% Mahābhārata: Sauptikaparvan % Last updated: Thu Feb 26 2009 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 10001001 saṁjaya uvāca 10001001a tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ 10001001c upāstamayavelāyāṁ śibirābhyāśam āgatāḥ 10001002a vimucya vāhāṁs tvaritā bhītāḥ samabhavaṁs tadā 10001002c gahanaṁ deśam āsādya pracchannā nyaviśanta te 10001003a senāniveśam abhito nātidūram avasthitāḥ 10001003c nikr̥ttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ 10001004a dīrgham uṣṇaṁ ca niḥśvasya pāṇḍavān anvacintayan 10001004c śrutvā ca ninadaṁ ghoraṁ pāṇḍavānāṁ jayaiṣiṇām 10001005a anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ 10001005c te muhūrtaṁ tato gatvā śrāntavāhāḥ pipāsitāḥ 10001006a nāmr̥ṣyanta maheṣvāsāḥ krodhāmarṣavaśaṁ gatāḥ 10001006c rājño vadhena saṁtaptā muhūrtaṁ samavasthitāḥ 10001007 dhr̥tarāṣṭra uvāca 10001007a aśraddheyam idaṁ karma kr̥taṁ bhīmena saṁjaya 10001007c yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ 10001008a avadhyaḥ sarvabhūtānāṁ vajrasaṁhanano yuvā 10001008c pāṇḍavaiḥ samare putro nihato mama saṁjaya 10001009a na diṣṭam abhyatikrāntuṁ śakyaṁ gāvalgaṇe naraiḥ 10001009c yat sametya raṇe pārthaiḥ putro mama nipātitaḥ 10001010a adrisāramayaṁ nūnaṁ hr̥dayaṁ mama saṁjaya 10001010c hataṁ putraśataṁ śrutvā yan na dīrṇaṁ sahasradhā 10001011a kathaṁ hi vr̥ddhamithunaṁ hataputraṁ bhaviṣyati 10001011c na hy ahaṁ pāṇḍaveyasya viṣaye vastum utsahe 10001012a kathaṁ rājñaḥ pitā bhūtvā svayaṁ rājā ca saṁjaya 10001012c preṣyabhūtaḥ pravarteyaṁ pāṇḍaveyasya śāsanāt 10001013a ājñāpya pr̥thivīṁ sarvāṁ sthitvā mūrdhni ca saṁjaya 10001013c katham adya bhaviṣyāmi preṣyabhūto durantakr̥t 10001014a kathaṁ bhīmasya vākyāni śrotuṁ śakṣyāmi saṁjaya 10001014c yena putraśataṁ pūrṇam ekena nihataṁ mama 10001015a kr̥taṁ satyaṁ vacas tasya vidurasya mahātmanaḥ 10001015c akurvatā vacas tena mama putreṇa saṁjaya 10001016a adharmeṇa hate tāta putre duryodhane mama 10001016c kr̥tavarmā kr̥po drauṇiḥ kim akurvata saṁjaya 10001017 saṁjaya uvāca 10001017a gatvā tu tāvakā rājan nātidūram avasthitāḥ 10001017c apaśyanta vanaṁ ghoraṁ nānādrumalatākulam 10001018a te muhūrtaṁ tu viśramya labdhatoyair hayottamaiḥ 10001018c sūryāstamayavelāyām āseduḥ sumahad vanam 10001019a nānāmr̥gagaṇair juṣṭaṁ nānāpakṣisamākulam 10001019c nānādrumalatācchannaṁ nānāvyālaniṣevitam 10001020a nānātoyasamākīrṇaṁ taḍāgair upaśobhitam 10001020c padminīśatasaṁchannaṁ nīlotpalasamāyutam 10001021a praviśya tad vanaṁ ghoraṁ vīkṣamāṇāḥ samantataḥ 10001021c śākhāsahasrasaṁchannaṁ nyagrodhaṁ dadr̥śus tataḥ 10001022a upetya tu tadā rājan nyagrodhaṁ te mahārathāḥ 10001022c dadr̥śur dvipadāṁ śreṣṭhāḥ śreṣṭhaṁ taṁ vai vanaspatim 10001023a te ’vatīrya rathebhyas tu vipramucya ca vājinaḥ 10001023c upaspr̥śya yathānyāyaṁ saṁdhyām anvāsata prabho 10001024a tato ’staṁ parvataśreṣṭham anuprāpte divākare 10001024c sarvasya jagato dhātrī śarvarī samapadyata 10001025a grahanakṣatratārābhiḥ prakīrṇābhir alaṁkr̥tam 10001025c nabho ’ṁśukam ivābhāti prekṣaṇīyaṁ samantataḥ 10001026a īṣac cāpi pravalganti ye sattvā rātricāriṇaḥ 10001026c divācarāś ca ye sattvās te nidrāvaśam āgatāḥ 10001027a rātriṁcarāṇāṁ sattvānāṁ ninādo ’bhūt sudāruṇaḥ 10001027c kravyādāś ca pramuditā ghorā prāptā ca śarvarī 10001028a tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ 10001028c kr̥tavarmā kr̥po drauṇir upopaviviśuḥ samam 10001029a tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ 10001029c tam evārtham atikrāntaṁ kurupāṇḍavayoḥ kṣayam 10001030a nidrayā ca parītāṅgā niṣedur dharaṇītale 10001030c śrameṇa sudr̥ḍhaṁ yuktā vikṣatā vividhaiḥ śaraiḥ 10001031a tato nidrāvaśaṁ prāptau kr̥pabhojau mahārathau 10001031c sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale 10001031e tau tu suptau mahārāja śramaśokasamanvitau 10001032a krodhāmarṣavaśaṁ prāpto droṇaputras tu bhārata 10001032c naiva sma sa jagāmātha nidrāṁ sarpa iva śvasan 10001033a na lebhe sa tu nidrāṁ vai dahyamāno ’timanyunā 10001033c vīkṣāṁ cakre mahābāhus tad vanaṁ ghoradarśanam 10001034a vīkṣamāṇo vanoddeśaṁ nānāsattvair niṣevitam 10001034c apaśyata mahābāhur nyagrodhaṁ vāyasāyutam 10001035a tatra kākasahasrāṇi tāṁ niśāṁ paryaṇāmayan 10001035c sukhaṁ svapantaḥ kauravya pr̥thakpr̥thagapāśrayāḥ 10001036a supteṣu teṣu kākeṣu visrabdheṣu samantataḥ 10001036c so ’paśyat sahasāyāntam ulūkaṁ ghoradarśanam 10001037a mahāsvanaṁ mahākāyaṁ haryakṣaṁ babhrupiṅgalam 10001037c sudīrghaghoṇānakharaṁ suparṇam iva veginam 10001038a so ’tha śabdaṁ mr̥duṁ kr̥tvā līyamāna ivāṇḍajaḥ 10001038c nyagrodhasya tataḥ śākhāṁ prārthayām āsa bhārata 10001039a saṁnipatya tu śākhāyāṁ nyagrodhasya vihaṁgamaḥ 10001039c suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ 10001040a keṣāṁ cid acchinat pakṣāñ śirāṁsi ca cakarta ha 10001040c caraṇāṁś caiva keṣāṁ cid babhañja caraṇāyudhaḥ 10001041a kṣaṇenāhan sa balavān ye ’sya dr̥ṣṭipathe sthitāḥ 10001041c teṣāṁ śarīrāvayavaiḥ śarīraiś ca viśāṁ pate 10001041e nyagrodhamaṇḍalaṁ sarvaṁ saṁchannaṁ sarvato ’bhavat 10001042a tāṁs tu hatvā tataḥ kākān kauśiko mudito ’bhavat 10001042c pratikr̥tya yathākāmaṁ śatrūṇāṁ śatrusūdanaḥ 10001043a tad dr̥ṣṭvā sopadhaṁ karma kauśikena kr̥taṁ niśi 10001043c tadbhāvakr̥tasaṁkalpo drauṇir eko vyacintayat 10001044a upadeśaḥ kr̥to ’nena pakṣiṇā mama saṁyuge 10001044c śatrūṇāṁ kṣapaṇe yuktaḥ prāptakālaś ca me mataḥ 10001045a nādya śakyā mayā hantuṁ pāṇḍavā jitakāśinaḥ 10001045c balavantaḥ kr̥totsāhā labdhalakṣāḥ prahāriṇaḥ 10001045e rājñaḥ sakāśe teṣāṁ ca pratijñāto vadho mayā 10001046a pataṁgāgnisamāṁ vr̥ttim āsthāyātmavināśinīm 10001046c nyāyato yudhyamānasya prāṇatyāgo na saṁśayaḥ 10001046e chadmanā tu bhavet siddhiḥ śatrūṇāṁ ca kṣayo mahān 10001047a tatra saṁśayitād arthād yo ’rtho niḥsaṁśayo bhavet 10001047c taṁ janā bahu manyante ye ’rthaśāstraviśāradāḥ 10001048a yac cāpy atra bhaved vācyaṁ garhitaṁ lokaninditam 10001048c kartavyaṁ tan manuṣyeṇa kṣatradharmeṇa vartatā 10001049a ninditāni ca sarvāṇi kutsitāni pade pade 10001049c sopadhāni kr̥tāny eva pāṇḍavair akr̥tātmabhiḥ 10001050a asminn arthe purā gītau śrūyete dharmacintakaiḥ 10001050c ślokau nyāyam avekṣadbhis tattvārthaṁ tattvadarśibhiḥ 10001051a pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ 10001051c prasthāne ca praveśe ca prahartavyaṁ ripor balam 10001052a nidrārtam ardharātre ca tathā naṣṭapraṇāyakam 10001052c bhinnayodhaṁ balaṁ yac ca dvidhā yuktaṁ ca yad bhavet 10001053a ity evaṁ niścayaṁ cakre suptānāṁ yudhi māraṇe 10001053c pāṇḍūnāṁ saha pāñcālair droṇaputraḥ pratāpavān 10001054a sa krūrāṁ matim āsthāya viniścitya muhur muhuḥ 10001054c suptau prābodhayat tau tu mātulaṁ bhojam eva ca 10001055a nottaraṁ pratipede ca tatra yuktaṁ hriyā vr̥taḥ 10001055c sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt 10001056a hato duryodhano rājā ekavīro mahābalaḥ 10001056c yasyārthe vairam asmābhir āsaktaṁ pāṇḍavaiḥ saha 10001057a ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ 10001057c pātito bhīmasenena ekādaśacamūpatiḥ 10001058a vr̥kodareṇa kṣudreṇa sunr̥śaṁsam idaṁ kr̥tam 10001058c mūrdhābhiṣiktasya śiraḥ pādena parimr̥dnatā 10001059a vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca 10001059c dhamanti śaṅkhāñ śataśo hr̥ṣṭā ghnanti ca dundubhīn 10001060a vāditraghoṣas tumulo vimiśraḥ śaṅkhanisvanaiḥ 10001060c anilenerito ghoro diśaḥ pūrayatīva hi 10001061a aśvānāṁ heṣamāṇānāṁ gajānāṁ caiva br̥ṁhatām 10001061c siṁhanādaś ca śūrāṇāṁ śrūyate sumahān ayam 10001062a diśaṁ prācīṁ samāśritya hr̥ṣṭānāṁ garjatāṁ bhr̥śam 10001062c rathanemisvanāś caiva śrūyante lomaharṣaṇāḥ 10001063a pāṇḍavair dhārtarāṣṭrāṇāṁ yad idaṁ kadanaṁ kr̥tam 10001063c vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase 10001064a ke cin nāgaśataprāṇāḥ ke cit sarvāstrakovidāḥ 10001064c nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam 10001065a evam etena bhāvyaṁ hi nūnaṁ kāryeṇa tattvataḥ 10001065c yathā hy asyedr̥śī niṣṭhā kr̥te kārye ’pi duṣkare 10001066a bhavatos tu yadi prajñā na mohād apacīyate 10001066c vyāpanne ’smin mahaty arthe yan naḥ śreyas tad ucyatām 10002001 kr̥pa uvāca 10002001a śrutaṁ te vacanaṁ sarvaṁ hetuyuktaṁ mayā vibho 10002001c mamāpi tu vacaḥ kiṁ cic chr̥ṇuṣvādya mahābhuja 10002002a ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ 10002002c daive puruṣakāre ca paraṁ tābhyāṁ na vidyate 10002003a na hi daivena sidhyanti karmāṇy ekena sattama 10002003c na cāpi karmaṇaikena dvābhyāṁ siddhis tu yogataḥ 10002004a tābhyām ubhābhyāṁ sarvārthā nibaddhā hy adhamottamāḥ 10002004c pravr̥ttāś caiva dr̥śyante nivr̥ttāś caiva sarvaśaḥ 10002005a parjanyaḥ parvate varṣan kiṁ nu sādhayate phalam 10002005c kr̥ṣṭe kṣetre tathāvarṣan kiṁ nu sādhayate phalam 10002006a utthānaṁ cāpy adaivasya hy anutthānasya daivatam 10002006c vyarthaṁ bhavati sarvatra pūrvaṁ kas tatra niścayaḥ 10002007a pravr̥ṣṭe ca yathā deve samyak kṣetre ca karṣite 10002007c bījaṁ mahāguṇaṁ bhūyāt tathā siddhir hi mānuṣī 10002008a tayor daivaṁ viniścitya svavaśenaiva vartate 10002008c prājñāḥ puruṣakāraṁ tu ghaṭante dākṣyam āsthitāḥ 10002009a tābhyāṁ sarve hi kāryārthā manuṣyāṇāṁ nararṣabha 10002009c viceṣṭantaś ca dr̥śyante nivr̥ttāś ca tathaiva hi 10002010a kr̥taḥ puruṣakāraḥ san so ’pi daivena sidhyati 10002010c tathāsya karmaṇaḥ kartur abhinirvartate phalam 10002011a utthānaṁ tu manuṣyāṇāṁ dakṣāṇāṁ daivavarjitam 10002011c aphalaṁ dr̥śyate loke samyag apy upapāditam 10002012a tatrālasā manuṣyāṇāṁ ye bhavanty amanasvinaḥ 10002012c utthānaṁ te vigarhanti prājñānāṁ tan na rocate 10002013a prāyaśo hi kr̥taṁ karma aphalaṁ dr̥śyate bhuvi 10002013c akr̥tvā ca punar duḥkhaṁ karma dr̥śyen mahāphalam 10002014a ceṣṭām akurvam̐l labhate yadi kiṁ cid yadr̥cchayā 10002014c yo vā na labhate kr̥tvā durdaśau tāv ubhāv api 10002015a śaknoti jīvituṁ dakṣo nālasaḥ sukham edhate 10002015c dr̥śyante jīvaloke ’smin dakṣāḥ prāyo hitaiṣiṇaḥ 10002016a yadi dakṣaḥ samārambhāt karmaṇāṁ nāśnute phalam 10002016c nāsya vācyaṁ bhavet kiṁ cit tattvaṁ cāpy adhigacchati 10002017a akr̥tvā karma yo loke phalaṁ vindati viṣṭitaḥ 10002017c sa tu vaktavyatāṁ yāti dveṣyo bhavati prāyaśaḥ 10002018a evam etad anādr̥tya vartate yas tv ato ’nyathā 10002018c sa karoty ātmano ’narthān naiṣa buddhimatāṁ nayaḥ 10002019a hīnaṁ puruṣakāreṇa yadā daivena vā punaḥ 10002019c kāraṇābhyām athaitābhyām utthānam aphalaṁ bhavet 10002019e hīnaṁ puruṣakāreṇa karma tv iha na sidhyati 10002020a daivatebhyo namaskr̥tya yas tv arthān samyag īhate 10002020c dakṣo dākṣiṇyasaṁpanno na sa moghaṁ vihanyate 10002021a samyag īhā punar iyaṁ yo vr̥ddhān upasevate 10002021c āpr̥cchati ca yac chreyaḥ karoti ca hitaṁ vacaḥ 10002022a utthāyotthāya hi sadā praṣṭavyā vr̥ddhasaṁmatāḥ 10002022c te ’sya yoge paraṁ mūlaṁ tanmūlā siddhir ucyate 10002023a vr̥ddhānāṁ vacanaṁ śrutvā yo hy utthānaṁ prayojayet 10002023c utthānasya phalaṁ samyak tadā sa labhate ’cirāt 10002024a rāgāt krodhād bhayāl lobhād yo ’rthān īheta mānavaḥ 10002024c anīśaś cāvamānī ca sa śīghraṁ bhraśyate śriyaḥ 10002025a so ’yaṁ duryodhanenārtho lubdhenādīrghadarśinā 10002025c asamarthya samārabdho mūḍhatvād avicintitaḥ 10002026a hitabuddhīn anādr̥tya saṁmantryāsādhubhiḥ saha 10002026c vāryamāṇo ’karod vairaṁ pāṇḍavair guṇavattaraiḥ 10002027a pūrvam apy atiduḥśīlo na dainyaṁ kartum arhati 10002027c tapaty arthe vipanne hi mitrāṇām akr̥taṁ vacaḥ 10002028a anvāvartāmahi vayaṁ yat tu taṁ pāpapūruṣam 10002028c asmān apy anayas tasmāt prāpto ’yaṁ dāruṇo mahān 10002029a anena tu mamādyāpi vyasanenopatāpitā 10002029c buddhiś cintayataḥ kiṁ cit svaṁ śreyo nāvabudhyate 10002030a muhyatā tu manuṣyeṇa praṣṭavyāḥ suhr̥do budhāḥ 10002030c te ca pr̥ṣṭā yathā brūyus tat kartavyaṁ tathā bhavet 10002031a te vayaṁ dhr̥tarāṣṭraṁ ca gāndhārīṁ ca sametya ha 10002031c upapr̥cchāmahe gatvā viduraṁ ca mahāmatim 10002032a te pr̥ṣṭāś ca vadeyur yac chreyo naḥ samanantaram 10002032c tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ 10002033a anārambhāt tu kāryāṇāṁ nārthaḥ saṁpadyate kva cit 10002033c kr̥te puruṣakāre ca yeṣāṁ kāryaṁ na sidhyati 10002033e daivenopahatās te tu nātra kāryā vicāraṇā 10003001 saṁjaya uvāca 10003001a kr̥pasya vacanaṁ śrutvā dharmārthasahitaṁ śubham 10003001c aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ 10003002a dahyamānas tu śokena pradīptenāgninā yathā 10003002c krūraṁ manas tataḥ kr̥tvā tāv ubhau pratyabhāṣata 10003003a puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā 10003003c tuṣyanti ca pr̥thak sarve prajñayā te svayā svayā 10003004a sarvo hi manyate loka ātmānaṁ buddhimattaram 10003004c sarvasyātmā bahumataḥ sarvātmānaṁ praśaṁsati 10003005a sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā 10003005c parabuddhiṁ ca nindanti svāṁ praśaṁsanti cāsakr̥t 10003006a kāraṇāntarayogena yoge yeṣāṁ samā matiḥ 10003006c te ’nyonyena ca tuṣyanti bahu manyanti cāsakr̥t 10003007a tasyaiva tu manuṣyasya sā sā buddhis tadā tadā 10003007c kālayogaviparyāsaṁ prāpyānyonyaṁ vipadyate 10003008a acintyatvād dhi cittānāṁ manuṣyāṇāṁ viśeṣataḥ 10003008c cittavaikalyam āsādya sā sā buddhiḥ prajāyate 10003009a yathā hi vaidyaḥ kuśalo jñātvā vyādhiṁ yathāvidhi 10003009c bheṣajaṁ kurute yogāt praśamārtham ihābhibho 10003010a evaṁ kāryasya yogārthaṁ buddhiṁ kurvanti mānavāḥ 10003010c prajñayā hi svayā yuktās tāṁ ca nindanti mānavāḥ 10003011a anyayā yauvane martyo buddhyā bhavati mohitaḥ 10003011c madhye ’nyayā jarāyāṁ tu so ’nyāṁ rocayate matim 10003012a vyasanaṁ vā punar ghoraṁ samr̥ddhiṁ vāpi tādr̥śīm 10003012c avāpya puruṣo bhoja kurute buddhivaikr̥tam 10003013a ekasminn eva puruṣe sā sā buddhis tadā tadā 10003013c bhavaty anityaprajñatvāt sā tasyaiva na rocate 10003014a niścitya tu yathāprajñaṁ yāṁ matiṁ sādhu paśyati 10003014c tasyāṁ prakurute bhāvaṁ sā tasyodyogakārikā 10003015a sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ 10003015c kartum ārabhate prīto maraṇādiṣu karmasu 10003016a sarve hi yuktiṁ vijñāya prajñāṁ cāpi svakāṁ narāḥ 10003016c ceṣṭante vividhāś ceṣṭā hitam ity eva jānate 10003017a upajātā vyasanajā yeyam adya matir mama 10003017c yuvayos tāṁ pravakṣyāmi mama śokavināśinīm 10003018a prajāpatiḥ prajāḥ sr̥ṣṭvā karma tāsu vidhāya ca 10003018c varṇe varṇe samādhatta ekaikaṁ guṇavattaram 10003019a brāhmaṇe damam avyagraṁ kṣatriye teja uttamam 10003019c dākṣyaṁ vaiśye ca śūdre ca sarvavarṇānukūlatām 10003020a adānto brāhmaṇo ’sādhur nistejāḥ kṣatriyo ’dhamaḥ 10003020c adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān 10003021a so ’smi jātaḥ kule śreṣṭhe brāhmaṇānāṁ supūjite 10003021c mandabhāgyatayāsmy etaṁ kṣatradharmam anu ṣṭhitaḥ 10003022a kṣatradharmaṁ viditvāhaṁ yadi brāhmaṇy asaṁśritam 10003022c prakuryāṁ sumahat karma na me tat sādhu saṁmatam 10003023a dhārayitvā dhanur divyaṁ divyāny astrāṇi cāhave 10003023c pitaraṁ nihataṁ dr̥ṣṭvā kiṁ nu vakṣyāmi saṁsadi 10003024a so ’ham adya yathākāmaṁ kṣatradharmam upāsya tam 10003024c gantāsmi padavīṁ rājñaḥ pituś cāpi mahādyuteḥ 10003025a adya svapsyanti pāñcālā viśvastā jitakāśinaḥ 10003025c vimuktayugyakavacā harṣeṇa ca samanvitāḥ 10003025e vayaṁ jitā matāś caiṣāṁ śrāntā vyāyam anena ca 10003026a teṣāṁ niśi prasuptānāṁ svasthānāṁ śibire svake 10003026c avaskandaṁ kariṣyāmi śibirasyādya duṣkaram 10003027a tān avaskandya śibire pretabhūtān vicetasaḥ 10003027c sūdayiṣyāmi vikramya maghavān iva dānavān 10003028a adya tān sahitān sarvān dhr̥ṣṭadyumnapurogamān 10003028c sūdayiṣyāmi vikramya kakṣaṁ dīpta ivānalaḥ 10003028e nihatya caiva pāñcālāñ śāntiṁ labdhāsmi sattama 10003029a pāñcāleṣu cariṣyāmi sūdayann adya saṁyuge 10003029c pinākapāṇiḥ saṁkruddhaḥ svayaṁ rudraḥ paśuṣv iva 10003030a adyāhaṁ sarvapāñcālān nihatya ca nikr̥tya ca 10003030c ardayiṣyāmi saṁkruddho raṇe pāṇḍusutāṁs tathā 10003031a adyāhaṁ sarvapāñcālaiḥ kr̥tvā bhūmiṁ śarīriṇīm 10003031c prahr̥tyaikaikaśas tebhyo bhaviṣyāmy anr̥ṇaḥ pituḥ 10003032a duryodhanasya karṇasya bhīṣmasaindhavayor api 10003032c gamayiṣyāmi pāñcālān padavīm adya durgamām 10003033a adya pāñcālarājasya dhr̥ṣṭadyumnasya vai niśi 10003033c virātre pramathiṣyāmi paśor iva śiro balāt 10003034a adya pāñcālapāṇḍūnāṁ śayitān ātmajān niśi 10003034c khaḍgena niśitenājau pramathiṣyāmi gautama 10003035a adya pāñcālasenāṁ tāṁ nihatya niśi sauptike 10003035c kr̥takr̥tyaḥ sukhī caiva bhaviṣyāmi mahāmate 10004001 kr̥pa uvāca 10004001a diṣṭyā te pratikartavye matir jāteyam acyuta 10004001c na tvā vārayituṁ śakto vajrapāṇir api svayam 10004002a anuyāsyāvahe tvāṁ tu prabhāte sahitāv ubhau 10004002c adya rātrau viśramasva vimuktakavacadhvajaḥ 10004003a ahaṁ tvām anuyāsyāmi kr̥tavarmā ca sātvataḥ 10004003c parān abhimukhaṁ yāntaṁ rathāv āsthāya daṁśitau 10004004a āvābhyāṁ sahitaḥ śatrūñ śvo ’si hantā samāgame 10004004c vikramya rathināṁ śreṣṭha pāñcālān sapadānugān 10004005a śaktas tvam asi vikrāntuṁ viśramasva niśām imām 10004005c ciraṁ te jāgratas tāta svapa tāvan niśām imām 10004006a viśrāntaś ca vinidraś ca svasthacittaś ca mānada 10004006c sametya samare śatrūn vadhiṣyasi na saṁśayaḥ 10004007a na hi tvā rathināṁ śreṣṭha pragr̥hītavarāyudham 10004007c jetum utsahate kaś cid api deveṣu pāvakiḥ 10004008a kr̥peṇa sahitaṁ yāntaṁ yuktaṁ ca kr̥tavarmaṇā 10004008c ko drauṇiṁ yudhi saṁrabdhaṁ yodhayed api devarāṭ 10004009a te vayaṁ pariviśrāntā vinidrā vigatajvarāḥ 10004009c prabhātāyāṁ rajanyāṁ vai nihaniṣyāma śātravān 10004010a tava hy astrāṇi divyāni mama caiva na saṁśayaḥ 10004010c sātvato ’pi maheṣvāso nityaṁ yuddheṣu kovidaḥ 10004011a te vayaṁ sahitās tāta sarvāñ śatrūn samāgatān 10004011c prasahya samare hatvā prītiṁ prāpsyāma puṣkalām 10004011e viśramasva tvam avyagraḥ svapa cemāṁ niśāṁ sukham 10004012a ahaṁ ca kr̥tavarmā ca prayāntaṁ tvāṁ narottama 10004012c anuyāsyāva sahitau dhanvinau paratāpinau 10004012e rathinaṁ tvarayā yāntaṁ rathāv āsthāya daṁśitau 10004013a sa gatvā śibiraṁ teṣāṁ nāma viśrāvya cāhave 10004013c tataḥ kartāsi śatrūṇāṁ yudhyatāṁ kadanaṁ mahat 10004014a kr̥tvā ca kadanaṁ teṣāṁ prabhāte vimale ’hani 10004014c viharasva yathā śakraḥ sūdayitvā mahāsurān 10004015a tvaṁ hi śakto raṇe jetuṁ pāñcālānāṁ varūthinīm 10004015c daityasenām iva kruddhaḥ sarvadānavasūdanaḥ 10004016a mayā tvāṁ sahitaṁ saṁkhye guptaṁ ca kr̥tavarmaṇā 10004016c na saheta vibhuḥ sākṣād vajrapāṇir api svayam 10004017a na cāhaṁ samare tāta kr̥tavarmā tathaiva ca 10004017c anirjitya raṇe pāṇḍūn vyapayāsyāva karhi cit 10004018a hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha 10004018c nivartiṣyāmahe sarve hatā vā svargagā vayam 10004019a sarvopāyaiḥ sahāyās te prabhāte vayam eva hi 10004019c satyam etan mahābāho prabravīmi tavānagha 10004020a evam uktas tato drauṇir mātulena hitaṁ vacaḥ 10004020c abravīn mātulaṁ rājan krodhād udvr̥tya locane 10004021a āturasya kuto nidrā narasyāmarṣitasya ca 10004021c arthāṁś cintayataś cāpi kāmayānasya vā punaḥ 10004022a tad idaṁ samanuprāptaṁ paśya me ’dya catuṣṭayam 10004022c yasya bhāgaś caturtho me svapnam ahnāya nāśayet 10004023a kiṁ nāma duḥkhaṁ loke ’smin pitur vadham anusmaran 10004023c hr̥dayaṁ nirdahan me ’dya rātryahāni na śāmyati 10004024a yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ 10004024c pratyakṣam api te sarvaṁ tan me marmāṇi kr̥ntati 10004025a kathaṁ hi mādr̥śo loke muhūrtam api jīvati 10004025c droṇo hateti yad vācaḥ pāñcālānāṁ śr̥ṇomy aham 10004026a dr̥ṣṭadyumnam ahatvājau nāhaṁ jīvitum utsahe 10004026c sa me pitr̥vadhād vadhyaḥ pāñcālā ye ca saṁgatāḥ 10004027a vilāpo bhagnasakthasya yas tu rājño mayā śrutaḥ 10004027c sa punar hr̥dayaṁ kasya krūrasyāpi na nirdahet 10004028a kasya hy akaruṇasyāpi netrābhyām aśru nāvrajet 10004028c nr̥pater bhagnasakthasya śrutvā tādr̥g vacaḥ punaḥ 10004029a yaś cāyaṁ mitrapakṣo me mayi jīvati nirjitaḥ 10004029c śokaṁ me vardhayaty eṣa vārivega ivārṇavam 10004029e ekāgramanaso me ’dya kuto nidrā kutaḥ sukham 10004030a vāsudevārjunābhyāṁ hi tān ahaṁ parirakṣitān 10004030c aviṣahyatamān manye mahendreṇāpi mātula 10004031a na cāsmi śakyaḥ saṁyantum asmāt kāryāt kathaṁ cana 10004031c na taṁ paśyāmi loke ’smin yo māṁ kāryān nivartayet 10004031e iti me niścitā buddhir eṣā sādhumatā ca me 10004032a vārttikaiḥ kathyamānas tu mitrāṇāṁ me parābhavaḥ 10004032c pāṇḍavānāṁ ca vijayo hr̥dayaṁ dahatīva me 10004033a ahaṁ tu kadanaṁ kr̥tvā śatrūṇām adya sauptike 10004033c tato viśramitā caiva svaptā ca vigatajvaraḥ 10005001 kr̥pa uvāca 10005001a śuśrūṣur api durmedhāḥ puruṣo ’niyatendriyaḥ 10005001c nālaṁ vedayituṁ kr̥tsnau dharmārthāv iti me matiḥ 10005002a tathaiva tāvan medhāvī vinayaṁ yo na śikṣati 10005002c na ca kiṁ cana jānāti so ’pi dharmārthaniścayam 10005003a śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ 10005003c jānīyād āgamān sarvān grāhyaṁ ca na virodhayet 10005004a aneyas tv avamānī yo durātmā pāpapūruṣaḥ 10005004c diṣṭam utsr̥jya kalyāṇaṁ karoti bahupāpakam 10005005a nāthavantaṁ tu suhr̥daḥ pratiṣedhanti pātakāt 10005005c nivartate tu lakṣmīvān nālakṣmīvān nivartate 10005006a yathā hy uccāvacair vākyaiḥ kṣiptacitto niyamyate 10005006c tathaiva suhr̥dā śakyo naśakyas tv avasīdati 10005007a tathaiva suhr̥daṁ prājñaṁ kurvāṇaṁ karma pāpakam 10005007c prājñāḥ saṁpratiṣedhante yathāśakti punaḥ punaḥ 10005008a sa kalyāṇe matiṁ kr̥tvā niyamyātmānam ātmanā 10005008c kuru me vacanaṁ tāta yena paścān na tapyase 10005009a na vadhaḥ pūjyate loke suptānām iha dharmataḥ 10005009c tathaiva nyastaśastrāṇāṁ vimuktarathavājinām 10005010a ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ 10005010c vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ 10005011a adya svapsyanti pāñcālā vimuktakavacā vibho 10005011c viśvastā rajanīṁ sarve pretā iva vicetasaḥ 10005012a yas teṣāṁ tadavasthānāṁ druhyeta puruṣo ’nr̥juḥ 10005012c vyaktaṁ sa narake majjed agādhe vipule ’plave 10005013a sarvāstraviduṣāṁ loke śreṣṭhas tvam asi viśrutaḥ 10005013c na ca te jātu loke ’smin susūkṣmam api kilbiṣam 10005014a tvaṁ punaḥ sūryasaṁkāśaḥ śvobhūta udite ravau 10005014c prakāśe sarvabhūtānāṁ vijetā yudhi śātravān 10005015a asaṁbhāvitarūpaṁ hi tvayi karma vigarhitam 10005015c śukle raktam iva nyastaṁ bhaved iti matir mama 10005016 aśvatthāmovāca 10005016a evam etad yathāttha tvam anuśāsmīha mātula 10005016c tais tu pūrvamayaṁ setuḥ śatadhā vidalīkr̥taḥ 10005017a pratyakṣaṁ bhūmipālānāṁ bhavatāṁ cāpi saṁnidhau 10005017c nyastaśastro mama pitā dhr̥ṣṭadyumnena pātitaḥ 10005018a karṇaś ca patite cakre rathasya rathināṁ varaḥ 10005018c uttame vyasane sanno hato gāṇḍīvadhanvanā 10005019a tathā śāṁtanavo bhīṣmo nyastaśastro nirāyudhaḥ 10005019c śikhaṇḍinaṁ puraskr̥tya hato gāṇḍīvadhanvanā 10005020a bhūriśravā maheṣvāsas tathā prāyagato raṇe 10005020c krośatāṁ bhūmipālānāṁ yuyudhānena pātitaḥ 10005021a duryodhanaś ca bhīmena sametya gadayā mr̥dhe 10005021c paśyatāṁ bhūmipālānām adharmeṇa nipātitaḥ 10005022a ekākī bahubhis tatra parivārya mahārathaiḥ 10005022c adharmeṇa naravyāghro bhīmasenena pātitaḥ 10005023a vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ 10005023c vārttikānāṁ kathayatāṁ sa me marmāṇi kr̥ntati 10005024a evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ 10005024c tān evaṁ bhinnamaryādān kiṁ bhavān na vigarhati 10005025a pitr̥hantr̥̄n ahaṁ hatvā pāñcālān niśi sauptike 10005025c kāmaṁ kīṭaḥ pataṁgo vā janma prāpya bhavāmi vai 10005026a tvare cāham anenādya yad idaṁ me cikīrṣitam 10005026c tasya me tvaramāṇasya kuto nidrā kutaḥ sukham 10005027a na sa jātaḥ pumām̐l loke kaś cin na ca bhaviṣyati 10005027c yo me vyāvartayed etāṁ vadhe teṣāṁ kr̥tāṁ matim 10005028 saṁjaya uvāca 10005028a evam uktvā mahārāja droṇaputraḥ pratāpavān 10005028c ekānte yojayitvāśvān prāyād abhimukhaḥ parān 10005029a tam abrūtāṁ mahātmānau bhojaśāradvatāv ubhau 10005029c kim ayaṁ syandano yuktaḥ kiṁ ca kāryaṁ cikīrṣitam 10005030a ekasārthaṁ prayātau svas tvayā saha nararṣabha 10005030c samaduḥkhasukhau caiva nāvāṁ śaṅkitum arhasi 10005031a aśvatthāmā tu saṁkruddhaḥ pitur vadham anusmaran 10005031c tābhyāṁ tathyaṁ tadācakhyau yad asyātmacikīrṣitam 10005032a hatvā śatasahasrāṇi yodhānāṁ niśitaiḥ śaraiḥ 10005032c nyastaśastro mama pitā dhr̥ṣṭadyumnena pātitaḥ 10005033a taṁ tathaiva haniṣyāmi nyastavarmāṇam adya vai 10005033c putraṁ pāñcālarājasya pāpaṁ pāpena karmaṇā 10005034a kathaṁ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā 10005034c śastrāhavajitāṁ lokān prāpnuyād iti me matiḥ 10005035a kṣipraṁ saṁnaddhakavacau sakhaḍgāv āttakārmukau 10005035c samāsthāya pratīkṣetāṁ rathavaryau paraṁtapau 10005036a ity uktvā ratham āsthāya prāyād abhimukhaḥ parān 10005036c tam anvagāt kr̥po rājan kr̥tavarmā ca sātvataḥ 10005037a te prayātā vyarocanta parān abhimukhās trayaḥ 10005037c hūyamānā yathā yajñe samiddhā havyavāhanāḥ 10005038a yayuś ca śibiraṁ teṣāṁ saṁprasuptajanaṁ vibho 10005038c dvāradeśaṁ tu saṁprāpya drauṇis tasthau rathottame 10006001 dhr̥tarāṣṭra uvāca 10006001a dvāradeśe tato drauṇim avasthitam avekṣya tau 10006001c akurvatāṁ bhojakr̥pau kiṁ saṁjaya vadasva me 10006002 saṁjaya uvāca 10006002a kr̥tavarmāṇam āmantrya kr̥paṁ ca sa mahāratham 10006002c drauṇir manyuparītātmā śibiradvāram āsadat 10006003a tatra bhūtaṁ mahākāyaṁ candrārkasadr̥śadyutim 10006003c so ’paśyad dvāram āvr̥tya tiṣṭhantaṁ lomaharṣaṇam 10006004a vasānaṁ carma vaiyāghraṁ mahārudhiravisravam 10006004c kr̥ṣṇājinottarāsaṅgaṁ nāgayajñopavītinam 10006005a bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ 10006005c baddhāṅgadamahāsarpaṁ jvālāmālākulānanam 10006006a daṁṣṭrākarālavadanaṁ vyāditāsyaṁ bhayāvaham 10006006c nayanānāṁ sahasraiś ca vicitrair abhibhūṣitam 10006007a naiva tasya vapuḥ śakyaṁ pravaktuṁ veṣa eva vā 10006007c sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ 10006008a tasyāsyān nāsikābhyāṁ ca śravaṇābhyāṁ ca sarvaśaḥ 10006008c tebhyaś cākṣisahasrebhyaḥ prādurāsan mahārciṣaḥ 10006009a tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ 10006009c prādurāsan hr̥ṣīkeśāḥ śataśo ’tha sahasraśaḥ 10006010a tad atyadbhutam ālokya bhūtaṁ lokabhayaṁkaram 10006010c drauṇir avyathito divyair astravarṣair avākirat 10006011a drauṇimuktāñ śarāṁs tāṁs tu tad bhūtaṁ mahad agrasat 10006011c udadher iva vāryoghān pāvako vaḍavāmukhaḥ 10006012a aśvatthāmā tu saṁprekṣya tāñ śaraughān nirarthakān 10006012c rathaśaktiṁ mumocāsmai dīptām agniśikhām iva 10006013a sā tadāhatya dīptāgrā rathaśaktir aśīryata 10006013c yugānte sūryam āhatya maholkeva divaś cyutā 10006014a atha hematsaruṁ divyaṁ khaḍgam ākāśavarcasam 10006014c kośāt samudbabarhāśu bilād dīptam ivoragam 10006015a tataḥ khaḍgavaraṁ dhīmān bhūtāya prāhiṇot tadā 10006015c sa tadāsādya bhūtaṁ vai vilayaṁ tūlavad yayau 10006016a tataḥ sa kupito drauṇir indraketunibhāṁ gadām 10006016c jvalantīṁ prāhiṇot tasmai bhūtaṁ tām api cāgrasat 10006017a tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ 10006017c apaśyat kr̥tam ākāśam anākāśaṁ janārdanaiḥ 10006018a tad adbhutatamaṁ dr̥ṣṭvā droṇaputro nirāyudhaḥ 10006018c abravīd abhisaṁtaptaḥ kr̥pavākyam anusmaran 10006019a bruvatām apriyaṁ pathyaṁ suhr̥dāṁ na śr̥ṇoti yaḥ 10006019c sa śocaty āpadaṁ prāpya yathāham ativartya tau 10006020a śāstradr̥ṣṭān avadhyān yaḥ samatītya jighāṁsati 10006020c sa pathaḥ pracyuto dharmyāt kupathaṁ pratipadyate 10006021a gobrāhmaṇanr̥pastrīṣu sakhyur mātur guros tathā 10006021c vr̥ddhabālajaḍāndheṣu suptabhītotthiteṣu ca 10006022a mattonmattapramatteṣu na śastrāṇy upadhārayet 10006022c ity evaṁ gurubhiḥ pūrvam upadiṣṭaṁ nr̥ṇāṁ sadā 10006023a so ’ham utkramya panthānaṁ śāstradr̥ṣṭaṁ sanātanam 10006023c amārgeṇaivam ārabhya ghorām āpadam āgataḥ 10006024a tāṁ cāpadaṁ ghoratarāṁ pravadanti manīṣiṇaḥ 10006024c yad udyamya mahat kr̥tyaṁ bhayād api nivartate 10006025a aśakyaṁ caiva kaḥ kartuṁ śaktaḥ śaktibalād iha 10006025c na hi daivād garīyo vai mānuṣaṁ karma kathyate 10006026a mānuṣaṁ kurvataḥ karma yadi daivān na sidhyati 10006026c sa pathaḥ pracyuto dharmyād vipadaṁ pratipadyate 10006027a pratighātaṁ hy avijñātaṁ pravadanti manīṣiṇaḥ 10006027c yad ārabhya kriyāṁ kāṁ cid bhayād iha nivartate 10006028a tad idaṁ duṣpraṇītena bhayaṁ māṁ samupasthitam 10006028c na hi droṇasutaḥ saṁkhye nivarteta kathaṁ cana 10006029a idaṁ ca sumahad bhūtaṁ daivadaṇḍam ivodyatam 10006029c na caitad abhijānāmi cintayann api sarvathā 10006030a dhruvaṁ yeyam adharme me pravr̥ttā kaluṣā matiḥ 10006030c tasyāḥ phalam idaṁ ghoraṁ pratighātāya dr̥śyate 10006031a tad idaṁ daivavihitaṁ mama saṁkhye nivartanam 10006031c nānyatra daivād udyantum iha śakyaṁ kathaṁ cana 10006032a so ’ham adya mahādevaṁ prapadye śaraṇaṁ prabhum 10006032c daivadaṇḍam imaṁ ghoraṁ sa hi me nāśayiṣyati 10006033a kapardinaṁ prapadyātha devadevam umāpatim 10006033c kapālamālinaṁ rudraṁ bhaganetraharaṁ haram 10006034a sa hi devo ’tyagād devāṁs tapasā vikrameṇa ca 10006034c tasmāc charaṇam abhyeṣye giriśaṁ śūlapāṇinam 10007001 saṁjaya uvāca 10007001a sa evaṁ cintayitvā tu droṇaputro viśāṁ pate 10007001c avatīrya rathopasthād dadhyau saṁprayataḥ sthitaḥ 10007002 drauṇir uvāca 10007002a ugraṁ sthāṇuṁ śivaṁ rudraṁ śarvam īśānam īśvaram 10007002c giriśaṁ varadaṁ devaṁ bhavaṁ bhāvanam avyayam 10007003a śitikaṇṭham ajaṁ śakraṁ krathaṁ kratuharaṁ haram 10007003c viśvarūpaṁ virūpākṣaṁ bahurūpam umāpatim 10007004a śmaśānavāsinaṁ dr̥ptaṁ mahāgaṇapatiṁ prabhum 10007004c khaṭvāṅgadhāriṇaṁ muṇḍaṁ jaṭilaṁ brahmacāriṇam 10007005a manasāpy asucintyena duṣkareṇālpacetasā 10007005c so ’ham ātmopahāreṇa yakṣye tripuraghātinam 10007006a stutaṁ stutyaṁ stūyamānam amoghaṁ carmavāsasam 10007006c vilohitaṁ nīlakaṇṭham apr̥ktaṁ durnivāraṇam 10007007a śukraṁ viśvasr̥jaṁ brahma brahmacāriṇam eva ca 10007007c vratavantaṁ taponityam anantaṁ tapatāṁ gatim 10007008a bahurūpaṁ gaṇādhyakṣaṁ tryakṣaṁ pāriṣadapriyam 10007008c gaṇādhyakṣekṣitamukhaṁ gaurīhr̥dayavallabham 10007009a kumārapitaraṁ piṅgaṁ govr̥ṣottamavāhanam 10007009c tanuvāsasam atyugram umābhūṣaṇatatparam 10007010a paraṁ parebhyaḥ paramaṁ paraṁ yasmān na vidyate 10007010c iṣvastrottamabhartāraṁ digantaṁ caiva dakṣiṇam 10007011a hiraṇyakavacaṁ devaṁ candramaulivibhūṣitam 10007011c prapadye śaraṇaṁ devaṁ parameṇa samādhinā 10007012a imāṁ cāpy āpadaṁ ghorāṁ tarāmy adya sudustarām 10007012c sarvabhūtopahāreṇa yakṣye ’haṁ śucinā śucim 10007013a iti tasya vyavasitaṁ jñātvā tyāgātmakaṁ manaḥ 10007013c purastāt kāñcanī vediḥ prādurāsīn mahātmanaḥ 10007014a tasyāṁ vedyāṁ tadā rājaṁś citrabhānur ajāyata 10007014c dyāṁ diśo vidiśaḥ khaṁ ca jvālābhir abhipūrayan 10007015a dīptāsyanayanāś cātra naikapādaśirobhujāḥ 10007015c dvipaśailapratīkāśāḥ prādurāsan mahānanāḥ 10007016a śvavarāhoṣṭrarūpāś ca hayagomāyugomukhāḥ 10007016c r̥kṣamārjāravadanā vyāghradvīpimukhās tathā 10007017a kākavaktrāḥ plavamukhāḥ śukavaktrās tathaiva ca 10007017c mahājagaravaktrāś ca haṁsavaktrāḥ sitaprabhāḥ 10007018a dārvāghāṭamukhāś caiva cāṣavaktrāś ca bhārata 10007018c kūrmanakramukhāś caiva śiśumāramukhās tathā 10007019a mahāmakaravaktrāś ca timivaktrās tathaiva ca 10007019c harivaktrāḥ krauñcamukhāḥ kapotebhamukhās tathā 10007020a pārāvatamukhāś caiva madguvaktrās tathaiva ca 10007020c pāṇikarṇāḥ sahasrākṣās tathaiva ca śatodarāḥ 10007021a nirmāṁsāḥ kokavaktrāś ca śyenavaktrāś ca bhārata 10007021c tathaivāśiraso rājann r̥kṣavaktrāś ca bhīṣaṇāḥ 10007022a pradīptanetrajihvāś ca jvālāvaktrās tathaiva ca 10007022c meṣavaktrās tathaivānye tathā chāgamukhā nr̥pa 10007023a śaṅkhābhāḥ śaṅkhavaktrāś ca śaṅkhakarṇās tathaiva ca 10007023c śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ 10007024a jaṭādharāḥ pañcaśikhās tathā muṇḍāḥ kr̥śodarāḥ 10007024c caturdaṁṣṭrāś caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ 10007025a maulīdharāś ca rājendra tathākuñcitamūrdhajāḥ 10007025c uṣṇīṣiṇo mukuṭinaś cāruvaktrāḥ svalaṁkr̥tāḥ 10007026a padmotpalāpīḍadharās tathā kumudadhāriṇaḥ 10007026c māhātmyena ca saṁyuktāḥ śataśo ’tha sahasraśaḥ 10007027a śataghnīcakrahastāś ca tathā musalapāṇayaḥ 10007027c bhuśuṇḍīpāśahastāś ca gadāhastāś ca bhārata 10007028a pr̥ṣṭheṣu baddheṣudhayaś citrabāṇā raṇotkaṭāḥ 10007028c sadhvajāḥ sapatākāś ca saghaṇṭāḥ saparaśvadhāḥ 10007029a mahāpāśodyatakarās tathā laguḍapāṇayaḥ 10007029c sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ 10007029e mahāsarpāṅgadadharāś citrābharaṇadhāriṇaḥ 10007030a rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ 10007030c nīlāṅgāḥ kamalāṅgāś ca muṇḍavaktrās tathaiva ca 10007031a bherīśaṅkhamr̥daṅgāṁs te jharjharānakagomukhān 10007031c avādayan pāriṣadāḥ prahr̥ṣṭāḥ kanakaprabhāḥ 10007032a gāyamānās tathaivānye nr̥tyamānās tathāpare 10007032c laṅghayantaḥ plavantaś ca valgantaś ca mahābalāḥ 10007033a dhāvanto javanāś caṇḍāḥ pavanoddhūtamūrdhajāḥ 10007033c mattā iva mahānāgā vinadanto muhur muhuḥ 10007034a subhīmā ghorarūpāś ca śūlapaṭṭiśapāṇayaḥ 10007034c nānāvirāgavasanāś citramālyānulepanāḥ 10007035a ratnacitrāṅgadadharāḥ samudyatakarās tathā 10007035c hantāro dviṣatāṁ śūrāḥ prasahyāsahyavikramāḥ 10007036a pātāro ’sr̥gvasādyānāṁ māṁsāntrakr̥tabhojanāḥ 10007036c cūḍālāḥ karṇikālāś ca prakr̥śāḥ piṭharodarāḥ 10007037a atihrasvātidīrghāś ca prabalāś cātibhairavāḥ 10007037c vikaṭāḥ kālalamboṣṭhā br̥hacchephāsthipiṇḍikāḥ 10007038a mahārhanānāmukuṭā muṇḍāś ca jaṭilāḥ pare 10007038c sārkendugrahanakṣatrāṁ dyāṁ kuryur ye mahītale 10007039a utsaheraṁś ca ye hantuṁ bhūtagrāmaṁ caturvidham 10007039c ye ca vītabhayā nityaṁ harasya bhrukuṭībhaṭāḥ 10007040a kāmakārakarāḥ siddhās trailokyasyeśvareśvarāḥ 10007040c nityānandapramuditā vāgīśā vītamatsarāḥ 10007041a prāpyāṣṭaguṇam aiśvaryaṁ ye na yānti ca vismayam 10007041c yeṣāṁ vismayate nityaṁ bhagavān karmabhir haraḥ 10007042a manovākkarmabhir bhaktair nityam ārādhitaś ca yaiḥ 10007042c manovākkarmabhir bhaktān pāti putrān ivaurasān 10007043a pibanto ’sr̥gvasās tv anye kruddhā brahmadviṣāṁ sadā 10007043c caturviṁśātmakaṁ somaṁ ye pibanti ca nityadā 10007044a śrutena brahmacaryeṇa tapasā ca damena ca 10007044c ye samārādhya śūlāṅkaṁ bhavasāyujyam āgatāḥ 10007045a yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ 10007045c saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ 10007046a nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ 10007046c saṁnādayantas te viśvam aśvatthāmānam abhyayuḥ 10007047a saṁstuvanto mahādevaṁ bhāḥ kurvāṇāḥ suvarcasaḥ 10007047c vivardhayiṣavo drauṇer mahimānaṁ mahātmanaḥ 10007048a jijñāsamānās tattejaḥ sauptikaṁ ca didr̥kṣavaḥ 10007048c bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ 10007048e ghorarūpāḥ samājagmur bhūtasaṁghāḥ samantataḥ 10007049a janayeyur bhayaṁ ye sma trailokyasyāpi darśanāt 10007049c tān prekṣamāṇo ’pi vyathāṁ na cakāra mahābalaḥ 10007050a atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān 10007050c svayam evātmanātmānam upahāram upāharat 10007051a dhanūṁṣi samidhas tatra pavitrāṇi śitāḥ śarāḥ 10007051c havir ātmavataś cātmā tasmin bhārata karmaṇi 10007052a tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān 10007052c upahāraṁ mahāmanyur athātmānam upāharat 10007053a taṁ rudraṁ raudrakarmāṇaṁ raudraiḥ karmabhir acyutam 10007053c abhiṣṭutya mahātmānam ity uvāca kr̥tāñjaliḥ 10007054a imam ātmānam adyāhaṁ jātam āṅgirase kule 10007054c agnau juhomi bhagavan pratigr̥hṇīṣva māṁ balim 10007055a bhavadbhaktyā mahādeva parameṇa samādhinā 10007055c asyām āpadi viśvātmann upākurmi tavāgrataḥ 10007056a tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai 10007056c guṇānāṁ hi pradhānānām ekatvaṁ tvayi tiṣṭhati 10007057a sarvabhūtāśaya vibho havirbhūtam upasthitam 10007057c pratigr̥hāṇa māṁ deva yady aśakyāḥ pare mayā 10007058a ity uktvā drauṇir āsthāya tāṁ vedīṁ dīptapāvakām 10007058c saṁtyaktātmā samāruhya kr̥ṣṇavartmany upāviśat 10007059a tam ūrdhvabāhuṁ niśceṣṭaṁ dr̥ṣṭvā havir upasthitam 10007059c abravīd bhagavān sākṣān mahādevo hasann iva 10007060a satyaśaucārjavatyāgais tapasā niyamena ca 10007060c kṣāntyā bhaktyā ca dhr̥tyā ca buddhyā ca vacasā tathā 10007061a yathāvad aham ārāddhaḥ kr̥ṣṇenākliṣṭakarmaṇā 10007061c tasmād iṣṭatamaḥ kr̥ṣṇād anyo mama na vidyate 10007062a kurvatā tasya saṁmānaṁ tvāṁ ca jijñāsatā mayā 10007062c pāñcālāḥ sahasā guptā māyāś ca bahuśaḥ kr̥tāḥ 10007063a kr̥tas tasyaiṣa saṁmānaḥ pāñcālān rakṣatā mayā 10007063c abhibhūtās tu kālena naiṣām adyāsti jīvitam 10007064a evam uktvā maheṣvāsaṁ bhagavān ātmanas tanum 10007064c āviveśa dadau cāsmai vimalaṁ khaḍgam uttamam 10007065a athāviṣṭo bhagavatā bhūyo jajvāla tejasā 10007065c varṣmavāṁś cābhavad yuddhe devasr̥ṣṭena tejasā 10007066a tam adr̥śyāni bhūtāni rakṣāṁsi ca samādravan 10007066c abhitaḥ śatruśibiraṁ yāntaṁ sākṣād iveśvaram 10008001 dhr̥tarāṣṭra uvāca 10008001a tathā prayāte śibiraṁ droṇaputre mahārathe 10008001c kaccit kr̥paś ca bhojaś ca bhayārtau na nyavartatām 10008002a kaccin na vāritau kṣudrai rakṣibhir nopalakṣitau 10008002c asahyam iti vā matvā na nivr̥ttau mahārathau 10008003a kaccit pramathya śibiraṁ hatvā somakapāṇḍavān 10008003c duryodhanasya padavīṁ gatau paramikāṁ raṇe 10008004a pāñcālair vā vinihatau kaccin nāsvapatāṁ kṣitau 10008004c kaccit tābhyāṁ kr̥taṁ karma tan mamācakṣva saṁjaya 10008005 saṁjaya uvāca 10008005a tasmin prayāte śibiraṁ droṇaputre mahātmani 10008005c kr̥paś ca kr̥tavarmā ca śibiradvāry atiṣṭhatām 10008006a aśvatthāmā tu tau dr̥ṣṭvā yatnavantau mahārathau 10008006c prahr̥ṣṭaḥ śanakai rājann idaṁ vacanam abravīt 10008007a yattau bhavantau paryāptau sarvakṣatrasya nāśane 10008007c kiṁ punar yodhaśeṣasya prasuptasya viśeṣataḥ 10008008a ahaṁ pravekṣye śibiraṁ cariṣyāmi ca kālavat 10008008c yathā na kaś cid api me jīvan mucyeta mānavaḥ 10008009a ity uktvā prāviśad drauṇiḥ pārthānāṁ śibiraṁ mahat 10008009c advāreṇābhyavaskandya vihāya bhayam ātmanaḥ 10008010a sa praviśya mahābāhur uddeśajñaś ca tasya ha 10008010c dhr̥ṣṭadyumnasya nilayaṁ śanakair abhyupāgamat 10008011a te tu kr̥tvā mahat karma śrāntāś ca balavad raṇe 10008011c prasuptā vai suviśvastāḥ svasainyaparivāritāḥ 10008012a atha praviśya tad veśma dhr̥ṣṭadyumnasya bhārata 10008012c pāñcālyaṁ śayane drauṇir apaśyat suptam antikāt 10008013a kṣaumāvadāte mahati spardhyāstaraṇasaṁvr̥te 10008013c mālyapravarasaṁyukte dhūpaiś cūrṇaiś ca vāsite 10008014a taṁ śayānaṁ mahātmānaṁ visrabdham akutobhayam 10008014c prābodhayata pādena śayanasthaṁ mahīpate 10008015a sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ 10008015c abhyajānad ameyātmā droṇaputraṁ mahāratham 10008016a tam utpatantaṁ śayanād aśvatthāmā mahābalaḥ 10008016c keśeṣv ālambya pāṇibhyāṁ niṣpipeṣa mahītale 10008017a sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata 10008017c nidrayā caiva pāñcālyo nāśakac ceṣṭituṁ tadā 10008018a tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ 10008018c nadantaṁ visphurantaṁ ca paśumāram amārayat 10008019a tudan nakhais tu sa drauṇiṁ nātivyaktam udāharat 10008019c ācāryaputra śastreṇa jahi mā mā ciraṁ kr̥thāḥ 10008019e tvatkr̥te sukr̥tām̐l lokān gaccheyaṁ dvipadāṁ vara 10008020a tasyāvyaktāṁ tu tāṁ vācaṁ saṁśrutya drauṇir abravīt 10008020c ācāryaghātināṁ lokā na santi kulapāṁsana 10008020e tasmāc chastreṇa nidhanaṁ na tvam arhasi durmate 10008021a evaṁ bruvāṇas taṁ vīraṁ siṁho mattam iva dvipam 10008021c marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ 10008022a tasya vīrasya śabdena māryamāṇasya veśmani 10008022c abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ 10008023a te dr̥ṣṭvā varṣmavantaṁ tam atimānuṣavikramam 10008023c bhūtam eva vyavasyanto na sma pravyāharan bhayāt 10008024a taṁ tu tenābhyupāyena gamayitvā yamakṣayam 10008024c adhyatiṣṭhat sa tejasvī rathaṁ prāpya sudarśanam 10008025a sa tasya bhavanād rājan niṣkramyānādayan diśaḥ 10008025c rathena śibiraṁ prāyāj jighāṁsur dviṣato balī 10008026a apakrānte tatas tasmin droṇaputre mahārathe 10008026c saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā 10008027a rājānaṁ nihataṁ dr̥ṣṭvā bhr̥śaṁ śokaparāyaṇāḥ 10008027c vyākrośan kṣatriyāḥ sarve dhr̥ṣṭadyumnasya bhārata 10008028a tāsāṁ tu tena śabdena samīpe kṣatriyarṣabhāḥ 10008028c kṣipraṁ ca samanahyanta kim etad iti cābruvan 10008029a striyas tu rājan vitrastā bhāradvājaṁ nirīkṣya tam 10008029c abruvan dīnakaṇṭhena kṣipram ādravateti vai 10008030a rākṣaso vā manuṣyo vā nainaṁ jānīmahe vayam 10008030c hatvā pāñcālarājaṁ yo ratham āruhya tiṣṭhati 10008031a tatas te yodhamukhyās taṁ sahasā paryavārayan 10008031c sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat 10008032a dhr̥ṣṭadyumnaṁ ca hatvā sa tāṁś caivāsya padānugān 10008032c apaśyac chayane suptam uttamaujasam antike 10008033a tam apy ākramya pādena kaṇṭhe corasi caujasā 10008033c tathaiva mārayām āsa vinardantam ariṁdamam 10008034a yudhāmanyus tu saṁprāpto mattvā taṁ rakṣasā hatam 10008034c gadām udyamya vegena hr̥di drauṇim atāḍayat 10008035a tam abhidrutya jagrāha kṣitau cainam apātayat 10008035c visphurantaṁ ca paśuvat tathaivainam amārayat 10008036a tathā sa vīro hatvā taṁ tato ’nyān samupādravat 10008036c saṁsuptān eva rājendra tatra tatra mahārathān 10008036e sphurato vepamānāṁś ca śamiteva paśūn makhe 10008037a tato nistriṁśam ādāya jaghānānyān pr̥thagjanān 10008037c bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ 10008038a tathaiva gulme saṁprekṣya śayānān madhyagaulmikān 10008038c śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat 10008039a yodhān aśvān dvipāṁś caiva prācchinat sa varāsinā 10008039c rudhirokṣitasarvāṅgaḥ kālasr̥ṣṭa ivāntakaḥ 10008040a visphuradbhiś ca tair drauṇir nistriṁśasyodyamena ca 10008040c ākṣepeṇa tathaivāses tridhā raktokṣito ’bhavat 10008041a tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ 10008041c amānuṣa ivākāro babhau paramabhīṣaṇaḥ 10008042a ye tv ajāgrata kauravya te ’pi śabdena mohitāḥ 10008042c nirīkṣyamāṇā anyonyaṁ drauṇiṁ dr̥ṣṭvā pravivyathuḥ 10008043a tad rūpaṁ tasya te dr̥ṣṭvā kṣatriyāḥ śatrukarśanāḥ 10008043c rākṣasaṁ manyamānās taṁ nayanāni nyamīlayan 10008044a sa ghorarūpo vyacarat kālavac chibire tataḥ 10008044c apaśyad draupadīputrān avaśiṣṭāṁś ca somakān 10008045a tena śabdena vitrastā dhanurhastā mahārathāḥ 10008045c dhr̥ṣṭadyumnaṁ hataṁ śrutvā draupadeyā viśāṁ pate 10008045e avākirañ śaravrātair bhāradvājam abhītavat 10008046a tatas tena ninādena saṁprabuddhāḥ prabhadrakāḥ 10008046c śilīmukhaiḥ śikhaṇḍī ca droṇaputraṁ samārdayan 10008047a bhāradvājas tu tān dr̥ṣṭvā śaravarṣāṇi varṣataḥ 10008047c nanāda balavan nādaṁ jighāṁsus tān sudurjayān 10008048a tataḥ paramasaṁkruddhaḥ pitur vadham anusmaran 10008048c avaruhya rathopasthāt tvaramāṇo ’bhidudruve 10008049a sahasracandraṁ vipulaṁ gr̥hītvā carma saṁyuge 10008049c khaḍgaṁ ca vipulaṁ divyaṁ jātarūpapariṣkr̥tam 10008049e draupadeyān abhidrutya khaḍgena vyacarad balī 10008050a tataḥ sa naraśārdūlaḥ prativindhyaṁ tam āhave 10008050c kukṣideśe ’vadhīd rājan sa hato nyapatad bhuvi 10008051a prāsena viddhvā drauṇiṁ tu sutasomaḥ pratāpavān 10008051c punaś cāsiṁ samudyamya droṇaputram upādravat 10008052a sutasomasya sāsiṁ tu bāhuṁ chittvā nararṣabhaḥ 10008052c punar abhyahanat pārśve sa bhinnahr̥dayo ’patat 10008053a nākulis tu śatānīko rathacakreṇa vīryavān 10008053c dorbhyām utkṣipya vegena vakṣasy enam atāḍayat 10008054a atāḍayac chatānīkaṁ muktacakraṁ dvijas tu saḥ 10008054c sa vihvalo yayau bhūmiṁ tato ’syāpāharac chiraḥ 10008055a śrutakarmā tu parighaṁ gr̥hītvā samatāḍayat 10008055c abhidrutya tato drauṇiṁ savye sa phalake bhr̥śam 10008056a sa tu taṁ śrutakarmāṇam āsye jaghne varāsinā 10008056c sa hato nyapatad bhūmau vimūḍho vikr̥tānanaḥ 10008057a tena śabdena vīras tu śrutakīrtir mahādhanuḥ 10008057c aśvatthāmānam āsādya śaravarṣair avākirat 10008058a tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ 10008058c sakuṇḍalaṁ śiraḥ kāyād bhrājamānam apāharat 10008059a tato bhīṣmanihantā taṁ saha sarvaiḥ prabhadrakaiḥ 10008059c ahanat sarvato vīraṁ nānāpraharaṇair balī 10008059e śilīmukhena cāpy enaṁ bhruvor madhye samārdayat 10008060a sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ 10008060c śikhaṇḍinaṁ samāsādya dvidhā ciccheda so ’sinā 10008061a śikhaṇḍinaṁ tato hatvā krodhāviṣṭaḥ paraṁtapaḥ 10008061c prabhadrakagaṇān sarvān abhidudrāva vegavān 10008061e yac ca śiṣṭaṁ virāṭasya balaṁ tac ca samādravat 10008062a drupadasya ca putrāṇāṁ pautrāṇāṁ suhr̥dām api 10008062c cakāra kadanaṁ ghoraṁ dr̥ṣṭvā dr̥ṣṭvā mahābalaḥ 10008063a anyān anyāṁś ca puruṣān abhisr̥tyābhisr̥tya ca 10008063c nyakr̥ntad asinā drauṇir asimārgaviśāradaḥ 10008064a kālīṁ raktāsyanayanāṁ raktamālyānulepanām 10008064c raktāmbaradharām ekāṁ pāśahastāṁ śikhaṇḍinīm 10008065a dadr̥śuḥ kālarātriṁ te smayamānām avasthitām 10008065c narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm 10008065e harantīṁ vividhān pretān pāśabaddhān vimūrdhajān 10008066a svapne suptān nayantīṁ tāṁ rātriṣv anyāsu māriṣa 10008066c dadr̥śur yodhamukhyās te ghnantaṁ drauṇiṁ ca nityadā 10008067a yataḥ pravr̥ttaḥ saṁgrāmaḥ kurupāṇḍavasenayoḥ 10008067c tataḥ prabhr̥ti tāṁ kr̥tyām apaśyan drauṇim eva ca 10008068a tāṁs tu daivahatān pūrvaṁ paścād drauṇir nyapātayat 10008068c trāsayan sarvabhūtāni vinadan bhairavān ravān 10008069a tad anusmr̥tya te vīrā darśanaṁ paurvakālikam 10008069c idaṁ tad ity amanyanta daivenopanipīḍitāḥ 10008070a tatas tena ninādena pratyabudhyanta dhanvinaḥ 10008070c śibire pāṇḍaveyānāṁ śataśo ’tha sahasraśaḥ 10008071a so ’cchinat kasya cit pādau jaghanaṁ caiva kasya cit 10008071c kāṁś cid bibheda pārśveṣu kālasr̥ṣṭa ivāntakaḥ 10008072a atyugrapratipiṣṭaiś ca nadadbhiś ca bhr̥śāturaiḥ 10008072c gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho 10008073a krośatāṁ kim idaṁ ko ’yaṁ kiṁ śabdaḥ kiṁ nu kiṁ kr̥tam 10008073c evaṁ teṣāṁ tadā drauṇir antakaḥ samapadyata 10008074a apetaśastrasaṁnāhān saṁrabdhān pāṇḍusr̥ñjayān 10008074c prāhiṇon mr̥tyulokāya drauṇiḥ praharatāṁ varaḥ 10008075a tatas tacchastravitrastā utpatanto bhayāturāḥ 10008075c nidrāndhā naṣṭasaṁjñāś ca tatra tatra nililyire 10008076a ūrustambhagr̥hītāś ca kaśmalābhihataujasaḥ 10008076c vinadanto bhr̥śaṁ trastāḥ saṁnyapeṣan parasparam 10008077a tato rathaṁ punar drauṇir āsthito bhīmanisvanam 10008077c dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam 10008078a punar utpatataḥ kāṁś cid dūrād api narottamān 10008078c śūrān saṁpatataś cānyān kālarātryai nyavedayat 10008079a tathaiva syandanāgreṇa pramathan sa vidhāvati 10008079c śaravarṣaiś ca vividhair avarṣac chātravāṁs tataḥ 10008080a punaś ca suvicitreṇa śatacandreṇa carmaṇā 10008080c tena cākāśavarṇena tadācarata so ’sinā 10008081a tathā sa śibiraṁ teṣāṁ drauṇir āhavadurmadaḥ 10008081c vyakṣobhayata rājendra mahāhradam iva dvipaḥ 10008082a utpetus tena śabdena yodhā rājan vicetasaḥ 10008082c nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ 10008083a visvaraṁ cukruśuś cānye bahvabaddhaṁ tathāvadan 10008083c na ca sma pratipadyante śastrāṇi vasanāni ca 10008084a vimuktakeśāś cāpy anye nābhyajānan parasparam 10008084c utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman 10008084e purīṣam asr̥jan ke cit ke cin mūtraṁ prasusruvuḥ 10008085a bandhanāni ca rājendra saṁchidya turagā dvipāḥ 10008085c samaṁ paryapataṁś cānye kurvanto mahad ākulam 10008086a tatra ke cin narā bhītā vyalīyanta mahītale 10008086c tathaiva tān nipatitān apiṁṣan gajavājinaḥ 10008087a tasmiṁs tathā vartamāne rakṣāṁsi puruṣarṣabha 10008087c tr̥ptāni vyanadann uccair mudā bharatasattama 10008088a sa śabdaḥ prerito rājan bhūtasaṁghair mudā yutaiḥ 10008088c apūrayad diśaḥ sarvā divaṁ cāpi mahāsvanaḥ 10008089a teṣām ārtasvaraṁ śrutvā vitrastā gajavājinaḥ 10008089c muktāḥ paryapatan rājan mr̥dnantaḥ śibire janam 10008090a tais tatra paridhāvadbhiś caraṇodīritaṁ rajaḥ 10008090c akaroc chibire teṣāṁ rajanyāṁ dviguṇaṁ tamaḥ 10008091a tasmiṁs tamasi saṁjāte pramūḍhāḥ sarvato janāḥ 10008091c nājānan pitaraḥ putrān bhrātr̥̄n bhrātara eva ca 10008092a gajā gajān atikramya nirmanuṣyā hayā hayān 10008092c atāḍayaṁs tathābhañjaṁs tathāmr̥dnaṁś ca bhārata 10008093a te bhagnāḥ prapatantaś ca nighnantaś ca parasparam 10008093c nyapātayanta ca parān pātayitvā tathāpiṣan 10008094a vicetasaḥ sanidrāś ca tamasā cāvr̥tā narāḥ 10008094c jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ 10008095a tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṁś ca gaulmikāḥ 10008095c prādravanta yathāśakti kāṁdiśīkā vicetasaḥ 10008096a vipranaṣṭāś ca te ’nyonyaṁ nājānanta tadā vibho 10008096c krośantas tāta putreti daivopahatacetasaḥ 10008097a palāyatāṁ diśas teṣāṁ svān apy utsr̥jya bāndhavān 10008097c gotranāmabhir anyonyam ākrandanta tato janāḥ 10008098a hāhākāraṁ ca kurvāṇāḥ pr̥thivyāṁ śerate pare 10008098c tān buddhvā raṇamatto ’sau droṇaputro vyapothayat 10008099a tatrāpare vadhyamānā muhur muhur acetasaḥ 10008099c śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ 10008100a tāṁs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ 10008100c kr̥tavarmā kr̥paś caiva dvāradeśe nijaghnatuḥ 10008101a viśastrayantrakavacān muktakeśān kr̥tāñjalīn 10008101c vepamānān kṣitau bhītān naiva kāṁś cid amuñcatām 10008102a nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ 10008102c kr̥pasya ca mahārāja hārdikyasya ca durmateḥ 10008103a bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam 10008103c triṣu deśeṣu dadatuḥ śibirasya hutāśanam 10008104a tataḥ prakāśe śibire khaḍgena pitr̥nandanaḥ 10008104c aśvatthāmā mahārāja vyacarat kr̥tahastavat 10008105a kāṁś cid āpatato vīrān aparāṁś ca pradhāvataḥ 10008105c vyayojayata khaḍgena prāṇair dvijavaro narān 10008106a kāṁś cid yodhān sa khaḍgena madhye saṁchidya vīryavān 10008106c apātayad droṇasutaḥ saṁrabdhas tilakāṇḍavat 10008107a vinadadbhir bhr̥śāyastair narāśvadviradottamaiḥ 10008107c patitair abhavat kīrṇā medinī bharatarṣabha 10008108a mānuṣāṇāṁ sahasreṣu hateṣu patiteṣu ca 10008108c udatiṣṭhan kabandhāni bahūny utthāya cāpatan 10008109a sāyudhān sāṅgadān bāhūn nicakarta śirāṁsi ca 10008109c hastihastopamān ūrūn hastān pādāṁś ca bhārata 10008110a pr̥ṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṁs tathāparān 10008110c samāsādyākarod drauṇiḥ kāṁś cic cāpi parāṅmukhān 10008111a madhyakāyān narān anyāṁś cicchedānyāṁś ca karṇataḥ 10008111c aṁsadeśe nihatyānyān kāye prāveśayac chiraḥ 10008112a evaṁ vicaratas tasya nighnataḥ subahūn narān 10008112c tamasā rajanī ghorā babhau dāruṇadarśanā 10008113a kiṁcitprāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ 10008113c bahunā ca gajāśvena bhūr abhūd bhīmadarśanā 10008114a yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe 10008114c kruddhena droṇaputreṇa saṁchinnāḥ prāpatan bhuvi 10008115a mātr̥̄r anye pitr̥̄n anye bhrātr̥̄n anye vicukruśuḥ 10008115c ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kr̥taṁ raṇe 10008116a yat kr̥taṁ naḥ prasuptānāṁ rakṣobhiḥ krūrakarmabhiḥ 10008116c asāṁnidhyād dhi pārthānām idaṁ naḥ kadanaṁ kr̥tam 10008117a na devāsuragandharvair na yakṣair na ca rākṣasaiḥ 10008117c śakyo vijetuṁ kaunteyo goptā yasya janārdanaḥ 10008118a brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ 10008118c na ca suptaṁ pramattaṁ vā nyastaśastraṁ kr̥tāñjalim 10008118e dhāvantaṁ muktakeśaṁ vā hanti pārtho dhanaṁjayaḥ 10008119a tad idaṁ naḥ kr̥taṁ ghoraṁ rakṣobhiḥ krūrakarmabhiḥ 10008119c iti lālapyamānāḥ sma śerate bahavo janāḥ 10008120a stanatāṁ ca manuṣyāṇām apareṣāṁ ca kūjatām 10008120c tato muhūrtāt prāśāmyat sa śabdas tumulo mahān 10008121a śoṇitavyatiṣiktāyāṁ vasudhāyāṁ ca bhūmipa 10008121c tad rajas tumulaṁ ghoraṁ kṣaṇenāntaradhīyata 10008122a saṁveṣṭamānān udvignān nirutsāhān sahasraśaḥ 10008122c nyapātayan narān kruddhaḥ paśūn paśupatir yathā 10008123a anyonyaṁ saṁpariṣvajya śayānān dravato ’parān 10008123c saṁlīnān yudhyamānāṁś ca sarvān drauṇir apothayat 10008124a dahyamānā hutāśena vadhyamānāś ca tena te 10008124c parasparaṁ tadā yodhā anayan yamasādanam 10008125a tasyā rajanyās tv ardhena pāṇḍavānāṁ mahad balam 10008125c gamayām āsa rājendra drauṇir yamaniveśanam 10008126a niśācarāṇāṁ sattvānāṁ sa rātrir harṣavardhinī 10008126c āsīn naragajāśvānāṁ raudrī kṣayakarī bhr̥śam 10008127a tatrādr̥śyanta rakṣāṁsi piśācāś ca pr̥thagvidhāḥ 10008127c khādanto naramāṁsāni pibantaḥ śoṇitāni ca 10008128a karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ 10008128c jaṭilā dīrghasakthāś ca pañcapādā mahodarāḥ 10008129a paścādaṅgulayo rūkṣā virūpā bhairavasvanāḥ 10008129c ghaṭajānavo ’tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ 10008130a saputradārāḥ sukrūrā durdarśanasunirghr̥ṇāḥ 10008130c vividhāni ca rūpāṇi tatrādr̥śyanta rakṣasām 10008131a pītvā ca śoṇitaṁ hr̥ṣṭāḥ prānr̥tyan gaṇaśo ’pare 10008131c idaṁ varam idaṁ medhyam idaṁ svādv iti cābruvan 10008132a medomajjāsthiraktānāṁ vasānāṁ ca bhr̥śāśitāḥ 10008132c paramāṁsāni khādantaḥ kravyādā māṁsajīvinaḥ 10008133a vasāṁ cāpy apare pītvā paryadhāvan vikukṣilāḥ 10008133c nānāvaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ 10008134a ayutāni ca tatrāsan prayutāny arbudāni ca 10008134c rakṣasāṁ ghorarūpāṇāṁ mahatāṁ krūrakarmaṇām 10008135a muditānāṁ vitr̥ptānāṁ tasmin mahati vaiśase 10008135c sametāni bahūny āsan bhūtāni ca janādhipa 10008136a pratyūṣakāle śibirāt pratigantum iyeṣa saḥ 10008136c nr̥śoṇitāvasiktasya drauṇer āsīd asitsaruḥ 10008136e pāṇinā saha saṁśliṣṭa ekībhūta iva prabho 10008137a sa niḥśeṣān arīn kr̥tvā virarāja janakṣaye 10008137c yugānte sarvabhūtāni bhasma kr̥tveva pāvakaḥ 10008138a yathāpratijñaṁ tat karma kr̥tvā drauṇāyaniḥ prabho 10008138c durgamāṁ padavīṁ kr̥tvā pitur āsīd gatajvaraḥ 10008139a yathaiva saṁsuptajane śibire prāviśan niśi 10008139c tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ 10008140a niṣkramya śibirāt tasmāt tābhyāṁ saṁgamya vīryavān 10008140c ācakhyau karma tat sarvaṁ hr̥ṣṭaḥ saṁharṣayan vibho 10008141a tāv apy ācakhyatus tasmai priyaṁ priyakarau tadā 10008141c pāñcālān sr̥ñjayāṁś caiva vinikr̥ttān sahasraśaḥ 10008141e prītyā coccair udakrośaṁs tathaivāsphoṭayaṁs talān 10008142a evaṁvidhā hi sā rātriḥ somakānāṁ janakṣaye 10008142c prasuptānāṁ pramattānām āsīt subhr̥śadāruṇā 10008143a asaṁśayaṁ hi kālasya paryāyo duratikramaḥ 10008143c tādr̥śā nihatā yatra kr̥tvāsmākaṁ janakṣayam 10008144 dhr̥tarāṣṭra uvāca 10008144a prāg eva sumahat karma drauṇir etan mahārathaḥ 10008144c nākarod īdr̥śaṁ kasmān matputravijaye dhr̥taḥ 10008145a atha kasmād dhate kṣatre karmedaṁ kr̥tavān asau 10008145c droṇaputro maheṣvāsas tan me śaṁsitum arhasi 10008146 saṁjaya uvāca 10008146a teṣāṁ nūnaṁ bhayān nāsau kr̥tavān kurunandana 10008146c asāṁnidhyād dhi pārthānāṁ keśavasya ca dhīmataḥ 10008147a sātyakeś cāpi karmedaṁ droṇaputreṇa sādhitam 10008147c na hi teṣāṁ samakṣaṁ tān hanyād api marutpatiḥ 10008148a etad īdr̥śakaṁ vr̥ttaṁ rājan suptajane vibho 10008148c tato janakṣayaṁ kr̥tvā pāṇḍavānāṁ mahātyayam 10008148e diṣṭyā diṣṭyeti cānyonyaṁ sametyocur mahārathāḥ 10008149a paryaṣvajat tato drauṇis tābhyāṁ ca pratinanditaḥ 10008149c idaṁ harṣāc ca sumahad ādade vākyam uttamam 10008150a pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ 10008150c somakā matsyaśeṣāś ca sarve vinihatā mayā 10008151a idānīṁ kr̥takr̥tyāḥ sma yāma tatraiva māciram 10008151c yadi jīvati no rājā tasmai śaṁsāmahe priyam 10009001 saṁjaya uvāca 10009001a te hatvā sarvapāñcālān draupadeyāṁś ca sarvaśaḥ 10009001c agacchan sahitās tatra yatra duryodhano hataḥ 10009002a gatvā cainam apaśyaṁs te kiṁcitprāṇaṁ narādhipam 10009002c tato rathebhyaḥ praskandya parivavrus tavātmajam 10009003a taṁ bhagnasakthaṁ rājendra kr̥cchraprāṇam acetasam 10009003c vamantaṁ rudhiraṁ vaktrād apaśyan vasudhātale 10009004a vr̥taṁ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ 10009004c śālāvr̥kagaṇaiś caiva bhakṣayiṣyadbhir antikāt 10009005a nivārayantaṁ kr̥cchrāt tāñ śvāpadān saṁcikhādiṣūn 10009005c viveṣṭamānaṁ mahyāṁ ca subhr̥śaṁ gāḍhavedanam 10009006a taṁ śayānaṁ mahātmānaṁ bhūmau svarudhirokṣitam 10009006c hataśiṣṭās trayo vīrāḥ śokārtāḥ paryavārayan 10009006e aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 10009007a tais tribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ 10009007c śuśubhe saṁvr̥to rājā vedī tribhir ivāgnibhiḥ 10009008a te taṁ śayānaṁ saṁprekṣya rājānam atathocitam 10009008c aviṣahyena duḥkhena tatas te rurudus trayaḥ 10009009a tatas te rudhiraṁ hastair mukhān nirmr̥jya tasya ha 10009009c raṇe rājñaḥ śayānasya kr̥paṇaṁ paryadevayan 10009010 kr̥pa uvāca 10009010a na daivasyātibhāro ’sti yad ayaṁ rudhirokṣitaḥ 10009010c ekādaśacamūbhartā śete duryodhano hataḥ 10009011a paśya cāmīkarābhasya cāmīkaravibhūṣitām 10009011c gadāṁ gadāpriyasyemāṁ samīpe patitāṁ bhuvi 10009012a iyam enaṁ gadā śūraṁ na jahāti raṇe raṇe 10009012c svargāyāpi vrajantaṁ hi na jahāti yaśasvinam 10009013a paśyemāṁ saha vīreṇa jāmbūnadavibhūṣitām 10009013c śayānāṁ śayane dharme bhāryāṁ prītimatīm iva 10009014a yo vai mūrdhāvasiktānām agre yātaḥ paraṁtapaḥ 10009014c sa hato grasate pāṁsūn paśya kālasya paryayam 10009015a yenājau nihatā bhūmāv aśerata purā dviṣaḥ 10009015c sa bhūmau nihataḥ śete kururājaḥ parair ayam 10009016a bhayān namanti rājāno yasya sma śatasaṁghaśaḥ 10009016c sa vīraśayane śete kravyādbhiḥ parivāritaḥ 10009017a upāsata nr̥pāḥ pūrvam arthahetor yam īśvaram 10009017c dhik sadyo nihataḥ śete paśya kālasya paryayam 10009018 saṁjaya uvāca 10009018a taṁ śayānaṁ nr̥paśreṣṭhaṁ tato bharatasattama 10009018c aśvatthāmā samālokya karuṇaṁ paryadevayat 10009019a āhus tvāṁ rājaśārdūla mukhyaṁ sarvadhanuṣmatām 10009019c dhanādhyakṣopamaṁ yuddhe śiṣyaṁ saṁkarṣaṇasya ha 10009020a kathaṁ vivaram adrākṣīd bhīmasenas tavānagha 10009020c balinaḥ kr̥tino nityaṁ sa ca pāpātmavān nr̥pa 10009021a kālo nūnaṁ mahārāja loke ’smin balavattaraḥ 10009021c paśyāmo nihataṁ tvāṁ ced bhīmasenena saṁyuge 10009022a kathaṁ tvāṁ sarvadharmajñaṁ kṣudraḥ pāpo vr̥kodaraḥ 10009022c nikr̥tyā hatavān mando nūnaṁ kālo duratyayaḥ 10009023a dharmayuddhe hy adharmeṇa samāhūyaujasā mr̥dhe 10009023c gadayā bhīmasenena nirbhinne sakthinī tava 10009024a adharmeṇa hatasyājau mr̥dyamānaṁ padā śiraḥ 10009024c yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram 10009025a yuddheṣv apavadiṣyanti yodhā nūnaṁ vr̥kodaram 10009025c yāvat sthāsyanti bhūtāni nikr̥tyā hy asi pātitaḥ 10009026a nanu rāmo ’bravīd rājaṁs tvāṁ sadā yadunandanaḥ 10009026c duryodhanasamo nāsti gadayā iti vīryavān 10009027a ślāghate tvāṁ hi vārṣṇeyo rājan saṁsatsu bhārata 10009027c suśiṣyo mama kauravyo gadāyuddha iti prabho 10009028a yāṁ gatiṁ kṣatriyasyāhuḥ praśastāṁ paramarṣayaḥ 10009028c hatasyābhimukhasyājau prāptas tvam asi tāṁ gatim 10009029a duryodhana na śocāmi tvām ahaṁ puruṣarṣabha 10009029c hataputrāṁ tu śocāmi gāndhārīṁ pitaraṁ ca te 10009029e bhikṣukau vicariṣyete śocantau pr̥thivīm imām 10009030a dhig astu kr̥ṣṇaṁ vārṣṇeyam arjunaṁ cāpi durmatim 10009030c dharmajñamāninau yau tvāṁ vadhyamānam upekṣatām 10009031a pāṇḍavāś cāpi te sarve kiṁ vakṣyanti narādhipān 10009031c kathaṁ duryodhano ’smābhir hata ity anapatrapāḥ 10009032a dhanyas tvam asi gāndhāre yas tvam āyodhane hataḥ 10009032c prayāto ’bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha 10009033a hataputrā hi gāndhārī nihatajñātibāndhavā 10009033c prajñācakṣuś ca durdharṣaḥ kāṁ gatiṁ pratipatsyate 10009034a dhig astu kr̥tavarmāṇaṁ māṁ kr̥paṁ ca mahāratham 10009034c ye vayaṁ na gatāḥ svargaṁ tvāṁ puraskr̥tya pārthivam 10009035a dātāraṁ sarvakāmānāṁ rakṣitāraṁ prajāhitam 10009035c yad vayaṁ nānugacchāmas tvāṁ dhig asmān narādhamān 10009036a kr̥pasya tava vīryeṇa mama caiva pituś ca me 10009036c sabhr̥tyānāṁ naravyāghra ratnavanti gr̥hāṇi ca 10009037a bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ 10009037c avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ 10009038a kutaś cāpīdr̥śaṁ sārtham upalapsyāmahe vayam 10009038c yādr̥śena puraskr̥tya tvaṁ gataḥ sarvapārthivān 10009039a vayam eva trayo rājan gacchantaṁ paramāṁ gatim 10009039c yad vai tvāṁ nānugacchāmas tena tapsyāmahe vayam 10009040a tvatsvargahīnā hīnārthāḥ smarantaḥ sukr̥tasya te 10009040c kiṁ nāma tad bhavet karma yena tvānuvrajema vai 10009041a duḥkhaṁ nūnaṁ kuruśreṣṭha cariṣyāmo mahīm imām 10009041c hīnānāṁ nas tvayā rājan kutaḥ śāntiḥ kutaḥ sukham 10009042a gatvaitāṁs tu mahārāja sametya tvaṁ mahārathān 10009042c yathāśreṣṭhaṁ yathājyeṣṭhaṁ pūjayer vacanān mama 10009043a ācāryaṁ pūjayitvā ca ketuṁ sarvadhanuṣmatām 10009043c hataṁ mayādya śaṁsethā dhr̥ṣṭadyumnaṁ narādhipa 10009044a pariṣvajethā rājānaṁ bāhlikaṁ sumahāratham 10009044c saindhavaṁ somadattaṁ ca bhūriśravasam eva ca 10009045a tathā pūrvagatān anyān svargaṁ pārthivasattamān 10009045c asmad vākyāt pariṣvajya pr̥cchethās tvam anāmayam 10009046a ity evam uktvā rājānaṁ bhagnasaktham acetasam 10009046c aśvatthāmā samudvīkṣya punar vacanam abravīt 10009047a duryodhana jīvasi ced vācaṁ śrotrasukhāṁ śr̥ṇu 10009047c sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās trayo vayam 10009048a te caiva bhrātaraḥ pañca vāsudevo ’tha sātyakiḥ 10009048c ahaṁ ca kr̥tavarmā ca kr̥paḥ śāradvatas tathā 10009049a draupadeyā hatāḥ sarve dhr̥ṣṭadyumnasya cātmajāḥ 10009049c pāñcālā nihatāḥ sarve matsyaśeṣaṁ ca bhārata 10009050a kr̥te pratikr̥taṁ paśya hataputrā hi pāṇḍavāḥ 10009050c sauptike śibiraṁ teṣāṁ hataṁ sanaravāhanam 10009051a mayā ca pāpakarmāsau dhr̥ṣṭadyumno mahīpate 10009051c praviśya śibiraṁ rātrau paśumāreṇa māritaḥ 10009052a duryodhanas tu tāṁ vācaṁ niśamya manasaḥ priyām 10009052c pratilabhya punaś ceta idaṁ vacanam abravīt 10009053a na me ’karot tad gāṅgeyo na karṇo na ca te pitā 10009053c yat tvayā kr̥pabhojābhyāṁ sahitenādya me kr̥tam 10009054a sa cet senāpatiḥ kṣudro hataḥ sārdhaṁ śikhaṇḍinā 10009054c tena manye maghavatā samam ātmānam adya vai 10009055a svasti prāpnuta bhadraṁ vaḥ svarge naḥ saṁgamaḥ punaḥ 10009055c ity evam uktvā tūṣṇīṁ sa kururājo mahāmanāḥ 10009055e prāṇān udasr̥jad vīraḥ suhr̥dāṁ śokam ādadhat 10009056a tatheti te pariṣvaktāḥ pariṣvajya ca taṁ nr̥pam 10009056c punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān 10009057a ity evaṁ tava putrasya niśamya karuṇāṁ giram 10009057c pratyūṣakāle śokārtaḥ prādhāvaṁ nagaraṁ prati 10009058a tava putre gate svargaṁ śokārtasya mamānagha 10009058c r̥ṣidattaṁ pranaṣṭaṁ tad divyadarśitvam adya vai 10009059 vaiśaṁpāyana uvāca 10009059a iti śrutvā sa nr̥patiḥ putrajñātivadhaṁ tadā 10009059c niḥśvasya dīrgham uṣṇaṁ ca tataś cintāparo ’bhavat 10010001 vaiśaṁpāyana uvāca 10010001a tasyāṁ rātryāṁ vyatītāyāṁ dhr̥ṣṭadyumnasya sārathiḥ 10010001c śaśaṁsa dharmarājāya sauptike kadanaṁ kr̥tam 10010002a draupadeyā mahārāja drupadasyātmajaiḥ saha 10010002c pramattā niśi viśvastāḥ svapantaḥ śibire svake 10010003a kr̥tavarmaṇā nr̥śaṁsena gautamena kr̥peṇa ca 10010003c aśvatthāmnā ca pāpena hataṁ vaḥ śibiraṁ niśi 10010004a etair naragajāśvānāṁ prāsaśaktiparaśvadhaiḥ 10010004c sahasrāṇi nikr̥ntadbhir niḥśeṣaṁ te balaṁ kr̥tam 10010005a chidyamānasya mahato vanasyeva paraśvadhaiḥ 10010005c śuśruve sumahāñ śabdo balasya tava bhārata 10010006a aham eko ’vaśiṣṭas tu tasmāt sainyān mahīpate 10010006c muktaḥ kathaṁ cid dharmātman vyagrasya kr̥tavarmaṇaḥ 10010007a tac chrutvā vākyam aśivaṁ kuntīputro yudhiṣṭhiraḥ 10010007c papāta mahyāṁ durdharṣaḥ putraśokasamanvitaḥ 10010008a taṁ patantam abhikramya parijagrāha sātyakiḥ 10010008c bhīmaseno ’rjunaś caiva mādrīputrau ca pāṇḍavau 10010009a labdhacetās tu kaunteyaḥ śokavihvalayā girā 10010009c jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ 10010010a durvidā gatir arthānām api ye divyacakṣuṣaḥ 10010010c jīyamānā jayanty anye jayamānā vayaṁ jitāḥ 10010011a hatvā bhrātr̥̄n vayasyāṁś ca pitr̥̄n putrān suhr̥dgaṇān 10010011c bandhūn amātyān pautrāṁś ca jitvā sarvāñ jitā vayam 10010012a anartho hy arthasaṁkāśas tathārtho ’narthadarśanaḥ 10010012c jayo ’yam ajayākāro jayas tasmāt parājayaḥ 10010013a yaṁ jitvā tapyate paścād āpanna iva durmatiḥ 10010013c kathaṁ manyeta vijayaṁ tato jitataraḥ paraiḥ 10010014a yeṣām arthāya pāpasya dhig jayasya suhr̥dvadhe 10010014c nirjitair apramattair hi vijitā jitakāśinaḥ 10010015a karṇinālīkadaṁṣṭrasya khaḍgajihvasya saṁyuge 10010015c cāpavyāttasya raudrasya jyātalasvananādinaḥ 10010016a kruddhasya narasiṁhasya saṁgrāmeṣv apalāyinaḥ 10010016c ye vyamucyanta karṇasya pramādāt ta ime hatāḥ 10010017a rathahradaṁ śaravarṣormimantaṁ; ratnācitaṁ vāhanarājiyuktam 10010017c śaktyr̥ṣṭimīnadhvajanāganakraṁ; śarāsanāvartamaheṣuphenam 10010018a saṁgrāmacandrodayavegavelaṁ; droṇārṇavaṁ jyātalanemighoṣam 10010018c ye terur uccāvacaśastranaubhis; te rājaputrā nihatāḥ pramādāt 10010019a na hi pramādāt paramo ’sti kaś cid; vadho narāṇām iha jīvaloke 10010019c pramattam arthā hi naraṁ samantāt; tyajanty anarthāś ca samāviśanti 10010020a dhvajottamāgrocchritadhūmaketuṁ; śarārciṣaṁ kopamahāsamīram 10010020c mahādhanurjyātalanemighoṣaṁ; tanutranānāvidhaśastrahomam 10010021a mahācamūkakṣavarābhipannaṁ; mahāhave bhīṣmamahādavāgnim 10010021c ye sehur āttāyataśastravegaṁ; te rājaputrā nihatāḥ pramādāt 10010022a na hi pramattena nareṇa labhyā; vidyā tapaḥ śrīr vipulaṁ yaśo vā 10010022c paśyāpramādena nihatya śatrūn; sarvān mahendraṁ sukham edhamānam 10010023a indropamān pārthivaputrapautrān; paśyāviśeṣeṇa hatān pramādāt 10010023c tīrtvā samudraṁ vaṇijaḥ samr̥ddhāḥ; sannāḥ kunadyām iva helamānāḥ 10010023e amarṣitair ye nihatāḥ śayānā; niḥsaṁśayaṁ te tridivaṁ prapannāḥ 10010024a kr̥ṣṇāṁ nu śocāmi kathaṁ na sādhvīṁ; śokārṇave sādya vinaṅkṣyatīti 10010024c bhrātr̥̄ṁś ca putrāṁś ca hatān niśamya; pāñcālarājaṁ pitaraṁ ca vr̥ddham 10010024e dhruvaṁ visaṁjñā patitā pr̥thivyāṁ; sā śeṣyate śokakr̥śāṅgayaṣṭiḥ 10010025a tac chokajaṁ duḥkham apārayantī; kathaṁ bhaviṣyaty ucitā sukhānām 10010025c putrakṣayabhrātr̥vadhapraṇunnā; pradahyamāneva hutāśanena 10010026a ity evam ārtaḥ paridevayan sa; rājā kurūṇāṁ nakulaṁ babhāṣe 10010026c gacchānayainām iha mandabhāgyāṁ; samātr̥pakṣām iti rājaputrīm 10010027a mādrīsutas tat parigr̥hya vākyaṁ; dharmeṇa dharmapratimasya rājñaḥ 10010027c yayau rathenālayam āśu devyāḥ; pāñcālarājasya ca yatra dārāḥ 10010028a prasthāpya mādrīsutam ājamīḍhaḥ; śokārditas taiḥ sahitaḥ suhr̥dbhiḥ 10010028c rorūyamāṇaḥ prayayau sutānām; āyodhanaṁ bhūtagaṇānukīrṇam 10010029a sa tat praviśyāśivam ugrarūpaṁ; dadarśa putrān suhr̥daḥ sakhīṁś ca 10010029c bhūmau śayānān rudhirārdragātrān; vibhinnabhagnāpahr̥tottamāṅgān 10010030a sa tāṁs tu dr̥ṣṭvā bhr̥śam ārtarūpo; yudhiṣṭhiro dharmabhr̥tāṁ variṣṭhaḥ 10010030c uccaiḥ pracukrośa ca kauravāgryaḥ; papāta corvyāṁ sagaṇo visaṁjñaḥ 10011001 vaiśaṁpāyana uvāca 10011001a sa dr̥ṣṭvā nihatān saṁkhye putrān bhrātr̥̄n sakhīṁs tathā 10011001c mahāduḥkhaparītātmā babhūva janamejaya 10011002a tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ 10011002c smarataḥ putrapautrāṇāṁ bhrātr̥̄ṇāṁ svajanasya ha 10011003a tam aśruparipūrṇākṣaṁ vepamānam acetasam 10011003c suhr̥do bhr̥śasaṁvignāḥ sāntvayāṁ cakrire tadā 10011004a tatas tasmin kṣaṇe kālye rathenādityavarcasā 10011004c nakulaḥ kr̥ṣṇayā sārdham upāyāt paramārtayā 10011005a upaplavyagatā sā tu śrutvā sumahad apriyam 10011005c tadā vināśaṁ putrāṇāṁ sarveṣāṁ vyathitābhavat 10011006a kampamāneva kadalī vātenābhisamīritā 10011006c kr̥ṣṇā rājānam āsādya śokārtā nyapatad bhuvi 10011007a babhūva vadanaṁ tasyāḥ sahasā śokakarśitam 10011007c phullapadmapalāśākṣyās tamodhvasta ivāṁśumān 10011008a tatas tāṁ patitāṁ dr̥ṣṭvā saṁrambhī satyavikramaḥ 10011008c bāhubhyāṁ parijagrāha samupetya vr̥kodaraḥ 10011009a sā samāśvāsitā tena bhīmasenena bhāminī 10011009c rudatī pāṇḍavaṁ kr̥ṣṇā sahabhrātaram abravīt 10011010a diṣṭyā rājaṁs tvam adyemām akhilāṁ bhokṣyase mahīm 10011010c ātmajān kṣatradharmeṇa saṁpradāya yamāya vai 10011011a diṣṭyā tvaṁ pārtha kuśalī mattamātaṅgagāminam 10011011c avāpya pr̥thivīṁ kr̥tsnāṁ saubhadraṁ na smariṣyasi 10011012a ātmajāṁs tena dharmeṇa śrutvā śūrān nipātitān 10011012c upaplavye mayā sārdhaṁ diṣṭyā tvaṁ na smariṣyasi 10011013a prasuptānāṁ vadhaṁ śrutvā drauṇinā pāpakarmaṇā 10011013c śokas tapati māṁ pārtha hutāśana ivāśayam 10011014a tasya pāpakr̥to drauṇer na ced adya tvayā mr̥dhe 10011014c hriyate sānubandhasya yudhi vikramya jīvitam 10011015a ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ 10011015c na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ 10011016a evam uktvā tataḥ kr̥ṣṇā pāṇḍavaṁ pratyupāviśat 10011016c yudhiṣṭhiraṁ yājñasenī dharmarājaṁ yaśasvinī 10011017a dr̥ṣṭvopaviṣṭāṁ rājarṣiḥ pāṇḍavo mahiṣīṁ priyām 10011017c pratyuvāca sa dharmātmā draupadīṁ cārudarśanām 10011018a dharmyaṁ dharmeṇa dharmajñe prāptās te nidhanaṁ śubhe 10011018c putrās te bhrātaraś caiva tān na śocitum arhasi 10011019a droṇaputraḥ sa kalyāṇi vanaṁ dūram ito gataḥ 10011019c tasya tvaṁ pātanaṁ saṁkhye kathaṁ jñāsyasi śobhane 10011020 draupady uvāca 10011020a droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ 10011020c nihatya saṁkhye taṁ pāpaṁ paśyeyaṁ maṇim āhr̥tam 10011020e rājañ śirasi taṁ kr̥tvā jīveyam iti me matiḥ 10011021 vaiśaṁpāyana uvāca 10011021a ity uktvā pāṇḍavaṁ kr̥ṣṇā rājānaṁ cārudarśanā 10011021c bhīmasenam athābhyetya kupitā vākyam abravīt 10011022a trātum arhasi māṁ bhīma kṣatradharmam anusmaran 10011022c jahi taṁ pāpakarmāṇaṁ śambaraṁ maghavān iva 10011022e na hi te vikrame tulyaḥ pumān astīha kaś cana 10011023a śrutaṁ tat sarvalokeṣu paramavyasane yathā 10011023c dvīpo ’bhūs tvaṁ hi pārthānāṁ nagare vāraṇāvate 10011023e hiḍimbadarśane caiva tathā tvam abhavo gatiḥ 10011024a tathā virāṭanagare kīcakena bhr̥śārditām 10011024c mām apy uddhr̥tavān kr̥cchrāt paulomīṁ maghavān iva 10011025a yathaitāny akr̥thāḥ pārtha mahākarmāṇi vai purā 10011025c tathā drauṇim amitraghna vinihatya sukhī bhava 10011026a tasyā bahuvidhaṁ duḥkhān niśamya paridevitam 10011026c nāmarṣayata kaunteyo bhīmaseno mahābalaḥ 10011027a sa kāñcanavicitrāṅgam āruroha mahāratham 10011027c ādāya ruciraṁ citraṁ samārgaṇaguṇaṁ dhanuḥ 10011028a nakulaṁ sārathiṁ kr̥tvā droṇaputravadhe vr̥taḥ 10011028c visphārya saśaraṁ cāpaṁ tūrṇam aśvān acodayat 10011029a te hayāḥ puruṣavyāghra coditā vātaraṁhasaḥ 10011029c vegena tvaritā jagmur harayaḥ śīghragāminaḥ 10011030a śibirāt svād gr̥hītvā sa rathasya padam acyutaḥ 10011030c droṇaputrarathasyāśu yayau mārgeṇa vīryavān 10012001 vaiśaṁpāyana uvāca 10012001a tasmin prayāte durdharṣe yadūnām r̥ṣabhas tataḥ 10012001c abravīt puṇḍarīkākṣaḥ kuntīputraṁ yudhiṣṭhiram 10012002a eṣa pāṇḍava te bhrātā putraśokam apārayan 10012002c jighāṁsur drauṇim ākrande yāti bhārata bhārataḥ 10012003a bhīmaḥ priyas te sarvebhyo bhrātr̥bhyo bharatarṣabha 10012003c taṁ kr̥cchragatam adya tvaṁ kasmān nābhyavapadyase 10012004a yat tad ācaṣṭa putrāya droṇaḥ parapuraṁjayaḥ 10012004c astraṁ brahmaśiro nāma dahed yat pr̥thivīm api 10012005a tan mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām 10012005c pratyapādayad ācāryaḥ prīyamāṇo dhanaṁjayam 10012006a tatputro ’syaivam evainam anvayācad amarṣaṇaḥ 10012006c tataḥ provāca putrāya nātihr̥ṣṭamanā iva 10012007a viditaṁ cāpalaṁ hy āsīd ātmajasya mahātmanaḥ 10012007c sarvadharmavid ācāryo nānviṣat satataṁ sutam 10012008a paramāpadgatenāpi na sma tāta tvayā raṇe 10012008c idam astraṁ prayoktavyaṁ mānuṣeṣu viśeṣataḥ 10012009a ity uktavān guruḥ putraṁ droṇaḥ paścād athoktavān 10012009c na tvaṁ jātu satāṁ mārge sthāteti puruṣarṣabha 10012010a sa tad ājñāya duṣṭātmā pitur vacanam apriyam 10012010c nirāśaḥ sarvakalyāṇaiḥ śocan paryapatan mahīm 10012011a tatas tadā kuruśreṣṭha vanasthe tvayi bhārata 10012011c avasad dvārakām etya vr̥ṣṇibhiḥ paramārcitaḥ 10012012a sa kadā cit samudrānte vasan drāravatīm anu 10012012c eka ekaṁ samāgamya mām uvāca hasann iva 10012013a yat tad ugraṁ tapaḥ kr̥ṣṇa caran satyaparākramaḥ 10012013c agastyād bhāratācāryaḥ pratyapadyata me pitā 10012014a astraṁ brahmaśiro nāma devagandharvapūjitam 10012014c tad adya mayi dāśārha yathā pitari me tathā 10012015a asmattas tad upādāya divyam astraṁ yadūttama 10012015c mamāpy astraṁ prayaccha tvaṁ cakraṁ ripuharaṁ raṇe 10012016a sa rājan prīyamāṇena mayāpy uktaḥ kr̥tāñjaliḥ 10012016c yācamānaḥ prayatnena matto ’straṁ bharatarṣabha 10012017a devadānavagandharvamanuṣyapatagoragāḥ 10012017c na samā mama vīryasya śatāṁśenāpi piṇḍitāḥ 10012018a idaṁ dhanur iyaṁ śaktir idaṁ cakram iyaṁ gadā 10012018c yad yad icchasi ced astraṁ mattas tat tad dadāni te 10012019a yac chaknoṣi samudyantuṁ prayoktum api vā raṇe 10012019c tad gr̥hāṇa vināstreṇa yan me dātum abhīpsasi 10012020a sa sunābhaṁ sahasrāraṁ vajranābham ayasmayam 10012020c vavre cakraṁ mahābāho spardhamāno mayā saha 10012021a gr̥hāṇa cakram ity ukto mayā tu tadanantaram 10012021c jagrāhopetya sahasā cakraṁ savyena pāṇinā 10012021e na caitad aśakat sthānāt saṁcālayitum acyuta 10012022a atha tad dakṣiṇenāpi grahītum upacakrame 10012022c sarvayatnena tenāpi gr̥hṇann etad akalpayat 10012023a tataḥ sarvabalenāpi yac caitan na śaśāka saḥ 10012023c uddhartuṁ vā cālayituṁ drauṇiḥ paramadurmanāḥ 10012023e kr̥tvā yatnaṁ paraṁ śrāntaḥ sa nyavartata bhārata 10012024a nivr̥ttam atha taṁ tasmād abhiprāyād vicetasam 10012024c aham āmantrya susnigdham aśvatthāmānam abruvam 10012025a yaḥ sa devamanuṣyeṣu pramāṇaṁ paramaṁ gataḥ 10012025c gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ 10012026a yaḥ sākṣād devadeveśaṁ śitikaṇṭham umāpatim 10012026c dvaṁdvayuddhe parājiṣṇus toṣayām āsa śaṁkaram 10012027a yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi 10012027c nādeyaṁ yasya me kiṁ cid api dārāḥ sutās tathā 10012028a tenāpi suhr̥dā brahman pārthenākliṣṭakarmaṇā 10012028c noktapūrvam idaṁ vākyaṁ yat tvaṁ mām abhibhāṣase 10012029a brahmacaryaṁ mahad ghoraṁ cīrtvā dvādaśavārṣikam 10012029c himavatpārśvam abhyetya yo mayā tapasārcitaḥ 10012030a samānavratacāriṇyāṁ rukmiṇyāṁ yo ’nvajāyata 10012030c sanatkumāras tejasvī pradyumno nāma me sutaḥ 10012031a tenāpy etan mahad divyaṁ cakram apratimaṁ mama 10012031c na prārthitam abhūn mūḍha yad idaṁ prārthitaṁ tvayā 10012032a rāmeṇātibalenaitan noktapūrvaṁ kadā cana 10012032c na gadena na sāmbena yad idaṁ prārthitaṁ tvayā 10012033a dvārakāvāsibhiś cānyair vr̥ṣṇyandhakamahārathaiḥ 10012033c noktapūrvam idaṁ jātu yad idaṁ prārthitaṁ tvayā 10012034a bhāratācāryaputraḥ san mānitaḥ sarvayādavaiḥ 10012034c cakreṇa rathināṁ śreṣṭha kiṁ nu tāta yuyutsase 10012035a evam ukto mayā drauṇir mām idaṁ pratyuvāca ha 10012035c prayujya bhavate pūjāṁ yotsye kr̥ṣṇa tvayety uta 10012036a tatas te prārthitaṁ cakraṁ devadānavapūjitam 10012036c ajeyaḥ syām iti vibho satyam etad bravīmi te 10012037a tvatto ’haṁ durlabhaṁ kāmam anavāpyaiva keśava 10012037c pratiyāsyāmi govinda śivenābhivadasva mām 10012038a etat sunābhaṁ vr̥ṣṇīnām r̥ṣabheṇa tvayā dhr̥tam 10012038c cakram apraticakreṇa bhuvi nānyo ’bhipadyate 10012039a etāvad uktvā drauṇir māṁ yugyam aśvān dhanāni ca 10012039c ādāyopayayau bālo ratnāni vividhāni ca 10012040a sa saṁrambhī durātmā ca capalaḥ krūra eva ca 10012040c veda cāstraṁ brahmaśiras tasmād rakṣyo vr̥kodaraḥ 10013001 vaiśaṁpāyana uvāca 10013001a evam uktvā yudhāṁ śreṣṭhaḥ sarvayādavanandanaḥ 10013001c sarvāyudhavaropetam āruroha mahāratham 10013001e yuktaṁ paramakāmbojais turagair hemamālibhiḥ 10013002a ādityodayavarṇasya dhuraṁ rathavarasya tu 10013002c dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato ’vahat 10013002e pārṣṇivāhau tu tasyāstāṁ meghapuṣpabalāhakau 10013003a viśvakarmakr̥tā divyā nānāratnavibhūṣitā 10013003c ucchriteva rathe māyā dhvajayaṣṭir adr̥śyata 10013004a vainateyaḥ sthitas tasyāṁ prabhāmaṇḍalaraśmivān 10013004c tasya satyavataḥ ketur bhujagārir adr̥śyata 10013005a anvārohad dhr̥ṣīkeśaḥ ketuḥ sarvadhanuṣmatām 10013005c arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ 10013006a aśobhetāṁ mahātmānau dāśārham abhitaḥ sthitau 10013006c rathasthaṁ śārṅgadhanvānam aśvināv iva vāsavam 10013007a tāv upāropya dāśārhaḥ syandanaṁ lokapūjitam 10013007c pratodena javopetān paramāśvān acodayat 10013008a te hayāḥ sahasotpetur gr̥hītvā syandanottamam 10013008c āsthitaṁ pāṇḍaveyābhyāṁ yadūnām r̥ṣabheṇa ca 10013009a vahatāṁ śārṅgadhanvānam aśvānāṁ śīghragāminām 10013009c prādurāsīn mahāñ śabdaḥ pakṣiṇāṁ patatām iva 10013010a te samārchan naravyāghrāḥ kṣaṇena bharatarṣabha 10013010c bhīmasenaṁ maheṣvāsaṁ samanudrutya vegitāḥ 10013011a krodhadīptaṁ tu kaunteyaṁ dviṣadarthe samudyatam 10013011c nāśaknuvan vārayituṁ sametyāpi mahārathāḥ 10013012a sa teṣāṁ prekṣatām eva śrīmatāṁ dr̥ḍhadhanvinām 10013012c yayau bhāgirathīkacchaṁ haribhir bhr̥śavegitaiḥ 10013012e yatra sma śrūyate drauṇiḥ putrahantā mahātmanām 10013013a sa dadarśa mahātmānam udakānte yaśasvinam 10013013c kr̥ṣṇadvaipāyanaṁ vyāsam āsīnam r̥ṣibhiḥ saha 10013014a taṁ caiva krūrakarmāṇaṁ ghr̥tāktaṁ kuśacīriṇam 10013014c rajasā dhvastakeśāntaṁ dadarśa drauṇim antike 10013015a tam abhyadhāvat kaunteyaḥ pragr̥hya saśaraṁ dhanuḥ 10013015c bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt 10013016a sa dr̥ṣṭvā bhīmadhanvānaṁ pragr̥hītaśarāsanam 10013016c bhrātarau pr̥ṣṭhataś cāsya janārdanarathe sthitau 10013016e vyathitātmābhavad drauṇiḥ prāptaṁ cedam amanyata 10013017a sa tad divyam adīnātmā paramāstram acintayat 10013017c jagrāha ca sa caiṣīkāṁ drauṇiḥ savyena pāṇinā 10013017e sa tām āpadam āsādya divyam astram udīrayat 10013018a amr̥ṣyamāṇas tāñ śūrān divyāyudhadharān sthitān 10013018c apāṇḍavāyeti ruṣā vyasr̥jad dāruṇaṁ vacaḥ 10013019a ity uktvā rājaśārdūla droṇaputraḥ pratāpavān 10013019c sarvalokapramohārthaṁ tad astraṁ pramumoca ha 10013020a tatas tasyām iṣīkāyāṁ pāvakaḥ samajāyata 10013020c pradhakṣyann iva lokāṁs trīn kālāntakayamopamaḥ 10014001 vaiśaṁpāyana uvāca 10014001a iṅgitenaiva dāśārhas tam abhiprāyam āditaḥ 10014001c drauṇer buddhvā mahābāhur arjunaṁ pratyabhāṣata 10014002a arjunārjuna yad divyam astraṁ te hr̥di vartate 10014002c droṇopadiṣṭaṁ tasyāyaṁ kālaḥ saṁprati pāṇḍava 10014003a bhrātr̥̄ṇām ātmanaś caiva paritrāṇāya bhārata 10014003c visr̥jaitat tvam apy ājāv astram astranivāraṇam 10014004a keśavenaivam uktas tu pāṇḍavaḥ paravīrahā 10014004c avātarad rathāt tūrṇaṁ pragr̥hya saśaraṁ dhanuḥ 10014005a pūrvam ācāryaputrāya tato ’nantaram ātmane 10014005c bhrātr̥bhyaś caiva sarvebhyaḥ svastīty uktvā paraṁtapaḥ 10014006a devatābhyo namaskr̥tya gurubhyaś caiva sarvaśaḥ 10014006c utsasarja śivaṁ dhyāyann astram astreṇa śāmyatām 10014007a tatas tad astraṁ sahasā sr̥ṣṭaṁ gāṇḍīvadhanvanā 10014007c prajajvāla mahārciṣmad yugāntānalasaṁnibham 10014008a tathaiva droṇaputrasya tad astraṁ tigmatejasaḥ 10014008c prajajvāla mahājvālaṁ tejomaṇḍalasaṁvr̥tam 10014009a nirghātā bahavaś cāsan petur ulkāḥ sahasraśaḥ 10014009c mahad bhayaṁ ca bhūtānāṁ sarveṣāṁ samajāyata 10014010a saśabdam abhavad vyoma jvālāmālākulaṁ bhr̥śam 10014010c cacāla ca mahī kr̥tsnā saparvatavanadrumā 10014011a te astre tejasā lokāṁs tāpayantī vyavasthite 10014011c maharṣī sahitau tatra darśayām āsatus tadā 10014012a nāradaḥ sa ca dharmātmā bharatānāṁ pitāmahaḥ 10014012c ubhau śamayituṁ vīrau bhāradvājadhanaṁjayau 10014013a tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau 10014013c dīptayor astrayor madhye sthitau paramatejasau 10014014a tadantaram anādhr̥ṣyāv upagamya yaśasvinau 10014014c āstām r̥ṣivarau tatra jvalitāv iva pāvakau 10014015a prāṇabhr̥dbhir anādhr̥ṣyau devadānavasaṁmatau 10014015c astratejaḥ śamayituṁ lokānāṁ hitakāmyayā 10014016 r̥ṣī ūcatuḥ 10014016a nānāśastravidaḥ pūrve ye ’py atītā mahārathāḥ 10014016c naitad astraṁ manuṣyeṣu taiḥ prayuktaṁ kathaṁ cana 10015001 vaiśaṁpāyana uvāca 10015001a dr̥ṣṭvaiva naraśārdūlas tāv agnisamatejasau 10015001c saṁjahāra śaraṁ divyaṁ tvaramāṇo dhanaṁjayaḥ 10015002a uvāca vadatāṁ śreṣṭhas tāv r̥ṣī prāñjalis tadā 10015002c prayuktam astram astreṇa śāmyatām iti vai mayā 10015003a saṁhr̥te paramāstre ’smin sarvān asmān aśeṣataḥ 10015003c pāpakarmā dhruvaṁ drauṇiḥ pradhakṣyaty astratejasā 10015004a atra yad dhitam asmākaṁ lokānāṁ caiva sarvathā 10015004c bhavantau devasaṁkāśau tathā saṁhartum arhataḥ 10015005a ity uktvā saṁjahārāstraṁ punar eva dhanaṁjayaḥ 10015005c saṁhāro duṣkaras tasya devair api hi saṁyuge 10015006a visr̥ṣṭasya raṇe tasya paramāstrasya saṁgrahe 10015006c na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ 10015007a brahmatejobhavaṁ tad dhi visr̥ṣṭam akr̥tātmanā 10015007c na śakyam āvartayituṁ brahmacārivratād r̥te 10015008a acīrṇabrahmacaryo yaḥ sr̥ṣṭvāvartayate punaḥ 10015008c tad astraṁ sānubandhasya mūrdhānaṁ tasya kr̥ntati 10015009a brahmacārī vratī cāpi duravāpam avāpya tat 10015009c paramavyasanārto ’pi nārjuno ’straṁ vyamuñcata 10015010a satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ 10015010c guruvartī ca tenāstraṁ saṁjahārārjunaḥ punaḥ 10015011a drauṇir apy atha saṁprekṣya tāv r̥ṣī purataḥ sthitau 10015011c na śaśāka punar ghoram astraṁ saṁhartum āhave 10015012a aśaktaḥ pratisaṁhāre paramāstrasya saṁyuge 10015012c drauṇir dīnamanā rājan dvaipāyanam abhāṣata 10015013a uttamavyasanārtena prāṇatrāṇam abhīpsunā 10015013c mayaitad astram utsr̥ṣṭaṁ bhīmasenabhayān mune 10015014a adharmaś ca kr̥to ’nena dhārtarāṣṭraṁ jighāṁsatā 10015014c mithyācāreṇa bhagavan bhīmasenena saṁyuge 10015015a ataḥ sr̥ṣṭam idaṁ brahman mayāstram akr̥tātmanā 10015015c tasya bhūyo ’dya saṁhāraṁ kartuṁ nāham ihotsahe 10015016a visr̥ṣṭaṁ hi mayā divyam etad astraṁ durāsadam 10015016c apāṇḍavāyeti mune vahnitejo ’numantrya vai 10015017a tad idaṁ pāṇḍaveyānām antakāyābhisaṁhitam 10015017c adya pāṇḍusutān sarvāñ jīvitād bhraṁśayiṣyati 10015018a kr̥taṁ pāpam idaṁ brahman roṣāviṣṭena cetasā 10015018c vadham āśāsya pārthānāṁ mayāstraṁ sr̥jatā raṇe 10015019 vyāsa uvāca 10015019a astraṁ brahmaśiras tāta vidvān pārtho dhanaṁjayaḥ 10015019c utsr̥ṣṭavān na roṣeṇa na vadhāya tavāhave 10015020a astram astreṇa tu raṇe tava saṁśamayiṣyatā 10015020c visr̥ṣṭam arjunenedaṁ punaś ca pratisaṁhr̥tam 10015021a brahmāstram apy avāpyaitad upadeśāt pitus tava 10015021c kṣatradharmān mahābāhur nākampata dhanaṁjayaḥ 10015022a evaṁ dhr̥timataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ 10015022c sabhrātr̥bandhoḥ kasmāt tvaṁ vadham asya cikīrṣasi 10015023a astraṁ brahmaśiro yatra paramāstreṇa vadhyate 10015023c samā dvādaśa parjanyas tad rāṣṭraṁ nābhivarṣati 10015024a etadarthaṁ mahābāhuḥ śaktimān api pāṇḍavaḥ 10015024c na vihanty etad astraṁ te prajāhitacikīrṣayā 10015025a pāṇḍavās tvaṁ ca rāṣṭraṁ ca sadā saṁrakṣyam eva naḥ 10015025c tasmāt saṁhara divyaṁ tvam astram etan mahābhuja 10015026a aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ 10015026c na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati 10015027a maṇiṁ caitaṁ prayacchaibhyo yas te śirasi tiṣṭhati 10015027c etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ 10015028 drauṇir uvāca 10015028a pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam 10015028c avāptānīha tebhyo ’yaṁ maṇir mama viśiṣyate 10015029a yam ābadhya bhayaṁ nāsti śastravyādhikṣudhāśrayam 10015029c devebhyo dānavebhyo vā nāgebhyo vā kathaṁ cana 10015030a na ca rakṣogaṇabhayaṁ na taskarabhayaṁ tathā 10015030c evaṁvīryo maṇir ayaṁ na me tyājyaḥ kathaṁ cana 10015031a yat tu me bhagavān āha tan me kāryam anantaram 10015031c ayaṁ maṇir ayaṁ cāham iṣīkā nipatiṣyati 10015031e garbheṣu pāṇḍaveyānām amoghaṁ caitad udyatam 10015032 vyāsa uvāca 10015032a evaṁ kuru na cānyā te buddhiḥ kāryā kadā cana 10015032c garbheṣu pāṇḍaveyānāṁ visr̥jyaitad upārama 10015033 vaiśaṁpāyana uvāca 10015033a tataḥ paramam astraṁ tad aśvatthāmā bhr̥śāturaḥ 10015033c dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha 10016001 vaiśaṁpāyana uvāca 10016001a tad ājñāya hr̥ṣīkeśo visr̥ṣṭaṁ pāpakarmaṇā 10016001c hr̥ṣyamāṇa idaṁ vākyaṁ drauṇiṁ pratyabravīt tadā 10016002a virāṭasya sutāṁ pūrvaṁ snuṣāṁ gāṇḍīvadhanvanaḥ 10016002c upaplavyagatāṁ dr̥ṣṭvā vratavān brāhmaṇo ’bravīt 10016003a parikṣīṇeṣu kuruṣu putras tava janiṣyati 10016003c etad asya parikṣittvaṁ garbhasthasya bhaviṣyati 10016004a tasya tad vacanaṁ sādhoḥ satyam eva bhaviṣyati 10016004c parikṣid bhavitā hy eṣāṁ punar vaṁśakaraḥ sutaḥ 10016005a evaṁ bruvāṇaṁ govindaṁ sātvatapravaraṁ tadā 10016005c drauṇiḥ paramasaṁrabdhaḥ pratyuvācedam uttaram 10016006a naitad evaṁ yathāttha tvaṁ pakṣapātena keśava 10016006c vacanaṁ puṇḍarīkākṣa na ca madvākyam anyathā 10016007a patiṣyaty etad astraṁ hi garbhe tasyā mayodyatam 10016007c virāṭaduhituḥ kr̥ṣṇa yāṁ tvaṁ rakṣitum icchasi 10016008 vāsudeva uvāca 10016008a amoghaḥ paramāstrasya pātas tasya bhaviṣyati 10016008c sa tu garbho mr̥to jāto dīrgham āyur avāpsyati 10016009a tvāṁ tu kāpuruṣaṁ pāpaṁ viduḥ sarve manīṣiṇaḥ 10016009c asakr̥tpāpakarmāṇaṁ bālajīvitaghātakam 10016010a tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi 10016010c trīṇi varṣasahasrāṇi cariṣyasi mahīm imām 10016010e aprāpnuvan kva cit kāṁ cit saṁvidaṁ jātu kena cit 10016011a nirjanān asahāyas tvaṁ deśān pravicariṣyasi 10016011c bhavitrī na hi te kṣudra janamadhyeṣu saṁsthitiḥ 10016012a pūyaśoṇitagandhī ca durgakāntārasaṁśrayaḥ 10016012c vicariṣyasi pāpātman sarvavyādhisamanvitaḥ 10016013a vayaḥ prāpya parikṣit tu vedavratam avāpya ca 10016013c kr̥pāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate 10016014a viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ 10016014c ṣaṣṭiṁ varṣāṇi dharmātmā vasudhāṁ pālayiṣyati 10016015a itaś cordhvaṁ mahābāhuḥ kururājo bhaviṣyati 10016015c parikṣin nāma nr̥patir miṣatas te sudurmate 10016015e paśya me tapaso vīryaṁ satyasya ca narādhama 10016016 vyāsa uvāca 10016016a yasmād anādr̥tya kr̥taṁ tvayāsmān karma dāruṇam 10016016c brāhmaṇasya sataś caiva yasmāt te vr̥ttam īdr̥śam 10016017a tasmād yad devakīputra uktavān uttamaṁ vacaḥ 10016017c asaṁśayaṁ te tad bhāvi kṣudrakarman vrajāśv itaḥ 10016018 aśvatthāmovāca 10016018a sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham 10016018c satyavāg astu bhagavān ayaṁ ca puruṣottamaḥ 10016019 vaiśaṁpāyana uvāca 10016019a pradāyātha maṇiṁ drauṇiḥ pāṇḍavānāṁ mahātmanām 10016019c jagāma vimanās teṣāṁ sarveṣāṁ paśyatāṁ vanam 10016020a pāṇḍavāś cāpi govindaṁ puraskr̥tya hatadviṣaḥ 10016020c kr̥ṣṇadvaipāyanaṁ caiva nāradaṁ ca mahāmunim 10016021a droṇaputrasya sahajaṁ maṇim ādāya satvarāḥ 10016021c draupadīm abhyadhāvanta prāyopetāṁ manasvinīm 10016022a tatas te puruṣavyāghrāḥ sadaśvair anilopamaiḥ 10016022c abhyayuḥ sahadāśārhāḥ śibiraṁ punar eva ha 10016023a avatīrya rathābhyāṁ tu tvaramāṇā mahārathāḥ 10016023c dadr̥śur draupadīṁ kr̥ṣṇām ārtām ārtatarāḥ svayam 10016024a tām upetya nirānandāṁ duḥkhaśokasamanvitām 10016024c parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ 10016025a tato rājñābhyanujñāto bhīmaseno mahābalaḥ 10016025c pradadau tu maṇiṁ divyaṁ vacanaṁ cedam abravīt 10016026a ayaṁ bhadre tava maṇiḥ putrahantā jitaḥ sa te 10016026c uttiṣṭha śokam utsr̥jya kṣatradharmam anusmara 10016027a prayāṇe vāsudevasya śamārtham asitekṣaṇe 10016027c yāny uktāni tvayā bhīru vākyāni madhughātinaḥ 10016028a naiva me patayaḥ santi na putrā bhrātaro na ca 10016028c naiva tvam api govinda śamam icchati rājani 10016029a uktavaty asi dhīrāṇi vākyāni puruṣottamam 10016029c kṣatradharmānurūpāṇi tāni saṁsmartum arhasi 10016030a hato duryodhanaḥ pāpo rājyasya paripanthakaḥ 10016030c duḥśāsanasya rudhiraṁ pītaṁ visphurato mayā 10016031a vairasya gatam ānr̥ṇyaṁ na sma vācyā vivakṣatām 10016031c jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca 10016032a yaśo ’sya pātitaṁ devi śarīraṁ tv avaśeṣitam 10016032c viyojitaś ca maṇinā nyāsitaś cāyudhaṁ bhuvi 10016033 draupady uvāca 10016033a kevalānr̥ṇyam āptāsmi guruputro gurur mama 10016033c śirasy etaṁ maṇiṁ rājā pratibadhnātu bhārata 10016034 vaiśaṁpāyana uvāca 10016034a taṁ gr̥hītvā tato rājā śirasy evākarot tadā 10016034c guror ucchiṣṭam ity eva draupadyā vacanād api 10016035a tato divyaṁ maṇivaraṁ śirasā dhārayan prabhuḥ 10016035c śuśubhe sa mahārājaḥ sacandra iva parvataḥ 10016036a uttasthau putraśokārtā tataḥ kr̥ṣṇā manasvinī 10016036c kr̥ṣṇaṁ cāpi mahābāhuṁ paryapr̥cchata dharmarāṭ 10017001 vaiśaṁpāyana uvāca 10017001a hateṣu sarvasainyeṣu sauptike tai rathais tribhiḥ 10017001c śocan yudhiṣṭhiro rājā dāśārham idam abravīt 10017002a kathaṁ nu kr̥ṣṇa pāpena kṣudreṇākliṣṭakarmaṇā 10017002c drauṇinā nihatāḥ sarve mama putrā mahārathāḥ 10017003a tathā kr̥tāstrā vikrāntāḥ sahasraśatayodhinaḥ 10017003c drupadasyātmajāś caiva droṇaputreṇa pātitāḥ 10017004a yasya droṇo maheṣvāso na prādād āhave mukham 10017004c taṁ jaghne rathināṁ śreṣṭhaṁ dhr̥ṣṭadyumnaṁ kathaṁ nu saḥ 10017005a kiṁ nu tena kr̥taṁ karma tathāyuktaṁ nararṣabha 10017005c yad ekaḥ śibiraṁ sarvam avadhīn no guroḥ sutaḥ 10017006 vāsudeva uvāca 10017006a nūnaṁ sa devadevānām īśvareśvaram avyayam 10017006c jagāma śaraṇaṁ drauṇir ekas tenāvadhīd bahūn 10017007a prasanno hi mahādevo dadyād amaratām api 10017007c vīryaṁ ca giriśo dadyād yenendram api śātayet 10017008a vedāhaṁ hi mahādevaṁ tattvena bharatarṣabha 10017008c yāni cāsya purāṇāni karmāṇi vividhāny uta 10017009a ādir eṣa hi bhūtānāṁ madhyam antaś ca bhārata 10017009c viceṣṭate jagac cedaṁ sarvam asyaiva karmaṇā 10017010a evaṁ sisr̥kṣur bhūtāni dadarśa prathamaṁ vibhuḥ 10017010c pitāmaho ’bravīc cainaṁ bhūtāni sr̥ja māciram 10017011a harikeśas tathety uktvā bhūtānāṁ doṣadarśivān 10017011c dīrghakālaṁ tapas tepe magno ’mbhasi mahātapāḥ 10017012a sumahāntaṁ tataḥ kālaṁ pratīkṣyainaṁ pitāmahaḥ 10017012c sraṣṭāraṁ sarvabhūtānāṁ sasarja manasāparam 10017013a so ’bravīt pitaraṁ dr̥ṣṭvā giriśaṁ magnam ambhasi 10017013c yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṁ prajāḥ 10017014a tam abravīt pitā nāsti tvad anyaḥ puruṣo ’grajaḥ 10017014c sthāṇur eṣa jale magno visrabdhaḥ kuru vai kr̥tim 10017015a sa bhūtāny asr̥jat sapta dakṣādīṁs tu prajāpatīn 10017015c yair imaṁ vyakarot sarvaṁ bhūtagrāmaṁ caturvidham 10017016a tāḥ sr̥ṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim 10017016c bibhakṣayiṣavo rājan sahasā prādravaṁs tadā 10017017a sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat 10017017c ābhyo māṁ bhagavān pātu vr̥ttir āsāṁ vidhīyatām 10017018a tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca 10017018c jaṅgamāni ca bhūtāni durbalāni balīyasām 10017019a vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam 10017019c tato vavr̥dhire rājan prītimatyaḥ svayoniṣu 10017020a bhūtagrāme vivr̥ddhe tu tuṣṭe lokagurāv api 10017020c udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ 10017021a bahurūpāḥ prajā dr̥ṣṭvā vivr̥ddhāḥ svena tejasā 10017021c cukrodha bhagavān rudro liṅgaṁ svaṁ cāpy avidhyata 10017022a tat praviddhaṁ tadā bhūmau tathaiva pratyatiṣṭhata 10017022c tam uvācāvyayo brahmā vacobhiḥ śamayann iva 10017023a kiṁ kr̥taṁ salile śarva cirakālaṁ sthitena te 10017023c kimarthaṁ caitad utpāṭya bhūmau liṅgaṁ praveritam 10017024a so ’bravīj jātasaṁrambhas tadā lokagurur gurum 10017024c prajāḥ sr̥ṣṭāḥ pareṇemāḥ kiṁ kariṣyāmy anena vai 10017025a tapasādhigataṁ cānnaṁ prajārthaṁ me pitāmaha 10017025c oṣadhyaḥ parivarteran yathaiva satataṁ prajāḥ 10017026a evam uktvā tu saṁkruddho jagāma vimanā bhavaḥ 10017026c girer muñjavataḥ pādaṁ tapas taptuṁ mahātapāḥ 10018001 vāsudeva uvāca 10018001a tato devayuge ’tīte devā vai samakalpayan 10018001c yajñaṁ vedapramāṇena vidhivad yaṣṭum īpsavaḥ 10018002a kalpayām āsur avyagrā deśān yajñocitāṁs tataḥ 10018002c bhāgārhā devatāś caiva yajñiyaṁ dravyam eva ca 10018003a tā vai rudram ajānantyo yāthātathyena devatāḥ 10018003c nākalpayanta devasya sthāṇor bhāgaṁ narādhipa 10018004a so ’kalpyamāne bhāge tu kr̥ttivāsā makhe ’maraiḥ 10018004c tarasā bhāgam anvicchan dhanur ādau sasarja ha 10018005a lokayajñaḥ kriyāyajño gr̥hayajñaḥ sanātanaḥ 10018005c pañcabhūtamayo yajño nr̥yajñaś caiva pañcamaḥ 10018006a lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ 10018006c dhanuḥ sr̥ṣṭam abhūt tasya pañcakiṣkupramāṇataḥ 10018007a vaṣaṭkāro ’bhavaj jyā tu dhanuṣas tasya bhārata 10018007c yajñāṅgāni ca catvāri tasya saṁhanane ’bhavan 10018008a tataḥ kruddho mahādevas tad upādāya kārmukam 10018008c ājagāmātha tatraiva yatra devāḥ samījire 10018009a tam āttakārmukaṁ dr̥ṣṭvā brahmacāriṇam avyayam 10018009c vivyathe pr̥thivī devī parvatāś ca cakampire 10018010a na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ 10018010c vyabhramac cāpi saṁvignaṁ divi nakṣatramaṇḍalam 10018011a na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ 10018011c timireṇākulaṁ sarvam ākāśaṁ cābhavad vr̥tam 10018012a abhibhūtās tato devā viṣayān na prajajñire 10018012c na pratyabhāc ca yajñas tān vedā babhraṁśire tadā 10018013a tataḥ sa yajñaṁ raudreṇa vivyādha hr̥di patriṇā 10018013c apakrāntas tato yajño mr̥go bhūtvā sapāvakaḥ 10018014a sa tu tenaiva rūpeṇa divaṁ prāpya vyarocata 10018014c anvīyamāno rudreṇa yudhiṣṭhira nabhastale 10018015a apakrānte tato yajñe saṁjñā na pratyabhāt surān 10018015c naṣṭasaṁjñeṣu deveṣu na prajñāyata kiṁ cana 10018016a tryambakaḥ savitur bāhū bhagasya nayane tathā 10018016c pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat 10018017a prādravanta tato devā yajñāṅgāni ca sarvaśaḥ 10018017c ke cit tatraiva ghūrṇanto gatāsava ivābhavan 10018018a sa tu vidrāvya tat sarvaṁ śitikaṇṭho ’vahasya ca 10018018c avaṣṭabhya dhanuṣkoṭiṁ rurodha vibudhāṁs tataḥ 10018019a tato vāg amarair uktā jyāṁ tasya dhanuṣo ’cchinat 10018019c atha tat sahasā rājaṁś chinnajyaṁ visphurad dhanuḥ 10018020a tato vidhanuṣaṁ devā devaśreṣṭham upāgaman 10018020c śaraṇaṁ saha yajñena prasādaṁ cākarot prabhuḥ 10018021a tataḥ prasanno bhagavān prāsyat kopaṁ jalāśaye 10018021c sa jalaṁ pāvako bhūtvā śoṣayaty aniśaṁ prabho 10018022a bhagasya nayane caiva bāhū ca savitus tathā 10018022c prādāt pūṣṇaś ca daśanān punar yajñaṁ ca pāṇḍava 10018023a tataḥ sarvam idaṁ svasthaṁ babhūva punar eva ha 10018023c sarvāṇi ca havīṁṣy asya devā bhāgam akalpayan 10018024a tasmin kruddhe ’bhavat sarvam asvasthaṁ bhuvanaṁ vibho 10018024c prasanne ca punaḥ svasthaṁ sa prasanno ’sya vīryavān 10018025a tatas te nihatāḥ sarve tava putrā mahārathāḥ 10018025c anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ 10018026a na tan manasi kartavyaṁ na hi tad drauṇinā kr̥tam 10018026c mahādevaprasādaḥ sa kuru kāryam anantaram