jñasyaikatvapr̥thaktvayoḥ 12308176c bhāvābhāvasamāyoge jāyate varṇasaṁkaraḥ 12308177a varṇāśramapr̥thaktve ca dr̥ṣṭārthasyāpr̥thaktvinaḥ 12308177c nānyad anyad iti jñātvā nānyad anyat pravartate 12308178a pāṇau kuṇḍaṁ tathā kuṇḍe payaḥ payasi makṣikāḥ 12308178c āśritāśrayayogena pr̥thaktvenāśrayā vayam 12308179a na tu kuṇḍe payobhāvaḥ payaś cāpi na makṣikāḥ 12308179c svayam evāśrayanty ete bhāvā na tu parāśrayam 12308180a pr̥thaktvād āśramāṇāṁ ca varṇānyatve tathaiva ca 12308180c parasparapr̥thaktvāc ca kathaṁ te varṇasaṁkaraḥ 12308181a nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā 12308181c tava rājan savarṇāsmi śuddhayonir aviplutā 12308182a pradhāno nāma rājarṣir vyaktaṁ te śrotram āgataḥ 12308182c kule tasya samutpannāṁ sulabhāṁ nāma viddhi mām 12308183a droṇaś ca śataśr̥ṅgaś ca vakradvāraś ca parvataḥ 12308183c mama satreṣu pūrveṣāṁ citā maghavatā saha 12308184a sāhaṁ tasmin kule jātā bhartary asati madvidhe 12308184c vinītā mokṣadharmeṣu carāmy ekā munivratam 12308185a nāsmi satrapraticchannā na parasvābhimāninī 12308185c na dharmasaṁkarakarī svadharme ’smi dhr̥tavratā 12308186a nāsthirā svapratijñāyāṁ nāsamīkṣyapravādinī 12308186c nāsamīkṣyāgatā cāhaṁ tvatsakāśaṁ janādhipa 12308187a mokṣe te bhāvitāṁ buddhiṁ śrutvāhaṁ kuśalaiṣiṇī 12308187c tava mokṣasya cāpy asya jijñāsārtham ihāgatā 12308188a na vargasthā bravīmy etat svapakṣaparapakṣayoḥ 12308188c mukto na mucyate yaś ca śānto yaś ca na śāmyati 12308189a yathā śūnye purāgāre bhikṣur ekāṁ niśāṁ vaset 12308189c tathā hi tvaccharīre ’sminn imāṁ vatsyāmi śarvarīm 12308190a sāham āsanadānena vāgātithyena cārcitā 12308190c suptā suśaraṇā prītā śvo gamiṣyāmi maithila 12308191a ity etāni sa vākyāni hetumanty arthavanti ca 12308191c śrutvā nādhijagau rājā kiṁ cid anyad ataḥ param 12309001 yudhiṣṭhira uvāca 12309001a kathaṁ nirvedam āpannaḥ śuko vaiyāsakiḥ purā 12309001c etad icchāmi kauravya śrotuṁ kautūhalaṁ hi me 12309002 bhīṣma uvāca 12309002a prākr̥tena suvr̥ttena carantam akutobhayam 12309002c adhyāpya kr̥tsnaṁ svādhyāyam anvaśād vai pitā sutam 12309003a dharmaṁ putra niṣevasva sutīkṣṇau hi himātapau 12309003c kṣutpipāse ca vāyuṁ ca jaya nityaṁ jitendriyaḥ 12309004a satyam ārjavam akrodham anasūyāṁ damaṁ tapaḥ 12309004c ahiṁsāṁ cānr̥śaṁsyaṁ ca vidhivat paripālaya 12309005a satye tiṣṭha rato dharme hitvā sarvam anārjavam 12309005c devatātithiśeṣeṇa yātrāṁ prāṇasya saṁśraya 12309006a phenapātropame dehe jīve śakunivat sthite 12309006c anitye priyasaṁvāse kathaṁ svapiṣi putraka 12309007a apramatteṣu jāgratsu nityayukteṣu śatruṣu 12309007c antaraṁ lipsamāneṣu bālas tvaṁ nāvabudhyase 12309008a gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi 12309008c jīvite śiṣyamāṇe ca kim utthāya na dhāvasi 12309009a aihalaukikam īhante māṁsaśoṇitavardhanam 12309009c pāralaukikakāryeṣu prasuptā bhr̥śanāstikāḥ 12309010a dharmāya ye ’bhyasūyanti buddhimohānvitā narāḥ 12309010c apathā gacchatāṁ teṣām anuyātāpi pīḍyate 12309011a ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ 12309011c dharmyaṁ panthānam ārūḍhās tān upāssva ca pr̥ccha ca 12309012a upadhārya mataṁ teṣāṁ vr̥ddhānāṁ dharmadarśinām 12309012c niyaccha parayā buddhyā cittam utpathagāmi vai 12309013a adyakālikayā buddhyā dūre śva iti nirbhayāḥ 12309013c sarvabhakṣā na paśyanti karmabhūmiṁ vicetasaḥ 12309014a dharmaniḥśreṇim āsthāya kiṁ cit kiṁ cit samāruha 12309014c kośakāravad ātmānaṁ veṣṭayan nāvabudhyase 12309015a nāstikaṁ bhinnamaryādaṁ kūlapātam ivāsthiram 12309015c vāmataḥ kuru visrabdho naraṁ veṇum ivoddhatam 12309016a kāmaṁ krodhaṁ ca mr̥tyuṁ ca pañcendriyajalāṁ nadīm 12309016c nāvaṁ dhr̥timayīṁ kr̥tvā janmadurgāṇi saṁtara 12309017a mr̥tyunābhyāhate loke jarayā paripīḍite 12309017c amoghāsu patantīṣu dharmayānena saṁtara 12309018a tiṣṭhantaṁ ca śayānaṁ ca mr̥tyur anveṣate yadā 12309018c nirvr̥tiṁ labhase kasmād akasmān mr̥tyunāśitaḥ 12309019a saṁcinvānakam evainaṁ kāmānām avitr̥ptakam 12309019c vr̥kīvoraṇam āsādya mr̥tyur ādāya gacchati 12309020a kramaśaḥ saṁcitaśikho dharmabuddhimayo mahān 12309020c andhakāre praveṣṭavye dīpo yatnena dhāryatām 12309021a saṁpatan dehajālāni kadā cid iha mānuṣe 12309021c brāhmaṇyaṁ labhate jantus tat putra paripālaya 12309022a brāhmaṇasya hi deho ’yaṁ na kāmārthāya jāyate 12309022c iha kleśāya tapase pretya tv anupamaṁ sukham 12309023a brāhmaṇyaṁ bahubhir avāpyate tapobhis; tal labdhvā na paripaṇena heḍitavyam 12309023c svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva 12309024a avyaktaprakr̥tir ayaṁ kalāśarīraḥ; sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā 12309024c r̥tvāsyaḥ samabalaśuklakr̥ṣṇanetro; māsāṅgo dravati vayohayo narāṇām 12309025a taṁ dr̥ṣṭvā prasr̥tam ajasram ugravegaṁ; gacchantaṁ satatam ihāvyapekṣamāṇam 12309025c cakṣus te yadi na parapraṇetr̥neyaṁ; dharme te bhavatu manaḥ paraṁ niśamya 12309026a ye ’mī tu pracalitadharmakāmavr̥ttāḥ; krośantaḥ satatam aniṣṭasaṁprayogāḥ 12309026c kliśyante parigatavedanāśarīrā; bahvībhiḥ subhr̥śam adharmavāsanābhiḥ 12309027a rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukr̥tināṁ dadhāti lokān 12309027c bahuvidham api carataḥ pradiśati; sukham anupagataṁ niravadyam 12309028a śvāno bhīṣaṇāyomukhāni vayāṁsi; vaḍagr̥dhrakulapakṣiṇāṁ ca saṁghāḥ 12309028c narāṁ kadane rudhirapā guruvacana;nudam uparataṁ viśasanti 12309029a maryādā niyatāḥ svayaṁbhuvā ya ihemāḥ; prabhinatti daśaguṇā manonugatvāt 12309029c nivasati bhr̥śam asukhaṁ pitr̥viṣaya;vipinam avagāhya sa pāpaḥ 12309030a yo lubdhaḥ subhr̥śaṁ priyānr̥taś ca manuṣyaḥ; satatanikr̥tivañcanāratiḥ syāt 12309030c upanidhibhir asukhakr̥t sa paramanirayago; bhr̥śam asukham anubhavati duṣkr̥takarmā 12309031a uṣṇāṁ vaitaraṇīṁ mahānadīm; avagāḍho ’sipatravanabhinnagātraḥ 12309031c paraśuvanaśayo nipatito; vasati ca mahāniraye bhr̥śārtaḥ 12309032a mahāpadāni katthase na cāpy avekṣase param 12309032c cirasya mr̥tyukārikām anāgatāṁ na budhyase 12309033a prayāsyatāṁ kim āsyate samutthitaṁ mahad bhayam 12309033c atipramāthi dāruṇaṁ sukhasya saṁvidhīyatām 12309034a purā mr̥taḥ praṇīyase yamasya mr̥tyuśāsanāt 12309034c tad antikāya dāruṇaiḥ prayatnam ārjave kuru 12309035a purā samūlabāndhavaṁ prabhur haraty aduḥkhavit 12309035c taveha jīvitaṁ yamo na cāsti tasya vārakaḥ 12309036a purā vivāti māruto yamasya yaḥ puraḥsaraḥ 12309036c puraika eva nīyase kuruṣva sāṁparāyikam 12309037a purā sahikka eva te pravāti māruto ’ntakaḥ 12309037c purā ca vibhramanti te diśo mahābhayāgame 12309038a smr̥tiś ca saṁnirudhyate purā taveha putraka 12309038c samākulasya gacchataḥ samādhim uttamaṁ kuru 12309039a kr̥tākr̥te śubhāśubhe pramādakarmaviplute 12309039c smaran purā na tapyase nidhatsva kevalaṁ nidhim 12309040a purā jarā kalevaraṁ vijarjarīkaroti te 12309040c balāṅgarūpahāriṇī nidhatsva kevalaṁ nidhim 12309041a purā śarīram antako bhinatti rogasāyakaiḥ 12309041c prasahya jīvitakṣaye tapo mahat samācara 12309042a purā vr̥kā bhayaṁkarā manuṣyadehagocarāḥ 12309042c abhidravanti sarvato yatasva puṇyaśīlane 12309043a purāndhakāram ekako ’nupaśyasi tvarasva vai 12309043c purā hiraṇmayān nagān nirīkṣase ’drimūrdhani 12309044a purā kusaṁgatāni te suhr̥nmukhāś ca śatravaḥ 12309044c vicālayanti darśanād ghaṭasva putra yat param 12309045a dhanasya yasya rājato bhayaṁ na cāsti caurataḥ 12309045c mr̥taṁ ca yan na muñcati samarjayasva tad dhanam 12309046a na tatra saṁvibhajyate svakarmabhiḥ parasparam 12309046c yad eva yasya yautakaṁ tad eva tatra so ’śnute 12309047a paratra yena jīvyate tad eva putra dīyatām 12309047c dhanaṁ yad akṣayaṁ dhruvaṁ samarjayasva tat svayam 12309048a na yāvad eva pacyate mahājanasya yāvakam 12309048c apakva eva yāvake purā praṇīyase tvara 12309049a na mātr̥pitr̥bāndhavā na saṁstutaḥ priyo janaḥ 12309049c anuvrajanti saṁkaṭe vrajantam ekapātinam 12309050a yad eva karma kevalaṁ svayaṁ kr̥taṁ śubhāśubham 12309050c tad eva tasya yautakaṁ bhavaty amutra gacchataḥ 12309051a hiraṇyaratnasaṁcayāḥ śubhāśubhena saṁcitāḥ 12309051c na tasya dehasaṁkṣaye bhavanti kāryasādhakāḥ 12309052a paratragāmikasya te kr̥tākr̥tasya karmaṇaḥ 12309052c na sākṣir ātmanā samo nr̥ṇām ihāsti kaś cana 12309053a manuṣyadehaśūnyakaṁ bhavaty amutra gacchataḥ 12309053c prapaśya buddhicakṣuṣā pradr̥śyate hi sarvataḥ 12309054a ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ 12309054c ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ 12309055a yathāniśeṣu sarvataḥspr̥śatsu sarvadāriṣu 12309055c prakāśagūḍhavr̥ttiṣu svadharmam eva pālaya 12309056a anekapāripanthike virūparaudrarakṣite 12309056c svam eva karma rakṣyatāṁ svakarma tatra gacchati 12309057a na tatra saṁvibhajyate svakarmaṇā parasparam 12309057c yathākr̥taṁ svakarmajaṁ tad eva bhujyate phalam 12309058a yathāpsarogaṇāḥ phalaṁ sukhaṁ maharṣibhiḥ saha 12309058c tathāpnuvanti karmato vimānakāmagāminaḥ 12309059a yatheha yat kr̥taṁ śubhaṁ vipāpmabhiḥ kr̥tātmabhiḥ 12309059c tad āpnuvanti mānavās tathā viśuddhayonayaḥ 12309060a prajāpateḥ salokatāṁ br̥haspateḥ śatakratoḥ 12309060c vrajanti te parāṁ gatiṁ gr̥hasthadharmasetubhiḥ 12309061a sahasraśo ’py anekaśaḥ pravaktum utsahāmahe 12309061c abuddhimohanaṁ punaḥ prabhur vinā na yāvakam 12309062a gatā dviraṣṭavarṣatā dhruvo ’si pañcaviṁśakaḥ 12309062c kuruṣva dharmasaṁcayaṁ vayo hi te ’tivartate 12309063a purā karoti so ’ntakaḥ pramādagomukhaṁ damam 12309063c yathāgr̥hītam utthitaṁ tvarasva dharmapālane 12309064a yadā tvam eva pr̥ṣṭhatas tvam agrato gamiṣyasi 12309064c tathā gatiṁ gamiṣyataḥ kim ātmanā pareṇa vā 12309065a yad ekapātināṁ satāṁ bhavaty amutra gacchatām 12309065c bhayeṣu sāṁparāyikaṁ nidhatsva taṁ mahānidhim 12309066a sakūlamūlabāndhavaṁ prabhur haraty asaṅgavān 12309066c na santi yasya vārakāḥ kuruṣva dharmasaṁnidhim 12309067a idaṁ nidarśanaṁ mayā taveha putra saṁmatam 12309067c svadarśanānumānataḥ pravarṇitaṁ kuruṣva tat 12309068a dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit 12309068c abuddhimohajair guṇaiḥ śataika eva yujyate 12309069a śrutaṁ samartham astu te prakurvataḥ śubhāḥ kriyāḥ 12309069c tad eva tatra darśanaṁ kr̥tajñam arthasaṁhitam 12309070a nibandhanī rajjur eṣā yā grāme vasato ratiḥ 12309070c chittvaināṁ sukr̥to yānti naināṁ chindanti duṣkr̥taḥ 12309071a kiṁ te dhanena kiṁ bandhubhis te; kiṁ te putraiḥ putraka yo mariṣyasi 12309071c ātmānam anviccha guhāṁ praviṣṭaṁ; pitāmahās te kva gatāś ca sarve 12309072a śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam 12309072c ko hi tad veda kasyādya mr̥tyusenā nivekṣyate 12309073a anugamya śmaśānāntaṁ nivartantīha bāndhavāḥ 12309073c agnau prakṣipya puruṣaṁ jñātayaḥ suhr̥das tathā 12309074a nāstikān niranukrośān narān pāpamatau sthitān 12309074c vāmataḥ kuru viśrabdhaṁ paraṁ prepsur atandritaḥ 12309075a evam abhyāhate loke kālenopanipīḍite 12309075c sumahad dhairyam ālambya dharmaṁ sarvātmanā kuru 12309076a athemaṁ darśanopāyaṁ samyag yo vetti mānavaḥ 12309076c samyak sa dharmaṁ kr̥tveha paratra sukham edhate 12309077a na dehabhede maraṇaṁ vijānatāṁ; na ca praṇāśaḥ svanupālite pathi 12309077c dharmaṁ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati 12309078a prayuktayoḥ karmapathi svakarmaṇoḥ; phalaṁ prayoktā labhate yathāvidhi 12309078c nihīnakarmā nirayaṁ prapadyate; triviṣṭapaṁ gacchati dharmapāragaḥ 12309079a sopānabhūtaṁ svargasya mānuṣyaṁ prāpya durlabham 12309079c tathātmānaṁ samādadhyād bhraśyeta na punar yathā 12309080a yasya notkrāmati matiḥ svargamārgānusāriṇī 12309080c tam āhuḥ puṇyakarmāṇam aśocyaṁ mitrabāndhavaiḥ 12309081a yasya nopahatā buddhir niścayeṣv avalambate 12309081c svarge kr̥tāvakāśasya tasya nāsti mahad bhayam 12309082a tapovaneṣu ye jātās tatraiva nidhanaṁ gatāḥ 12309082c teṣām alpataro dharmaḥ kāmabhogam ajānatām 12309083a yas tu bhogān parityajya śarīreṇa tapaś caret 12309083c na tena kiṁ cin na prāptaṁ tan me bahumataṁ phalam 12309084a mātāpitr̥sahasrāṇi putradāraśatāni ca 12309084c anāgatāny atītāni kasya te kasya vā vayam 12309085a na teṣāṁ bhavatā kāryaṁ na kāryaṁ tava tair api 12309085c svakr̥tais tāni yātāni bhavāṁś caiva gamiṣyati 12309086a iha loke hi dhaninaḥ paro ’pi svajanāyate 12309086c svajanas tu daridrāṇāṁ jīvatām eva naśyati 12309087a saṁcinoty aśubhaṁ karma kalatrāpekṣayā naraḥ 12309087c tataḥ kleśam avāpnoti paratreha tathaiva ca 12309088a paśya tvaṁ chidrabhūtaṁ hi jīvalokaṁ svakarmaṇā 12309088c tat kuruṣva tathā putra kr̥tsnaṁ yat samudāhr̥tam 12309089a tad etat saṁpradr̥śyaiva karmabhūmiṁ praviśya tām 12309089c śubhāny ācaritavyāni paralokam abhīpsatā 12309090a māsartusaṁjñāparivartakena; sūryāgninā rātridivendhanena 12309090c svakarmaniṣṭhāphalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya 12309091a dhanena kiṁ yan na dadāti nāśnute; balena kiṁ yena ripūn na bādhate 12309091c śrutena kiṁ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī 12309092a idaṁ dvaipāyanavaco hitam uktaṁ niśamya tu 12309092c śuko gataḥ parityajya pitaraṁ mokṣadeśikam 12310001 yudhiṣṭhira uvāca 12310001a kathaṁ vyāsasya dharmātmā śuko jajñe mahātapāḥ 12310001c siddhiṁ ca paramāṁ prāptas tan me brūhi pitāmaha 12310002a kasyāṁ cotpādayām āsa śukaṁ vyāsas tapodhanaḥ 12310002c na hy asya jananīṁ vidma janma cāgryaṁ mahātmanaḥ 12310003a kathaṁ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ 12310003c yathā nānyasya loke ’smin dvitīyasyeha kasya cit 12310004a etad icchāmy ahaṁ śrotuṁ vistareṇa mahādyute 12310004c na hi me tr̥ptir astīha śr̥ṇvato ’mr̥tam uttamam 12310005a māhātmyam ātmayogaṁ ca vijñānaṁ ca śukasya ha 12310005c yathāvad ānupūrvyeṇa tan me brūhi pitāmaha 12310006 bhīṣma uvāca 12310006a na hāyanair na palitair na vittena na bandhubhiḥ 12310006c r̥ṣayaś cakrire dharmaṁ yo ’nūcānaḥ sa no mahān 12310007a tapomūlam idaṁ sarvaṁ yan māṁ pr̥cchasi pāṇḍava 12310007c tad indriyāṇi saṁyamya tapo bhavati nānyathā 12310008a indriyāṇāṁ prasaṅgena doṣam r̥cchaty asaṁśayam 12310008c saṁniyamya tu tāny eva siddhiṁ prāpnoti mānavaḥ 12310009a aśvamedhasahasrasya vājapeyaśatasya ca 12310009c yogasya kalayā tāta na tulyaṁ vidyate phalam 12310010a atra te vartayiṣyāmi janmayogaphalaṁ yathā 12310010c śukasyāgryāṁ gatiṁ caiva durvidām akr̥tātmabhiḥ 12310011a meruśr̥ṅge kila purā karṇikāravanāyute 12310011c vijahāra mahādevo bhīmair bhūtagaṇair vr̥taḥ 12310012a śailarājasutā caiva devī tatrābhavat purā 12310012c tatra divyaṁ tapas tepe kr̥ṣṇadvaipāyanaḥ prabhuḥ 12310013a yogenātmānam āviśya yogadharmaparāyaṇaḥ 12310013c dhārayan sa tapas tepe putrārthaṁ kurusattama 12310014a agner bhūmer apāṁ vāyor antarikṣasya cābhibho 12310014c vīryeṇa saṁmitaḥ putro mama bhūyād iti sma ha 12310015a saṁkalpenātha so ’nena duṣprāpeṇākr̥tātmabhiḥ 12310015c varayām āsa deveśam āsthitas tapa uttamam 12310016a atiṣṭhan mārutāhāraḥ śataṁ kila samāḥ prabhuḥ 12310016c ārādhayan mahādevaṁ bahurūpam umāpatim 12310017a tatra brahmarṣayaś caiva sarve devarṣayas tathā 12310017c lokapālāś ca lokeśaṁ sādhyāś ca vasubhiḥ saha 12310018a ādityāś caiva rudrāś ca divākaraniśākarau 12310018c maruto mārutaś caiva sāgarāḥ saritas tathā 12310019a aśvinau devagandharvās tathā nāradaparvatau 12310019c viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṁ gaṇāḥ 12310020a tatra rudro mahādevaḥ karṇikāramayīṁ śubhām 12310020c dhārayāṇaḥ srajaṁ bhāti jyotsnām iva niśākaraḥ 12310021a tasmin divye vane ramye devadevarṣisaṁkule 12310021c āsthitaḥ paramaṁ yogam r̥ṣiḥ putrārtham udyataḥ 12310022a na cāsya hīyate varṇo na glānir upajāyate 12310022c trayāṇām api lokānāṁ tad adbhutam ivābhavat 12310023a jaṭāś ca tejasā tasya vaiśvānaraśikhopamāḥ 12310023c prajvalantyaḥ sma dr̥śyante yuktasyāmitatejasaḥ 12310024a mārkaṇḍeyo hi bhagavān etad ākhyātavān mama 12310024c sa devacaritānīha kathayām āsa me sadā 12310025a tā etādyāpi kr̥ṣṇasya tapasā tena dīpitāḥ 12310025c agnivarṇā jaṭās tāta prakāśante mahātmanaḥ 12310026a evaṁvidhena tapasā tasya bhaktyā ca bhārata 12310026c maheśvaraḥ prasannātmā cakāra manasā matim 12310027a uvāca cainaṁ bhagavāṁs tryambakaḥ prahasann iva 12310027c evaṁvidhas te tanayo dvaipāyana bhaviṣyati 12310028a yathā hy agnir yathā vāyur yathā bhūmir yathā jalam 12310028c yathā ca khaṁ tathā śuddho bhaviṣyati suto mahān 12310029a tadbhāvabhāvī tadbuddhis tadātmā tadapāśrayaḥ 12310029c tejasāvr̥tya lokāṁs trīn yaśaḥ prāpsyati kevalam 12311001 bhīṣma uvāca 12311001a sa labdhvā paramaṁ devād varaṁ satyavatīsutaḥ 12311001c araṇīṁ tv atha saṁgr̥hya mamanthāgnicikīrṣayā 12311002a atha rūpaṁ paraṁ rājan bibhratīṁ svena tejasā 12311002c ghr̥tācīṁ nāmāpsarasam apaśyad bhagavān r̥ṣiḥ 12311003a r̥ṣir apsarasaṁ dr̥ṣṭvā sahasā kāmamohitaḥ 12311003c abhavad bhagavān vyāso vane tasmin yudhiṣṭhira 12311004a sā ca kr̥tvā tadā vyāsaṁ kāmasaṁvignamānasam 12311004c śukī bhūtvā mahārāja ghr̥tācī samupāgamat 12311005a sa tām apsarasaṁ dr̥ṣṭvā rūpeṇānyena saṁvr̥tām 12311005c śarīrajenānugataḥ sarvagātrātigena ha 12311006a sa tu dhairyeṇa mahatā nigr̥hṇan hr̥cchayaṁ muniḥ 12311006c na śaśāka niyantuṁ tad vyāsaḥ pravisr̥taṁ manaḥ 12311006e bhāvitvāc caiva bhāvasya ghr̥tācyā vapuṣā hr̥taḥ 12311007a yatnān niyacchatas tasya muner agnicikīrṣayā 12311007c araṇyām eva sahasā tasya śukram avāpatat 12311008a so ’viśaṅkena manasā tathaiva dvijasattamaḥ 12311008c araṇīṁ mamantha brahmarṣis tasyāṁ jajñe śuko nr̥pa 12311009a śukre nirmathyamāne tu śuko jajñe mahātapāḥ 12311009c paramarṣir mahāyogī araṇīgarbhasaṁbhavaḥ 12311010a yathādhvare samiddho ’gnir bhāti havyam upāttavān 12311010c tathārūpaḥ śuko jajñe prajvalann iva tejasā 12311011a bibhrat pituś ca kauravya rūpavarṇam anuttamam 12311011c babhau tadā bhāvitātmā vidhūmo ’gnir iva jvalan 12311012a taṁ gaṅgā saritāṁ śreṣṭhā merupr̥ṣṭhe janeśvara 12311012c svarūpiṇī tadābhyetya snāpayām āsa vāriṇā 12311013a antarikṣāc ca kauravya daṇḍaḥ kr̥ṣṇājinaṁ ca ha 12311013c papāta bhuvi rājendra śukasyārthe mahātmanaḥ 12311014a jegīyante sma gandharvā nanr̥tuś cāpsarogaṇāḥ 12311014c devadundubhayaś caiva prāvādyanta mahāsvanāḥ 12311015a viśvāvasuś ca gandharvas tathā tumburunāradau 12311015c hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṁbhavam 12311016a tatra śakrapurogāś ca lokapālāḥ samāgatāḥ 12311016c devā devarṣayaś caiva tathā brahmarṣayo ’pi ca 12311017a divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ 12311017c jaṅgamaṁ sthāvaraṁ caiva prahr̥ṣṭam abhavaj jagat 12311018a taṁ mahātmā svayaṁ prītyā devyā saha mahādyutiḥ 12311018c jātamātraṁ muneḥ putraṁ vidhinopānayat tadā 12311019a tasya deveśvaraḥ śakro divyam adbhutadarśanam 12311019c dadau kamaṇḍaluṁ prītyā devavāsāṁsi cābhibho 12311020a haṁsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ 12311020c pradakṣiṇam avartanta śukāś cāṣāś ca bhārata 12311021a āraṇeyas tathā divyaṁ prāpya janma mahādyutiḥ 12311021c tatraivovāsa medhāvī vratacārī samāhitaḥ 12311022a utpannamātraṁ taṁ vedāḥ sarahasyāḥ sasaṁgrahāḥ 12311022c upatasthur mahārāja yathāsya pitaraṁ tathā 12311023a br̥haspatiṁ tu vavre sa vedavedāṅgabhāṣyavit 12311023c upādhyāyaṁ mahārāja dharmam evānucintayan 12311024a so ’dhītya vedān akhilān sarahasyān sasaṁgrahān 12311024c itihāsaṁ ca kārtsnyena rājaśāstrāṇi cābhibho 12311025a gurave dakṣiṇāṁ dattvā samāvr̥tto mahāmuniḥ 12311025c ugraṁ tapaḥ samārebhe brahmacārī samāhitaḥ 12311026a devatānām r̥ṣīṇāṁ ca bālye ’pi sa mahātapāḥ 12311026c saṁmantraṇīyo mānyaś ca jñānena tapasā tathā 12311027a na tv asya ramate buddhir āśrameṣu narādhipa 12311027c triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ 12312001 bhīṣma uvāca 12312001a sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt 12312001c prāhābhivādya ca guruṁ śreyorthī vinayānvitaḥ 12312002a mokṣadharmeṣu kuśalo bhagavān prabravītu me 12312002c yathā me manasaḥ śāntiḥ paramā saṁbhavet prabho 12312003a śrutvā putrasya vacanaṁ paramarṣir uvāca tam 12312003c adhīṣva putra mokṣaṁ vai dharmāṁś ca vividhān api 12312004a pitur niyogāj jagrāha śuko brahmavidāṁ varaḥ 12312004c yogaśāstraṁ ca nikhilaṁ kāpilaṁ caiva bhārata 12312005a sa taṁ brāhmyā śriyā yuktaṁ brahmatulyaparākramam 12312005c mene putraṁ yadā vyāso mokṣavidyāviśāradam 12312006a uvāca gaccheti tadā janakaṁ mithileśvaram 12312006c sa te vakṣyati mokṣārthaṁ nikhilena viśeṣataḥ 12312007a pitur niyogād agaman maithilaṁ janakaṁ nr̥pam 12312007c praṣṭuṁ dharmasya niṣṭhāṁ vai mokṣasya ca parāyaṇam 12312008a uktaś ca mānuṣeṇa tvaṁ pathā gacchety avismitaḥ 12312008c na prabhāveṇa gantavyam antarikṣacareṇa vai 12312009a ārjaveṇaiva gantavyaṁ na sukhānveṣiṇā pathā 12312009c nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ 12312010a ahaṁkāro na kartavyo yājye tasmin narādhipe 12312010c sthātavyaṁ ca vaśe tasya sa te chetsyati saṁśayam 12312011a sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ 12312011c yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā 12312012a evam uktaḥ sa dharmātmā jagāma mithilāṁ muniḥ 12312012c padbhyāṁ śakto ’ntarikṣeṇa krāntuṁ bhūmiṁ sasāgarām 12312013a sa girīṁś cāpy atikramya nadīs tīrtvā sarāṁsi ca 12312013c bahuvyālamr̥gākīrṇā vividhāś cāṭavīs tathā 12312014a meror hareś ca dve varṣe varṣaṁ haimavataṁ tathā 12312014c krameṇaiva vyatikramya bhārataṁ varṣam āsadat 12312015a sa deśān vividhān paśyaṁś cīnahūṇaniṣevitān 12312015c āryāvartam imaṁ deśam ājagāma mahāmuniḥ 12312016a pitur vacanam ājñāya tam evārthaṁ vicintayan 12312016c adhvānaṁ so ’ticakrāma khe ’caraḥ khe carann iva 12312017a pattanāni ca ramyāṇi sphītāni nagarāṇi ca 12312017c ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati 12312018a udyānāni ca ramyāṇi tathaivāyatanāni ca 12312018c puṇyāni caiva tīrthāni so ’tikramya tathādhvanaḥ 12312019a so ’cireṇaiva kālena videhān āsasāda ha 12312019c rakṣitān dharmarājena janakena mahātmanā 12312020a tatra grāmān bahūn paśyan bahvannarasabhojanān 12312020c pallīghoṣān samr̥ddhāṁś ca bahugokulasaṁkulān 12312021a sphītāṁś ca śāliyavasair haṁsasārasasevitān 12312021c padminībhiś ca śataśaḥ śrīmatībhir alaṁkr̥tān 12312022a sa videhān atikramya samr̥ddhajanasevitān 12312022c mithilopavanaṁ ramyam āsasāda maharddhimat 12312023a hastyaśvarathasaṁkīrṇaṁ naranārīsamākulam 12312023c paśyann apaśyann iva tat samatikrāmad acyutaḥ 12312024a manasā taṁ vahan bhāraṁ tam evārthaṁ vicintayan 12312024c ātmārāmaḥ prasannātmā mithilām āsasāda ha 12312025a tasyā dvāraṁ samāsādya dvārapālair nivāritaḥ 12312025c sthito dhyānaparo mukto viditaḥ praviveśa ha 12312026a sa rājamārgam āsādya samr̥ddhajanasaṁkulam 12312026c pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha 12312027a tatrāpi dvārapālās tam ugravāco nyaṣedhayan 12312027c tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata 12312028a na cātapādhvasaṁtaptaḥ kṣutpipāsāśramānvitaḥ 12312028c pratāmyati glāyati vā nāpaiti ca tathātapāt 12312029a teṣāṁ tu dvārapālānām ekaḥ śokasamanvitaḥ 12312029c madhyaṁgatam ivādityaṁ dr̥ṣṭvā śukam avasthitam 12312030a pūjayitvā yathānyāyam abhivādya kr̥tāñjaliḥ 12312030c prāveśayat tataḥ kakṣyāṁ dvitīyāṁ rājaveśmanaḥ 12312031a tatrāsīnaḥ śukas tāta mokṣam evānucintayan 12312031c chāyāyām ātape caiva samadarśī mahādyutiḥ 12312032a taṁ muhūrtād ivāgamya rājño mantrī kr̥tāñjaliḥ 12312032c prāveśayat tataḥ kakṣyāṁ tr̥tīyāṁ rājaveśmanaḥ 12312033a tatrāntaḥpurasaṁbaddhaṁ mahac caitrarathopamam 12312033c suvibhaktajalākrīḍaṁ ramyaṁ puṣpitapādapam 12312034a tad darśayitvā sa śukaṁ mantrī kānanam uttamam 12312034c arham āsanam ādiśya niścakrāma tataḥ punaḥ 12312035a taṁ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ 12312035c sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ 12312036a saṁlāpollāpakuśalā nr̥ttagītaviśāradāḥ 12312036c smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṁ samāḥ 12312037a kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ 12312037c paraṁ pañcāśato nāryo vāramukhyāḥ samādravan 12312038a pādyādīni pratigrāhya pūjayā parayārcya ca 12312038c deśakālopapannena sādhvannenāpy atarpayan 12312039a tasya bhuktavatas tāta tad antaḥpurakānanam 12312039c suramyaṁ darśayām āsur ekaikaśyena bhārata 12312040a krīḍantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam 12312040c udārasattvaṁ sattvajñāḥ sarvāḥ paryacaraṁs tadā 12312041a āraṇeyas tu śuddhātmā trisaṁdehas trikarmakr̥t 12312041c vaśyendriyo jitakrodho na hr̥ṣyati na kupyati 12312042a tasmai śayyāsanaṁ divyaṁ varārhaṁ ratnabhūṣitam 12312042c spardhyāstaraṇasaṁstīrṇaṁ dadus tāḥ paramastriyaḥ 12312043a pādaśaucaṁ tu kr̥tvaiva śukaḥ saṁdhyām upāsya ca 12312043c niṣasādāsane puṇye tam evārthaṁ vicintayan 12312044a pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ 12312044c madhyarātre yathānyāyaṁ nidrām āhārayat prabhuḥ 12312045a tato muhūrtād utthāya kr̥tvā śaucam anantaram 12312045c strībhiḥ parivr̥to dhīmān dhyānam evānvapadyata 12312046a anena vidhinā kārṣṇis tad ahaḥśeṣam acyutaḥ 12312046c tāṁ ca rātriṁ nr̥pakule vartayām āsa bhārata 12313001 bhīṣma uvāca 12313001a tataḥ sa rājā janako mantribhiḥ saha bhārata 12313001c puraḥ purohitaṁ kr̥tvā sarvāṇy antaḥpurāṇi ca 12313002a āsanaṁ ca puraskr̥tya ratnāni vividhāni ca 12313002c śirasā cārghyam ādāya guruputraṁ samabhyagāt 12313003a sa tad āsanam ādāya bahuratnavibhūṣitam 12313003c spardhyāstaraṇasaṁstīrṇaṁ sarvatobhadram r̥ddhimat 12313004a purodhasā saṁgr̥hītaṁ hastenālabhya pārthivaḥ 12313004c pradadau guruputrāya śukāya paramārcitam 12313005a tatropaviṣṭaṁ taṁ kārṣṇiṁ śāstrataḥ pratyapūjayat 12313005c pādyaṁ nivedya prathamam arghyaṁ gāṁ ca nyavedayat 12313005e sa ca tāṁ mantravat pūjāṁ pratyagr̥hṇād yathāvidhi 12313006a pratigr̥hya ca tāṁ pūjāṁ janakād dvijasattamaḥ 12313006c gāṁ caiva samanujñāya rājānam anumānya ca 12313007a paryapr̥cchan mahātejā rājñaḥ kuśalam avyayam 12313007c anāmayaṁ ca rājendra śukaḥ sānucarasya ha 12313008a anujñātaḥ sa tenātha niṣasāda sahānugaḥ 12313008c udārasattvābhijano bhūmau rājā kr̥tāñjaliḥ 12313009a kuśalaṁ cāvyayaṁ caiva pr̥ṣṭvā vaiyāsakiṁ nr̥paḥ 12313009c kim āgamanam ity eva paryapr̥cchata pārthivaḥ 12313010 śuka uvāca 12313010a pitrāham ukto bhadraṁ te mokṣadharmārthakovidaḥ 12313010c videharājo yājyo me janako nāma viśrutaḥ 12313011a tatra gacchasva vai tūrṇaṁ yadi te hr̥di saṁśayaḥ 12313011c pravr̥ttau vā nivr̥ttau vā sa te chetsyati saṁśayam 12313012a so ’haṁ pitur niyogāt tvām upapraṣṭum ihāgataḥ 12313012c tan me dharmabhr̥tāṁ śreṣṭha yathāvad vaktum arhasi 12313013a kiṁ kāryaṁ brāhmaṇeneha mokṣārthaś ca kimātmakaḥ 12313013c kathaṁ ca mokṣaḥ kartavyo jñānena tapasāpi vā 12313014 janaka uvāca 12313014a yat kāryaṁ brāhmaṇeneha janmaprabhr̥ti tac chr̥ṇu 12313014c kr̥topanayanas tāta bhaved vedaparāyaṇaḥ 12313015a tapasā guruvr̥ttyā ca brahmacaryeṇa cābhibho 12313015c devatānāṁ pitr̥̄ṇāṁ cāpy anr̥ṇaś cānasūyakaḥ 12313016a vedān adhītya niyato dakṣiṇām apavarjya ca 12313016c abhyanujñām atha prāpya samāvarteta vai dvijaḥ 12313017a samāvr̥ttas tu gārhasthye sadāro niyato vaset 12313017c anasūyur yathānyāyam āhitāgnis tathaiva ca 12313018a utpādya putrapautraṁ tu vanyāśramapade vaset 12313018c tān evāgnīn yathāśāstram arcayann atithipriyaḥ 12313019a sa vane ’gnīn yathānyāyam ātmany āropya dharmavit 12313019c nirdvaṁdvo vītarāgātmā brahmāśramapade vaset 12313020 śuka uvāca 12313020a utpanne jñānavijñāne pratyakṣe hr̥di śāśvate 12313020c kim avaśyaṁ nivastavyam āśrameṣu vaneṣu ca 12313021a etad bhavantaṁ pr̥cchāmi tad bhavān vaktum arhati 12313021c yathāvedārthatattvena brūhi me tvaṁ janādhipa 12313022 janaka uvāca 12313022a na vinā jñānavijñānaṁ mokṣasyādhigamo bhavet 12313022c na vinā gurusaṁbandhaṁ jñānasyādhigamaḥ smr̥taḥ 12313023a ācāryaḥ plāvitā tasya jñānaṁ plava ihocyate 12313023c vijñāya kr̥takr̥tyas tu tīrṇas tad ubhayaṁ tyajet 12313024a anucchedāya lokānām anucchedāya karmaṇām 12313024c pūrvair ācarito dharmaś cāturāśramyasaṁkathaḥ 12313025a anena kramayogena bahujātiṣu karmaṇā 12313025c kr̥tvā śubhāśubhaṁ karma mokṣo nāmeha labhyate 12313026a bhāvitaiḥ kāraṇaiś cāyaṁ bahusaṁsārayoniṣu 12313026c āsādayati śuddhātmā mokṣaṁ vai prathamāśrame 12313027a tam āsādya tu muktasya dr̥ṣṭārthasya vipaścitaḥ 12313027c triṣv āśrameṣu ko nv artho bhavet param abhīpsataḥ 12313028a rājasāṁs tāmasāṁś caiva nityaṁ doṣān vivarjayet 12313028c sāttvikaṁ mārgam āsthāya paśyed ātmānam ātmanā 12313029a sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani 12313029c saṁpaśyan nopalipyeta jale vāricaro yathā 12313030a pakṣīva plavanād ūrdhvam amutrānantyam aśnute 12313030c vihāya dehaṁ nirmukto nirdvaṁdvaḥ praśamaṁ gataḥ 12313031a atra gāthāḥ purā gītāḥ śr̥ṇu rājñā yayātinā 12313031c dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ 12313032a jyotir ātmani nānyatra rataṁ tatraiva caiva tat 12313032c svayaṁ ca śakyaṁ tad draṣṭuṁ susamāhitacetasā 12313033a na bibheti paro yasmān na bibheti parāc ca yaḥ 12313033c yaś ca necchati na dveṣṭi brahma saṁpadyate tadā 12313034a yadā bhāvaṁ na kurute sarvabhūteṣu pāpakam 12313034c karmaṇā manasā vācā brahma saṁpadyate tadā 12313035a saṁyojya tapasātmānam īrṣyām utsr̥jya mohinīm 12313035c tyaktvā kāmaṁ ca lobhaṁ ca tato brahmatvam aśnute 12313036a yadā śravye ca dr̥śye ca sarvabhūteṣu cāpyayam 12313036c samo bhavati nirdvaṁdvo brahma saṁpadyate tadā 12313037a yadā stutiṁ ca nindāṁ ca samatvenaiva paśyati 12313037c kāñcanaṁ cāyasaṁ caiva sukhaduḥkhe tathaiva ca 12313038a śītam uṣṇaṁ tathaivārtham anarthaṁ priyam apriyam 12313038c jīvitaṁ maraṇaṁ caiva brahma saṁpadyate tadā 12313039a prasāryeha yathāṅgāni kūrmaḥ saṁharate punaḥ 12313039c tathendriyāṇi manasā saṁyantavyāni bhikṣuṇā 12313040a tamaḥparigataṁ veśma yathā dīpena dr̥śyate 12313040c tathā buddhipradīpena śakya ātmā nirīkṣitum 12313041a etat sarvaṁ prapaśyāmi tvayi buddhimatāṁ vara 12313041c yac cānyad api vettavyaṁ tattvato veda tad bhavān 12313042a brahmarṣe viditaś cāsi viṣayāntam upāgataḥ 12313042c guros tava prasādena tava caivopaśikṣayā 12313043a tasyaiva ca prasādena prādurbhūtaṁ mahāmune 12313043c jñānaṁ divyaṁ mamāpīdaṁ tenāsi vidito mama 12313044a adhikaṁ tava vijñānam adhikā ca gatis tava 12313044c adhikaṁ ca tavaiśvaryaṁ tac ca tvaṁ nāvabudhyase 12313045a bālyād vā saṁśayād vāpi bhayād vāpy avimokṣajāt 12313045c utpanne cāpi vijñāne nādhigacchati tāṁ gatim 12313046a vyavasāyena śuddhena madvidhaiś chinnasaṁśayaḥ 12313046c vimucya hr̥dayagranthīn āsādayati tāṁ gatim 12313047a bhavāṁś cotpannavijñānaḥ sthirabuddhir alolupaḥ 12313047c vyavasāyād r̥te brahmann āsādayati tatparam 12313048a nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā 12313048c nautsukyaṁ nr̥ttagīteṣu na rāga upajāyate 12313049a na bandhuṣu nibandhas te na bhayeṣv asti te bhayam 12313049c paśyāmi tvāṁ mahābhāga tulyaloṣṭāśmakāñcanam 12313050a ahaṁ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ 12313050c āsthitaṁ paramaṁ mārgam akṣayaṁ tam anāmayam 12313051a yat phalaṁ brāhmaṇasyeha mokṣārthaś ca yadātmakaḥ 12313051c tasmin vai vartase vipra kim anyat paripr̥cchasi 12314001 bhīṣma uvāca 12314001a etac chrutvā tu vacanaṁ kr̥tātmā kr̥taniścayaḥ 12314001c ātmanātmānam āsthāya dr̥ṣṭvā cātmānam ātmanā 12314002a kr̥takāryaḥ sukhī śāntas tūṣṇīṁ prāyād udaṅmukhaḥ 12314002c śaiśiraṁ girim uddiśya sadharmā mātariśvanaḥ 12314003a etasminn eva kāle tu devarṣir nāradas tadā 12314003c himavantam iyād draṣṭuṁ siddhacāraṇasevitam 12314004a tam apsarogaṇākīrṇaṁ gītasvananināditam 12314004c kiṁnarāṇāṁ samūhaiś ca bhr̥ṅgarājais tathaiva ca 12314005a madgubhiḥ khañjarīṭaiś ca vicitrair jīvajīvakaiḥ 12314005c citravarṇair mayūraiś ca kekāśatavirājitaiḥ 12314005e rājahaṁsasamūhaiś ca hr̥ṣṭaiḥ parabhr̥tais tathā 12314006a pakṣirājo garutmāṁś ca yaṁ nityam adhigacchati 12314006c catvāro lokapālāś ca devāḥ sarṣigaṇās tathā 12314006e yatra nityaṁ samāyānti lokasya hitakāmyayā 12314007a viṣṇunā yatra putrārthe tapas taptaṁ mahātmanā 12314007c yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ 12314008a śaktir nyastā kṣititale trailokyam avamanya vai 12314008c yatrovāca jagatskandaḥ kṣipan vākyam idaṁ tadā 12314009a yo ’nyo ’sti matto ’bhyadhiko viprā yasyādhikaṁ priyāḥ 12314009c yo brahmaṇyo dvitīyo ’sti triṣu lokeṣu vīryavān 12314010a so ’bhyuddharatv imāṁ śaktim atha vā kampayatv iti 12314010c tac chrutvā vyathitā lokāḥ ka imām uddhared iti 12314011a atha devagaṇaṁ sarvaṁ saṁbhrāntendriyamānasam 12314011c apaśyad bhagavān viṣṇuḥ kṣiptaṁ sāsurarākṣasam 12314011e kiṁ nv atra sukr̥taṁ kāryaṁ bhaved iti vicintayan 12314012a sa nāmr̥ṣyata taṁ kṣepam avaikṣata ca pāvakim 12314012c sa prahasya viśuddhātmā śaktiṁ prajvalitāṁ tadā 12314012e kampayām āsa savyena pāṇinā puruṣottamaḥ 12314013a śaktyāṁ tu kampamānāyāṁ viṣṇunā balinā tadā 12314013c medinī kampitā sarvā saśailavanakānanā 12314014a śaktenāpi samuddhartuṁ kampitā sā na tūddhr̥tā 12314014c rakṣatā skandarājasya dharṣaṇāṁ prabhaviṣṇunā 12314015a tāṁ kampayitvā bhagavān prahrādam idam abravīt 12314015c paśya vīryaṁ kumārasya naitad anyaḥ kariṣyati 12314016a so ’mr̥ṣyamāṇas tad vākyaṁ samuddharaṇaniścitaḥ 12314016c jagrāha tāṁ tasya śaktiṁ na cainām apy akampayat 12314017a nādaṁ mahāntaṁ muktvā sa mūrchito girimūrdhani 12314017c vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ 12314018a yatrottarāṁ diśaṁ gatvā śailarājasya pārśvataḥ 12314018c tapo ’tapyata durdharṣas tāta nityaṁ vr̥ṣadhvajaḥ 12314019a pāvakena parikṣipto dīpyatā tasya cāśramaḥ 12314019c ādityabandhanaṁ nāma durdharṣam akr̥tātmabhiḥ 12314020a na tatra śakyate gantuṁ yakṣarākṣasadānavaiḥ 12314020c daśayojanavistāram agnijvālāsamāvr̥tam 12314021a bhagavān pāvakas tatra svayaṁ tiṣṭhati vīryavān 12314021c sarvavighnān praśamayan mahādevasya dhīmataḥ 12314022a divyaṁ varṣasahasraṁ hi pādenaikena tiṣṭhataḥ 12314022c devān saṁtāpayaṁs tatra mahādevo dhr̥tavrataḥ 12314023a aindrīṁ tu diśam āsthāya śailarājasya dhīmataḥ 12314023c vivikte parvatataṭe pārāśaryo mahātapāḥ 12314023e vedān adhyāpayām āsa vyāsaḥ śiṣyān mahātapāḥ 12314024a sumantuṁ ca mahābhāgaṁ vaiśaṁpāyanam eva ca 12314024c jaiminiṁ ca mahāprājñaṁ pailaṁ cāpi tapasvinam 12314025a ebhiḥ śiṣyaiḥ parivr̥to vyāsa āste mahātapāḥ 12314025c tatrāśramapadaṁ puṇyaṁ dadarśa pitur uttamam 12314025e āraṇeyo viśuddhātmā nabhasīva divākaraḥ 12314026a atha vyāsaḥ parikṣiptaṁ jvalantam iva pāvakam 12314026c dadarśa sutam āyāntaṁ divākarasamaprabham 12314027a asajjamānaṁ vr̥kṣeṣu śaileṣu viṣameṣu ca 12314027c yogayuktaṁ mahātmānaṁ yathā bāṇaṁ guṇacyutam 12314028a so ’bhigamya pituḥ pādāv agr̥hṇād araṇīsutaḥ 12314028c yathopajoṣaṁ taiś cāpi samāgacchan mahāmuniḥ 12314029a tato nivedayām āsa pitre sarvam aśeṣataḥ 12314029c śuko janakarājena saṁvādaṁ prītamānasaḥ 12314030a evam adhyāpayañ śiṣyān vyāsaḥ putraṁ ca vīryavān 12314030c uvāsa himavatpr̥ṣṭhe pārāśaryo mahāmuniḥ 12314031a tataḥ kadā cic chiṣyās taṁ parivāryāvatasthire 12314031c vedādhyayanasaṁpannāḥ śāntātmāno jitendriyāḥ 12314032a vedeṣu niṣṭhāṁ saṁprāpya sāṅgeṣv atitapasvinaḥ 12314032c athocus te tadā vyāsaṁ śiṣyāḥ prāñjalayo gurum 12314033a mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ 12314033c ekaṁ tv idānīm icchāmo guruṇānugrahaṁ kr̥tam 12314034a iti teṣāṁ vacaḥ śrutvā brahmarṣis tān uvāca ha 12314034c ucyatām iti tad vatsā yad vaḥ kāryaṁ priyaṁ mayā 12314035a etad vākyaṁ guroḥ śrutvā śiṣyās te hr̥ṣṭamānasāḥ 12314035c punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum 12314036a ūcus te sahitā rājann idaṁ vacanam uttamam 12314036c yadi prīta upādhyāyo dhanyāḥ smo munisattama 12314037a kāṅkṣāmas tu vayaṁ sarve varaṁ dattaṁ maharṣiṇā 12314037c ṣaṣṭhaḥ śiṣyo na te khyātiṁ gacched atra prasīda naḥ 12314038a catvāras te vayaṁ śiṣyā guruputraś ca pañcamaḥ 12314038c iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ 12314039a śiṣyāṇāṁ vacanaṁ śrutvā vyāso vedārthatattvavit 12314039c parāśarātmajo dhīmān paralokārthacintakaḥ 12314039e uvāca śiṣyān dharmātmā dharmyaṁ naiḥśreyasaṁ vacaḥ 12314040a brāhmaṇāya sadā deyaṁ brahma śuśrūṣave bhavet 12314040c brahmaloke nivāsaṁ yo dhruvaṁ samabhikāṅkṣati 12314041a bhavanto bahulāḥ santu vedo vistāryatām ayam 12314041c nāśiṣye saṁpradātavyo nāvrate nākr̥tātmani 12314042a ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ 12314042c nāparīkṣitacāritre vidyā deyā kathaṁ cana 12314043a yathā hi kanakaṁ śuddhaṁ tāpacchedanigharṣaṇaiḥ 12314043c parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ 12314044a na niyojyāś ca vaḥ śiṣyā aniyoge mahābhaye 12314044c yathāmati yathāpāṭhaṁ tathā vidyā phaliṣyati 12314045a sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu 12314045c śrāvayec caturo varṇān kr̥tvā brāhmaṇam agrataḥ 12314046a vedasyādhyayanaṁ hīdaṁ tac ca kāryaṁ mahat smr̥tam 12314046c stutyartham iha devānāṁ vedāḥ sr̥ṣṭāḥ svayaṁbhuvā 12314047a yo nirvadeta saṁmohād brāhmaṇaṁ vedapāragam 12314047c so ’padhyānād brāhmaṇasya parābhūyād asaṁśayam 12314048a yaś cādharmeṇa vibrūyād yaś cādharmeṇa pr̥cchati 12314048c tayor anyataraḥ praiti vidveṣaṁ vādhigacchati 12314049a etad vaḥ sarvam ākhyātaṁ svādhyāyasya vidhiṁ prati 12314049c upakuryāc ca śiṣyāṇām etac ca hr̥di vo bhavet 12315001 bhīṣma uvāca 12315001a etac chrutvā guror vākyaṁ vyāsaśiṣyā mahaujasaḥ 12315001c anyonyaṁ hr̥ṣṭamanasaḥ pariṣasvajire tadā 12315002a uktāḥ smo yad bhagavatā tadātvāyatisaṁhitam 12315002c tan no manasi saṁrūḍhaṁ kariṣyāmas tathā ca tat 12315003a anyonyaṁ ca sabhājyaivaṁ suprītamanasaḥ punaḥ 12315003c vijñāpayanti sma guruṁ punar vākyaviśāradāḥ 12315004a śailād asmān mahīṁ gantuṁ kāṅkṣitaṁ no mahāmune 12315004c vedān anekadhā kartuṁ yadi te rucitaṁ vibho 12315005a śiṣyāṇāṁ vacanaṁ śrutvā parāśarasutaḥ prabhuḥ 12315005c pratyuvāca tato vākyaṁ dharmārthasahitaṁ hitam 12315006a kṣitiṁ vā devalokaṁ vā gamyatāṁ yadi rocate 12315006c apramādaś ca vaḥ kāryo brahma hi pracuracchalam 12315007a te ’nujñātās tataḥ sarve guruṇā satyavādinā 12315007c jagmuḥ pradakṣiṇaṁ kr̥tvā vyāsaṁ mūrdhnābhivādya ca 12315008a avatīrya mahīṁ te ’tha cāturhotram akalpayan 12315008c saṁyājayanto viprāṁś ca rājanyāṁś ca viśas tathā 12315009a pūjyamānā dvijair nityaṁ modamānā gr̥he ratāḥ 12315009c yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ 12315010a avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān 12315010c tūṣṇīṁ dhyānaparo dhīmān ekānte samupāviśat 12315011a taṁ dadarśāśramapade nāradaḥ sumahātapāḥ 12315011c athainam abravīt kāle madhurākṣarayā girā 12315012a bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate 12315012c eko dhyānaparas tūṣṇīṁ kim āsse cintayann iva 12315013a brahmaghoṣair virahitaḥ parvato ’yaṁ na śobhate 12315013c rajasā tamasā caiva somaḥ sopaplavo yathā 12315014a na bhrājate yathāpūrvaṁ niṣādānām ivālayaḥ 12315014c devarṣigaṇajuṣṭo ’pi vedadhvaninirākr̥taḥ 12315015a r̥ṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ 12315015c vimuktā brahmaghoṣeṇa na bhrājante yathā purā 12315016a nāradasya vacaḥ śrutvā kr̥ṣṇadvaipāyano ’bravīt 12315016c maharṣe yat tvayā proktaṁ vedavādavicakṣaṇa 12315017a etan manonukūlaṁ me bhavān arhati bhāṣitum 12315017c sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī 12315018a triṣu lokeṣu yad vr̥ttaṁ sarvaṁ tava mate sthitam 12315018c tad ājñāpaya viprarṣe brūhi kiṁ karavāṇi te 12315019a yan mayā samanuṣṭheyaṁ brahmarṣe tad udāhara 12315019c viyuktasyeha śiṣyair me nātihr̥ṣṭam idaṁ manaḥ 12315020 nārada uvāca 12315020a anāmnāyamalā vedā brāhmaṇasyāvrataṁ malam 12315020c malaṁ pr̥thivyā vāhīkāḥ strīṇāṁ kautūhalaṁ malam 12315021a adhīyatāṁ bhavān vedān sārdhaṁ putreṇa dhīmatā 12315021c vidhunvan brahmaghoṣeṇa rakṣobhayakr̥taṁ tamaḥ 12315022 bhīṣma uvāca 12315022a nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit 12315022c tathety uvāca saṁhr̥ṣṭo vedābhyāse dr̥ḍhavrataḥ 12315023a śukena saha putreṇa vedābhyāsam athākarot 12315023c svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva 12315024a tayor abhyasator evaṁ nānādharmapravādinoḥ 12315024c vāto ’timātraṁ pravavau samudrānilavejitaḥ 12315025a tato ’nadhyāya iti taṁ vyāsaḥ putram avārayat 12315025c śuko vāritamātras tu kautūhalasamanvitaḥ 12315026a apr̥cchat pitaraṁ brahman kuto vāyur abhūd ayam 12315026c ākhyātum arhati bhavān vāyoḥ sarvaṁ viceṣṭitam 12315027a śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ 12315027c anadhyāyanimitte ’sminn idaṁ vacanam abravīt 12315028a divyaṁ te cakṣur utpannaṁ svasthaṁ te nirmalaṁ manaḥ 12315028c tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ 12315029a ādarśe svām iva chāyāṁ paśyasy ātmānam ātmanā 12315029c nyasyātmani svayaṁ vedān buddhyā samanucintaya 12315030a devayānacaro viṣṇoḥ pitr̥yānaś ca tāmasaḥ 12315030c dvāv etau pretya panthānau divaṁ cādhaś ca gacchataḥ 12315031a pr̥thivyām antarikṣe ca yatra saṁvānti vāyavaḥ 12315031c saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ 12315032a tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ 12315032c teṣām apy abhavat putraḥ samāno nāma durjayaḥ 12315033a udānas tasya putro ’bhūd vyānas tasyābhavat sutaḥ 12315033c apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param 12315034a anapatyo ’bhavat prāṇo durdharṣaḥ śatrutāpanaḥ 12315034c pr̥thak karmāṇi teṣāṁ tu pravakṣyāmi yathātatham 12315035a prāṇināṁ sarvato vāyuś ceṣṭā vartayate pr̥thak 12315035c prāṇanāc caiva bhūtānāṁ prāṇa ity abhidhīyate 12315036a prerayaty abhrasaṁghātān dhūmajāṁś coṣmajāṁś ca yaḥ 12315036c prathamaḥ prathame mārge pravaho nāma so ’nilaḥ 12315037a ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ 12315037c āvaho nāma saṁvāti dvitīyaḥ śvasano nadan 12315038a udayaṁ jyotiṣāṁ śaśvat somādīnāṁ karoti yaḥ 12315038c antardeheṣu codānaṁ yaṁ vadanti maharṣayaḥ 12315039a yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam 12315039c uddhr̥tyādadate cāpo jīmūtebhyo ’mbare ’nilaḥ 12315040a yo ’dbhiḥ saṁyojya jīmūtān parjanyāya prayacchati 12315040c udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ 12315041a samuhyamānā bahudhā yena nīlāḥ pr̥thag ghanāḥ 12315041c varṣamokṣakr̥tārambhās te bhavanti ghanāghanāḥ 12315042a saṁhatā yena cāviddhā bhavanti nadatāṁ nadāḥ 12315042c rakṣaṇārthāya saṁbhūtā meghatvam upayānti ca 12315043a yo ’sau vahati devānāṁ vimānāni vihāyasā 12315043c caturthaḥ saṁvaho nāma vāyuḥ sa girimardanaḥ 12315044a yena vegavatā rugṇā rūkṣeṇārujatā rasān 12315044c vāyunā vihatā meghā na bhavanti balāhakāḥ 12315045a dāruṇotpātasaṁcāro nabhasaḥ stanayitnumān 12315045c pañcamaḥ sa mahāvego vivaho nāma mārutaḥ 12315046a yasmin pāriplave divyā vahanty āpo vihāyasā 12315046c puṇyaṁ cākāśagaṅgāyās toyaṁ viṣṭabhya tiṣṭhati 12315047a dūrāt pratihato yasminn ekaraśmir divākaraḥ 12315047c yonir aṁśusahasrasya yena bhāti vasuṁdharā 12315048a yasmād āpyāyate somo nidhir divyo ’mr̥tasya ca 12315048c ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṁ varaḥ 12315049a sarvaprāṇabhr̥tāṁ prāṇān yo ’ntakāle nirasyati 12315049c yasya vartmānuvartete mr̥tyuvaivasvatāv ubhau 12315050a samyag anvīkṣatāṁ buddhyā śāntayādhyātmanityayā 12315050c dhyānābhyāsābhirāmāṇāṁ yo ’mr̥tatvāya kalpate 12315051a yaṁ samāsādya vegena diśām antaṁ prapedire 12315051c dakṣasya daśa putrāṇāṁ sahasrāṇi prajāpateḥ 12315052a yena sr̥ṣṭaḥ parābhūto yāty eva na nivartate 12315052c parāvaho nāma paro vāyuḥ sa duratikramaḥ 12315053a evam ete ’diteḥ putrā mārutāḥ paramādbhutāḥ 12315053c anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ 12315054a etat tu mahad āścaryaṁ yad ayaṁ parvatottamaḥ 12315054c kampitaḥ sahasā tena vāyunābhipravāyatā 12315055a viṣṇor niḥśvāsavāto ’yaṁ yadā vegasamīritaḥ 12315055c sahasodīryate tāta jagat pravyathate tadā 12315056a tasmād brahmavido brahma nādhīyante ’tivāyati 12315056c vāyor vāyubhayaṁ hy uktaṁ brahma tatpīḍitaṁ bhavet 12315057a etāvad uktvā vacanaṁ parāśarasutaḥ prabhuḥ 12315057c uktvā putram adhīṣveti vyomagaṅgām ayāt tadā 12316001 bhīṣma uvāca 12316001a etasminn antare śūnye nāradaḥ samupāgamat 12316001c śukaṁ svādhyāyanirataṁ vedārthān vaktum īpsitān 12316002a devarṣiṁ tu śuko dr̥ṣṭvā nāradaṁ samupasthitam 12316002c arghyapūrveṇa vidhinā vedoktenābhyapūjayat 12316003a nārado ’thābravīt prīto brūhi brahmavidāṁ vara 12316003c kena tvāṁ śreyasā tāta yojayāmīti hr̥ṣṭavat 12316004a nāradasya vacaḥ śrutvā śukaḥ provāca bhārata 12316004c asmim̐l loke hitaṁ yat syāt tena māṁ yoktum arhasi 12316005 nārada uvāca 12316005a tattvaṁ jijñāsatāṁ pūrvam r̥ṣīṇāṁ bhāvitātmanām 12316005c sanatkumāro bhagavān idaṁ vacanam abravīt 12316006a nāsti vidyāsamaṁ cakṣur nāsti vidyāsamaṁ tapaḥ 12316006c nāsti rāgasamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham 12316007a nivr̥ttiḥ karmaṇaḥ pāpāt satataṁ puṇyaśīlatā 12316007c sadvr̥ttiḥ samudācāraḥ śreya etad anuttamam 12316008a mānuṣyam asukhaṁ prāpya yaḥ sajjati sa muhyati 12316008c nālaṁ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam 12316009a saktasya buddhiś calati mohajālavivardhinī 12316009c mohajālāvr̥to duḥkham iha cāmutra cāśnute 12316010a sarvopāyena kāmasya krodhasya ca vinigrahaḥ 12316010c kāryaḥ śreyorthinā tau hi śreyoghātārtham udyatau 12316011a nityaṁ krodhāt tapo rakṣec chriyaṁ rakṣeta matsarāt 12316011c vidyāṁ mānāvamānābhyām ātmānaṁ tu pramādataḥ 12316012a ānr̥śaṁsyaṁ paro dharmaḥ kṣamā ca paramaṁ balam 12316012c ātmajñānaṁ paraṁ jñānaṁ na satyād vidyate param 12316013a satyasya vacanaṁ śreyaḥ satyād api hitaṁ bhavet 12316013c yad bhūtahitam atyantam etat satyaṁ mataṁ mama 12316014a sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ 12316014c yena sarvaṁ parityaktaṁ sa vidvān sa ca paṇḍitaḥ 12316015a indriyair indriyārthebhyaś caraty ātmavaśair iha 12316015c asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ 12316016a ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca 12316016c sa vimuktaḥ paraṁ śreyo nacireṇādhigacchati 12316017a adarśanam asaṁsparśas tathāsaṁbhāṣaṇaṁ sadā 12316017c yasya bhūtaiḥ saha mune sa śreyo vindate param 12316018a na hiṁsyāt sarvabhūtāni maitrāyaṇagataś caret 12316018c nedaṁ janma samāsādya vairaṁ kurvīta kena cit 12316019a ākiṁcanyaṁ susaṁtoṣo nirāśīṣṭvam acāpalam 12316019c etad āhuḥ paraṁ śreya ātmajñasya jitātmanaḥ 12316020a parigrahaṁ parityajya bhava tāta jitendriyaḥ 12316020c aśokaṁ sthānam ātiṣṭha iha cāmutra cābhayam 12316021a nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ 12316021c parityajyāmiṣaṁ saumya duḥkhatāpād vimokṣyase 12316022a taponityena dāntena muninā saṁyatātmanā 12316022c ajitaṁ jetukāmena bhāvyaṁ saṅgeṣv asaṅginā 12316023a guṇasaṅgeṣv anāsakta ekacaryārataḥ sadā 12316023c brāhmaṇo nacirād eva sukham āyāty anuttamam 12316024a dvaṁdvārāmeṣu bhūteṣu ya eko ramate muniḥ 12316024c viddhi prajñānatr̥ptaṁ taṁ jñānatr̥pto na śocati 12316025a śubhair labhati devatvaṁ vyāmiśrair janma mānuṣam 12316025c aśubhaiś cāpy adhojanma karmabhir labhate ’vaśaḥ 12316026a tatra mr̥tyujarāduḥkhaiḥ satataṁ samabhidrutaḥ 12316026c saṁsāre pacyate jantus tat kathaṁ nāvabudhyase 12316027a ahite hitasaṁjñas tvam adhruve dhruvasaṁjñakaḥ 12316027c anarthe cārthasaṁjñas tvaṁ kimarthaṁ nāvabudhyase 12316028a saṁveṣṭyamānaṁ bahubhir mohatantubhir ātmajaiḥ 12316028c kośakāravad ātmānaṁ veṣṭayan nāvabudhyase 12316029a alaṁ parigraheṇeha doṣavān hi parigrahaḥ 12316029c kr̥mir hi kośakāras tu badhyate svaparigrahāt 12316030a putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ 12316030c saraḥpaṅkārṇave magnā jīrṇā vanagajā iva 12316031a mahājālasamākr̥ṣṭān sthale matsyān ivoddhr̥tān 12316031c snehajālasamākr̥ṣṭān paśya jantūn suduḥkhitān 12316032a kuṭumbaṁ putradāraṁ ca śarīraṁ dravyasaṁcayāḥ 12316032c pārakyam adhruvaṁ sarvaṁ kiṁ svaṁ sukr̥taduṣkr̥tam 12316033a yadā sarvaṁ parityajya gantavyam avaśena te 12316033c anarthe kiṁ prasaktas tvaṁ svam arthaṁ nānutiṣṭhasi 12316034a aviśrāntam anālambam apātheyam adaiśikam 12316034c tamaḥkāntāram adhvānaṁ katham eko gamiṣyasi 12316035a na hi tvā prasthitaṁ kaś cit pr̥ṣṭhato ’nugamiṣyati 12316035c sukr̥taṁ duṣkr̥taṁ ca tvā yāsyantam anuyāsyati 12316036a vidyā karma ca śauryaṁ ca jñānaṁ ca bahuvistaram 12316036c arthārtham anusāryante siddhārthas tu vimucyate 12316037a nibandhanī rajjur eṣā yā grāme vasato ratiḥ 12316037c chittvaināṁ sukr̥to yānti naināṁ chindanti duṣkr̥taḥ 12316038a rūpakūlāṁ manaḥsrotāṁ sparśadvīpāṁ rasāvahām 12316038c gandhapaṅkāṁ śabdajalāṁ svargamārgadurāvahām 12316039a kṣamāritrāṁ satyamayīṁ dharmasthairyavaṭākarām 12316039c tyāgavātādhvagāṁ śīghrāṁ buddhināvā nadīṁ taret 12316040a tyaja dharmam adharmaṁ ca ubhe satyānr̥te tyaja 12316040c ubhe satyānr̥te tyaktvā yena tyajasi taṁ tyaja 12316041a tyaja dharmam asaṁkalpād adharmaṁ cāpy ahiṁsayā 12316041c ubhe satyānr̥te buddhyā buddhiṁ paramaniścayāt 12316042a asthisthūṇaṁ snāyuyutaṁ māṁsaśoṇitalepanam 12316042c carmāvanaddhaṁ durgandhi pūrṇaṁ mūtrapurīṣayoḥ 12316043a jarāśokasamāviṣṭaṁ rogāyatanam āturam 12316043c rajasvalam anityaṁ ca bhūtāvāsaṁ samutsr̥ja 12316044a idaṁ viśvaṁ jagat sarvam ajagac cāpi yad bhavet 12316044c mahābhūtātmakaṁ sarvaṁ mahad yat paramāṇu yat 12316045a indriyāṇi ca pañcaiva tamaḥ sattvaṁ rajas tathā 12316045c ity eṣa saptadaśako rāśir avyaktasaṁjñakaḥ 12316046a sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṁhitaḥ 12316046c pañcaviṁśaka ity eṣa vyaktāvyaktamayo guṇaḥ 12316047a etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate 12316047c trivargo ’tra sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ tathā 12316048a ya idaṁ veda tattvena sa veda prabhavāpyayau 12316048c pārāśaryeha boddhavyaṁ jñānānāṁ yac ca kiṁ cana 12316049a indriyair gr̥hyate yad yat tat tad vyaktam iti sthitiḥ 12316049c avyaktam iti vijñeyaṁ liṅgagrāhyam atīndriyam 12316050a indriyair niyatair dehī dhārābhir iva tarpyate 12316050c loke vitatam ātmānaṁ lokaṁ cātmani paśyati 12316051a parāvaradr̥śaḥ śaktir jñānavelāṁ na paśyati 12316051c paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā 12316052a brahmabhūtasya saṁyogo nāśubhenopapadyate 12316052c jñānena vividhān kleśān ativr̥ttasya mohajān 12316052e loke buddhiprakāśena lokamārgo na riṣyate 12316053a anādinidhanaṁ jantum ātmani sthitam avyayam 12316053c akartāram amūrtaṁ ca bhagavān āha tīrthavit 12316054a yo jantuḥ svakr̥tais tais taiḥ karmabhir nityaduḥkhitaḥ 12316054c sa duḥkhapratighātārthaṁ hanti jantūn anekadhā 12316055a tataḥ karma samādatte punar anyan navaṁ bahu 12316055c tapyate ’tha punas tena bhuktvāpathyam ivāturaḥ 12316056a ajasram eva mohārto duḥkheṣu sukhasaṁjñitaḥ 12316056c badhyate mathyate caiva karmabhir manthavat sadā 12316057a tato nivr̥tto bandhāt svāt karmaṇām udayād iha 12316057c paribhramati saṁsāraṁ cakravad bahuvedanaḥ 12316058a sa tvaṁ nivr̥ttabandhas tu nivr̥ttaś cāpi karmataḥ 12316058c sarvavit sarvajit siddho bhava bhāvavivarjitaḥ 12316059a saṁyamena navaṁ bandhaṁ nivartya tapaso balāt 12316059c saṁprāptā bahavaḥ siddhim apy abādhāṁ sukhodayām 12317001 nārada uvāca 12317001a aśokaṁ śokanāśārthaṁ śāstraṁ śāntikaraṁ śivam 12317001c niśamya labhate buddhiṁ tāṁ labdhvā sukham edhate 12317002a śokasthānasahasrāṇi bhayasthānaśatāni ca 12317002c divase divase mūḍham āviśanti na paṇḍitam 12317003a tasmād aniṣṭanāśārtham itihāsaṁ nibodha me 12317003c tiṣṭhate ced vaśe buddhir labhate śokanāśanam 12317004a aniṣṭasaṁprayogāc ca viprayogāt priyasya ca 12317004c manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ 12317005a dravyeṣu samatīteṣu ye guṇās tān na cintayet 12317005c tān anādriyamāṇasya snehabandhaḥ pramucyate 12317006a doṣadarśī bhavet tatra yatra rāgaḥ pravartate 12317006c aniṣṭavad dhitaṁ paśyet tathā kṣipraṁ virajyate 12317007a nārtho na dharmo na yaśo yo ’tītam anuśocati 12317007c apy abhāvena yujyeta tac cāsya na nivartate 12317008a guṇair bhūtāni yujyante viyujyante tathaiva ca 12317008c sarvāṇi naitad ekasya śokasthānaṁ hi vidyate 12317009a mr̥taṁ vā yadi vā naṣṭaṁ yo ’tītam anuśocati 12317009c duḥkhena labhate duḥkhaṁ dvāv anarthau prapadyate 12317010a nāśru kurvanti ye buddhyā dr̥ṣṭvā lokeṣu saṁtatim 12317010c samyak prapaśyataḥ sarvaṁ nāśrukarmopapadyate 12317011a duḥkhopaghāte śārīre mānase vāpy upasthite 12317011c yasmin na śakyate kartuṁ yatnas tan nānucintayet 12317012a bhaiṣajyam etad duḥkhasya yad etan nānucintayet 12317012c cintyamānaṁ hi na vyeti bhūyaś cāpi pravardhate 12317013a prajñayā mānasaṁ duḥkhaṁ hanyāc chārīram auṣadhaiḥ 12317013c etad vijñānasāmarthyaṁ na bālaiḥ samatām iyāt 12317014a anityaṁ yauvanaṁ rūpaṁ jīvitaṁ dravyasaṁcayaḥ 12317014c ārogyaṁ priyasaṁvāso gr̥dhyet tatra na paṇḍitaḥ 12317015a na jānapadikaṁ duḥkham ekaḥ śocitum arhati 12317015c aśocan pratikurvīta yadi paśyed upakramam 12317016a sukhād bahutaraṁ duḥkhaṁ jīvite nātra saṁśayaḥ 12317016c snigdhatvaṁ cendriyārtheṣu mohān maraṇam apriyam 12317017a parityajati yo duḥkhaṁ sukhaṁ vāpy ubhayaṁ naraḥ 12317017c abhyeti brahma so ’tyantaṁ na taṁ śocanti paṇḍitāḥ 12317018a duḥkham arthā hi tyajyante pālane na ca te sukhāḥ 12317018c duḥkhena cādhigamyante nāśam eṣāṁ na cintayet 12317019a anyām anyāṁ dhanāvasthāṁ prāpya vaiśeṣikīṁ narāḥ 12317019c atr̥ptā yānti vidhvaṁsaṁ saṁtoṣaṁ yānti paṇḍitāḥ 12317020a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ 12317020c saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam 12317021a anto nāsti pipāsāyās tuṣṭis tu paramaṁ sukham 12317021c tasmāt saṁtoṣam eveha dhanaṁ paśyanti paṇḍitāḥ 12317022a nimeṣamātram api hi vayo gacchan na tiṣṭhati 12317022c svaśarīreṣv anityeṣu nityaṁ kim anucintayet 12317023a bhūteṣv abhāvaṁ saṁcintya ye buddhvā tamasaḥ param 12317023c na śocanti gatādhvānaḥ paśyantaḥ paramāṁ gatim 12317024a saṁcinvānakam evainaṁ kāmānām avitr̥ptakam 12317024c vyāghraḥ paśum ivāsādya mr̥tyur ādāya gacchati 12317025a athāpy upāyaṁ saṁpaśyed duḥkhasya parimokṣaṇe 12317025c aśocann ārabhetaiva yuktaś cāvyasanī bhavet 12317026a śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca 12317026c nopabhogāt paraṁ kiṁ cid dhanino vādhanasya vā 12317027a prāk saṁprayogād bhūtānāṁ nāsti duḥkham anāmayam 12317027c viprayogāt tu sarvasya na śocet prakr̥tisthitaḥ 12317028a dhr̥tyā śiśnodaraṁ rakṣet pāṇipādaṁ ca cakṣuṣā 12317028c cakṣuḥśrotre ca manasā mano vācaṁ ca vidyayā 12317029a praṇayaṁ pratisaṁhr̥tya saṁstuteṣv itareṣu ca 12317029c vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ 12317030a adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ 12317030c ātmanaiva sahāyena yaś caret sa sukhī bhavet 12318001 nārada uvāca 12318001a sukhaduḥkhaviparyāso yadā samupapadyate 12318001c nainaṁ prajñā sunītaṁ vā trāyate nāpi pauruṣam 12318002a svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati 12318002c jarāmaraṇarogebhyaḥ priyam ātmānam uddharet 12318003a rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ 12318003c sāyakā iva tīkṣṇāgrāḥ prayuktā dr̥ḍhadhanvibhiḥ 12318004a vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ 12318004c avaśasya vināśāya śarīram apakr̥ṣyate 12318005a sravanti na nivartante srotāṁsi saritām iva 12318005c āyur ādāya martyānāṁ rātryahāni punaḥ punaḥ 12318006a vyatyayo hy ayam atyantaṁ pakṣayoḥ śuklakr̥ṣṇayoḥ 12318006c jātaṁ martyaṁ jarayati nimeṣaṁ nāvatiṣṭhate 12318007a sukhaduḥkhāni bhūtānām ajaro jarayann asau 12318007c ādityo hy astam abhyeti punaḥ punar udeti ca 12318008a adr̥ṣṭapūrvān ādāya bhāvān apariśaṅkitān 12318008c iṣṭāniṣṭān manuṣyāṇām astaṁ gacchanti rātrayaḥ 12318009a yo yam icched yathākāmaṁ kāmānāṁ tat tad āpnuyāt 12318009c yadi syān na parādhīnaṁ puruṣasya kriyāphalam 12318010a saṁyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ 12318010c dr̥śyante niṣphalāḥ santaḥ prahīṇāś ca svakarmabhiḥ 12318011a apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ 12318011c āśīrbhir apy asaṁyuktā dr̥śyante sarvakāminaḥ 12318012a bhūtānām aparaḥ kaś cid dhiṁsāyāṁ satatotthitaḥ 12318012c vañcanāyāṁ ca lokasya sa sukheṣv eva jīryate 12318013a aceṣṭamānam āsīnaṁ śrīḥ kaṁ cid upatiṣṭhati 12318013c kaś cit karmānusr̥tyānyo na prāpyam adhigacchati 12318014a aparādhaṁ samācakṣva puruṣasya svabhāvataḥ 12318014c śukram anyatra saṁbhūtaṁ punar anyatra gacchati 12318015a tasya yonau prasaktasya garbho bhavati vā na vā 12318015c āmrapuṣpopamā yasya nivr̥ttir upalabhyate 12318016a keṣāṁ cit putrakāmānām anusaṁtānam icchatām 12318016c siddhau prayatamānānāṁ naivāṇḍam upajāyate 12318017a garbhāc codvijamānānāṁ kruddhād āśīviṣād iva 12318017c āyuṣmāñ jāyate putraḥ kathaṁ pretaḥ pitaiva saḥ 12318018a devān iṣṭvā tapas taptvā kr̥paṇaiḥ putragr̥ddhibhiḥ 12318018c daśa māsān paridhr̥tā jāyante kulapāṁsanāḥ 12318019a apare dhanadhānyāni bhogāṁś ca pitr̥saṁcitān 12318019c vipulān abhijāyante labdhās tair eva maṅgalaiḥ 12318020a anyonyaṁ samabhipretya maithunasya samāgame 12318020c upadrava ivāviṣṭo yoniṁ garbhaḥ prapadyate 12318021a śīrṇaṁ paraśarīreṇa nicchavīkaṁ śarīriṇam 12318021c prāṇināṁ prāṇasaṁrodhe māṁsaśleṣmaviceṣṭitam 12318022a nirdagdhaṁ paradehena paradehaṁ calācalam 12318022c vinaśyantaṁ vināśānte nāvi nāvam ivāhitam 12318023a saṁgatyā jaṭhare nyastaṁ retobindum acetanam 12318023c kena yatnena jīvantaṁ garbhaṁ tvam iha paśyasi 12318024a annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ 12318024c tasminn evodare garbhaḥ kiṁ nānnam iva jīryate 12318025a garbhamūtrapurīṣāṇāṁ svabhāvaniyatā gatiḥ 12318025c dhāraṇe vā visarge vā na kartur vidyate vaśaḥ 12318026a sravanti hy udarād garbhā jāyamānās tathāpare 12318026c āgamena sahānyeṣāṁ vināśa upapadyate 12318027a etasmād yonisaṁbandhād yo jīvan parimucyate 12318027c prajāṁ ca labhate kāṁ cit punar dvaṁdveṣu majjati 12318028a śatasya sahajātasya saptamīṁ daśamīṁ daśām 12318028c prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ 12318029a nābhyutthāne manuṣyāṇāṁ yogāḥ syur nātra saṁśayaḥ 12318029c vyādhibhiś ca vimathyante vyālaiḥ kṣudramr̥gā iva 12318030a vyādhibhir bhakṣyamāṇānāṁ tyajatāṁ vipulaṁ dhanam 12318030c vedanāṁ nāpakarṣanti yatamānāś cikitsakāḥ 12318031a te cāpi nipuṇā vaidyāḥ kuśalāḥ saṁbhr̥tauṣadhāḥ 12318031c vyādhibhiḥ parikr̥ṣyante mr̥gā vyādhair ivārditāḥ 12318032a te pibantaḥ kaṣāyāṁś ca sarpīṁṣi vividhāni ca 12318032c dr̥śyante jarayā bhagnā nāgā nāgair ivottamaiḥ 12318033a ke vā bhuvi cikitsante rogārtān mr̥gapakṣiṇaḥ 12318033c śvāpadāni daridrāṁś ca prāyo nārtā bhavanti te 12318034a ghorān api durādharṣān nr̥patīn ugratejasaḥ 12318034c ākramya roga ādatte paśūn paśupaco yathā 12318035a iti lokam anākrandaṁ mohaśokapariplutam 12318035c srotasā sahasā kṣiptaṁ hriyamāṇaṁ balīyasā 12318036a na dhanena na rājyena nogreṇa tapasā tathā 12318036c svabhāvā vyativartante ye niyuktāḥ śarīriṣu 12318037a na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ 12318037c nāpriyaṁ pratipaśyeyur utthānasya phalaṁ prati 12318038a upary upari lokasya sarvo bhavitum icchati 12318038c yatate ca yathāśakti na ca tad vartate tathā 12318039a aiśvaryamadamattāṁś ca mattān madyamadena ca 12318039c apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate 12318040a kleśāḥ pratinivartante keṣāṁ cid asamīkṣitāḥ 12318040c svaṁ svaṁ ca punar anyeṣāṁ na kiṁ cid abhigamyate 12318041a mahac ca phalavaiṣamyaṁ dr̥śyate karmasaṁdhiṣu 12318041c vahanti śibikām anye yānty anye śibikāgatāḥ 12318042a sarveṣām r̥ddhikāmānām anye rathapuraḥsarāḥ 12318042c manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ 12318043a dvaṁdvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ 12318043c idam anyat paraṁ paśya mātra mohaṁ kariṣyasi 12318044a tyaja dharmam adharmaṁ ca ubhe satyānr̥te tyaja 12318044c ubhe satyānr̥te tyaktvā yena tyajasi taṁ tyaja 12318045a etat te paramaṁ guhyam ākhyātam r̥ṣisattama 12318045c yena devāḥ parityajya martyalokaṁ divaṁ gatāḥ 12318046 bhīṣma uvāca 12318046a nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān 12318046c saṁcintya manasā dhīro niścayaṁ nādhyagacchata 12318047a putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ 12318047c kiṁ nu syāc chāśvataṁ sthānam alpakleśaṁ mahodayam 12318048a tato muhūrtaṁ saṁcintya niścitāṁ gatim ātmanaḥ 12318048c parāvarajño dharmasya parāṁ naiḥśreyasīṁ gatim 12318049a kathaṁ tv aham asaṁkliṣṭo gaccheyaṁ paramāṁ gatim 12318049c nāvarteyaṁ yathā bhūyo yonisaṁsārasāgare 12318050a paraṁ bhāvaṁ hi kāṅkṣāmi yatra nāvartate punaḥ 12318050c sarvasaṅgān parityajya niścitāṁ manaso gatim 12318051a tatra yāsyāmi yatrātmā śamaṁ me ’dhigamiṣyati 12318051c akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ 12318052a na tu yogam r̥te śakyā prāptuṁ sā paramā gatiḥ 12318052c avabandho hi muktasya karmabhir nopapadyate 12318053a tasmād yogaṁ samāsthāya tyaktvā gr̥hakalevaram 12318053c vāyubhūtaḥ pravekṣyāmi tejorāśiṁ divākaram 12318054a na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā 12318054c kampitaḥ patate bhūmiṁ punaś caivādhirohati 12318054e kṣīyate hi sadā somaḥ punaś caivābhipūryate 12318055a ravis tu saṁtāpayati lokān raśmibhir ulbaṇaiḥ 12318055c sarvatas teja ādatte nityam akṣayamaṇḍalaḥ 12318056a ato me rocate gantum ādityaṁ dīptatejasam 12318056c atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā 12318057a sūryasya sadane cāhaṁ nikṣipyedaṁ kalevaram 12318057c r̥ṣibhiḥ saha yāsyāmi sauraṁ tejo ’tiduḥsaham 12318058a āpr̥cchāmi nagān nāgān girīn urvīṁ diśo divam 12318058c devadānavagandharvān piśācoragarākṣasān 12318059a lokeṣu sarvabhūtāni pravekṣyāmi nasaṁśayaḥ 12318059c paśyantu yogavīryaṁ me sarve devāḥ saharṣibhiḥ 12318060a athānujñāpya tam r̥ṣiṁ nāradaṁ lokaviśrutam 12318060c tasmād anujñāṁ saṁprāpya jagāma pitaraṁ prati 12318061a so ’bhivādya mahātmānam r̥ṣiṁ dvaipāyanaṁ munim 12318061c śukaḥ pradakṣiṇīkr̥tya kr̥ṣṇam āpr̥ṣṭavān muniḥ 12318062a śrutvā r̥ṣis tad vacanaṁ śukasya; prīto mahātmā punar āha cainam 12318062c bho bhoḥ putra sthīyatāṁ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham 12318063a nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ 12318063c mokṣam evānusaṁcintya gamanāya mano dadhe 12318063e pitaraṁ saṁparityajya jagāma dvijasattamaḥ 12319001 bhīṣma uvāca 12319001a giripr̥ṣṭhaṁ samāruhya suto vyāsasya bhārata 12319001c same deśe vivikte ca niḥśalāka upāviśat 12319002a dhārayām āsa cātmānaṁ yathāśāstraṁ mahāmuniḥ 12319002c pādāt prabhr̥ti gātreṣu krameṇa kramayogavit 12319003a tataḥ sa prāṅmukho vidvān āditye nacirodite 12319003c pāṇipādaṁ samādhāya vinītavad upāviśat 12319004a na tatra pakṣisaṁghāto na śabdo nāpi darśanam 12319004c yatra vaiyāsakir dhīmān yoktuṁ samupacakrame 12319005a sa dadarśa tadātmānaṁ sarvasaṅgaviniḥsr̥tam 12319005c prajahāsa tato hāsaṁ śukaḥ saṁprekṣya bhāskaram 12319006a sa punar yogam āsthāya mokṣamārgopalabdhaye 12319006c mahāyogīśvaro bhūtvā so ’tyakrāmad vihāyasam 12319007a tataḥ pradakṣiṇaṁ kr̥tvā devarṣiṁ nāradaṁ tadā 12319007c nivedayām āsa tadā svaṁ yogaṁ paramarṣaye 12319008a dr̥ṣṭo mārgaḥ pravr̥tto ’smi svasti te ’stu tapodhana 12319008c tvatprasādād gamiṣyāmi gatim iṣṭāṁ mahādyute 12319009a nāradenābhyanujñātas tato dvaipāyanātmajaḥ 12319009c abhivādya punar yogam āsthāyākāśam āviśat 12319010a kailāsapr̥ṣṭhād utpatya sa papāta divaṁ tadā 12319010c antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ 12319011a tam udyantaṁ dvijaśreṣṭhaṁ vainateyasamadyutim 12319011c dadr̥śuḥ sarvabhūtāni manomārutaraṁhasam 12319012a vyavasāyena lokāṁs trīn sarvān so ’tha vicintayan 12319012c āsthito divyam adhvānaṁ pāvakārkasamaprabhaḥ 12319013a tam ekamanasaṁ yāntam avyagram akutobhayam 12319013c dadr̥śuḥ sarvabhūtāni jaṅgamānītarāṇi ca 12319014a yathāśakti yathānyāyaṁ pūjayāṁ cakrire tadā 12319014c puṣpavarṣaiś ca divyais tam avacakrur divaukasaḥ 12319015a taṁ dr̥ṣṭvā vismitāḥ sarve gandharvāpsarasāṁ gaṇāḥ 12319015c r̥ṣayaś caiva saṁsiddhāḥ paraṁ vismayam āgatāḥ 12319016a antarikṣacaraḥ ko ’yaṁ tapasā siddhim āgataḥ 12319016c adhaḥkāyordhvavaktraś ca netraiḥ samabhivāhyate 12319017a tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ 12319017c bhāskaraṁ samudīkṣan sa prāṅmukho vāgyato ’gamat 12319017e śabdenākāśam akhilaṁ pūrayann iva sarvataḥ 12319018a tam āpatantaṁ sahasā dr̥ṣṭvā sarvāpsarogaṇāḥ 12319018c saṁbhrāntamanaso rājann āsan paramavismitāḥ 12319018e pañcacūḍāprabhr̥tayo bhr̥śam utphullalocanāḥ 12319019a daivataṁ katamaṁ hy etad uttamāṁ gatim āsthitam 12319019c suniścitam ihāyāti vimuktam iva niḥspr̥ham 12319020a tataḥ samaticakrāma malayaṁ nāma parvatam 12319020c urvaśī pūrvacittiś ca yaṁ nityam upasevate 12319020e te sma brahmarṣiputrasya vismayaṁ yayatuḥ param 12319021a aho buddhisamādhānaṁ vedābhyāsarate dvije 12319021c acireṇaiva kālena nabhaś carati candravat 12319021e pitr̥śuśrūṣayā siddhiṁ saṁprāpto ’yam anuttamām 12319022a pitr̥bhakto dr̥ḍhatapāḥ pituḥ sudayitaḥ sutaḥ 12319022c ananyamanasā tena kathaṁ pitrā vivarjitaḥ 12319023a urvaśyā vacanaṁ śrutvā śukaḥ paramadharmavit 12319023c udaikṣata diśaḥ sarvā vacane gatamānasaḥ 12319024a so ’ntarikṣaṁ mahīṁ caiva saśailavanakānanām 12319024c ālokayām āsa tadā sarāṁsi saritas tathā 12319025a tato dvaipāyanasutaṁ bahumānapuraḥsaram 12319025c kr̥tāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ 12319026a abravīt tās tadā vākyaṁ śukaḥ paramadharmavit 12319026c pitā yady anugacchen māṁ krośamānaḥ śuketi vai 12319027a tataḥ prativaco deyaṁ sarvair eva samāhitaiḥ 12319027c etan me snehataḥ sarve vacanaṁ kartum arhatha 12319028a śukasya vacanaṁ śrutvā diśaḥ savanakānanāḥ 12319028c samudrāḥ saritaḥ śailāḥ pratyūcus taṁ samantataḥ 12319029a yathājñāpayase vipra bāḍham evaṁ bhaviṣyati 12319029c r̥ṣer vyāharato vākyaṁ prativakṣyāmahe vayam 12320001 bhīṣma uvāca 12320001a ity evam uktvā vacanaṁ brahmarṣiḥ sumahātapāḥ 12320001c prātiṣṭhata śukaḥ siddhiṁ hitvā lokāṁś caturvidhān 12320002a tamo hy aṣṭavidhaṁ hitvā jahau pañcavidhaṁ rajaḥ 12320002c tataḥ sattvaṁ jahau dhīmāṁs tad adbhutam ivābhavat 12320003a tatas tasmin pade nitye nirguṇe liṅgavarjite 12320003c brahmaṇi pratyatiṣṭhat sa vidhūmo ’gnir iva jvalan 12320004a ulkāpātā diśāṁ dāhā bhūmikampās tathaiva ca 12320004c prādurbhūtāḥ kṣaṇe tasmiṁs tad adbhutam ivābhavat 12320005a drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ 12320005c nirghātaśabdaiś ca girir himavān dīryatīva ha 12320006a na babhāse sahasrāṁśur na jajvāla ca pāvakaḥ 12320006c hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā 12320007a vavarṣa vāsavas toyaṁ rasavac ca sugandhi ca 12320007c vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ 12320008a sa śr̥ṅge ’pratime divye himavanmerusaṁbhave 12320008c saṁśliṣṭe śvetapīte dve rukmarūpyamaye śubhe 12320009a śatayojanavistāre tiryag ūrdhvaṁ ca bhārata 12320009c udīcīṁ diśam āśritya rucire saṁdadarśa ha 12320010a so ’viśaṅkena manasā tathaivābhyapatac chukaḥ 12320010c tataḥ parvataśr̥ṅge dve sahasaiva dvidhākr̥te 12320010e adr̥śyetāṁ mahārāja tad adbhutam ivābhavat 12320011a tataḥ parvataśr̥ṅgābhyāṁ sahasaiva viniḥsr̥taḥ 12320011c na ca pratijaghānāsya sa gatiṁ parvatottamaḥ 12320012a tato mahān abhūc chabdo divi sarvadivaukasām 12320012c gandharvāṇām r̥ṣīṇāṁ ca ye ca śailanivāsinaḥ 12320013a dr̥ṣṭvā śukam atikrāntaṁ parvataṁ ca dvidhākr̥tam 12320013c sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata 12320014a sa pūjyamāno devaiś ca gandharvair r̥ṣibhis tathā 12320014c yakṣarākṣasasaṁghaiś ca vidyādharagaṇais tathā 12320015a divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṁ samantataḥ 12320015c āsīt kila mahārāja śukābhipatane tadā 12320016a tato mandākinīṁ ramyām upariṣṭād abhivrajan 12320016c śuko dadarśa dharmātmā puṣpitadrumakānanām 12320017a tasyāṁ krīḍanty abhiratāḥ snānti caivāpsarogaṇāḥ 12320017c śūnyākāraṁ nirākārāḥ śukaṁ dr̥ṣṭvā vivāsasaḥ 12320018a taṁ prakramantam ājñāya pitā snehasamanvitaḥ 12320018c uttamāṁ gatim āsthāya pr̥ṣṭhato ’nusasāra ha 12320019a śukas tu mārutād ūrdhvaṁ gatiṁ kr̥tvāntarikṣagām 12320019c darśayitvā prabhāvaṁ svaṁ sarvabhūto ’bhavat tadā 12320020a mahāyogagatiṁ tv agryāṁ vyāsotthāya mahātapāḥ 12320020c nimeṣāntaramātreṇa śukābhipatanaṁ yayau 12320021a sa dadarśa dvidhā kr̥tvā parvatāgraṁ śukaṁ gatam 12320021c śaśaṁsur r̥ṣayas tasmai karma putrasya tat tadā 12320022a tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā 12320022c svayaṁ pitrā svareṇoccais trīm̐l lokān anunādya vai 12320023a śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ 12320023c pratyabhāṣata dharmātmā bhoḥśabdenānunādayan 12320024a tata ekākṣaraṁ nādaṁ bho ity eva samīrayan 12320024c pratyāharaj jagat sarvam uccaiḥ sthāvarajaṅgamam 12320025a tataḥ prabhr̥ti cādyāpi śabdān uccāritān pr̥thak 12320025c girigahvarapr̥ṣṭheṣu vyājahāra śukaṁ prati 12320026a antarhitaḥ prabhāvaṁ tu darśayitvā śukas tadā 12320026c guṇān saṁtyajya śabdādīn padam adhyagamat param 12320027a mahimānaṁ tu taṁ dr̥ṣṭvā putrasyāmitatejasaḥ 12320027c niṣasāda giriprasthe putram evānucintayan 12320028a tato mandākinītīre krīḍanto ’psarasāṁ gaṇāḥ 12320028c āsādya tam r̥ṣiṁ sarvāḥ saṁbhrāntā gatacetasaḥ 12320029a jale nililyire kāś cit kāś cid gulmān prapedire 12320029c vasanāny ādaduḥ kāś cid dr̥ṣṭvā taṁ munisattamam 12320030a tāṁ muktatāṁ tu vijñāya muniḥ putrasya vai tadā 12320030c saktatām ātmanaś caiva prīto ’bhūd vrīḍitaś ca ha 12320031a taṁ devagandharvavr̥to maharṣigaṇapūjitaḥ 12320031c pinākahasto bhagavān abhyāgacchata śaṁkaraḥ 12320032a tam uvāca mahādevaḥ sāntvapūrvam idaṁ vacaḥ 12320032c putraśokābhisaṁtaptaṁ kr̥ṣṇadvaipāyanaṁ tadā 12320033a agner bhūmer apāṁ vāyor antarikṣasya caiva ha 12320033c vīryeṇa sadr̥śaḥ putras tvayā mattaḥ purā vr̥taḥ 12320034a sa tathālakṣaṇo jātas tapasā tava saṁbhr̥taḥ 12320034c mama caiva prabhāvena brahmatejomayaḥ śuciḥ 12320035a sa gatiṁ paramāṁ prāpto duṣprāpām ajitendriyaiḥ 12320035c daivatair api viprarṣe taṁ tvaṁ kim anuśocasi 12320036a yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ 12320036c tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati 12320037a chāyāṁ svaputrasadr̥śīṁ sarvato ’napagāṁ sadā 12320037c drakṣyase tvaṁ ca loke ’smin matprasādān mahāmune 12320038a so ’nunīto bhagavatā svayaṁ rudreṇa bhārata 12320038c chāyāṁ paśyan samāvr̥ttaḥ sa muniḥ parayā mudā 12320039a iti janma gatiś caiva śukasya bharatarṣabha 12320039c vistareṇa mayākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 12320040a etad ācaṣṭa me rājan devarṣir nāradaḥ purā 12320040c vyāsaś caiva mahāyogī saṁjalpeṣu pade pade 12320041a itihāsam imaṁ puṇyaṁ mokṣadharmārthasaṁhitam 12320041c dhārayed yaḥ śamaparaḥ sa gacchet paramāṁ gatim 12321001 yudhiṣṭhira uvāca 12321001a gr̥hastho brahmacārī vā vānaprastho ’tha bhikṣukaḥ 12321001c ya icchet siddhim āsthātuṁ devatāṁ kāṁ yajeta saḥ 12321002a kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṁ param 12321002c vidhinā kena juhuyād daivaṁ pitryaṁ tathaiva ca 12321003a muktaś ca kāṁ gatiṁ gacchen mokṣaś caiva kimātmakaḥ 12321003c svargataś caiva kiṁ kuryād yena na cyavate divaḥ 12321004a devatānāṁ ca ko devaḥ pitr̥̄ṇāṁ ca tathā pitā 12321004c tasmāt parataraṁ yac ca tan me brūhi pitāmaha 12321005 bhīṣma uvāca 12321005a gūḍhaṁ māṁ praśnavit praśnaṁ pr̥cchase tvam ihānagha 12321005c na hy eṣa tarkayā śakyo vaktuṁ varṣaśatair api 12321006a r̥te devaprasādād vā rājañ jñānāgamena vā 12321006c gahanaṁ hy etad ākhyānaṁ vyākhyātavyaṁ tavārihan 12321007a atrāpy udāharantīmam itihāsaṁ purātanam 12321007c nāradasya ca saṁvādam r̥ṣer nārāyaṇasya ca 12321008a nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ 12321008c dharmātmajaḥ saṁbabhūva pitaivaṁ me ’bhyabhāṣata 12321009a kr̥te yuge mahārāja purā svāyaṁbhuve ’ntare 12321009c naro nārāyaṇaś caiva hariḥ kr̥ṣṇas tathaiva ca 12321010a tebhyo nārāyaṇanarau tapas tepatur avyayau 12321010c badaryāśramam āsādya śakaṭe kanakāmaye 12321011a aṣṭacakraṁ hi tad yānaṁ bhūtayuktaṁ manoramam 12321011c tatrādyau lokanāthau tau kr̥śau dhamanisaṁtatau 12321012a tapasā tejasā caiva durnirīkṣau surair api 12321012c yasya prasādaṁ kurvāte sa devau draṣṭum arhati 12321013a nūnaṁ tayor anumate hr̥di hr̥cchayacoditaḥ 12321013c mahāmeror gireḥ śr̥ṅgāt pracyuto gandhamādanam 12321014a nāradaḥ sumahad bhūtaṁ lokān sarvān acīcarat 12321014c taṁ deśam agamad rājan badaryāśramam āśugaḥ 12321015a tayor āhnikavelāyāṁ tasya kautūhalaṁ tv abhūt 12321015c idaṁ tad āspadaṁ kr̥tsnaṁ yasmim̐l lokāḥ pratiṣṭhitāḥ 12321016a sadevāsuragandharvāḥ sarṣikiṁnaralelihāḥ 12321016c ekā mūrtir iyaṁ pūrvaṁ jātā bhūyaś caturvidhā 12321017a dharmasya kulasaṁtāno mahān ebhir vivardhitaḥ 12321017c aho hy anugr̥hīto ’dya dharma ebhiḥ surair iha 12321017e naranārāyaṇābhyāṁ ca kr̥ṣṇena hariṇā tathā 12321018a tatra kr̥ṣṇo hariś caiva kasmiṁś cit kāraṇāntare 12321018c sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau 12321019a etau hi paramaṁ dhāma kānayor āhnikakriyā 12321019c pitarau sarvabhūtānāṁ daivataṁ ca yaśasvinau 12321019e kāṁ devatāṁ nu yajataḥ pitr̥̄n vā kān mahāmatī 12321020a iti saṁcintya manasā bhaktyā nārāyaṇasya ha 12321020c sahasā prādurabhavat samīpe devayos tadā 12321021a kr̥te daive ca pitrye ca tatas tābhyāṁ nirīkṣitaḥ 12321021c pūjitaś caiva vidhinā yathāproktena śāstrataḥ 12321022a taṁ dr̥ṣṭvā mahad āścaryam apūrvaṁ vidhivistaram 12321022c upopaviṣṭaḥ suprīto nārado bhagavān r̥ṣiḥ 12321023a nārāyaṇaṁ saṁnirīkṣya prasannenāntarātmanā 12321023c namaskr̥tvā mahādevam idaṁ vacanam abravīt 12321024a vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase 12321024c tvam ajaḥ śāśvato dhātā mato ’mr̥tam anuttamam 12321024e pratiṣṭhitaṁ bhūtabhavyaṁ tvayi sarvam idaṁ jagat 12321025a catvāro hy āśramā deva sarve gārhasthyamūlakāḥ 12321025c yajante tvām aharahar nānāmūrtisamāsthitam 12321026a pitā mātā ca sarvasya jagataḥ śāśvato guruḥ 12321026c kaṁ tv adya yajase devaṁ pitaraṁ kaṁ na vidmahe 12321027 śrībhagavān uvāca 12321027a avācyam etad vaktavyam ātmaguhyaṁ sanātanam 12321027c tava bhaktimato brahman vakṣyāmi tu yathātatham 12321028a yat tat sūkṣmam avijñeyam avyaktam acalaṁ dhruvam 12321028c indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam 12321029a sa hy antarātmā bhūtānāṁ kṣetrajñaś ceti kathyate 12321029c triguṇavyatirikto ’sau puruṣaś ceti kalpitaḥ 12321029e tasmād avyaktam utpannaṁ triguṇaṁ dvijasattama 12321030a avyaktā vyaktabhāvasthā yā sā prakr̥tir avyayā 12321030c tāṁ yonim āvayor viddhi yo ’sau sadasadātmakaḥ 12321030e āvābhyāṁ pūjyate ’sau hi daive pitrye ca kalpite 12321031a nāsti tasmāt paro ’nyo hi pitā devo ’tha vā dvijaḥ 12321031c ātmā hi nau sa vijñeyas tatas taṁ pūjayāvahe 12321032a tenaiṣā prathitā brahman maryādā lokabhāvinī 12321032c daivaṁ pitryaṁ ca kartavyam iti tasyānuśāsanam 12321033a brahmā sthāṇur manur dakṣo bhr̥gur dharmas tapo damaḥ 12321033c marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratuḥ 12321034a vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca 12321034c kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca 12321035a ekaviṁśatir utpannās te prajāpatayaḥ smr̥tāḥ 12321035c tasya devasya maryādāṁ pūjayanti sanātanīm 12321036a daivaṁ pitryaṁ ca satataṁ tasya vijñāya tattvataḥ 12321036c ātmaprāptāni ca tato jānanti dvijasattamāḥ 12321037a svargasthā api ye ke cit taṁ namasyanti dehinaḥ 12321037c te tatprasādād gacchanti tenādiṣṭaphalāṁ gatim 12321038a ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca 12321038c kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ 12321039a muktānāṁ tu gatir brahman kṣetrajña iti kalpitaḥ 12321039c sa hi sarvagataś caiva nirguṇaś caiva kathyate 12321040a dr̥śyate jñānayogena āvāṁ ca prasr̥tau tataḥ 12321040c evaṁ jñātvā tam ātmānaṁ pūjayāvaḥ sanātanam 12321041a taṁ vedāś cāśramāś caiva nānātanusamāsthitāḥ 12321041c bhaktyā saṁpūjayanty ādyaṁ gatiṁ caiṣāṁ dadāti saḥ 12321042a ye tu tadbhāvitā loke ekāntitvaṁ samāsthitāḥ 12321042c etad abhyadhikaṁ teṣāṁ yat te taṁ praviśanty uta 12321043a iti guhyasamuddeśas tava nārada kīrtitaḥ 12321043c bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ 12322001 bhīṣma uvāca 12322001a sa evam ukto dvipadāṁ variṣṭho; nārāyaṇenottamapūruṣeṇa 12322001c jagāda vākyaṁ dvipadāṁ variṣṭhaṁ; nārāyaṇaṁ lokahitādhivāsam 12322002a yadartham ātmaprabhaveha janma; tavottamaṁ dharmagr̥he caturdhā 12322002c tat sādhyatāṁ lokahitārtham adya; gacchāmi draṣṭuṁ prakr̥tiṁ tavādyām 12322003a vedāḥ svadhītā mama lokanātha; taptaṁ tapo nānr̥tam uktapūrvam 12322003c pūjāṁ gurūṇāṁ satataṁ karomi; parasya guhyaṁ na ca bhinnapūrvam 12322004a guptāni catvāri yathāgamaṁ me; śatrau ca mitre ca samo ’smi nityam 12322004c taṁ cādidevaṁ satataṁ prapanna; ekāntabhāvena vr̥ṇomy ajasram 12322004e ebhir viśeṣaiḥ pariśuddhasattvaḥ; kasmān na paśyeyam anantam īśam 12322005a tat pārameṣṭhyasya vaco niśamya; nārāyaṇaḥ sātvatadharmagoptā 12322005c gaccheti taṁ nāradam uktavān sa; saṁpūjayitvātmavidhikriyābhiḥ 12322006a tato visr̥ṣṭaḥ parameṣṭhiputraḥ; so ’bhyarcayitvā tam r̥ṣiṁ purāṇam 12322006c kham utpapātottamavegayuktas; tato ’dhimerau sahasā nililye 12322007a tatrāvatasthe ca munir muhūrtam; ekāntam āsādya gireḥ sa śr̥ṅge 12322007c ālokayann uttarapaścimena; dadarśa cātyadbhutarūpayuktam 12322008a kṣīrodadher uttarato hi dvīpaḥ; śvetaḥ sa nāmnā prathito viśālaḥ 12322008c meroḥ sahasraiḥ sa hi yojanānāṁ; dvātriṁśatordhvaṁ kavibhir niruktaḥ 12322009a atīndriyāś cānaśanāś ca tatra; niṣpandahīnāḥ susugandhinaś ca 12322009c śvetāḥ pumāṁso gatasarvapāpāś; cakṣurmuṣaḥ pāpakr̥tāṁ narāṇām 12322010a vajrāsthikāyāḥ samamānonmānā; divyānvayarūpāḥ śubhasāropetāḥ 12322010c chatrākr̥tiśīrṣā meghaughaninādāḥ; satpuṣkaracatuṣkā rājīvaśatapādāḥ 12322011a ṣaṣṭyā dantair yuktāḥ śuklair; aṣṭābhir daṁṣṭrābhir ye 12322011c jihvābhir ye viṣvagvaktraṁ; lelihyante sūryaprakhyam 12322012a bhaktyā devaṁ viśvotpannaṁ; yasmāt sarve lokāḥ sūtāḥ 12322012c vedā dharmā munayaḥ śāntā; devāḥ sarve tasya visargāḥ 12322013 yudhiṣṭhira uvāca 12322013a atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ 12322013c kathaṁ te puruṣā jātāḥ kā teṣāṁ gatir uttamā 12322014a ye vimuktā bhavantīha narā bharatasattama 12322014c teṣāṁ lakṣaṇam etad dhi yac chvetadvīpavāsinām 12322015a tasmān me saṁśayaṁ chindhi paraṁ kautūhalaṁ hi me 12322015c tvaṁ hi sarvakathārāmas tvāṁ caivopāśritā vayam 12322016 bhīṣma uvāca 12322016a vistīrṇaiṣā kathā rājañ śrutā me pitr̥saṁnidhau 12322016c saiṣā tava hi vaktavyā kathāsāro hi sa smr̥taḥ 12322017a rājoparicaro nāma babhūvādhipatir bhuvaḥ 12322017c ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṁ harim 12322018a dhārmiko nityabhaktaś ca pitr̥̄n nityam atandritaḥ 12322018c sāmrājyaṁ tena saṁprāptaṁ nārāyaṇavarāt purā 12322019a sātvataṁ vidhim āsthāya prāk sūryamukhaniḥsr̥tam 12322019c pūjayām āsa deveśaṁ taccheṣeṇa pitāmahān 12322020a pitr̥śeṣeṇa viprāṁś ca saṁvibhajyāśritāṁś ca saḥ 12322020c śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṁsakaḥ 12322020e sarvabhāvena bhaktaḥ sa devadevaṁ janārdanam 12322021a tasya nārāyaṇe bhaktiṁ vahato ’mitrakarśana 12322021c ekaśayyāsanaṁ śakro dattavān devarāṭ svayam 12322022a ātmā rājyaṁ dhanaṁ caiva kalatraṁ vāhanāni ca 12322022c etad bhagavate sarvam iti tat prekṣitaṁ sadā 12322023a kāmyanaimittikājasraṁ yajñiyāḥ paramakriyāḥ 12322023c sarvāḥ sātvatam āsthāya vidhiṁ cakre samāhitaḥ 12322024a pañcarātravido mukhyās tasya gehe mahātmanaḥ 12322024c prāyaṇaṁ bhagavatproktaṁ bhuñjate cāgrabhojanam 12322025a tasya praśāsato rājyaṁ dharmeṇāmitraghātinaḥ 12322025c nānr̥tā vāk samabhavan mano duṣṭaṁ na cābhavat 12322025e na ca kāyena kr̥tavān sa pāpaṁ param aṇv api 12322026a ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ 12322026c tair ekamatibhir bhūtvā yat proktaṁ śāstram uttamam 12322027a marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ 12322027c vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ 12322028a sapta prakr̥tayo hy etās tathā svāyaṁbhuvo ’ṣṭamaḥ 12322028c etābhir dhāryate lokas tābhyaḥ śāstraṁ viniḥsr̥tam 12322029a ekāgramanaso dāntā munayaḥ saṁyame ratāḥ 12322029c idaṁ śreya idaṁ brahma idaṁ hitam anuttamam 12322029e lokān saṁcintya manasā tataḥ śāstraṁ pracakrire 12322030a tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ 12322030c maryādā vividhāś caiva divi bhūmau ca saṁsthitāḥ 12322031a ārādhya tapasā devaṁ hariṁ nārāyaṇaṁ prabhum 12322031c divyaṁ varṣasahasraṁ vai sarve te r̥ṣibhiḥ saha 12322032a nārāyaṇānuśāstā hi tadā devī sarasvatī 12322032c viveśa tān r̥ṣīn sarvām̐l lokānāṁ hitakāmyayā 12322033a tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ 12322033c śabde cārthe ca hetau ca eṣā prathamasargajā 12322034a ādāv eva hi tac chāstram oṁkārasvarabhūṣitam 12322034c r̥ṣibhir bhāvitaṁ tatra yatra kāruṇiko hy asau 12322035a tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ 12322035c r̥ṣīn uvāca tān sarvān adr̥śyaḥ puruṣottamaḥ 12322036a kr̥taṁ śatasahasraṁ hi ślokānām idam uttamam 12322036c lokatantrasya kr̥tsnasya yasmād dharmaḥ pravartate 12322037a pravr̥ttau ca nivr̥ttau ca yonir etad bhaviṣyati 12322037c r̥gyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā 12322038a tathā pramāṇaṁ hi mayā kr̥to brahmā prasādajaḥ 12322038c rudraś ca krodhajo viprā yūyaṁ prakr̥tayas tathā 12322039a sūryācandramasau vāyur bhūmir āpo ’gnir eva ca 12322039c sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam 12322040a adhikāreṣu vartante yathāsvaṁ brahmavādinaḥ 12322040c sarve pramāṇaṁ hi yathā tathaitac chāstram uttamam 12322041a bhaviṣyati pramāṇaṁ vai etan madanuśāsanam 12322041c asmāt pravakṣyate dharmān manuḥ svāyaṁbhuvaḥ svayam 12322042a uśanā br̥haspatiś caiva yadotpannau bhaviṣyataḥ 12322042c tadā pravakṣyataḥ śāstraṁ yuṣmanmatibhir uddhr̥tam 12322043a svāyaṁbhuveṣu dharmeṣu śāstre cośanasā kr̥te 12322043c br̥haspatimate caiva lokeṣu pravicārite 12322044a yuṣmatkr̥tam idaṁ śāstraṁ prajāpālo vasus tataḥ 12322044c br̥haspatisakāśād vai prāpsyate dvijasattamāḥ 12322045a sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati 12322045c tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati 12322046a etad dhi sarvaśāstrāṇāṁ śāstram uttamasaṁjñitam 12322046c etad arthyaṁ ca dharmyaṁ ca yaśasyaṁ caitad uttamam 12322047a asya pravartanāc caiva prajāvanto bhaviṣyatha 12322047c sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ 12322048a saṁsthite tu nr̥pe tasmiñ śāstram etat sanātanam 12322048c antardhāsyati tat satyam etad vaḥ kathitaṁ mayā 12322049a etāvad uktvā vacanam adr̥śyaḥ puruṣottamaḥ 12322049c visr̥jya tān r̥ṣīn sarvān kām api prasthito diśam 12322050a tatas te lokapitaraḥ sarvalokārthacintakāḥ 12322050c prāvartayanta tac chāstraṁ dharmayoniṁ sanātanam 12322051a utpanne ’’ṅgirase caiva yuge prathamakalpite 12322051c sāṅgopaniṣadaṁ śāstraṁ sthāpayitvā br̥haspatau 12322052a jagmur yathepsitaṁ deśaṁ tapase kr̥taniścayāḥ 12322052c dhāraṇāt sarvalokānāṁ sarvadharmapravartakāḥ 12323001 bhīṣma uvāca 12323001a tato ’tīte mahākalpe utpanne ’ṅgirasaḥ sute 12323001c babhūvur nirvr̥tā devā jāte devapurohite 12323002a br̥had brahma mahac ceti śabdāḥ paryāyavācakāḥ 12323002c ebhiḥ samanvito rājan guṇair vidvān br̥haspatiḥ 12323003a tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ 12323003c adhītavāṁs tadā śāstraṁ samyak citraśikhaṇḍijam 12323004a sa rājā bhāvitaḥ pūrvaṁ daivena vidhinā vasuḥ 12323004c pālayām āsa pr̥thivīṁ divam ākhaṇḍalo yathā 12323005a tasya yajño mahān āsīd aśvamedho mahātmanaḥ 12323005c br̥haspatir upādhyāyas tatra hotā babhūva ha 12323006a prajāpatisutāś cātra sadasyās tv abhavaṁs trayaḥ 12323006c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ 12323007a dhanuṣākṣo ’tha raibhyaś ca arvāvasuparāvasū 12323007c r̥ṣir medhātithiś caiva tāṇḍyaś caiva mahān r̥ṣiḥ 12323008a r̥ṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ 12323008c kapilaś ca r̥ṣiśreṣṭhaḥ śālihotrapitāmahaḥ 12323009a ādyaḥ kaṭhas taittiriś ca vaiśaṁpāyanapūrvajaḥ 12323009c kaṇvo ’tha devahotraś ca ete ṣoḍaśa kīrtitāḥ 12323009e saṁbhr̥tāḥ sarvasaṁbhārās tasmin rājan mahākratau 12323010a na tatra paśughāto ’bhūt sa rājaivaṁ sthito ’bhavat 12323010c ahiṁsraḥ śucir akṣudro nirāśīḥ karmasaṁstutaḥ 12323010e āraṇyakapadodgītā bhāgās tatropakalpitāḥ 12323011a prītas tato ’sya bhagavān devadevaḥ purātanaḥ 12323011c sākṣāt taṁ darśayām āsa so ’dr̥śyo ’nyena kena cit 12323012a svayaṁ bhāgam upāghrāya puroḍāśaṁ gr̥hītavān 12323012c adr̥śyena hr̥to bhāgo devena harimedhasā 12323013a br̥haspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ 12323013c ākāśaṁ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat 12323014a uvāca coparicaraṁ mayā bhāgo ’yam udyataḥ 12323014c grāhyaḥ svayaṁ hi devena matpratyakṣaṁ na saṁśayaḥ 12323015a udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha 12323015c kimartham iha na prāpto darśanaṁ sa harir vibhuḥ 12323016a tataḥ sa taṁ samuddhūtaṁ bhūmipālo mahān vasuḥ 12323016c prasādayām āsa muniṁ sadasyās te ca sarvaśaḥ 12323017a ūcuś cainam asaṁbhrāntā na roṣaṁ kartum arhasi 12323017c naiṣa dharmaḥ kr̥tayuge yas tvaṁ roṣam acīkr̥thāḥ 12323018a aroṣaṇo hy asau devo yasya bhāgo ’yam udyataḥ 12323018c na sa śakyas tvayā draṣṭum asmābhir vā br̥haspate 12323018e yasya prasādaṁ kurute sa vai taṁ draṣṭum arhati 12323019 ekatadvitatritā ūcuḥ 12323019a vayaṁ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ 12323019c gatā niḥśreyasārthaṁ hi kadā cid diśam uttarām 12323020a taptvā varṣasahasrāṇi catvāri tapa uttamam 12323020c ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ 12323021a meror uttarabhāge tu kṣīrodasyānukūlataḥ 12323021c sa deśo yatra nas taptaṁ tapaḥ paramadāruṇam 12323021e kathaṁ paśyemahi vayaṁ devaṁ nārāyaṇaṁ tv iti 12323022a tato vratasyāvabhr̥the vāg uvācāśarīriṇī 12323022c sutaptaṁ vas tapo viprāḥ prasannenāntarātmanā 12323023a yūyaṁ jijñāsavo bhaktāḥ kathaṁ drakṣyatha taṁ prabhum 12323023c kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ 12323024a tatra nārāyaṇaparā mānavāś candravarcasaḥ 12323024c ekāntabhāvopagatās te bhaktāḥ puruṣottamam 12323025a te sahasrārciṣaṁ devaṁ praviśanti sanātanam 12323025c atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ 12323026a ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ 12323026c gacchadhvaṁ tatra munayas tatrātmā me prakāśitaḥ 12323027a atha śrutvā vayaṁ sarve vācaṁ tām aśarīriṇīm 12323027c yathākhyātena mārgeṇa taṁ deśaṁ pratipedire 12323028a prāpya śvetaṁ mahādvīpaṁ taccittās taddidr̥kṣavaḥ 12323028c tato no dr̥ṣṭiviṣayas tadā pratihato ’bhavat 12323029a na ca paśyāma puruṣaṁ tattejohr̥tadarśanāḥ 12323029c tato naḥ prādurabhavad vijñānaṁ devayogajam 12323030a na kilātaptatapasā śakyate draṣṭum añjasā 12323030c tataḥ punar varṣaśataṁ taptvā tātkālikaṁ mahat 12323031a vratāvasāne suśubhān narān dadr̥śire vayam 12323031c śvetāṁś candrapratīkāśān sarvalakṣaṇalakṣitān 12323032a nityāñjalikr̥tān brahma japataḥ prāgudaṅmukhān 12323032c mānaso nāma sa japo japyate tair mahātmabhiḥ 12323032e tenaikāgramanastvena prīto bhavati vai hariḥ 12323033a yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye 12323033c ekaikasya prabhā tādr̥k sābhavan mānavasya ha 12323034a tejonivāsaḥ sa dvīpa iti vai menire vayam 12323034c na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ 12323035a atha sūryasahasrasya prabhāṁ yugapad utthitām 12323035c sahasā dr̥ṣṭavantaḥ sma punar eva br̥haspate 12323036a sahitāś cābhyadhāvanta tatas te mānavā drutam 12323036c kr̥tāñjalipuṭā hr̥ṣṭā nama ity eva vādinaḥ 12323037a tato ’bhivadatāṁ teṣām aśrauṣma vipulaṁ dhvanim 12323037c baliḥ kilopahriyate tasya devasya tair naraiḥ 12323038a vayaṁ tu tejasā tasya sahasā hr̥tacetasaḥ 12323038c na kiṁ cid api paśyāmo hr̥tadr̥ṣṭibalendriyāḥ 12323039a ekas tu śabdo ’virataḥ śruto ’smābhir udīritaḥ 12323039c jitaṁ te puṇḍarīkākṣa namas te viśvabhāvana 12323040a namas te ’stu hr̥ṣīkeśa mahāpuruṣapūrvaja 12323040c iti śabdaḥ śruto ’smābhiḥ śikṣākṣarasamīritaḥ 12323041a etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ 12323041c divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā 12323042a tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ 12323042c nūnaṁ tatrāgato devo yathā tair vāg udīritā 12323042e vayaṁ tv enaṁ na paśyāmo mohitās tasya māyayā 12323043a mārute saṁnivr̥tte ca balau ca pratipādite 12323043c cintāvyākulitātmāno jātāḥ smo ’ṅgirasāṁ vara 12323044a mānavānāṁ sahasreṣu teṣu vai śuddhayoniṣu 12323044c asmān na kaś cin manasā cakṣuṣā vāpy apūjayat 12323045a te ’pi svasthā munigaṇā ekabhāvam anuvratāḥ 12323045c nāsmāsu dadhire bhāvaṁ brahmabhāvam anuṣṭhitāḥ 12323046a tato ’smān supariśrāntāṁs tapasā cāpi karśitān 12323046c uvāca khasthaṁ kim api bhūtaṁ tatrāśarīrakam 12323047a dr̥ṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ 12323047c dr̥ṣṭo bhavati deveśa ebhir dr̥ṣṭair dvijottamāḥ 12323048a gacchadhvaṁ munayaḥ sarve yathāgatam ito ’cirāt 12323048c na sa śakyo abhaktena draṣṭuṁ devaḥ kathaṁ cana 12323049a kāmaṁ kālena mahatā ekāntitvaṁ samāgataiḥ 12323049c śakyo draṣṭuṁ sa bhagavān prabhāmaṇḍaladurdr̥śaḥ 12323050a mahat kāryaṁ tu kartavyaṁ yuṣmābhir dvijasattamāḥ 12323050c itaḥ kr̥tayuge ’tīte viparyāsaṁ gate ’pi ca 12323051a vaivasvate ’ntare viprāḥ prāpte tretāyuge tataḥ 12323051c surāṇāṁ kāryasiddhyarthaṁ sahāyā vai bhaviṣyatha 12323052a tatas tad adbhutaṁ vākyaṁ niśamyaivaṁ sma somapa 12323052c tasya prasādāt prāptāḥ smo deśam īpsitam añjasā 12323053a evaṁ sutapasā caiva havyakavyais tathaiva ca 12323053c devo ’smābhir na dr̥ṣṭaḥ sa kathaṁ tvaṁ draṣṭum arhasi 12323053e nārāyaṇo mahad bhūtaṁ viśvasr̥g ghavyakavyabhuk 12323054 bhīṣma uvāca 12323054a evam ekatavākyena dvitatritamatena ca 12323054c anunītaḥ sadasyaiś ca br̥haspatir udāradhīḥ 12323054e samānīya tato yajñaṁ daivataṁ samapūjayat 12323055a samāptayajño rājāpi prajāḥ pālitavān vasuḥ 12323055c brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṁ tataḥ 12323056a antarbhūmigataś caiva satataṁ dharmavatsalaḥ 12323056c nārāyaṇaparo bhūtvā nārāyaṇapadaṁ jagau 12323057a tasyaiva ca prasādena punar evotthitas tu saḥ 12323057c mahītalād gataḥ sthānaṁ brahmaṇaḥ samanantaram 12323057e parāṁ gatim anuprāpta iti naiṣṭhikam añjasā 12324001 yudhiṣṭhira uvāca 12324001a yadā bhakto bhagavata āsīd rājā mahāvasuḥ 12324001c kimarthaṁ sa paribhraṣṭo viveśa vivaraṁ bhuvaḥ 12324002 bhīṣma uvāca 12324002a atrāpy udāharantīmam itihāsaṁ purātanam 12324002c r̥ṣīṇāṁ caiva saṁvādaṁ tridaśānāṁ ca bhārata 12324003a ajena yaṣṭavyam iti devāḥ prāhur dvijottamān 12324003c sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ 12324004 r̥ṣaya ūcuḥ 12324004a bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ 12324004c ajasaṁjñāni bījāni chāgaṁ na ghnantum arhatha 12324005a naiṣa dharmaḥ satāṁ devā yatra vadhyeta vai paśuḥ 12324005c idaṁ kr̥tayugaṁ śreṣṭhaṁ kathaṁ vadhyeta vai paśuḥ 12324006 bhīṣma uvāca 12324006a teṣāṁ saṁvadatām evam r̥ṣīṇāṁ vibudhaiḥ saha 12324006c mārgāgato nr̥paśreṣṭhas taṁ deśaṁ prāptavān vasuḥ 12324006e antarikṣacaraḥ śrīmān samagrabalavāhanaḥ 12324007a taṁ dr̥ṣṭvā sahasāyāntaṁ vasuṁ te tv antarikṣagam 12324007c ūcur dvijātayo devān eṣa chetsyati saṁśayam 12324008a yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ 12324008c kathaṁ svid anyathā brūyād vākyam eṣa mahān vasuḥ 12324009a evaṁ te saṁvidaṁ kr̥tvā vibudhā r̥ṣayas tathā 12324009c apr̥cchan sahasābhyetya vasuṁ rājānam antikāt 12324010a bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ 12324010c etan naḥ saṁśayaṁ chindhi pramāṇaṁ no bhavān mataḥ 12324011a sa tān kr̥tāñjalir bhūtvā paripapraccha vai vasuḥ 12324011c kasya vaḥ ko mataḥ pakṣo brūta satyaṁ samāgatāḥ 12324012 r̥ṣaya ūcuḥ 12324012a dhānyair yaṣṭavyam ity eṣa pakṣo ’smākaṁ narādhipa 12324012c devānāṁ tu paśuḥ pakṣo mato rājan vadasva naḥ 12324013 bhīṣma uvāca 12324013a devānāṁ tu mataṁ jñātvā vasunā pakṣasaṁśrayāt 12324013c chāgenājena yaṣṭavyam evam uktaṁ vacas tadā 12324014a kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ 12324014c ūcur vasuṁ vimānasthaṁ devapakṣārthavādinam 12324015a surapakṣo gr̥hītas te yasmāt tasmād divaḥ pata 12324015c adya prabhr̥ti te rājann ākāśe vihatā gatiḥ 12324015e asmacchāpābhighātena mahīṁ bhittvā pravekṣyasi 12324016a tatas tasmin muhūrte ’tha rājoparicaras tadā 12324016c adho vai saṁbabhūvāśu bhūmer vivarago nr̥paḥ 12324016e smr̥tis tv enaṁ na prajahau tadā nārāyaṇājñayā 12324017a devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam 12324017c cintayām āsur avyagrāḥ sukr̥taṁ hi nr̥pasya tat 12324018a anenāsmatkr̥te rājñā śāpaḥ prāpto mahātmanā 12324018c asya pratipriyaṁ kāryaṁ sahitair no divaukasaḥ 12324019a iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ 12324019c ūcus taṁ hr̥ṣṭamanaso rājoparicaraṁ tadā 12324020a brahmaṇyadevaṁ tvaṁ bhaktaḥ surāsuraguruṁ harim 12324020c kāmaṁ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam 12324021a mānanā tu dvijātīnāṁ kartavyā vai mahātmanām 12324021c avaśyaṁ tapasā teṣāṁ phalitavyaṁ nr̥pottama 12324022a yatas tvaṁ sahasā bhraṣṭa ākāśān medinītalam 12324022c ekaṁ tv anugrahaṁ tubhyaṁ dadmo vai nr̥pasattama 12324023a yāvat tvaṁ śāpadoṣeṇa kālam āsiṣyase ’nagha 12324023c bhūmer vivarago bhūtvā tāvantaṁ kālam āpsyasi 12324023e yajñeṣu suhutāṁ viprair vasor dhārāṁ mahātmabhiḥ 12324024a prāpsyase ’smadanudhyānān mā ca tvāṁ glānir āspr̥śet 12324024c na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ 12324025a vasor dhārānupītatvāt tejasāpyāyitena ca 12324025c sa devo ’smadvarāt prīto brahmalokaṁ hi neṣyati 12324026a evaṁ dattvā varaṁ rājñe sarve tatra divaukasaḥ 12324026c gatāḥ svabhavanaṁ devā r̥ṣayaś ca tapodhanāḥ 12324027a cakre ca satataṁ pūjāṁ viṣvaksenāya bhārata 12324027c japyaṁ jagau ca satataṁ nārāyaṇamukhodgatam 12324028a tatrāpi pañcabhir yajñaiḥ pañcakālān ariṁdama 12324028c ayajad dhariṁ surapatiṁ bhūmer vivarago ’pi san 12324029a tato ’sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ 12324029c ananyabhaktasya satas tatparasya jitātmanaḥ 12324030a varado bhagavān viṣṇuḥ samīpasthaṁ dvijottamam 12324030c garutmantaṁ mahāvegam ābabhāṣe smayann iva 12324031a dvijottama mahābhāga gamyatāṁ vacanān mama 12324031c samrāḍ rājā vasur nāma dharmātmā māṁ samāśritaḥ 12324032a brāhmaṇānāṁ prakopena praviṣṭo vasudhātalam 12324032c mānitās te tu viprendrās tvaṁ tu gaccha dvijottama 12324033a bhūmer vivarasaṁguptaṁ garuḍeha mamājñayā 12324033c adhaścaraṁ nr̥paśreṣṭhaṁ khecaraṁ kuru māciram 12324034a garutmān atha vikṣipya pakṣau mārutavegavān 12324034c viveśa vivaraṁ bhūmer yatrāste vāgyato vasuḥ 12324035a tata enaṁ samutkṣipya sahasā vinatāsutaḥ 12324035c utpapāta nabhas tūrṇaṁ tatra cainam amuñcata 12324036a tasmin muhūrte saṁjajñe rājoparicaraḥ punaḥ 12324036c saśarīro gataś caiva brahmalokaṁ nr̥pottamaḥ 12324037a evaṁ tenāpi kaunteya vāgdoṣād devatājñayā 12324037c prāptā gatir ayajvārhā dvijaśāpān mahātmanā 12324038a kevalaṁ puruṣas tena sevito harir īśvaraḥ 12324038c tataḥ śīghraṁ jahau śāpaṁ brahmalokam avāpa ca 12324039a etat te sarvam ākhyātaṁ te bhūtā mānavā yathā 12324039c nārado ’pi yathā śvetaṁ dvīpaṁ sa gatavān r̥ṣiḥ 12324039e tat te sarvaṁ pravakṣyāmi śr̥ṇuṣvaikamanā nr̥pa 12325001 bhīṣma uvāca 12325001a prāpya śvetaṁ mahādvīpaṁ nārado bhagavān r̥ṣiḥ 12325001c dadarśa tān eva narāñ śvetāṁś candraprabhāñ śubhān 12325002a pūjayām āsa śirasā manasā taiś ca pūjitaḥ 12325002c didr̥kṣur japyaparamaḥ sarvakr̥cchradharaḥ sthitaḥ 12325003a bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ 12325003c stotraṁ jagau sa viśvāya nirguṇāya mahātmane 12325004 nārada uvāca 12325004A namas te devadeva [1] niṣkriya [2] nirguṇa [3] lokasākṣin [4] kṣetrajña [5] ananta [6=116] puruṣa [7] mahāpuruṣa [8] triguṇa [9] pradhāna [10] 12325004B amr̥ta [11] vyoma [12] sanātana [13] sadasadvyaktāvyakta [14] r̥tadhāman [15] pūrvādideva [16] vasuprada [17] prajāpate [18] suprajāpate [19] vanaspate [20] 12325004C mahāprajāpate [21] ūrjaspate [22] vācaspate [23] manaspate [24] jagatpate [25] divaspate [26] marutpate [27] salilapate [28] pr̥thivīpate [29] dikpate [30] 12325004D pūrvanivāsa [31] brahmapurohita [32] brahmakāyika [33] mahākāyika [34] mahārājika [35] caturmahārājika [36] ābhāsura [37] mahābhāsura [38] saptamahābhāsura [39] yāmya [40] 12325004E mahāyāmya [41] saṁjñāsaṁjña [42] tuṣita [43] mahātuṣita [44] pratardana [45] parinirmita [46] vaśavartin [47] aparinirmita [48] yajña [49] mahāyajña [50] 12325004F yajñasaṁbhava [51] yajñayone [52] yajñagarbha [53] yajñahr̥daya [54] yajñastuta [55] yajñabhāgahara [56] pañcayajñadhara [57] pañcakālakartr̥gate [58] pañcarātrika [59] vaikuṇṭha [60] 12325004G aparājita [61] mānasika [62] paramasvāmin [63] susnāta [64] haṁsa [65] paramahaṁsa [66] paramayājñika [67] sāṁkhyayoga [68] amr̥teśaya [69] hiraṇyeśaya [70] 12325004H vedeśaya [71] kuśeśaya [72] brahmeśaya [73] padmeśaya [74] viśveśvara [75] tvaṁ jagadanvayaḥ [76] tvaṁ jagatprakr̥tiḥ [77] tavāgnir āsyam [78] vaḍavāmukho ’gniḥ [79] tvam āhutiḥ [80] 12325004I tvaṁ sārathiḥ [81] tvaṁ vaṣaṭkāraḥ [82] tvam oṁkāraḥ [83] tvaṁ manaḥ [84] tvaṁ candramāḥ [85] tvaṁ cakṣur ādyam [86] tvaṁ sūryaḥ [87] tvaṁ diśāṁ gajaḥ [88] digbhāno [89] hayaśiraḥ [90] 12325004J prathamatrisauparṇa [91] pañcāgne [92] triṇāciketa [93] ṣaḍaṅgavidhāna [94] prāgjyotiṣa [95] jyeṣṭhasāmaga [96] sāmikavratadhara [97] atharvaśiraḥ [98] pañcamahākalpa [99] phenapācārya [100] 12325004K vālakhilya [101] vaikhānasa [102] abhagnayoga [103] abhagnaparisaṁkhyāna [104] yugāde [105] yugamadhya [106] yuganidhana [107] ākhaṇḍala [108] prācīnagarbha [109] kauśika [110] 12325004L puruṣṭuta [111] puruhūta [112] viśvarūpa [113] anantagate [114] anantabhoga [115] ananta [116=6] anāde [117] amadhya [118] avyaktamadhya [119] avyaktanidhana [120] 12325004M vratāvāsa [121] samudrādhivāsa [122] yaśovāsa [123] tapovāsa [124] lakṣmyāvāsa [125] vidyāvāsa [126] kīrtyāvāsa [127] śrīvāsa [128] sarvāvāsa [129] vāsudeva [130] 12325004N sarvacchandaka [131] harihaya [132] harimedha [133] mahāyajñabhāgahara [134] varaprada [135=157] yamaniyamamahāniyamakr̥cchrātikr̥cchramahākr̥cchrasarvakr̥cchraniyamadhara [136] nivr̥ttadharmapravacanagate [137] pravr̥ttavedakriya [138] aja [139] sarvagate [140] 12325004O sarvadarśin [141] agrāhya [142] acala [143] mahāvibhūte [144] māhātmyaśarīra [145] pavitra [146] mahāpavitra [147] hiraṇmaya [148] br̥hat [149] apratarkya [150] 12325004P avijñeya [151] brahmāgrya [152] prajāsargakara [153] prajānidhanakara [154] mahāmāyādhara [155] citraśikhaṇḍin [156] varaprada [157=135] puroḍāśabhāgahara [158] gatādhvan [159] chinnatr̥ṣṇa [160] 12325004Q chinnasaṁśaya [161] sarvatonivr̥tta [162] brāhmaṇarūpa [163] brāhmaṇapriya [164] viśvamūrte [165] mahāmūrte [166] bāndhava [167] bhaktavatsala [168] brahmaṇyadeva [169] bhakto ’haṁ tvāṁ didr̥kṣuḥ [170] ekāntadarśanāya namo namaḥ [171] 12326001 bhīṣma uvāca 12326001a evaṁ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ 12326001c taṁ muniṁ darśayām āsa nāradaṁ viśvarūpadhr̥k 12326002a kiṁ cic candraviśuddhātmā kiṁ cic candrād viśeṣavān 12326002c kr̥śānuvarṇaḥ kiṁ cic ca kiṁ cid dhiṣṇyākr̥tiḥ prabhuḥ 12326003a śukapatravarṇaḥ kiṁ cic ca kiṁ cit sphaṭikasaprabhaḥ 12326003c nīlāñjanacayaprakhyo jātarūpaprabhaḥ kva cit 12326004a pravālāṅkuravarṇaś ca śvetavarṇaḥ kva cid babhau 12326004c kva cit suvarṇavarṇābho vaiḍūryasadr̥śaḥ kva cit 12326005a nīlavaiḍūryasadr̥śa indranīlanibhaḥ kva cit 12326005c mayūragrīvavarṇābho muktāhāranibhaḥ kva cit 12326006a etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ 12326006c sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt 12326007a sahasrodarabāhuś ca avyakta iti ca kva cit 12326007c oṁkāram udgiran vaktrāt sāvitrīṁ ca tadanvayām 12326008a śeṣebhyaś caiva vaktrebhyaś caturvedodgataṁ vasu 12326008c āraṇyakaṁ jagau devo harir nārāyaṇo vaśī 12326009a vedīṁ kamaṇḍaluṁ darbhān maṇirūpān athopalān 12326009c ajinaṁ daṇḍakāṣṭhaṁ ca jvalitaṁ ca hutāśanam 12326009e dhārayām āsa deveśo hastair yajñapatis tadā 12326010a taṁ prasannaṁ prasannātmā nārado dvijasattamaḥ 12326010c vāgyataḥ prayato bhūtvā vavande parameśvaram 12326010e tam uvāca nataṁ mūrdhnā devānām ādir avyayaḥ 12326011a ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ 12326011c imaṁ deśam anuprāptā mama darśanalālasāḥ 12326012a na ca māṁ te dadr̥śire na ca drakṣyati kaś cana 12326012c r̥te hy ekāntikaśreṣṭhāt tvaṁ caivaikāntiko mataḥ 12326013a mamaitās tanavaḥ śreṣṭhā jātā dharmagr̥he dvija 12326013c tās tvaṁ bhajasva satataṁ sādhayasva yathāgatam 12326014a vr̥ṇīṣva ca varaṁ vipra mattas tvaṁ yam ihecchasi 12326014c prasanno ’haṁ tavādyeha viśvamūrtir ihāvyayaḥ 12326015 nārada uvāca 12326015a adya me tapaso deva yamasya niyamasya ca 12326015c sadyaḥ phalam avāptaṁ vai dr̥ṣṭo yad bhagavān mayā 12326016a vara eṣa mamātyantaṁ dr̥ṣṭas tvaṁ yat sanātanaḥ 12326016c bhagavān viśvadr̥k siṁhaḥ sarvamūrtir mahāprabhuḥ 12326017 bhīṣma uvāca 12326017a evaṁ saṁdarśayitvā tu nāradaṁ parameṣṭhijam 12326017c uvāca vacanaṁ bhūyo gaccha nārada māciram 12326018a ime hy anindriyāhārā madbhaktāś candravarcasaḥ 12326018c ekāgrāś cintayeyur māṁ naiṣāṁ vighno bhaved iti 12326019a siddhāś caite mahābhāgāḥ purā hy ekāntino ’bhavan 12326019c tamorajovinirmuktā māṁ pravekṣyanty asaṁśayam 12326020a na dr̥śyaś cakṣuṣā yo ’sau na spr̥śyaḥ sparśanena ca 12326020c na ghreyaś caiva gandhena rasena ca vivarjitaḥ 12326021a sattvaṁ rajas tamaś caiva na guṇās taṁ bhajanti vai 12326021c yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate 12326022a bhūtagrāmaśarīreṣu naśyatsu na vinaśyati 12326022c ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā 12326023a dvirdvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṁśakaḥ 12326023c puruṣo niṣkriyaś caiva jñānadr̥śyaś ca kathyate 12326024a yaṁ praviśya bhavantīha muktā vai dvijasattama 12326024c sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ 12326025a paśya devasya māhātmyaṁ mahimānaṁ ca nārada 12326025c śubhāśubhaiḥ karmabhir yo na lipyati kadā cana 12326026a sattvaṁ rajas tamaś caiva guṇān etān pracakṣate 12326026c ete sarvaśarīreṣu tiṣṭhanti vicaranti ca 12326027a etān guṇāṁs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate 12326027c nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ 12326028a jagatpratiṣṭhā devarṣe pr̥thivy apsu pralīyate 12326028c jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate 12326029a khe vāyuḥ pralayaṁ yāti manasy ākāśam eva ca 12326029c mano hi paramaṁ bhūtaṁ tad avyakte pralīyate 12326030a avyaktaṁ puruṣe brahman niṣkriye saṁpralīyate 12326030c nāsti tasmāt parataraṁ puruṣād vai sanātanāt 12326031a nityaṁ hi nāsti jagati bhūtaṁ sthāvarajaṅgamam 12326031c r̥te tam ekaṁ puruṣaṁ vāsudevaṁ sanātanam 12326031e sarvabhūtātmabhūto hi vāsudevo mahābalaḥ 12326032a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12326032c te sametā mahātmānaḥ śarīram iti saṁjñitam 12326033a tadāviśati yo brahmann adr̥śyo laghuvikramaḥ 12326033c utpanna eva bhavati śarīraṁ ceṣṭayan prabhuḥ 12326034a na vinā dhātusaṁghātaṁ śarīraṁ bhavati kva cit 12326034c na ca jīvaṁ vinā brahman dhātavaś ceṣṭayanty uta 12326035a sa jīvaḥ parisaṁkhyātaḥ śeṣaḥ saṁkarṣaṇaḥ prabhuḥ 12326035c tasmāt sanatkumāratvaṁ yo labheta svakarmaṇā 12326036a yasmiṁś ca sarvabhūtāni pralayaṁ yānti saṁkṣaye 12326036c sa manaḥ sarvabhūtānāṁ pradyumnaḥ paripaṭhyate 12326037a tasmāt prasūto yaḥ kartā kāryaṁ kāraṇam eva ca 12326037c yasmāt sarvaṁ prabhavati jagat sthāvarajaṅgamam 12326037e so ’niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu 12326038a yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ 12326038c jñeyaḥ sa eva bhagavāñ jīvaḥ saṁkarṣaṇaḥ prabhuḥ 12326039a saṁkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate 12326039c pradyumnād yo ’niruddhas tu so ’haṁkāro maheśvaraḥ 12326040a mattaḥ sarvaṁ saṁbhavati jagat sthāvarajaṅgamam 12326040c akṣaraṁ ca kṣaraṁ caiva sac cāsac caiva nārada 12326041a māṁ praviśya bhavantīha muktā bhaktās tu ye mama 12326041c ahaṁ hi puruṣo jñeyo niṣkriyaḥ pañcaviṁśakaḥ 12326042a nirguṇo niṣkalaś caiva nirdvaṁdvo niṣparigrahaḥ 12326042c etat tvayā na vijñeyaṁ rūpavān iti dr̥śyate 12326042e icchan muhūrtān naśyeyam īśo ’haṁ jagato guruḥ 12326043a māyā hy eṣā mayā sr̥ṣṭā yan māṁ paśyasi nārada 12326043c sarvabhūtaguṇair yuktaṁ naivaṁ tvaṁ jñātum arhasi 12326043e mayaitat kathitaṁ samyak tava mūrticatuṣṭayam 12326044a siddhā hy ete mahābhāgā narā hy ekāntino ’bhavan 12326044c tamorajobhyāṁ nirmuktāḥ pravekṣyanti ca māṁ mune 12326045a ahaṁ kartā ca kāryaṁ ca kāraṇaṁ cāpi nārada 12326045c ahaṁ hi jīvasaṁjño vai mayi jīvaḥ samāhitaḥ 12326045e maivaṁ te buddhir atrābhūd dr̥ṣṭo jīvo mayeti ca 12326046a ahaṁ sarvatrago brahman bhūtagrāmāntarātmakaḥ 12326046c bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham 12326047a hiraṇyagarbho lokādiś caturvaktro niruktagaḥ 12326047c brahmā sanātano devo mama bahvarthacintakaḥ 12326048a paśyaikādaśa me rudrān dakṣiṇaṁ pārśvam āsthitān 12326048c dvādaśaiva tathādityān vāmaṁ pārśvaṁ samāsthitān 12326049a agrataś caiva me paśya vasūn aṣṭau surottamān 12326049c nāsatyaṁ caiva dasraṁ ca bhiṣajau paśya pr̥ṣṭhataḥ 12326050a sarvān prajāpatīn paśya paśya sapta r̥ṣīn api 12326050c vedān yajñāṁś ca śataśaḥ paśyāmr̥tam athauṣadhīḥ 12326051a tapāṁsi niyamāṁś caiva yamān api pr̥thagvidhān 12326051c tathāṣṭaguṇam aiśvaryam ekasthaṁ paśya mūrtimat 12326052a śriyaṁ lakṣmīṁ ca kīrtiṁ ca pr̥thivīṁ ca kakudminīm 12326052c vedānāṁ mātaraṁ paśya matsthāṁ devīṁ sarasvatīm 12326053a dhruvaṁ ca jyotiṣāṁ śreṣṭhaṁ paśya nārada khecaram 12326053c ambhodharān samudrāṁś ca sarāṁsi saritas tathā 12326054a mūrtimantaḥ pitr̥gaṇāṁś caturaḥ paśya sattama 12326054c trīṁś caivemān guṇān paśya matsthān mūrtivivarjitān 12326055a devakāryād api mune pitr̥kāryaṁ viśiṣyate 12326055c devānāṁ ca pitr̥̄ṇāṁ ca pitā hy eko ’ham āditaḥ 12326056a ahaṁ hayaśiro bhūtvā samudre paścimottare 12326056c pibāmi suhutaṁ havyaṁ kavyaṁ ca śraddhayānvitam 12326057a mayā sr̥ṣṭaḥ purā brahmā madyajñam ayajat svayam 12326057c tatas tasmai varān prīto dadāv aham anuttamān 12326058a matputratvaṁ ca kalpādau lokādhyakṣatvam eva ca 12326058c ahaṁkārakr̥taṁ caiva nāma paryāyavācakam 12326059a tvayā kr̥tāṁ ca maryādāṁ nātikrāmyati kaś cana 12326059c tvaṁ caiva varado brahman varepsūnāṁ bhaviṣyasi 12326060a surāsuragaṇānāṁ ca r̥ṣīṇāṁ ca tapodhana 12326060c pitr̥̄ṇāṁ ca mahābhāga satataṁ saṁśitavrata 12326060e vividhānāṁ ca bhūtānāṁ tvam upāsyo bhaviṣyasi 12326061a prādurbhāvagataś cāhaṁ surakāryeṣu nityadā 12326061c anuśāsyas tvayā brahman niyojyaś ca suto yathā 12326062a etāṁś cānyāṁś ca rucirān brahmaṇe ’mitatejase 12326062c ahaṁ dattvā varān prīto nivr̥ttiparamo ’bhavam 12326063a nirvāṇaṁ sarvadharmāṇāṁ nivr̥ttiḥ paramā smr̥tā 12326063c tasmān nivr̥ttim āpannaś caret sarvāṅganirvr̥taḥ 12326064a vidyāsahāyavantaṁ mām ādityasthaṁ sanātanam 12326064c kapilaṁ prāhur ācāryāḥ sāṁkhyaniścitaniścayāḥ 12326065a hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ 12326065c so ’haṁ yogagatir brahman yogaśāstreṣu śabditaḥ 12326066a eṣo ’haṁ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ 12326066c tato yugasahasrānte saṁhariṣye jagat punaḥ 12326066e kr̥tvātmasthāni bhūtāni sthāvarāṇi carāṇi ca 12326067a ekākī vidyayā sārdhaṁ vihariṣye dvijottama 12326067c tato bhūyo jagat sarvaṁ kariṣyāmīha vidyayā 12326068a asmanmūrtiś caturthī yā sāsr̥jac cheṣam avyayam 12326068c sa hi saṁkarṣaṇaḥ proktaḥ pradyumnaṁ so ’py ajījanat 12326069a pradyumnād aniruddho ’haṁ sargo mama punaḥ punaḥ 12326069c aniruddhāt tathā brahmā tatrādikamalodbhavaḥ 12326070a brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca 12326070c etāṁ sr̥ṣṭiṁ vijānīhi kalpādiṣu punaḥ punaḥ 12326071a yathā sūryasya gaganād udayāstamayāv iha 12326071c naṣṭau punar balāt kāla ānayaty amitadyutiḥ 12326071e tathā balād ahaṁ pr̥thvīṁ sarvabhūtahitāya vai 12326072a sattvair ākrāntasarvāṅgāṁ naṣṭāṁ sāgaramekhalām 12326072c ānayiṣyāmi svaṁ sthānaṁ vārāhaṁ rūpam āsthitaḥ 12326073a hiraṇyākṣaṁ haniṣyāmi daiteyaṁ balagarvitam 12326073c nārasiṁhaṁ vapuḥ kr̥tvā hiraṇyakaśipuṁ punaḥ 12326073e surakārye haniṣyāmi yajñaghnaṁ ditinandanam 12326074a virocanasya balavān baliḥ putro mahāsuraḥ 12326074c bhaviṣyati sa śakraṁ ca svarājyāc cyāvayiṣyati 12326075a trailokye ’pahr̥te tena vimukhe ca śacīpatau 12326075c adityāṁ dvādaśaḥ putraḥ saṁbhaviṣyāmi kaśyapāt 12326076a tato rājyaṁ pradāsyāmi śakrāyāmitatejase 12326076c devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada 12326076e baliṁ caiva kariṣyāmi pātālatalavāsinam 12326077a tretāyuge bhaviṣyāmi rāmo bhr̥gukulodvahaḥ 12326077c kṣatraṁ cotsādayiṣyāmi samr̥ddhabalavāhanam 12326078a saṁdhau tu samanuprāpte tretāyāṁ dvāparasya ca 12326078c rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ 12326079a tritopaghātād vairūpyam ekato ’tha dvitas tathā 12326079c prāpsyato vānaratvaṁ hi prajāpatisutāv r̥ṣī 12326080a tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ 12326080c te sahāyā bhaviṣyanti surakārye mama dvija 12326081a tato rakṣaḥpatiṁ ghoraṁ pulastyakulapāṁsanam 12326081c haniṣye rāvaṇaṁ saṁkhye sagaṇaṁ lokakaṇṭakam 12326082a dvāparasya kaleś caiva saṁdhau paryavasānike 12326082c prādurbhāvaḥ kaṁsahetor mathurāyāṁ bhaviṣyati 12326083a tatrāhaṁ dānavān hatvā subahūn devakaṇṭakān 12326083c kuśasthalīṁ kariṣyāmi nivāsaṁ dvārakāṁ purīm 12326084a vasānas tatra vai puryām aditer vipriyaṁkaram 12326084c haniṣye narakaṁ bhaumaṁ muraṁ pīṭhaṁ ca dānavam 12326085a prāgjyotiṣapuraṁ ramyaṁ nānādhanasamanvitam 12326085c kuśasthalīṁ nayiṣyāmi hatvā vai dānavottamān 12326086a śaṁkaraṁ ca mahāsenaṁ bāṇapriyahitaiṣiṇam 12326086c parājeṣyāmy athodyuktau devalokanamaskr̥tau 12326087a tataḥ sutaṁ baler jitvā bāṇaṁ bāhusahasriṇam 12326087c vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ 12326088a yaḥ kālayavanaḥ khyāto gargatejobhisaṁvr̥taḥ 12326088c bhaviṣyati vadhas tasya matta eva dvijottama 12326089a jarāsaṁdhaś ca balavān sarvarājavirodhakaḥ 12326089c bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje 12326089e mama buddhiparispandād vadhas tasya bhaviṣyati 12326090a samāgateṣu baliṣu pr̥thivyāṁ sarvarājasu 12326090c vāsaviḥ susahāyo vai mama hy eko bhaviṣyati 12326091a evaṁ lokā vadiṣyanti naranārāyaṇāv r̥ṣī 12326091c udyuktau dahataḥ kṣatraṁ lokakāryārtham īśvarau 12326092a kr̥tvā bhārāvataraṇaṁ vasudhāyā yathepsitam 12326092c sarvasātvatamukhyānāṁ dvārakāyāś ca sattama 12326092e kariṣye pralayaṁ ghoram ātmajñātivināśanam 12326093a karmāṇy aparimeyāni caturmūrtidharo hy aham 12326093c kr̥tvā lokān gamiṣyāmi svān ahaṁ brahmasatkr̥tān 12326094a haṁso hayaśirāś caiva prādurbhāvā dvijottama 12326094c yadā vedaśrutir naṣṭā mayā pratyāhr̥tā tadā 12326094e savedāḥ saśrutīkāś ca kr̥tāḥ pūrvaṁ kr̥te yuge 12326095a atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit 12326095c atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ 12326095e lokakāryāṇi kr̥tvā ca punaḥ svāṁ prakr̥tiṁ gatāḥ 12326096a na hy etad brahmaṇā prāptam īdr̥śaṁ mama darśanam 12326096c yat tvayā prāptam adyeha ekāntagatabuddhinā 12326097a etat te sarvam ākhyātaṁ brahman bhaktimato mayā 12326097c purāṇaṁ ca bhaviṣyaṁ ca sarahasyaṁ ca sattama 12326098a evaṁ sa bhagavān devo viśvamūrtidharo ’vyayaḥ 12326098c etāvad uktvā vacanaṁ tatraivāntaradhīyata 12326099a nārado ’pi mahātejāḥ prāpyānugraham īpsitam 12326099c naranārāyaṇau draṣṭuṁ prādravad badarāśramam 12326100a idaṁ mahopaniṣadaṁ caturvedasamanvitam 12326100c sāṁkhyayogakr̥taṁ tena pañcarātrānuśabditam 12326101a nārāyaṇamukhodgītaṁ nārado ’śrāvayat punaḥ 12326101c brahmaṇaḥ sadane tāta yathā dr̥ṣṭaṁ yathā śrutam 12326102 yudhiṣṭhira uvāca 12326102a etad āścaryabhūtaṁ hi māhātmyaṁ tasya dhīmataḥ 12326102c kiṁ brahmā na vijānīte yataḥ śuśrāva nāradāt 12326103a pitāmaho hi bhagavāṁs tasmād devād anantaraḥ 12326103c kathaṁ sa na vijānīyāt prabhāvam amitaujasaḥ 12326104 bhīṣma uvāca 12326104a mahākalpasahasrāṇi mahākalpaśatāni ca 12326104c samatītāni rājendra sargāś ca pralayāś ca ha 12326105a sargasyādau smr̥to brahmā prajāsargakaraḥ prabhuḥ 12326105c jānāti devapravaraṁ bhūyaś cāto ’dhikaṁ nr̥pa 12326105e paramātmānam īśānam ātmanaḥ prabhavaṁ tathā 12326106a ye tv anye brahmasadane siddhasaṁghāḥ samāgatāḥ 12326106c tebhyas tac chrāvayām āsa purāṇaṁ vedasaṁmitam 12326107a teṣāṁ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām 12326107c ātmānugāmināṁ brahma śrāvayām āsa bhārata 12326108a ṣaṭṣaṣṭir hi sahasrāṇi r̥ṣīṇāṁ bhāvitātmanām 12326108c sūryasya tapato lokān nirmitā ye puraḥsarāḥ 12326108e teṣām akathayat sūryaḥ sarveṣāṁ bhāvitātmanām 12326109a sūryānugāmibhis tāta r̥ṣibhis tair mahātmabhiḥ 12326109c merau samāgatā devāḥ śrāvitāś cedam uttamam 12326110a devānāṁ tu sakāśād vai tataḥ śrutvāsito dvijaḥ 12326110c śrāvayām āsa rājendra pitr̥̄ṇāṁ munisattamaḥ 12326111a mama cāpi pitā tāta kathayām āsa śaṁtanuḥ 12326111c tato mayaitac chrutvā ca kīrtitaṁ tava bhārata 12326112a surair vā munibhir vāpi purāṇaṁ yair idaṁ śrutam 12326112c sarve te paramātmānaṁ pūjayanti punaḥ punaḥ 12326113a idam ākhyānam ārṣeyaṁ pāraṁparyāgataṁ nr̥pa 12326113c nāvāsudevabhaktāya tvayā deyaṁ kathaṁ cana 12326114a matto ’nyāni ca te rājann upākhyānaśatāni vai 12326114c yāni śrutāni dharmyāṇi teṣāṁ sāro ’yam uddhr̥taḥ 12326115a surāsurair yathā rājan nirmathyāmr̥tam uddhr̥tam 12326115c evam etat purā vipraiḥ kathāmr̥tam ihoddhr̥tam 12326116a yaś cedaṁ paṭhate nityaṁ yaś cedaṁ śr̥ṇuyān naraḥ 12326116c ekāntabhāvopagata ekānte susamāhitaḥ 12326117a prāpya śvetaṁ mahādvīpaṁ bhūtvā candraprabho naraḥ 12326117c sa sahasrārciṣaṁ devaṁ praviśen nātra saṁśayaḥ 12326118a mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām 12326118c jijñāsur labhate kāmān bhakto bhaktagatiṁ vrajet 12326119a tvayāpi satataṁ rājann abhyarcyaḥ puruṣottamaḥ 12326119c sa hi mātā pitā caiva kr̥tsnasya jagato guruḥ 12326120a brahmaṇyadevo bhagavān prīyatāṁ te sanātanaḥ 12326120c yudhiṣṭhira mahābāho mahābāhur janārdanaḥ 12326121 vaiśaṁpāyana uvāca 12326121a śrutvaitad ākhyānavaraṁ dharmarāḍ janamejaya 12326121c bhrātaraś cāsya te sarve nārāyaṇaparābhavan 12326122a jitaṁ bhagavatā tena puruṣeṇeti bhārata 12326122c nityaṁ japyaparā bhūtvā sarasvatīm udīrayan 12326123a yo hy asmākaṁ guruḥ śreṣṭhaḥ kr̥ṣṇadvaipāyano muniḥ 12326123c sa jagau paramaṁ japyaṁ nārāyaṇam udīrayan 12326124a gatvāntarikṣāt satataṁ kṣīrodam amr̥tāśayam 12326124c pūjayitvā ca deveśaṁ punar āyāt svam āśramam 12327001 janamejaya uvāca 12327001a kathaṁ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ 12327001c yajñadhārī ca satataṁ vedavedāṅgavit tathā 12327002a nivr̥ttaṁ cāsthito dharmaṁ kṣemī bhāgavatapriyaḥ 12327002c pravr̥ttidharmān vidadhe sa eva bhagavān prabhuḥ 12327003a kathaṁ pravr̥ttidharmeṣu bhāgārhā devatāḥ kr̥tāḥ 12327003c kathaṁ nivr̥ttidharmāś ca kr̥tā vyāvr̥ttabuddhayaḥ 12327004a etaṁ naḥ saṁśayaṁ vipra chindhi guhyaṁ sanātanam 12327004c tvayā nārāyaṇakathā śrutā vai dharmasaṁhitā 12327005a ime sabrahmakā lokāḥ sasurāsuramānavāḥ 12327005c kriyāsv abhyudayoktāsu saktā dr̥śyanti sarvaśaḥ 12327005e mokṣaś coktas tvayā brahman nirvāṇaṁ paramaṁ sukham 12327006a ye ca muktā bhavantīha puṇyapāpavivarjitāḥ 12327006c te sahasrārciṣaṁ devaṁ praviśantīti śuśrumaḥ 12327007a aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ 12327007c yaṁ hitvā devatāḥ sarvā havyakavyabhujo ’bhavan 12327008a kiṁ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ 12327008c sūryas tārādhipo vāyur agnir varuṇa eva ca 12327008e ākāśaṁ jagatī caiva ye ca śeṣā divaukasaḥ 12327009a pralayaṁ na vijānanti ātmanaḥ parinirmitam 12327009c tatas te nāsthitā mārgaṁ dhruvam akṣayam avyayam 12327010a smr̥tvā kālaparīmāṇaṁ pravr̥ttiṁ ye samāsthitāḥ 12327010c doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām 12327011a etan me saṁśayaṁ vipra hr̥di śalyam ivārpitam 12327011c chindhītihāsakathanāt paraṁ kautūhalaṁ hi me 12327012a kathaṁ bhāgaharāḥ proktā devatāḥ kratuṣu dvija 12327012c kimarthaṁ cādhvare brahmann ijyante tridivaukasaḥ 12327013a ye ca bhāgaṁ pragr̥hṇanti yajñeṣu dvijasattama 12327013c te yajanto mahāyajñaiḥ kasya bhāgaṁ dadanti vai 12327014 vaiśaṁpāyana uvāca 12327014a aho gūḍhatamaḥ praśnas tvayā pr̥ṣṭo janeśvara 12327014c nātaptatapasā hy eṣa nāvedaviduṣā tathā 12327014e nāpurāṇavidā cāpi śakyo vyāhartum añjasā 12327015a hanta te kathayiṣyāmi yan me pr̥ṣṭaḥ purā guruḥ 12327015c kr̥ṣṇadvaipāyano vyāso vedavyāso mahān r̥ṣiḥ 12327016a sumantur jaiminiś caiva pailaś ca sudr̥ḍhavrataḥ 12327016c ahaṁ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smr̥taḥ 12327017a etān samāgatān sarvān pañca śiṣyān damānvitān 12327017c śaucācārasamāyuktāñ jitakrodhāñ jitendriyān 12327018a vedān adhyāpayām āsa mahābhāratapañcamān 12327018c merau girivare ramye siddhacāraṇasevite 12327019a teṣām abhyasyatāṁ vedān kadā cit saṁśayo ’bhavat 12327019c eṣa vai yas tvayā pr̥ṣṭas tena teṣāṁ prakīrtitaḥ 12327019e tataḥ śruto mayā cāpi tavākhyeyo ’dya bhārata 12327020a śiṣyāṇāṁ vacanaṁ śrutvā sarvājñānatamonudaḥ 12327020c parāśarasutaḥ śrīmān vyāso vākyam uvāca ha 12327021a mayā hi sumahat taptaṁ tapaḥ paramadāruṇam 12327021c bhūtaṁ bhavyaṁ bhaviṣyac ca jānīyām iti sattamāḥ 12327022a tasya me taptatapaso nigr̥hītendriyasya ca 12327022c nārāyaṇaprasādena kṣīrodasyānukūlataḥ 12327023a traikālikam idaṁ jñānaṁ prādurbhūtaṁ yathepsitam 12327023c tac chr̥ṇudhvaṁ yathājñānaṁ vakṣye saṁśayam uttamam 12327023e yathā vr̥ttaṁ hi kalpādau dr̥ṣṭaṁ me jñānacakṣuṣā 12327024a paramātmeti yaṁ prāhuḥ sāṁkhyayogavido janāḥ 12327024c mahāpuruṣasaṁjñāṁ sa labhate svena karmaṇā 12327025a tasmāt prasūtam avyaktaṁ pradhānaṁ tad vidur budhāḥ 12327025c avyaktād vyaktam utpannaṁ lokasr̥ṣṭyartham īśvarāt 12327026a aniruddho hi lokeṣu mahān ātmeti kathyate 12327026c yo ’sau vyaktatvam āpanno nirmame ca pitāmaham 12327026e so ’haṁkāra iti proktaḥ sarvatejomayo hi saḥ 12327027a pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12327027c ahaṁkāraprasūtāni mahābhūtāni bhārata 12327028a mahābhūtāni sr̥ṣṭvātha tadguṇān nirmame punaḥ 12327028c bhūtebhyaś caiva niṣpannā mūrtimanto ’ṣṭa tāñ śr̥ṇu 12327029a marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ 12327029c vasiṣṭhaś ca mahātmā vai manuḥ svāyaṁbhuvas tathā 12327029e jñeyāḥ prakr̥tayo ’ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ 12327030a vedān vedāṅgasaṁyuktān yajñān yajñāṅgasaṁyutān 12327030c nirmame lokasiddhyarthaṁ brahmā lokapitāmahaḥ 12327030e aṣṭābhyaḥ prakr̥tibhyaś ca jātaṁ viśvam idaṁ jagat 12327031a rudro roṣātmako jāto daśānyān so ’sr̥jat svayam 12327031c ekādaśaite rudrās tu vikārāḥ puruṣāḥ smr̥tāḥ 12327032a te rudrāḥ prakr̥tiś caiva sarve caiva surarṣayaḥ 12327032c utpannā lokasiddhyarthaṁ brahmāṇaṁ samupasthitāḥ 12327033a vayaṁ hi sr̥ṣṭā bhagavaṁs tvayā vai prabhaviṣṇunā 12327033c yena yasminn adhīkāre vartitavyaṁ pitāmaha 12327034a yo ’sau tvayā vinirdiṣṭo adhikāro ’rthacintakaḥ 12327034c paripālyaḥ kathaṁ tena so ’dhikāro ’dhikāriṇā 12327035a pradiśasva balaṁ tasya yo ’dhikārārthacintakaḥ 12327035c evam ukto mahādevo devāṁs tān idam abravīt 12327036a sādhv ahaṁ jñāpito devā yuṣmābhir bhadram astu vaḥ 12327036c mamāpy eṣā samutpannā cintā yā bhavatāṁ matā 12327037a lokatantrasya kr̥tsnasya kathaṁ kāryaḥ parigrahaḥ 12327037c kathaṁ balakṣayo na syād yuṣmākaṁ hy ātmanaś ca me 12327038a itaḥ sarve ’pi gacchāmaḥ śaraṇaṁ lokasākṣiṇam 12327038c mahāpuruṣam avyaktaṁ sa no vakṣyati yad dhitam 12327039a tatas te brahmaṇā sārdham r̥ṣayo vibudhās tathā 12327039c kṣīrodasyottaraṁ kūlaṁ jagmur lokahitārthinaḥ 12327040a te tapaḥ samupātiṣṭhan brahmoktaṁ vedakalpitam 12327040c sa mahāniyamo nāma tapaścaryā sudāruṇā 12327041a ūrdhvaṁ dr̥ṣṭir bāhavaś ca ekāgraṁ ca mano ’bhavat 12327041c ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ 12327042a divyaṁ varṣasahasraṁ te tapas taptvā tad uttamam 12327042c śuśruvur madhurāṁ vāṇīṁ vedavedāṅgabhūṣitām 12327043a bho bhoḥ sabrahmakā devā r̥ṣayaś ca tapodhanāḥ 12327043c svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam 12327044a vijñātaṁ vo mayā kāryaṁ tac ca lokahitaṁ mahat 12327044c pravr̥ttiyuktaṁ kartavyaṁ yuṣmatprāṇopabr̥ṁhaṇam 12327045a sutaptaṁ vas tapo devā mamārādhanakāmyayā 12327045c bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam 12327046a eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ 12327046c yūyaṁ ca vibudhaśreṣṭhā māṁ yajadhvaṁ samāhitāḥ 12327047a sarve bhāgān kalpayadhvaṁ yajñeṣu mama nityaśaḥ 12327047c tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ 12327048a śrutvaitad devadevasya vākyaṁ hr̥ṣṭatanūruhāḥ 12327048c tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ 12327049a vedadr̥ṣṭena vidhinā vaiṣṇavaṁ kratum āharan 12327049c tasmin satre tadā brahmā svayaṁ bhāgam akalpayat 12327049e devā devarṣayaś caiva sarve bhāgān akalpayan 12327050a te kārtayugadharmāṇo bhāgāḥ paramasatkr̥tāḥ 12327050c prāpur ādityavarṇaṁ taṁ puruṣaṁ tamasaḥ param 12327050e br̥hantaṁ sarvagaṁ devam īśānaṁ varadaṁ prabhum 12327051a tato ’tha varado devas tān sarvān amarān sthitān 12327051c aśarīro babhāṣedaṁ vākyaṁ khastho maheśvaraḥ 12327052a yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ 12327052c prīto ’haṁ pradiśāmy adya phalam āvr̥ttilakṣaṇam 12327053a etad vo lakṣaṇaṁ devā matprasādasamudbhavam 12327053c yūyaṁ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ 12327053e yuge yuge bhaviṣyadhvaṁ pravr̥ttiphalabhoginaḥ 12327054a yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ 12327054c kalpayiṣyanti vo bhāgāṁs te narā vedakalpitān 12327055a yo me yathā kalpitavān bhāgam asmin mahākratau 12327055c sa tathā yajñabhāgārho vedasūtre mayā kr̥taḥ 12327056a yūyaṁ lokān dhārayadhvaṁ yajñabhāgaphaloditāḥ 12327056c sarvārthacintakā loke yathādhīkāranirmitāḥ 12327057a yāḥ kriyāḥ pracariṣyanti pravr̥ttiphalasatkr̥tāḥ 12327057c tābhir āpyāyitabalā lokān vai dhārayiṣyatha 12327058a yūyaṁ hi bhāvitā loke sarvayajñeṣu mānavaiḥ 12327058c māṁ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama 12327059a ityarthaṁ nirmitā vedā yajñāś cauṣadhibhiḥ saha 12327059c ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau 12327060a nirmāṇam etad yuṣmākaṁ pravr̥ttiguṇakalpitam 12327060c mayā kr̥taṁ suraśreṣṭhā yāvat kalpakṣayād iti 12327060e cintayadhvaṁ lokahitaṁ yathādhīkāram īśvarāḥ 12327061a marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ 12327061c vasiṣṭha iti saptaite mānasā nirmitā hi vai 12327062a ete vedavido mukhyā vedācāryāś ca kalpitāḥ 12327062c pravr̥ttidharmiṇaś caiva prājāpatyena kalpitāḥ 12327063a ayaṁ kriyāvatāṁ panthā vyaktībhūtaḥ sanātanaḥ 12327063c aniruddha iti prokto lokasargakaraḥ prabhuḥ 12327064a sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ 12327064c sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ 12327065a saptaite mānasāḥ proktā r̥ṣayo brahmaṇaḥ sutāḥ 12327065c svayamāgatavijñānā nivr̥ttaṁ dharmam āsthitāḥ 12327066a ete yogavido mukhyāḥ sāṁkhyadharmavidas tathā 12327066c ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ 12327067a yato ’haṁ prasr̥taḥ pūrvam avyaktāt triguṇo mahān 12327067c tasmāt parataro yo ’sau kṣetrajña iti kalpitaḥ 12327067e so ’haṁ kriyāvatāṁ panthāḥ punarāvr̥ttidurlabhaḥ 12327068a yo yathā nirmito jantur yasmin yasmiṁś ca karmaṇi 12327068c pravr̥ttau vā nivr̥ttau vā tatphalaṁ so ’śnute ’vaśaḥ 12327069a eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ 12327069c eṣa mātā pitā caiva yuṣmākaṁ ca pitāmahaḥ 12327069e mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ 12327070a asya caivānujo rudro lalāṭād yaḥ samutthitaḥ 12327070c brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ 12327071a gacchadhvaṁ svān adhīkārāṁś cintayadhvaṁ yathāvidhi 12327071c pravartantāṁ kriyāḥ sarvāḥ sarvalokeṣu māciram 12327072a pradr̥śyantāṁ ca karmāṇi prāṇināṁ gatayas tathā 12327072c parinirmitakālāni āyūṁṣi ca surottamāḥ 12327073a idaṁ kr̥tayugaṁ nāma kālaḥ śreṣṭhaḥ pravartate 12327073c ahiṁsyā yajñapaśavo yuge ’smin naitad anyathā 12327073e catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ 12327074a tatas tretāyugaṁ nāma trayī yatra bhaviṣyati 12327074c prokṣitā yatra paśavo vadhaṁ prāpsyanti vai makhe 12327074e tatra pādacaturtho vai dharmasya na bhaviṣyati 12327075a tato vai dvāparaṁ nāma miśraḥ kālo bhaviṣyati 12327075c dvipādahīno dharmaś ca yuge tasmin bhaviṣyati 12327076a tatas tiṣye ’tha saṁprāpte yuge kalipuraskr̥te 12327076c ekapādasthito dharmo yatra tatra bhaviṣyati 12327077 devā ūcuḥ 12327077a ekapādasthite dharme yatrakvacanagāmini 12327077c kathaṁ kartavyam asmābhir bhagavaṁs tad vadasva naḥ 12327078 śrībhagavān uvāca 12327078a yatra vedāś ca yajñāś ca tapaḥ satyaṁ damas tathā 12327078c ahiṁsādharmasaṁyuktāḥ pracareyuḥ surottamāḥ 12327078e sa vai deśaḥ sevitavyo mā vo ’dharmaḥ padā spr̥śet 12327079 vyāsa uvāca 12327079a te ’nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā 12327079c namaskr̥tvā bhagavate jagmur deśān yathepsitān 12327080a gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ 12327080c didr̥kṣur bhagavantaṁ tam aniruddhatanau sthitam 12327081a taṁ devo darśayām āsa kr̥tvā hayaśiro mahat 12327081c sāṅgān āvartayan vedān kamaṇḍalugaṇitradhr̥k 12327082a tato ’śvaśirasaṁ dr̥ṣṭvā taṁ devam amitaujasam 12327082c lokakartā prabhur brahmā lokānāṁ hitakāmyayā 12327083a mūrdhnā praṇamya varadaṁ tasthau prāñjalir agrataḥ 12327083c sa pariṣvajya devena vacanaṁ śrāvitas tadā 12327084a lokakāryagatīḥ sarvās tvaṁ cintaya yathāvidhi 12327084c dhātā tvaṁ sarvabhūtānāṁ tvaṁ prabhur jagato guruḥ 12327084e tvayy āveśitabhāro ’haṁ dhr̥tiṁ prāpsyāmy athāñjasā 12327085a yadā ca surakāryaṁ te aviṣahyaṁ bhaviṣyati 12327085c prādurbhāvaṁ gamiṣyāmi tadātmajñānadeśikaḥ 12327086a evam uktvā hayaśirās tatraivāntaradhīyata 12327086c tenānuśiṣṭo brahmāpi svaṁ lokam acirād gataḥ 12327087a evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ 12327087c yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā 12327088a nivr̥ttiṁ cāsthito dharmaṁ gatim akṣayadharmiṇām 12327088c pravr̥ttidharmān vidadhe kr̥tvā lokasya citratām 12327089a sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṁ; sa dhātā sa dheyaḥ sa kartā sa kāryam 12327089c yugānte sa suptaḥ susaṁkṣipya lokān; yugādau prabuddho jagad dhy utsasarja 12327090a tasmai namadhvaṁ devāya nirguṇāya guṇātmane 12327090c ajāya viśvarūpāya dhāmne sarvadivaukasām 12327091a mahābhūtādhipataye rudrāṇāṁ pataye tathā 12327091c ādityapataye caiva vasūnāṁ pataye tathā 12327092a aśvibhyāṁ pataye caiva marutāṁ pataye tathā 12327092c vedayajñādhipataye vedāṅgapataye ’pi ca 12327093a samudravāsine nityaṁ haraye muñjakeśine 12327093c śāntaye sarvabhūtānāṁ mokṣadharmānubhāṣiṇe 12327094a tapasāṁ tejasāṁ caiva pataye yaśaso ’pi ca 12327094c vācaś ca pataye nityaṁ saritāṁ pataye tathā 12327095a kapardine varāhāya ekaśr̥ṅgāya dhīmate 12327095c vivasvate ’śvaśirase caturmūrtidhr̥te sadā 12327096a guhyāya jñānadr̥śyāya akṣarāya kṣarāya ca 12327096c eṣa devaḥ saṁcarati sarvatragatir avyayaḥ 12327097a evam etat purā dr̥ṣṭaṁ mayā vai jñānacakṣuṣā 12327097c kathitaṁ tac ca vaḥ sarvaṁ mayā pr̥ṣṭena tattvataḥ 12327098a kriyatāṁ madvacaḥ śiṣyāḥ sevyatāṁ harir īśvaraḥ 12327098c gīyatāṁ vedaśabdaiś ca pūjyatāṁ ca yathāvidhi 12327099 vaiśaṁpāyana uvāca 12327099a ity uktās tu vayaṁ tena vedavyāsena dhīmatā 12327099c sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit 12327100a sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṁ pate 12327100c caturvedodgatābhiś ca r̥gbhis tam abhituṣṭuve 12327101a etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 12327101c evaṁ me ’kathayad rājan purā dvaipāyano guruḥ 12327102a yaś cedaṁ śr̥ṇuyān nityaṁ yaś cedaṁ parikīrtayet 12327102c namo bhagavate kr̥tvā samāhitamanā naraḥ 12327103a bhavaty arogo dyutimān balarūpasamanvitaḥ 12327103c āturo mucyate rogād baddho mucyeta bandhanāt 12327104a kāmakāmī labhet kāmaṁ dīrgham āyur avāpnuyāt 12327104c brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet 12327104e vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt 12327105a aputro labhate putraṁ kanyā caivepsitaṁ patim 12327105c lagnagarbhā vimucyeta garbhiṇī janayet sutam 12327105e vandhyā prasavam āpnoti putrapautrasamr̥ddhimat 12327106a kṣemeṇa gacched adhvānam idaṁ yaḥ paṭhate pathi 12327106c yo yaṁ kāmaṁ kāmayate sa tam āpnoti ca dhruvam 12327107a idaṁ maharṣer vacanaṁ viniścitaṁ; mahātmanaḥ puruṣavarasya kīrtanam 12327107c samāgamaṁ carṣidivaukasām imaṁ; niśamya bhaktāḥ susukhaṁ labhante 12328001 janamejaya uvāca 12328001a astauṣīd yair imaṁ vyāsaḥ saśiṣyo madhusūdanam 12328001c nāmabhir vividhair eṣāṁ niruktaṁ bhagavan mama 12328002a vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ 12328002c śrutvā bhaveyaṁ yat pūtaḥ śaraccandra ivāmalaḥ 12328003 vaiśaṁpāyana uvāca 12328003a śr̥ṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ 12328003c prasannātmātmano nāmnāṁ niruktaṁ guṇakarmajam 12328004a nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ 12328004c pr̥ṣṭavān keśavaṁ rājan phalgunaḥ paravīrahā 12328005 arjuna uvāca 12328005a bhagavan bhūtabhavyeśa sarvabhūtasr̥g avyaya 12328005c lokadhāma jagannātha lokānām abhayaprada 12328006a yāni nāmāni te deva kīrtitāni maharṣibhiḥ 12328006c vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ 12328007a teṣāṁ niruktaṁ tvatto ’haṁ śrotum icchāmi keśava 12328007c na hy anyo vartayen nāmnāṁ niruktaṁ tvām r̥te prabho 12328008 śrībhagavān uvāca 12328008a r̥gvede sayajurvede tathaivātharvasāmasu 12328008c purāṇe sopaniṣade tathaiva jyotiṣe ’rjuna 12328009a sāṁkhye ca yogaśāstre ca āyurvede tathaiva ca 12328009c bahūni mama nāmāni kīrtitāni maharṣibhiḥ 12328010a gauṇāni tatra nāmāni karmajāni ca kāni cit 12328010c niruktaṁ karmajānāṁ ca śr̥ṇuṣva prayato ’nagha 12328010e kathyamānaṁ mayā tāta tvaṁ hi me ’rdhaṁ smr̥taḥ purā 12328011a namo ’tiyaśase tasmai dehināṁ paramātmane 12328011c nārāyaṇāya viśvāya nirguṇāya guṇātmane 12328012a yasya prasādajo brahmā rudraś ca krodhasaṁbhavaḥ 12328012c yo ’sau yonir hi sarvasya sthāvarasya carasya ca 12328013a aṣṭādaśaguṇaṁ yat tat sattvaṁ sattvavatāṁ vara 12328013c prakr̥tiḥ sā parā mahyaṁ rodasī yogadhāriṇī 12328013e r̥tā satyāmarājayyā lokānām ātmasaṁjñitā 12328014a tasmāt sarvāḥ pravartante sargapralayavikriyāḥ 12328014c tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ 12328014e aniruddha iti prokto lokānāṁ prabhavāpyayaḥ 12328015a brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ 12328015c prasādāt prādurabhavat padmaṁ padmanibhekṣaṇa 12328015e tatra brahmā samabhavat sa tasyaiva prasādajaḥ 12328016a ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā 12328016c krodhāviṣṭasya saṁjajñe rudraḥ saṁhārakārakaḥ 12328017a etau dvau vibudhaśreṣṭhau prasādakrodhajau smr̥tau 12328017c tadādeśitapanthānau sr̥ṣṭisaṁhārakārakau 12328017e nimittamātraṁ tāv atra sarvaprāṇivarapradau 12328018a kapardī jaṭilo muṇḍaḥ śmaśānagr̥hasevakaḥ 12328018c ugravratadharo rudro yogī tripuradāruṇaḥ 12328019a dakṣakratuharaś caiva bhaganetraharas tathā 12328019c nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge 12328020a tasmin hi pūjyamāne vai devadeve maheśvare 12328020c saṁpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ 12328021a aham ātmā hi lokānāṁ viśvānāṁ pāṇḍunandana 12328021c tasmād ātmānam evāgre rudraṁ saṁpūjayāmy aham 12328022a yady ahaṁ nārcayeyaṁ vai īśānaṁ varadaṁ śivam 12328022c ātmānaṁ nārcayet kaś cid iti me bhāvitaṁ manaḥ 12328022e mayā pramāṇaṁ hi kr̥taṁ lokaḥ samanuvartate 12328023a pramāṇāni hi pūjyāni tatas taṁ pūjayāmy aham 12328023c yas taṁ vetti sa māṁ vetti yo ’nu taṁ sa hi mām anu 12328024a rudro nārāyaṇaś caiva sattvam ekaṁ dvidhākr̥tam 12328024c loke carati kaunteya vyaktisthaṁ sarvakarmasu 12328025a na hi me kena cid deyo varaḥ pāṇḍavanandana 12328025c iti saṁcintya manasā purāṇaṁ viśvam īśvaram 12328025e putrārtham ārādhitavān ātmānam aham ātmanā 12328026a na hi viṣṇuḥ praṇamati kasmai cid vibudhāya tu 12328026c r̥ta ātmānam eveti tato rudraṁ bhajāmy aham 12328027a sabrahmakāḥ sarudrāś ca sendrā devāḥ saharṣibhiḥ 12328027c arcayanti suraśreṣṭhaṁ devaṁ nārāyaṇaṁ harim 12328028a bhaviṣyatāṁ vartatāṁ ca bhūtānāṁ caiva bhārata 12328028c sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ 12328029a namasva havyadaṁ viṣṇuṁ tathā śaraṇadaṁ nama 12328029c varadaṁ namasva kaunteya havyakavyabhujaṁ nama 12328030a caturvidhā mama janā bhaktā evaṁ hi te śrutam 12328030c teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ 12328030e aham eva gatis teṣāṁ nirāśīḥkarmakāriṇām 12328031a ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ 12328031c sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk 12328032a brahmāṇaṁ śitikaṇṭhaṁ ca yāś cānyā devatāḥ smr̥tāḥ 12328032c prabuddhavaryāḥ sevante mām evaiṣyanti yat param 12328032e bhaktaṁ prati viśeṣas te eṣa pārthānukīrtitaḥ 12328033a tvaṁ caivāhaṁ ca kaunteya naranārāyaṇau smr̥tau 12328033c bhārāvataraṇārthaṁ hi praviṣṭau mānuṣīṁ tanum 12328034a jānāmy adhyātmayogāṁś ca yo ’haṁ yasmāc ca bhārata 12328034c nivr̥ttilakṣaṇo dharmas tathābhyudayiko ’pi ca 12328035a narāṇām ayanaṁ khyātam aham ekaḥ sanātanaḥ 12328035c āpo nārā iti proktā āpo vai narasūnavaḥ 12328035e ayanaṁ mama tat pūrvam ato nārāyaṇo hy aham 12328036a chādayāmi jagad viśvaṁ bhūtvā sūrya ivāṁśubhiḥ 12328036c sarvabhūtādhivāsaś ca vāsudevas tato hy aham 12328037a gatiś ca sarvabhūtānāṁ prajānāṁ cāpi bhārata 12328037c vyāptā me rodasī pārtha kāntiś cābhyadhikā mama 12328038a adhibhūtāni cānte ’haṁ tad icchaṁś cāsmi bhārata 12328038c kramaṇāc cāpy ahaṁ pārtha viṣṇur ity abhisaṁjñitaḥ 12328039a damāt siddhiṁ parīpsanto māṁ janāḥ kāmayanti hi 12328039c divaṁ corvīṁ ca madhyaṁ ca tasmād dāmodaro hy aham 12328040a pr̥śnir ity ucyate cānnaṁ vedā āpo ’mr̥taṁ tathā 12328040c mamaitāni sadā garbhe pr̥śnigarbhas tato hy aham 12328041a r̥ṣayaḥ prāhur evaṁ māṁ tritakūpābhipātitam 12328041c pr̥śnigarbha tritaṁ pāhīty ekatadvitapātitam 12328042a tataḥ sa brahmaṇaḥ putra ādyo r̥ṣivaras tritaḥ 12328042c uttatārodapānād vai pr̥śnigarbhānukīrtanāt 12328043a sūryasya tapato lokān agneḥ somasya cāpy uta 12328043c aṁśavo ye prakāśante mama te keśasaṁjñitāḥ 12328043e sarvajñāḥ keśavaṁ tasmān mām āhur dvijasattamāḥ 12328044a svapatnyām āhito garbha utathyena mahātmanā 12328044c utathye ’ntarhite caiva kadā cid devamāyayā 12328044e br̥haspatir athāvindat tāṁ patnīṁ tasya bhārata 12328045a tato vai tam r̥ṣiśreṣṭhaṁ maithunopagataṁ tathā 12328045c uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ 12328046a pūrvāgato ’haṁ varada nārhasy ambāṁ prabādhitum 12328046c etad br̥haspatiḥ śrutvā cukrodha ca śaśāpa ca 12328047a maithunopagato yasmāt tvayāhaṁ vinivāritaḥ 12328047c tasmād andho jāsyasi tvaṁ macchāpān nātra saṁśayaḥ 12328048a sa śāpād r̥ṣimukhyasya dīrghaṁ tama upeyivān 12328048c sa hi dīrghatamā nāma nāmnā hy āsīd r̥ṣiḥ purā 12328049a vedān avāpya caturaḥ sāṅgopāṅgān sanātanān 12328049c prayojayām āsa tadā nāma guhyam idaṁ mama 12328050a ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ 12328050c sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ 12328051a evaṁ hi varadaṁ nāma keśaveti mamārjuna 12328051c devānām atha sarveṣām r̥ṣīṇāṁ ca mahātmanām 12328052a agniḥ somena saṁyukta ekayoni mukhaṁ kr̥tam 12328052c agnīṣomātmakaṁ tasmāj jagat kr̥tsnaṁ carācaram 12328053A api hi purāṇe bhavati 12328053B ekayonyātmakāv agnīṣomau 12328053C devāś cāgnimukhā iti 12328053D ekayonitvāc ca parasparaṁ mahayanto lokān dhārayata iti 12329001 arjuna uvāca 12329001a agnīṣomau kathaṁ pūrvam ekayonī pravartitau 12329001c eṣa me saṁśayo jātas taṁ chindhi madhusūdana 12329002 śrībhagavān uvāca 12329002a hanta te vartayiṣyāmi purāṇaṁ pāṇḍunandana 12329002c ātmatejodbhavaṁ pārtha śr̥ṇuṣvaikamanā mama 12329003A saṁprakṣālanakāle ’tikrānte caturthe yugasahasrānte 12329003B avyakte sarvabhūtapralaye sthāvarajaṅgame 12329003C jyotirdharaṇivāyurahite ’ndhe tamasi jalaikārṇave loke 12329003D tama ity evābhibhūte ’saṁjñake ’dvitīye pratiṣṭhite 12329003E naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite 12329003F etasyām avasthāyāṁ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṁbhavāt satyād ahiṁsrāl lalāmād vividhapravr̥ttiviśeṣāt 12329003G akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ 12329004A nidarśanam api hy atra bhavati 12329004B nāsīd aho na rātrir āsīt 12329004C na sad āsīn nāsad āsīt 12329004D tama eva purastād abhavad viśvarūpam 12329004E sā viśvasya jananīty evam asyārtho ’nubhāṣyate 12329005A tasyedānīṁ tamaḥsaṁbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisr̥kṣamāṇo netrābhyām agnīṣomau sasarja 12329005B tato bhūtasarge pravr̥tte prajākramavaśād brahmakṣatram upātiṣṭhat 12329005C yaḥ somas tad brahma yad brahma te brāhmaṇāḥ 12329005D yo ’gnis tat kṣatraṁ kṣatrād brahma balavattaram 12329005E kasmād iti lokapratyakṣaguṇam etat tad yathā 12329005F brāhmaṇebhyaḥ paraṁ bhūtaṁ notpannapūrvam 12329005G dīpyamāne ’gnau juhotīti kr̥tvā bravīmi 12329005H bhūtasargaḥ kr̥to brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṁ dhāryata iti 12329006A mantravādo ’pi hi bhavati 12329006B tvam agne yajñānāṁ hotā viśveṣām 12329006C hito devebhir mānuṣe jane iti 12329006D nidarśanaṁ cātra bhavati 12329006E viśveṣām agne yajñānāṁ hoteti 12329006F hito devair mānuṣair jagata iti 12329006G agnir hi yajñānāṁ hotā kartā 12329006H sa cāgnir brahma 12329007A na hy r̥te mantrād dhavanam asti 12329007B na vinā puruṣaṁ tapaḥ saṁbhavati 12329007C havir mantrāṇāṁ saṁpūjā vidyate devamanuṣyāṇām anena tvaṁ hoteti niyuktaḥ 12329007D ye ca mānuṣā hotrādhikārās te ca 12329007E brāhmaṇasya hi yājanaṁ vidhīyate na kṣatravaiśyayor dvijātyoḥ 12329007F tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti 12329007G yajñā devāṁs tarpayanti devāḥ pr̥thivīṁ bhāvayanti 12329008A śatapathe hi brāhmaṇaṁ bhavati 12329008B agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṁ juhoti 12329008C evam apy agnibhūtā brāhmaṇā vidvāṁso ’gniṁ bhāvayanti 12329008D agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati 12329008E api cātra sanatkumāragītāḥ ślokā bhavanti 12329009a viśvaṁ brahmāsr̥jat pūrvaṁ sarvādir niravaskaram 12329009c brahmaghoṣair divaṁ tiṣṭhanty amarā brahmayonayaḥ 12329010a brāhmaṇānāṁ matir vākyaṁ karma śraddhā tapāṁsi ca 12329010c dhārayanti mahīṁ dyāṁ ca śaityād vāry amr̥taṁ yathā 12329011a nāsti satyāt paro dharmo nāsti mātr̥samo guruḥ 12329011c brāhmaṇebhyaḥ paraṁ nāsti pretya ceha ca bhūtaye 12329012a naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṁpradāne 12329012c apadhvastā dasyubhūtā bhavanti; yeṣāṁ rāṣṭre brāhmaṇā vr̥ttihīnāḥ 12329013A vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ 12329013B vāksamakālaṁ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṁ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ 12329013C itthaṁ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigr̥hītāś ca 12329014A ahalyādharṣaṇanimittaṁ hi gautamād dhariśmaśrutām indraḥ prāptaḥ 12329014B kauśikanimittaṁ cendro muṣkaviyogaṁ meṣavr̥ṣaṇatvaṁ cāvāpa 12329014C aśvinor grahapratiṣedhodyatavajrasya puraṁdarasya cyavanena stambhito bāhuḥ 12329014D kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṁ saṁyojya netrākr̥tir anyā lalāṭe rudrasyotpāditā 12329015A tripuravadhārthaṁ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkr̥tya prayuktāḥ 12329015B tataḥ prādurbhūtā bhujagāḥ 12329015C tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ 12329015D pūrve ca manvantare svāyaṁbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā 12329016A amr̥totpādane puraścaraṇatām upagatasyāṅgiraso br̥haspater upaspr̥śato na prasādaṁ gatavatyaḥ kilāpaḥ 12329016B atha br̥haspatir apāṁ cukrodha 12329016C yasmān mamopaspr̥śataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhr̥ti jhaṣamakaramatsyakacchapajantusaṁkīrṇāḥ kaluṣībhavateti 12329016D tadāprabhr̥ty āpo yādobhiḥ saṁkīrṇāḥ saṁvr̥ttāḥ 12329017A viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo ’surāṇām 12329017B sa pratyakṣaṁ devebhyo bhāgam adadat parokṣam asurebhyaḥ 12329018A atha hiraṇyakaśipuṁ puraskr̥tya viśvarūpamātaraṁ svasāram asurā varam ayācanta 12329018B he svasar ayaṁ te putras tvāṣṭro viśvarūpas triśirā devānāṁ purohitaḥ pratyakṣaṁ devebhyo bhāgam adadat parokṣam asmākam 12329018C tato devā vardhante vayaṁ kṣīyāmaḥ 12329018D tad enaṁ tvaṁ vārayitum arhasi tathā yathāsmān bhajed iti 12329019A atha viśvarūpaṁ nandanavanam upagataṁ mātovāca 12329019B putra kiṁ parapakṣavardhanas tvaṁ mātulapakṣaṁ nāśayasi 12329019C nārhasy evaṁ kartum iti 12329019D sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṁpūjya hiraṇyakaśipum agāt 12329020A hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṁ prāptavān 12329020B yasmāt tvayānyo vr̥to hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṁ prāpsyasīti 12329020C tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham 12329021A viśvarūpo mātr̥pakṣavardhano ’tyarthaṁ tapasy abhavat 12329021B tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo ’psaraso niyuyoja 12329021C tāś ca dr̥ṣṭvā manaḥ kṣubhitaṁ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto ’bhavat 12329021D saktaṁ cainaṁ jñātvāpsarasa ūcur gacchāmahe vayaṁ yathāgatam iti 12329022A tās tvāṣṭra uvāca 12329022B kva gamiṣyatha āsyatāṁ tāvan mayā saha śreyo bhaviṣyatīti 12329022C tās tam abruvan 12329022D vayaṁ devastriyo ’psarasa indraṁ varadaṁ purā prabhaviṣṇuṁ vr̥ṇīmaha iti 12329023A atha tā viśvarūpo ’bravīd adyaiva sendrā devā na bhaviṣyantīti 12329023B tato mantrāñ jajāpa 12329023C tair mantraiḥ prāvardhata triśirāḥ 12329023D ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṁ somaṁ papāv ekenāpa ekena sendrān devān 12329023E athendras taṁ vivardhamānaṁ somapānāpyāyitasarvagātraṁ dr̥ṣṭvā cintām āpede 12329024A devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca 12329024B viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate 12329024C vayam abhāgāḥ saṁvr̥ttāḥ 12329024D asurapakṣo vardhate vayaṁ kṣīyāmaḥ 12329024E tad arhasi no vidhātuṁ śreyo yad anantaram iti 12329025A tān brahmovāca r̥ṣir bhārgavas tapas tapyate dadhīcaḥ 12329025B sa yācyatāṁ varaṁ yathā kalevaraṁ jahyāt 12329025C tasyāsthibhir vajraṁ kriyatām iti 12329026A devās tatrāgacchan yatra dadhīco bhagavān r̥ṣis tapas tepe 12329026B sendrā devās tam abhigamyocur bhagavaṁs tapasaḥ kuśalam avighnaṁ ceti 12329026C tān dadhīca uvāca svāgataṁ bhavadbhyaḥ kiṁ kriyatām 12329026D yad vakṣyatha tat kariṣyāmīti 12329026E te tam abruvañ śarīraparityāgaṁ lokahitārthaṁ bhagavān kartum arhatīti 12329026F atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṁ samādhāya śarīraparityāgaṁ cakāra 12329027A tasya paramātmany avasr̥te tāny asthīni dhātā saṁgr̥hya vajram akarot 12329027B tena vajreṇābhedyenāpradhr̥ṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna 12329027C śirasāṁ cāsya chedanam akarot 12329027D tasmād anantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditam evāriṁ vr̥tram indro jaghāna 12329028A tasyāṁ dvaidhībhūtāyāṁ brahmavadhyāyāṁ bhayād indro devarājyaṁ parityajya apsu saṁbhavāṁ śītalāṁ mānasasarogatāṁ nalinīṁ prapede 12329028B tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṁ praviveśa 12329029A atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṁ babhūva 12329029B devān rajas tamaś cāviveśa 12329029C mantrā na prāvartanta maharṣīṇām 12329029D rakṣāṁsi prādurabhavan 12329029E brahma cotsādanaṁ jagāma 12329029F anindrāś cābalā lokāḥ supradhr̥ṣyā babhūvuḥ 12329030A atha devā r̥ṣayaś cāyuṣaḥ putraṁ nahuṣaṁ nāma devarājatve ’bhiṣiṣicuḥ 12329030B nahuṣaḥ pañcabhiḥ śatair jyotiṣāṁ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṁ pālayāṁ babhūva 12329030C atha lokāḥ prakr̥tim āpedire svasthāś ca babhūvuḥ 12329031A athovāca nahuṣaḥ 12329031B sarvaṁ māṁ śakropabhuktam upasthitam r̥te śacīm iti 12329031C sa evam uktvā śacīsamīpam agamad uvāca cainām 12329031D subhage ’ham indro devānāṁ bhajasva mām iti 12329031E taṁ śacī pratyuvāca 12329031F prakr̥tyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaś ca 12329031G nārhasi parapatnīdharṣaṇaṁ kartum iti 12329032A tām athovāca nahuṣaḥ 12329032B aindraṁ padam adhyāsyate mayā 12329032C aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indrabhukteti 12329032D sā tam uvāca 12329032E asti mama kiṁ cid vratam aparyavasitam 12329032F tasyāvabhr̥the tvām upagamiṣyāmi kaiś cid evāhobhir iti 12329032G sa śacyaivam abhihito nahuṣo jagāma 12329033A atha śacī duḥkhaśokārtā bhartr̥darśanalālasā nahuṣabhayagr̥hītā br̥haspatim upāgacchat 12329033B sa ca tām abhigatāṁ dr̥ṣṭvaiva dhyānaṁ praviśya bhartr̥kāryatatparāṁ jñātvā br̥haspatir uvāca 12329033C anenaiva vratena tapasā cānvitā devīṁ varadām upaśrutim āhvaya 12329033D sā tavendraṁ darśayiṣyatīti 12329034A sātha mahāniyamam āsthitā devīṁ varadām upaśrutiṁ mantrair āhvayat 12329034B sopaśrutiḥ śacīsamīpam agāt 12329034C uvāca cainām iyam asmi tvayopahūtopasthitā 12329034D kiṁ te priyaṁ karavāṇīti 12329034E tāṁ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti 12329034F saināṁ mānasaṁ saro ’nayat 12329034G tatrendraṁ bisagranthigatam adarśayat 12329035A tām indraḥ patnīṁ kr̥śāṁ glānāṁ ca dr̥ṣṭvā cintayāṁ babhūva 12329035B aho mama mahad duḥkham idam adyopagatam 12329035C naṣṭaṁ hi mām iyam anviṣyopāgamad duḥkhārteti 12329035D tām indra uvāca kathaṁ vartayasīti 12329035E sā tam uvāca 12329035F nahuṣo mām āhvayati 12329035G kālaś cāsya mayā kr̥ta iti 12329036A tām indra uvāca 12329036B gaccha 12329036C nahuṣas tvayā vācyo ’pūrveṇa mām r̥ṣiyuktena yānena tvam adhirūḍha udvahasva 12329036D indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā 12329036E tvam anyenopayātum arhasīti 12329036F saivam uktā hr̥ṣṭā jagāma 12329036G indro ’pi bisagranthim evāviveśa bhūyaḥ 12329037A athendrāṇīm abhyāgatāṁ dr̥ṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti 12329037B taṁ śacy abravīc chakreṇa yathoktam 12329037C sa maharṣiyuktaṁ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat 12329038A atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṁs tān nahuṣeṇāpaśyat 12329038B padbhyāṁ ca tenāspr̥śyata 12329038C tataḥ sa nahuṣam abravīd akāryapravr̥tta pāpa patasva mahīm 12329038D sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti 12329038E sa maharṣivākyasamakālam eva tasmād yānād avāpatat 12329039A athānindraṁ punas trailokyam abhavat 12329039B tato devā r̥ṣayaś ca bhagavantaṁ viṣṇuṁ śaraṇam indrārthe ’bhijagmuḥ 12329039C ūcuś cainaṁ bhagavann indraṁ brahmavadhyābhibhūtaṁ trātum arhasīti 12329039D tataḥ sa varadas tān abravīd aśvamedhaṁ yajñaṁ vaiṣṇavaṁ śakro ’bhiyajatu 12329039E tataḥ svaṁ sthānaṁ prāpsyatīti 12329040A tato devā r̥ṣayaś cendraṁ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti 12329040B sā punas tat saraḥ samabhyagacchat 12329040C indraś ca tasmāt sarasaḥ samutthāya br̥haspatim abhijagāma 12329040D br̥haspatiś cāśvamedhaṁ mahākratuṁ śakrāyāharat 12329040E tataḥ kr̥ṣṇasāraṅgaṁ medhyam aśvam utsr̥jya vāhanaṁ tam eva kr̥tvā indraṁ marutpatiṁ br̥haspatiḥ svasthānaṁ prāpayām āsa 12329041A tataḥ sa devarāḍ devair r̥ṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva 12329041B brahmavadhyāṁ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat 12329041C evam indro brahmatejaḥprabhāvopabr̥ṁhitaḥ śatruvadhaṁ kr̥tvā svasthānaṁ prāpitaḥ 12329042A ākāśagaṅgāgataś ca purā bharadvājo maharṣir upāspr̥śaṁs trīn kramān kramatā viṣṇunābhyāsāditaḥ 12329042B sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṁvr̥ttaḥ 12329043A bhr̥guṇā maharṣiṇā śapto ’gniḥ sarvabhakṣatvam upanītaḥ 12329044A aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti 12329044B tatra budho vratacaryāsamāptāv āgacchat 12329044C aditiṁ cāvocad bhikṣāṁ dehīti 12329044D tatra devaiḥ pūrvam etat prāśyaṁ nānyenety aditir bhikṣāṁ nādāt 12329044E atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṁjñitasyāṇḍaṁ māritam adityāḥ 12329044F sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ 12329045A dakṣasya vai duhitaraḥ ṣaṣṭir āsan 12329045B tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṁśatim indave 12329045C tāsu tulyāsu nakṣatrākhyāṁ gatāsu somo rohiṇyām abhyadhikāṁ prītim akarot 12329045D tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṁ gatvemam arthaṁ śaśaṁsuḥ 12329045E bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṁ bhajatīti 12329045F so ’bravīd yakṣmainam āvekṣyatīti 12329046A dakṣaśāpāt somaṁ rājānaṁ yakṣmāviveśa 12329046B sa yakṣmaṇāviṣṭo dakṣam agamat 12329046C dakṣaś cainam abravīn na samaṁ vartasa iti 12329046D tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā 12329046E paścimasyāṁ diśi samudre hiraṇyasarastīrtham 12329046F tatra gatvātmānam abhiṣecayasveti 12329046G athāgacchat somas tatra hiraṇyasarastīrtham 12329046H gatvā cātmanaḥ snapanam akarot 12329046I snātvā cātmānaṁ pāpmano mokṣayām āsa 12329046J tatra cāvabhāsitas tīrthe yadā somas tadāprabhr̥ti tīrthaṁ tat prabhāsam iti nāmnā khyātaṁ babhūva 12329046K tacchāpād adyāpi kṣīyate somo ’māvāsyāntarasthaḥ 12329046L paurṇamāsīmātre ’dhiṣṭhito meghalekhāpraticchannaṁ vapur darśayati 12329046M meghasadr̥śaṁ varṇam agamat tad asya śaśalakṣma vimalam abhavat 12329047A sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapas tepe 12329047B tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspr̥śat 12329047C sa tapasā tāpitaśarīraḥ kr̥śo vāyunopavījyamāno hr̥dayaparitoṣam agamat 12329047D tatra tasyānilavyajanakr̥taparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṁ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṁ puṣpavanto bhaviṣyatheti 12329048A nārāyaṇo lokahitārthaṁ vaḍavāmukho nāma maharṣiḥ purābhavat 12329048B tasya merau tapas tapyataḥ samudra āhūto nāgataḥ 12329048C tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kr̥taḥ 12329048D svedaprasyandanasadr̥śaś cāsya lavaṇabhāvo janitaḥ 12329048E uktaś cāpeyo bhaviṣyasi 12329048F etac ca te toyaṁ vaḍavāmukhasaṁjñitena pīyamānaṁ madhuraṁ bhaviṣyati 12329048G tad etad adyāpi vaḍavāmukhasaṁjñitenānuvartinā toyaṁ sāmudraṁ pīyate 12329049A himavato girer duhitaram umāṁ rudraś cakame 12329049B bhr̥gur api ca maharṣir himavantam āgamyābravīt kanyām umāṁ me dehīti 12329049C tam abravīd dhimavān abhilaṣito varo rudra iti 12329049D tam abravīd bhr̥gur yasmāt tvayāhaṁ kanyāvaraṇakr̥tabhāvaḥ pratyākhyātas tasmān na ratnānāṁ bhavān bhājanaṁ bhaviṣyatīti 12329049E adyaprabhr̥ty etad avasthitam r̥ṣivacanam 12329050A tad evaṁvidhaṁ māhātmyaṁ brāhmaṇānām 12329050B kṣatram api śāśvatīm avyayāṁ pr̥thivīṁ patnīm abhigamya bubhuje 12329050C tad etad brahmāgnīṣomīyam 12329050D tena jagad dhāryate 12330001 śrībhagavān uvāca 12330001a sūryācandramasau śaśvat keśair me aṁśusaṁjñitaiḥ 12330001c bodhayaṁs tāpayaṁś caiva jagad uttiṣṭhataḥ pr̥thak 12330002a bodhanāt tāpanāc caiva jagato harṣaṇaṁ bhavet 12330002c agnīṣomakr̥tair ebhiḥ karmabhiḥ pāṇḍunandana 12330002e hr̥ṣīkeśo ’ham īśāno varado lokabhāvanaḥ 12330003a iḍopahūtayogena hare bhāgaṁ kratuṣv aham 12330003c varṇaś ca me hariśreṣṭhas tasmād dharir ahaṁ smr̥taḥ 12330004a dhāma sāro hi lokānām r̥taṁ caiva vicāritam 12330004c r̥tadhāmā tato vipraiḥ satyaś cāhaṁ prakīrtitaḥ 12330005a naṣṭāṁ ca dharaṇīṁ pūrvam avindaṁ vai guhāgatām 12330005c govinda iti māṁ devā vāgbhiḥ samabhituṣṭuvuḥ 12330006a śipiviṣṭeti cākhyāyāṁ hīnaromā ca yo bhavet 12330006c tenāviṣṭaṁ hi yat kiṁ cic chipiviṣṭaṁ hi tat smr̥tam 12330007a yāsko mām r̥ṣir avyagro naikayajñeṣu gītavān 12330007c śipiviṣṭa iti hy asmād guhyanāmadharo hy aham 12330008a stutvā māṁ śipiviṣṭeti yāsko r̥ṣir udāradhīḥ 12330008c matprasādād adho naṣṭaṁ niruktam abhijagmivān 12330009a na hi jāto na jāye ’haṁ na janiṣye kadā cana 12330009c kṣetrajñaḥ sarvabhūtānāṁ tasmād aham ajaḥ smr̥taḥ 12330010a noktapūrvaṁ mayā kṣudram aślīlaṁ vā kadā cana 12330010c r̥tā brahmasutā sā me satyā devī sarasvatī 12330011a sac cāsac caiva kaunteya mayāveśitam ātmani 12330011c pauṣkare brahmasadane satyaṁ mām r̥ṣayo viduḥ 12330012a sattvān na cyutapūrvo ’haṁ sattvaṁ vai viddhi matkr̥tam 12330012c janmanīhābhavat sattvaṁ paurvikaṁ me dhanaṁjaya 12330013a nirāśīḥkarmasaṁyuktaṁ sātvataṁ māṁ prakalpaya 12330013c sātvatajñānadr̥ṣṭo ’haṁ sātvataḥ sātvatāṁ patiḥ 12330014a kr̥ṣāmi medinīṁ pārtha bhūtvā kārṣṇāyaso mahān 12330014c kr̥ṣṇo varṇaś ca me yasmāt tasmāt kr̥ṣṇo ’ham arjuna 12330015a mayā saṁśleṣitā bhūmir adbhir vyoma ca vāyunā 12330015c vāyuś ca tejasā sārdhaṁ vaikuṇṭhatvaṁ tato mama 12330016a nirvāṇaṁ paramaṁ saukhyaṁ dharmo ’sau para ucyate 12330016c tasmān na cyutapūrvo ’ham acyutas tena karmaṇā 12330017a pr̥thivīnabhasī cobhe viśrute viśvalaukike 12330017c tayoḥ saṁdhāraṇārthaṁ hi mām adhokṣajam añjasā 12330018a niruktaṁ vedaviduṣo ye ca śabdārthacintakāḥ 12330018c te māṁ gāyanti prāgvaṁśe adhokṣaja iti sthitiḥ 12330019a śabda ekamatair eṣa vyāhr̥taḥ paramarṣibhiḥ 12330019c nānyo hy adhokṣajo loke r̥te nārāyaṇaṁ prabhum 12330020a ghr̥taṁ mamārciṣo loke jantūnāṁ prāṇadhāraṇam 12330020c ghr̥tārcir aham avyagrair vedajñaiḥ parikīrtitaḥ 12330021a trayo hi dhātavaḥ khyātāḥ karmajā iti ca smr̥tāḥ 12330021c pittaṁ śleṣmā ca vāyuś ca eṣa saṁghāta ucyate 12330022a etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate 12330022c āyurvedavidas tasmāt tridhātuṁ māṁ pracakṣate 12330023a vr̥ṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata 12330023c naighaṇṭukapadākhyātaṁ viddhi māṁ vr̥ṣam uttamam 12330024a kapir varāhaḥ śreṣṭhaś ca dharmaś ca vr̥ṣa ucyate 12330024c tasmād vr̥ṣākapiṁ prāha kaśyapo māṁ prajāpatiḥ 12330025a na cādiṁ na madhyaṁ tathā naiva cāntaṁ; kadā cid vidante surāś cāsurāś ca 12330025c anādyo hy amadhyas tathā cāpy anantaḥ; pragīto ’ham īśo vibhur lokasākṣī 12330026a śucīni śravaṇīyāni śr̥ṇomīha dhanaṁjaya 12330026c na ca pāpāni gr̥hṇāmi tato ’haṁ vai śuciśravāḥ 12330027a ekaśr̥ṅgaḥ purā bhūtvā varāho divyadarśanaḥ 12330027c imām uddhr̥tavān bhūmim ekaśr̥ṅgas tato hy aham 12330028a tathaivāsaṁ trikakudo vārāhaṁ rūpam āsthitaḥ 12330028c trikakut tena vikhyātaḥ śarīrasya tu māpanāt 12330029a viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ 12330029c sa prajāpatir evāhaṁ cetanāt sarvalokakr̥t 12330030a vidyāsahāyavantaṁ mām ādityasthaṁ sanātanam 12330030c kapilaṁ prāhur ācāryāḥ sāṁkhyā niścitaniścayāḥ 12330031a hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ 12330031c yogaiḥ saṁpūjyate nityaṁ sa evāhaṁ vibhuḥ smr̥taḥ 12330032a ekaviṁśatiśākhaṁ ca r̥gvedaṁ māṁ pracakṣate 12330032c sahasraśākhaṁ yat sāma ye vai vedavido janāḥ 12330032e gāyanty āraṇyake viprā madbhaktās te ’pi durlabhāḥ 12330033a ṣaṭpañcāśatam aṣṭau ca saptatriṁśatam ity uta 12330033c yasmiñ śākhā yajurvede so ’ham ādhvaryave smr̥taḥ 12330034a pañcakalpam atharvāṇaṁ kr̥tyābhiḥ paribr̥ṁhitam 12330034c kalpayanti hi māṁ viprā atharvāṇavidas tathā 12330035a śākhābhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ 12330035c svaravarṇasamuccārāḥ sarvāṁs tān viddhi matkr̥tān 12330036a yat tad dhayaśiraḥ pārtha samudeti varapradam 12330036c so ’ham evottare bhāge kramākṣaravibhāgavit 12330037a rāmādeśitamārgeṇa matprasādān mahātmanā 12330037c pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt 12330037e bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ 12330038a nārāyaṇād varaṁ labdhvā prāpya yogam anuttamam 12330038c kramaṁ praṇīya śikṣāṁ ca praṇayitvā sa gālavaḥ 12330039a kaṇḍarīko ’tha rājā ca brahmadattaḥ pratāpavān 12330039c jātīmaraṇajaṁ duḥkhaṁ smr̥tvā smr̥tvā punaḥ punaḥ 12330039e saptajātiṣu mukhyatvād yogānāṁ saṁpadaṁ gataḥ 12330040a purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare 12330040c dharmasya kuruśārdūla tato ’haṁ dharmajaḥ smr̥taḥ 12330041a naranārāyaṇau pūrvaṁ tapas tepatur avyayam 12330041c dharmayānaṁ samārūḍhau parvate gandhamādane 12330042a tatkālasamayaṁ caiva dakṣayajño babhūva ha 12330042c na caivākalpayad bhāgaṁ dakṣo rudrasya bhārata 12330043a tato dadhīcivacanād dakṣayajñam apāharat 12330043c sasarja śūlaṁ krodhena prajvalantaṁ muhur muhuḥ 12330044a tac chūlaṁ bhasmasāt kr̥tvā dakṣayajñaṁ savistaram 12330044c āvayoḥ sahasāgacchad badaryāśramam antikāt 12330044e vegena mahatā pārtha patan nārāyaṇorasi 12330045a tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha 12330045c babhūvur muñjavarṇās tu tato ’haṁ muñjakeśavān 12330046a tac ca śūlaṁ vinirdhūtaṁ huṁkāreṇa mahātmanā 12330046c jagāma śaṁkarakaraṁ nārāyaṇasamāhatam 12330047a atha rudra upādhāvat tāv r̥ṣī tapasānvitau 12330047c tata enaṁ samuddhūtaṁ kaṇṭhe jagrāha pāṇinā 12330047e nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā 12330048a atha rudravighātārtham iṣīkāṁ jagr̥he naraḥ 12330048c mantraiś ca saṁyuyojāśu so ’bhavat paraśur mahān 12330049a kṣiptaś ca sahasā rudre khaṇḍanaṁ prāptavāṁs tadā 12330049c tato ’haṁ khaṇḍaparaśuḥ smr̥taḥ paraśukhaṇḍanāt 12330050 arjuna uvāca 12330050a asmin yuddhe tu vārṣṇeya trailokyamathane tadā 12330050c jayaṁ kaḥ prāptavāṁs tatra śaṁsaitan me janārdana 12330051 śrībhagavān uvāca 12330051a tayoḥ saṁlagnayor yuddhe rudranārāyaṇātmanoḥ 12330051c udvignāḥ sahasā kr̥tsnā lokāḥ sarve ’bhavaṁs tadā 12330052a nāgr̥hṇāt pāvakaḥ śubhraṁ makheṣu suhutaṁ haviḥ 12330052c vedā na pratibhānti sma r̥ṣīṇāṁ bhāvitātmanām 12330053a devān rajas tamaś caiva samāviviśatus tadā 12330053c vasudhā saṁcakampe ’tha nabhaś ca vipaphāla ha 12330054a niṣprabhāṇi ca tejāṁsi brahmā caivāsanāc cyutaḥ 12330054c agāc choṣaṁ samudraś ca himavāṁś ca vyaśīryata 12330055a tasminn evaṁ samutpanne nimitte pāṇḍunandana 12330055c brahmā vr̥to devagaṇair r̥ṣibhiś ca mahātmabhiḥ 12330055e ājagāmāśu taṁ deśaṁ yatra yuddham avartata 12330056a sāñjalipragraho bhūtvā caturvaktro niruktagaḥ 12330056c uvāca vacanaṁ rudraṁ lokānām astu vai śivam 12330056e nyasyāyudhāni viśveśa jagato hitakāmyayā 12330057a yad akṣaram athāvyaktam īśaṁ lokasya bhāvanam 12330057c kūṭasthaṁ kartr̥nirdvaṁdvam akarteti ca yaṁ viduḥ 12330058a vyaktibhāvagatasyāsya ekā mūrtir iyaṁ śivā 12330058c naro nārāyaṇaś caiva jātau dharmakulodvahau 12330059a tapasā mahatā yuktau devaśreṣṭhau mahāvratau 12330059c ahaṁ prasādajas tasya kasmiṁś cit kāraṇāntare 12330059e tvaṁ caiva krodhajas tāta pūrvasarge sanātanaḥ 12330060a mayā ca sārdhaṁ varadaṁ vibudhaiś ca maharṣibhiḥ 12330060c prasādayāśu lokānāṁ śāntir bhavatu māciram 12330061a brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsr̥jan 12330061c prasādayām āsa tato devaṁ nārāyaṇaṁ prabhum 12330061e śaraṇaṁ ca jagāmādyaṁ vareṇyaṁ varadaṁ harim 12330062a tato ’tha varado devo jitakrodho jitendriyaḥ 12330062c prītimān abhavat tatra rudreṇa saha saṁgataḥ 12330063a r̥ṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ 12330063c uvāca devam īśānam īśaḥ sa jagato hariḥ 12330064a yas tvāṁ vetti sa māṁ vetti yas tvām anu sa mām anu 12330064c nāvayor antaraṁ kiṁ cin mā te bhūd buddhir anyathā 12330065a adya prabhr̥ti śrīvatsaḥ śūlāṅko ’yaṁ bhavatv ayam 12330065c mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṁ bhaviṣyasi 12330066a evaṁ lakṣaṇam utpādya parasparakr̥taṁ tadā 12330066c sakhyaṁ caivātulaṁ kr̥tvā rudreṇa sahitāv r̥ṣī 12330066e tapas tepatur avyagrau visr̥jya tridivaukasaḥ 12330067a eṣa te kathitaḥ pārtha nārāyaṇajayo mr̥dhe 12330067c nāmāni caiva guhyāni niruktāni ca bhārata 12330067e r̥ṣibhiḥ kathitānīha yāni saṁkīrtitāni te 12330068a evaṁ bahuvidhai rūpaiś carāmīha vasuṁdharām 12330068c brahmalokaṁ ca kaunteya golokaṁ ca sanātanam 12330068e mayā tvaṁ rakṣito yuddhe mahāntaṁ prāptavāñ jayam 12330069a yas tu te so ’grato yāti yuddhe saṁpraty upasthite 12330069c taṁ viddhi rudraṁ kaunteya devadevaṁ kapardinam 12330070a kālaḥ sa eva kathitaḥ krodhajeti mayā tava 12330070c nihatāṁs tena vai pūrvaṁ hatavān asi vai ripūn 12330071a aprameyaprabhāvaṁ taṁ devadevam umāpatim 12330071c namasva devaṁ prayato viśveśaṁ haram avyayam 12331001 janamejaya uvāca 12331001a brahman sumahad ākhyānaṁ bhavatā parikīrtitam 12331001c yac chrutvā munayaḥ sarve vismayaṁ paramaṁ gatāḥ 12331002a idaṁ śatasahasrād dhi bhāratākhyānavistarāt 12331002c āmathya matimanthena jñānodadhim anuttamam 12331003a navanītaṁ yathā dadhno malayāc candanaṁ yathā 12331003c āraṇyakaṁ ca vedebhya oṣadhibhyo ’mr̥taṁ yathā 12331004a samuddhr̥tam idaṁ brahman kathāmr̥tam anuttamam 12331004c taponidhe tvayoktaṁ hi nārāyaṇakathāśrayam 12331005a sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ 12331005c aho nārāyaṇaṁ tejo durdarśaṁ dvijasattama 12331006a yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ 12331006c r̥ṣayaś ca sagandharvā yac ca kiṁ cic carācaram 12331006e na tato ’sti paraṁ manye pāvanaṁ divi ceha ca 12331007a sarvāśramābhigamanaṁ sarvatīrthāvagāhanam 12331007c na tathā phaladaṁ cāpi nārāyaṇakathā yathā 12331008a sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām 12331008c harer viśveśvarasyeha sarvapāpapraṇāśanīm 12331009a na citraṁ kr̥tavāṁs tatra yad āryo me dhanaṁjayaḥ 12331009c vāsudevasahāyo yaḥ prāptavāñ jayam uttamam 12331010a na cāsya kiṁ cid aprāpyaṁ manye lokeṣv api triṣu 12331010c trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakr̥t sakhā 12331011a dhanyāś ca sarva evāsan brahmaṁs te mama pūrvakāḥ 12331011c hitāya śreyase caiva yeṣām āsīj janārdanaḥ 12331012a tapasāpi na dr̥śyo hi bhagavām̐l lokapūjitaḥ 12331012c yaṁ dr̥ṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam 12331013a tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ 12331013c na cālpatejasam r̥ṣiṁ vedmi nāradam avyayam 12331013e śvetadvīpaṁ samāsādya yena dr̥ṣṭaḥ svayaṁ hariḥ 12331014a devaprasādānugataṁ vyaktaṁ tat tasya darśanam 12331014c yad dr̥ṣṭavāṁs tadā devam aniruddhatanau sthitam 12331015a badarīm āśramaṁ yat tu nāradaḥ prādravat punaḥ 12331015c naranārāyaṇau draṣṭuṁ kiṁ nu tatkāraṇaṁ mune 12331016a śvetadvīpān nivr̥ttaś ca nāradaḥ parameṣṭhijaḥ 12331016c badarīm āśramaṁ prāpya samāgamya ca tāv r̥ṣī 12331017a kiyantaṁ kālam avasat kāḥ kathāḥ pr̥ṣṭavāṁś ca saḥ 12331017c śvetadvīpād upāvr̥tte tasmin vā sumahātmani 12331018a kim abrūtāṁ mahātmānau naranārāyaṇāv r̥ṣī 12331018c tad etan me yathātattvaṁ sarvam ākhyātum arhasi 12331019 vaiśaṁpāyana uvāca 12331019a namo bhagavate tasmai vyāsāyāmitatejase 12331019c yasya prasādād vakṣyāmi nārāyaṇakathām imām 12331020a prāpya śvetaṁ mahādvīpaṁ dr̥ṣṭvā ca harim avyayam 12331020c nivr̥tto nārado rājaṁs tarasā merum āgamat 12331020e hr̥dayenodvahan bhāraṁ yad uktaṁ paramātmanā 12331021a paścād asyābhavad rājann ātmanaḥ sādhvasaṁ mahat 12331021c yad gatvā dūram adhvānaṁ kṣemī punar ihāgataḥ 12331022a tato meroḥ pracakrāma parvataṁ gandhamādanam 12331022c nipapāta ca khāt tūrṇaṁ viśālāṁ badarīm anu 12331023a tataḥ sa dadr̥śe devau purāṇāv r̥ṣisattamau 12331023c tapaś carantau sumahad ātmaniṣṭhau mahāvratau 12331024a tejasābhyadhikau sūryāt sarvalokavirocanāt 12331024c śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau 12331025a jālapādabhujau tau tu pādayoś cakralakṣaṇau 12331025c vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau 12331026a ṣaṣṭidantāv aṣṭadaṁṣṭrau meghaughasadr̥śasvanau 12331026c svāsyau pr̥thulalāṭau ca suhanū subhrunāsikau 12331027a ātapatreṇa sadr̥śe śirasī devayos tayoḥ 12331027c evaṁ lakṣaṇasaṁpannau mahāpuruṣasaṁjñitau 12331028a tau dr̥ṣṭvā nārado hr̥ṣṭas tābhyāṁ ca pratipūjitaḥ 12331028c svāgatenābhibhāṣyātha pr̥ṣṭaś cānāmayaṁ tadā 12331029a babhūvāntargatamatir nirīkṣya puruṣottamau 12331029c sadogatās tatra ye vai sarvabhūtanamaskr̥tāḥ 12331030a śvetadvīpe mayā dr̥ṣṭās tādr̥śāv r̥ṣisattamau 12331030c iti saṁcintya manasā kr̥tvā cābhipradakṣiṇam 12331030e upopaviviśe tatra pīṭhe kuśamaye śubhe 12331031a tatas tau tapasāṁ vāsau yaśasāṁ tejasām api 12331031c r̥ṣī śamadamopetau kr̥tvā pūrvāhṇikaṁ vidhim 12331032a paścān nāradam avyagrau pādyārghyābhyāṁ prapūjya ca 12331032c pīṭhayoś copaviṣṭau tau kr̥tātithyāhnikau nr̥pa 12331033a teṣu tatropaviṣṭeṣu sa deśo ’bhivyarājata 12331033c ājyāhutimahājvālair yajñavāṭo ’gnibhir yathā 12331034a atha nārāyaṇas tatra nāradaṁ vākyam abravīt 12331034c sukhopaviṣṭaṁ viśrāntaṁ kr̥tātithyaṁ sukhasthitam 12331035a apīdānīṁ sa bhagavān paramātmā sanātanaḥ 12331035c śvetadvīpe tvayā dr̥ṣṭa āvayoḥ prakr̥tiḥ parā 12331036 nārada uvāca 12331036a dr̥ṣṭo me puruṣaḥ śrīmān viśvarūpadharo ’vyayaḥ 12331036c sarve hi lokās tatrasthās tathā devāḥ saharṣibhiḥ 12331036e adyāpi cainaṁ paśyāmi yuvāṁ paśyan sanātanau 12331037a yair lakṣaṇair upetaḥ sa harir avyaktarūpadhr̥k 12331037c tair lakṣaṇair upetau hi vyaktarūpadharau yuvām 12331038a dr̥ṣṭau mayā yuvāṁ tatra tasya devasya pārśvataḥ 12331038c iha caivāgato ’smy adya visr̥ṣṭaḥ paramātmanā 12331039a ko hi nāma bhavet tasya tejasā yaśasā śriyā 12331039c sadr̥śas triṣu lokeṣu r̥te dharmātmajau yuvām 12331040a tena me kathitaṁ pūrvaṁ nāma kṣetrajñasaṁjñitam 12331040c prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā 12331041a tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ 12331041c pratibuddhāś ca te sarve bhaktāś ca puruṣottamam 12331042a te ’rcayanti sadā devaṁ taiḥ sārdhaṁ ramate ca saḥ 12331042c priyabhakto hi bhagavān paramātmā dvijapriyaḥ 12331043a ramate so ’rcyamāno hi sadā bhāgavatapriyaḥ 12331043c viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ 12331043e sa kartā kāraṇaṁ caiva kāryaṁ cātibaladyutiḥ 12331044a tapasā yojya so ’’tmānaṁ śvetadvīpāt paraṁ hi yat 12331044c teja ity abhivikhyātaṁ svayaṁbhāsāvabhāsitam 12331045a śāntiḥ sā triṣu lokeṣu siddhānāṁ bhāvitātmanām 12331045c etayā śubhayā buddhyā naiṣṭhikaṁ vratam āsthitaḥ 12331046a na tatra sūryas tapati na somo ’bhivirājate 12331046c na vāyur vāti deveśe tapaś carati duścaram 12331047a vedīm aṣṭatalotsedhāṁ bhūmāv āsthāya viśvabhuk 12331047c ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ 12331047e sāṅgān āvartayan vedāṁs tapas tepe suduścaram 12331048a yad brahmā r̥ṣayaś caiva svayaṁ paśupatiś ca yat 12331048c śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ 12331049a nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye 12331049c havyaṁ kavyaṁ ca satataṁ vidhipūrvaṁ prayuñjate 12331049e kr̥tsnaṁ tat tasya devasya caraṇāv upatiṣṭhati 12331050a yāḥ kriyāḥ saṁprayuktās tu ekāntagatabuddhibhiḥ 12331050c tāḥ sarvāḥ śirasā devaḥ pratigr̥hṇāti vai svayam 12331051a na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ 12331051c vidyate triṣu lokeṣu tato ’smy aikāntikaṁ gataḥ 12331051e iha caivāgatas tena visr̥ṣṭaḥ paramātmanā 12331052a evaṁ me bhagavān devaḥ svayam ākhyātavān hariḥ 12331052c āsiṣye tatparo bhūtvā yuvābhyāṁ saha nityaśaḥ 12332001 naranārāyaṇāv ūcatuḥ 12332001a dhanyo ’sy anugr̥hīto ’si yat te dr̥ṣṭaḥ svayaṁ prabhuḥ 12332001c na hi taṁ dr̥ṣṭavān kaś cit padmayonir api svayam 12332002a avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ 12332002c nāradaitad dhi te satyaṁ vacanaṁ samudāhr̥tam 12332003a nāsya bhaktaiḥ priyataro loke kaś cana vidyate 12332003c tataḥ svayaṁ darśitavān svam ātmānaṁ dvijottama 12332004a tapo hi tapyatas tasya yat sthānaṁ paramātmanaḥ 12332004c na tat saṁprāpnute kaś cid r̥te hy āvāṁ dvijottama 12332005a yā hi sūryasahasrasya samastasya bhaved dyutiḥ 12332005c sthānasya sā bhavet tasya svayaṁ tena virājatā 12332006a tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ 12332006c kṣamā kṣamāvatāṁ śreṣṭha yayā bhūmis tu yujyate 12332007a tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ 12332007c āpo yena hi yujyante dravatvaṁ prāpnuvanti ca 12332008a tasmād eva samudbhūtaṁ tejo rūpaguṇātmakam 12332008c yena sma yujyate sūryas tato lokān virājate 12332009a tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt 12332009c yena sma yujyate vāyus tato lokān vivāty asau 12332010a tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ 12332010c ākāśaṁ yujyate yena tatas tiṣṭhaty asaṁvr̥tam 12332011a tasmāc cottiṣṭhate devāt sarvabhūtagataṁ manaḥ 12332011c candramā yena saṁyuktaḥ prakāśaguṇadhāraṇaḥ 12332012a ṣaḍbhūtotpādakaṁ nāma tat sthānaṁ vedasaṁjñitam 12332012c vidyāsahāyo yatrāste bhagavān havyakavyabhuk 12332013a ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ 12332013c teṣāṁ vai kṣemam adhvānaṁ gacchatāṁ dvijasattama 12332013e sarvalokatamohantā ādityo dvāram ucyate 12332014a ādityadagdhasarvāṅgā adr̥śyāḥ kena cit kva cit 12332014c paramāṇubhūtā bhūtvā tu taṁ devaṁ praviśanty uta 12332015a tasmād api vinirmuktā aniruddhatanau sthitāḥ 12332015c manobhūtās tato bhūyaḥ pradyumnaṁ praviśanty uta 12332016a pradyumnāc cāpi nirmuktā jīvaṁ saṁkarṣaṇaṁ tathā 12332016c viśanti viprapravarāḥ sāṁkhyā bhāgavataiḥ saha 12332017a tatas traiguṇyahīnās te paramātmānam añjasā 12332017c praviśanti dvijaśreṣṭha kṣetrajñaṁ nirguṇātmakam 12332017e sarvāvāsaṁ vāsudevaṁ kṣetrajñaṁ viddhi tattvataḥ 12332018a samāhitamanaskāś ca niyatāḥ saṁyatendriyāḥ 12332018c ekāntabhāvopagatā vāsudevaṁ viśanti te 12332019a āvām api ca dharmasya gr̥he jātau dvijottama 12332019c ramyāṁ viśālām āśritya tapa ugraṁ samāsthitau 12332020a ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ 12332020c bhaviṣyanti trilokasthās teṣāṁ svastīty ato dvija 12332021a vidhinā svena yuktābhyāṁ yathāpūrvaṁ dvijottama 12332021c āsthitābhyāṁ sarvakr̥cchraṁ vrataṁ samyak tad uttamam 12332022a āvābhyām api dr̥ṣṭas tvaṁ śvetadvīpe tapodhana 12332022c samāgato bhagavatā saṁjalpaṁ kr̥tavān yathā 12332023a sarvaṁ hi nau saṁviditaṁ trailokye sacarācare 12332023c yad bhaviṣyati vr̥ttaṁ vā vartate vā śubhāśubham 12332024 vaiśaṁpāyana uvāca 12332024a etac chrutvā tayor vākyaṁ tapasy ugre ’bhyavartata 12332024c nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ 12332025a jajāpa vidhivan mantrān nārāyaṇagatān bahūn 12332025c divyaṁ varṣasahasraṁ hi naranārāyaṇāśrame 12332026a avasat sa mahātejā nārado bhagavān r̥ṣiḥ 12332026c tam evābhyarcayan devaṁ naranārāyaṇau ca tau 12333001 vaiśaṁpāyana uvāca 12333001a kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ 12333001c daivaṁ kr̥tvā yathānyāyaṁ pitryaṁ cakre tataḥ param 12333002a tatas taṁ vacanaṁ prāha jyeṣṭho dharmātmajaḥ prabhuḥ 12333002c ka ijyate dvijaśreṣṭha daive pitrye ca kalpite 12333003a tvayā matimatāṁ śreṣṭha tan me śaṁsa yathāgamam 12333003c kim etat kriyate karma phalaṁ cāsya kim iṣyate 12333004 nārada uvāca 12333004a tvayaitat kathitaṁ pūrvaṁ daivaṁ kartavyam ity api 12333004c daivataṁ ca paro yajñaḥ paramātmā sanātanaḥ 12333005a tatas tadbhāvito nityaṁ yaje vaikuṇṭham avyayam 12333005c tasmāc ca prasr̥taḥ pūrvaṁ brahmā lokapitāmahaḥ 12333006a mama vai pitaraṁ prītaḥ parameṣṭhy apy ajījanat 12333006c ahaṁ saṁkalpajas tasya putraḥ prathamakalpitaḥ 12333007a yajāmy ahaṁ pitr̥̄n sādho nārāyaṇavidhau kr̥te 12333007c evaṁ sa eva bhagavān pitā mātā pitāmahaḥ 12333007e ijyate pitr̥yajñeṣu mayā nityaṁ jagatpatiḥ 12333008a śrutiś cāpy aparā deva putrān hi pitaro ’yajan 12333008c vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ 12333008e tatas te mantradāḥ putrāḥ pitr̥tvam upapedire 12333009a nūnaṁ puraitad viditaṁ yuvayor bhāvitātmanoḥ 12333009c putrāś ca pitaraś caiva parasparam apūjayan 12333010a trīn piṇḍān nyasya vai pr̥thvyāṁ pūrvaṁ dattvā kuśān iti 12333010c kathaṁ tu piṇḍasaṁjñāṁ te pitaro lebhire purā 12333011 naranārāyaṇāv ūcatuḥ 12333011a imāṁ hi dharaṇīṁ pūrvaṁ naṣṭāṁ sāgaramekhalām 12333011c govinda ujjahārāśu vārāhaṁ rūpam āśritaḥ 12333012a sthāpayitvā tu dharaṇīṁ sve sthāne puruṣottamaḥ 12333012c jalakardamaliptāṅgo lokakāryārtham udyataḥ 12333013a prāpte cāhnikakāle sa madhyaṁdinagate ravau 12333013c daṁṣṭrāvilagnān mr̥tpiṇḍān vidhūya sahasā prabhuḥ 12333013e sthāpayām āsa vai pr̥thvyāṁ kuśān āstīrya nārada 12333014a sa teṣv ātmānam uddiśya pitryaṁ cakre yathāvidhi 12333014c saṁkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ 12333015a ātmagātroṣmasaṁbhūtaiḥ snehagarbhais tilair api 12333015c prokṣyāpavargaṁ deveśaḥ prāṅmukhaḥ kr̥tavān svayam 12333016a maryādāsthāpanārthaṁ ca tato vacanam uktavān 12333016c ahaṁ hi pitaraḥ sraṣṭum udyato lokakr̥t svayam 12333017a tasya cintayataḥ sadyaḥ pitr̥kāryavidhiṁ param 12333017c daṁṣṭrābhyāṁ pravinirdhūtā mamaite dakṣiṇāṁ diśam 12333017e āśritā dharaṇīṁ piṇḍās tasmāt pitara eva te 12333018a trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime 12333018c bhavantu pitaro loke mayā sr̥ṣṭāḥ sanātanāḥ 12333019a pitā pitāmahaś caiva tathaiva prapitāmahaḥ 12333019c aham evātra vijñeyas triṣu piṇḍeṣu saṁsthitaḥ 12333020a nāsti matto ’dhikaḥ kaś cit ko vābhyarcyo mayā svayam 12333020c ko vā mama pitā loke aham eva pitāmahaḥ 12333021a pitāmahapitā caiva aham evātra kāraṇam 12333021c ity evam uktvā vacanaṁ devadevo vr̥ṣākapiḥ 12333022a varāhaparvate vipra dattvā piṇḍān savistarān 12333022c ātmānaṁ pūjayitvaiva tatraivādarśanaṁ gataḥ 12333023a etadarthaṁ śubhamate pitaraḥ piṇḍasaṁjñitāḥ 12333023c labhante satataṁ pūjāṁ vr̥ṣākapivaco yathā 12333024a ye yajanti pitr̥̄n devān gurūṁś caivātithīṁs tathā 12333024c gāś caiva dvijamukhyāṁś ca pr̥thivīṁ mātaraṁ tathā 12333024e karmaṇā manasā vācā viṣṇum eva yajanti te 12333025a antargataḥ sa bhagavān sarvasattvaśarīragaḥ 12333025c samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ 12333025e mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ 12334001 vaiśaṁpāyana uvāca 12334001a śrutvaitan nārado vākyaṁ naranārāyaṇeritam 12334001c atyantabhaktimān deve ekāntitvam upeyivān 12334002a proṣya varṣasahasraṁ tu naranārāyaṇāśrame 12334002c śrutvā bhagavadākhyānaṁ dr̥ṣṭvā ca harim avyayam 12334002e himavantaṁ jagāmāśu yatrāsya svaka āśramaḥ 12334003a tāv api khyātatapasau naranārāyaṇāv r̥ṣī 12334003c tasminn evāśrame ramye tepatus tapa uttamam 12334004a tvam apy amitavikrāntaḥ pāṇḍavānāṁ kulodvahaḥ 12334004c pāvitātmādya saṁvr̥ttaḥ śrutvemām āditaḥ kathām 12334005a naiva tasya paro loko nāyaṁ pārthivasattama 12334005c karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam 12334006a majjanti pitaras tasya narake śāśvatīḥ samāḥ 12334006c yo dviṣyād vibudhaśreṣṭhaṁ devaṁ nārāyaṇaṁ harim 12334007a kathaṁ nāma bhaved dveṣya ātmā lokasya kasya cit 12334007c ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ 12334008a ya eṣa gurur asmākam r̥ṣir gandhavatīsutaḥ 12334008c tenaitat kathitaṁ tāta māhātmyaṁ paramātmanaḥ 12334008e tasmāc chrutaṁ mayā cedaṁ kathitaṁ ca tavānagha 12334009a kr̥ṣṇadvaipāyanaṁ vyāsaṁ viddhi nārāyaṇaṁ prabhum 12334009c ko hy anyaḥ puruṣavyāghra mahābhāratakr̥d bhavet 12334009e dharmān nānāvidhāṁś caiva ko brūyāt tam r̥te prabhum 12334010a vartatāṁ te mahāyajño yathā saṁkalpitas tvayā 12334010c saṁkalpitāśvamedhas tvaṁ śrutadharmaś ca tattvataḥ 12334011a etat tu mahad ākhyānaṁ śrutvā pārikṣito nr̥paḥ 12334011c tato yajñasamāptyarthaṁ kriyāḥ sarvāḥ samārabhat 12334012a nārāyaṇīyam ākhyānam etat te kathitaṁ mayā 12334012c nāradena purā rājan gurave me niveditam 12334012e r̥ṣīṇāṁ pāṇḍavānāṁ ca śr̥ṇvatoḥ kr̥ṣṇabhīṣmayoḥ 12334013a sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śamaniyamanidhiḥ 12334013c śrutivinayanidhir dvijaparamahitas; tava bhavatu gatir harir amarahitaḥ 12334014a tapasāṁ nidhiḥ sumahatāṁ mahato; yaśasaś ca bhājanam ariṣṭakahā 12334014c ekāntināṁ śaraṇado ’bhayado; gatido ’stu vaḥ sa makhabhāgaharaḥ 12334015a triguṇātigaś catuṣpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ 12334015c vidadhāti nityam ajito ’tibalo; gatim ātmagāṁ sukr̥tinām r̥ṣiṇām 12334016a taṁ lokasākṣiṇam ajaṁ puruṣaṁ; ravivarṇam īśvaragatiṁ bahuśaḥ 12334016c praṇamadhvam ekamatayo yatayaḥ; salilodbhavo ’pi tam r̥ṣiṁ praṇataḥ 12334017a sa hi lokayonir amr̥tasya padaṁ; sūkṣmaṁ purāṇam acalaṁ paramam 12334017c tat sāṁkhyayogibhir udāradhr̥taṁ; buddhyā yatātmabhir viditaṁ satatam 12335001 janamejaya uvāca 12335001a śrutaṁ bhagavatas tasya māhātmyaṁ paramātmanaḥ 12335001c janma dharmagr̥he caiva naranārāyaṇātmakam 12335001e mahāvarāhasr̥ṣṭā ca piṇḍotpattiḥ purātanī 12335002a pravr̥ttau ca nivr̥ttau ca yo yathā parikalpitaḥ 12335002c sa tathā naḥ śruto brahman kathyamānas tvayānagha 12335003a yac ca tat kathitaṁ pūrvaṁ tvayā hayaśiro mahat 12335003c havyakavyabhujo viṣṇor udakpūrve mahodadhau 12335003e tac ca dr̥ṣṭaṁ bhagavatā brahmaṇā parameṣṭhinā 12335004a kiṁ tad utpāditaṁ pūrvaṁ hariṇā lokadhāriṇā 12335004c rūpaṁ prabhāvamahatām apūrvaṁ dhīmatāṁ vara 12335005a dr̥ṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam 12335005c tad aśvaśirasaṁ puṇyaṁ brahmā kim akaron mune 12335006a etan naḥ saṁśayaṁ brahman purāṇajñānasaṁbhavam 12335006c kathayasvottamamate mahāpuruṣanirmitam 12335006e pāvitāḥ sma tvayā brahman puṇyāṁ kathayatā kathām 12335007 vaiśaṁpāyana uvāca 12335007a kathayiṣyāmi te sarvaṁ purāṇaṁ vedasaṁmitam 12335007c jagau yad bhagavān vyāso rājño dharmasutasya vai 12335008a śrutvāśvaśiraso mūrtiṁ devasya harimedhasaḥ 12335008c utpannasaṁśayo rājā tam eva samacodayat 12335009 yudhiṣṭhira uvāca 12335009a yat tad darśitavān brahmā devaṁ hayaśirodharam 12335009c kimarthaṁ tat samabhavad vapur devopakalpitam 12335010 vyāsa uvāca 12335010a yat kiṁ cid iha loke vai dehabaddhaṁ viśāṁ pate 12335010c sarvaṁ pañcabhir āviṣṭaṁ bhūtair īśvarabuddhijaiḥ 12335011a īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ 12335011c bhūtāntarātmā varadaḥ saguṇo nirguṇo ’pi ca 12335011e bhūtapralayam avyaktaṁ śr̥ṇuṣva nr̥pasattama 12335012a dharaṇyām atha līnāyām apsu caikārṇave purā 12335012c jyotirbhūte jale cāpi līne jyotiṣi cānile 12335013a vāyau cākāśasaṁlīne ākāśe ca manonuge 12335013c vyakte manasi saṁlīne vyakte cāvyaktatāṁ gate 12335014a avyakte puruṣaṁ yāte puṁsi sarvagate ’pi ca 12335014c tama evābhavat sarvaṁ na prājñāyata kiṁ cana 12335015a tamaso brahma saṁbhūtaṁ tamomūlam r̥tātmakam 12335015c tad viśvabhāvasaṁjñāntaṁ pauruṣīṁ tanum āsthitam 12335016a so ’niruddha iti proktas tat pradhānaṁ pracakṣate 12335016c tad avyaktam iti jñeyaṁ triguṇaṁ nr̥pasattama 12335017a vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ 12335017c apsv eva śayanaṁ cakre nidrāyogam upāgataḥ 12335017e jagataś cintayan sr̥ṣṭiṁ citrāṁ bahuguṇodbhavām 12335018a tasya cintayataḥ sr̥ṣṭiṁ mahān ātmaguṇaḥ smr̥taḥ 12335018c ahaṁkāras tato jāto brahmā śubhacaturmukhaḥ 12335018e hiraṇyagarbho bhagavān sarvalokapitāmahaḥ 12335019a padme ’niruddhāt saṁbhūtas tadā padmanibhekṣaṇaḥ 12335019c sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ 12335020a dadr̥śe ’dbhutasaṁkāśe lokān āpomayān prabhuḥ 12335020c sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sr̥jat 12335021a pūrvam eva ca padmasya patre sūryāṁśusaprabhe 12335021c nārāyaṇakr̥tau bindū apām āstāṁ guṇottarau 12335022a tāv apaśyat sa bhagavān anādinidhano ’cyutaḥ 12335022c ekas tatrābhavad bindur madhvābho ruciraprabhaḥ 12335023a sa tāmaso madhur jātas tadā nārāyaṇājñayā 12335023c kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ 12335024a tāv abhyadhāvatāṁ śreṣṭhau tamorajaguṇānvitau 12335024c balavantau gadāhastau padmanālānusāriṇau 12335025a dadr̥śāte ’ravindasthaṁ brahmāṇam amitaprabham 12335025c sr̥jantaṁ prathamaṁ vedāṁś caturaś cāruvigrahān 12335026a tato vigrahavantau tau vedān dr̥ṣṭvāsurottamau 12335026c sahasā jagr̥hatur vedān brahmaṇaḥ paśyatas tadā 12335027a atha tau dānavaśreṣṭhau vedān gr̥hya sanātanān 12335027c rasāṁ viviśatus tūrṇam udakpūrve mahodadhau 12335028a tato hr̥teṣu vedeṣu brahmā kaśmalam āviśat 12335028c tato vacanam īśānaṁ prāha vedair vinākr̥taḥ 12335029a vedā me paramaṁ cakṣur vedā me paramaṁ balam 12335029c vedā me paramaṁ dhāma vedā me brahma cottamam 12335030a mama vedā hr̥tāḥ sarve dānavābhyāṁ balād itaḥ 12335030c andhakārā hi me lokā jātā vedair vinākr̥tāḥ 12335030e vedān r̥te hi kiṁ kuryāṁ lokān vai sraṣṭum udyataḥ 12335031a aho bata mahad duḥkhaṁ vedanāśanajaṁ mama 12335031c prāptaṁ dunoti hr̥dayaṁ tīvraśokāya randhayan 12335032a ko hi śokārṇave magnaṁ mām ito ’dya samuddharet 12335032c vedāṁs tān ānayen naṣṭān kasya cāhaṁ priyo bhave 12335033a ity evaṁ bhāṣamāṇasya brahmaṇo nr̥pasattama 12335033c hareḥ stotrārtham udbhūtā buddhir buddhimatāṁ vara 12335033e tato jagau paraṁ japyaṁ sāñjalipragrahaḥ prabhuḥ 12335034a namas te brahmahr̥daya namas te mama pūrvaja 12335034c lokādya bhuvanaśreṣṭha sāṁkhyayoganidhe vibho 12335035a vyaktāvyaktakarācintya kṣemaṁ panthānam āsthita 12335035c viśvabhuk sarvabhūtānām antarātmann ayonija 12335036a ahaṁ prasādajas tubhyaṁ lokadhāmne svayaṁbhuve 12335036c tvatto me mānasaṁ janma prathamaṁ dvijapūjitam 12335037a cākṣuṣaṁ vai dvitīyaṁ me janma cāsīt purātanam 12335037c tvatprasādāc ca me janma tr̥tīyaṁ vācikaṁ mahat 12335038a tvattaḥ śravaṇajaṁ cāpi caturthaṁ janma me vibho 12335038c nāsikyaṁ cāpi me janma tvattaḥ pañcamam ucyate 12335039a aṇḍajaṁ cāpi me janma tvattaḥ ṣaṣṭhaṁ vinirmitam 12335039c idaṁ ca saptamaṁ janma padmajaṁ me ’mitaprabha 12335040a sarge sarge hy ahaṁ putras tava triguṇavarjitaḥ 12335040c prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ 12335041a tvam īśvarasvabhāvaś ca svayaṁbhūḥ puruṣottamaḥ 12335041c tvayā vinirmito ’haṁ vai vedacakṣur vayotigaḥ 12335042a te me vedā hr̥tāś cakṣur andho jāto ’smi jāgr̥hi 12335042c dadasva cakṣuṣī mahyaṁ priyo ’haṁ te priyo ’si me 12335043a evaṁ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ 12335043c jahau nidrām atha tadā vedakāryārtham udyataḥ 12335043e aiśvareṇa prayogeṇa dvitīyāṁ tanum āsthitaḥ 12335044a sunāsikena kāyena bhūtvā candraprabhas tadā 12335044c kr̥tvā hayaśiraḥ śubhraṁ vedānām ālayaṁ prabhuḥ 12335045a tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā 12335045c keśāś cāsyābhavan dīrghā raver aṁśusamaprabhāḥ 12335046a karṇāv ākāśapātāle lalāṭaṁ bhūtadhāriṇī 12335046c gaṅgā sarasvatī puṇyā bhruvāv āstāṁ mahānadī 12335047a cakṣuṣī somasūryau te nāsā saṁdhyā punaḥ smr̥tā 12335047c oṁkāras tv atha saṁskāro vidyuj jihvā ca nirmitā 12335048a dantāś ca pitaro rājan somapā iti viśrutāḥ 12335048c goloko brahmalokaś ca oṣṭhāv āstāṁ mahātmanaḥ 12335048e grīvā cāsyābhavad rājan kālarātrir guṇottarā 12335049a etad dhayaśiraḥ kr̥tvā nānāmūrtibhir āvr̥tam 12335049c antardadhe sa viśveśo viveśa ca rasāṁ prabhuḥ 12335050a rasāṁ punaḥ praviṣṭaś ca yogaṁ paramam āsthitaḥ 12335050c śaikṣaṁ svaraṁ samāsthāya om iti prāsr̥jat svaram 12335051a sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca 12335051c babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ 12335052a tatas tāv asurau kr̥tvā vedān samayabandhanān 12335052c rasātale vinikṣipya yataḥ śabdas tato drutau 12335053a etasminn antare rājan devo hayaśirodharaḥ 12335053c jagrāha vedān akhilān rasātalagatān hariḥ 12335053e prādāc ca brahmaṇe bhūyas tataḥ svāṁ prakr̥tiṁ gataḥ 12335054a sthāpayitvā hayaśira udakpūrve mahodadhau 12335054c vedānām ālayaś cāpi babhūvāśvaśirās tataḥ 12335055a atha kiṁ cid apaśyantau dānavau madhukaiṭabhau 12335055c punar ājagmatus tatra vegitau paśyatāṁ ca tau 12335055e yatra vedā vinikṣiptās tat sthānaṁ śūnyam eva ca 12335056a tata uttamam āsthāya vegaṁ balavatāṁ varau 12335056c punar uttasthatuḥ śīghraṁ rasānām ālayāt tadā 12335056e dadr̥śāte ca puruṣaṁ tam evādikaraṁ prabhum 12335057a śvetaṁ candraviśuddhābham aniruddhatanau sthitam 12335057c bhūyo ’py amitavikrāntaṁ nidrāyogam upāgatam 12335058a ātmapramāṇaracite apām upari kalpite 12335058c śayane nāgabhogāḍhye jvālāmālāsamāvr̥te 12335059a niṣkalmaṣeṇa sattvena saṁpannaṁ ruciraprabham 12335059c taṁ dr̥ṣṭvā dānavendrau tau mahāhāsam amuñcatām 12335060a ūcatuś ca samāviṣṭau rajasā tamasā ca tau 12335060c ayaṁ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ 12335061a anena nūnaṁ vedānāṁ kr̥tam āharaṇaṁ rasāt 12335061c kasyaiṣa ko nu khalv eṣa kiṁ ca svapiti bhogavān 12335062a ity uccāritavākyau tau bodhayām āsatur harim 12335062c yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ 12335063a nirīkṣya cāsurendrau tau tato yuddhe mano dadhe 12335063c atha yuddhaṁ samabhavat tayor nārāyaṇasya ca 12335064a rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau 12335064c brahmaṇopacitiṁ kurvañ jaghāna madhusūdanaḥ 12335065a tatas tayor vadhenāśu vedāpaharaṇena ca 12335065c śokāpanayanaṁ cakre brahmaṇaḥ puruṣottamaḥ 12335066a tataḥ parivr̥to brahmā hatārir vedasatkr̥taḥ 12335066c nirmame sa tadā lokān kr̥tsnān sthāvarajaṅgamān 12335067a dattvā pitāmahāyāgryāṁ buddhiṁ lokavisargikīm 12335067c tatraivāntardadhe devo yata evāgato hariḥ 12335068a tau dānavau harir hatvā kr̥tvā hayaśiras tanum 12335068c punaḥ pravr̥ttidharmārthaṁ tām eva vidadhe tanum 12335069a evam eṣa mahābhāgo babhūvāśvaśirā hariḥ 12335069c paurāṇam etad ākhyātaṁ rūpaṁ varadam aiśvaram 12335070a yo hy etad brāhmaṇo nityaṁ śr̥ṇuyād dhārayeta vā 12335070c na tasyādhyayanaṁ nāśam upagacchet kadā cana 12335071a ārādhya tapasogreṇa devaṁ hayaśirodharam 12335071c pāñcālena kramaḥ prāpto rāmeṇa pathi deśite 12335072a etad dhayaśiro rājann ākhyānaṁ tava kīrtitam 12335072c purāṇaṁ vedasamitaṁ yan māṁ tvaṁ paripr̥cchasi 12335073a yāṁ yām icchet tanuṁ devaḥ kartuṁ kāryavidhau kva cit 12335073c tāṁ tāṁ kuryād vikurvāṇaḥ svayam ātmānam ātmanā 12335074a eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ 12335074c eṣa yogaś ca sāṁkhyaṁ ca brahma cāgryaṁ harir vibhuḥ 12335075a nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ 12335075c tapo nārāyaṇaparaṁ nārāyaṇaparā gatiḥ 12335076a nārāyaṇaparaṁ satyam r̥taṁ nārāyaṇātmakam 12335076c nārāyaṇaparo dharmaḥ punarāvr̥ttidurlabhaḥ 12335077a pravr̥ttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ 12335077c nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smr̥taḥ 12335078a apāṁ caiva guṇo rājan raso nārāyaṇātmakaḥ 12335078c jyotiṣāṁ ca guṇo rūpaṁ smr̥taṁ nārāyaṇātmakam 12335079a nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smr̥taḥ 12335079c nārāyaṇātmakaś cāpi śabda ākāśasaṁbhavaḥ 12335080a manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam 12335080c nārāyaṇaparaḥ kālo jyotiṣām ayanaṁ ca yat 12335081a nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ 12335081c nārāyaṇaparaṁ sāṁkhyaṁ yogo nārāyaṇātmakaḥ 12335082a kāraṇaṁ puruṣo yeṣāṁ pradhānaṁ cāpi kāraṇam 12335082c svabhāvaś caiva karmāṇi daivaṁ yeṣāṁ ca kāraṇam 12335083a pañcakāraṇasaṁkhyāto niṣṭhā sarvatra vai hariḥ 12335083c tattvaṁ jijñāsamānānāṁ hetubhiḥ sarvatomukhaiḥ 12335084a tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ 12335084c sabrahmakānāṁ lokānām r̥ṣīṇāṁ ca mahātmanām 12335085a sāṁkhyānāṁ yogināṁ cāpi yatīnām ātmavedinām 12335085c manīṣitaṁ vijānāti keśavo na tu tasya te 12335086a ye ke cit sarvalokeṣu daivaṁ pitryaṁ ca kurvate 12335086c dānāni ca prayacchanti tapyanti ca tapo mahat 12335087a sarveṣām āśrayo viṣṇur aiśvaraṁ vidhim āsthitaḥ 12335087c sarvabhūtakr̥tāvāso vāsudeveti cocyate 12335088a ayaṁ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ 12335088c guṇaiś ca saṁyogam upaiti śīghraṁ; kālo yathartāv r̥tusaṁprayuktaḥ 12335089a naivāsya vindanti gatiṁ mahātmano; na cāgatiṁ kaś cid ihānupaśyati 12335089c jñānātmakāḥ saṁyamino maharṣayaḥ; paśyanti nityaṁ puruṣaṁ guṇādhikam 12336001 janamejaya uvāca 12336001a aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ 12336001c vidhiprayuktāṁ pūjāṁ ca gr̥hṇāti bhagavān svayam 12336002a ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ 12336002c teṣāṁ tvayābhinirdiṣṭā pāraṁparyāgatā gatiḥ 12336003a caturthyāṁ caiva te gatyāṁ gacchanti puruṣottamam 12336003c ekāntinas tu puruṣā gacchanti paramaṁ padam 12336004a nūnam ekāntadharmo ’yaṁ śreṣṭho nārāyaṇapriyaḥ 12336004c agatvā gatayas tisro yad gacchanty avyayaṁ harim 12336005a sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ 12336005c paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ 12336006a tebhyo viśiṣṭāṁ jānāmi gatim ekāntināṁ nr̥ṇām 12336006c kenaiṣa dharmaḥ kathito devena r̥ṣiṇāpi vā 12336007a ekāntināṁ ca kā caryā kadā cotpāditā vibho 12336007c etan me saṁśayaṁ chindhi paraṁ kautūhalaṁ hi me 12336008 vaiśaṁpāyana uvāca 12336008a samupoḍheṣv anīkeṣu kurupāṇḍavayor mr̥dhe 12336008c arjune vimanaske ca gītā bhagavatā svayam 12336009a āgatiś ca gatiś caiva pūrvaṁ te kathitā mayā 12336009c gahano hy eṣa dharmo vai durvijñeyo ’kr̥tātmabhiḥ 12336010a saṁmitaḥ sāmavedena puraivādiyuge kr̥taḥ 12336010c dhāryate svayam īśena rājan nārāyaṇena ha 12336011a etam arthaṁ mahārāja pr̥ṣṭaḥ pārthena nāradaḥ 12336011c r̥ṣimadhye mahābhāgaḥ śr̥ṇvatoḥ kr̥ṣṇabhīṣmayoḥ 12336012a guruṇā ca mamāpy eṣa kathito nr̥pasattama 12336012c yathā tu kathitas tatra nāradena tathā śr̥ṇu 12336013a yadāsīn mānasaṁ janma nārāyaṇamukhodgatam 12336013c brahmaṇaḥ pr̥thivīpāla tadā nārāyaṇaḥ svayam 12336013e tena dharmeṇa kr̥tavān daivaṁ pitryaṁ ca bhārata 12336014a phenapā r̥ṣayaś caiva taṁ dharmaṁ pratipedire 12336014c vaikhānasāḥ phenapebhyo dharmam etaṁ prapedire 12336014e vaikhānasebhyaḥ somas tu tataḥ so ’ntardadhe punaḥ 12336015a yadāsīc cākṣuṣaṁ janma dvitīyaṁ brahmaṇo nr̥pa 12336015c tadā pitāmahāt somād etaṁ dharmam ajānata 12336015e nārāyaṇātmakaṁ rājan rudrāya pradadau ca saḥ 12336016a tato yogasthito rudraḥ purā kr̥tayuge nr̥pa 12336016c vālakhilyān r̥ṣīn sarvān dharmam etam apāṭhayat 12336016e antardadhe tato bhūyas tasya devasya māyayā 12336017a tr̥tīyaṁ brahmaṇo janma yadāsīd vācikaṁ mahat 12336017c tatraiṣa dharmaḥ saṁbhūtaḥ svayaṁ nārāyaṇān nr̥pa 12336018a suparṇo nāma tam r̥ṣiḥ prāptavān puruṣottamāt 12336018c tapasā vai sutaptena damena niyamena ca 12336019a triḥ parikrāntavān etat suparṇo dharmam uttamam 12336019c yasmāt tasmād vrataṁ hy etat trisauparṇam ihocyate 12336020a r̥gvedapāṭhapaṭhitaṁ vratam etad dhi duścaram 12336020c suparṇāc cāpy adhigato dharma eṣa sanātanaḥ 12336021a vāyunā dvipadāṁ śreṣṭha prathito jagadāyuṣā 12336021c vāyoḥ sakāśāt prāptaś ca r̥ṣibhir vighasāśibhiḥ 12336022a tebhyo mahodadhiś cainaṁ prāptavān dharmam uttamam 12336022c tataḥ so ’ntardadhe bhūyo nārāyaṇasamāhitaḥ 12336023a yadā bhūyaḥ śravaṇajā sr̥ṣṭir āsīn mahātmanaḥ 12336023c brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śr̥ṇu 12336024a jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam 12336024c cintayām āsa puruṣaṁ jagatsargakaraṁ prabhuḥ 12336025a atha cintayatas tasya karṇābhyāṁ puruṣaḥ sr̥taḥ 12336025c prajāsargakaro brahmā tam uvāca jagatpatiḥ 12336026a sr̥ja prajāḥ putra sarvā mukhataḥ pādatas tathā 12336026c śreyas tava vidhāsyāmi balaṁ tejaś ca suvrata 12336027a dharmaṁ ca matto gr̥hṇīṣva sātvataṁ nāma nāmataḥ 12336027c tena sarvaṁ kr̥tayugaṁ sthāpayasva yathāvidhi 12336028a tato brahmā namaścakre devāya harimedhase 12336028c dharmaṁ cāgryaṁ sa jagrāha sarahasyaṁ sasaṁgraham 12336028e āraṇyakena sahitaṁ nārāyaṇamukhodgatam 12336029a upadiśya tato dharmaṁ brahmaṇe ’mitatejase 12336029c taṁ kārtayugadharmāṇaṁ nirāśīḥkarmasaṁjñitam 12336029e jagāma tamasaḥ pāraṁ yatrāvyaktaṁ vyavasthitam 12336030a tato ’tha varado devo brahmalokapitāmahaḥ 12336030c asr̥jat sa tadā lokān kr̥tsnān sthāvarajaṅgamān 12336031a tataḥ prāvartata tadā ādau kr̥tayugaṁ śubham 12336031c tato hi sātvato dharmo vyāpya lokān avasthitaḥ 12336032a tenaivādyena dharmeṇa brahmā lokavisargakr̥t 12336032c pūjayām āsa deveśaṁ hariṁ nārāyaṇaṁ prabhum 12336033a dharmapratiṣṭhāhetoś ca manuṁ svārociṣaṁ tataḥ 12336033c adhyāpayām āsa tadā lokānāṁ hitakāmyayā 12336034a tataḥ svārociṣaḥ putraṁ svayaṁ śaṅkhapadaṁ nr̥pa 12336034c adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ 12336035a tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam 12336035c diśāpālaṁ sudharmāṇam adhyāpayata bhārata 12336035e tataḥ so ’ntardadhe bhūyaḥ prāpte tretāyuge punaḥ 12336036a nāsikyajanmani purā brahmaṇaḥ pārthivottama 12336036c dharmam etaṁ svayaṁ devo harir nārāyaṇaḥ prabhuḥ 12336036e ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā 12336037a sanatkumāro bhagavāṁs tataḥ prādhītavān nr̥pa 12336037c sanatkumārād api ca vīraṇo vai prajāpatiḥ 12336037e kr̥tādau kuruśārdūla dharmam etam adhītavān 12336038a vīraṇaś cāpy adhītyainaṁ raucyāya manave dadau 12336038c raucyaḥ putrāya śuddhāya suvratāya sumedhase 12336039a kukṣināmne ’tha pradadau diśāṁ pālāya dharmiṇe 12336039c tataḥ so ’ntardadhe bhūyo nārāyaṇamukhodgataḥ 12336040a aṇḍaje janmani punar brahmaṇe hariyonaye 12336040c eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ 12336041a gr̥hīto brahmaṇā rājan prayuktaś ca yathāvidhi 12336041c adhyāpitāś ca munayo nāmnā barhiṣado nr̥pa 12336042a barhiṣadbhyaś ca saṁkrāntaḥ sāmavedāntagaṁ dvijam 12336042c jyeṣṭhaṁ nāmnābhivikhyātaṁ jyeṣṭhasāmavrato hariḥ 12336043a jyeṣṭhāc cāpy anusaṁkrānto rājānam avikampanam 12336043c antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ 12336044a yad idaṁ saptamaṁ janma padmajaṁ brahmaṇo nr̥pa 12336044c tatraiṣa dharmaḥ kathitaḥ svayaṁ nārāyaṇena hi 12336045a pitāmahāya śuddhāya yugādau lokadhāriṇe 12336045c pitāmahaś ca dakṣāya dharmam etaṁ purā dadau 12336046a tato jyeṣṭhe tu dauhitre prādād dakṣo nr̥pottama 12336046c āditye savitur jyeṣṭhe vivasvāñ jagr̥he tataḥ 12336047a tretāyugādau ca punar vivasvān manave dadau 12336047c manuś ca lokabhūtyarthaṁ sutāyekṣvākave dadau 12336048a ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ 12336048c gamiṣyati kṣayānte ca punar nārāyaṇaṁ nr̥pa 12336049a vratināṁ cāpi yo dharmaḥ sa te pūrvaṁ nr̥pottama 12336049c kathito harigītāsu samāsavidhikalpitaḥ 12336050a nāradena tu saṁprāptaḥ sarahasyaḥ sasaṁgrahaḥ 12336050c eṣa dharmo jagannāthāt sākṣān nārāyaṇān nr̥pa 12336051a evam eṣa mahān dharma ādyo rājan sanātanaḥ 12336051c durvijñeyo duṣkaraś ca sātvatair dhāryate sadā 12336052a dharmajñānena caitena suprayuktena karmaṇā 12336052c ahiṁsādharmayuktena prīyate harir īśvaraḥ 12336053a ekavyūhavibhāgo vā kva cid dvivyūhasaṁjñitaḥ 12336053c trivyūhaś cāpi saṁkhyātaś caturvyūhaś ca dr̥śyate 12336054a harir eva hi kṣetrajño nirmamo niṣkalas tathā 12336054c jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ 12336055a manaś ca prathitaṁ rājan pañcendriyasamīraṇam 12336055c eṣa lokanidhir dhīmān eṣa lokavisargakr̥t 12336056a akartā caiva kartā ca kāryaṁ kāraṇam eva ca 12336056c yathecchati tathā rājan krīḍate puruṣo ’vyayaḥ 12336057a eṣa ekāntidharmas te kīrtito nr̥pasattama 12336057c mayā guruprasādena durvijñeyo ’kr̥tātmabhiḥ 12336057e ekāntino hi puruṣā durlabhā bahavo nr̥pa 12336058a yady ekāntibhir ākīrṇaṁ jagat syāt kurunandana 12336058c ahiṁsakair ātmavidbhiḥ sarvabhūtahite rataiḥ 12336058e bhavet kr̥tayugaprāptir āśīḥkarmavivarjitaiḥ 12336059a evaṁ sa bhagavān vyāso gurur mama viśāṁ pate 12336059c kathayām āsa dharmajño dharmarājñe dvijottamaḥ 12336060a r̥ṣīṇāṁ saṁnidhau rājañ śr̥ṇvatoḥ kr̥ṣṇabhīṣmayoḥ 12336060c tasyāpy akathayat pūrvaṁ nāradaḥ sumahātapāḥ 12336061a devaṁ paramakaṁ brahma śvetaṁ candrābham acyutam 12336061c yatra caikāntino yānti nārāyaṇaparāyaṇāḥ 12336062 janamejaya uvāca 12336062a evaṁ bahuvidhaṁ dharmaṁ pratibuddhair niṣevitam 12336062c na kurvanti kathaṁ viprā anye nānāvrate sthitāḥ 12336063 vaiśaṁpāyana uvāca 12336063a tisraḥ prakr̥tayo rājan dehabandheṣu nirmitāḥ 12336063c sāttvikī rājasī caiva tāmasī ceti bhārata 12336064a dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha 12336064c sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ 12336065a atrāpi sa vijānāti puruṣaṁ brahmavartinam 12336065c nārāyaṇaparo mokṣas tato vai sāttvikaḥ smr̥taḥ 12336066a manīṣitaṁ ca prāpnoti cintayan puruṣottamam 12336066c ekāntabhaktiḥ satataṁ nārāyaṇaparāyaṇaḥ 12336067a manīṣiṇo hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ 12336067c teṣāṁ vai chinnatr̥ṣṇānāṁ yogakṣemavaho hariḥ 12336068a jāyamānaṁ hi puruṣaṁ yaṁ paśyen madhusūdanaḥ 12336068c sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ 12336069a sāṁkhyayogena tulyo hi dharma ekāntasevitaḥ 12336069c nārāyaṇātmake mokṣe tato yānti parāṁ gatim 12336070a nārāyaṇena dr̥ṣṭaś ca pratibuddho bhavet pumān 12336070c evam ātmecchayā rājan pratibuddho na jāyate 12336071a rājasī tāmasī caiva vyāmiśre prakr̥tī smr̥te 12336071c tadātmakaṁ hi puruṣaṁ jāyamānaṁ viśāṁ pate 12336071e pravr̥ttilakṣaṇair yuktaṁ nāvekṣati hariḥ svayam 12336072a paśyaty enaṁ jāyamānaṁ brahmā lokapitāmahaḥ 12336072c rajasā tamasā caiva mānuṣaṁ samabhiplutam 12336073a kāmaṁ devāś ca r̥ṣayaḥ sattvasthā nr̥pasattama 12336073c hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smr̥tāḥ 12336074 janamejaya uvāca 12336074a kathaṁ vaikāriko gacchet puruṣaḥ puruṣottamam 12336075 vaiśaṁpāyana uvāca 12336075a susūkṣmasattvasaṁyuktaṁ saṁyuktaṁ tribhir akṣaraiḥ 12336075c puruṣaḥ puruṣaṁ gacchen niṣkriyaḥ pañcaviṁśakam 12336076a evam ekaṁ sāṁkhyayogaṁ vedāraṇyakam eva ca 12336076c parasparāṅgāny etāni pañcarātraṁ ca kathyate 12336076e eṣa ekāntināṁ dharmo nārāyaṇaparātmakaḥ 12336077a yathā samudrāt prasr̥tā jalaughās; tam eva rājan punar āviśanti 12336077c ime tathā jñānamahājalaughā; nārāyaṇaṁ vai punar āviśanti 12336078a eṣa te kathito dharmaḥ sātvato yadubāndhava 12336078c kuruṣvainaṁ yathānyāyaṁ yadi śaknoṣi bhārata 12336079a evaṁ hi sumahābhāgo nārado gurave mama 12336079c śvetānāṁ yatinām āha ekāntagatim avyayām 12336080a vyāsaś cākathayat prītyā dharmaputrāya dhīmate 12336080c sa evāyaṁ mayā tubhyam ākhyātaḥ prasr̥to guroḥ 12336081a itthaṁ hi duścaro dharma eṣa pārthivasattama 12336081c yathaiva tvaṁ tathaivānye na bhajanti vimohitāḥ 12336082a kr̥ṣṇa eva hi lokānāṁ bhāvano mohanas tathā 12336082c saṁhārakārakaś caiva kāraṇaṁ ca viśāṁ pate 12337001 janamejaya uvāca 12337001a sāṁkhyaṁ yogaṁ pañcarātraṁ vedāraṇyakam eva ca 12337001c jñānāny etāni brahmarṣe lokeṣu pracaranti ha 12337002a kim etāny ekaniṣṭhāni pr̥thaṅniṣṭhāni vā mune 12337002c prabrūhi vai mayā pr̥ṣṭaḥ pravr̥ttiṁ ca yathākramam 12337003 vaiśaṁpāyana uvāca 12337003a jajñe bahujñaṁ param atyudāraṁ; yaṁ dvīpamadhye sutam ātmavantam 12337003c parāśarād gandhavatī maharṣiṁ; tasmai namo ’jñānatamonudāya 12337004a pitāmahādyaṁ pravadanti ṣaṣṭhaṁ; maharṣim ārṣeyavibhūtiyuktam 12337004c nārāyaṇasyāṁśajam ekaputraṁ; dvaipāyanaṁ vedamahānidhānam 12337005a tam ādikāleṣu mahāvibhūtir; nārāyaṇo brahmamahānidhānam 12337005c sasarja putrārtham udāratejā; vyāsaṁ mahātmānam ajaḥ purāṇaḥ 12337006 janamejaya uvāca 12337006a tvayaiva kathitaḥ pūrvaṁ saṁbhavo dvijasattama 12337006c vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ 12337007a parāśarasya dāyādaḥ kr̥ṣṇadvaipāyano muniḥ 12337007c bhūyo nārāyaṇasutaṁ tvam evainaṁ prabhāṣase 12337008a kim ataḥ pūrvajaṁ janma vyāsasyāmitatejasaḥ 12337008c kathayasvottamamate janma nārāyaṇodbhavam 12337009 vaiśaṁpāyana uvāca 12337009a vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ 12337009c guror me jñānaniṣṭhasya himavatpāda āsataḥ 12337010a kr̥tvā bhāratam ākhyānaṁ tapaḥśrāntasya dhīmataḥ 12337010c śuśrūṣāṁ tatparā rājan kr̥tavanto vayaṁ tadā 12337011a sumantur jaiminiś caiva pailaś ca sudr̥ḍhavrataḥ 12337011c ahaṁ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā 12337012a ebhiḥ parivr̥to vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ 12337012c śuśubhe himavatpāde bhūtair bhūtapatir yathā 12337013a vedān āvartayan sāṅgān bhāratārthāṁś ca sarvaśaḥ 12337013c tam ekamanasaṁ dāntaṁ yuktā vayam upāsmahe 12337014a kathāntare ’tha kasmiṁś cit pr̥ṣṭo ’smābhir dvijottamaḥ 12337014c vedārthān bhāratārthāṁś ca janma nārāyaṇāt tathā 12337015a sa pūrvam uktvā vedārthān bhāratārthāṁś ca tattvavit 12337015c nārāyaṇād idaṁ janma vyāhartum upacakrame 12337016a śr̥ṇudhvam ākhyānavaram etad ārṣeyam uttamam 12337016c ādikālodbhavaṁ viprās tapasādhigataṁ mayā 12337017a prāpte prajāvisarge vai saptame padmasaṁbhave 12337017c nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ 12337018a sasr̥je nābhitaḥ putraṁ brahmāṇam amitaprabham 12337018c tataḥ sa prādurabhavad athainaṁ vākyam abravīt 12337019a mama tvaṁ nābhito jātaḥ prajāsargakaraḥ prabhuḥ 12337019c sr̥ja prajās tvaṁ vividhā brahman sajaḍapaṇḍitāḥ 12337020a sa evam ukto vimukhaś cintāvyākulamānasaḥ 12337020c praṇamya varadaṁ devam uvāca harim īśvaram 12337021a kā śaktir mama deveśa prajāḥ sraṣṭuṁ namo ’stu te 12337021c aprajñāvān ahaṁ deva vidhatsva yad anantaram 12337022a sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ 12337022c cintayām āsa deveśo buddhiṁ buddhimatāṁ varaḥ 12337023a svarūpiṇī tato buddhir upatasthe hariṁ prabhum 12337023c yogena caināṁ niryogaḥ svayaṁ niyuyuje tadā 12337024a sa tām aiśvaryayogasthāṁ buddhiṁ śaktimatīṁ satīm 12337024c uvāca vacanaṁ devo buddhiṁ vai prabhur avyayaḥ 12337025a brahmāṇaṁ praviśasveti lokasr̥ṣṭyarthasiddhaye 12337025c tatas tam īśvarādiṣṭā buddhiḥ kṣipraṁ viveśa sā 12337026a athainaṁ buddhisaṁyuktaṁ punaḥ sa dadr̥śe hariḥ 12337026c bhūyaś cainaṁ vacaḥ prāha sr̥jemā vividhāḥ prajāḥ 12337027a evam uktvā sa bhagavāṁs tatraivāntaradhīyata 12337027c prāpa caiva muhūrtena svasthānaṁ devasaṁjñitam 12337028a tāṁ caiva prakr̥tiṁ prāpya ekībhāvagato ’bhavat 12337028c athāsya buddhir abhavat punar anyā tadā kila 12337029a sr̥ṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā 12337029c daityadānavagandharvarakṣogaṇasamākulāḥ 12337029e jātā hīyaṁ vasumatī bhārākrāntā tapasvinī 12337030a bahavo balinaḥ pr̥thvyāṁ daityadānavarākṣasāḥ 12337030c bhaviṣyanti tapoyuktā varān prāpsyanti cottamān 12337031a avaśyam eva taiḥ sarvair varadānena darpitaiḥ 12337031c bādhitavyāḥ suragaṇā r̥ṣayaś ca tapodhanāḥ 12337031e tatra nyāyyam idaṁ kartuṁ bhārāvataraṇaṁ mayā 12337032a atha nānāsamudbhūtair vasudhāyāṁ yathākramam 12337032c nigraheṇa ca pāpānāṁ sādhūnāṁ pragraheṇa ca 12337033a imāṁ tapasvinīṁ satyāṁ dhārayiṣyāmi medinīm 12337033c mayā hy eṣā hi dhriyate pātālasthena bhoginā 12337034a mayā dhr̥tā dhārayati jagad dhi sacarācaram 12337034c tasmāt pr̥thvyāḥ paritrāṇaṁ kariṣye saṁbhavaṁ gataḥ 12337035a evaṁ sa cintayitvā tu bhagavān madhusūdanaḥ 12337035c rūpāṇy anekāny asr̥jat prādurbhāvabhavāya saḥ 12337036a vārāhaṁ nārasiṁhaṁ ca vāmanaṁ mānuṣaṁ tathā 12337036c ebhir mayā nihantavyā durvinītāḥ surārayaḥ 12337037a atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan 12337037c sarasvatīm uccacāra tatra sārasvato ’bhavat 12337038a apāntaratamā nāma suto vāksaṁbhavo vibhoḥ 12337038c bhūtabhavyabhaviṣyajñaḥ satyavādī dr̥ḍhavrataḥ 12337039a tam uvāca nataṁ mūrdhnā devānām ādir avyayaḥ 12337039c vedākhyāne śrutiḥ kāryā tvayā matimatāṁ vara 12337039e tasmāt kuru yathājñaptaṁ mayaitad vacanaṁ mune 12337040a tena bhinnās tadā vedā manoḥ svāyaṁbhuve ’ntare 12337040c tatas tutoṣa bhagavān haris tenāsya karmaṇā 12337040e tapasā ca sutaptena yamena niyamena ca 12337041 śrībhagavān uvāca 12337041a manvantareṣu putra tvam evaṁ lokapravartakaḥ 12337041c bhaviṣyasy acalo brahmann apradhr̥ṣyaś ca nityaśaḥ 12337042a punas tiṣye ca saṁprāpte kuravo nāma bhāratāḥ 12337042c bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi 12337043a teṣāṁ tvattaḥ prasūtānāṁ kulabhedo bhaviṣyati 12337043c parasparavināśārthaṁ tvām r̥te dvijasattama 12337044a tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ 12337044c kr̥ṣṇe yuge ca saṁprāpte kr̥ṣṇavarṇo bhaviṣyasi 12337045a dharmāṇāṁ vividhānāṁ ca kartā jñānakaras tathā 12337045c bhaviṣyasi tapoyukto na ca rāgād vimokṣyase 12337046a vītarāgaś ca putras te paramātmā bhaviṣyati 12337046c maheśvaraprasādena naitad vacanam anyathā 12337047a yaṁ mānasaṁ vai pravadanti putraṁ; pitāmahasyottamabuddhiyuktam 12337047c vasiṣṭham agryaṁ tapaso nidhānaṁ; yaś cāpi sūryaṁ vyatiricya bhāti 12337048a tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ 12337048c pitā sa te vedanidhir variṣṭho; mahātapā vai tapaso nivāsaḥ 12337048e kānīnagarbhaḥ pitr̥kanyakāyāṁ; tasmād r̥ṣes tvaṁ bhavitā ca putraḥ 12337049a bhūtabhavyabhaviṣyāṇāṁ chinnasarvārthasaṁśayaḥ 12337049c ye hy atikrāntakāḥ pūrvaṁ sahasrayugaparyayāḥ 12337050a tāṁś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ 12337050c punar drakṣyasi cānekasahasrayugaparyayān 12337051a anādinidhanaṁ loke cakrahastaṁ ca māṁ mune 12337051c anudhyānān mama mune naitad vacanam anyathā 12337052a śanaiścaraḥ sūryaputro bhaviṣyati manur mahān 12337052c tasmin manvantare caiva saptarṣigaṇapūrvakaḥ 12337052e tvam eva bhavitā vatsa matprasādān na saṁśayaḥ 12337053 vyāsa uvāca 12337053a evaṁ sārasvatam r̥ṣim apāntaratamaṁ tadā 12337053c uktvā vacanam īśānaḥ sādhayasvety athābravīt 12337054a so ’haṁ tasya prasādena devasya harimedhasaḥ 12337054c apāntaratamā nāma tato jāto ’’jñayā hareḥ 12337054e punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ 12337055a tad etat kathitaṁ janma mayā pūrvakam ātmanaḥ 12337055c nārāyaṇaprasādena tathā nārāyaṇāṁśajam 12337056a mayā hi sumahat taptaṁ tapaḥ paramadāruṇam 12337056c purā matimatāṁ śreṣṭhāḥ parameṇa samādhinā 12337057a etad vaḥ kathitaṁ sarvaṁ yan māṁ pr̥cchatha putrakāḥ 12337057c pūrvajanma bhaviṣyaṁ ca bhaktānāṁ snehato mayā 12337058 vaiśaṁpāyana uvāca 12337058a eṣa te kathitaḥ pūrvaṁ saṁbhavo ’smadguror nr̥pa 12337058c vyāsasyākliṣṭamanaso yathā pr̥ṣṭaḥ punaḥ śr̥ṇu 12337059a sāṁkhyaṁ yogaṁ pañcarātraṁ vedāḥ pāśupataṁ tathā 12337059c jñānāny etāni rājarṣe viddhi nānāmatāni vai 12337060a sāṁkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate 12337060c hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ 12337061a apāntaratamāś caiva vedācāryaḥ sa ucyate 12337061c prācīnagarbhaṁ tam r̥ṣiṁ pravadantīha ke cana 12337062a umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ 12337062c uktavān idam avyagro jñānaṁ pāśupataṁ śivaḥ 12337063a pañcarātrasya kr̥tsnasya vettā tu bhagavān svayam 12337063c sarveṣu ca nr̥paśreṣṭha jñāneṣv eteṣu dr̥śyate 12337064a yathāgamaṁ yathājñānaṁ niṣṭhā nārāyaṇaḥ prabhuḥ 12337064c na cainam evaṁ jānanti tamobhūtā viśāṁ pate 12337065a tam eva śāstrakartāraṁ pravadanti manīṣiṇaḥ 12337065c niṣṭhāṁ nārāyaṇam r̥ṣiṁ nānyo ’stīti ca vādinaḥ 12337066a niḥsaṁśayeṣu sarveṣu nityaṁ vasati vai hariḥ 12337066c sasaṁśayān hetubalān nādhyāvasati mādhavaḥ 12337067a pañcarātravido ye tu yathākramaparā nr̥pa 12337067c ekāntabhāvopagatās te hariṁ praviśanti vai 12337068a sāṁkhyaṁ ca yogaṁ ca sanātane dve; vedāś ca sarve nikhilena rājan 12337068c sarvaiḥ samastair r̥ṣibhir nirukto; nārāyaṇo viśvam idaṁ purāṇam 12337069a śubhāśubhaṁ karma samīritaṁ yat; pravartate sarvalokeṣu kiṁ cit 12337069c tasmād r̥ṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi 12338001 janamejaya uvāca 12338001a bahavaḥ puruṣā brahmann utāho eka eva tu 12338001c ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate 12338002 vaiśaṁpāyana uvāca 12338002a bahavaḥ puruṣā loke sāṁkhyayogavicāriṇām 12338002c naitad icchanti puruṣam ekaṁ kurukulodvaha 12338003a bahūnāṁ puruṣāṇāṁ ca yathaikā yonir ucyate 12338003c tathā taṁ puruṣaṁ viśvaṁ vyākhyāsyāmi guṇādhikam 12338004a namaskr̥tvā tu gurave vyāsāyāmitatejase 12338004c tapoyuktāya dāntāya vandyāya paramarṣaye 12338005a idaṁ puruṣasūktaṁ hi sarvavedeṣu pārthiva 12338005c r̥taṁ satyaṁ ca vikhyātam r̥ṣisiṁhena cintitam 12338006a utsargeṇāpavādena r̥ṣibhiḥ kapilādibhiḥ 12338006c adhyātmacintām āśritya śāstrāṇy uktāni bhārata 12338007a samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān 12338007c tat te ’haṁ saṁpravakṣyāmi prasādād amitaujasaḥ 12338008a atrāpy udāharantīmam itihāsaṁ purātanam 12338008c brahmaṇā saha saṁvādaṁ tryambakasya viśāṁ pate 12338009a kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ 12338009c vaijayanta iti khyātaḥ parvatapravaro nr̥pa 12338010a tatrādhyātmagatiṁ deva ekākī pravicintayan 12338010c vairājasadane nityaṁ vaijayantaṁ niṣevate 12338011a atha tatrāsatas tasya caturvaktrasya dhīmataḥ 12338011c lalāṭaprabhavaḥ putraḥ śiva āgād yadr̥cchayā 12338011e ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ 12338012a tataḥ khān nipapātāśu dharaṇīdharamūrdhani 12338012c agrataś cābhavat prīto vavande cāpi pādayoḥ 12338013a taṁ pādayor nipatitaṁ dr̥ṣṭvā savyena pāṇinā 12338013c utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ 12338014a uvāca cainaṁ bhagavāṁś cirasyāgatam ātmajam 12338014c svāgataṁ te mahābāho diṣṭyā prāpto ’si me ’ntikam 12338015a kaccit te kuśalaṁ putra svādhyāyatapasoḥ sadā 12338015c nityam ugratapās tvaṁ hi tataḥ pr̥cchāmi te punaḥ 12338016 rudra uvāca 12338016a tvatprasādena bhagavan svādhyāyatapasor mama 12338016c kuśalaṁ cāvyayaṁ caiva sarvasya jagatas tathā 12338017a ciradr̥ṣṭo hi bhagavān vairājasadane mayā 12338017c tato ’haṁ parvataṁ prāptas tv imaṁ tvatpādasevitam 12338018a kautūhalaṁ cāpi hi me ekāntagamanena te 12338018c naitat kāraṇam alpaṁ hi bhaviṣyati pitāmaha 12338019a kiṁ nu tat sadanaṁ śreṣṭhaṁ kṣutpipāsāvivarjitam 12338019c surāsurair adhyuṣitam r̥ṣibhiś cāmitaprabhaiḥ 12338020a gandharvair apsarobhiś ca satataṁ saṁniṣevitam 12338020c utsr̥jyemaṁ girivaram ekākī prāptavān asi 12338021 brahmovāca 12338021a vaijayanto girivaraḥ satataṁ sevyate mayā 12338021c atraikāgreṇa manasā puruṣaś cintyate virāṭ 12338022 rudra uvāca 12338022a bahavaḥ puruṣā brahmaṁs tvayā sr̥ṣṭāḥ svayaṁbhuvā 12338022c sr̥jyante cāpare brahman sa caikaḥ puruṣo virāṭ 12338023a ko hy asau cintyate brahmaṁs tvayā vai puruṣottamaḥ 12338023c etan me saṁśayaṁ brūhi mahat kautūhalaṁ hi me 12338024 brahmovāca 12338024a bahavaḥ puruṣāḥ putra ye tvayā samudāhr̥tāḥ 12338024c evam etad atikrāntaṁ draṣṭavyaṁ naivam ity api 12338024e ādhāraṁ tu pravakṣyāmi ekasya puruṣasya te 12338025a bahūnāṁ puruṣāṇāṁ sa yathaikā yonir ucyate 12338025c tathā taṁ puruṣaṁ viśvaṁ paramaṁ sumahattamam 12338025e nirguṇaṁ nirguṇā bhūtvā praviśanti sanātanam 12339001 brahmovāca 12339001a śr̥ṇu putra yathā hy eṣa puruṣaḥ śāśvato ’vyayaḥ 12339001c akṣayaś cāprameyaś ca sarvagaś ca nirucyate 12339002a na sa śakyas tvayā draṣṭuṁ mayānyair vāpi sattama 12339002c saguṇo nirguṇo viśvo jñānadr̥śyo hy asau smr̥taḥ 12339003a aśarīraḥ śarīreṣu sarveṣu nivasaty asau 12339003c vasann api śarīreṣu na sa lipyati karmabhiḥ 12339004a mamāntarātmā tava ca ye cānye dehasaṁjñitāḥ 12339004c sarveṣāṁ sākṣibhūto ’sau na grāhyaḥ kena cit kva cit 12339005a viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ 12339005c ekaś carati kṣetreṣu svairacārī yathāsukham 12339006a kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe 12339006c tāni vetti sa yogātmā tataḥ kṣetrajña ucyate 12339007a nāgatir na gatis tasya jñeyā bhūtena kena cit 12339007c sāṁkhyena vidhinā caiva yogena ca yathākramam 12339008a cintayāmi gatiṁ cāsya na gatiṁ vedmi cottamām 12339008c yathājñānaṁ tu vakṣyāmi puruṣaṁ taṁ sanātanam 12339009a tasyaikatvaṁ mahattvaṁ hi sa caikaḥ puruṣaḥ smr̥taḥ 12339009c mahāpuruṣaśabdaṁ sa bibharty ekaḥ sanātanaḥ 12339010a eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṁ yonir ekā 12339010c eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṁ yonir ekaḥ 12339010e puruṣaś caiko nirguṇo viśvarūpas; taṁ nirguṇaṁ puruṣaṁ cāviśanti 12339011a hitvā guṇamayaṁ sarvaṁ karma hitvā śubhāśubham 12339011c ubhe satyānr̥te tyaktvā evaṁ bhavati nirguṇaḥ 12339012a acintyaṁ cāpi taṁ jñātvā bhāvasūkṣmaṁ catuṣṭayam 12339012c vicared yo yatir yattaḥ sa gacchet puruṣaṁ prabhum 12339013a evaṁ hi paramātmānaṁ ke cid icchanti paṇḍitāḥ 12339013c ekātmānaṁ tathātmānam apare ’dhyātmacintakāḥ 12339014a tatra yaḥ paramātmā hi sa nityaṁ nirguṇaḥ smr̥taḥ 12339014c sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ 12339014e na lipyate phalaiś cāpi padmapatram ivāmbhasā 12339015a karmātmā tv aparo yo ’sau mokṣabandhaiḥ sa yujyate 12339015c sasaptadaśakenāpi rāśinā yujyate hi saḥ 12339015e evaṁ bahuvidhaḥ proktaḥ puruṣas te yathākramam 12339016a yat tat kr̥tsnaṁ lokatantrasya dhāma; vedyaṁ paraṁ bodhanīyaṁ saboddhr̥ 12339016c mantā mantavyaṁ prāśitā prāśitavyaṁ; ghrātā ghreyaṁ sparśitā sparśanīyam 12339017a draṣṭā draṣṭavyaṁ śrāvitā śrāvaṇīyaṁ; jñātā jñeyaṁ saguṇaṁ nirguṇaṁ ca 12339017c yad vai proktaṁ guṇasāmyaṁ pradhānaṁ; nityaṁ caitac chāśvataṁ cāvyayaṁ ca 12339018a yad vai sūte dhātur ādyaṁ nidhānaṁ; tad vai viprāḥ pravadante ’niruddham 12339018c yad vai loke vaidikaṁ karma sādhu; āśīryuktaṁ tad dhi tasyopabhojyam 12339019a devāḥ sarve munayaḥ sādhu dāntās; taṁ prāg yajñair yajñabhāgaṁ yajante 12339019c ahaṁ brahmā ādya īśaḥ prajānāṁ; tasmāj jātas tvaṁ ca mattaḥ prasūtaḥ 12339019e matto jagaj jaṅgamaṁ sthāvaraṁ ca; sarve vedāḥ sarahasyā hi putra 12339020a caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati 12339020c evaṁ sa eva bhagavāñ jñānena pratibodhitaḥ 12339021a etat te kathitaṁ putra yathāvad anupr̥cchataḥ 12339021c sāṁkhyajñāne tathā yoge yathāvad anuvarṇitam 12340001 yudhiṣṭhira uvāca 12340001a dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ 12340001c dharmam āśramiṇāṁ śreṣṭhaṁ vaktum arhati me bhavān 12340002 bhīṣma uvāca 12340002a sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ 12340002c bahudvārasya dharmasya nehāsti viphalā kriyā 12340003a yasmin yasmiṁs tu viṣaye yo yo yāti viniścayam 12340003c sa tam evābhijānāti nānyaṁ bharatasattama 12340004a api ca tvaṁ naravyāghra śrotum arhasi me kathām 12340004c purā śakrasya kathitāṁ nāradena surarṣiṇā 12340005a surarṣir nārado rājan siddhas trailokyasaṁmataḥ 12340005c paryeti kramaśo lokān vāyur avyāhato yathā 12340006a sa kadā cin maheṣvāsa devarājālayaṁ gataḥ 12340006c satkr̥taś ca mahendreṇa pratyāsannagato ’bhavat 12340007a taṁ kr̥takṣaṇam āsīnaṁ paryapr̥cchac chacīpatiḥ 12340007c brahmarṣe kiṁ cid āścaryam asti dr̥ṣṭaṁ tvayānagha 12340008a yathā tvam api viprarṣe trailokyaṁ sacarācaram 12340008c jātakautūhalo nityaṁ siddhaś carasi sākṣivat 12340009a na hy asty aviditaṁ loke devarṣe tava kiṁ cana 12340009c śrutaṁ vāpy anubhūtaṁ vā dr̥ṣṭaṁ vā kathayasva me 12340010a tasmai rājan surendrāya nārado vadatāṁ varaḥ 12340010c āsīnāyopapannāya proktavān vipulāṁ kathām 12340011a yathā yena ca kalpena sa tasmai dvijasattamaḥ 12340011c kathāṁ kathitavān pr̥ṣṭas tathā tvam api me śr̥ṇu 12341001 bhīṣma uvāca 12341001a āsīt kila kuruśreṣṭha mahāpadme purottame 12341001c gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ 12341002a saumyaḥ somānvaye vede gatādhvā chinnasaṁśayaḥ 12341002c dharmanityo jitakrodho nityatr̥pto jitendriyaḥ 12341003a ahiṁsānirato nityaṁ satyaḥ sajjanasaṁmataḥ 12341003c nyāyaprāptena vittena svena śīlena cānvitaḥ 12341004a jñātisaṁbandhivipule mitrāpāśrayasaṁmate 12341004c kule mahati vikhyāte viśiṣṭāṁ vr̥ttim āsthitaḥ 12341005a sa putrān bahulān dr̥ṣṭvā vipule karmaṇi sthitaḥ 12341005c kuladharmāśrito rājan dharmacaryāparo ’bhavat 12341006a tataḥ sa dharmaṁ vedoktaṁ yathāśāstroktam eva ca 12341006c śiṣṭācīrṇaṁ ca dharmaṁ ca trividhaṁ cintya cetasā 12341007a kiṁ nu me syāc chubhaṁ kr̥tvā kiṁ kṣamaṁ kiṁ parāyaṇam 12341007c ity evaṁ khidyate nityaṁ na ca yāti viniścayam 12341008a tasyaivaṁ khidyamānasya dharmaṁ paramam āsthitaḥ 12341008c kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ 12341009a sa tasmai satkriyāṁ cakre kriyāyuktena hetunā 12341009c viśrāntaṁ cainam āsīnam idaṁ vacanam abravīt 12342001 brāhmaṇa uvāca 12342001a samutpannābhidhāno ’smi vāṅmādhuryeṇa te ’nagha 12342001c mitratām abhipannas tvāṁ kiṁ cid vakṣyāmi tac chr̥ṇu 12342002a gr̥hasthadharmaṁ viprendra kr̥tvā putragataṁ tv aham 12342002c dharmaṁ paramakaṁ kuryāṁ ko hi mārgo bhaved dvija 12342003a aham ātmānam ātmastham eka evātmani sthitaḥ 12342003c kartuṁ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ 12342004a yāvad evānatītaṁ me vayaḥ putraphalāśritam 12342004c tāvad icchāmi pātheyam ādātuṁ pāralaukikam 12342005a asmin hi lokasaṁtāne paraṁ pāram abhīpsataḥ 12342005c utpannā me matir iyaṁ kuto dharmamayaḥ plavaḥ 12342006a samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni 12342006c dr̥ṣṭvā ca dharmadhvajaketumālāṁ; prakīryamāṇām upari prajānām 12342007a na me mano rajyati bhogakāle; dr̥ṣṭvā yatīn prārthayataḥ paratra 12342007c tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṁ tvam 12342008 bhīṣma uvāca 12342008a so ’tithir vacanaṁ tasya śrutvā dharmābhilāṣiṇaḥ 12342008c provāca vacanaṁ ślakṣṇaṁ prājño madhurayā girā 12342009a aham apy atra muhyāmi mamāpy eṣa manorathaḥ 12342009c na ca saṁniścayaṁ yāmi bahudvāre triviṣṭape 12342010a ke cin mokṣaṁ praśaṁsanti ke cid yajñaphalaṁ dvijāḥ 12342010c vānaprasthāśramaṁ ke cid gārhasthyaṁ ke cid āśritāḥ 12342011a rājadharmāśrayaṁ ke cit ke cid ātmaphalāśrayam 12342011c gurucaryāśrayaṁ ke cit ke cid vākyaṁ yam āśrayam 12342012a mātaraṁ pitaraṁ ke cic chuśrūṣanto divaṁ gatāḥ 12342012c ahiṁsayā pare svargaṁ satyena ca tathā pare 12342013a āhave ’bhimukhāḥ ke cin nihatāḥ svid divaṁ gatāḥ 12342013c ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ 12342014a ke cid adhyayane yuktā vedavrataparāḥ śubhāḥ 12342014c buddhimanto gatāḥ svargaṁ tuṣṭātmāno jitendriyāḥ 12342015a ārjavenāpare yuktā nihatānārjavair janaiḥ 12342015c r̥javo nākapr̥ṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ 12342016a evaṁ bahuvidhair loke dharmadvārair anāvr̥taiḥ 12342016c mamāpi matir āvignā meghalekheva vāyunā 12343001 atithir uvāca 12343001a upadeśaṁ tu te vipra kariṣye ’haṁ yathāgamam 12343001c guruṇā me yathākhyātam arthatas tac ca me śr̥ṇu 12343002a yatra pūrvābhisargeṇa dharmacakraṁ pravartitam 12343002c naimiṣe gomatītīre tatra nāgāhvayaṁ puram 12343003a samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha 12343003c yatrendrātikramaṁ cakre māndhātā rājasattamaḥ 12343004a kr̥tādhivāso dharmātmā tatra cakṣuḥśravā mahān 12343004c padmanābho mahābhāgaḥ padma ity eva viśrutaḥ 12343005a sa vācā karmaṇā caiva manasā ca dvijarṣabha 12343005c prasādayati bhūtāni trividhe vartmani sthitaḥ 12343006a sāmnā dānena bhedena daṇḍeneti caturvidham 12343006c viṣamasthaṁ janaṁ svaṁ ca cakṣurdhyānena rakṣati 12343007a tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam 12343007c sa te paramakaṁ dharmaṁ namithyā darśayiṣyati 12343008a sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ 12343008c guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ 12343009a prakr̥tyā nityasalilo nityam adhyayane rataḥ 12343009c tapodamābhyāṁ saṁyukto vr̥ttenānavareṇa ca 12343010a yajvā dānaruciḥ kṣānto vr̥tte ca parame sthitaḥ 12343010c satyavāg anasūyuś ca śīlavān abhisaṁśritaḥ 12343011a śeṣānnabhoktā vacanānukūlo; hitārjavotkr̥ṣṭakr̥tākr̥tajñaḥ 12343011c avairakr̥d bhūtahite niyukto; gaṅgāhradāmbho ’bhijanopapannaḥ 12344001 brāhmaṇa uvāca 12344001a atibhārodyatasyaiva bhārāpanayanaṁ mahat 12344001c parāśvāsakaraṁ vākyam idaṁ me bhavataḥ śrutam 12344002a adhvaklāntasya śayanaṁ sthānaklāntasya cāsanam 12344002c tr̥ṣitasya ca pānīyaṁ kṣudhārtasya ca bhojanam 12344003a īpsitasyeva saṁprāptir annasya samaye ’titheḥ 12344003c eṣitasyātmanaḥ kāle vr̥ddhasyeva suto yathā 12344004a manasā cintitasyeva prītisnigdhasya darśanam 12344004c prahrādayati māṁ vākyaṁ bhavatā yad udīritam 12344005a dattacakṣur ivākāśe paśyāmi vimr̥śāmi ca 12344005c prajñānavacanād yo ’yam upadeśo hi me kr̥taḥ 12344005e bāḍham evaṁ kariṣyāmi yathā māṁ bhāṣate bhavān 12344006a ihemāṁ rajanīṁ sādho nivasasva mayā saha 12344006c prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ 12344006e asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ 12344007 bhīṣma uvāca 12344007a tatas tena kr̥tātithyaḥ so ’tithiḥ śatrusūdana 12344007c uvāsa kila tāṁ rātriṁ saha tena dvijena vai 12344008a tat tac ca dharmasaṁyuktaṁ tayoḥ kathayatos tadā 12344008c vyatītā sā niśā kr̥tsnā sukhena divasopamā 12344009a tataḥ prabhātasamaye so ’tithis tena pūjitaḥ 12344009c brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā 12344010a tataḥ sa vipraḥ kr̥tadharmaniścayaḥ; kr̥tābhyanujñaḥ svajanena dharmavit 12344010c yathopadiṣṭaṁ bhujagendrasaṁśrayaṁ; jagāma kāle sukr̥taikaniścayaḥ 12345001 bhīṣma uvāca 12345001a sa vanāni vicitrāṇi tīrthāni ca sarāṁsi ca 12345001c abhigacchan krameṇa sma kaṁ cin munim upasthitaḥ 12345002a taṁ sa tena yathoddiṣṭaṁ nāgaṁ vipreṇa brāhmaṇaḥ 12345002c paryapr̥cchad yathānyāyaṁ śrutvaiva ca jagāma saḥ 12345003a so ’bhigamya yathākhyātaṁ nāgāyatanam arthavit 12345003c proktavān aham asmīti bhoḥśabdālaṁkr̥taṁ vacaḥ 12345004a tatas tasya vacaḥ śrutvā rūpiṇī dharmavatsalā 12345004c darśayām āsa taṁ vipraṁ nāgapatnī pativratā 12345005a sā tasmai vidhivat pūjāṁ cakre dharmaparāyaṇā 12345005c svāgatenāgataṁ kr̥tvā kiṁ karomīti cābravīt 12345006 brāhmaṇa uvāca 12345006a viśrānto ’bhyarcitaś cāsmi bhavatyā ślakṣṇayā girā 12345006c draṣṭum icchāmi bhavati taṁ devaṁ nāgam uttamam 12345007a etad dhi paramaṁ kāryam etan me phalam īpsitam 12345007c anenārthena cāsmy adya saṁprāptaḥ pannagālayam 12345008 nāgabhāryovāca 12345008a ārya sūryarathaṁ voḍhuṁ gato ’sau māsacārikaḥ 12345008c saptāṣṭabhir dinair vipra darśayiṣyaty asaṁśayam 12345009a etad viditam āryasya vivāsakaraṇaṁ mama 12345009c bhartur bhavatu kiṁ cānyat kriyatāṁ tad vadasva me 12345010 brāhmaṇa uvāca 12345010a anena niścayenāhaṁ sādhvi saṁprāptavān iha 12345010c pratīkṣann āgamaṁ devi vatsyāmy asmin mahāvane 12345011a saṁprāptasyaiva cāvyagram āvedyo ’ham ihāgataḥ 12345011c mamābhigamanaṁ prāpto vācyaś ca vacanaṁ tvayā 12345012a aham apy atra vatsyāmi gomatyāḥ puline śubhe 12345012c kālaṁ parimitāhāro yathoktaṁ paripālayan 12345013 bhīṣma uvāca 12345013a tataḥ sa vipras tāṁ nāgīṁ samādhāya punaḥ punaḥ 12345013c tad eva pulinaṁ nadyāḥ prayayau brāhmaṇarṣabhaḥ 12346001 bhīṣma uvāca 12346001a atha tena naraśreṣṭha brāhmaṇena tapasvinā 12346001c nirāhāreṇa vasatā duḥkhitās te bhujaṁgamāḥ 12346002a sarve saṁbhūya sahitās tasya nāgasya bāndhavāḥ 12346002c bhrātaras tanayā bhāryā yayus taṁ brāhmaṇaṁ prati 12346003a te ’paśyan puline taṁ vai vivikte niyatavratam 12346003c samāsīnaṁ nirāhāraṁ dvijaṁ japyaparāyaṇam 12346004a te sarve samabhikramya vipram abhyarcya cāsakr̥t 12346004c ūcur vākyam asaṁdigdham ātitheyasya bāndhavāḥ 12346005a ṣaṣṭho hi divasas te ’dya prāptasyeha tapodhana 12346005c na cābhilaṣase kiṁ cid āhāraṁ dharmavatsala 12346006a asmān abhigataś cāsi vayaṁ ca tvām upasthitāḥ 12346006c kāryaṁ cātithyam asmābhir vayaṁ sarve kuṭumbinaḥ 12346007a mūlaṁ phalaṁ vā parṇaṁ vā payo vā dvijasattama 12346007c āhārahetor annaṁ vā bhoktum arhasi brāhmaṇa 12346008a tyaktāhāreṇa bhavatā vane nivasatā satā 12346008c bālavr̥ddham idaṁ sarvaṁ pīḍyate dharmasaṁkaṭāt 12346009a na hi no bhrūṇahā kaś cid rājāpathyo ’nr̥to ’pi vā 12346009c pūrvāśī vā kule hy asmin devatātithibandhuṣu 12346010 brāhmaṇa uvāca 12346010a upadeśena yuṣmākam āhāro ’yaṁ mayā vr̥taḥ 12346010c dvirūnaṁ daśarātraṁ vai nāgasyāgamanaṁ prati 12346011a yady aṣṭarātre niryāte nāgamiṣyati pannagaḥ 12346011c tadāhāraṁ kariṣyāmi tannimittam idaṁ vratam 12346012a kartavyo na ca saṁtāpo gamyatāṁ ca yathāgatam 12346012c tannimittaṁ vrataṁ mahyaṁ naitad bhettum ihārhatha 12346013 bhīṣma uvāca 12346013a tena te samanujñātā brāhmaṇena bhujaṁgamāḥ 12346013c svam eva bhavanaṁ jagmur akr̥tārthā nararṣabha 12347001 bhīṣma uvāca 12347001a atha kāle bahutithe pūrṇe prāpto bhujaṁgamaḥ 12347001c dattābhyanujñaḥ svaṁ veśma kr̥takarmā vivasvataḥ 12347002a taṁ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ 12347002c upapannāṁ ca tāṁ sādhvīṁ pannagaḥ paryapr̥cchata 12347003a api tvam asi kalyāṇi devatātithipūjane 12347003c pūrvam uktena vidhinā yuktā yuktena matsamam 12347004a na khalv asy akr̥tārthena strībuddhyā mārdavīkr̥tā 12347004c madviyogena suśroṇi viyuktā dharmasetunā 12347005 nāgabhāryovāca 12347005a śiṣyāṇāṁ guruśuśrūṣā viprāṇāṁ vedapāraṇam 12347005c bhr̥tyānāṁ svāmivacanaṁ rājñāṁ lokānupālanam 12347006a sarvabhūtaparitrāṇaṁ kṣatradharma ihocyate 12347006c vaiśyānāṁ yajñasaṁvr̥ttir ātitheyasamanvitā 12347007a viprakṣatriyavaiśyānāṁ śuśrūṣā śūdrakarma tat 12347007c gr̥hasthadharmo nāgendra sarvabhūtahitaiṣitā 12347008a niyatāhāratā nityaṁ vratacaryā yathākramam 12347008c dharmo hi dharmasaṁbandhād indriyāṇāṁ viśeṣaṇam 12347009a ahaṁ kasya kuto vāhaṁ kaḥ ko me ha bhaved iti 12347009c prayojanamatir nityam evaṁ mokṣāśramī bhavet 12347010a pativratātvaṁ bhāryāyāḥ paramo dharma ucyate 12347010c tavopadeśān nāgendra tac ca tattvena vedmi vai 12347011a sāhaṁ dharmaṁ vijānantī dharmanitye tvayi sthite 12347011c satpathaṁ katham utsr̥jya yāsyāmi viṣame pathi 12347012a devatānāṁ mahābhāga dharmacaryā na hīyate 12347012c atithīnāṁ ca satkāre nityayuktāsmy atandritā 12347013a saptāṣṭadivasās tv adya viprasyehāgatasya vai 12347013c sa ca kāryaṁ na me khyāti darśanaṁ tava kāṅkṣati 12347014a gomatyās tv eṣa puline tvaddarśanasamutsukaḥ 12347014c āsīno ’’vartayan brahma brāhmaṇaḥ saṁśitavrataḥ 12347015a ahaṁ tv anena nāgendra sāmapūrvaṁ samāhitā 12347015c prasthāpyo matsakāśaṁ sa saṁprāpto bhujagottamaḥ 12347016a etac chrutvā mahāprājña tatra gantuṁ tvam arhasi 12347016c dātum arhasi vā tasya darśanaṁ darśanaśravaḥ 12348001 nāga uvāca 12348001a atha brāhmaṇarūpeṇa kaṁ taṁ samanupaśyasi 12348001c mānuṣaṁ kevalaṁ vipraṁ devaṁ vātha śucismite 12348002a ko hi māṁ mānuṣaḥ śakto draṣṭukāmo yaśasvini 12348002c saṁdarśanarucir vākyam ājñāpūrvaṁ vadiṣyati 12348003a surāsuragaṇānāṁ ca devarṣīṇāṁ ca bhāmini 12348003c nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ 12348004a vandanīyāś ca varadā vayam apy anuyāyinaḥ 12348004c manuṣyāṇāṁ viśeṣeṇa dhanādhyakṣā iti śrutiḥ 12348005 nāgabhāryovāca 12348005a ārjavenābhijānāmi nāsau devo ’nilāśana 12348005c ekaṁ tv asya vijānāmi bhaktimān atiroṣaṇaḥ 12348006a sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā 12348006c varṣaṁ varṣapriyaḥ pakṣī darśanaṁ tava kāṅkṣati 12348007a na hi tvā daivataṁ kiṁ cid vivignaṁ pratipālayet 12348007c tulye hy abhijane jāto na kaś cit paryupāsate 12348008a tad roṣaṁ sahajaṁ tyaktvā tvam enaṁ draṣṭum arhasi 12348008c āśāchedena tasyādya nātmānaṁ dagdhum arhasi 12348009a āśayā tv abhipannānām akr̥tvāśrupramārjanam 12348009c rājā vā rājaputro vā bhrūṇahatyaiva yujyate 12348010a maunāj jñānaphalāvāptir dānena ca yaśo mahat 12348010c vāgmitvaṁ satyavākyena paratra ca mahīyate 12348011a bhūmipradānena gatiṁ labhaty āśramasaṁmitām 12348011c naṣṭasyārthasya saṁprāptiṁ kr̥tvā phalam upāśnute 12348012a abhipretām asaṁkliṣṭāṁ kr̥tvākāmavatīṁ kriyām 12348012c na yāti nirayaṁ kaś cid iti dharmavido viduḥ 12348013 nāga uvāca 12348013a abhimānena māno me jātidoṣeṇa vai mahān 12348013c roṣaḥ saṁkalpajaḥ sādhvi dagdho vācāgninā tvayā 12348014a na ca roṣād ahaṁ sādhvi paśyeyam adhikaṁ tamaḥ 12348014c yasya vaktavyatāṁ yānti viśeṣeṇa bhujaṁgamāḥ 12348015a doṣasya hi vaśaṁ gatvā daśagrīvaḥ pratāpavān 12348015c tathā śakrapratispardhī hato rāmeṇa saṁyuge 12348016a antaḥpuragataṁ vatsaṁ śrutvā rāmeṇa nirhr̥tam 12348016c dharṣaṇād roṣasaṁvignāḥ kārtavīryasutā hatāḥ 12348017a jāmadagnyena rāmeṇa sahasranayanopamaḥ 12348017c saṁyuge nihato roṣāt kārtavīryo mahābalaḥ 12348018a tad eṣa tapasāṁ śatruḥ śreyasaś ca nipātanaḥ 12348018c nigr̥hīto mayā roṣaḥ śrutvaiva vacanaṁ tava 12348019a ātmānaṁ ca viśeṣeṇa praśaṁsāmy anapāyini 12348019c yasya me tvaṁ viśālākṣi bhāryā sarvaguṇānvitā 12348020a eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ 12348020c sarvathā coktavān vākyaṁ nākr̥tārthaḥ prayāsyati 12349001 bhīṣma uvāca 12349001a sa pannagapatis tatra prayayau brāhmaṇaṁ prati 12349001c tam eva manasā dhyāyan kāryavattāṁ vicārayan 12349002a tam abhikramya nāgendro matimān sa nareśvara 12349002c provāca madhuraṁ vākyaṁ prakr̥tyā dharmavatsalaḥ 12349003a bho bho kṣāmyābhibhāṣe tvāṁ na roṣaṁ kartum arhasi 12349003c iha tvam abhisaṁprāptaḥ kasyārthe kiṁ prayojanam 12349004a ābhimukhyād abhikramya snehāt pr̥cchāmi te dvija 12349004c vivikte gomatītīre kiṁ vā tvaṁ paryupāsase 12349005 brāhmaṇa uvāca 12349005a dharmāraṇyaṁ hi māṁ viddhi nāgaṁ draṣṭum ihāgatam 12349005c padmanābhaṁ dvijaśreṣṭhaṁ tatra me kāryam āhitam 12349006a tasya cāham asāṁnidhyaṁ śrutavān asmi taṁ gatam 12349006c svajanaṁ taṁ pratīkṣāmi parjanyam iva karṣakaḥ 12349007a tasya cākleśakaraṇaṁ svastikārasamāhitam 12349007c vartayāmy ayutaṁ brahma yogayukto nirāmayaḥ 12349008 nāga uvāca 12349008a aho kalyāṇavr̥ttas tvaṁ sādhu sajjanavatsalaḥ 12349008c śravāḍhyas tvaṁ mahābhāga paraṁ snehena paśyasi 12349009a ahaṁ sa nāgo viprarṣe yathā māṁ vindate bhavān 12349009c ājñāpaya yathā svairaṁ kiṁ karomi priyaṁ tava 12349010a bhavantaṁ svajanād asmi saṁprāptaṁ śrutavān iha 12349010c atas tvāṁ svayam evāhaṁ draṣṭum abhyāgato dvija 12349011a saṁprāptaś ca bhavān adya kr̥tārthaḥ pratiyāsyati 12349011c visrabdho māṁ dvijaśreṣṭha viṣaye yoktum arhasi 12349012a vayaṁ hi bhavatā sarve guṇakrītā viśeṣataḥ 12349012c yas tvam ātmahitaṁ tyaktvā mām evehānurudhyase 12349013 brāhmaṇa uvāca 12349013a āgato ’haṁ mahābhāga tava darśanalālasaḥ 12349013c kaṁ cid artham anarthajñaḥ praṣṭukāmo bhujaṁgama 12349014a aham ātmānam ātmastho mārgamāṇo ’’tmano hitam 12349014c vāsārthinaṁ mahāprājña balavantam upāsmi ha 12349015a prakāśitas tvaṁ svaguṇair yaśogarbhagabhastibhiḥ 12349015c śaśāṅkakarasaṁsparśair hr̥dyair ātmaprakāśitaiḥ 12349016a tasya me praśnam utpannaṁ chindhi tvam anilāśana 12349016c paścāt kāryaṁ vadiṣyāmi śrotum arhati me bhavān 12350001 brāhmaṇa uvāca 12350001a vivasvato gacchati paryayeṇa; voḍhuṁ bhavāṁs taṁ ratham ekacakram 12350001c āścaryabhūtaṁ yadi tatra kiṁ cid; dr̥ṣṭaṁ tvayā śaṁsitum arhasi tvam 12350002 nāga uvāca 12350002a yasya raśmisahasreṣu śākhāsv iva vihaṁgamāḥ 12350002c vasanty āśritya munayaḥ saṁsiddhā daivataiḥ saha 12350003a yato vāyur viniḥsr̥tya sūryaraśmyāśrito mahān 12350003c vijr̥mbhaty ambare vipra kim āścaryataraṁ tataḥ 12350004a śukro nāmāsitaḥ pādo yasya vāridharo ’mbare 12350004c toyaṁ sr̥jati varṣāsu kim āścaryam ataḥ param 12350005a yo ’ṣṭamāsāṁs tu śucinā kiraṇenojjhitaṁ payaḥ 12350005c paryādatte punaḥ kāle kim āścaryam ataḥ param 12350006a yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ 12350006c yato bījaṁ mahī ceyaṁ dhāryate sacarācaram 12350007a yatra devo mahābāhuḥ śāśvataḥ paramo ’kṣaraḥ 12350007c anādinidhano vipra kim āścaryam ataḥ param 12350008a āścaryāṇām ivāścaryam idam ekaṁ tu me śr̥ṇu 12350008c vimale yan mayā dr̥ṣṭam ambare sūryasaṁśrayāt 12350009a purā madhyāhnasamaye lokāṁs tapati bhāskare 12350009c pratyādityapratīkāśaḥ sarvataḥ pratyadr̥śyata 12350010a sa lokāṁs tejasā sarvān svabhāsā nirvibhāsayan 12350010c ādityābhimukho ’bhyeti gaganaṁ pāṭayann iva 12350011a hutāhutir iva jyotir vyāpya tejomarīcibhiḥ 12350011c anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ 12350012a tasyābhigamanaprāptau hasto datto vivasvatā 12350012c tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā 12350013a tato bhittvaiva gaganaṁ praviṣṭo ravimaṇḍalam 12350013c ekībhūtaṁ ca tat tejaḥ kṣaṇenādityatāṁ gatam 12350014a tatra naḥ saṁśayo jātas tayos tejaḥsamāgame 12350014c anayoḥ ko bhavet sūryo rathastho yo ’yam āgataḥ 12350015a te vayaṁ jātasaṁdehāḥ paryapr̥cchāmahe ravim 12350015c ka eṣa divam ākramya gataḥ sūrya ivāparaḥ 12351001 sūrya uvāca 12351001a naiṣa devo ’nilasakho nāsuro na ca pannagaḥ 12351001c uñchavr̥ttivrate siddho munir eṣa divaṁ gataḥ 12351002a eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā 12351002c abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhitaḥ 12351003a r̥caś cānena vipreṇa saṁhitāntarabhiṣṭutāḥ 12351003c svargadvārakr̥todyogo yenāsau tridivaṁ gataḥ 12351004a asannadhīr anākāṅkṣī nityam uñchaśilāśanaḥ 12351004c sarvabhūtahite yukta eṣa vipro bhujaṁgama 12351005a na hi devā na gandharvā nāsurā na ca pannagāḥ 12351005c prabhavantīha bhūtānāṁ prāptānāṁ paramāṁ gatim 12351006 nāga uvāca 12351006a etad evaṁvidhaṁ dr̥ṣṭam āścaryaṁ tatra me dvija 12351006c saṁsiddho mānuṣaḥ kāyo yo ’sau siddhagatiṁ gataḥ 12351006e sūryeṇa sahito brahman pr̥thivīṁ parivartate 12352001 brāhmaṇa uvāca 12352001a āścaryaṁ nātra saṁdehaḥ suprīto ’smi bhujaṁgama 12352001c anvarthopagatair vākyaiḥ panthānaṁ cāsmi darśitaḥ 12352002a svasti te ’stu gamiṣyāmi sādho bhujagasattama 12352002c smaraṇīyo ’smi bhavatā saṁpreṣaṇaniyojanaiḥ 12352003 nāga uvāca 12352003a anuktvā madgataṁ kāryaṁ kvedānīṁ prasthito bhavān 12352003c ucyatāṁ dvija yat kāryaṁ yadarthaṁ tvam ihāgataḥ 12352004a uktānukte kr̥te kārye mām āmantrya dvijarṣabha 12352004c mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa 12352005a na hi māṁ kevalaṁ dr̥ṣṭvā tyaktvā praṇayavān iha 12352005c gantum arhasi viprarṣe vr̥kṣamūlagato yathā 12352006a tvayi cāhaṁ dvijaśreṣṭha bhavān mayi na saṁśayaḥ 12352006c loko ’yaṁ bhavataḥ sarvaḥ kā cintā mayi te ’nagha 12352007 brāhmaṇa uvāca 12352007a evam etan mahāprājña vijñātārtha bhujaṁgama 12352007c nātiriktās tvayā devāḥ sarvathaiva yathātatham 12352008a ya evāhaṁ sa eva tvam evam etad bhujaṁgama 12352008c ahaṁ bhavāṁś ca bhūtāni sarve sarvatragāḥ sadā 12352009a āsīt tu me bhogapate saṁśayaḥ puṇyasaṁcaye 12352009c so ’ham uñchavrataṁ sādho cariṣyāmy arthadarśanam 12352010a eṣa me niścayaḥ sādho kr̥taḥ kāraṇavattaraḥ 12352010c āmantrayāmi bhadraṁ te kr̥tārtho ’smi bhujaṁgama 12353001 bhīṣma uvāca 12353001a sa cāmantryoragaśreṣṭhaṁ brāhmaṇaḥ kr̥taniścayaḥ 12353001c dīkṣākāṅkṣī tadā rājaṁś cyavanaṁ bhārgavaṁ śritaḥ 12353002a sa tena kr̥tasaṁskāro dharmam evopatasthivān 12353002c tathaiva ca kathām etāṁ rājan kathitavāṁs tadā 12353003a bhārgaveṇāpi rājendra janakasya niveśane 12353003c kathaiṣā kathitā puṇyā nāradāya mahātmane 12353004a nāradenāpi rājendra devendrasya niveśane 12353004c kathitā bharataśreṣṭha pr̥ṣṭenākliṣṭakarmaṇā 12353005a devarājena ca purā kathaiṣā kathitā śubhā 12353005c samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa 12353006a yadā ca mama rāmeṇa yuddham āsīt sudāruṇam 12353006c vasubhiś ca tadā rājan katheyaṁ kathitā mama 12353007a pr̥cchamānāya tattvena mayā tubhyaṁ viśāṁ pate 12353007c katheyaṁ kathitā puṇyā dharmyā dharmabhr̥tāṁ vara 12353008a tad eṣa paramo dharmo yan māṁ pr̥cchasi bhārata 12353008c asannadhīr anākāṅkṣī dharmārthakaraṇe nr̥pa 12353009a sa ca kila kr̥taniścayo dvijāgryo; bhujagapatipratideśitārthakr̥tyaḥ 12353009c yamaniyamasamāhito vanāntaṁ; parigaṇitoñchaśilāśanaḥ praviṣṭaḥ