% Mahābhārata: Śalyaparvan % Last updated: Tue Jun 23 2020 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 09001001 janamejaya uvāca 09001001a evaṁ nipātite karṇe samare savyasācinā 09001001c alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija 09001002a udīryamāṇaṁ ca balaṁ dr̥ṣṭvā rājā suyodhanaḥ 09001002c pāṇḍavaiḥ prāptakālaṁ ca kiṁ prāpadyata kauravaḥ 09001003a etad icchāmy ahaṁ śrotuṁ tad ācakṣva dvijottama 09001003c na hi tr̥pyāmi pūrveṣāṁ śr̥ṇvānaś caritaṁ mahat 09001004 vaiśaṁpāyana uvāca 09001004a tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ 09001004c bhr̥śaṁ śokārṇave magno nirāśaḥ sarvato ’bhavat 09001005a hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ 09001005c kr̥cchrāt svaśibiraṁ prāyād dhataśeṣair nr̥paiḥ saha 09001006a sa samāśvāsyamāno ’pi hetubhiḥ śāstraniścitaiḥ 09001006c rājabhir nālabhac charma sūtaputravadhaṁ smaran 09001007a sa daivaṁ balavan matvā bhavitavyaṁ ca pārthivaḥ 09001007c saṁgrāme niścayaṁ kr̥tvā punar yuddhāya niryayau 09001008a śalyaṁ senāpatiṁ kr̥tvā vidhivad rājapuṁgavaḥ 09001008c raṇāya niryayau rājā hataśeṣair nr̥paiḥ saha 09001009a tataḥ sutumulaṁ yuddhaṁ kurupāṇḍavasenayoḥ 09001009c babhūva bharataśreṣṭha devāsuraraṇopamam 09001010a tataḥ śalyo mahārāja kr̥tvā kadanam āhave 09001010c pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ 09001011a tato duryodhano rājā hatabandhū raṇājirāt 09001011c apasr̥tya hradaṁ ghoraṁ viveśa ripujād bhayāt 09001012a athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ 09001012c hradād āhūya yogena bhīmasenena pātitaḥ 09001013a tasmin hate maheṣvāse hataśiṣṭās trayo rathāḥ 09001013c saṁrabhān niśi rājendra jaghnuḥ pāñcālasainikān 09001014a tataḥ pūrvāhṇasamaye śibirād etya saṁjayaḥ 09001014c praviveśa purīṁ dīno duḥkhaśokasamanvitaḥ 09001015a praviśya ca puraṁ tūrṇaṁ bhujāv ucchritya duḥkhitaḥ 09001015c vepamānas tato rājñaḥ praviveśa niveśanam 09001016a ruroda ca naravyāghra hā rājann iti duḥkhitaḥ 09001016c aho bata vivignāḥ sma nidhanena mahātmanaḥ 09001017a aho subalavān kālo gatiś ca paramā tathā 09001017c śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ 09001018a dr̥ṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṁjayam 09001018c praruroda bhr̥śodvigno hā rājann iti sasvaram 09001019a ākumāraṁ naravyāghra tat puraṁ vai samantataḥ 09001019c ārtanādaṁ mahac cakre śrutvā vinihataṁ nr̥pam 09001020a dhāvataś cāpy apaśyac ca tatra trīn puruṣarṣabhān 09001020c naṣṭacittān ivonmattāñ śokena bhr̥śapīḍitān 09001021a tathā sa vihvalaḥ sūtaḥ praviśya nr̥patikṣayam 09001021c dadarśa nr̥patiśreṣṭhaṁ prajñācakṣuṣam īśvaram 09001022a dr̥ṣṭvā cāsīnam anaghaṁ samantāt parivāritam 09001022c snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca 09001023a tathānyaiś ca suhr̥dbhiś ca jñātibhiś ca hitaiṣibhiḥ 09001023c tam eva cārthaṁ dhyāyantaṁ karṇasya nidhanaṁ prati 09001024a rudann evābravīd vākyaṁ rājānaṁ janamejaya 09001024c nātihr̥ṣṭamanāḥ sūto bāṣpasaṁdigdhayā girā 09001025a saṁjayo ’haṁ naravyāghra namas te bharatarṣabha 09001025c madrādhipo hataḥ śalyaḥ śakuniḥ saubalas tathā 09001025e ulūkaḥ puruṣavyāghra kaitavyo dr̥ḍhavikramaḥ 09001026a saṁśaptakā hatāḥ sarve kāmbojāś ca śakaiḥ saha 09001026c mlecchāś ca pārvatīyāś ca yavanāś ca nipātitāḥ 09001027a prācyā hatā mahārāja dākṣiṇātyāś ca sarvaśaḥ 09001027c udīcyā nihatāḥ sarve pratīcyāś ca narādhipa 09001027e rājāno rājaputrāś ca sarvato nihatā nr̥pa 09001028a duryodhano hato rājan yathoktaṁ pāṇḍavena ca 09001028c bhagnasaktho mahārāja śete pāṁsuṣu rūṣitaḥ 09001029a dhr̥ṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ 09001029c uttamaujā yudhāmanyus tathā rājan prabhadrakāḥ 09001030a pāñcālāś ca naravyāghrāś cedayaś ca niṣūditāḥ 09001030c tava putrā hatāḥ sarve draupadeyāś ca bhārata 09001030e karṇaputro hataḥ śūro vr̥ṣaseno mahābalaḥ 09001031a narā vinihatāḥ sarve gajāś ca vinipātitāḥ 09001031c rathinaś ca naravyāghra hayāś ca nihatā yudhi 09001032a kiṁciccheṣaṁ ca śibiraṁ tāvakānāṁ kr̥taṁ vibho 09001032c pāṇḍavānāṁ ca śūrāṇāṁ samāsādya parasparam 09001033a prāyaḥ strīśeṣam abhavaj jagat kālena mohitam 09001033c sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās tathā trayaḥ 09001034a te caiva bhrātaraḥ pañca vāsudevo ’tha sātyakiḥ 09001034c kr̥paś ca kr̥tavarmā ca drauṇiś ca jayatāṁ varaḥ 09001035a tavāpy ete mahārāja rathino nr̥pasattama 09001035c akṣauhiṇīnāṁ sarvāsāṁ sametānāṁ janeśvara 09001035e ete śeṣā mahārāja sarve ’nye nidhanaṁ gatāḥ 09001036a kālena nihataṁ sarvaṁ jagad vai bharatarṣabha 09001036c duryodhanaṁ vai purataḥ kr̥tvā vairasya bhārata 09001037a etac chrutvā vacaḥ krūraṁ dhr̥tarāṣṭro janeśvaraḥ 09001037c nipapāta mahārāja gatasattvo mahītale 09001038a tasmin nipatite bhūmau viduro ’pi mahāyaśāḥ 09001038c nipapāta mahārāja rājavyasanakarśitaḥ 09001039a gāndhārī ca nr̥paśreṣṭha sarvāś ca kuruyoṣitaḥ 09001039c patitāḥ sahasā bhūmau śrutvā krūraṁ vacaś ca tāḥ 09001040a niḥsaṁjñaṁ patitaṁ bhūmau tadāsīd rājamaṇḍalam 09001040c pralāpayuktā mahatī kathā nyastā paṭe yathā 09001041a kr̥cchreṇa tu tato rājā dhr̥tarāṣṭro mahīpatiḥ 09001041c śanair alabhata prāṇān putravyasanakarśitaḥ 09001042a labdhvā tu sa nr̥paḥ saṁjñāṁ vepamānaḥ suduḥkhitaḥ 09001042c udīkṣya ca diśaḥ sarvāḥ kṣattāraṁ vākyam abravīt 09001043a vidvan kṣattar mahāprājña tvaṁ gatir bharatarṣabha 09001043c mamānāthasya subhr̥śaṁ putrair hīnasya sarvaśaḥ 09001043e evam uktvā tato bhūyo visaṁjño nipapāta ha 09001044a taṁ tathā patitaṁ dr̥ṣṭvā bāndhavā ye ’sya ke cana 09001044c śītais tu siṣicus toyair vivyajur vyajanair api 09001045a sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ 09001045c tūṣṇīṁ dadhyau mahīpālaḥ putravyasanakarśitaḥ 09001045e niḥśvasañ jihmaga iva kumbhakṣipto viśāṁ pate 09001046a saṁjayo ’py arudat tatra dr̥ṣṭvā rājānam āturam 09001046c tathā sarvāḥ striyaś caiva gāndhārī ca yaśasvinī 09001047a tato dīrgheṇa kālena viduraṁ vākyam abravīt 09001047c dhr̥tarāṣṭro naravyāghro muhyamāno muhur muhuḥ 09001048a gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī 09001048c tatheme suhr̥daḥ sarve bhraśyate me mano bhr̥śam 09001049a evam uktas tataḥ kṣattā tāḥ striyo bharatarṣabha 09001049c visarjayām āsa śanair vepamānaḥ punaḥ punaḥ 09001050a niścakramus tataḥ sarvās tāḥ striyo bharatarṣabha 09001050c suhr̥daś ca tataḥ sarve dr̥ṣṭvā rājānam āturam 09001051a tato narapatiṁ tatra labdhasaṁjñaṁ paraṁtapa 09001051c avekṣya saṁjayo dīno rodamānaṁ bhr̥śāturam 09001052a prāñjalir niḥśvasantaṁ ca taṁ narendraṁ muhur muhuḥ 09001052c samāśvāsayata kṣattā vacasā madhureṇa ca 09002001 vaiśaṁpāyana uvāca 09002001a visr̥ṣṭāsv atha nārīṣu dhr̥tarāṣṭro ’mbikāsutaḥ 09002001c vilalāpa mahārāja duḥkhād duḥkhataraṁ gataḥ 09002002a sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ 09002002c vicintya ca mahārāja tato vacanam abravīt 09002003a aho bata mahad duḥkhaṁ yad ahaṁ pāṇḍavān raṇe 09002003c kṣemiṇaś cāvyayāṁś caiva tvattaḥ sūta śr̥ṇomi vai 09002004a vajrasāramayaṁ nūnaṁ hr̥dayaṁ sudr̥ḍhaṁ mama 09002004c yac chrutvā nihatān putrān dīryate na sahasradhā 09002005a cintayitvā vacas teṣāṁ bālakrīḍāṁ ca saṁjaya 09002005c adya śrutvā hatān putrān bhr̥śaṁ me dīryate manaḥ 09002006a andhatvād yadi teṣāṁ tu na me rūpanidarśanam 09002006c putrasnehakr̥tā prītir nityam eteṣu dhāritā 09002007a bālabhāvam atikrāntān yauvanasthāṁś ca tān aham 09002007c madhyaprāptāṁs tathā śrutvā hr̥ṣṭa āsaṁ tathānagha 09002008a tān adya nihatāñ śrutvā hr̥taiśvaryān hr̥taujasaḥ 09002008c na labhe vai kva cic chāntiṁ putrādhibhir abhiplutaḥ 09002009a ehy ehi putra rājendra mamānāthasya sāṁpratam 09002009c tvayā hīno mahābāho kāṁ nu yāsyāmy ahaṁ gatim 09002010a gatir bhūtvā mahārāja jñātīnāṁ suhr̥dāṁ tathā 09002010c andhaṁ vr̥ddhaṁ ca māṁ vīra vihāya kva nu gacchasi 09002011a sā kr̥pā sā ca te prītiḥ sā ca rājan sumānitā 09002011c kathaṁ vinihataḥ pārthaiḥ saṁyugeṣv aparājitaḥ 09002012a kathaṁ tvaṁ pr̥thivīpālān bhuktvā tāta samāgatān 09002012c śeṣe vinihato bhūmau prākr̥taḥ kunr̥po yathā 09002013a ko nu mām utthitaṁ kālye tāta tāteti vakṣyati 09002013c mahārājeti satataṁ lokanātheti cāsakr̥t 09002014a pariṣvajya ca māṁ kaṇṭhe snehenāklinnalocanaḥ 09002014c anuśādhīti kauravya tat sādhu vada me vacaḥ 09002015a nanu nāmāham aśrauṣaṁ vacanaṁ tava putraka 09002015c bhūyasī mama pr̥thvīyaṁ yathā pārthasya no tathā 09002016a bhagadattaḥ kr̥paḥ śalya āvantyo ’tha jayadrathaḥ 09002016c bhūriśravāḥ somadatto mahārājo ’tha bāhlikaḥ 09002017a aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ 09002017c br̥hadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ 09002018a mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha 09002018c sudakṣiṇaś ca kāmbojas trigartādhipatis tathā 09002019a bhīṣmaḥ pitāmahaś caiva bhāradvājo ’tha gautamaḥ 09002019c śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān 09002020a jalasaṁdho ’thārśyaśr̥ṅgī rākṣasaś cāpy alāyudhaḥ 09002020c alaṁbuso mahābāhuḥ subāhuś ca mahārathaḥ 09002021a ete cānye ca bahavo rājāno rājasattama 09002021c madartham udyatāḥ sarve prāṇāṁs tyaktvā raṇe prabho 09002022a yeṣāṁ madhye sthito yuddhe bhrātr̥bhiḥ parivāritaḥ 09002022c yodhayiṣyāmy ahaṁ pārthān pāñcālāṁś caiva sarvaśaḥ 09002023a cedīṁś ca nr̥paśārdūla draupadeyāṁś ca saṁyuge 09002023c sātyakiṁ kuntibhojaṁ ca rākṣasaṁ ca ghaṭotkacam 09002024a eko ’py eṣāṁ mahārāja samarthaḥ saṁnivāraṇe 09002024c samare pāṇḍaveyānāṁ saṁkruddho hy abhidhāvatām 09002024e kiṁ punaḥ sahitā vīrāḥ kr̥tavairāś ca pāṇḍavaiḥ 09002025a atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ 09002025c yotsyanti saha rājendra haniṣyanti ca tān mr̥dhe 09002026a karṇas tv eko mayā sārdhaṁ nihaniṣyati pāṇḍavān 09002026c tato nr̥patayo vīrāḥ sthāsyanti mama śāsane 09002027a yaś ca teṣāṁ praṇetā vai vāsudevo mahābalaḥ 09002027c na sa saṁnahyate rājann iti mām abravīd vacaḥ 09002028a tasyāhaṁ vadataḥ sūta bahuśo mama saṁnidhau 09002028c yuktito hy anupaśyāmi nihatān pāṇḍavān mr̥dhe 09002029a teṣāṁ madhye sthitā yatra hanyante mama putrakāḥ 09002029c vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ 09002030a bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān 09002030c śikhaṇḍinaṁ samāsādya mr̥gendra iva jambukam 09002031a droṇaś ca brāhmaṇo yatra sarvaśastrāstrapāragaḥ 09002031c nihataḥ pāṇḍavaiḥ saṁkhye kim anyad bhāgadheyataḥ 09002032a bhūriśravā hato yatra somadattaś ca saṁyuge 09002032c bāhlīkaś ca mahārāja kim anyad bhāgadheyataḥ 09002033a sudakṣiṇo hato yatra jalasaṁdhaś ca kauravaḥ 09002033c śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ 09002034a br̥hadbalo hato yatra māgadhaś ca mahābalaḥ 09002034c āvantyo nihato yatra trigartaś ca janādhipaḥ 09002034e saṁśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ 09002035a alaṁbusas tathā rājan rākṣasaś cāpy alāyudhaḥ 09002035c ārśyaśr̥ṅgaś ca nihataḥ kim anyad bhāgadheyataḥ 09002036a nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ 09002036c mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ 09002037a śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ 09002037c nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ 09002038a rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ 09002038c nihatā bahavo yatra kim anyad bhāgadheyataḥ 09002039a nānādeśasamāvr̥ttāḥ kṣatriyā yatra saṁjaya 09002039c nihatāḥ samare sarve kim anyad bhāgadheyataḥ 09002040a putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ 09002040c vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ 09002041a bhāgadheyasamāyukto dhruvam utpadyate naraḥ 09002041c yaś ca bhāgyasamāyuktaḥ sa śubhaṁ prāpnuyān naraḥ 09002042a ahaṁ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṁjaya 09002042c katham adya bhaviṣyāmi vr̥ddhaḥ śatruvaśaṁ gataḥ 09002043a nānyad atra paraṁ manye vanavāsād r̥te prabho 09002043c so ’haṁ vanaṁ gamiṣyāmi nirbandhur jñātisaṁkṣaye 09002044a na hi me ’nyad bhavec chreyo vanābhyupagamād r̥te 09002044c imām avasthāṁ prāptasya lūnapakṣasya saṁjaya 09002045a duryodhano hato yatra śalyaś ca nihato yudhi 09002045c duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ 09002046a kathaṁ hi bhīmasenasya śroṣye ’haṁ śabdam uttamam 09002046c ekena samare yena hataṁ putraśataṁ mama 09002047a asakr̥d vadatas tasya duryodhanavadhena ca 09002047c duḥkhaśokābhisaṁtapto na śroṣye paruṣā giraḥ 09002048a evaṁ sa śokasaṁtaptaḥ pārthivo hatabāndhavaḥ 09002048c muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ 09002049a vilapya suciraṁ kālaṁ dhr̥tarāṣṭro ’mbikāsutaḥ 09002049c dīrgham uṣṇaṁ ca niḥśvasya cintayitvā parābhavam 09002050a duḥkhena mahatā rājā saṁtapto bharatarṣabha 09002050c punar gāvalgaṇiṁ sūtaṁ paryapr̥cchad yathātatham 09002051a bhīṣmadroṇau hatau śrutvā sūtaputraṁ ca pātitam 09002051c senāpatiṁ praṇetāraṁ kim akurvata māmakāḥ 09002052a yaṁ yaṁ senāpraṇetāraṁ yudhi kurvanti māmakāḥ 09002052c acireṇaiva kālena taṁ taṁ nighnanti pāṇḍavāḥ 09002053a raṇamūrdhni hato bhīṣmaḥ paśyatāṁ vaḥ kirīṭinā 09002053c evam eva hato droṇaḥ sarveṣām eva paśyatām 09002054a evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān 09002054c sa rājakānāṁ sarveṣāṁ paśyatāṁ vaḥ kirīṭinā 09002055a pūrvam evāham ukto vai vidureṇa mahātmanā 09002055c duryodhanāparādhena prajeyaṁ vinaśiṣyati 09002056a ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare 09002056c tad idaṁ mama mūḍhasya tathābhūtaṁ vacaḥ sma ha 09002057a yad abravīn me dharmātmā viduro dīrghadarśivān 09002057c tat tathā samanuprāptaṁ vacanaṁ satyavādinaḥ 09002058a daivopahatacittena yan mayāpakr̥taṁ purā 09002058c anayasya phalaṁ tasya brūhi gāvalgaṇe punaḥ 09002059a ko vā mukham anīkānām āsīt karṇe nipātite 09002059c arjunaṁ vāsudevaṁ ca ko vā pratyudyayau rathī 09002060a ke ’rakṣan dakṣiṇaṁ cakraṁ madrarājasya saṁyuge 09002060c vāmaṁ ca yoddhukāmasya ke vā vīrasya pr̥ṣṭhataḥ 09002061a kathaṁ ca vaḥ sametānāṁ madrarājo mahābalaḥ 09002061c nihataḥ pāṇḍavaiḥ saṁkhye putro vā mama saṁjaya 09002062a brūhi sarvaṁ yathātattvaṁ bharatānāṁ mahākṣayam 09002062c yathā ca nihataḥ saṁkhye putro duryodhano mama 09002063a pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ 09002063c dhr̥ṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ 09002064a pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi 09002064c kr̥paś ca kr̥tavarmā ca bhāradvājasya cātmajaḥ 09002065a yad yathā yādr̥śaṁ caiva yuddhaṁ vr̥ttaṁ ca sāṁpratam 09002065c akhilaṁ śrotum icchāmi kuśalo hy asi saṁjaya 09003001 saṁjaya uvāca 09003001a śr̥ṇu rājann avahito yathā vr̥tto mahān kṣayaḥ 09003001c kurūṇāṁ pāṇḍavānāṁ ca samāsādya parasparam 09003002a nihate sūtaputre tu pāṇḍavena mahātmanā 09003002c vidruteṣu ca sainyeṣu samānīteṣu cāsakr̥t 09003003a vimukhe tava putre tu śokopahatacetasi 09003003c bhr̥śodvigneṣu sainyeṣu dr̥ṣṭvā pārthasya vikramam 09003004a dhyāyamāneṣu sainyeṣu duḥkhaṁ prāpteṣu bhārata 09003004c balānāṁ mathyamānānāṁ śrutvā ninadam uttamam 09003005a abhijñānaṁ narendrāṇāṁ vikr̥taṁ prekṣya saṁyuge 09003005c patitān rathanīḍāṁś ca rathāṁś cāpi mahātmanām 09003006a raṇe vinihatān nāgān dr̥ṣṭvā pattīṁś ca māriṣa 09003006c āyodhanaṁ cātighoraṁ rudrasyākrīḍasaṁnibham 09003007a aprakhyātiṁ gatānāṁ tu rājñāṁ śatasahasraśaḥ 09003007c kr̥pāviṣṭaḥ kr̥po rājan vayaḥśīlasamanvitaḥ 09003008a abravīt tatra tejasvī so ’bhisr̥tya janādhipam 09003008c duryodhanaṁ manyuvaśād vacanaṁ vacanakṣamaḥ 09003009a duryodhana nibodhedaṁ yat tvā vakṣyāmi kaurava 09003009c śrutvā kuru mahārāja yadi te rocate ’nagha 09003010a na yuddhadharmāc chreyān vai panthā rājendra vidyate 09003010c yaṁ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha 09003011a putro bhrātā pitā caiva svasreyo mātulas tathā 09003011c saṁbandhibāndhavāś caiva yodhyā vai kṣatrajīvinā 09003012a vadhe caiva paro dharmas tathādharmaḥ palāyane 09003012c te sma ghorāṁ samāpannā jīvikāṁ jīvitārthinaḥ 09003013a tatra tvāṁ prativakṣyāmi kiṁ cid eva hitaṁ vacaḥ 09003013c hate bhīṣme ca droṇe ca karṇe caiva mahārathe 09003014a jayadrathe ca nihate tava bhrātr̥ṣu cānagha 09003014c lakṣmaṇe tava putre ca kiṁ śeṣaṁ paryupāsmahe 09003015a yeṣu bhāraṁ samāsajya rājye matim akurmahi 09003015c te saṁtyajya tanūr yātāḥ śūrā brahmavidāṁ gatim 09003016a vayaṁ tv iha vinābhūtā guṇavadbhir mahārathaiḥ 09003016c kr̥paṇaṁ vartayiṣyāma pātayitvā nr̥pān bahūn 09003017a sarvair api ca jīvadbhir bībhatsur aparājitaḥ 09003017c kr̥ṣṇanetro mahābāhur devair api durāsadaḥ 09003018a indrakārmukavajrābham indraketum ivocchritam 09003018c vānaraṁ ketum āsādya saṁcacāla mahācamūḥ 09003019a siṁhanādena bhīmasya pāñcajanyasvanena ca 09003019c gāṇḍīvasya ca nirghoṣāt saṁhr̥ṣyanti manāṁsi naḥ 09003020a carantīva mahāvidyun muṣṇantī nayanaprabhām 09003020c alātam iva cāviddhaṁ gāṇḍīvaṁ samadr̥śyata 09003021a jāmbūnadavicitraṁ ca dhūyamānaṁ mahad dhanuḥ 09003021c dr̥śyate dikṣu sarvāsu vidyud abhraghaneṣv iva 09003022a uhyamānaś ca kr̥ṣṇena vāyuneva balāhakaḥ 09003022c tāvakaṁ tad balaṁ rājann arjuno ’stravidāṁ varaḥ 09003022e gahanaṁ śiśire kakṣaṁ dadāhāgnir ivotthitaḥ 09003023a gāhamānam anīkāni mahendrasadr̥śaprabham 09003023c dhanaṁjayam apaśyāma caturdantam iva dvipam 09003024a vikṣobhayantaṁ senāṁ te trāsayantaṁ ca pārthivān 09003024c dhanaṁjayam apaśyāma nalinīm iva kuñjaram 09003025a trāsayantaṁ tathā yodhān dhanur ghoṣeṇa pāṇḍavam 09003025c bhūya enam apaśyāma siṁhaṁ mr̥gagaṇā iva 09003026a sarvalokamaheṣvāsau vr̥ṣabhau sarvadhanvinām 09003026c āmuktakavacau kr̥ṣṇau lokamadhye virejatuḥ 09003027a adya saptadaśāhāni vartamānasya bhārata 09003027c saṁgrāmasyātighorasya vadhyatāṁ cābhito yudhi 09003028a vāyuneva vidhūtāni tavānīkāni sarvaśaḥ 09003028c śaradambhodajālāni vyaśīryanta samantataḥ 09003029a tāṁ nāvam iva paryastāṁ bhrāntavātāṁ mahārṇave 09003029c tava senāṁ mahārāja savyasācī vyakampayat 09003030a kva nu te sūtaputro ’bhūt kva nu droṇaḥ sahānugaḥ 09003030c ahaṁ kva ca kva cātmā te hārdikyaś ca tathā kva nu 09003030e duḥśāsanaś ca bhrātā te bhrātr̥bhiḥ sahitaḥ kva nu 09003031a bāṇagocarasaṁprāptaṁ prekṣya caiva jayadratham 09003031c saṁbandhinas te bhrātr̥̄ṁś ca sahāyān mātulāṁs tathā 09003032a sarvān vikramya miṣato lokāṁś cākramya mūrdhani 09003032c jayadratho hato rājan kiṁ nu śeṣam upāsmahe 09003033a ko veha sa pumān asti yo vijeṣyati pāṇḍavam 09003033c tasya cāstrāṇi divyāni vividhāni mahātmanaḥ 09003033e gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ 09003034a naṣṭacandrā yathā rātriḥ seneyaṁ hatanāyakā 09003034c nāgabhagnadrumā śuṣkā nadīvākulatāṁ gatā 09003035a dhvajinyāṁ hatanetrāyāṁ yatheṣṭaṁ śvetavāhanaḥ 09003035c cariṣyati mahābāhuḥ kakṣe ’gnir iva saṁjvalan 09003036a sātyakeś caiva yo vego bhīmasenasya cobhayoḥ 09003036c dārayeta girīn sarvāñ śoṣayeta ca sāgarān 09003037a uvāca vākyaṁ yad bhīmaḥ sabhāmadhye viśāṁ pate 09003037c kr̥taṁ tat sakalaṁ tena bhūyaś caiva kariṣyati 09003038a pramukhasthe tadā karṇe balaṁ pāṇḍavarakṣitam 09003038c durāsadaṁ tathā guptaṁ gūḍhaṁ gāṇḍīvadhanvanā 09003039a yuṣmābhis tāni cīrṇāni yāny asādhūni sādhuṣu 09003039c akāraṇakr̥tāny eva teṣāṁ vaḥ phalam āgatam 09003040a ātmano ’rthe tvayā loko yatnataḥ sarva āhr̥taḥ 09003040c sa te saṁśayitas tāta ātmā ca bharatarṣabha 09003041a rakṣa duryodhanātmānam ātmā sarvasya bhājanam 09003041c bhinne hi bhājane tāta diśo gacchati tadgatam 09003042a hīyamānena vai saṁdhiḥ paryeṣṭavyaḥ samena ca 09003042c vigraho vardhamānena nītir eṣā br̥haspateḥ 09003043a te vayaṁ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ 09003043c atra te pāṇḍavaiḥ sārdhaṁ saṁdhiṁ manye kṣamaṁ prabho 09003044a na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate 09003044c sa kṣipraṁ bhraśyate rājyān na ca śreyo ’nuvindati 09003045a praṇipatya hi rājānaṁ rājyaṁ yadi labhemahi 09003045c śreyaḥ syān na tu mauḍhyena rājan gantuṁ parābhavam 09003046a vaicitravīryavacanāt kr̥pāśīlo yudhiṣṭhiraḥ 09003046c viniyuñjīta rājye tvāṁ govindavacanena ca 09003047a yad brūyād dhi hr̥ṣīkeśo rājānam aparājitam 09003047c arjunaṁ bhīmasenaṁ ca sarvaṁ kuryur asaṁśayam 09003048a nātikramiṣyate kr̥ṣṇo vacanaṁ kauravasya ha 09003048c dhr̥tarāṣṭrasya manye ’haṁ nāpi kr̥ṣṇasya pāṇḍavaḥ 09003049a etat kṣamam ahaṁ manye tava pārthair avigraham 09003049c na tvā bravīmi kārpaṇyān na prāṇaparirakṣaṇāt 09003049e pathyaṁ rājan bravīmi tvāṁ tat parāsuḥ smariṣyasi 09003050a iti vr̥ddho vilapyaitat kr̥paḥ śāradvato vacaḥ 09003050c dīrgham uṣṇaṁ ca niḥśvasya śuśoca ca mumoha ca 09004001 saṁjaya uvāca 09004001a evam uktas tato rājā gautamena yaśasvinā 09004001c niḥśvasya dīrgham uṣṇaṁ ca tūṣṇīm āsīd viśāṁ pate 09004002a tato muhūrtaṁ sa dhyātvā dhārtarāṣṭro mahāmanāḥ 09004002c kr̥paṁ śāradvataṁ vākyam ity uvāca paraṁtapaḥ 09004003a yat kiṁ cit suhr̥dā vācyaṁ tat sarvaṁ śrāvito hy aham 09004003c kr̥taṁ ca bhavatā sarvaṁ prāṇān saṁtyajya yudhyatā 09004004a gāhamānam anīkāni yudhyamānaṁ mahārathaiḥ 09004004c pāṇḍavair atitejobhir lokas tvām anudr̥ṣṭavān 09004005a suhr̥dā yad idaṁ vācyaṁ bhavatā śrāvito hy aham 09004005c na māṁ prīṇāti tat sarvaṁ mumūrṣor iva bheṣajam 09004006a hetukāraṇasaṁyuktaṁ hitaṁ vacanam uttamam 09004006c ucyamānaṁ mahābāho na me viprāgrya rocate 09004007a rājyād vinikr̥to ’smābhiḥ kathaṁ so ’smāsu viśvaset 09004007c akṣadyūte ca nr̥patir jito ’smābhir mahādhanaḥ 09004007e sa kathaṁ mama vākyāni śraddadhyād bhūya eva tu 09004008a tathā dautyena saṁprāptaḥ kr̥ṣṇaḥ pārthahite rataḥ 09004008c pralabdhaś ca hr̥ṣīkeśas tac ca karma virodhitam 09004008e sa ca me vacanaṁ brahman katham evābhimaṁsyate 09004009a vilalāpa hi yat kr̥ṣṇā sabhāmadhye sameyuṣī 09004009c na tan marṣayate kr̥ṣṇo na rājyaharaṇaṁ tathā 09004010a ekaprāṇāv ubhau kr̥ṣṇāv anyonyaṁ prati saṁhatau 09004010c purā yac chrutam evāsīd adya paśyāmi tat prabho 09004011a svasrīyaṁ ca hataṁ śrutvā duḥkhaṁ svapiti keśavaḥ 09004011c kr̥tāgaso vayaṁ tasya sa madarthaṁ kathaṁ kṣamet 09004012a abhimanyor vināśena na śarma labhate ’rjunaḥ 09004012c sa kathaṁ maddhite yatnaṁ prakariṣyati yācitaḥ 09004013a madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ 09004013c pratijñātaṁ ca tenograṁ sa bhajyeta na saṁnamet 09004014a ubhau tau baddhanistriṁśāv ubhau cābaddhakaṅkaṭau 09004014c kr̥tavairāv ubhau vīrau yamāv api yamopamau 09004015a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca kr̥tavairau mayā saha 09004015c tau kathaṁ maddhite yatnaṁ prakuryātāṁ dvijottama 09004016a duḥśāsanena yat kr̥ṣṇā ekavastrā rajasvalā 09004016c parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ 09004017a tathā vivasanāṁ dīnāṁ smaranty adyāpi pāṇḍavāḥ 09004017c na nivārayituṁ śakyāḥ saṁgrāmāt te paraṁtapāḥ 09004018a yadā ca draupadī kr̥ṣṇā madvināśāya duḥkhitā 09004018c ugraṁ tepe tapaḥ kr̥ṣṇā bhartr̥̄ṇām arthasiddhaye 09004018e sthaṇḍile nityadā śete yāvad vairasya yātanā 09004019a nikṣipya mānaṁ darpaṁ ca vāsudevasahodarā 09004019c kr̥ṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṁ kurute sadā 09004020a iti sarvaṁ samunnaddhaṁ na nirvāti kathaṁ cana 09004020c abhimanyor vināśena sa saṁdheyaḥ kathaṁ mayā 09004021a kathaṁ ca nāma bhuktvemāṁ pr̥thivīṁ sāgarāmbarām 09004021c pāṇḍavānāṁ prasādena bhuñjīyāṁ rājyam alpakam 09004022a upary upari rājñāṁ vai jvalito bhāskaro yathā 09004022c yudhiṣṭhiraṁ kathaṁ paścād anuyāsyāmi dāsavat 09004023a kathaṁ bhuktvā svayaṁ bhogān dattvā dāyāṁś ca puṣkalān 09004023c kr̥paṇaṁ vartayiṣyāmi kr̥paṇaiḥ saha jīvikām 09004024a nābhyasūyāmi te vākyam uktaṁ snigdhaṁ hitaṁ tvayā 09004024c na tu saṁdhim ahaṁ manye prāptakālaṁ kathaṁ cana 09004025a sunītam anupaśyāmi suyuddhena paraṁtapa 09004025c nāyaṁ klībayituṁ kālaḥ saṁyoddhuṁ kāla eva naḥ 09004026a iṣṭaṁ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ 09004026c prāptāḥ kramaśrutā vedāḥ śatrūṇāṁ mūrdhni ca sthitam 09004027a bhr̥tyā me subhr̥tās tāta dīnaś cābhyuddhr̥to janaḥ 09004027c yātāni pararāṣṭrāṇi svarāṣṭram anupālitam 09004028a bhuktāś ca vividhā bhogās trivargaḥ sevito mayā 09004028c pitr̥̄ṇāṁ gatam ānr̥ṇyaṁ kṣatradharmasya cobhayoḥ 09004029a na dhruvaṁ sukham astīha kuto rājyaṁ kuto yaśaḥ 09004029c iha kīrtir vidhātavyā sā ca yuddhena nānyathā 09004030a gr̥he yat kṣatriyasyāpi nidhanaṁ tad vigarhitam 09004030c adharmaḥ sumahān eṣa yac chayyāmaraṇaṁ gr̥he 09004031a araṇye yo vimuñceta saṁgrāme vā tanuṁ naraḥ 09004031c kratūn āhr̥tya mahato mahimānaṁ sa gacchati 09004032a kr̥paṇaṁ vilapann ārto jarayābhipariplutaḥ 09004032c mriyate rudatāṁ madhye jñātīnāṁ na sa pūruṣaḥ 09004033a tyaktvā tu vividhān bhogān prāptānāṁ paramāṁ gatim 09004033c apīdānīṁ suyuddhena gaccheyaṁ satsalokatām 09004034a śūrāṇām āryavr̥ttānāṁ saṁgrāmeṣv anivartinām 09004034c dhīmatāṁ satyasaṁdhānāṁ sarveṣāṁ kratuyājinām 09004035a śastrāvabhr̥tham āptānāṁ dhruvaṁ vāsas triviṣṭape 09004035c mudā nūnaṁ prapaśyanti śubhrā hy apsarasāṁ gaṇāḥ 09004036a paśyanti nūnaṁ pitaraḥ pūjitāñ śakrasaṁsadi 09004036c apsarobhiḥ parivr̥tān modamānāṁs triviṣṭape 09004037a panthānam amarair yātaṁ śūraiś caivānivartibhiḥ 09004037c api taiḥ saṁgataṁ mārgaṁ vayam apy āruhemahi 09004038a pitāmahena vr̥ddhena tathācāryeṇa dhīmatā 09004038c jayadrathena karṇena tathā duḥśāsanena ca 09004039a ghaṭamānā madarthe ’smin hatāḥ śūrā janādhipāḥ 09004039c śerate lohitāktāṅgāḥ pr̥thivyāṁ śaravikṣatāḥ 09004040a uttamāstravidaḥ śūrā yathoktakratuyājinaḥ 09004040c tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ 09004041a tais tv ayaṁ racitaḥ panthā durgamo hi punar bhavet 09004041c saṁpatadbhir mahāvegair ito yādbhiś ca sadgatim 09004042a ye madarthe hatāḥ śūrās teṣāṁ kr̥tam anusmaran 09004042c r̥ṇaṁ tat pratimuñcāno na rājye mana ādadhe 09004043a pātayitvā vayasyāṁś ca bhrātr̥̄n atha pitāmahān 09004043c jīvitaṁ yadi rakṣeyaṁ loko māṁ garhayed dhruvam 09004044a kīdr̥śaṁ ca bhaved rājyaṁ mama hīnasya bandhubhiḥ 09004044c sakhibhiś ca suhr̥dbhiś ca praṇipatya ca pāṇḍavam 09004045a so ’ham etādr̥śaṁ kr̥tvā jagato ’sya parābhavam 09004045c suyuddhena tataḥ svargaṁ prāpsyāmi na tad anyathā 09004046a evaṁ duryodhanenoktaṁ sarve saṁpūjya tad vacaḥ 09004046c sādhu sādhv iti rājānaṁ kṣatriyāḥ saṁbabhāṣire 09004047a parājayam aśocantaḥ kr̥tacittāś ca vikrame 09004047c sarve suniścitā yoddhum udagramanaso ’bhavan 09004048a tato vāhān samāśvāsya sarve yuddhābhinandinaḥ 09004048c ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ 09004049a ākāśe vidrume puṇye prasthe himavataḥ śubhe 09004049c aruṇāṁ sarasvatīṁ prāpya papuḥ sasnuś ca tajjalam 09004050a tava putrāḥ kr̥totsāhāḥ paryavartanta te tataḥ 09004050c paryavasthāpya cātmānam anyonyena punas tadā 09004050e sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ 09005001 saṁjaya uvāca 09005001a atha haimavate prasthe sthitvā yuddhābhinandinaḥ 09005001c sarva eva mahārāja yodhās tatra samāgatāḥ 09005002a śalyaś ca citrasenaś ca śakuniś ca mahārathaḥ 09005002c aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 09005003a suṣeṇo ’riṣṭasenaś ca dhr̥tasenaś ca vīryavān 09005003c jayatsenaś ca rājānas te rātrim uṣitās tataḥ 09005004a raṇe karṇe hate vīre trāsitā jitakāśibhiḥ 09005004c nālabhañ śarma te putrā himavantam r̥te girim 09005005a te ’bruvan sahitās tatra rājānaṁ sainyasaṁnidhau 09005005c kr̥tayatnā raṇe rājan saṁpūjya vidhivat tadā 09005006a kr̥tvā senāpraṇetāraṁ parāṁs tvaṁ yoddhum arhasi 09005006c yenābhiguptāḥ saṁgrāme jayemāsuhr̥do vayam 09005007a tato duryodhanaḥ sthitvā rathe rathavarottamam 09005007c sarvayuddhavibhāgajñam antakapratimaṁ yudhi 09005008a svaṅgaṁ pracchannaśirasaṁ kambugrīvaṁ priyaṁvadam 09005008c vyākośapadmābhimukhaṁ vyāghrāsyaṁ merugauravam 09005009a sthāṇor vr̥ṣasya sadr̥śaṁ skandhanetragatisvaraiḥ 09005009c puṣṭaśliṣṭāyatabhujaṁ suvistīrṇaghanorasam 09005010a jave bale ca sadr̥śam aruṇānujavātayoḥ 09005010c ādityasya tviṣā tulyaṁ buddhyā cośanasā samam 09005011a kāntirūpamukhaiśvaryais tribhiś candramasopamam 09005011c kāñcanopalasaṁghātaiḥ sadr̥śaṁ śliṣṭasaṁdhikam 09005012a suvr̥ttorukaṭījaṅghaṁ supādaṁ svaṅgulīnakham 09005012c smr̥tvā smr̥tvaiva ca guṇān dhātrā yatnād vinirmitam 09005013a sarvalakṣaṇasaṁpannaṁ nipuṇaṁ śrutisāgaram 09005013c jetāraṁ tarasārīṇām ajeyaṁ śatrubhir balāt 09005014a daśāṅgaṁ yaś catuṣpādam iṣvastraṁ veda tattvataḥ 09005014c sāṅgāṁś ca caturo vedān samyag ākhyānapañcamān 09005015a ārādhya tryambakaṁ yatnād vratair ugrair mahātapāḥ 09005015c ayonijāyām utpanno droṇenāyonijena yaḥ 09005016a tam apratimakarmāṇaṁ rūpeṇāsadr̥śaṁ bhuvi 09005016c pāragaṁ sarvavidyānāṁ guṇārṇavam aninditam 09005016e tam abhyetyātmajas tubhyam aśvatthāmānam abravīt 09005017a yaṁ puraskr̥tya sahitā yudhi jeṣyāma pāṇḍavān 09005017c guruputro ’dya sarveṣām asmākaṁ paramā gatiḥ 09005017e bhavāṁs tasmān niyogāt te ko ’stu senāpatir mama 09005018 drauṇir uvāca 09005018a ayaṁ kulena vīryeṇa tejasā yaśasā śriyā 09005018c sarvair guṇaiḥ samuditaḥ śalyo no ’stu camūpatiḥ 09005019a bhāgineyān nijāṁs tyaktvā kr̥tajño ’smān upāgataḥ 09005019c mahāseno mahābāhur mahāsena ivāparaḥ 09005020a enaṁ senāpatiṁ kr̥tvā nr̥patiṁ nr̥pasattama 09005020c śakyaḥ prāptuṁ jayo ’smābhir devaiḥ skandam ivājitam 09005021a tathokte droṇaputreṇa sarva eva narādhipāḥ 09005021c parivārya sthitāḥ śalyaṁ jayaśabdāṁś ca cakrire 09005021e yuddhāya ca matiṁ cakrūr āveśaṁ ca paraṁ yayuḥ 09005022a tato duryodhanaḥ śalyaṁ bhūmau sthitvā rathe sthitam 09005022c uvāca prāñjalir bhūtvā rāmabhīṣmasamaṁ raṇe 09005023a ayaṁ sa kālaḥ saṁprāpto mitrāṇāṁ mitravatsala 09005023c yatra mitram amitraṁ vā parīkṣante budhā janāḥ 09005024a sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe 09005024c raṇaṁ ca yāte bhavati pāṇḍavā mandacetasaḥ 09005024e bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ 09005025 śalya uvāca 09005025a yat tu māṁ manyase rājan kururāja karomi tat 09005025c tvatpriyārthaṁ hi me sarvaṁ prāṇā rājyaṁ dhanāni ca 09005026 duryodhana uvāca 09005026a senāpatyena varaye tvām ahaṁ mātulātulam 09005026c so ’smān pāhi yudhāṁ śreṣṭha skando devān ivāhave 09005027a abhiṣicyasva rājendra devānām iva pāvakiḥ 09005027c jahi śatrūn raṇe vīra mahendro dānavān iva 09006001 saṁjaya uvāca 09006001a etac chrutvā vaco rājño madrarājaḥ pratāpavān 09006001c duryodhanaṁ tadā rājan vākyam etad uvāca ha 09006002a duryodhana mahābāho śr̥ṇu vākyavidāṁ vara 09006002c yāv etau manyase kr̥ṣṇau rathasthau rathināṁ varau 09006002e na me tulyāv ubhāv etau bāhuvīrye kathaṁ cana 09006003a udyatāṁ pr̥thivīṁ sarvāṁ sasurāsuramānavām 09006003c yodhayeyaṁ raṇamukhe saṁkruddhaḥ kim u pāṇḍavān 09006003e vijeṣye ca raṇe pārthān somakāṁś ca samāgatān 09006004a ahaṁ senāpraṇetā te bhaviṣyāmi na saṁśayaḥ 09006004c taṁ ca vyūhaṁ vidhāsyāmi na tariṣyanti yaṁ pare 09006004e iti satyaṁ bravīmy eṣa duryodhana na saṁśayaḥ 09006005a evam uktas tato rājā madrādhipatim añjasā 09006005c abhyaṣiñcata senāyā madhye bharatasattama 09006005e vidhinā śāstradr̥ṣṭena hr̥ṣṭarūpo viśāṁ pate 09006006a abhiṣikte tatas tasmin siṁhanādo mahān abhūt 09006006c tava sainyeṣv avādyanta vāditrāṇi ca bhārata 09006007a hr̥ṣṭāś cāsaṁs tadā yodhā madrakāś ca mahārathāḥ 09006007c tuṣṭuvuś caiva rājānaṁ śalyam āhavaśobhinam 09006008a jaya rājaṁś ciraṁ jīva jahi śatrūn samāgatān 09006008c tava bāhubalaṁ prāpya dhārtarāṣṭrā mahābalāḥ 09006008e nikhilāṁ pr̥thivīṁ sarvāṁ praśāsantu hatadviṣaḥ 09006009a tvaṁ hi śakto raṇe jetuṁ sasurāsuramānavān 09006009c martyadharmāṇa iha tu kim u somakasr̥ñjayān 09006010a evaṁ saṁstūyamānas tu madrāṇām adhipo balī 09006010c harṣaṁ prāpa tadā vīro durāpam akr̥tātmabhiḥ 09006011 śalya uvāca 09006011a adyaivāhaṁ raṇe sarvān pāñcālān saha pāṇḍavaiḥ 09006011c nihaniṣyāmi rājendra svargaṁ yāsyāmi vā hataḥ 09006012a adya paśyantu māṁ lokā vicarantam abhītavat 09006012c adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ 09006013a pāñcālāś cedayaś caiva draupadeyāś ca sarvaśaḥ 09006013c dhr̥ṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ 09006014a vikramaṁ mama paśyantu dhanuṣaś ca mahad balam 09006014c lāghavaṁ cāstravīryaṁ ca bhujayoś ca balaṁ yudhi 09006015a adya paśyantu me pārthāḥ siddhāś ca saha cāraṇaiḥ 09006015c yādr̥śaṁ me balaṁ bāhvoḥ saṁpad astreṣu yā ca me 09006016a adya me vikramaṁ dr̥ṣṭvā pāṇḍavānāṁ mahārathāḥ 09006016c pratīkāraparā bhūtvā ceṣṭantāṁ vividhāḥ kriyāḥ 09006017a adya sainyāni pāṇḍūnāṁ drāvayiṣye samantataḥ 09006017c droṇabhīṣmāv ati vibho sūtaputraṁ ca saṁyuge 09006017e vicariṣye raṇe yudhyan priyārthaṁ tava kaurava 09006018 saṁjaya uvāca 09006018a abhiṣikte tadā śalye tava sainyeṣu mānada 09006018c na karṇavyasanaṁ kiṁ cin menire tatra bhārata 09006019a hr̥ṣṭāḥ sumanasaś caiva babhūvus tatra sainikāḥ 09006019c menire nihatān pārthān madrarājavaśaṁ gatān 09006020a praharṣaṁ prāpya senā tu tāvakī bharatarṣabha 09006020c tāṁ rātriṁ sukhinī suptā svasthacitteva sābhavat 09006021a sainyasya tava taṁ śabdaṁ śrutvā rājā yudhiṣṭhiraḥ 09006021c vārṣṇeyam abravīd vākyaṁ sarvakṣatrasya śr̥ṇvataḥ 09006022a madrarājaḥ kr̥taḥ śalyo dhārtarāṣṭreṇa mādhava 09006022c senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ 09006023a etaj jñātvā yathābhūtaṁ kuru mādhava yat kṣamam 09006023c bhavān netā ca goptā ca vidhatsva yad anantaram 09006024a tam abravīn mahārāja vāsudevo janādhipam 09006024c ārtāyanim ahaṁ jāne yathātattvena bhārata 09006025a vīryavāṁś ca mahātejā mahātmā ca viśeṣataḥ 09006025c kr̥tī ca citrayodhī ca saṁyukto lāghavena ca 09006026a yādr̥g bhīṣmas tathā droṇo yādr̥k karṇaś ca saṁyuge 09006026c tādr̥śas tad viśiṣṭo vā madrarājo mato mama 09006027a yudhyamānasya tasyājau cintayann eva bhārata 09006027c yoddhāraṁ nādhigacchāmi tulyarūpaṁ janādhipa 09006028a śikhaṇḍyarjunabhīmānāṁ sātvatasya ca bhārata 09006028c dhr̥ṣṭadyumnasya ca tathā balenābhyadhiko raṇe 09006029a madrarājo mahārāja siṁhadviradavikramaḥ 09006029c vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsv iva 09006030a tasyādya na prapaśyāmi pratiyoddhāram āhave 09006030c tvām r̥te puruṣavyāghra śārdūlasamavikramam 09006031a sadevaloke kr̥tsne ’smin nānyas tvattaḥ pumān bhavet 09006031c madrarājaṁ raṇe kruddhaṁ yo hanyāt kurunandana 09006031e ahany ahani yudhyantaṁ kṣobhayantaṁ balaṁ tava 09006032a tasmāj jahi raṇe śalyaṁ maghavān iva śambaram 09006032c atipaścād asau vīro dhārtarāṣṭreṇa satkr̥taḥ 09006033a tavaiva hi jayo nūnaṁ hate madreśvare yudhi 09006033c tasmin hate hataṁ sarvaṁ dhārtarāṣṭrabalaṁ mahat 09006034a etac chrutvā mahārāja vacanaṁ mama sāṁpratam 09006034c pratyudyāhi raṇe pārtha madrarājaṁ mahābalam 09006034e jahi cainaṁ mahābāho vāsavo namuciṁ yathā 09006035a na caivātra dayā kāryā mātulo ’yaṁ mameti vai 09006035c kṣatradharmaṁ puraskr̥tya jahi madrajaneśvaram 09006036a bhīṣmadroṇārṇavaṁ tīrtvā karṇapātālasaṁbhavam 09006036c mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam 09006037a yac ca te tapaso vīryaṁ yac ca kṣātraṁ balaṁ tava 09006037c tad darśaya raṇe sarvaṁ jahi cainaṁ mahāratham 09006038a etāvad uktvā vacanaṁ keśavaḥ paravīrahā 09006038c jagāma śibiraṁ sāyaṁ pūjyamāno ’tha pāṇḍavaiḥ 09006039a keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ 09006039c visr̥jya sarvān bhrātr̥̄ṁś ca pāñcālān atha somakān 09006039e suṣvāpa rajanīṁ tāṁ tu viśalya iva kuñjaraḥ 09006040a te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavās tathā 09006040c karṇasya nidhane hr̥ṣṭāḥ suṣupus tāṁ niśāṁ tadā 09006041a gatajvaraṁ maheṣvāsaṁ tīrṇapāraṁ mahāratham 09006041c babhūva pāṇḍaveyānāṁ sainyaṁ pramuditaṁ niśi 09006041e sūtaputrasya nidhane jayaṁ labdhvā ca māriṣa 09007001 saṁjaya uvāca 09007001a vyatītāyāṁ rajanyāṁ tu rājā duryodhanas tadā 09007001c abravīt tāvakān sarvān saṁnahyantāṁ mahārathāḥ 09007002a rājñas tu matam ājñāya samanahyata sā camūḥ 09007002c ayojayan rathāṁs tūrṇaṁ paryadhāvaṁs tathāpare 09007003a akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ 09007003c hayān āstaraṇopetāṁś cakrur anye sahasraśaḥ 09007004a vāditrāṇāṁ ca ninadaḥ prādurāsīd viśāṁ pate 09007004c bodhanārthaṁ hi yodhānāṁ sainyānāṁ cāpy udīryatām 09007005a tato balāni sarvāṇi senāśiṣṭāni bhārata 09007005c saṁnaddhāny eva dadr̥śur mr̥tyuṁ kr̥tvā nivartanam 09007006a śalyaṁ senāpatiṁ kr̥tvā madrarājaṁ mahārathāḥ 09007006c pravibhajya balaṁ sarvam anīkeṣu vyavasthitāḥ 09007007a tataḥ sarve samāgamya putreṇa tava sainikāḥ 09007007c kr̥paś ca kr̥tavarmā ca drauṇiḥ śalyo ’tha saubalaḥ 09007008a anye ca pārthivāḥ śeṣāḥ samayaṁ cakrire tadā 09007008c na na ekena yoddhavyaṁ kathaṁ cid api pāṇḍavaiḥ 09007009a yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsr̥jet 09007009c sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ 09007009e anyonyaṁ parirakṣadbhir yoddhavyaṁ sahitaiś ca naḥ 09007010a evaṁ te samayaṁ kr̥tvā sarve tatra mahārathāḥ 09007010c madrarājaṁ puraskr̥tya tūrṇam abhyadravan parān 09007011a tathaiva pāṇḍavā rājan vyūhya sainyaṁ mahāraṇe 09007011c abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ 09007012a tad balaṁ bharataśreṣṭha kṣubdhārṇavasamasvanam 09007012c samuddhūtārṇavākāram uddhūtarathakuñjaram 09007013 dhr̥tarāṣṭra uvāca 09007013a droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam 09007013c pātanaṁ śaṁsa me bhūyaḥ śalyasyātha sutasya me 09007014a kathaṁ raṇe hataḥ śalyo dharmarājena saṁjaya 09007014c bhīmena ca mahābāhuḥ putro duryodhano mama 09007015 saṁjaya uvāca 09007015a kṣayaṁ manuṣyadehānāṁ rathanāgāśvasaṁkṣayam 09007015c śr̥ṇu rājan sthiro bhūtvā saṁgrāmaṁ śaṁsato mama 09007016a āśā balavatī rājan putrāṇāṁ te ’bhavat tadā 09007016c hate bhīṣme ca droṇe ca sūtaputre ca pātite 09007016e śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa 09007017a tām āśāṁ hr̥daye kr̥tvā samāśvāsya ca bhārata 09007017c madrarājaṁ ca samare samāśritya mahāratham 09007017e nāthavantam athātmānam amanyata sutas tava 09007018a yadā karṇe hate pārthāḥ siṁhanādaṁ pracakrire 09007018c tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam 09007019a tān samāśvāsya tu tadā madrarājaḥ pratāpavān 09007019c vyūhya vyūhaṁ mahārāja sarvatobhadram r̥ddhimat 09007020a pratyudyāto raṇe pārthān madrarājaḥ pratāpavān 09007020c vidhunvan kārmukaṁ citraṁ bhāraghnaṁ vegavattaram 09007021a rathapravaram āsthāya saindhavāśvaṁ mahārathaḥ 09007021c tasya sītā mahārāja rathasthāśobhayad ratham 09007022a sa tena saṁvr̥to vīro rathenāmitrakarśanaḥ 09007022c tasthau śūro mahārāja putrāṇāṁ te bhayapraṇut 09007023a prayāṇe madrarājo ’bhūn mukhaṁ vyūhasya daṁśitaḥ 09007023c madrakaiḥ sahito vīraiḥ karṇaputraiś ca durjayaiḥ 09007024a savye ’bhūt kr̥tavarmā ca trigartaiḥ parivāritaḥ 09007024c gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha 09007025a aśvatthāmā pr̥ṣṭhato ’bhūt kāmbojaiḥ parivāritaḥ 09007025c duryodhano ’bhavan madhye rakṣitaḥ kurupuṁgavaiḥ 09007026a hayānīkena mahatā saubalaś cāpi saṁvr̥taḥ 09007026c prayayau sarvasainyena kaitavyaś ca mahārathaḥ 09007027a pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṁdamāḥ 09007027c tridhā bhūtvā mahārāja tava sainyam upādravan 09007028a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ 09007028c śalyasya vāhinīṁ tūrṇam abhidudruvur āhave 09007029a tato yudhiṣṭhiro rājā svenānīkena saṁvr̥taḥ 09007029c śalyam evābhidudrāva jighāṁsur bharatarṣabha 09007030a hārdikyaṁ tu maheṣvāsam arjunaḥ śatrupūgahā 09007030c saṁśaptakagaṇāṁś caiva vegato ’bhividudruve 09007031a gautamaṁ bhīmaseno vai somakāś ca mahārathāḥ 09007031c abhyadravanta rājendra jighāṁsantaḥ parān yudhi 09007032a mādrīputrau tu śakunim ulūkaṁ ca mahārathau 09007032c sasainyau sahasenau tāv upatasthatur āhave 09007033a tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe 09007033c abhyadravanta saṁkruddhā vividhāyudhapāṇayaḥ 09007034 dhr̥tarāṣṭra uvāca 09007034a hate bhīṣme maheṣvāse droṇe karṇe mahārathe 09007034c kuruṣv alpāvaśiṣṭeṣu pāṇḍaveṣu ca saṁyuge 09007035a susaṁrabdheṣu pārtheṣu parākrānteṣu saṁjaya 09007035c māmakānāṁ pareṣāṁ ca kiṁ śiṣṭam abhavad balam 09007036 saṁjaya uvāca 09007036a yathā vayaṁ pare rājan yuddhāya samavasthitāḥ 09007036c yāvac cāsīd balaṁ śiṣṭaṁ saṁgrāme tan nibodha me 09007037a ekādaśa sahasrāṇi rathānāṁ bharatarṣabha 09007037c daśa dantisahasrāṇi sapta caiva śatāni ca 09007038a pūrṇe śatasahasre dve hayānāṁ bharatarṣabha 09007038c narakoṭyas tathā tisro balam etat tavābhavat 09007039a rathānāṁ ṣaṭsahasrāṇi ṣaṭsahasrāś ca kuñjarāḥ 09007039c daśa cāśvasahasrāṇi pattikoṭī ca bhārata 09007040a etad balaṁ pāṇḍavānām abhavac cheṣam āhave 09007040c eta eva samājagmur yuddhāya bharatarṣabha 09007041a evaṁ vibhajya rājendra madrarājamate sthitāḥ 09007041c pāṇḍavān pratyudīyāma jayagr̥ddhāḥ pramanyavaḥ 09007042a tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ 09007042c upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ 09007043a evam ete balaughena parasparavadhaiṣiṇaḥ 09007043c upayātā naravyāghrāḥ pūrvāṁ saṁdhyāṁ prati prabho 09007044a tataḥ pravavr̥te yuddhaṁ ghorarūpaṁ bhayānakam 09007044c tāvakānāṁ pareṣāṁ ca nighnatām itaretaram 09008001 saṁjaya uvāca 09008001a tataḥ pravavr̥te yuddhaṁ kurūṇāṁ bhayavardhanam 09008001c sr̥ñjayaiḥ saha rājendra ghoraṁ devāsuropamam 09008002a narā rathā gajaughāś ca sādinaś ca sahasraśaḥ 09008002c vājinaś ca parākrāntāḥ samājagmuḥ parasparam 09008003a nāgānāṁ bhīmarūpāṇāṁ dravatāṁ nisvano mahān 09008003c aśrūyata yathā kāle jaladānāṁ nabhastale 09008004a nāgair abhyāhatāḥ ke cit sarathā rathino ’patan 09008004c vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ 09008005a hayaughān pādarakṣāṁś ca rathinas tatra śikṣitāḥ 09008005c śaraiḥ saṁpreṣayām āsuḥ paralokāya bhārata 09008006a sādinaḥ śikṣitā rājan parivārya mahārathān 09008006c vicaranto raṇe ’bhyaghnan prāsaśaktyr̥ṣṭibhis tathā 09008007a dhanvinaḥ puruṣāḥ ke cit saṁnivārya mahārathān 09008007c ekaṁ bahava āsādya preṣayeyur yamakṣayam 09008008a nāgaṁ rathavarāṁś cānye parivārya mahārathāḥ 09008008c sottarāyudhinaṁ jaghnur dravamāṇā mahāravam 09008009a tathā ca rathinaṁ kruddhaṁ vikirantaṁ śarān bahūn 09008009c nāgā jaghnur mahārāja parivārya samantataḥ 09008010a nāgo nāgam abhidrutya rathī ca rathinaṁ raṇe 09008010c śaktitomaranārācair nijaghnus tatra tatra ha 09008011a pādātān avamr̥dnanto rathavāraṇavājinaḥ 09008011c raṇamadhye vyadr̥śyanta kurvanto mahad ākulam 09008012a hayāś ca paryadhāvanta cāmarair upaśobhitāḥ 09008012c haṁsā himavataḥ prasthe pibanta iva medinīm 09008013a teṣāṁ tu vājināṁ bhūmiḥ khuraiś citrā viśāṁ pate 09008013c aśobhata yathā nārī karajakṣatavikṣatā 09008014a vājināṁ khuraśabdena rathanemisvanena ca 09008014c pattīnāṁ cāpi śabdena nāgānāṁ br̥ṁhitena ca 09008015a vāditrāṇāṁ ca ghoṣeṇa śaṅkhānāṁ nisvanena ca 09008015c abhavan nāditā bhūmir nirghātair iva bhārata 09008016a dhanuṣāṁ kūjamānānāṁ nistriṁśānāṁ ca dīpyatām 09008016c kavacānāṁ prabhābhiś ca na prājñāyata kiṁ cana 09008017a bahavo bāhavaś chinnā nāgarājakaropamāḥ 09008017c udveṣṭante viveṣṭante vegaṁ kurvanti dāruṇam 09008018a śirasāṁ ca mahārāja patatāṁ vasudhātale 09008018c cyutānām iva tālebhyaḥ phalānāṁ śrūyate svanaḥ 09008019a śirobhiḥ patitair bhāti rudhirārdrair vasuṁdharā 09008019c tapanīyanibhaiḥ kāle nalinair iva bhārata 09008020a udvr̥ttanayanais tais tu gatasattvaiḥ suvikṣataiḥ 09008020c vyabhrājata mahārāja puṇḍarīkair ivāvr̥tā 09008021a bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ 09008021c patitair bhāti rājendra mahī śakradhvajair iva 09008022a ūrubhiś ca narendrāṇāṁ vinikr̥ttair mahāhave 09008022c hastihastopamair anyaiḥ saṁvr̥taṁ tad raṇāṅgaṇam 09008023a kabandhaśatasaṁkīrṇaṁ chatracāmaraśobhitam 09008023c senāvanaṁ tac chuśubhe vanaṁ puṣpācitaṁ yathā 09008024a tatra yodhā mahārāja vicaranto hy abhītavat 09008024c dr̥śyante rudhirāktāṅgāḥ puṣpitā iva kiṁśukāḥ 09008025a mātaṅgāś cāpy adr̥śyanta śaratomarapīḍitāḥ 09008025c patantas tatra tatraiva chinnābhrasadr̥śā raṇe 09008026a gajānīkaṁ mahārāja vadhyamānaṁ mahātmabhiḥ 09008026c vyadīryata diśaḥ sarvā vātanunnā ghanā iva 09008027a te gajā ghanasaṁkāśāḥ petur urvyāṁ samantataḥ 09008027c vajrarugṇā iva babhuḥ parvatā yugasaṁkṣaye 09008028a hayānāṁ sādibhiḥ sārdhaṁ patitānāṁ mahītale 09008028c rāśayaḥ saṁpradr̥śyante girimātrās tatas tataḥ 09008029a saṁjajñe raṇabhūmau tu paralokavahā nadī 09008029c śoṇitodā rathāvartā dhvajavr̥kṣāsthiśarkarā 09008030a bhujanakrā dhanuḥsrotā hastiśailā hayopalā 09008030c medomajjākardaminī chatrahaṁsā gadoḍupā 09008031a kavacoṣṇīṣasaṁchannā patākāruciradrumā 09008031c cakracakrāvalījuṣṭā triveṇūdaṇḍakāvr̥tā 09008032a śūrāṇāṁ harṣajananī bhīrūṇāṁ bhayavardhinī 09008032c prāvartata nadī raudrā kurusr̥ñjayasaṁkulā 09008033a tāṁ nadīṁ pitr̥lokāya vahantīm atibhairavām 09008033c terur vāhananaubhis te śūrāḥ parighabāhavaḥ 09008034a vartamāne tathā yuddhe nirmaryāde viśāṁ pate 09008034c caturaṅgakṣaye ghore pūrvaṁ devāsuropame 09008035a akrośan bāndhavān anye tatra tatra paraṁtapa 09008035c krośadbhir bāndhavaiś cānye bhayārtā na nivartire 09008036a nirmaryāde tathā yuddhe vartamāne bhayānake 09008036c arjuno bhīmasenaś ca mohayāṁ cakratuḥ parān 09008037a sā vadhyamānā mahatī senā tava janādhipa 09008037c amuhyat tatra tatraiva yoṣin madavaśād iva 09008038a mohayitvā ca tāṁ senāṁ bhīmasenadhanaṁjayau 09008038c dadhmatur vārijau tatra siṁhanādaṁ ca nedatuḥ 09008039a śrutvaiva tu mahāśabdaṁ dhr̥ṣṭadyumnaśikhaṇḍinau 09008039c dharmarājaṁ puraskr̥tya madrarājam abhidrutau 09008040a tatrāścaryam apaśyāma ghorarūpaṁ viśāṁ pate 09008040c śalyena saṁgatāḥ śūrā yad ayudhyanta bhāgaśaḥ 09008041a mādrīputrau sarabhasau kr̥tāstrau yuddhadurmadau 09008041c abhyayātāṁ tvarāyuktau jigīṣantau balaṁ tava 09008042a tato nyavartata balaṁ tāvakaṁ bharatarṣabha 09008042c śaraiḥ praṇunnaṁ bahudhā pāṇḍavair jitakāśibhiḥ 09008043a vadhyamānā camūḥ sā tu putrāṇāṁ prekṣatāṁ tava 09008043c bheje diśo mahārāja praṇunnā dr̥ḍhadhanvibhiḥ 09008043e hāhākāro mahāñ jajñe yodhānāṁ tava bhārata 09008044a tiṣṭha tiṣṭheti vāg āsīd drāvitānāṁ mahātmanām 09008044c kṣatriyāṇāṁ tadānyonyaṁ saṁyuge jayam icchatām 09008044e ādravann eva bhagnās te pāṇḍavais tava sainikāḥ 09008045a tyaktvā yuddhe priyān putrān bhrātr̥̄n atha pitāmahān 09008045c mātulān bhāgineyāṁś ca tathā saṁbandhibāndhavān 09008046a hayān dvipāṁs tvarayanto yodhā jagmuḥ samantataḥ 09008046c ātmatrāṇakr̥totsāhās tāvakā bharatarṣabha 09009001 saṁjaya uvāca 09009001a tat prabhagnaṁ balaṁ dr̥ṣṭvā madrarājaḥ pratāpavān 09009001c uvāca sārathiṁ tūrṇaṁ codayāśvān mahājavān 09009002a eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ 09009002c chatreṇa dhriyamāṇena pāṇḍureṇa virājatā 09009003a atra māṁ prāpaya kṣipraṁ paśya me sārathe balam 09009003c na samarthā hi me pārthāḥ sthātum adya puro yudhi 09009004a evam uktas tataḥ prāyān madrarājasya sārathiḥ 09009004c yatra rājā satyasaṁdho dharmarājo yudhiṣṭhiraḥ 09009005a āpatantaṁ ca sahasā pāṇḍavānāṁ mahad balam 09009005c dadhāraiko raṇe śalyo velevoddhr̥tam arṇavam 09009006a pāṇḍavānāṁ balaughas tu śalyam āsādya māriṣa 09009006c vyatiṣṭhata tadā yuddhe sindhor vega ivācalam 09009007a madrarājaṁ tu samare dr̥ṣṭvā yuddhāya viṣṭhitam 09009007c kuravaḥ saṁnyavartanta mr̥tyuṁ kr̥tvā nivartanam 09009008a teṣu rājan nivr̥tteṣu vyūḍhānīkeṣu bhāgaśaḥ 09009008c prāvartata mahāraudraḥ saṁgrāmaḥ śoṇitodakaḥ 09009008e samārchac citrasenena nakulo yuddhadurmadaḥ 09009009a tau parasparam āsādya citrakārmukadhāriṇau 09009009c meghāv iva yathodvr̥ttau dakṣiṇottaravarṣiṇau 09009010a śaratoyaiḥ siṣicatus tau parasparam āhave 09009010c nāntaraṁ tatra paśyāmi pāṇḍavasyetarasya vā 09009011a ubhau kr̥tāstrau balinau rathacaryāviśāradau 09009011c parasparavadhe yattau chidrānveṣaṇatatparau 09009012a citrasenas tu bhallena pītena niśitena ca 09009012c nakulasya mahārāja muṣṭideśe ’cchinad dhanuḥ 09009013a athainaṁ chinnadhanvānaṁ rukmapuṅkhaiḥ śilāśitaiḥ 09009013c tribhiḥ śarair asaṁbhrānto lalāṭe vai samarpayat 09009014a hayāṁś cāsya śarais tīkṣṇaiḥ preṣayām āsa mr̥tyave 09009014c tathā dhvajaṁ sārathiṁ ca tribhis tribhir apātayat 09009015a sa śatrubhujanirmuktair lalāṭasthais tribhiḥ śaraiḥ 09009015c nakulaḥ śuśubhe rājaṁs triśr̥ṅga iva parvataḥ 09009016a sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca 09009016c rathād avātarad vīraḥ śailāgrād iva kesarī 09009017a padbhyām āpatatas tasya śaravr̥ṣṭim avāsr̥jat 09009017c nakulo ’py agrasat tāṁ vai carmaṇā laghuvikramaḥ 09009018a citrasenarathaṁ prāpya citrayodhī jitaśramaḥ 09009018c āruroha mahābāhuḥ sarvasainyasya paśyataḥ 09009019a sakuṇḍalaṁ samukuṭaṁ sunasaṁ svāyatekṣaṇam 09009019c citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ 09009019e sa papāta rathopasthād divākarasamaprabhaḥ 09009020a citrasenaṁ viśastaṁ tu dr̥ṣṭvā tatra mahārathāḥ 09009020c sādhuvādasvanāṁś cakruḥ siṁhanādāṁś ca puṣkalān 09009021a viśastaṁ bhrātaraṁ dr̥ṣṭvā karṇaputrau mahārathau 09009021c suṣeṇaḥ satyasenaś ca muñcantau niśitāñ śarān 09009022a tato ’bhyadhāvatāṁ tūrṇaṁ pāṇḍavaṁ rathināṁ varam 09009022c jighāṁsantau yathā nāgaṁ vyāghrau rājan mahāvane 09009023a tāv abhyadhāvatāṁ tīkṣṇau dvāv apy enaṁ mahāratham 09009023c śaraughān samyag asyantau jīmūtau salilaṁ yathā 09009024a sa śaraiḥ sarvato viddhaḥ prahr̥ṣṭa iva pāṇḍavaḥ 09009024c anyat kārmukam ādāya ratham āruhya vīryavān 09009024e atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ 09009025a tasya tau bhrātarau rājañ śaraiḥ saṁnataparvabhiḥ 09009025c rathaṁ viśakalīkartuṁ samārabdhau viśāṁ pate 09009026a tataḥ prahasya nakulaś caturbhiś caturo raṇe 09009026c jaghāna niśitais tīkṣṇaiḥ satyasenasya vājinaḥ 09009027a tataḥ saṁdhāya nārācaṁ rukmapuṅkhaṁ śilāśitam 09009027c dhanuś ciccheda rājendra satyasenasya pāṇḍavaḥ 09009028a athānyaṁ ratham āsthāya dhanur ādāya cāparam 09009028c satyasenaḥ suṣeṇaś ca pāṇḍavaṁ paryadhāvatām 09009029a avidhyat tāv asaṁbhrāntau mādrīputraḥ pratāpavān 09009029c dvābhyāṁ dvābhyāṁ mahārāja śarābhyāṁ raṇamūrdhani 09009030a suṣeṇas tu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ 09009030c ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ 09009031a athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ 09009031c suṣeṇaṁ pañcabhir viddhvā dhvajam ekena cicchide 09009032a satyasenasya ca dhanur hastāvāpaṁ ca māriṣa 09009032c ciccheda tarasā yuddhe tata uccukruśur janāḥ 09009033a athānyad dhanur ādāya vegaghnaṁ bhārasādhanam 09009033c śaraiḥ saṁchādayām āsa samantāt pāṇḍunandanam 09009034a saṁnivārya tu tān bāṇān nakulaḥ paravīrahā 09009034c satyasenaṁ suṣeṇaṁ ca dvābhyāṁ dvābhyām avidhyata 09009035a tāv enaṁ pratyavidhyetāṁ pr̥thak pr̥thag ajihmagaiḥ 09009035c sārathiṁ cāsya rājendra śarair vivyadhatuḥ śitaiḥ 09009036a satyaseno ratheṣāṁ tu nakulasya dhanus tathā 09009036c pr̥thak śarābhyāṁ ciccheda kr̥tahastaḥ pratāpavān 09009037a sa rathe ’tirathas tiṣṭhan rathaśaktiṁ parāmr̥śat 09009037c svarṇadaṇḍām akuṇṭhāgrāṁ tailadhautāṁ sunirmalām 09009038a lelihānām iva vibho nāgakanyāṁ mahāviṣām 09009038c samudyamya ca cikṣepa satyasenasya saṁyuge 09009039a sā tasya hr̥dayaṁ saṁkhye bibheda śatadhā nr̥pa 09009039c sa papāta rathād bhūmau gatasattvo ’lpacetanaḥ 09009040a bhrātaraṁ nihataṁ dr̥ṣṭvā suṣeṇaḥ krodhamūrchitaḥ 09009040c abhyavarṣac charais tūrṇaṁ padātiṁ pāṇḍunandanam 09009041a nakulaṁ virathaṁ dr̥ṣṭvā draupadeyo mahābalaḥ 09009041c sutasomo ’bhidudrāva parīpsan pitaraṁ raṇe 09009042a tato ’dhiruhya nakulaḥ sutasomasya taṁ ratham 09009042c śuśubhe bharataśreṣṭho giristha iva kesarī 09009042e so ’nyat kārmukam ādāya suṣeṇaṁ samayodhayat 09009043a tāv ubhau śaravarṣābhyāṁ samāsādya parasparam 09009043c parasparavadhe yatnaṁ cakratuḥ sumahārathau 09009044a suṣeṇas tu tataḥ kruddhaḥ pāṇḍavaṁ viśikhais tribhiḥ 09009044c sutasomaṁ ca viṁśatyā bāhvor urasi cārpayat 09009045a tataḥ kruddho mahārāja nakulaḥ paravīrahā 09009045c śarais tasya diśaḥ sarvāś chādayām āsa vīryavān 09009046a tato gr̥hītvā tīkṣṇāgram ardhacandraṁ sutejanam 09009046c sa vegayuktaṁ cikṣepa karṇaputrasya saṁyuge 09009047a tasya tena śiraḥ kāyāj jahāra nr̥pasattama 09009047c paśyatāṁ sarvasainyānāṁ tad adbhutam ivābhavat 09009048a sa hataḥ prāpatad rājan nakulena mahātmanā 09009048c nadīvegād ivārugṇas tīrajaḥ pādapo mahān 09009049a karṇaputravadhaṁ dr̥ṣṭvā nakulasya ca vikramam 09009049c pradudrāva bhayāt senā tāvakī bharatarṣabha 09009050a tāṁ tu senāṁ mahārāja madrarājaḥ pratāpavān 09009050c apālayad raṇe śūraḥ senāpatir ariṁdamaḥ 09009051a vibhīs tasthau mahārāja vyavasthāpya ca vāhinīm 09009051c siṁhanādaṁ bhr̥śaṁ kr̥tvā dhanuḥśabdaṁ ca dāruṇam 09009052a tāvakāḥ samare rājan rakṣitā dr̥ḍhadhanvanā 09009052c pratyudyayur arātīṁs te samantād vigatavyathāḥ 09009053a madrarājaṁ maheṣvāsaṁ parivārya samantataḥ 09009053c sthitā rājan mahāsenā yoddhukāmāḥ samantataḥ 09009054a sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau 09009054c yudhiṣṭhiraṁ puraskr̥tya hrīniṣedham ariṁdamam 09009055a parivārya raṇe vīrāḥ siṁhanādaṁ pracakrire 09009055c bāṇaśabdaravāṁś cogrān kṣveḍāṁś ca vividhān dadhuḥ 09009056a tathaiva tāvakāḥ sarve madrādhipatim añjasā 09009056c parivārya susaṁrabdhāḥ punar yuddham arocayan 09009057a tataḥ pravavr̥te yuddhaṁ bhīrūṇāṁ bhayavardhanam 09009057c tāvakānāṁ pareṣāṁ ca mr̥tyuṁ kr̥tvā nivartanam 09009058a yathā devāsuraṁ yuddhaṁ pūrvam āsīd viśāṁ pate 09009058c abhītānāṁ tathā rājan yamarāṣṭravivardhanam 09009059a tataḥ kapidhvajo rājan hatvā saṁśaptakān raṇe 09009059c abhyadravata tāṁ senāṁ kauravīṁ pāṇḍunandanaḥ 09009060a tathaiva pāṇḍavāḥ śeṣā dhr̥ṣṭadyumnapurogamāḥ 09009060c abhyadhāvanta tāṁ senāṁ visr̥jantaḥ śitāñ śarān 09009061a pāṇḍavair avakīrṇānāṁ saṁmohaḥ samajāyata 09009061c na ca jajñur anīkāni diśo vā pradiśas tathā 09009062a āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ 09009062c hatapravīrā vidhvastā kīryamāṇā samantataḥ 09009062e kauravy avadhyata camūḥ pāṇḍuputrair mahārathaiḥ 09009063a tathaiva pāṇḍavī senā śarai rājan samantataḥ 09009063c raṇe ’hanyata putrais te śataśo ’tha sahasraśaḥ 09009064a te sene bhr̥śasaṁtapte vadhyamāne parasparam 09009064c vyākule samapadyetāṁ varṣāsu saritāv iva 09009065a āviveśa tatas tīvraṁ tāvakānāṁ mahad bhayam 09009065c pāṇḍavānāṁ ca rājendra tathābhūte mahāhave 09010001 saṁjaya uvāca 09010001a tasmin vilulite sainye vadhyamāne parasparam 09010001c dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu 09010002a kūjatāṁ stanatāṁ caiva padātīnāṁ mahāhave 09010002c vidruteṣu mahārāja hayeṣu bahudhā tadā 09010003a prakṣaye dāruṇe jāte saṁhāre sarvadehinām 09010003c nānāśastrasamāvāpe vyatiṣaktarathadvipe 09010004a harṣaṇe yuddhaśauṇḍānāṁ bhīrūṇāṁ bhayavardhane 09010004c gāhamāneṣu yodheṣu parasparavadhaiṣiṣu 09010005a prāṇādāne mahāghore vartamāne durodare 09010005c saṁgrāme ghorarūpe tu yamarāṣṭravivardhane 09010006a pāṇḍavās tāvakaṁ sainyaṁ vyadhaman niśitaiḥ śaraiḥ 09010006c tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān 09010007a tasmiṁs tathā vartamāne yuddhe bhīrubhayāvahe 09010007c pūrvāhṇe caiva saṁprāpte bhāskarodayanaṁ prati 09010008a labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā 09010008c ayodhayaṁs tava balaṁ mr̥tyuṁ kr̥tvā nivartanam 09010009a balibhiḥ pāṇḍavair dr̥ptair labdhalakṣaiḥ prahāribhiḥ 09010009c kauravy asīdat pr̥tanā mr̥gīvāgnisamākulā 09010010a tāṁ dr̥ṣṭvā sīdatīṁ senāṁ paṅke gām iva durbalām 09010010c ujjihīrṣus tadā śalyaḥ prāyāt pāṇḍucamūṁ prati 09010011a madrarājas tu saṁkruddho gr̥hītvā dhanur uttamam 09010011c abhyadravata saṁgrāme pāṇḍavān ātatāyinaḥ 09010012a pāṇḍavāś ca mahārāja samare jitakāśinaḥ 09010012c madrarājaṁ samāsādya vivyadhur niśitaiḥ śaraiḥ 09010013a tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ 09010013c ardayām āsa tāṁ senāṁ dharmarājasya paśyataḥ 09010014a prādurāsaṁs tato rājan nānārūpāṇy anekaśaḥ 09010014c cacāla śabdaṁ kurvāṇā mahī cāpi saparvatā 09010015a sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ 09010015c ulkā bhūmiṁ divaḥ petur āhatya ravimaṇḍalam 09010016a mr̥gāś ca māhiṣāś cāpi pakṣiṇaś ca viśāṁ pate 09010016c apasavyaṁ tadā cakruḥ senāṁ te bahuśo nr̥pa 09010017a tatas tad yuddham atyugram abhavat saṁghacāriṇām 09010017c tathā sarvāṇy anīkāni saṁnipatya janādhipa 09010017e abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm 09010018a śalyas tu śaravarṣeṇa varṣann iva sahasradr̥k 09010018c abhyavarṣad adīnātmā kuntīputraṁ yudhiṣṭhiram 09010019a bhīmasenaṁ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ 09010019c draupadeyāṁs tathā sarvān mādrīputrau ca pāṇḍavau 09010020a dhr̥ṣṭadyumnaṁ ca śaineyaṁ śikhaṇḍinam athāpi ca 09010020c ekaikaṁ daśabhir bāṇair vivyādha ca mahābalaḥ 09010020e tato ’sr̥jad bāṇavarṣaṁ gharmānte maghavān iva 09010021a tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ 09010021c patitāḥ pātyamānāś ca dr̥śyante śalyasāyakaiḥ 09010022a bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ 09010022c hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ 09010023a dviradās turagāś cārtāḥ pattayo rathinas tathā 09010023c śalyasya bāṇair nyapatan babhramur vyanadaṁs tathā 09010024a āviṣṭa iva madreśo manyunā pauruṣeṇa ca 09010024c prācchādayad arīn saṁkhye kālasr̥ṣṭa ivāntakaḥ 09010024e vinardamāno madreśo meghahrādo mahābalaḥ 09010025a sā vadhyamānā śalyena pāṇḍavānām anīkinī 09010025c ajātaśatruṁ kaunteyam abhyadhāvad yudhiṣṭhiram 09010026a tāṁ samarpya tataḥ saṁkhye laghuhastaḥ śitaiḥ śaraiḥ 09010026c śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat 09010027a tam āpatantaṁ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ 09010027c avārayac charais tīkṣṇair mattaṁ dvipam ivāṅkuśaiḥ 09010028a tasya śalyaḥ śaraṁ ghoraṁ mumocāśīviṣopamam 09010028c so ’bhyavidhyan mahātmānaṁ vegenābhyapatac ca gām 09010029a tato vr̥kodaraḥ kruddhaḥ śalyaṁ vivyādha saptabhiḥ 09010029c pañcabhiḥ sahadevas tu nakulo daśabhiḥ śaraiḥ 09010030a draupadeyāś ca śatrughnaṁ śūram ārtāyaniṁ śaraiḥ 09010030c abhyavarṣan mahābhāgaṁ meghā iva mahīdharam 09010031a tato dr̥ṣṭvā tudyamānaṁ śalyaṁ pārthaiḥ samantataḥ 09010031c kr̥tavarmā kr̥paś caiva saṁkruddhāv abhyadhāvatām 09010032a ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ 09010032c smayamānaś ca śanakair aśvatthāmā mahārathaḥ 09010032e tava putrāś ca kārtsnyena jugupuḥ śalyam āhave 09010033a bhīmasenaṁ tribhir viddhvā kr̥tavarmā śilīmukhaiḥ 09010033c bāṇavarṣeṇa mahatā kruddharūpam avārayat 09010034a dhr̥ṣṭadyumnaṁ kr̥paḥ kruddho bāṇavarṣair apīḍayat 09010034c draupadeyāṁś ca śakunir yamau ca drauṇir abhyayāt 09010035a duryodhano yudhāṁ śreṣṭhāv āhave keśavārjunau 09010035c samabhyayād ugratejāḥ śaraiś cābhyahanad balī 09010036a evaṁ dvaṁdvaśatāny āsaṁs tvadīyānāṁ paraiḥ saha 09010036c ghorarūpāṇi citrāṇi tatra tatra viśāṁ pate 09010037a r̥śyavarṇāñ jaghānāśvān bhojo bhīmasya saṁyuge 09010037c so ’vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ 09010037e kālo daṇḍam ivodyamya gadāpāṇir ayudhyata 09010038a pramukhe sahadevasya jaghānāśvāṁś ca madrarāṭ 09010038c tataḥ śalyasya tanayaṁ sahadevo ’sināvadhīt 09010039a gautamaḥ punar ācāryo dhr̥ṣṭadyumnam ayodhayat 09010039c asaṁbhrāntam asaṁbhrānto yatnavān yatnavattaram 09010040a draupadeyāṁs tathā vīrān ekaikaṁ daśabhiḥ śaraiḥ 09010040c avidhyad ācāryasuto nātikruddhaḥ smayann iva 09010041a śalyo ’pi rājan saṁkruddho nighnan somakapāṇḍavān 09010041c punar eva śitair bāṇair yudhiṣṭhiram apīḍayat 09010042a tasya bhīmo raṇe kruddhaḥ saṁdaṣṭadaśanacchadaḥ 09010042c vināśāyābhisaṁdhāya gadām ādatta vīryavān 09010043a yamadaṇḍapratīkāśāṁ kālarātrim ivodyatām 09010043c gajavājimanuṣyāṇāṁ prāṇāntakaraṇīm api 09010044a hemapaṭṭaparikṣiptām ulkāṁ prajvalitām iva 09010044c śaikyāṁ vyālīm ivātyugrāṁ vajrakalpām ayasmayīm 09010045a candanāgurupaṅkāktāṁ pramadām īpsitām iva 09010045c vasāmedosr̥gādigdhāṁ jihvāṁ vaivasvatīm iva 09010046a paṭughaṇṭāravaśatāṁ vāsavīm aśanīm iva 09010046c nirmuktāśīviṣākārāṁ pr̥ktāṁ gajamadair api 09010047a trāsanīṁ ripusainyānāṁ svasainyapariharṣiṇīm 09010047c manuṣyaloke vikhyātāṁ giriśr̥ṅgavidāriṇīm 09010048a yayā kailāsabhavane maheśvarasakhaṁ balī 09010048c āhvayām āsa kaunteyaḥ saṁkruddham alakādhipam 09010049a yayā māyāvino dr̥ptān subahūn dhanadālaye 09010049c jaghāna guhyakān kruddho mandārārthe mahābalaḥ 09010049e nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ 09010050a tāṁ vajramaṇiratnaughām aṣṭāśriṁ vajragauravām 09010050c samudyamya mahābāhuḥ śalyam abhyadravad raṇe 09010051a gadayā yuddhakuśalas tayā dāruṇanādayā 09010051c pothayām āsa śalyasya caturo ’śvān mahājavān 09010052a tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram 09010052c nicakhāna nadan vīro varma bhittvā ca so ’bhyagāt 09010053a vr̥kodaras tv asaṁbhrātas tam evoddhr̥tya tomaram 09010053c yantāraṁ madrarājasya nirbibheda tato hr̥di 09010054a sa bhinnavarmā rudhiraṁ vaman vitrastamānasaḥ 09010054c papātābhimukho dīno madrarājas tv apākramat 09010055a kr̥tapratikr̥taṁ dr̥ṣṭvā śalyo vismitamānasaḥ 09010055c gadām āśritya dhīrātmā pratyamitram avaikṣata 09010056a tataḥ sumanasaḥ pārthā bhīmasenam apūjayan 09010056c tad dr̥ṣṭvā karma saṁgrāme ghoram akliṣṭakarmaṇaḥ 09011001 saṁjaya uvāca 09011001a patitaṁ prekṣya yantāraṁ śalyaḥ sarvāyasīṁ gadām 09011001c ādāya tarasā rājaṁs tasthau girir ivācalaḥ 09011002a taṁ dīptam iva kālāgniṁ pāśahastam ivāntakam 09011002c saśr̥ṅgam iva kailāsaṁ savajram iva vāsavam 09011003a saśūlam iva haryakṣaṁ vane mattam iva dvipam 09011003c javenābhyapatad bhīmaḥ pragr̥hya mahatīṁ gadām 09011004a tataḥ śaṅkhapraṇādaś ca tūryāṇāṁ ca sahasraśaḥ 09011004c siṁhanādaś ca saṁjajñe śūrāṇāṁ harṣavardhanaḥ 09011005a prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau 09011005c tāvakāś ca pare caiva sādhu sādhv ity athābruvan 09011006a na hi madrādhipād anyo rāmād vā yadunandanāt 09011006c soḍhum utsahate vegaṁ bhīmasenasya saṁyuge 09011007a tathā madrādhipasyāpi gadāvegaṁ mahātmanaḥ 09011007c soḍhum utsahate nānyo yodho yudhi vr̥kodarāt 09011008a tau vr̥ṣāv iva nardantau maṇḍalāni viceratuḥ 09011008c āvalgitau gadāhastau madrarājavr̥kodarau 09011009a maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca 09011009c nirviśeṣam abhūd yuddhaṁ tayoḥ puruṣasiṁhayoḥ 09011010a taptahemamayaiḥ śubhrair babhūva bhayavardhanī 09011010c agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā 09011011a tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ 09011011c vidyudabhrapratīkāśā bhīmasya śuśubhe gadā 09011012a tāḍitā madrarājena bhīmasya gadayā gadā 09011012c dīpyamāneva vai rājan sasr̥je pāvakārciṣaḥ 09011013a tathā bhīmena śalyasya tāḍitā gadayā gadā 09011013c aṅgāravarṣaṁ mumuce tad adbhutam ivābhavat 09011014a dantair iva mahānāgau śr̥ṅgair iva maharṣabhau 09011014c tottrair iva tadānyonyaṁ gadāgrābhyāṁ nijaghnatuḥ 09011015a tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau 09011015c prekṣaṇīyatarāv āstāṁ puṣpitāv iva kiṁśukau 09011016a gadayā madrarājena savyadakṣiṇam āhataḥ 09011016c bhīmaseno mahābāhur na cacālācalo yathā 09011017a tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ 09011017c śalyo na vivyathe rājan dantinevāhato giriḥ 09011018a śuśruve dikṣu sarvāsu tayoḥ puruṣasiṁhayoḥ 09011018c gadānipātasaṁhrādo vajrayor iva nisvanaḥ 09011019a nivr̥tya tu mahāvīryau samucchritagadāv ubhau 09011019c punar antaramārgasthau maṇḍalāni viceratuḥ 09011020a athābhyetya padāny aṣṭau saṁnipāto ’bhavat tayoḥ 09011020c udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ 09011021a prārthayānau tadānyo ’nyaṁ maṇḍalāni viceratuḥ 09011021c kriyāviśeṣaṁ kr̥tinau darśayām āsatus tadā 09011022a athodyamya gade ghore saśr̥ṅgāv iva parvatau 09011022c tāv ājaghnatur anyonyaṁ yathā bhūmicale ’calau 09011023a tau parasparavegāc ca gadābhyāṁ ca bhr̥śāhatau 09011023c yugapat petatur vīrāv ubhāv indradhvajāv iva 09011024a ubhayoḥ senayor vīrās tadā hāhākr̥to ’bhavan 09011024c bhr̥śaṁ marmaṇy abhihatāv ubhāv āstāṁ suvihvalau 09011025a tataḥ sagadam āropya madrāṇām r̥ṣabhaṁ rathe 09011025c apovāha kr̥paḥ śalyaṁ tūrṇam āyodhanād api 09011026a kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ 09011026c bhīmaseno gadāpāṇiḥ samāhvayata madrapam 09011027a tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ 09011027c nānāvāditraśabdena pāṇḍusenām ayodhayan 09011028a bhujāv ucchritya śastraṁ ca śabdena mahatā tataḥ 09011028c abhyadravan mahārāja duryodhanapurogamāḥ 09011029a tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ 09011029c prayayuḥ siṁhanādena duryodhanavadhepsayā 09011030a teṣām āpatatāṁ tūrṇaṁ putras te bharatarṣabha 09011030c prāsena cekitānaṁ vai vivyādha hr̥daye bhr̥śam 09011031a sa papāta rathopasthe tava putreṇa tāḍitaḥ 09011031c rudhiraughapariklinnaḥ praviśya vipulaṁ tamaḥ 09011032a cekitānaṁ hataṁ dr̥ṣṭvā pāṇḍavānāṁ mahārathāḥ 09011032c prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ 09011033a tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ 09011033c vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ 09011034a kr̥paś ca kr̥tavarmā ca saubalaś ca mahābalaḥ 09011034c ayodhayan dharmarājaṁ madrarājapuraskr̥tāḥ 09011035a bhāradvājasya hantāraṁ bhūrivīryaparākramam 09011035c duryodhano mahārāja dhr̥ṣṭadyumnam ayodhayat 09011036a trisāhasrā rathā rājaṁs tava putreṇa coditāḥ 09011036c ayodhayanta vijayaṁ droṇaputrapuraskr̥tāḥ 09011037a vijaye dhr̥tasaṁkalpāḥ samabhityaktajīvitāḥ 09011037c prāviśaṁs tāvakā rājan haṁsā iva mahat saraḥ 09011038a tato yuddham abhūd ghoraṁ parasparavadhaiṣiṇām 09011038c anyonyavadhasaṁyuktam anyonyaprītivardhanam 09011039a tasmin pravr̥tte saṁgrāme rājan vīravarakṣaye 09011039c anileneritaṁ ghoram uttasthau pārthivaṁ rajaḥ 09011040a śravaṇān nāmadheyānāṁ pāṇḍavānāṁ ca kīrtanāt 09011040c parasparaṁ vijānīmo ye cāyudhyann abhītavat 09011041a tad rajaḥ puruṣavyāghra śoṇitena praśāmitam 09011041c diśaś ca vimalā jajñus tasmin rajasi śāmite 09011042a tathā pravr̥tte saṁgrāme ghorarūpe bhayānake 09011042c tāvakānāṁ pareṣāṁ ca nāsīt kaś cit parāṅmukhaḥ 09011043a brahmalokaparā bhūtvā prārthayanto jayaṁ yudhi 09011043c suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ 09011044a bhartr̥piṇḍavimokṣārthaṁ bhartr̥kāryaviniścitāḥ 09011044c svargasaṁsaktamanaso yodhā yuyudhire tadā 09011045a nānārūpāṇi śastrāṇi visr̥janto mahārathāḥ 09011045c anyonyam abhigarjantaḥ praharantaḥ parasparam 09011046a hata vidhyata gr̥hṇīta praharadhvaṁ nikr̥ntata 09011046c iti sma vācaḥ śrūyante tava teṣāṁ ca vai bale 09011047a tataḥ śalyo mahārāja dharmarājaṁ yudhiṣṭhiram 09011047c vivyādha niśitair bāṇair hantukāmo mahāratham 09011048a tasya pārtho mahārāja nārācān vai caturdaśa 09011048c marmāṇy uddiśya marmajño nicakhāna hasann iva 09011049a taṁ vārya pāṇḍavaṁ bāṇair hantukāmo mahāyaśāḥ 09011049c vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ 09011050a atha bhūyo mahārāja śareṇa nataparvaṇā 09011050c yudhiṣṭhiraṁ samājaghne sarvasainyasya paśyataḥ 09011051a dharmarājo ’pi saṁkruddho madrarājaṁ mahāyaśāḥ 09011051c vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ 09011052a candrasenaṁ ca saptatyā sūtaṁ ca navabhiḥ śaraiḥ 09011052c drumasenaṁ catuḥṣaṣṭyā nijaghāna mahārathaḥ 09011053a cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā 09011053c nijaghāna tato rājaṁś cedīn vai pañcaviṁśatim 09011054a sātyakiṁ pañcaviṁśatyā bhīmasenaṁ ca pañcabhiḥ 09011054c mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ 09011055a evaṁ vicaratas tasya saṁgrāme rājasattama 09011055c saṁpreṣayac chitān pārthaḥ śarān āśīviṣopamān 09011056a dhvajāgraṁ cāsya samare kuntīputro yudhiṣṭhiraḥ 09011056c pramukhe vartamānasya bhallenāpaharad rathāt 09011057a pāṇḍuputreṇa vai tasya ketuṁ chinnaṁ mahātmanā 09011057c nipatantam apaśyāma giriśr̥ṅgam ivāhatam 09011058a dhvajaṁ nipatitaṁ dr̥ṣṭvā pāṇḍavaṁ ca vyavasthitam 09011058c saṁkruddho madrarājo ’bhūc charavarṣaṁ mumoca ha 09011059a śalyaḥ sāyakavarṣeṇa parjanya iva vr̥ṣṭimān 09011059c abhyavarṣad ameyātmā kṣatriyaṁ kṣatriyarṣabhaḥ 09011060a sātyakiṁ bhīmasenaṁ ca mādrīputrau ca pāṇḍavau 09011060c ekaikaṁ pañcabhir viddhvā yudhiṣṭhiram apīḍayat 09011061a tato bāṇamayaṁ jālaṁ vitataṁ pāṇḍavorasi 09011061c apaśyāma mahārāja meghajālam ivodgatam 09011062a tasya śalyo raṇe kruddho bāṇaiḥ saṁnataparvabhiḥ 09011062c diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ 09011063a tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ 09011063c babhūva hr̥tavikrānto jambho vr̥trahaṇā yathā 09012001 saṁjaya uvāca 09012001a pīḍite dharmarāje tu madrarājena māriṣa 09012001c sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau 09012001e parivārya rathaiḥ śalyaṁ pīḍayām āsur āhave 09012002a tam ekaṁ bahubhir dr̥ṣṭvā pīḍyamānaṁ mahārathaiḥ 09012002c sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ 09012002e āścaryam ity abhāṣanta munayaś cāpi saṁgatāḥ 09012003a bhīmaseno raṇe śalyaṁ śalyabhūtaṁ parākrame 09012003c ekena viddhvā bāṇena punar vivyādha saptabhiḥ 09012004a sātyakiś ca śatenainaṁ dharmaputraparīpsayā 09012004c madreśvaram avākīrya siṁhanādam athānadat 09012005a nakulaḥ pañcabhiś cainaṁ sahadevaś ca saptabhiḥ 09012005c viddhvā taṁ tu tatas tūrṇaṁ punar vivyādha saptabhiḥ 09012006a sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ 09012006c vikr̥ṣya kārmukaṁ ghoraṁ vegaghnaṁ bhārasādhanam 09012007a sātyakiṁ pañcaviṁśatyā śalyo vivyādha māriṣa 09012007c bhīmasenaṁ trisaptatyā nakulaṁ saptabhis tathā 09012008a tataḥ saviśikhaṁ cāpaṁ sahadevasya dhanvinaḥ 09012008c chittvā bhallena samare vivyādhainaṁ trisaptabhiḥ 09012009a sahadevas tu samare mātulaṁ bhūrivarcasam 09012009c sajyam anyad dhanuḥ kr̥tvā pañcabhiḥ samatāḍayat 09012009e śarair āśīviṣākārair jvalaj jvalanasaṁnibhaiḥ 09012010a sārathiṁ cāsya samare śareṇānataparvaṇā 09012010c vivyādha bhr̥śasaṁkruddhas taṁ ca bhūyas tribhiḥ śaraiḥ 09012011a bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ 09012011c dharmarājas tathā ṣaṣṭyā gātre śalyaṁ samarpayat 09012012a tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ 09012012c susrāva rudhiraṁ gātrair gairikaṁ parvato yathā 09012013a tāṁś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ 09012013c vivyādha tarasā rājaṁs tad adbhutam ivābhavat 09012014a tato ’pareṇa bhallena dharmaputrasya māriṣa 09012014c dhanuś ciccheda samare sajyaṁ sa sumahārathaḥ 09012015a athānyad dhanur ādāya dharmaputro mahārathaḥ 09012015c sāśvasūtadhvajarathaṁ śalyaṁ prācchādayac charaiḥ 09012016a sa cchādyamānaḥ samare dharmaputrasya sāyakaiḥ 09012016c yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ 09012017a sātyakis tu tataḥ kruddho dharmaputre śarārdite 09012017c madrāṇām adhipaṁ śūraṁ śaraughaiḥ samavārayat 09012018a sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ 09012018c bhīmasenamukhāṁs tāṁś ca tribhis tribhir atāḍayat 09012019a tasya kruddho mahārāja sātyakiḥ satyavikramaḥ 09012019c tomaraṁ preṣayām āsa svarṇadaṇḍaṁ mahādhanam 09012020a bhīmaseno ’tha nārācaṁ jvalantam iva pannagam 09012020c nakulaḥ samare śaktiṁ sahadevo gadāṁ śubhām 09012020e dharmarājaḥ śataghnīṁ tu jighāṁsuḥ śalyam āhave 09012021a tān āpatata evāśu pañcānāṁ vai bhujacyutān 09012021c sātyakiprahitaṁ śalyo bhallaiś ciccheda tomaram 09012022a bhīmena prahitaṁ cāpi śaraṁ kanakabhūṣaṇam 09012022c dvidhā ciccheda samare kr̥tahastaḥ pratāpavān 09012023a nakulapreṣitāṁ śaktiṁ hemadaṇḍāṁ bhayāvahām 09012023c gadāṁ ca sahadevena śaraughaiḥ samavārayat 09012024a śarābhyāṁ ca śataghnīṁ tāṁ rājñaś ciccheda bhārata 09012024c paśyatāṁ pāṇḍuputrāṇāṁ siṁhanādaṁ nanāda ca 09012024e nāmr̥ṣyat taṁ tu śaineyaḥ śatror vijayam āhave 09012025a athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ 09012025c dvābhyāṁ madreśvaraṁ viddhvā sārathiṁ ca tribhiḥ śaraiḥ 09012026a tataḥ śalyo mahārāja sarvāṁs tān daśabhiḥ śaraiḥ 09012026c vivyādha subhr̥śaṁ kruddhas tottrair iva mahādvipān 09012027a te vāryamāṇāḥ samare madrarājñā mahārathāḥ 09012027c na śekuḥ pramukhe sthātuṁ tasya śatruniṣūdanāḥ 09012028a tato duryodhano rājā dr̥ṣṭvā śalyasya vikramam 09012028c nihatān pāṇḍavān mene pāñcālān atha sr̥ñjayān 09012029a tato rājan mahābāhur bhīmasenaḥ pratāpavān 09012029c saṁtyajya manasā prāṇān madrādhipam ayodhayat 09012030a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ 09012030c parivārya tadā śalyaṁ samantād vyakirañ śaraiḥ 09012031a sa caturbhir maheṣvāsaiḥ pāṇḍavānāṁ mahārathaiḥ 09012031c vr̥tas tān yodhayām āsa madrarājaḥ pratāpavān 09012032a tasya dharmasuto rājan kṣurapreṇa mahāhave 09012032c cakrarakṣaṁ jaghānāśu madrarājasya pārthiva 09012033a tasmiṁs tu nihate śūre cakrarakṣe mahārathe 09012033c madrarājo ’tibalavān sainikān āstr̥ṇoc charaiḥ 09012034a samācchannāṁs tatas tāṁs tu rājan vīkṣya sa sainikān 09012034c cintayām āsa samare dharmarājo yudhiṣṭhiraḥ 09012035a kathaṁ nu na bhavet satyaṁ tan mādhavavaco mahat 09012035c na hi kruddho raṇe rājā kṣapayeta balaṁ mama 09012036a tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja 09012036c madreśvaraṁ samāseduḥ pīḍayantaḥ samantataḥ 09012037a nānāśastraughabahulāṁ śastravr̥ṣṭiṁ samutthitām 09012037c vyadhamat samare rājan mahābhrāṇīva mārutaḥ 09012038a tataḥ kanakapuṅkhāṁ tāṁ śalyakṣiptāṁ viyadgatām 09012038c śaravr̥ṣṭim apaśyāma śalabhānām ivātatim 09012039a te śarā madrarājena preṣitā raṇamūrdhani 09012039c saṁpatantaḥ sma dr̥śyante śalabhānāṁ vrajā iva 09012040a madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ 09012040c nirantaram ivākāśaṁ saṁbabhūva janādhipa 09012041a na pāṇḍavānāṁ nāsmākaṁ tatra kaś cid vyadr̥śyata 09012041c bāṇāndhakāre mahati kr̥te tatra mahābhaye 09012042a madrarājena balinā lāghavāc charavr̥ṣṭibhiḥ 09012042c loḍyamānaṁ tathā dr̥ṣṭvā pāṇḍavānāṁ balārṇavam 09012042e vismayaṁ paramaṁ jagmur devagandharvadānavāḥ 09012043a sa tu tān sarvato yattāñ śaraiḥ saṁpīḍya māriṣa 09012043c dharmarājam avacchādya siṁhavad vyanadan muhuḥ 09012044a te channāḥ samare tena pāṇḍavānāṁ mahārathāḥ 09012044c na śekus taṁ tadā yuddhe pratyudyātuṁ mahāratham 09012045a dharmarājapurogās tu bhīmasenamukhā rathāḥ 09012045c na jahuḥ samare śūraṁ śalyam āhavaśobhinam 09013001 saṁjaya uvāca 09013001a arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ 09013001c tasya cānucaraiḥ śūrais trigartānāṁ mahārathaiḥ 09013001e drauṇiṁ vivyādha samare tribhir eva śilīmukhaiḥ 09013002a tathetarān maheṣvāsān dvābhyāṁ dvābhyāṁ dhanaṁjayaḥ 09013002c bhūyaś caiva mahābāhuḥ śaravarṣair avākirat 09013003a śarakaṇṭakitās te tu tāvakā bharatarṣabha 09013003c na jahuḥ samare pārthaṁ vadhyamānāḥ śitaiḥ śaraiḥ 09013004a te ’rjunaṁ rathavaṁśena droṇaputrapurogamāḥ 09013004c ayodhayanta samare parivārya mahārathāḥ 09013005a tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ 09013005c arjunasya rathopasthaṁ pūrayām āsur añjasā 09013006a tathā kr̥ṣṇau maheṣvāsau vr̥ṣabhau sarvadhanvinām 09013006c śarair vīkṣya vitunnāṅgau prahr̥ṣṭau yuddhadurmadau 09013007a kūbaraṁ rathacakrāṇi īṣā yoktrāṇi cābhibho 09013007c yugaṁ caivānukarṣaṁ ca śarabhūtam abhūt tadā 09013008a naitādr̥śaṁ dr̥ṣṭapūrvaṁ rājan naiva ca naḥ śrutam 09013008c yādr̥śaṁ tatra pārthasya tāvakāḥ saṁpracakrire 09013009a sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ 09013009c ulkāśataiḥ saṁpradīptaṁ vimānam iva bhūtale 09013010a tato ’rjuno mahārāja śaraiḥ saṁnataparvabhiḥ 09013010c avākirat tāṁ pr̥tanāṁ megho vr̥ṣṭyā yathācalam 09013011a te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ 09013011c pārthabhūtam amanyanta prekṣamāṇās tathāvidham 09013012a tato ’dbhutaśarajvālo dhanuḥśabdānilo mahān 09013012c senendhanaṁ dadāhāśu tāvakaṁ pārthapāvakaḥ 09013013a cakrāṇāṁ patatāṁ caiva yugānāṁ ca dharātale 09013013c tūṇīrāṇāṁ patākānāṁ dhvajānāṁ ca rathaiḥ saha 09013014a īṣāṇām anukarṣāṇāṁ triveṇūnāṁ ca bhārata 09013014c akṣāṇām atha yoktrāṇāṁ pratodānāṁ ca sarvaśaḥ 09013015a śirasāṁ patatāṁ caiva kuṇḍaloṣṇīṣadhāriṇām 09013015c bhujānāṁ ca mahārāja skandhānāṁ ca samantataḥ 09013016a chatrāṇāṁ vyajanaiḥ sārdhaṁ mukuṭānāṁ ca rāśayaḥ 09013016c samadr̥śyanta pārthasya rathamārgeṣu bhārata 09013017a agamyarūpā pr̥thivī māṁsaśoṇitakardamā 09013017c babhūva bharataśreṣṭha rudrasyākrīḍanaṁ yathā 09013017e bhīrūṇāṁ trāsajananī śūrāṇāṁ harṣavardhanī 09013018a hatvā tu samare pārthaḥ sahasre dve paraṁtapa 09013018c rathānāṁ savarūthānāṁ vidhūmo ’gnir iva jvalan 09013019a yathā hi bhagavān agnir jagad dagdhvā carācaram 09013019c vidhūmo dr̥śyate rājaṁs tathā pārtho mahārathaḥ 09013020a drauṇis tu samare dr̥ṣṭvā pāṇḍavasya parākramam 09013020c rathenātipatākena pāṇḍavaṁ pratyavārayat 09013021a tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṁ varau 09013021c samīyatus tadā tūrṇaṁ parasparavadhaiṣiṇau 09013022a tayor āsīn mahārāja bāṇavarṣaṁ sudāruṇam 09013022c jīmūtānāṁ yathā vr̥ṣṭis tapānte bharatarṣabha 09013023a anyonyaspardhinau tau tu śaraiḥ saṁnataparvabhiḥ 09013023c tatakṣatur mr̥dhe ’nyonyaṁ śr̥ṅgābhyāṁ vr̥ṣabhāv iva 09013024a tayor yuddhaṁ mahārāja ciraṁ samam ivābhavat 09013024c astrāṇāṁ saṁgamaś caiva ghoras tatrābhavan mahān 09013025a tato ’rjunaṁ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ 09013025c vāsudevaṁ ca daśabhir drauṇir vivyādha bhārata 09013026a tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṁ dhanuḥ 09013026c mānayitvā muhūrtaṁ ca guruputraṁ mahāhave 09013027a vyaśvasūtarathaṁ cakre savyasācī mahārathaḥ 09013027c mr̥dupūrvaṁ tataś cainaṁ tribhir vivyādha sāyakaiḥ 09013028a hatāśve tu rathe tiṣṭhan droṇaputras tv ayasmayam 09013028c musalaṁ pāṇḍuputrāya cikṣepa parighopamam 09013029a tam āpatantaṁ sahasā hemapaṭṭavibhūṣitam 09013029c ciccheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ 09013030a sa cchinnaṁ musalaṁ dr̥ṣṭvā drauṇiḥ paramakopanaḥ 09013030c ādade parighaṁ ghoraṁ nagendraśikharopamam 09013030e cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ 09013031a tam antakam iva kruddhaṁ parighaṁ prekṣya pāṇḍavaḥ 09013031c arjunas tvarito jaghne pañcabhiḥ sāyakottamaiḥ 09013032a sa cchinnaḥ patito bhūmau pārthabāṇair mahāhave 09013032c dārayan pr̥thivīndrāṇāṁ manaḥ śabdena bhārata 09013033a tato ’parais tribhir bāṇair drauṇiṁ vivyādha pāṇḍavaḥ 09013033c so ’tividdho balavatā pārthena sumahābalaḥ 09013033e na saṁbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthitaḥ 09013034a sudharmā tu tato rājan bhāradvājaṁ mahāratham 09013034c avākirac charavrātaiḥ sarvakṣatrasya paśyataḥ 09013035a tatas tu suratho ’py ājau pāñcālānāṁ mahārathaḥ 09013035c rathena meghaghoṣeṇa drauṇim evābhyadhāvata 09013036a vikarṣan vai dhanuḥ śreṣṭhaṁ sarvabhārasahaṁ dr̥ḍham 09013036c jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat 09013037a surathaṁ tu tataḥ kruddham āpatantaṁ mahāratham 09013037c cukopa samare drauṇir daṇḍāhata ivoragaḥ 09013038a triśikhāṁ bhrukuṭīṁ kr̥tvā sr̥kkiṇī parilelihan 09013038c udvīkṣya surathaṁ roṣād dhanurjyām avamr̥jya ca 09013038e mumoca tīkṣṇaṁ nārācaṁ yamadaṇḍasamadyutim 09013039a sa tasya hr̥dayaṁ bhittvā praviveśātivegataḥ 09013039c śakrāśanir ivotsr̥ṣṭā vidārya dharaṇītalam 09013040a tatas taṁ patitaṁ bhūmau nārācena samāhatam 09013040c vajreṇeva yathā śr̥ṅgaṁ parvatasya mahādhanam 09013041a tasmiṁs tu nihate vīre droṇaputraḥ pratāpavān 09013041c āruroha rathaṁ tūrṇaṁ tam eva rathināṁ varaḥ 09013042a tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ 09013042c arjunaṁ yodhayām āsa saṁśaptakavr̥to raṇe 09013043a tatra yuddhaṁ mahac cāsīd arjunasya paraiḥ saha 09013043c madhyaṁdinagate sūrye yamarāṣṭravivardhanam 09013044a tatrāścaryam apaśyāma dr̥ṣṭvā teṣāṁ parākramam 09013044c yad eko yugapad vīrān samayodhayad arjunaḥ 09013045a vimardas tu mahān āsīd arjunasya paraiḥ saha 09013045c śatakrator yathā pūrvaṁ mahatyā daityasenayā 09014001 saṁjaya uvāca 09014001a duryodhano mahārāja dhr̥ṣṭadyumnaś ca pārṣataḥ 09014001c cakratuḥ sumahad yuddhaṁ śaraśaktisamākulam 09014002a tayor āsan mahārāja śaradhārāḥ sahasraśaḥ 09014002c ambudānāṁ yathā kāle jaladhārāḥ samantataḥ 09014003a rājā tu pārṣataṁ viddhvā śaraiḥ pañcabhir āyasaiḥ 09014003c droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ 09014004a dhr̥ṣṭadyumnas tu samare balavān dr̥ḍhavikramaḥ 09014004c saptatyā viśikhānāṁ vai duryodhanam apīḍayat 09014005a pīḍitaṁ prekṣya rājānaṁ sodaryā bharatarṣabha 09014005c mahatyā senayā sārdhaṁ parivavruḥ sma pārṣatam 09014006a sa taiḥ parivr̥taḥ śūraiḥ sarvato ’tirathair bhr̥śam 09014006c vyacarat samare rājan darśayan hastalāghavam 09014007a śikhaṇḍī kr̥tavarmāṇaṁ gautamaṁ ca mahāratham 09014007c prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau 09014008a tatrāpi sumahad yuddhaṁ ghorarūpaṁ viśāṁ pate 09014008c prāṇān saṁtyajatāṁ yuddhe prāṇadyūtābhidevane 09014009a śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam 09014009c pāṇḍavān pīḍayām āsa sasātyakivr̥kodarān 09014010a tathobhau ca yamau yuddhe yamatulyaparākramau 09014010c yodhayām āsa rājendra vīryeṇa ca balena ca 09014011a śalyasāyakanunnānāṁ pāṇḍavānāṁ mahāmr̥dhe 09014011c trātāraṁ nādhyagacchanta ke cit tatra mahārathāḥ 09014012a tatas tu nakulaḥ śūro dharmarāje prapīḍite 09014012c abhidudrāva vegena mātulaṁ mādrinandanaḥ 09014013a saṁchādya samare śalyaṁ nakulaḥ paravīrahā 09014013c vivyādha cainaṁ daśabhiḥ smayamānaḥ stanāntare 09014014a sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ 09014014c svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ 09014015a śalyas tu pīḍitas tena svasrīyeṇa mahātmanā 09014015c nakulaṁ pīḍayām āsa patribhir nataparvabhiḥ 09014016a tato yudhiṣṭhiro rājā bhīmaseno ’tha sātyakiḥ 09014016c sahadevaś ca mādreyo madrarājam upādravan 09014017a tān āpatata evāśu pūrayānān rathasvanaiḥ 09014017c diśaś ca pradiśaś caiva kampayānāṁś ca medinīm 09014017e pratijagrāha samare senāpatir amitrajit 09014018a yudhiṣṭhiraṁ tribhir viddhvā bhīmasenaṁ ca saptabhiḥ 09014018c sātyakiṁ ca śatenājau sahadevaṁ tribhiḥ śaraiḥ 09014019a tatas tu saśaraṁ cāpaṁ nakulasya mahātmanaḥ 09014019c madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa 09014019e tad aśīryata vicchinnaṁ dhanuḥ śalyasya sāyakaiḥ 09014020a athānyad dhanur ādāya mādrīputro mahārathaḥ 09014020c madrarājarathaṁ tūrṇaṁ pūrayām āsa patribhiḥ 09014021a yudhiṣṭhiras tu madreśaṁ sahadevaś ca māriṣa 09014021c daśabhir daśabhir bāṇair urasy enam avidhyatām 09014022a bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ 09014022c madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ 09014023a madrarājas tataḥ kruddhaḥ sātyakiṁ navabhiḥ śaraiḥ 09014023c vivyādha bhūyaḥ saptatyā śarāṇāṁ nataparvaṇām 09014024a athāsya saśaraṁ cāpaṁ muṣṭau ciccheda māriṣa 09014024c hayāṁś ca caturaḥ saṁkhye preṣayām āsa mr̥tyave 09014025a virathaṁ sātyakiṁ kr̥tvā madrarājo mahābalaḥ 09014025c viśikhānāṁ śatenainam ājaghāna samantataḥ 09014026a mādrīputrau tu saṁrabdhau bhīmasenaṁ ca pāṇḍavam 09014026c yudhiṣṭhiraṁ ca kauravya vivyādha daśabhiḥ śaraiḥ 09014027a tatrādbhutam apaśyāma madrarājasya pauruṣam 09014027c yad enaṁ sahitāḥ pārthā nābhyavartanta saṁyuge 09014028a athānyaṁ ratham āsthāya sātyakiḥ satyavikramaḥ 09014028c pīḍitān pāṇḍavān dr̥ṣṭvā madrarājavaśaṁ gatān 09014028e abhidudrāva vegena madrāṇām adhipaṁ balī 09014029a āpatantaṁ rathaṁ tasya śalyaḥ samitiśobhanaḥ 09014029c pratyudyayau rathenaiva matto mattam iva dvipam 09014030a sa saṁnipātas tumulo babhūvādbhutadarśanaḥ 09014030c sātyakeś caiva śūrasya madrāṇām adhipasya ca 09014030e yādr̥śo vai purā vr̥ttaḥ śambarāmararājayoḥ 09014031a sātyakiḥ prekṣya samare madrarājaṁ vyavasthitam 09014031c vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt 09014032a madrarājas tu subhr̥śaṁ viddhas tena mahātmanā 09014032c sātyakiṁ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ 09014033a tataḥ pārthā maheṣvāsāḥ sātvatābhisr̥taṁ nr̥pam 09014033c abhyadravan rathais tūrṇaṁ mātulaṁ vadhakāmyayā 09014034a tata āsīt parāmardas tumulaḥ śoṇitodakaḥ 09014034c śūrāṇāṁ yudhyamānānāṁ siṁhānām iva nardatām 09014035a teṣām āsīn mahārāja vyatikṣepaḥ parasparam 09014035c siṁhānām āmiṣepsūnāṁ kūjatām iva saṁyuge 09014036a teṣāṁ bāṇasahasraughair ākīrṇā vasudhābhavat 09014036c antarikṣaṁ ca sahasā bāṇabhūtam abhūt tadā 09014037a śarāndhakāraṁ bahudhā kr̥taṁ tatra samantataḥ 09014037c abhracchāyeva saṁjajñe śarair muktair mahātmabhiḥ 09014038a tatra rājañ śarair muktair nirmuktair iva pannagaiḥ 09014038c svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā 09014039a tatrādbhutaṁ paraṁ cakre śalyaḥ śatrunibarhaṇaḥ 09014039c yad ekaḥ samare śūro yodhayām āsa vai bahūn 09014040a madrarājabhujotsr̥ṣṭaiḥ kaṅkabarhiṇavājitaiḥ 09014040c saṁpatadbhiḥ śarair ghorair avākīryata medinī 09014041a tatra śalyarathaṁ rājan vicarantaṁ mahāhave 09014041c apaśyāma yathā pūrvaṁ śakrasyāsurasaṁkṣaye 09015001 saṁjaya uvāca 09015001a tataḥ sainyās tava vibho madrarājapuraskr̥tāḥ 09015001c punar abhyadravan pārthān vegena mahatā raṇe 09015002a pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ 09015002c kṣaṇenaiva ca pārthāṁs te bahutvāt samaloḍayan 09015003a te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire 09015003c nivāryamāṇā bhīmena paśyatoḥ kr̥ṣṇapārthayoḥ 09015004a tato dhanaṁjayaḥ kruddhaḥ kr̥paṁ saha padānugaiḥ 09015004c avākirac charaugheṇa kr̥tavarmāṇam eva ca 09015005a śakuniṁ sahadevas tu sahasainyam avārayat 09015005c nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata 09015006a draupadeyā narendrāṁś ca bhūyiṣṭhaṁ samavārayan 09015006c droṇaputraṁ ca pāñcālyaḥ śikhaṇḍī samavārayat 09015007a bhīmasenas tu rājānaṁ gadāpāṇir avārayat 09015007c śalyaṁ tu saha sainyena kuntīputro yudhiṣṭhiraḥ 09015008a tataḥ samabhavad yuddhaṁ saṁsaktaṁ tatra tatra ha 09015008c tāvakānāṁ pareṣāṁ ca saṁgrāmeṣv anivartinām 09015009a tatra paśyāmahe karma śalyasyātimahad raṇe 09015009c yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata 09015010a vyadr̥śyata tadā śalyo yudhiṣṭhirasamīpataḥ 09015010c raṇe candramaso ’bhyāśe śanaiścara iva grahaḥ 09015011a pīḍayitvā tu rājānaṁ śarair āśīviṣopamaiḥ 09015011c abhyadhāvat punar bhīmaṁ śaravarṣair avākirat 09015012a tasya tal lāghavaṁ dr̥ṣṭvā tathaiva ca kr̥tāstratām 09015012c apūjayann anīkāni pareṣāṁ tāvakāni ca 09015013a pīḍyamānās tu śalyena pāṇḍavā bhr̥śavikṣatāḥ 09015013c prādravanta raṇaṁ hitvā krośamāne yudhiṣṭhire 09015014a vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ 09015014c amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ 09015014e tataḥ pauruṣam āsthāya madrarājam apīḍayat 09015015a jayo vāstu vadho veti kr̥tabuddhir mahārathaḥ 09015015c samāhūyābravīt sarvān bhrātr̥̄n kr̥ṣṇaṁ ca mādhavam 09015016a bhīṣmo droṇaś ca karṇaś ca ye cānye pr̥thivīkṣitaḥ 09015016c kauravārthe parākrāntāḥ saṁgrāme nidhanaṁ gatāḥ 09015017a yathābhāgaṁ yathotsāhaṁ bhavantaḥ kr̥tapauruṣāḥ 09015017c bhāgo ’vaśiṣṭa eko ’yaṁ mama śalyo mahārathaḥ 09015018a so ’ham adya yudhā jetum āśaṁse madrakeśvaram 09015018c tatra yan mānasaṁ mahyaṁ tat sarvaṁ nigadāmi vaḥ 09015019a cakrarakṣāv imau śūrau mama mādravatīsutau 09015019c ajeyau vāsavenāpi samare vīrasaṁmatau 09015020a sādhv imau mātulaṁ yuddhe kṣatradharmapuraskr̥tau 09015020c madarthaṁ pratiyudhyetāṁ mānārhau satyasaṁgarau 09015021a māṁ vā śalyo raṇe hantā taṁ vāhaṁ bhadram astu vaḥ 09015021c iti satyām imāṁ vāṇīṁ lokavīrā nibodhata 09015022a yotsye ’haṁ mātulenādya kṣatradharmeṇa pārthivāḥ 09015022c svayaṁ samabhisaṁdhāya vijayāyetarāya vā 09015023a tasya me ’bhyadhikaṁ śastraṁ sarvopakaraṇāni ca 09015023c saṁyuñjantu raṇe kṣipraṁ śāstravad rathayojakāḥ 09015024a śaineyo dakṣiṇaṁ cakraṁ dhr̥ṣṭadyumnas tathottaram 09015024c pr̥ṣṭhagopo bhavatv adya mama pārtho dhanaṁjayaḥ 09015025a puraḥsaro mamādyāstu bhīmaḥ śastrabhr̥tāṁ varaḥ 09015025c evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmr̥dhe 09015026a evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ 09015026c tataḥ praharṣaḥ sainyānāṁ punar āsīt tadā nr̥pa 09015027a pāñcālānāṁ somakānāṁ matsyānāṁ ca viśeṣataḥ 09015027c pratijñāṁ tāṁ ca saṁgrāme dharmarājasya pūrayan 09015028a tataḥ śaṅkhāṁś ca bherīś ca śataśaś caiva puṣkarān 09015028c avādayanta pāñcālāḥ siṁhanādāṁś ca nedire 09015029a te ’bhyadhāvanta saṁrabdhā madrarājaṁ tarasvinaḥ 09015029c mahatā harṣajenātha nādena kurupuṁgavāḥ 09015030a hrādena gajaghaṇṭānāṁ śaṅkhānāṁ ninadena ca 09015030c tūryaśabdena mahatā nādayantaś ca medinīm 09015031a tān pratyagr̥hṇāt putras te madrarājaś ca vīryavān 09015031c mahāmeghān iva bahūñ śailāv astodayāv ubhau 09015032a śalyas tu samaraślāghī dharmarājam ariṁdamam 09015032c vavarṣa śaravarṣeṇa varṣeṇa maghavān iva 09015033a tathaiva kururājo ’pi pragr̥hya ruciraṁ dhanuḥ 09015033c droṇopadeśān vividhān darśayāno mahāmanāḥ 09015034a vavarṣa śaravarṣāṇi citraṁ laghu ca suṣṭhu ca 09015034c na cāsya vivaraṁ kaś cid dadarśa carato raṇe 09015035a tāv ubhau vividhair bāṇais tatakṣāte parasparam 09015035c śārdūlāv āmiṣaprepsū parākrāntāv ivāhave 09015036a bhīmas tu tava putreṇa raṇaśauṇḍena saṁgataḥ 09015036c pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau 09015036e śakunipramukhān vīrān pratyagr̥hṇan samantataḥ 09015037a tadāsīt tumulaṁ yuddhaṁ punar eva jayaiṣiṇām 09015037c tāvakānāṁ pareṣāṁ ca rājan durmantrite tava 09015038a duryodhanas tu bhīmasya śareṇānataparvaṇā 09015038c cicchedādiśya saṁgrāme dhvajaṁ hemavibhūṣitam 09015039a sakiṅkiṇīkajālena mahatā cārudarśanaḥ 09015039c papāta ruciraḥ siṁho bhīmasenasya nānadan 09015040a punaś cāsya dhanuś citraṁ gajarājakaropamam 09015040c kṣureṇa śitadhāreṇa pracakarta narādhipaḥ 09015041a sa cchinnadhanvā tejasvī rathaśaktyā sutaṁ tava 09015041c bibhedorasi vikramya sa rathopastha āviśat 09015042a tasmin moham anuprāpte punar eva vr̥kodaraḥ 09015042c yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā 09015043a hatasūtā hayās tasya ratham ādāya bhārata 09015043c vyadravanta diśo rājan hāhākāras tadābhavat 09015044a tam abhyadhāvat trāṇārthaṁ droṇaputro mahārathaḥ 09015044c kr̥paś ca kr̥tavarmā ca putraṁ te ’bhiparīpsavaḥ 09015045a tasmin vilulite sainye trastās tasya padānugāḥ 09015045c gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ 09015046a yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ 09015046c svayaṁ saṁcodayann aśvān dantavarṇān manojavān 09015047a tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire 09015047c purā bhūtvā mr̥dur dānto yat tadā dāruṇo ’bhavat 09015048a vivr̥tākṣaś ca kaunteyo vepamānaś ca manyunā 09015048c ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ 09015049a yāṁ yāṁ pratyudyayau senāṁ tāṁ tāṁ jyeṣṭhaḥ sa pāṇḍavaḥ 09015049c śarair apātayad rājan girīn vajrair ivottamaiḥ 09015050a sāśvasūtadhvajarathān rathinaḥ pātayan bahūn 09015050c ākrīḍad eko balavān pavanas toyadān iva 09015051a sāśvārohāṁś ca turagān pattīṁś caiva sahasraśaḥ 09015051c vyapothayata saṁgrāme kruddho rudraḥ paśūn iva 09015052a śūnyam āyodhanaṁ kr̥tvā śaravarṣaiḥ samantataḥ 09015052c abhyadravata madreśaṁ tiṣṭha śalyeti cābravīt 09015053a tasya tac caritaṁ dr̥ṣṭvā saṁgrāme bhīmakarmaṇaḥ 09015053c vitresus tāvakāḥ sarve śalyas tv enaṁ samabhyayāt 09015054a tatas tau tu susaṁrabdhau pradhmāpya salilodbhavau 09015054c samāhūya tadānyonyaṁ bhartsayantau samīyatuḥ 09015055a śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat 09015055c madrarājaṁ ca kaunteyaḥ śaravarṣair avākirat 09015056a vyadr̥śyetāṁ tadā rājan kaṅkapatribhir āhave 09015056c udbhinnarudhirau śūrau madrarājayudhiṣṭhirau 09015057a puṣpitāv iva rejāte vane śalmalikiṁśukau 09015057c dīpyamānau mahātmānau prāṇayor yuddhadurmadau 09015058a dr̥ṣṭvā sarvāṇi sainyāni nādhyavasyaṁs tayor jayam 09015058c hatvā madrādhipaṁ pārtho bhokṣyate ’dya vasuṁdharām 09015059a śalyo vā pāṇḍavaṁ hatvā dadyād duryodhanāya gām 09015059c itīva niścayo nābhūd yodhānāṁ tatra bhārata 09015060a pradakṣiṇam abhūt sarvaṁ dharmarājasya yudhyataḥ 09015061a tataḥ śaraśataṁ śalyo mumocāśu yudhiṣṭhire 09015061c dhanuś cāsya śitāgreṇa bāṇena nirakr̥ntata 09015062a so ’nyat kārmukam ādāya śalyaṁ śaraśatais tribhiḥ 09015062c avidhyat kārmukaṁ cāsya kṣureṇa nirakr̥ntata 09015063a athāsya nijaghānāśvāṁś caturo nataparvabhiḥ 09015063c dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī 09015064a tato ’sya dīpyamānena pītena niśitena ca 09015064c pramukhe vartamānasya bhallenāpāharad dhvajam 09015064e tataḥ prabhagnaṁ tat sainyaṁ dauryodhanam ariṁdama 09015065a tato madrādhipaṁ drauṇir abhyadhāvat tathākr̥tam 09015065c āropya cainaṁ svarathaṁ tvaramāṇaḥ pradudruve 09015066a muhūrtam iva tau gatvā nardamāne yudhiṣṭhire 09015066c sthitvā tato madrapatir anyaṁ syandanam āsthitaḥ 09015067a vidhivat kalpitaṁ śubhraṁ mahāmbudaninādinam 09015067c sajjayantropakaraṇaṁ dviṣatāṁ romaharṣaṇam 09016001 saṁjaya uvāca 09016001a athānyad dhanur ādāya balavad vegavattaram 09016001c yudhiṣṭhiraṁ madrapatir viddhvā siṁha ivānadat 09016002a tataḥ sa śaravarṣeṇa parjanya iva vr̥ṣṭimān 09016002c abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ 09016003a sātyakiṁ daśabhir viddhvā bhīmasenaṁ tribhiḥ śaraiḥ 09016003c sahadevaṁ tribhir viddhvā yudhiṣṭhiram apīḍayat 09016004a tāṁs tān anyān maheṣvāsān sāśvān sarathakuñjarān 09016004c kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ 09016004e rathāṁś ca rathibhiḥ sārdhaṁ jaghāna rathināṁ varaḥ 09016005a bāhūṁś ciccheda ca tathā sāyudhān ketanāni ca 09016005c cakāra ca mahīṁ yodhais tīrṇāṁ vedīṁ kuśair iva 09016006a tathā tam arisainyāni ghnantaṁ mr̥tyum ivāntakam 09016006c parivavrur bhr̥śaṁ kruddhāḥ pāṇḍupāñcālasomakāḥ 09016007a taṁ bhīmasenaś ca śineś ca naptā; mādryāś ca putrau puruṣapravīrau 09016007c samāgataṁ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ 09016008a tatas tu śūrāḥ samare narendraṁ; madreśvaraṁ prāpya yudhāṁ variṣṭham 09016008c āvārya cainaṁ samare nr̥vīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ 09016009a saṁrakṣito bhīmasenena rājā; mādrīsutābhyām atha mādhavena 09016009c madrādhipaṁ patribhir ugravegaiḥ; stanāntare dharmasuto nijaghne 09016010a tato raṇe tāvakānāṁ rathaughāḥ; samīkṣya madrādhipatiṁ śarārtam 09016010c paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt 09016011a tato drutaṁ madrajanādhipo raṇe; yudhiṣṭhiraṁ saptabhir abhyavidhyat 09016011c taṁ cāpi pārtho navabhiḥ pr̥ṣatkair; vivyādha rājaṁs tumule mahātmā 09016012a ākarṇapūrṇāyatasaṁprayuktaiḥ; śarais tadā saṁyati tailadhautaiḥ 09016012c anyonyam ācchādayatāṁ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca 09016013a tatas tu tūrṇaṁ samare mahārathau; parasparasyāntaram īkṣamāṇau 09016013c śarair bhr̥śaṁ vivyadhatur nr̥pottamau; mahābalau śatrubhir apradhr̥ṣyau 09016014a tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ 09016014c parasparaṁ bāṇagaṇair mahātmanoḥ; pravarṣator madrapapāṇḍuvīrayoḥ 09016015a tau ceratur vyāghraśiśuprakāśau; mahāvaneṣv āmiṣagr̥ddhināv iva 09016015c viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṁyugajātadarpau 09016016a tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṁ bhīmabalaṁ prasahya 09016016c vivyādha vīraṁ hr̥daye ’tivegaṁ; śareṇa sūryāgnisamaprabheṇa 09016017a tato ’tividdho ’tha yudhiṣṭhiro ’pi; susaṁprayuktena śareṇa rājan 09016017c jaghāna madrādhipatiṁ mahātmā; mudaṁ ca lebhe r̥ṣabhaḥ kurūṇām 09016018a tato muhūrtād iva pārthivendro; labdhvā saṁjñāṁ krodhasaṁraktanetraḥ 09016018c śatena pārthaṁ tvarito jaghāna; sahasranetrapratimaprabhāvaḥ 09016019a tvaraṁs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pr̥ṣatkaiḥ 09016019c bhittvā hy uras tapanīyaṁ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pr̥ṣatkaiḥ 09016020a tatas tu madrādhipatiḥ prahr̥ṣṭo; dhanur vikr̥ṣya vyasr̥jat pr̥ṣatkān 09016020c dvābhyāṁ kṣurābhyāṁ ca tathaiva rājñaś; ciccheda cāpaṁ kurupuṁgavasya 09016021a navaṁ tato ’nyat samare pragr̥hya; rājā dhanur ghorataraṁ mahātmā 09016021c śalyaṁ tu viddhvā niśitaiḥ samantād; yathā mahendro namuciṁ śitāgraiḥ 09016022a tatas tu śalyo navabhiḥ pr̥ṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya 09016022c nikr̥tya raukme paṭuvarmaṇī tayor; vidārayām āsa bhujau mahātmā 09016023a tato ’pareṇa jvalitārkatejasā; kṣureṇa rājño dhanur unmamātha 09016023c kr̥paś ca tasyaiva jaghāna sūtaṁ; ṣaḍbhiḥ śaraiḥ so ’bhimukhaṁ papāta 09016024a madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān 09016024c vāhāṁś ca hatvā vyakaron mahātmā; yodhakṣayaṁ dharmasutasya rājñaḥ 09016025a tathā kr̥te rājani bhīmaseno; madrādhipasyāśu tato mahātmā 09016025c chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhr̥śaṁ narendram 09016026a athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṁnahanīyamadhyāt 09016026c jaghāna cāśvāṁś caturaḥ sa śīghraṁ; tathā bhr̥śaṁ kupito bhīmasenaḥ 09016027a tam agraṇīḥ sarvadhanurdharāṇām; ekaṁ carantaṁ samare ’tivegam 09016027c bhīmaḥ śatena vyakirac charāṇāṁ; mādrīputraḥ sahadevas tathaiva 09016028a taiḥ sāyakair mohitaṁ vīkṣya śalyaṁ; bhīmaḥ śarair asya cakarta varma 09016028c sa bhīmasenena nikr̥ttavarmā; madrādhipaś carma sahasratāram 09016029a pragr̥hya khaḍgaṁ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat 09016029c chittvā ratheṣāṁ nakulasya so ’tha; yudhiṣṭhiraṁ bhīmabalo ’bhyadhāvat 09016030a taṁ cāpi rājānam athotpatantaṁ; kruddhaṁ yathaivāntakam āpatantam 09016030c dhr̥ṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ 09016031a athāsya carmāpratimaṁ nyakr̥ntad; bhīmo mahātmā daśabhiḥ pr̥ṣatkaḥ 09016031c khaḍgaṁ ca bhallair nicakarta muṣṭau; nadan prahr̥ṣṭas tava sainyamadhye 09016032a tat karma bhīmasya samīkṣya hr̥ṣṭās; te pāṇḍavānāṁ pravarā rathaughāḥ 09016032c nādaṁ ca cakrur bhr̥śam utsmayantaḥ; śaṅkhāṁś ca dadhmuḥ śaśisaṁnikāśān 09016033a tenātha śabdena vibhīṣaṇena; tavābhitaptaṁ balam aprahr̥ṣṭam 09016033c svedābhibhūtaṁ rudhirokṣitāṅgaṁ; visaṁjñakalpaṁ ca tathā viṣaṇṇam 09016034a sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ 09016034c yudhiṣṭhirasyābhimukhaṁ javena; siṁho yathā mr̥gahetoḥ prayātaḥ 09016035a sa dharmarājo nihatāśvasūtaṁ; krodhena dīptajvalanaprakāśam 09016035c dr̥ṣṭvā tu madrādhipatiṁ sa tūrṇaṁ; samabhyadhāvat tam ariṁ balena 09016036a govindavākyaṁ tvaritaṁ vicintya; dadhre matiṁ śalyavināśanāya 09016036c sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan 09016037a tac cāpi śalyasya niśamya karma; mahātmano bhāgam athāvaśiṣṭam 09016037c smr̥tvā manaḥ śalyavadhe yatātmā; yathoktam indrāvarajasya cakre 09016038a sa dharmarājo maṇihemadaṇḍāṁ; jagrāha śaktiṁ kanakaprakāśām 09016038c netre ca dīpte sahasā vivr̥tya; madrādhipaṁ kruddhamanā niraikṣat 09016039a nirīkṣito vai naradeva rājñā; pūtātmanā nirhr̥takalmaṣeṇa 09016039c abhūn na yad bhasmasān madrarājas; tad adbhutaṁ me pratibhāti rājan 09016040a tatas tu śaktiṁ rucirogradaṇḍāṁ; maṇipravālojjvalitāṁ pradīptām 09016040c cikṣepa vegāt subhr̥śaṁ mahātmā; madrādhipāya pravaraḥ kurūṇām 09016041a dīptām athaināṁ mahatā balena; savisphuliṅgāṁ sahasā patantīm 09016041c praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām 09016042a tāṁ kālarātrīm iva pāśahastāṁ; yamasya dhātrīm iva cograrūpām 09016042c sabrahmadaṇḍapratimām amoghāṁ; sasarja yatto yudhi dharmarājaḥ 09016043a gandhasragagryāsanapānabhojanair; abhyarcitāṁ pāṇḍusutaiḥ prayatnāt 09016043c saṁvartakāgnipratimāṁ jvalantīṁ; kr̥tyām atharvāṅgirasīm ivogrām 09016044a īśānahetoḥ pratinirmitāṁ tāṁ; tvaṣṭrā ripūṇām asudehabhakṣām 09016044c bhūmyantarikṣādijalāśayāni; prasahya bhūtāni nihantum īśām 09016045a ghaṇṭāpatākāmaṇivajrabhājaṁ; vaiḍūryacitrāṁ tapanīyadaṇḍām 09016045c tvaṣṭrā prayatnān niyamena kl̥ptāṁ; brahmadviṣām antakarīm amoghām 09016046a balaprayatnād adhirūḍhavegāṁ; mantraiś ca ghorair abhimantrayitvā 09016046c sasarja mārgeṇa ca tāṁ pareṇa; vadhāya madrādhipates tadānīm 09016047a hato ’sy asāv ity abhigarjamāno; rudro ’ntakāyāntakaraṁ yatheṣum 09016047c prasārya bāhuṁ sudr̥ḍhaṁ supāṇiṁ; krodhena nr̥tyann iva dharmarājaḥ 09016048a tāṁ sarvaśaktyā prahitāṁ sa śaktiṁ; yudhiṣṭhireṇāprativāryavīryām 09016048c pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājyadhārām 09016049a sā tasya marmāṇi vidārya śubhram; uro viśālaṁ ca tathaiva varma 09016049c viveśa gāṁ toyam ivāprasaktā; yaśo viśālaṁ nr̥pater dahantī 09016050a nāsākṣikarṇāsyaviniḥsr̥tena; prasyandatā ca vraṇasaṁbhavena 09016050c saṁsiktagātro rudhireṇa so ’bhūt; krauñco yathā skandahato mahādriḥ 09016051a prasārya bāhū sa rathād gato gāṁ; saṁchinnavarmā kurunandanena 09016051c mahendravāhapratimo mahātmā; vajrāhataṁ śr̥ṅgam ivācalasya 09016052a bāhū prasāryābhimukho dharmarājasya madrarāṭ 09016052c tato nipatito bhūmāv indradhvaja ivocchritaḥ 09016053a sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ 09016053c pratyudgata iva premṇā bhūmyā sa narapuṁgavaḥ 09016054a priyayā kāntayā kāntaḥ patamāna ivorasi 09016054c ciraṁ bhuktvā vasumatīṁ priyāṁ kāntām iva prabhuḥ 09016054e sarvair aṅgaiḥ samāśliṣya prasupta iva so ’bhavat 09016055a dharmye dharmātmanā yuddhe nihato dharmasūnunā 09016055c samyag ghuta iva sviṣṭaḥ praśānto ’gnir ivādhvare 09016056a śaktyā vibhinnahr̥dayaṁ vipraviddhāyudhadhvajam 09016056c saṁśāntam api madreśaṁ lakṣmīr naiva vyamuñcata 09016057a tato yudhiṣṭhiraś cāpam ādāyendradhanuṣprabham 09016057c vyadhamad dviṣataḥ saṁkhye khagarāḍ iva pannagān 09016057e dehāsūn niśitair bhallai ripūṇāṁ nāśayan kṣaṇāt 09016058a tataḥ pārthasya bāṇaughair āvr̥tāḥ sainikās tava 09016058c nimīlitākṣāḥ kṣiṇvanto bhr̥śam anyonyam arditāḥ 09016058e saṁnyastakavacā dehair vipatrāyudhajīvitāḥ 09016059a tataḥ śalye nipatite madrarājānujo yuvā 09016059c bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt 09016060a vivyādha ca naraśreṣṭho nārācair bahubhis tvaran 09016060c hatasyāpacitiṁ bhrātuś cikīrṣur yuddhadurmadaḥ 09016061a taṁ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva 09016061c kārmukaṁ cāsya ciccheda kṣurābhyāṁ dhvajam eva ca 09016062a tato ’sya dīpyamānena sudr̥ḍhena śitena ca 09016062c pramukhe vartamānasya bhallenāpāharac chiraḥ 09016063a sakuṇḍalaṁ tad dadr̥śe patamānaṁ śiro rathāt 09016063c puṇyakṣayam iva prāpya patantaṁ svargavāsinam 09016064a tasyāpakr̥ṣṭaśīrṣaṁ tac charīraṁ patitaṁ rathāt 09016064c rudhireṇāvasiktāṅgaṁ dr̥ṣṭvā sainyam abhajyata 09016065a vicitrakavace tasmin hate madranr̥pānuje 09016065c hāhākāraṁ vikurvāṇāḥ kuravo vipradudruvuḥ 09016066a śalyānujaṁ hataṁ dr̥ṣṭvā tāvakās tyaktajīvitāḥ 09016066c vitresuḥ pāṇḍavabhayād rajodhvastās tathā bhr̥śam 09016067a tāṁs tathā bhajyatas trastān kauravān bharatarṣabha 09016067c śiner naptā kiran bāṇair abhyavartata sātyakiḥ 09016068a tam āyāntaṁ maheṣvāsam aprasahyaṁ durāsadam 09016068c hārdikyas tvarito rājan pratyagr̥hṇād abhītavat 09016069a tau sametau mahātmānau vārṣṇeyāv aparājitau 09016069c hārdikyaḥ sātyakiś caiva siṁhāv iva madotkaṭau 09016070a iṣubhir vimalābhāsaiś chādayantau parasparam 09016070c arcirbhir iva sūryasya divākarasamaprabhau 09016071a cāpamārgabaloddhūtān mārgaṇān vr̥ṣṇisiṁhayoḥ 09016071c ākāśe samapaśyāma pataṁgān iva śīghragān 09016072a sātyakiṁ daśabhir viddhvā hayāṁś cāsya tribhiḥ śaraiḥ 09016072c cāpam ekena ciccheda hārdikyo nataparvaṇā 09016073a tan nikr̥ttaṁ dhanuḥ śreṣṭham apāsya śinipuṁgavaḥ 09016073c anyad ādatta vegena vegavattaram āyudham 09016074a tad ādāya dhanuḥ śreṣṭhaṁ variṣṭhaḥ sarvadhanvinām 09016074c hārdikyaṁ daśabhir bāṇaiḥ pratyavidhyat stanāntare 09016075a tato rathaṁ yugeṣāṁ ca chittvā bhallaiḥ susaṁyataiḥ 09016075c aśvāṁs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī 09016076a madrarāje hate rājan virathe kr̥tavarmaṇi 09016076c duryodhanabalaṁ sarvaṁ punar āsīt parāṅmukham 09016077a tat pare nāvabudhyanta sainyena rajasā vr̥te 09016077c balaṁ tu hatabhūyiṣṭhaṁ tat tadāsīt parāṅmukham 09016078a tato muhūrtāt te ’paśyan rajo bhaumaṁ samutthitam 09016078c vividhaiḥ śoṇitasrāvaiḥ praśāntaṁ puruṣarṣabha 09016079a tato duryodhano dr̥ṣṭvā bhagnaṁ svabalam antikāt 09016079c javenāpatataḥ pārthān ekaḥ sarvān avārayat 09016080a pāṇḍavān sarathān dr̥ṣṭvā dhr̥ṣṭadyumnaṁ ca pārṣatam 09016080c ānartaṁ ca durādharṣaṁ śitair bāṇair avākirat 09016081a taṁ pare nābhyavartanta martyā mr̥tyum ivāgatam 09016081c athānyaṁ ratham āsthāya hārdikyo ’pi nyavartata 09016082a tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ 09016082c caturbhir nijaghānāśvān patribhiḥ kr̥tavarmaṇaḥ 09016082e vivyādha gautamaṁ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ 09016083a aśvatthāmā tato rājñā hatāśvaṁ virathīkr̥tam 09016083c samapovāha hārdikyaṁ svarathena yudhiṣṭhirāt 09016084a tataḥ śāradvato ’ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram 09016084c vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ 09016085a evam etan mahārāja yuddhaśeṣam avartata 09016085c tava durmantrite rājan sahaputrasya bhārata 09016086a tasmin maheṣvāsavare viśaste; saṁgrāmamadhye kurupuṁgavena 09016086c pārthāḥ sametāḥ paramaprahr̥ṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam 09016087a yudhiṣṭhiraṁ ca praśaśaṁsur ājau; purā surā vr̥travadhe yathendram 09016087c cakruś ca nānāvidhavādyaśabdān; ninādayanto vasudhāṁ samantāt 09017001 saṁjaya uvāca 09017001a śalye tu nihate rājan madrarājapadānugāḥ 09017001c rathāḥ saptaśatā vīrā niryayur mahato balāt 09017002a duryodhanas tu dviradam āruhyācalasaṁnibham 09017002c chatreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ 09017002e na gantavyaṁ na gantavyam iti madrān avārayat 09017003a duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ 09017003c yudhiṣṭhiraṁ jighāṁsantaḥ pāṇḍūnāṁ prāviśan balam 09017004a te tu śūrā mahārāja kr̥tacittāḥ sma yodhane 09017004c dhanuḥśabdaṁ mahat kr̥tvā sahāyudhyanta pāṇḍavaiḥ 09017005a śrutvā tu nihataṁ śalyaṁ dharmaputraṁ ca pīḍitam 09017005c madrarājapriye yuktair madrakāṇāṁ mahārathaiḥ 09017006a ājagāma tataḥ pārtho gāṇḍīvaṁ vikṣipan dhanuḥ 09017006c pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ 09017007a tato ’rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau 09017007c sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ 09017008a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ 09017008c yudhiṣṭhiraṁ parīpsantaḥ samantāt paryavārayan 09017009a te samantāt parivr̥tāḥ pāṇḍavaiḥ puruṣarṣabhāḥ 09017009c kṣobhayanti sma tāṁ senāṁ makarāḥ sāgaraṁ yathā 09017010a purovātena gaṅgeva kṣobhyamānā mahānadī 09017010c akṣobhyata tadā rājan pāṇḍūnāṁ dhvajinī punaḥ 09017011a praskandya senāṁ mahatīṁ tyaktātmāno mahārathāḥ 09017011c vr̥kṣān iva mahāvātāḥ kampayanti sma tāvakāḥ 09017012a bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ 09017012c bhrātaro vāsya te śūrā dr̥śyante neha ke cana 09017013a pāñcālānāṁ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ 09017013c dhr̥ṣṭadyumno ’tha śaineyo draupadeyāś ca sarvaśaḥ 09017014a evaṁ tān vādinaḥ śūrān draupadeyā mahārathāḥ 09017014c abhyaghnan yuyudhānaś ca madrarājapadānugān 09017015a cakrair vimathitaiḥ ke cit ke cic chinnair mahādhvajaiḥ 09017015c pratyadr̥śyanta samare tāvakā nihatāḥ paraiḥ 09017016a ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ 09017016c vāryamāṇā yayur vegāt tava putreṇa bhārata 09017017a duryodhanas tu tān vīrān vārayām āsa sāntvayan 09017017c na cāsya śāsanaṁ kaś cit tatra cakre mahārathaḥ 09017018a tato gāndhārarājasya putraḥ śakunir abravīt 09017018c duryodhanaṁ mahārāja vacanaṁ vacanakṣamaḥ 09017019a kiṁ naḥ saṁprekṣamāṇānāṁ madrāṇāṁ hanyate balam 09017019c na yuktam etat samare tvayi tiṣṭhati bhārata 09017020a sahitair nāma yoddhavyam ity eṣa samayaḥ kr̥taḥ 09017020c atha kasmāt parān eva ghnato marṣayase nr̥pa 09017021 duryodhana uvāca 09017021a vāryamāṇā mayā pūrvaṁ naite cakrur vaco mama 09017021c ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm 09017022 śakunir uvāca 09017022a na bhartuḥ śāsanaṁ vīrā raṇe kurvanty amarṣitāḥ 09017022c alaṁ kroddhuṁ tathaiteṣāṁ nāyaṁ kāla upekṣitum 09017023a yāmaḥ sarve ’tra saṁbhūya savājirathakuñjarāḥ 09017023c paritrātuṁ maheṣvāsān madrarājapadānugān 09017024a anyonyaṁ parirakṣāmo yatnena mahatā nr̥pa 09017024c evaṁ sarve ’nusaṁcintya prayayur yatra sainikāḥ 09017025 saṁjaya uvāca 09017025a evam uktas tato rājā balena mahatā vr̥taḥ 09017025c prayayau siṁhanādena kampayan vai vasuṁdharām 09017026a hata vidhyata gr̥hṇīta praharadhvaṁ nikr̥ntata 09017026c ity āsīt tumulaḥ śabdas tava sainyasya bhārata 09017027a pāṇḍavās tu raṇe dr̥ṣṭvā madrarājapadānugān 09017027c sahitān abhyavartanta gulmam āsthāya madhyamam 09017028a te muhūrtād raṇe vīrā hastāhastaṁ viśāṁ pate 09017028c nihatāḥ pratyadr̥śyanta madrarājapadānugāḥ 09017029a tato naḥ saṁprayātānāṁ hatāmitrās tarasvinaḥ 09017029c hr̥ṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare 09017030a athotthitāni ruṇḍāni samadr̥śyanta sarvaśaḥ 09017030c papāta mahatī colkā madhyenādityamaṇḍalam 09017031a rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ 09017031c aśvair nipatitaiś caiva saṁchannābhūd vasuṁdharā 09017032a vātāyamānais turagair yugāsaktais turaṁgamaiḥ 09017032c adr̥śyanta mahārāja yodhās tatra raṇājire 09017033a bhagnacakrān rathān ke cid avahaṁs turagā raṇe 09017033c rathārdhaṁ ke cid ādāya diśo daśa vibabhramuḥ 09017033e tatra tatra ca dr̥śyante yoktraiḥ śliṣṭāḥ sma vājinaḥ 09017034a rathinaḥ patamānāś ca vyadr̥śyanta narottama 09017034c gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṁkṣaye 09017035a nihateṣu ca śūreṣu madrarājānugeṣu ca 09017035c asmān āpatataś cāpi dr̥ṣṭvā pārthā mahārathāḥ 09017036a abhyavartanta vegena jayagr̥dhrāḥ prahāriṇaḥ 09017036c bāṇaśabdaravān kr̥tvā vimiśrāñ śaṅkhanisvanaiḥ 09017037a asmāṁs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ 09017037c śarāsanāni dhunvānāḥ siṁhanādān pracukruśuḥ 09017038a tato hatam abhiprekṣya madrarājabalaṁ mahat 09017038c madrarājaṁ ca samare dr̥ṣṭvā śūraṁ nipātitam 09017038e duryodhanabalaṁ sarvaṁ punar āsīt parāṅmukham 09017039a vadhyamānaṁ mahārāja pāṇḍavair jitakāśibhiḥ 09017039c diśo bheje ’tha saṁbhrāntaṁ trāsitaṁ dr̥ḍhadhanvibhiḥ 09018001 saṁjaya uvāca 09018001a pātite yudhi durdharṣe madrarāje mahārathe 09018001c tāvakās tava putrāś ca prāyaśo vimukhābhavan 09018002a vaṇijo nāvi bhinnāyāṁ yathāgādhe ’plave ’rṇave 09018002c apāre pāram icchanto hate śūre mahātmani 09018003a madrarāje mahārāja vitrastāḥ śaravikṣatāḥ 09018003c anāthā nātham icchanto mr̥gāḥ siṁhārditā iva 09018004a vr̥ṣā yathā bhagnaśr̥ṅgāḥ śīrṇadantā gajā iva 09018004c madhyāhne pratyapāyāma nirjitā dharmasūnunā 09018005a na saṁdhātum anīkāni na ca rājan parākrame 09018005c āsīd buddhir hate śalye tava yodhasya kasya cit 09018006a bhīṣme droṇe ca nihate sūtaputre ca bhārata 09018006c yad duḥkhaṁ tava yodhānāṁ bhayaṁ cāsīd viśāṁ pate 09018006e tad bhayaṁ sa ca naḥ śoko bhūya evābhyavartata 09018007a nirāśāś ca jaye tasmin hate śalye mahārathe 09018007c hatapravīrā vidhvastā vikr̥ttāś ca śitaiḥ śaraiḥ 09018007e madrarāje hate rājan yodhās te prādravan bhayāt 09018008a aśvān anye gajān anye rathān anye mahārathāḥ 09018008c āruhya javasaṁpannāḥ pādātāḥ prādravan bhayāt 09018009a dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ 09018009c saṁprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ 09018010a te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ 09018010c dhāvantaś cāpy adr̥śyanta śvasamānāḥ śarāturāḥ 09018011a tān prabhagnān drutān dr̥ṣṭvā hatotsāhān parājitān 09018011c abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇaḥ 09018012a bāṇaśabdaravaś cāpi siṁhanādaś ca puṣkalaḥ 09018012c śaṅkhaśabdaś ca śūrāṇāṁ dāruṇaḥ samapadyata 09018013a dr̥ṣṭvā tu kauravaṁ sainyaṁ bhayatrastaṁ pravidrutam 09018013c anyonyaṁ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha 09018014a adya rājā satyadhr̥tir jitāmitro yudhiṣṭhiraḥ 09018014c adya duryodhano hīno dīptayā nr̥patiśriyā 09018015a adya śrutvā hataṁ putraṁ dhr̥tarāṣṭro janeśvaraḥ 09018015c niḥsaṁjñaḥ patito bhūmau kilbiṣaṁ pratipadyatām 09018016a adya jānātu kaunteyaṁ samarthaṁ sarvadhanvinām 09018016c adyātmānaṁ ca durmedhā garhayiṣyati pāpakr̥t 09018016e adya kṣattur vacaḥ satyaṁ smaratāṁ bruvato hitam 09018017a adyaprabhr̥ti pārthāṁś ca preṣyabhūta upācaran 09018017c vijānātu nr̥po duḥkhaṁ yat prāptaṁ pāṇḍunandanaiḥ 09018018a adya kr̥ṣṇasya māhātmyaṁ jānātu sa mahīpatiḥ 09018018c adyārjunadhanurghoṣaṁ ghoraṁ jānātu saṁyuge 09018019a astrāṇāṁ ca balaṁ sarvaṁ bāhvoś ca balam āhave 09018019c adya jñāsyati bhīmasya balaṁ ghoraṁ mahātmanaḥ 09018020a hate duryodhane yuddhe śakreṇevāsure maye 09018020c yat kr̥taṁ bhīmasenena duḥśāsanavadhe tadā 09018020e nānyaḥ kartāsti loke tad r̥te bhīmaṁ mahābalam 09018021a jānītām adya jyeṣṭhasya pāṇḍavasya parākramam 09018021c madrarājaṁ hataṁ śrutvā devair api suduḥsaham 09018022a adya jñāsyati saṁgrāme mādrīputrau mahābalau 09018022c nihate saubale śūre gāndhāreṣu ca sarvaśaḥ 09018023a kathaṁ teṣāṁ jayo na syād yeṣāṁ yoddhā dhanaṁjayaḥ 09018023c sātyakir bhīmasenaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 09018024a draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau 09018024c śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ 09018025a yeṣāṁ ca jagatāṁ nātho nāthaḥ kr̥ṣṇo janārdanaḥ 09018025c kathaṁ teṣāṁ jayo na syād yeṣāṁ dharmo vyapāśrayaḥ 09018026a bhīṣmaṁ droṇaṁ ca karṇaṁ ca madrarājānam eva ca 09018026c tathānyān nr̥patīn vīrāñ śataśo ’tha sahasraśaḥ 09018027a ko ’nyaḥ śakto raṇe jetum r̥te pārthaṁ yudhiṣṭhiram 09018027c yasya nātho hr̥ṣīkeśaḥ sadā dharmayaśonidhiḥ 09018028a ity evaṁ vadamānās te harṣeṇa mahatā yutāḥ 09018028c prabhagnāṁs tāvakān rājan sr̥ñjayāḥ pr̥ṣṭhato ’nvayuḥ 09018029a dhanaṁjayo rathānīkam abhyavartata vīryavān 09018029c mādrīputrau ca śakuniṁ sātyakiś ca mahārathaḥ 09018030a tān prekṣya dravataḥ sarvān bhīmasenabhayārditān 09018030c duryodhanas tadā sūtam abravīd utsmayann iva 09018031a na mātikramate pārtho dhanuṣpāṇim avasthitam 09018031c jaghane sarvasainyānāṁ mamāśvān pratipādaya 09018032a jaghane yudhyamānaṁ hi kaunteyo māṁ dhanaṁjayaḥ 09018032c notsahetābhyatikrāntuṁ velām iva mahodadhiḥ 09018033a paśya sainyaṁ mahat sūta pāṇḍavaiḥ samabhidrutam 09018033c sainyareṇuṁ samuddhūtaṁ paśyasvainaṁ samantataḥ 09018034a siṁhanādāṁś ca bahuśaḥ śr̥ṇu ghorān bhayānakān 09018034c tasmād yāhi śanaiḥ sūta jaghanaṁ paripālaya 09018035a mayi sthite ca samare niruddheṣu ca pāṇḍuṣu 09018035c punar āvartate tūrṇaṁ māmakaṁ balam ojasā 09018036a tac chrutvā tava putrasya śūrāgryasadr̥śaṁ vacaḥ 09018036c sārathir hemasaṁchannāñ śanair aśvān acodayat 09018037a gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ 09018037c ekaviṁśatisāhasrāḥ saṁyugāyāvatasthire 09018038a nānādeśasamudbhūtā nānārañjitavāsasaḥ 09018038c avasthitās tadā yodhāḥ prārthayanto mahad yaśaḥ 09018039a teṣām āpatatāṁ tatra saṁhr̥ṣṭānāṁ parasparam 09018039c saṁmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ 09018040a bhīmasenaṁ tadā rājan dhr̥ṣṭadyumnaṁ ca pārṣatam 09018040c balena caturaṅgeṇa nānādeśyā nyavārayan 09018041a bhīmam evābhyavartanta raṇe ’nye tu padātayaḥ 09018041c prakṣveḍyāsphoṭya saṁhr̥ṣṭā vīralokaṁ yiyāsavaḥ 09018042a āsādya bhīmasenaṁ tu saṁrabdhā yuddhadurmadāḥ 09018042c dhārtarāṣṭrā vinedur hi nānyāṁ cākathayan kathām 09018042e parivārya raṇe bhīmaṁ nijaghnus te samantataḥ 09018043a sa vadhyamānaḥ samare padātigaṇasaṁvr̥taḥ 09018043c na cacāla rathopasthe maināka iva parvataḥ 09018044a te tu kruddhā mahārāja pāṇḍavasya mahāratham 09018044c nigrahītuṁ pracakrur hi yodhāṁś cānyān avārayan 09018045a akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ 09018045c so ’vatīrya rathāt tūrṇaṁ padātiḥ samavasthitaḥ 09018046a jātarūpaparicchannāṁ pragr̥hya mahatīṁ gadām 09018046c avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ 09018047a rathāśvadvipahīnāṁs tu tān bhīmo gadayā balī 09018047c ekaviṁśatisāhasrān padātīn avapothayat 09018048a hatvā tat puruṣānīkaṁ bhīmaḥ satyaparākramaḥ 09018048c dhr̥ṣṭadyumnaṁ puraskr̥tya nacirāt pratyadr̥śyata 09018049a pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ 09018049c saṁbhagnā iva vātena karṇikārāḥ supuṣpitāḥ 09018050a nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ 09018050c nānājātyā hatās tatra nānādeśasamāgatāḥ 09018051a patākādhvajasaṁchannaṁ padātīnāṁ mahad balam 09018051c nikr̥ttaṁ vibabhau tatra ghorarūpaṁ bhayānakam 09018052a yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ 09018052c abhyadhāvan mahātmānaṁ putraṁ duryodhanaṁ tava 09018053a te sarve tāvakān dr̥ṣṭvā maheṣvāsān parāṅmukhān 09018053c nābhyavartanta te putraṁ veleva makarālayam 09018054a tad adbhutam apaśyāma tava putrasya pauruṣam 09018054c yad ekaṁ sahitāḥ pārthā na śekur ativartitum 09018055a nātidūrāpayātaṁ tu kr̥tabuddhiṁ palāyane 09018055c duryodhanaḥ svakaṁ sainyam abravīd bhr̥śavikṣatam 09018056a na taṁ deśaṁ prapaśyāmi pr̥thivyāṁ parvateṣu vā 09018056c yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṁ sr̥tena vaḥ 09018057a alpaṁ ca balam eteṣāṁ kr̥ṣṇau ca bhr̥śavikṣatau 09018057c yadi sarve ’tra tiṣṭhāmo dhruvo no vijayo bhavet 09018058a viprayātāṁs tu vo bhinnān pāṇḍavāḥ kr̥takilbiṣān 09018058c anusr̥tya haniṣyanti śreyo naḥ samare sthitam 09018059a śr̥ṇudhvaṁ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ 09018059c yadā śūraṁ ca bhīruṁ ca mārayaty antakaḥ sadā 09018059e ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ 09018060a śreyo no bhīmasenasya kruddhasya pramukhe sthitam 09018060c sukhaḥ sāṁgrāmiko mr̥tyuḥ kṣatradharmeṇa yudhyatām 09018060e jitveha sukham āpnoti hataḥ pretya mahat phalam 09018061a na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ 09018061c acireṇa jitām̐l lokān hato yuddhe samaśnute 09018062a śrutvā tu vacanaṁ tasya pūjayitvā ca pārthivāḥ 09018062c punar evānvavartanta pāṇḍavān ātatāyinaḥ 09018063a tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ 09018063c pratyudyayus tadā pārthā jayagr̥dhrāḥ prahāriṇaḥ 09018064a dhanaṁjayo rathenājāv abhyavartata vīryavān 09018064c viśrutaṁ triṣu lokeṣu gāṇḍīvaṁ vikṣipan dhanuḥ 09018065a mādrīputrau ca śakuniṁ sātyakiś ca mahābalaḥ 09018065c javenābhyapatan hr̥ṣṭā yato vai tāvakaṁ balam 09019001 saṁjaya uvāca 09019001a saṁnivr̥tte balaughe tu śālvo mlecchagaṇādhipaḥ 09019001c abhyavartata saṁkruddhaḥ pāṇḍūnāṁ sumahad balam 09019002a āsthāya sumahānāgaṁ prabhinnaṁ parvatopamam 09019002c dr̥ptam airāvataprakhyam amitragaṇamardanam 09019003a yo ’sau mahābhadrakulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam 09019003c sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan 09019004a tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte 09019004c sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt 09019004e śitaiḥ pr̥ṣatkair vidadāra cāpi; mahendravajrapratimaiḥ sughoraiḥ 09019005a tataḥ śarān vai sr̥jato mahāraṇe; yodhāṁś ca rājan nayato yamāya 09019005c nāsyāntaraṁ dadr̥śuḥ sve pare vā; yathā purā vajradharasya daityāḥ 09019006a te pāṇḍavāḥ somakāḥ sr̥ñjayāś ca; tam eva nāgaṁ dadr̥śuḥ samantāt 09019006c sahasraśo vai vicarantam ekaṁ; yathā mahendrasya gajaṁ samīpe 09019007a saṁdrāvyamāṇaṁ tu balaṁ pareṣāṁ; parītakalpaṁ vibabhau samantāt 09019007c naivāvatasthe samare bhr̥śaṁ bhayād; vimardamānaṁ tu parasparaṁ tadā 09019008a tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena 09019008c diśaś catasraḥ sahasā pradhāvitā; gajendravegaṁ tam apārayantī 09019009a dr̥ṣṭvā ca tāṁ vegavatā prabhagnāṁ; sarve tvadīyā yudhi yodhamukhyāḥ 09019009c apūjayaṁs tatra narādhipaṁ taṁ; dadhmuś ca śaṅkhāñ śaśisaṁnikāśān 09019010a śrutvā ninādaṁ tv atha kauravāṇāṁ; harṣād vimuktaṁ saha śaṅkhaśabdaiḥ 09019010c senāpatiḥ pāṇḍavasr̥ñjayānāṁ; pāñcālaputro na mamarṣa roṣāt 09019011a tatas tu taṁ vai dviradaṁ mahātmā; pratyudyayau tvaramāṇo jayāya 09019011c jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indravāhyam 09019012a tam āpatantaṁ sahasā tu dr̥ṣṭvā; pāñcālarājaṁ yudhi rājasiṁhaḥ 09019012c taṁ vai dvipaṁ preṣayām āsa tūrṇaṁ; vadhāya rājan drupadātmajasya 09019013a sa taṁ dvipaṁ sahasābhyāpatantam; avidhyad arkapratimaiḥ pr̥ṣatkaiḥ 09019013c karmāradhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegaiḥ 09019014a tato ’parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe 09019014c sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvr̥tya bhr̥śaṁ pradudruve 09019015a taṁ nāgarājaṁ sahasā praṇunnaṁ; vidrāvyamāṇaṁ ca nigr̥hya śālvaḥ 09019015c tottrāṅkuśaiḥ preṣayām āsa tūrṇaṁ; pāñcālarājasya rathaṁ pradiśya 09019016a dr̥ṣṭvāpatantaṁ sahasā tu nāgaṁ; dhr̥ṣṭadyumnaḥ svarathāc chīghram eva 09019016c gadāṁ pragr̥hyāśu javena vīro; bhūmiṁ prapanno bhayavihvalāṅgaḥ 09019017a sa taṁ rathaṁ hemavibhūṣitāṅgaṁ; sāśvaṁ sasūtaṁ sahasā vimr̥dya 09019017c utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṁdharātale 09019018a pāñcālarājasya sutaṁ sa dr̥ṣṭvā; tadārditaṁ nāgavareṇa tena 09019018c tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā 09019019a śaraiś ca vegaṁ sahasā nigr̥hya; tasyābhito ’bhyāpatato gajasya 09019019c sa saṁgr̥hīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṁkhye 09019020a tataḥ pr̥ṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṁ samantāt 09019020c tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve 09019021a tat karma śālvasya samīkṣya sarve; pāñcālamatsyā nr̥pa sr̥ñjayāś ca 09019021c hāhākārair nādayantaḥ sma yuddhe; dvipaṁ samantād rurudhur narāgryāḥ 09019022a pāñcālarājas tvaritas tu śūro; gadāṁ pragr̥hyācalaśr̥ṅgakalpām 09019022c asaṁbhramaṁ bhārata śatrughātī; javena vīro ’nusasāra nāgam 09019023a tato ’tha nāgaṁ dharaṇīdharābhaṁ; madaṁ sravantaṁ jaladaprakāśam 09019023c gadāṁ samāvidhya bhr̥śaṁ jaghāna; pāñcālarājasya sutas tarasvī 09019024a sa bhinnakumbhaḥ sahasā vinadya; mukhāt prabhūtaṁ kṣatajaṁ vimuñcan 09019024c papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādriḥ 09019025a nipātyamāne tu tadā gajendre; hāhākr̥te tava putrasya sainye 09019025c sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena 09019026a hr̥tottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarājñā 09019026c yathādriśr̥ṅgaṁ sumahat praṇunnaṁ; vajreṇa devādhipacoditena 09020001 saṁjaya uvāca 09020001a tasmiṁs tu nihate śūre śālve samitiśobhane 09020001c tavābhajyad balaṁ vegād vāteneva mahādrumaḥ 09020002a tat prabhagnaṁ balaṁ dr̥ṣṭvā kr̥tavarmā mahārathaḥ 09020002c dadhāra samare śūraḥ śatrusainyaṁ mahābalaḥ 09020003a saṁnivr̥ttās tu te śūrā dr̥ṣṭvā sātvatam āhave 09020003c śailopamaṁ sthitaṁ rājan kīryamāṇaṁ śarair yudhi 09020004a tataḥ pravavr̥te yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha 09020004c nivr̥ttānāṁ mahārāja mr̥tyuṁ kr̥tvā nivartanam 09020005a tatrāścaryam abhūd yuddhaṁ sātvatasya paraiḥ saha 09020005c yad eko vārayām āsa pāṇḍusenāṁ durāsadām 09020006a teṣām anyonyasuhr̥dāṁ kr̥te karmaṇi duṣkare 09020006c siṁhanādaḥ prahr̥ṣṭānāṁ divaḥspr̥k sumahān abhūt 09020007a tena śabdena vitrastān pāñcālān bharatarṣabha 09020007c śiner naptā mahābāhur anvapadyata sātyakiḥ 09020008a sa samāsādya rājānaṁ kṣemadhūrtiṁ mahābalam 09020008c saptabhir niśitair bāṇair anayad yamasādanam 09020009a tam āyāntaṁ mahābāhuṁ pravapantaṁ śitāñ śarān 09020009c javenābhyapatad dhīmān hārdikyaḥ śinipuṁgavam 09020010a tau siṁhāv iva nardantau dhanvinau rathināṁ varau 09020010c anyonyam abhyadhāvetāṁ śastrapravaradhāriṇau 09020011a pāṇḍavāḥ saha pāñcālair yodhāś cānye nr̥pottamāḥ 09020011c prekṣakāḥ samapadyanta tayoḥ puruṣasiṁhayoḥ 09020012a nārācair vatsadantaiś ca vr̥ṣṇyandhakamahārathau 09020012c abhijaghnatur anyonyaṁ prahr̥ṣṭāv iva kuñjarau 09020013a carantau vividhān mārgān hārdikyaśinipuṁgavau 09020013c muhur antardadhāte tau bāṇavr̥ṣṭyā parasparam 09020014a cāpavegabaloddhūtān mārgaṇān vr̥ṣṇisiṁhayoḥ 09020014c ākāśe samapaśyāma pataṁgān iva śīghragān 09020015a tam ekaṁ satyakarmāṇam āsādya hr̥dikātmajaḥ 09020015c avidhyan niśitair bāṇaiś caturbhiś caturo hayān 09020016a sa dīrghabāhuḥ saṁkruddhas tottrārdita iva dvipaḥ 09020016c aṣṭābhiḥ kr̥tavarmāṇam avidhyat parameṣubhiḥ 09020017a tataḥ pūrṇāyatotsr̥ṣṭaiḥ kr̥tavarmā śilāśitaiḥ 09020017c sātyakiṁ tribhir āhatya dhanur ekena cicchide 09020018a nikr̥ttaṁ tad dhanuḥśreṣṭham apāsya śinipuṁgavaḥ 09020018c anyad ādatta vegena śaineyaḥ saśaraṁ dhanuḥ 09020019a tad ādāya dhanuḥśreṣṭhaṁ variṣṭhaḥ sarvadhanvinām 09020019c āropya ca mahāvīryo mahābuddhir mahābalaḥ 09020020a amr̥ṣyamāṇo dhanuṣaś chedanaṁ kr̥tavarmaṇā 09020020c kupito ’tirathaḥ śīghraṁ kr̥tavarmāṇam abhyayāt 09020021a tataḥ suniśitair bāṇair daśabhiḥ śinipuṁgavaḥ 09020021c jaghāna sūtam aśvāṁś ca dhvajaṁ ca kr̥tavarmaṇaḥ 09020022a tato rājan maheṣvāsaḥ kr̥tavarmā mahārathaḥ 09020022c hatāśvasūtaṁ saṁprekṣya rathaṁ hemapariṣkr̥tam 09020023a roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa 09020023c cikṣepa bhujavegena jighāṁsuḥ śinipuṁgavam 09020024a tac chūlaṁ sātvato hy ājau nirbhidya niśitaiḥ śaraiḥ 09020024c cūrṇitaṁ pātayām āsa mohayann iva mādhavam 09020024e tato ’pareṇa bhallena hr̥dy enaṁ samatāḍayat 09020025a sa yuddhe yuyudhānena hatāśvo hatasārathiḥ 09020025c kr̥tavarmā kr̥tāstreṇa dharaṇīm anvapadyata 09020026a tasmin sātyakinā vīre dvairathe virathīkr̥te 09020026c samapadyata sarveṣāṁ sainyānāṁ sumahad bhayam 09020027a putrasya tava cātyarthaṁ viṣādaḥ samapadyata 09020027c hatasūte hatāśve ca virathe kr̥tavarmaṇi 09020028a hatāśvaṁ ca samālakṣya hatasūtam ariṁdamam 09020028c abhyadhāvat kr̥po rājañ jighāṁsuḥ śinipuṁgavam 09020029a tam āropya rathopasthe miṣatāṁ sarvadhanvinām 09020029c apovāha mahābāhus tūrṇam āyodhanād api 09020030a śaineye ’dhiṣṭhite rājan virathe kr̥tavarmaṇi 09020030c duryodhanabalaṁ sarvaṁ punar āsīt parāṅmukham 09020031a tat pare nāvabudhyanta sainyena rajasāvr̥te 09020031c tāvakāḥ pradrutā rājan duryodhanam r̥te nr̥pam 09020032a duryodhanas tu saṁprekṣya bhagnaṁ svabalam antikāt 09020032c javenābhyapatat tūrṇaṁ sarvāṁś caiko nyavārayat 09020033a pāṇḍūṁś ca sarvān saṁkruddho dhr̥ṣṭadyumnaṁ ca pārṣatam 09020033c śikhaṇḍinaṁ draupadeyān pāñcālānāṁ ca ye gaṇāḥ 09020034a kekayān somakāṁś caiva pāñcālāṁś caiva māriṣa 09020034c asaṁbhramaṁ durādharṣaḥ śitair astrair avārayat 09020035a atiṣṭhad āhave yattaḥ putras tava mahābalaḥ 09020035c yathā yajñe mahān agnir mantrapūtaḥ prakāśayan 09020036a taṁ pare nābhyavartanta martyā mr̥tyum ivāhave 09020036c athānyaṁ ratham āsthāya hārdikyaḥ samapadyata 09021001 saṁjaya uvāca 09021001a putras tu te mahārāja rathastho rathināṁ varaḥ 09021001c durutsaho babhau yuddhe yathā rudraḥ pratāpavān 09021002a tasya bāṇasahasrais tu pracchannā hy abhavan mahī 09021002c parāṁś ca siṣice bāṇair dhārābhir iva parvatān 09021003a na ca so ’sti pumān kaś cit pāṇḍavānāṁ mahāhave 09021003c hayo gajo ratho vāpi yo ’sya bāṇair avikṣataḥ 09021004a yaṁ yaṁ hi samare yodhaṁ prapaśyāmi viśāṁ pate 09021004c sa sa bāṇaiś cito ’bhūd vai putreṇa tava bhārata 09021005a yathā sainyena rajasā samuddhūtena vāhinī 09021005c pratyadr̥śyata saṁchannā tathā bāṇair mahātmanaḥ 09021006a bāṇabhūtām apaśyāma pr̥thivīṁ pr̥thivīpate 09021006c duryodhanena prakr̥tāṁ kṣiprahastena dhanvinā 09021007a teṣu yodhasahasreṣu tāvakeṣu pareṣu ca 09021007c eko duryodhano hy āsīt pumān iti matir mama 09021008a tatrādbhutam apaśyāma tava putrasya vikramam 09021008c yad ekaṁ sahitāḥ pārthā nātyavartanta bhārata 09021009a yudhiṣṭhiraṁ śatenājau vivyādha bharatarṣabha 09021009c bhīmasenaṁ ca saptatyā sahadevaṁ ca saptabhiḥ 09021010a nakulaṁ ca catuḥṣaṣṭyā dhr̥ṣṭadyumnaṁ ca pañcabhiḥ 09021010c saptabhir draupadeyāṁś ca tribhir vivyādha sātyakim 09021010e dhanuś ciccheda bhallena sahadevasya māriṣa 09021011a tad apāsya dhanuś chinnaṁ mādrīputraḥ pratāpavān 09021011c abhyadhāvata rājānaṁ pragr̥hyānyan mahad dhanuḥ 09021011e tato duryodhanaṁ saṁkhye vivyādha daśabhiḥ śaraiḥ 09021012a nakulaś ca tato vīro rājānaṁ navabhiḥ śaraiḥ 09021012c ghorarūpair maheṣvāso vivyādha ca nanāda ca 09021013a sātyakiś cāpi rājānaṁ śareṇānataparvaṇā 09021013c draupadeyās trisaptatyā dharmarājaś ca saptabhiḥ 09021013e aśītyā bhīmasenaś ca śarai rājānam ārdayat 09021014a samantāt kīryamāṇas tu bāṇasaṁghair mahātmabhiḥ 09021014c na cacāla mahārāja sarvasainyasya paśyataḥ 09021015a lāghavaṁ sauṣṭhavaṁ cāpi vīryaṁ caiva mahātmanaḥ 09021015c ati sarvāṇi bhūtāni dadr̥śuḥ sarvamānavāḥ 09021016a dhārtarāṣṭrās tu rājendra yātvā tu svalpam antaram 09021016c apaśyamānā rājānaṁ paryavartanta daṁśitāḥ 09021017a teṣām āpatatāṁ ghoras tumulaḥ samajāyata 09021017c kṣubdhasya hi samudrasya prāvr̥ṭkāle yathā niśi 09021018a samāsādya raṇe te tu rājānam aparājitam 09021018c pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ 09021019a bhīmasenaṁ raṇe kruddhaṁ droṇaputro nyavārayat 09021019c tato bāṇair mahārāja pramuktaiḥ sarvatodiśam 09021019e nājñāyanta raṇe vīrā na diśaḥ pradiśas tathā 09021020a tāv ubhau krūrakarmāṇāv ubhau bhārata duḥsahau 09021020c ghorarūpam ayudhyetāṁ kr̥tapratikr̥taiṣiṇau 09021020e trāsayantau jagat sarvaṁ jyākṣepavihatatvacau 09021021a śakunis tu raṇe vīro yudhiṣṭhiram apīḍayat 09021021c tasyāśvāṁś caturo hatvā subalasya suto vibhuḥ 09021021e nādaṁ cakāra balavān sarvasainyāni kampayan 09021022a etasminn antare vīraṁ rājānam aparājitam 09021022c apovāha rathenājau sahadevaḥ pratāpavān 09021023a athānyaṁ ratham āsthāya dharmarājo yudhiṣṭhiraḥ 09021023c śakuniṁ navabhir viddhvā punar vivyādha pañcabhiḥ 09021023e nanāda ca mahānādaṁ pravaraḥ sarvadhanvinām 09021024a tad yuddham abhavac citraṁ ghorarūpaṁ ca māriṣa 09021024c īkṣitr̥prītijananaṁ siddhacāraṇasevitam 09021025a ulūkas tu maheṣvāsaṁ nakulaṁ yuddhadurmadam 09021025c abhyadravad ameyātmā śaravarṣaiḥ samantataḥ 09021026a tathaiva nakulaḥ śūraḥ saubalasya sutaṁ raṇe 09021026c śaravarṣeṇa mahatā samantāt paryavārayat 09021027a tau tatra samare vīrau kulaputrau mahārathau 09021027c yodhayantāv apaśyetāṁ parasparakr̥tāgasau 09021028a tathaiva kr̥tavarmā tu śaineyaṁ śatrutāpanam 09021028c yodhayañ śuśubhe rājan balaṁ śakra ivāhave 09021029a duryodhano dhanuś chittvā dhr̥ṣṭadyumnasya saṁyuge 09021029c athainaṁ chinnadhanvānaṁ vivyādha niśitaiḥ śaraiḥ 09021030a dhr̥ṣṭadyumno ’pi samare pragr̥hya paramāyudham 09021030c rājānaṁ yodhayām āsa paśyatāṁ sarvadhanvinām 09021031a tayor yuddhaṁ mahac cāsīt saṁgrāme bharatarṣabha 09021031c prabhinnayor yathā saktaṁ mattayor varahastinoḥ 09021032a gautamas tu raṇe kruddho draupadeyān mahābalān 09021032c vivyādha bahubhiḥ śūraḥ śaraiḥ saṁnataparvabhiḥ 09021033a tasya tair abhavad yuddham indriyair iva dehinaḥ 09021033c ghorarūpam asaṁvāryaṁ nirmaryādam atīva ca 09021034a te ca taṁ pīḍayām āsur indriyāṇīva bāliśam 09021034c sa ca tān pratisaṁrabdhaḥ pratyayodhayad āhave 09021035a evaṁ citram abhūd yuddhaṁ tasya taiḥ saha bhārata 09021035c utthāyotthāya hi yathā dehinām indriyair vibho 09021036a narāś caiva naraiḥ sārdhaṁ dantino dantibhis tathā 09021036c hayā hayaiḥ samāsaktā rathino rathibhis tathā 09021036e saṁkulaṁ cābhavad bhūyo ghorarūpaṁ viśāṁ pate 09021037a idaṁ citram idaṁ ghoram idaṁ raudram iti prabho 09021037c yuddhāny āsan mahārāja ghorāṇi ca bahūni ca 09021038a te samāsādya samare parasparam ariṁdamāḥ 09021038c vivyadhuś caiva jaghnuś ca samāsādya mahāhave 09021039a teṣāṁ śastrasamudbhūtaṁ rajas tīvram adr̥śyata 09021039c pravātenoddhataṁ rājan dhāvadbhiś cāśvasādibhiḥ 09021040a rathanemisamudbhūtaṁ niḥśvāsaiś cāpi dantinām 09021040c rajaḥ saṁdhyābhrakapilaṁ divākarapathaṁ yayau 09021041a rajasā tena saṁpr̥kte bhāskare niṣprabhīkr̥te 09021041c saṁchāditābhavad bhūmis te ca śūrā mahārathāḥ 09021042a muhūrtād iva saṁvr̥ttaṁ nīrajaskaṁ samantataḥ 09021042c vīraśoṇitasiktāyāṁ bhūmau bharatasattama 09021042e upāśāmyat tatas tīvraṁ tad rajo ghoradarśanam 09021043a tato ’paśyaṁ mahārāja dvaṁdvayuddhāni bhārata 09021043c yathāprāgryaṁ yathājyeṣṭhaṁ madhyāhne vai sudāruṇe 09021043e varmaṇāṁ tatra rājendra vyadr̥śyantojjvalāḥ prabhāḥ 09021044a śabdaḥ sutumulaḥ saṁkhye śarāṇāṁ patatām abhūt 09021044c mahāveṇuvanasyeva dahyamānasya sarvataḥ 09022001 saṁjaya uvāca 09022001a vartamāne tathā yuddhe ghorarūpe bhayānake 09022001c abhajyata balaṁ tatra tava putrasya pāṇḍavaiḥ 09022002a tāṁs tu yatnena mahatā saṁnivārya mahārathān 09022002c putras te yodhayām āsa pāṇḍavānām anīkinīm 09022003a nivr̥ttāḥ sahasā yodhās tava putrapriyaiṣiṇaḥ 09022003c saṁnivr̥tteṣu teṣv evaṁ yuddham āsīt sudāruṇam 09022004a tāvakānāṁ pareṣāṁ ca devāsuraraṇopamam 09022004c pareṣāṁ tava sainye ca nāsīt kaś cit parāṅmukhaḥ 09022005a anumānena yudhyante saṁjñābhiś ca parasparam 09022005c teṣāṁ kṣayo mahān āsīd yudhyatām itaretaram 09022006a tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ 09022006c jigīṣamāṇaḥ saṁgrāme dhārtarāṣṭrān sarājakān 09022007a tribhiḥ śāradvataṁ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ 09022007c caturbhir nijaghānāśvān kalyāṇān kr̥tavarmaṇaḥ 09022008a aśvatthāmā tu hārdikyam apovāha yaśasvinam 09022008c atha śāradvato ’ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram 09022009a tato duryodhano rājā rathān saptaśatān raṇe 09022009c preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ 09022010a te rathā rathibhir yuktā manomārutaraṁhasaḥ 09022010c abhyadravanta saṁgrāme kaunteyasya rathaṁ prati 09022011a te samantān mahārāja parivārya yudhiṣṭhiram 09022011c adr̥śyaṁ sāyakaiś cakrur meghā iva divākaram 09022012a nāmr̥ṣyanta susaṁrabdhāḥ śikhaṇḍipramukhā rathāḥ 09022012c rathair agryajavair yuktaiḥ kiṅkiṇījālasaṁvr̥taiḥ 09022012e ājagmur abhirakṣantaḥ kuntīputraṁ yudhiṣṭhiram 09022013a tataḥ pravavr̥te raudraḥ saṁgrāmaḥ śoṇitodakaḥ 09022013c pāṇḍavānāṁ kurūṇāṁ ca yamarāṣṭravivardhanaḥ 09022014a rathān saptaśatān hatvā kurūṇām ātatāyinām 09022014c pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan 09022015a tatra yuddhaṁ mahac cāsīt tava putrasya pāṇḍavaiḥ 09022015c na ca nas tādr̥śaṁ dr̥ṣṭaṁ naiva cāpi pariśrutam 09022016a vartamāne tathā yuddhe nirmaryāde samantataḥ 09022016c vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca 09022017a ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ 09022017c utkr̥ṣṭaiḥ siṁhanādaiś ca garjitena ca dhanvinām 09022018a atipravr̥ddhe yuddhe ca chidyamāneṣu marmasu 09022018c dhāvamāneṣu yodheṣu jayagr̥ddhiṣu māriṣa 09022019a saṁhāre sarvato jāte pr̥thivyāṁ śokasaṁbhave 09022019c bahvīnām uttamastrīṇāṁ sīmantoddharaṇe tathā 09022020a nirmaryāde tathā yuddhe vartamāne sudāruṇe 09022020c prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ 09022020e cacāla śabdaṁ kurvāṇā saparvatavanā mahī 09022021a sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ 09022021c ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam 09022022a viṣvagvātāḥ prādurāsan nīcaiḥ śarkaravarṣiṇaḥ 09022022c aśrūṇi mumucur nāgā vepathuś cāspr̥śad bhr̥śam 09022023a etān ghorān anādr̥tya samutpātān sudāruṇān 09022023c punar yuddhāya saṁmantrya kṣatriyās tasthur avyathāḥ 09022023e ramaṇīye kurukṣetre puṇye svargaṁ yiyāsavaḥ 09022024a tato gāndhārarājasya putraḥ śakunir abravīt 09022024c yudhyadhvam agrato yāvat pr̥ṣṭhato hanmi pāṇḍavān 09022025a tato naḥ saṁprayātānāṁ madrayodhās tarasvinaḥ 09022025c hr̥ṣṭāḥ kilakilāśabdam akurvantāpare tathā 09022026a asmāṁs tu punar āsādya labdhalakṣā durāsadāḥ 09022026c śarāsanāni dhunvantaḥ śaravarṣair avākiran 09022027a tato hataṁ parais tatra madrarājabalaṁ tadā 09022027c duryodhanabalaṁ dr̥ṣṭvā punar āsīt parāṅmukham 09022028a gāndhārarājas tu punar vākyam āha tato balī 09022028c nivartadhvam adharmajñā yudhyadhvaṁ kiṁ sr̥tena vaḥ 09022029a anīkaṁ daśasāhasram aśvānāṁ bharatarṣabha 09022029c āsīd gāndhārarājasya vimalaprāsayodhinām 09022030a balena tena vikramya vartamāne janakṣaye 09022030c pr̥ṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ 09022031a tad abhram iva vātena kṣipyamāṇaṁ samantataḥ 09022031c abhajyata mahārāja pāṇḍūnāṁ sumahad balam 09022032a tato yudhiṣṭhiraḥ prekṣya bhagnaṁ svabalam antikāt 09022032c abhyacodayad avyagraḥ sahadevaṁ mahābalam 09022033a asau subalaputro no jaghanaṁ pīḍya daṁśitaḥ 09022033c senāṁ nisūdayanty eṣa paśya pāṇḍava durmatim 09022034a gaccha tvaṁ draupadeyāś ca śakuniṁ saubalaṁ jahi 09022034c rathānīkam ahaṁ rakṣye pāñcālasahito ’nagha 09022035a gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā 09022035c pādātāś ca trisāhasrāḥ śakuniṁ saubalaṁ jahi 09022036a tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ 09022036c pañca cāśvasahasrāṇi sahadevaś ca vīryavān 09022037a pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ 09022037c raṇe hy abhyadravaṁs te tu śakuniṁ yuddhadurmadam 09022038a tatas tu saubalo rājann abhyatikramya pāṇḍavān 09022038c jaghāna pr̥ṣṭhataḥ senāṁ jayagr̥dhraḥ pratāpavān 09022039a aśvārohās tu saṁrabdhāḥ pāṇḍavānāṁ tarasvinām 09022039c prāviśan saubalānīkam abhyatikramya tān rathān 09022040a te tatra sādinaḥ śūrāḥ saubalasya mahad balam 09022040c gajamadhye ’vatiṣṭhantaḥ śaravarṣair avākiran 09022041a tad udyatagadāprāsam akāpuruṣasevitam 09022041c prāvartata mahad yuddhaṁ rājan durmantrite tava 09022042a upāramanta jyāśabdāḥ prekṣakā rathino ’bhavan 09022042c na hi sveṣāṁ pareṣāṁ vā viśeṣaḥ pratyadr̥śyata 09022043a śūrabāhuvisr̥ṣṭānāṁ śaktīnāṁ bharatarṣabha 09022043c jyotiṣām iva saṁpātam apaśyan kurupāṇḍavāḥ 09022044a r̥ṣṭibhir vimalābhiś ca tatra tatra viśāṁ pate 09022044c saṁpatantībhir ākāśam āvr̥taṁ bahv aśobhata 09022045a prāsānāṁ patatāṁ rājan rūpam āsīt samantataḥ 09022045c śalabhānām ivākāśe tadā bharatasattama 09022046a rudhirokṣitasarvāṅgā vipraviddhair niyantr̥bhiḥ 09022046c hayāḥ paripatanti sma śataśo ’tha sahasraśaḥ 09022047a anyonyaparipiṣṭāś ca samāsādya parasparam 09022047c avikṣatāḥ sma dr̥śyante vamanto rudhiraṁ mukhaiḥ 09022048a tato ’bhavat tamo ghoraṁ sainyena rajasā vr̥te 09022048c tān apākramato ’drākṣaṁ tasmād deśād ariṁdamān 09022048e aśvān rājan manuṣyāṁś ca rajasā saṁvr̥te sati 09022049a bhūmau nipatitāś cānye vamanto rudhiraṁ bahu 09022049c keśākeśisamālagnā na śekuś ceṣṭituṁ janāḥ 09022050a anyonyam aśvapr̥ṣṭhebhyo vikarṣanto mahābalāḥ 09022050c mallā iva samāsādya nijaghnur itaretaram 09022050e aśvaiś ca vyapakr̥ṣyanta bahavo ’tra gatāsavaḥ 09022051a bhūmau nipatitāś cānye bahavo vijayaiṣiṇaḥ 09022051c tatra tatra vyadr̥śyanta puruṣāḥ śūramāninaḥ 09022052a raktokṣitaiś chinnabhujair apakr̥ṣṭaśiroruhaiḥ 09022052c vyadr̥śyata mahī kīrṇā śataśo ’tha sahasraśaḥ 09022053a dūraṁ na śakyaṁ tatrāsīd gantum aśvena kena cit 09022053c sāśvārohair hatair aśvair āvr̥te vasudhātale 09022054a rudhirokṣitasaṁnāhair āttaśastrair udāyudhaiḥ 09022054c nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ 09022054e susaṁnikr̥ṣṭaiḥ saṁgrāme hatabhūyiṣṭhasainikaiḥ 09022055a sa muhūrtaṁ tato yuddhvā saubalo ’tha viśāṁ pate 09022055c ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ 09022056a tathaiva pāṇḍavānīkaṁ rudhireṇa samukṣitam 09022056c ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam 09022057a aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ 09022057c susaṁnikr̥ṣṭāḥ saṁgrāme bhūyiṣṭhaṁ tyaktajīvitāḥ 09022058a neha śakyaṁ rathair yoddhuṁ kuta eva mahāgajaiḥ 09022058c rathān eva rathā yāntu kuñjarāḥ kuñjarān api 09022059a pratiyāto hi śakuniḥ svam anīkam avasthitaḥ 09022059c na punaḥ saubalo rājā yuddham abhyāgamiṣyati 09022060a tatas tu draupadeyāś ca te ca mattā mahādvipāḥ 09022060c prayayur yatra pāñcālyo dhr̥ṣṭadyumno mahārathaḥ 09022061a sahadevo ’pi kauravya rajomeghe samutthite 09022061c ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ 09022062a tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ 09022062c pārśvato ’bhyahanat kruddho dhr̥ṣṭadyumnasya vāhinīm 09022063a tat punas tumulaṁ yuddhaṁ prāṇāṁs tyaktvābhyavartata 09022063c tāvakānāṁ pareṣāṁ ca parasparavadhaiṣiṇām 09022064a te hy anyonyam avekṣanta tasmin vīrasamāgame 09022064c yodhāḥ paryapatan rājañ śataśo ’tha sahasraśaḥ 09022065a asibhiś chidyamānānāṁ śirasāṁ lokasaṁkṣaye 09022065c prādurāsīn mahāśabdas tālānāṁ patatām iva 09022066a vimuktānāṁ śarīrāṇāṁ bhinnānāṁ patatāṁ bhuvi 09022066c sāyudhānāṁ ca bāhūnām urūṇāṁ ca viśāṁ pate 09022066e āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ 09022067a nighnanto niśitaiḥ śastrair bhrātr̥̄n putrān sakhīn api 09022067c yodhāḥ paripatanti sma yathāmiṣakr̥te khagāḥ 09022068a anyonyaṁ pratisaṁrabdhāḥ samāsādya parasparam 09022068c ahaṁ pūrvam ahaṁ pūrvam iti nyaghnan sahasraśaḥ 09022069a saṁghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ 09022069c hayāḥ paripatanti sma śataśo ’tha sahasraśaḥ 09022070a sphuratāṁ pratipiṣṭānām aśvānāṁ śīghrasāriṇām 09022070c stanatāṁ ca manuṣyāṇāṁ saṁnaddhānāṁ viśāṁ pate 09022071a śaktyr̥ṣṭiprāsaśabdaś ca tumulaḥ samajāyata 09022071c bhindatāṁ paramarmāṇi rājan durmantrite tava 09022072a śramābhibhūtāḥ saṁrabdhāḥ śrāntavāhāḥ pipāsitāḥ 09022072c vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ 09022073a mattā rudhiragandhena bahavo ’tra vicetasaḥ 09022073c jaghnuḥ parān svakāṁś caiva prāptān prāptān anantarān 09022074a bahavaś ca gataprāṇāḥ kṣatriyā jayagr̥ddhinaḥ 09022074c bhūmāv abhyapatan rājañ śaravr̥ṣṭibhir āvr̥tāḥ 09022075a vr̥kagr̥dhraśr̥gālānāṁ tumule modane ’hani 09022075c āsīd balakṣayo ghoras tava putrasya paśyataḥ 09022076a narāśvakāyasaṁchannā bhūmir āsīd viśāṁ pate 09022076c rudhirodakacitrā ca bhīrūṇāṁ bhayavardhinī 09022077a asibhiḥ paṭṭiśaiḥ śūlais takṣamāṇāḥ punaḥ punaḥ 09022077c tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata 09022078a praharanto yathāśakti yāvat prāṇasya dhāraṇam 09022078c yodhāḥ paripatanti sma vamanto rudhiraṁ vraṇaiḥ 09022079a śiro gr̥hītvā keśeṣu kabandhaḥ samadr̥śyata 09022079c udyamya niśitaṁ khaḍgaṁ rudhireṇa samukṣitam 09022080a athotthiteṣu bahuṣu kabandheṣu janādhipa 09022080c tathā rudhiragandhena yodhāḥ kaśmalam āviśan 09022081a mandībhūte tataḥ śabde pāṇḍavānāṁ mahad balam 09022081c alpāvaśiṣṭais turagair abhyavartata saubalaḥ 09022082a tato ’bhyadhāvaṁs tvaritāḥ pāṇḍavā jayagr̥ddhinaḥ 09022082c padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ 09022083a koṣṭakīkr̥tya cāpy enaṁ parikṣipya ca sarvaśaḥ 09022083c śastrair nānāvidhair jaghnur yuddhapāraṁ titīrṣavaḥ 09022084a tvadīyās tāṁs tu saṁprekṣya sarvataḥ samabhidrutān 09022084c sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ 09022085a ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam 09022085c nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato ’patan 09022086a rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ 09022086c vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā 09022087a evam anyonyam āyastā yodhā jaghnur mahāmr̥dhe 09022087c pitr̥̄n bhrātr̥̄n vayasyāṁś ca putrān api tathāpare 09022088a evam āsīd amaryādaṁ yuddhaṁ bharatasattama 09022088c prāsāsibāṇakalile vartamāne sudāruṇe 09023001 saṁjaya uvāca 09023001a tasmiñ śabde mr̥dau jāte pāṇḍavair nihate bale 09023001c aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ 09023002a sa yātvā vāhinīṁ tūrṇam abravīt tvarayan yudhi 09023002c yudhyadhvam iti saṁhr̥ṣṭāḥ punaḥ punar ariṁdamaḥ 09023002e apr̥cchat kṣatriyāṁs tatra kva nu rājā mahārathaḥ 09023003a śakunes tu vacaḥ śrutvā ta ūcur bharatarṣabha 09023003c asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ 09023004a yatraitat sumahac chatraṁ pūrṇacandrasamaprabham 09023004c yatraite satalatrāṇā rathās tiṣṭhanti daṁśitāḥ 09023005a yatraiṣa śabdas tumulaḥ parjanyaninadopamaḥ 09023005c tatra gaccha drutaṁ rājaṁs tato drakṣyasi kauravam 09023006a evam uktas tu taiḥ śūraiḥ śakuniḥ saubalas tadā 09023006c prayayau tatra yatrāsau putras tava narādhipa 09023006e sarvataḥ saṁvr̥to vīraiḥ samareṣv anivartibhiḥ 09023007a tato duryodhanaṁ dr̥ṣṭvā rathānīke vyavasthitam 09023007c sarathāṁs tāvakān sarvān harṣayañ śakunis tataḥ 09023008a duryodhanam idaṁ vākyaṁ hr̥ṣṭarūpo viśāṁ pate 09023008c kr̥takāryam ivātmānaṁ manyamāno ’bravīn nr̥pam 09023009a jahi rājan rathānīkam aśvāḥ sarve jitā mayā 09023009c nātyaktvā jīvitaṁ saṁkhye śakyo jetuṁ yudhiṣṭhiraḥ 09023010a hate tasmin rathānīke pāṇḍavenābhipālite 09023010c gajān etān haniṣyāmaḥ padātīṁś cetarāṁs tathā 09023011a śrutvā tu vacanaṁ tasya tāvakā jayagr̥ddhinaḥ 09023011c javenābhyapatan hr̥ṣṭāḥ pāṇḍavānām anīkinīm 09023012a sarve vivr̥tatūṇīrāḥ pragr̥hītaśarāsanāḥ 09023012c śarāsanāni dhunvānāḥ siṁhanādaṁ pracakrire 09023013a tato jyātalanirghoṣaḥ punar āsīd viśāṁ pate 09023013c prādurāsīc charāṇāṁ ca sumuktānāṁ sudāruṇaḥ 09023014a tān samīpagatān dr̥ṣṭvā javenodyatakārmukān 09023014c uvāca devakīputraṁ kuntīputro dhanaṁjayaḥ 09023015a codayāśvān asaṁbhrāntaḥ praviśaitad balārṇavam 09023015c antam adya gamiṣyāmi śatrūṇāṁ niśitaiḥ śaraiḥ 09023016a aṣṭādaśa dināny adya yuddhasyāsya janārdana 09023016c vartamānasya mahataḥ samāsādya parasparam 09023017a anantakalpā dhvajinī bhūtvā hy eṣāṁ mahātmanām 09023017c kṣayam adya gatā yuddhe paśya daivaṁ yathāvidham 09023018a samudrakalpaṁ tu balaṁ dhārtarāṣṭrasya mādhava 09023018c asmān āsādya saṁjātaṁ goṣpadopamam acyuta 09023019a hate bhīṣme ca saṁdadhyāc chivaṁ syād iha mādhava 09023019c na ca tat kr̥tavān mūḍho dhārtarāṣṭraḥ subāliśaḥ 09023020a uktaṁ bhīṣmeṇa yad vākyaṁ hitaṁ pathyaṁ ca mādhava 09023020c tac cāpi nāsau kr̥tavān vītabuddhiḥ suyodhanaḥ 09023021a tasmiṁs tu patite bhīṣme pracyute pr̥thivītale 09023021c na jāne kāraṇaṁ kiṁ nu yena yuddham avartata 09023022a mūḍhāṁs tu sarvathā manye dhārtarāṣṭrān subāliśān 09023022c patite śaṁtanoḥ putre ye ’kārṣuḥ saṁyugaṁ punaḥ 09023023a anantaraṁ ca nihate droṇe brahmavidāṁ vare 09023023c rādheye ca vikarṇe ca naivāśāmyata vaiśasam 09023024a alpāvaśiṣṭe sainye ’smin sūtaputre ca pātite 09023024c saputre vai naravyāghre naivāśāmyata vaiśasam 09023025a śrutāyuṣi hate śūre jalasaṁdhe ca paurave 09023025c śrutāyudhe ca nr̥patau naivāśāmyata vaiśasam 09023026a bhūriśravasi śalye ca śālve caiva janārdana 09023026c āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam 09023027a jayadrathe ca nihate rākṣase cāpy alāyudhe 09023027c bāhlike somadatte ca naivāśāmyata vaiśasam 09023028a bhagadatte hate śūre kāmboje ca sudakṣiṇe 09023028c duḥśāsane ca nihate naivāśāmyata vaiśasam 09023029a dr̥ṣṭvā ca nihatāñ śūrān pr̥thaṅmāṇḍalikān nr̥pān 09023029c balinaś ca raṇe kr̥ṣṇa naivāśāmyata vaiśasam 09023030a akṣauhiṇīpatīn dr̥ṣṭvā bhīmasenena pātitān 09023030c mohād vā yadi vā lobhān naivāśāmyata vaiśasam 09023031a ko nu rājakule jātaḥ kauraveyo viśeṣataḥ 09023031c nirarthakaṁ mahad vairaṁ kuryād anyaḥ suyodhanāt 09023032a guṇato ’bhyadhikaṁ jñātvā balataḥ śauryato ’pi vā 09023032c amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam 09023033a yan na tasya mano hy āsīt tvayoktasya hitaṁ vacaḥ 09023033c praśame pāṇḍavaiḥ sārdhaṁ so ’nyasya śr̥ṇuyāt katham 09023034a yena śāṁtanavo bhīṣmo droṇo vidura eva ca 09023034c pratyākhyātāḥ śamasyārthe kiṁ nu tasyādya bheṣajam 09023035a maurkhyād yena pitā vr̥ddhaḥ pratyākhyāto janārdana 09023035c tathā mātā hitaṁ vākyaṁ bhāṣamāṇā hitaiṣiṇī 09023035e pratyākhyātā hy asatkr̥tya sa kasmai rocayed vacaḥ 09023036a kulāntakaraṇo vyaktaṁ jāta eṣa janārdana 09023036c tathāsya dr̥śyate ceṣṭā nītiś caiva viśāṁ pate 09023036e naiṣa dāsyati no rājyam iti me matir acyuta 09023037a ukto ’haṁ bahuśas tāta vidureṇa mahātmanā 09023037c na jīvan dāsyate bhāgaṁ dhārtarāṣṭraḥ kathaṁ cana 09023038a yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada 09023038c tāvad yuṣmāsv apāpeṣu pracariṣyati pātakam 09023039a na sa yukto ’nyathā jetum r̥te yuddhena mādhava 09023039c ity abravīt sadā māṁ hi viduraḥ satyadarśanaḥ 09023040a tat sarvam adya jānāmi vyavasāyaṁ durātmanaḥ 09023040c yad uktaṁ vacanaṁ tena vidureṇa mahātmanā 09023041a yo hi śrutvā vacaḥ pathyaṁ jāmadagnyād yathātatham 09023041c avāmanyata durbuddhir dhruvaṁ nāśamukhe sthitaḥ 09023042a uktaṁ hi bahubhiḥ siddhair jātamātre suyodhane 09023042c enaṁ prāpya durātmānaṁ kṣayaṁ kṣatraṁ gamiṣyati 09023043a tad idaṁ vacanaṁ teṣāṁ niruktaṁ vai janārdana 09023043c kṣayaṁ yātā hi rājāno duryodhanakr̥te bhr̥śam 09023044a so ’dya sarvān raṇe yodhān nihaniṣyāmi mādhava 09023044c kṣatriyeṣu hateṣv āśu śūnye ca śibire kr̥te 09023045a vadhāya cātmano ’smābhiḥ saṁyugaṁ rocayiṣyati 09023045c tad antaṁ hi bhaved vairam anumānena mādhava 09023046a evaṁ paśyāmi vārṣṇeya cintayan prajñayā svayā 09023046c vidurasya ca vākyena ceṣṭayā ca durātmanaḥ 09023047a saṁyāhi bhāratīṁ vīra yāvad dhanmi śitaiḥ śaraiḥ 09023047c duryodhanaṁ durātmānaṁ vāhinīṁ cāsya saṁyuge 09023048a kṣemam adya kariṣyāmi dharmarājasya mādhava 09023048c hatvaitad durbalaṁ sainyaṁ dhārtarāṣṭrasya paśyataḥ 09023049 saṁjaya uvāca 09023049a abhīśuhasto dāśārhas tathoktaḥ savyasācinā 09023049c tad balaugham amitrāṇām abhītaḥ prāviśad raṇe 09023050a śarāsanavaraṁ ghoraṁ śaktikaṇṭakasaṁvr̥tam 09023050c gadāparighapanthānaṁ rathanāgamahādrumam 09023051a hayapattilatākīrṇaṁ gāhamāno mahāyaśāḥ 09023051c vyacarat tatra govindo rathenātipatākinā 09023052a te hayāḥ pāṇḍurā rājan vahanto ’rjunam āhave 09023052c dikṣu sarvāsv adr̥śyanta dāśārheṇa pracoditāḥ 09023053a tataḥ prāyād rathenājau savyasācī paraṁtapaḥ 09023053c kirañ śaraśatāṁs tīkṣṇān vāridhārā ivāmbudaḥ 09023054a prādurāsīn mahāñ śabdaḥ śarāṇāṁ nataparvaṇām 09023054c iṣubhiś chādyamānānāṁ samare savyasācinā 09023055a asajjantas tanutreṣu śaraughāḥ prāpatan bhuvi 09023055c indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ 09023056a narān nāgān samāhatya hayāṁś cāpi viśāṁ pate 09023056c apatanta raṇe bāṇāḥ pataṁgā iva ghoṣiṇaḥ 09023057a āsīt sarvam avacchannaṁ gāṇḍīvapreṣitaiḥ śaraiḥ 09023057c na prājñāyanta samare diśo vā pradiśo ’pi vā 09023058a sarvam āsīj jagat pūrṇaṁ pārthanāmāṅkitaiḥ śaraiḥ 09023058c rukmapuṅkhais tailadhautaiḥ karmāraparimārjitaiḥ 09023059a te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ 09023059c samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ 09023060a śaracāpadharaḥ pārthaḥ prajvalann iva bhārata 09023060c dadāha samare yodhān kakṣam agnir iva jvalan 09023061a yathā vanānte vanapair visr̥ṣṭaḥ; kakṣaṁ dahet kr̥ṣṇagatiḥ saghoṣaḥ 09023061c bhūridrumaṁ śuṣkalatāvitānaṁ; bhr̥śaṁ samr̥ddho jvalanaḥ pratāpī 09023062a evaṁ sa nārācagaṇapratāpī; śarārcir uccāvacatigmatejāḥ 09023062c dadāha sarvāṁ tava putrasenām; amr̥ṣyamāṇas tarasā tarasvī 09023063a tasyeṣavaḥ prāṇaharāḥ sumuktā; nāsajjan vai varmasu rukmapuṅkhāḥ 09023063c na ca dvitīyaṁ pramumoca bāṇaṁ; nare haye vā paramadvipe vā 09023064a anekarūpākr̥tibhir hi bāṇair; mahārathānīkam anupraviśya 09023064c sa eva ekas tava putrasenāṁ; jaghāna daityān iva vajrapāṇiḥ 09024001 saṁjaya uvāca 09024001a asyatāṁ yatamānānāṁ śūrāṇām anivartinām 09024001c saṁkalpam akaron moghaṁ gāṇḍīvena dhanaṁjayaḥ 09024002a indrāśanisamasparśān aviṣahyān mahaujasaḥ 09024002c visr̥jan dr̥śyate bāṇān dhārā muñcann ivāmbudaḥ 09024003a tat sainyaṁ bharataśreṣṭha vadhyamānaṁ kirīṭinā 09024003c saṁpradudrāva saṁgrāmāt tava putrasya paśyataḥ 09024004a hatadhuryā rathāḥ ke cid dhatasūtās tathāpare 09024004c bhagnākṣayugacakreṣāḥ ke cid āsan viśāṁ pate 09024005a anyeṣāṁ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ 09024005c akṣatā yugapat ke cit prādravan bhayapīḍitāḥ 09024006a ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ 09024006c vicukruśuḥ pitr̥̄n anye sahāyān apare punaḥ 09024007a bāndhavāṁś ca naravyāghra bhrātr̥̄n saṁbandhinas tathā 09024007c dudruvuḥ ke cid utsr̥jya tatra tatra viśāṁ pate 09024008a bahavo ’tra bhr̥śaṁ viddhā muhyamānā mahārathāḥ 09024008c niṣṭanantaḥ sma dr̥śyante pārthabāṇahatā narāḥ 09024009a tān anye ratham āropya samāśvāsya muhūrtakam 09024009c viśrāntāś ca vitr̥ṣṇāś ca punar yuddhāya jagmire 09024010a tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ 09024010c kurvantas tava putrasya śāsanaṁ yuddhadurmadāḥ 09024011a pānīyam apare pītvā paryāśvāsya ca vāhanam 09024011c varmāṇi ca samāropya ke cid bharatasattama 09024012a samāśvāsyāpare bhrātr̥̄n nikṣipya śibire ’pi ca 09024012c putrān anye pitr̥̄n anye punar yuddham arocayan 09024013a sajjayitvā rathān ke cid yathāmukhyaṁ viśāṁ pate 09024013c āplutya pāṇḍavānīkaṁ punar yuddham arocayan 09024014a te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire 09024014c trailokyavijaye yuktā yathā daiteyadānavāḥ 09024015a āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ 09024015c pāṇḍavānām anīkeṣu dhr̥ṣṭadyumnam ayodhayan 09024016a dhr̥ṣṭadyumno ’pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ 09024016c nākuliś ca śatānīko rathānīkam ayodhayan 09024017a pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vr̥taḥ 09024017c abhyadravat susaṁrabdhas tāvakān hantum udyataḥ 09024018a tatas tv āpatatas tasya tava putro janādhipa 09024018c bāṇasaṁghān anekān vai preṣayām āsa bhārata 09024019a dhr̥ṣṭadyumnas tato rājaṁs tava putreṇa dhanvinā 09024019c nārācair bahubhiḥ kṣipraṁ bāhvor urasi cārpitaḥ 09024020a so ’tividdho maheṣvāsas tottrārdita iva dvipaḥ 09024020c tasyāśvāṁś caturo bāṇaiḥ preṣayām āsa mr̥tyave 09024020e sāratheś cāsya bhallena śiraḥ kāyād apāharat 09024021a tato duryodhano rājā pr̥ṣṭham āruhya vājinaḥ 09024021c apākrāmad dhataratho nātidūram ariṁdamaḥ 09024022a dr̥ṣṭvā tu hatavikrāntaṁ svam anīkaṁ mahābalaḥ 09024022c tava putro mahārāja prayayau yatra saubalaḥ 09024023a tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ 09024023c pāṇḍavān rathinaḥ pañca samantāt paryavārayan 09024024a te vr̥tāḥ samare pañca gajānīkena bhārata 09024024c aśobhanta naravyāghrā grahā vyāptā ghanair iva 09024025a tato ’rjuno mahārāja labdhalakṣo mahābhujaḥ 09024025c viniryayau rathenaiva śvetāśvaḥ kr̥ṣṇasārathiḥ 09024026a taiḥ samantāt parivr̥taḥ kuñjaraiḥ parvatopamaiḥ 09024026c nārācair vimalais tīkṣṇair gajānīkam apothayat 09024027a tatraikabāṇanihatān apaśyāma mahāgajān 09024027c patitān pātyamānāṁś ca vibhinnān savyasācinā 09024028a bhīmasenas tu tān dr̥ṣṭvā nāgān mattagajopamaḥ 09024028c kareṇa gr̥hya mahatīṁ gadām abhyapatad balī 09024028e avaplutya rathāt tūrṇaṁ daṇḍapāṇir ivāntakaḥ 09024029a tam udyatagadaṁ dr̥ṣṭvā pāṇḍavānāṁ mahāratham 09024029c vitresus tāvakāḥ sainyāḥ śakr̥nmūtraṁ prasusruvuḥ 09024029e āvignaṁ ca balaṁ sarvaṁ gadāhaste vr̥kodare 09024030a gadayā bhīmasenena bhinnakumbhān rajasvalān 09024030c dhāvamānān apaśyāma kuñjarān parvatopamān 09024031a pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ 09024031c petur ārtasvaraṁ kr̥tvā chinnapakṣā ivādrayaḥ 09024032a tān bhinnakumbhān subahūn dravamāṇān itas tataḥ 09024032c patamānāṁś ca saṁprekṣya vitresus tava sainikāḥ 09024033a yudhiṣṭhiro ’pi saṁkruddho mādrīputrau ca pāṇḍavau 09024033c gr̥dhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ 09024034a dhr̥ṣṭadyumnas tu samare parājitya narādhipam 09024034c apakrānte tava sute hayapr̥ṣṭhaṁ samāśrite 09024035a dr̥ṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān 09024035c dhr̥ṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ 09024035e putraḥ pāñcālarājasya jighāṁsuḥ kuñjarān yayau 09024036a adr̥ṣṭvā tu rathānīke duryodhanam ariṁdamam 09024036c aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 09024036e apr̥cchan kṣatriyāṁs tatra kva nu duryodhano gataḥ 09024037a apaśyamānā rājānaṁ vartamāne janakṣaye 09024037c manvānā nihataṁ tatra tava putraṁ mahārathāḥ 09024037e viṣaṇṇavadanā bhūtvā paryapr̥cchanta te sutam 09024038a āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ 09024038c apare tv abruvaṁs tatra kṣatriyā bhr̥śavikṣatāḥ 09024039a duryodhanena kiṁ kāryaṁ drakṣyadhvaṁ yadi jīvati 09024039c yudhyadhvaṁ sahitāḥ sarve kiṁ vo rājā kariṣyati 09024040a te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ 09024040c śaraiḥ saṁpīḍyamānāś ca nātivyaktam ivābruvan 09024041a idaṁ sarvaṁ balaṁ hanmo yena sma parivāritāḥ 09024041c ete sarve gajān hatvā upayānti sma pāṇḍavāḥ 09024042a śrutvā tu vacanaṁ teṣām aśvatthāmā mahābalaḥ 09024042c hitvā pāñcālarājasya tad anīkaṁ durutsaham 09024043a kr̥paś ca kr̥tavarmā ca prayayur yatra saubalaḥ 09024043c rathānīkaṁ parityajya śūrāḥ sudr̥ḍhadhanvinaḥ 09024044a tatas teṣu prayāteṣu dhr̥ṣṭadyumnapurogamāḥ 09024044c āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān 09024045a dr̥ṣṭvā tu tān āpatataḥ saṁprahr̥ṣṭān mahārathān 09024045c parākrāntāṁs tato vīrān nirāśāñ jīvite tadā 09024045e vivarṇamukhabhūyiṣṭham abhavat tāvakaṁ balam 09024046a parikṣīṇāyudhān dr̥ṣṭvā tān ahaṁ parivāritān 09024046c rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ 09024047a ātmanāpañcamo ’yudhyaṁ pāñcālasya balena ha 09024047c tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ 09024048a saṁprayuddhā vayaṁ pañca kirīṭiśarapīḍitāḥ 09024048c dhr̥ṣṭadyumnaṁ mahānīkaṁ tatra no ’bhūd raṇo mahān 09024048e jitās tena vayaṁ sarve vyapayāma raṇāt tataḥ 09024049a athāpaśyaṁ sātyakiṁ tam upāyāntaṁ mahāratham 09024049c rathaiś catuḥśatair vīro māṁ cābhyadravad āhave 09024050a dhr̥ṣṭadyumnād ahaṁ muktaḥ kathaṁ cic chrāntavāhanaḥ 09024050c patito mādhavānīkaṁ duṣkr̥tī narakaṁ yathā 09024050e tatra yuddham abhūd ghoraṁ muhūrtam atidāruṇam 09024051a sātyakis tu mahābāhur mama hatvā paricchadam 09024051c jīvagrāham agr̥hṇān māṁ mūrchitaṁ patitaṁ bhuvi 09024052a tato muhūrtād iva tad gajānīkam avadhyata 09024052c gadayā bhīmasenena nārācair arjunena ca 09024053a pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ 09024053c nātiprasiddheva gatiḥ pāṇḍavānām ajāyata 09024054a rathamārgāṁs tataś cakre bhīmaseno mahābalaḥ 09024054c pāṇḍavānāṁ mahārāja vyapakarṣan mahāgajān 09024055a aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 09024055c apaśyanto rathānīke duryodhanam ariṁdamam 09024055e rājānaṁ mr̥gayām āsus tava putraṁ mahāratham 09024056a parityajya ca pāñcālaṁ prayātā yatra saubalaḥ 09024056c rājño ’darśanasaṁvignā vartamāne janakṣaye 09025001 saṁjaya uvāca 09025001a gajānīke hate tasmin pāṇḍuputreṇa bhārata 09025001c vadhyamāne bale caiva bhīmasenena saṁyuge 09025002a carantaṁ ca tathā dr̥ṣṭvā bhīmasenam ariṁdamam 09025002c daṇḍahastaṁ yathā kruddham antakaṁ prāṇahāriṇam 09025003a sametya samare rājan hataśeṣāḥ sutās tava 09025003c adr̥śyamāne kauravye putre duryodhane tava 09025003e sodaryāḥ sahitā bhūtvā bhīmasenam upādravan 09025004a durmarṣaṇo mahārāja jaitro bhūribalo raviḥ 09025004c ity ete sahitā bhūtvā tava putrāḥ samantataḥ 09025004e bhīmasenam abhidrutya rurudhuḥ sarvatodiśam 09025005a tato bhīmo mahārāja svarathaṁ punar āsthitaḥ 09025005c mumoca niśitān bāṇān putrāṇāṁ tava marmasu 09025006a te kīryamāṇā bhīmena putrās tava mahāraṇe 09025006c bhīmasenam apāsedhan pravaṇād iva kuñjaram 09025007a tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha 09025007c kṣurapreṇa pramathyāśu pātayām āsa bhūtale 09025008a tato ’pareṇa bhallena sarvāvaraṇabhedinā 09025008c śrutāntam avadhīd bhīmas tava putraṁ mahārathaḥ 09025009a jayatsenaṁ tato viddhvā nārācena hasann iva 09025009c pātayām āsa kauravyaṁ rathopasthād ariṁdamaḥ 09025009e sa papāta rathād rājan bhūmau tūrṇaṁ mamāra ca 09025010a śrutarvā tu tato bhīmaṁ kruddho vivyādha māriṣa 09025010c śatena gr̥dhravājānāṁ śarāṇāṁ nataparvaṇām 09025011a tataḥ kruddho raṇe bhīmo jaitraṁ bhūribalaṁ ravim 09025011c trīn etāṁs tribhir ānarchad viṣāgnipratimaiḥ śaraiḥ 09025012a te hatā nyapatan bhūmau syandanebhyo mahārathāḥ 09025012c vasante puṣpaśabalā nikr̥ttā iva kiṁśukāḥ 09025013a tato ’pareṇa tīkṣṇena nārācena paraṁtapaḥ 09025013c durvimocanam āhatya preṣayām āsa mr̥tyave 09025014a sa hataḥ prāpatad bhūmau svarathād rathināṁ varaḥ 09025014c gires tu kūṭajo bhagno māruteneva pādapaḥ 09025015a duṣpradharṣaṁ tataś caiva sujātaṁ ca sutau tava 09025015c ekaikaṁ nyavadhīt saṁkhye dvābhyāṁ dvābhyāṁ camūmukhe 09025015e tau śilīmukhaviddhāṅgau petatū rathasattamau 09025016a tato yatantam aparam abhivīkṣya sutaṁ tava 09025016c bhallena yudhi vivyādha bhīmo durviṣahaṁ raṇe 09025016e sa papāta hato vāhāt paśyatāṁ sarvadhanvinām 09025017a dr̥ṣṭvā tu nihatān bhrātr̥̄n bahūn ekena saṁyuge 09025017c amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt 09025018a vikṣipan sumahac cāpaṁ kārtasvaravibhūṣitam 09025018c visr̥jan sāyakāṁś caiva viṣāgnipratimān bahūn 09025019a sa tu rājan dhanuś chittvā pāṇḍavasya mahāmr̥dhe 09025019c athainaṁ chinnadhanvānaṁ viṁśatyā samavākirat 09025020a tato ’nyad dhanur ādāya bhīmaseno mahārathaḥ 09025020c avākirat tava sutaṁ tiṣṭha tiṣṭheti cābravīt 09025021a mahad āsīt tayor yuddhaṁ citrarūpaṁ bhayānakam 09025021c yādr̥śaṁ samare pūrvaṁ jambhavāsavayor abhūt 09025022a tayos tatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ 09025022c samācchannā dharā sarvā khaṁ ca sarvā diśas tathā 09025023a tataḥ śrutarvā saṁkruddho dhanur āyamya sāyakaiḥ 09025023c bhīmasenaṁ raṇe rājan bāhvor urasi cārpayat 09025024a so ’tividdho mahārāja tava putreṇa dhanvinā 09025024c bhīmaḥ saṁcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ 09025025a tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa 09025025c sārathiṁ caturaś cāśvān bāṇair ninye yamakṣayam 09025026a virathaṁ taṁ samālakṣya viśikhair lomavāhibhiḥ 09025026c avākirad ameyātmā darśayan pāṇilāghavam 09025027a śrutarvā viratho rājann ādade khaḍgacarmaṇī 09025027c athāsyādadataḥ khaḍgaṁ śatacandraṁ ca bhānumat 09025027e kṣurapreṇa śiraḥ kāyāt pātayām āsa pāṇḍavaḥ 09025028a chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ 09025028c papāta kāyaḥ sa rathād vasudhām anunādayan 09025029a tasmin nipatite vīre tāvakā bhayamohitāḥ 09025029c abhyadravanta saṁgrāme bhīmasenaṁ yuyutsavaḥ 09025030a tān āpatata evāśu hataśeṣād balārṇavāt 09025030c daṁśitaḥ pratijagrāha bhīmasenaḥ pratāpavān 09025030e te tu taṁ vai samāsādya parivavruḥ samantataḥ 09025031a tatas tu saṁvr̥to bhīmas tāvakair niśitaiḥ śaraiḥ 09025031c pīḍayām āsa tān sarvān sahasrākṣa ivāsurān 09025032a tataḥ pañcaśatān hatvā savarūthān mahārathān 09025032c jaghāna kuñjarānīkaṁ punaḥ saptaśataṁ yudhi 09025033a hatvā daśa sahasrāṇi pattīnāṁ parameṣubhiḥ 09025033c vājināṁ ca śatāny aṣṭau pāṇḍavaḥ sma virājate 09025034a bhīmasenas tu kaunteyo hatvā yuddhe sutāṁs tava 09025034c mene kr̥tārtham ātmānaṁ saphalaṁ janma ca prabho 09025035a taṁ tathā yudhyamānaṁ ca vinighnantaṁ ca tāvakān 09025035c īkṣituṁ notsahante sma tava sainyāni bhārata 09025036a vidrāvya tu kurūn sarvāṁs tāṁś ca hatvā padānugān 09025036c dorbhyāṁ śabdaṁ tataś cakre trāsayāno mahādvipān 09025037a hatabhūyiṣṭhayodhā tu tava senā viśāṁ pate 09025037c kiṁciccheṣā mahārāja kr̥paṇā samapadyata 09026001 saṁjaya uvāca 09026001a duryodhano mahārāja sudarśaś cāpi te sutaḥ 09026001c hataśeṣau tadā saṁkhye vājimadhye vyavasthitau 09026002a tato duryodhanaṁ dr̥ṣṭvā vājimadhye vyavasthitam 09026002c uvāca devakīputraḥ kuntīputraṁ dhanaṁjayam 09026003a śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ 09026003c gr̥hītvā saṁjayaṁ cāsau nivr̥ttaḥ śinipuṁgavaḥ 09026004a pariśrāntaś ca nakulaḥ sahadevaś ca bhārata 09026004c yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān 09026005a suyodhanam abhityajya traya ete vyavasthitāḥ 09026005c kr̥paś ca kr̥tavarmā ca drauṇiś caiva mahārathaḥ 09026006a asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ 09026006c duryodhanabalaṁ hatvā saha sarvaiḥ prabhadrakaiḥ 09026007a asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ 09026007c chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ 09026008a prativyūhya balaṁ sarvaṁ raṇamadhye vyavasthitaḥ 09026008c enaṁ hatvā śitair bāṇaiḥ kr̥takr̥tyo bhaviṣyasi 09026009a gajānīkaṁ hataṁ dr̥ṣṭvā tvāṁ ca prāptam ariṁdama 09026009c yāvan na vidravanty ete tāvaj jahi suyodhanam 09026010a yātu kaś cit tu pāñcālyaṁ kṣipram āgamyatām iti 09026010c pariśrāntabalas tāta naiṣa mucyeta kilbiṣī 09026011a tava hatvā balaṁ sarvaṁ saṁgrāme dhr̥tarāṣṭrajaḥ 09026011c jitān pāṇḍusutān matvā rūpaṁ dhārayate mahat 09026012a nihataṁ svabalaṁ dr̥ṣṭvā pīḍitaṁ cāpi pāṇḍavaiḥ 09026012c dhruvam eṣyati saṁgrāme vadhāyaivātmano nr̥paḥ 09026013a evam uktaḥ phalgunas tu kr̥ṣṇaṁ vacanam abravīt 09026013c dhr̥tarāṣṭrasutāḥ sarve hatā bhīmena mānada 09026013e yāv etāv āsthitau kr̥ṣṇa tāv adya na bhaviṣyataḥ 09026014a hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ 09026014c madrarājo hataḥ śalyo hataḥ kr̥ṣṇa jayadrathaḥ 09026015a hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca 09026015c rathānāṁ tu śate śiṣṭe dve eva tu janārdana 09026015e dantināṁ ca śataṁ sāgraṁ trisāhasrāḥ padātayaḥ 09026016a aśvatthāmā kr̥paś caiva trigartādhipatis tathā 09026016c ulūkaḥ śakuniś caiva kr̥tavarmā ca sātvataḥ 09026017a etad balam abhūc cheṣaṁ dhārtarāṣṭrasya mādhava 09026017c mokṣo na nūnaṁ kālād dhi vidyate bhuvi kasya cit 09026018a tathā vinihate sainye paśya duryodhanaṁ sthitam 09026018c adyāhnā hi mahārājo hatāmitro bhaviṣyati 09026019a na hi me mokṣyate kaś cit pareṣām iti cintaye 09026019c ye tv adya samaraṁ kr̥ṣṇa na hāsyanti raṇotkaṭāḥ 09026019e tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ 09026020a adya yuddhe susaṁkruddho dīrghaṁ rājñaḥ prajāgaram 09026020c apaneṣyāmi gāndhāraṁ pātayitvā śitaiḥ śaraiḥ 09026021a nikr̥tyā vai durācāro yāni ratnāni saubalaḥ 09026021c sabhāyām aharad dyūte punas tāny āharāmy aham 09026022a adya tā api vetsyanti sarvā nāgapurastriyaḥ 09026022c śrutvā patīṁś ca putrāṁś ca pāṇḍavair nihatān yudhi 09026023a samāptam adya vai karma sarvaṁ kr̥ṣṇa bhaviṣyati 09026023c adya duryodhano dīptāṁ śriyaṁ prāṇāṁś ca tyakṣyati 09026024a nāpayāti bhayāt kr̥ṣṇa saṁgrāmād yadi cen mama 09026024c nihataṁ viddhi vārṣṇeya dhārtarāṣṭraṁ subāliśam 09026025a mama hy etad aśaktaṁ vai vājivr̥ndam ariṁdama 09026025c soḍhuṁ jyātalanirghoṣaṁ yāhi yāvan nihanmy aham 09026026a evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā 09026026c acodayad dhayān rājan duryodhanabalaṁ prati 09026027a tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ 09026027c bhīmaseno ’rjunaś caiva sahadevaś ca māriṣa 09026027e prayayuḥ siṁhanādena duryodhanajighāṁsayā 09026028a tān prekṣya sahitān sarvāñ javenodyatakārmukān 09026028c saubalo ’bhyadravad yuddhe pāṇḍavān ātatāyinaḥ 09026029a sudarśanas tava suto bhīmasenaṁ samabhyayāt 09026029c suśarmā śakuniś caiva yuyudhāte kirīṭinā 09026029e sahadevaṁ tava suto hayapr̥ṣṭhagato ’bhyayāt 09026030a tato hy ayatnataḥ kṣipraṁ tava putro janādhipa 09026030c prāsena sahadevasya śirasi prāharad bhr̥śam 09026031a sopāviśad rathopasthe tava putreṇa tāḍitaḥ 09026031c rudhirāplutasarvāṅga āśīviṣa iva śvasan 09026032a pratilabhya tataḥ saṁjñāṁ sahadevo viśāṁ pate 09026032c duryodhanaṁ śarais tīkṣṇaiḥ saṁkruddhaḥ samavākirat 09026033a pārtho ’pi yudhi vikramya kuntīputro dhanaṁjayaḥ 09026033c śūrāṇām aśvapr̥ṣṭhebhyaḥ śirāṁsi nicakarta ha 09026034a tad anīkaṁ tadā pārtho vyadhamad bahubhiḥ śaraiḥ 09026034c pātayitvā hayān sarvāṁs trigartānāṁ rathān yayau 09026035a tatas te sahitā bhūtvā trigartānāṁ mahārathāḥ 09026035c arjunaṁ vāsudevaṁ ca śaravarṣair avākiran 09026036a satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ 09026036c tato ’sya syandanasyeṣāṁ cicchide pāṇḍunandanaḥ 09026037a śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ 09026037c śiraś ciccheda prahasaṁs taptakuṇḍalabhūṣaṇam 09026038a satyeṣum atha cādatta yodhānāṁ miṣatāṁ tataḥ 09026038c yathā siṁho vane rājan mr̥gaṁ paribubhukṣitaḥ 09026039a taṁ nihatya tataḥ pārthaḥ suśarmāṇaṁ tribhiḥ śaraiḥ 09026039c viddhvā tān ahanat sarvān rathān rukmavibhūṣitān 09026040a tatas tu pratvaran pārtho dīrghakālaṁ susaṁbhr̥tam 09026040c muñcan krodhaviṣaṁ tīkṣṇaṁ prasthalādhipatiṁ prati 09026041a tam arjunaḥ pr̥ṣatkānāṁ śatena bharatarṣabha 09026041c pūrayitvā tato vāhān nyahanat tasya dhanvinaḥ 09026042a tataḥ śaraṁ samādāya yamadaṇḍopamaṁ śitam 09026042c suśarmāṇaṁ samuddiśya cikṣepāśu hasann iva 09026043a sa śaraḥ preṣitas tena krodhadīptena dhanvinā 09026043c suśarmāṇaṁ samāsādya bibheda hr̥dayaṁ raṇe 09026044a sa gatāsur mahārāja papāta dharaṇītale 09026044c nandayan pāṇḍavān sarvān vyathayaṁś cāpi tāvakān 09026045a suśarmāṇaṁ raṇe hatvā putrān asya mahārathān 09026045c sapta cāṣṭau ca triṁśac ca sāyakair anayat kṣayam 09026046a tato ’sya niśitair bāṇaiḥ sarvān hatvā padānugān 09026046c abhyagād bhāratīṁ senāṁ hataśeṣāṁ mahārathaḥ 09026047a bhīmas tu samare kruddhaḥ putraṁ tava janādhipa 09026047c sudarśanam adr̥śyaṁ taṁ śaraiś cakre hasann iva 09026048a tato ’sya prahasan kruddhaḥ śiraḥ kāyād apāharat 09026048c kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi 09026049a tasmiṁs tu nihate vīre tatas tasya padānugāḥ 09026049c parivavrū raṇe bhīmaṁ kiranto viśikhāñ śitān 09026050a tatas tu niśitair bāṇais tad anīkaṁ vr̥kodaraḥ 09026050c indrāśanisamasparśaiḥ samantāt paryavākirat 09026050e tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha 09026051a teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ 09026051c bhīmasenaṁ samāsādya tato ’yudhyanta bhārata 09026051e tāṁs tu sarvāñ śarair ghorair avākirata pāṇḍavaḥ 09026052a tathaiva tāvakā rājan pāṇḍaveyān mahārathān 09026052c śaravarṣeṇa mahatā samantāt paryavārayan 09026053a vyākulaṁ tad abhūt sarvaṁ pāṇḍavānāṁ paraiḥ saha 09026053c tāvakānāṁ ca samare pāṇḍaveyair yuyutsatām 09026054a tatra yodhās tadā petuḥ parasparasamāhatāḥ 09026054c ubhayoḥ senayo rājan saṁśocantaḥ sma bāndhavān 09027001 saṁjaya uvāca 09027001a tasmin pravr̥tte saṁgrāme naravājigajakṣaye 09027001c śakuniḥ saubalo rājan sahadevaṁ samabhyayāt 09027002a tato ’syāpatatas tūrṇaṁ sahadevaḥ pratāpavān 09027002c śaraughān preṣayām āsa pataṁgān iva śīghragān 09027002e ulūkaś ca raṇe bhīmaṁ vivyādha daśabhiḥ śaraiḥ 09027003a śakunis tu mahārāja bhīmaṁ viddhvā tribhiḥ śaraiḥ 09027003c sāyakānāṁ navatyā vai sahadevam avākirat 09027004a te śūrāḥ samare rājan samāsādya parasparam 09027004c vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ 09027004e svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ 09027005a teṣāṁ cāpabhujotsr̥ṣṭā śaravr̥ṣṭir viśāṁ pate 09027005c ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ 09027006a tataḥ kruddho raṇe bhīmaḥ sahadevaś ca bhārata 09027006c ceratuḥ kadanaṁ saṁkhye kurvantau sumahābalau 09027007a tābhyāṁ śaraśataiś channaṁ tad balaṁ tava bhārata 09027007c andhakāram ivākāśam abhavat tatra tatra ha 09027008a aśvair viparidhāvadbhiḥ śaracchannair viśāṁ pate 09027008c tatra tatra kr̥to mārgo vikarṣadbhir hatān bahūn 09027009a nihatānāṁ hayānāṁ ca sahaiva hayayodhibhiḥ 09027009c varmabhir vinikr̥ttaiś ca prāsaiś chinnaiś ca māriṣa 09027009e saṁchannā pr̥thivī jajñe kusumaiḥ śabalā iva 09027010a yodhās tatra mahārāja samāsādya parasparam 09027010c vyacaranta raṇe kruddhā vinighnantaḥ parasparam 09027011a udvr̥ttanayanai roṣāt saṁdaṣṭauṣṭhapuṭair mukhaiḥ 09027011c sakuṇḍalair mahī channā padmakiñjalkasaṁnibhaiḥ 09027012a bhujaiś chinnair mahārāja nāgarājakaropamaiḥ 09027012c sāṅgadaiḥ satanutraiś ca sāsiprāsaparaśvadhaiḥ 09027013a kabandhair utthitaiś chinnair nr̥tyadbhiś cāparair yudhi 09027013c kravyādagaṇasaṁkīrṇā ghorābhūt pr̥thivī vibho 09027014a alpāvaśiṣṭe sainye tu kauraveyān mahāhave 09027014c prahr̥ṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam 09027015a etasminn antare śūraḥ saubaleyaḥ pratāpavān 09027015c prāsena sahadevasya śirasi prāharad bhr̥śam 09027015e sa vihvalo mahārāja rathopastha upāviśat 09027016a sahadevaṁ tathā dr̥ṣṭvā bhīmasenaḥ pratāpavān 09027016c sarvasainyāni saṁkruddho vārayām āsa bhārata 09027017a nirbibheda ca nārācaiḥ śataśo ’tha sahasraśaḥ 09027017c vinirbhidyākaroc caiva siṁhanādam ariṁdama 09027018a tena śabdena vitrastāḥ sarve sahayavāraṇāḥ 09027018c prādravan sahasā bhītāḥ śakuneś ca padānugāḥ 09027019a prabhagnān atha tān dr̥ṣṭvā rājā duryodhano ’bravīt 09027019c nivartadhvam adharmajñā yudhyadhvaṁ kiṁ sr̥tena vaḥ 09027020a iha kīrtiṁ samādhāya pretya lokān samaśnute 09027020c prāṇāñ jahāti yo vīro yudhi pr̥ṣṭham adarśayan 09027021a evam uktās tu te rājñā saubalasya padānugāḥ 09027021c pāṇḍavān abhyavartanta mr̥tyuṁ kr̥tvā nivartanam 09027022a dravadbhis tatra rājendra kr̥taḥ śabdo ’tidāruṇaḥ 09027022c kṣubdhasāgarasaṁkāśaḥ kṣubhitaḥ sarvato ’bhavat 09027023a tāṁs tadāpatato dr̥ṣṭvā saubalasya padānugān 09027023c pratyudyayur mahārāja pāṇḍavā vijaye vr̥tāḥ 09027024a pratyāśvasya ca durdharṣaḥ sahadevo viśāṁ pate 09027024c śakuniṁ daśabhir viddhvā hayāṁś cāsya tribhiḥ śaraiḥ 09027024e dhanuś ciccheda ca śaraiḥ saubalasya hasann iva 09027025a athānyad dhanur ādāya śakunir yuddhadurmadaḥ 09027025c vivyādha nakulaṁ ṣaṣṭyā bhīmasenaṁ ca saptabhiḥ 09027026a ulūko ’pi mahārāja bhīmaṁ vivyādha saptabhiḥ 09027026c sahadevaṁ ca saptatyā parīpsan pitaraṁ raṇe 09027027a taṁ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ 09027027c śakuniṁ ca catuḥṣaṣṭyā pārśvasthāṁś ca tribhis tribhiḥ 09027028a te hanyamānā bhīmena nārācais tailapāyitaiḥ 09027028c sahadevaṁ raṇe kruddhāś chādayañ śaravr̥ṣṭibhiḥ 09027028e parvataṁ vāridhārābhiḥ savidyuta ivāmbudāḥ 09027029a tato ’syāpatataḥ śūraḥ sahadevaḥ pratāpavān 09027029c ulūkasya mahārāja bhallenāpāharac chiraḥ 09027030a sa jagāma rathād bhūmiṁ sahadevena pātitaḥ 09027030c rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi 09027031a putraṁ tu nihataṁ dr̥ṣṭvā śakunis tatra bhārata 09027031c sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran 09027032a cintayitvā muhūrtaṁ sa bāṣpapūrṇekṣaṇaḥ śvasan 09027032c sahadevaṁ samāsādya tribhir vivyādha sāyakaiḥ 09027033a tān apāsya śarān muktāñ śarasaṁghaiḥ pratāpavān 09027033c sahadevo mahārāja dhanuś ciccheda saṁyuge 09027034a chinne dhanuṣi rājendra śakuniḥ saubalas tadā 09027034c pragr̥hya vipulaṁ khaḍgaṁ sahadevāya prāhiṇot 09027035a tam āpatantaṁ sahasā ghorarūpaṁ viśāṁ pate 09027035c dvidhā ciccheda samare saubalasya hasann iva 09027036a asiṁ dr̥ṣṭvā dvidhā chinnaṁ pragr̥hya mahatīṁ gadām 09027036c prāhiṇot sahadevāya sā moghā nyapatad bhuvi 09027037a tataḥ śaktiṁ mahāghorāṁ kālarātrim ivodyatām 09027037c preṣayām āsa saṁkruddhaḥ pāṇḍavaṁ prati saubalaḥ 09027038a tām āpatantīṁ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ 09027038c tridhā ciccheda samare sahadevo hasann iva 09027039a sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā 09027039c śīryamāṇā yathā dīptā gaganād vai śatahradā 09027040a śaktiṁ vinihatāṁ dr̥ṣṭvā saubalaṁ ca bhayārditam 09027040c dudruvus tāvakāḥ sarve bhaye jāte sasaubalāḥ 09027041a athotkruṣṭaṁ mahad dhy āsīt pāṇḍavair jitakāśibhiḥ 09027041c dhārtarāṣṭrās tataḥ sarve prāyaśo vimukhābhavan 09027042a tān vai vimanaso dr̥ṣṭvā mādrīputraḥ pratāpavān 09027042c śarair anekasāhasrair vārayām āsa saṁyuge 09027043a tato gāndhārakair guptaṁ pr̥ṣṭhair aśvair jaye dhr̥tam 09027043c āsasāda raṇe yāntaṁ sahadevo ’tha saubalam 09027044a svam aṁśam avaśiṣṭaṁ sa saṁsmr̥tya śakuniṁ nr̥pa 09027044c rathena kāñcanāṅgena sahadevaḥ samabhyayāt 09027044e adhijyaṁ balavat kr̥tvā vyākṣipan sumahad dhanuḥ 09027045a sa saubalam abhidrutya gr̥dhrapatraiḥ śilāśitaiḥ 09027045c bhr̥śam abhyahanat kruddhas tottrair iva mahādvipam 09027046a uvāca cainaṁ medhāvī nigr̥hya smārayann iva 09027046c kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava 09027047a yat tadā hr̥ṣyase mūḍha glahann akṣaiḥ sabhātale 09027047c phalam adya prapadyasva karmaṇas tasya durmate 09027048a nihatās te durātmāno ye ’smān avahasan purā 09027048c duryodhanaḥ kulāṅgāraḥ śiṣṭas tvaṁ tasya mātulaḥ 09027049a adya te vihaniṣyāmi kṣureṇonmathitaṁ śiraḥ 09027049c vr̥kṣāt phalam ivoddhr̥tya laguḍena pramāthinā 09027050a evam uktvā mahārāja sahadevo mahābalaḥ 09027050c saṁkruddho naraśārdūlo vegenābhijagāma ha 09027051a abhigamya tu durdharṣaḥ sahadevo yudhāṁ patiḥ 09027051c vikr̥ṣya balavac cāpaṁ krodhena prahasann iva 09027052a śakuniṁ daśabhir viddhvā caturbhiś cāsya vājinaḥ 09027052c chatraṁ dhvajaṁ dhanuś cāsya chittvā siṁha ivānadat 09027053a chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ 09027053c tato viddhaś ca bahubhiḥ sarvamarmasu sāyakaiḥ 09027054a tato bhūyo mahārāja sahadevaḥ pratāpavān 09027054c śakuneḥ preṣayām āsa śaravr̥ṣṭiṁ durāsadām 09027055a tatas tu kruddhaḥ subalasya putro; mādrīsutaṁ sahadevaṁ vimarde 09027055c prāsena jāmbūnadabhūṣaṇena; jighāṁsur eko ’bhipapāta śīghram 09027056a mādrīsutas tasya samudyataṁ taṁ; prāsaṁ suvr̥ttau ca bhujau raṇāgre 09027056c bhallais tribhir yugapat saṁcakarta; nanāda coccais tarasājimadhye 09027057a tasyāśukārī susamāhitena; suvarṇapuṅkhena dr̥ḍhāyasena 09027057c bhallena sarvāvaraṇātigena; śiraḥ śarīrāt pramamātha bhūyaḥ 09027058a śareṇa kārtasvarabhūṣitena; divākarābhena susaṁśitena 09027058c hr̥tottamāṅgo yudhi pāṇḍavena; papāta bhūmau subalasya putraḥ 09027059a sa tacchiro vegavatā śareṇa; suvarṇapuṅkhena śilāśitena 09027059c prāverayat kupitaḥ pāṇḍuputro; yat tat kurūṇām anayasya mūlam 09027060a hr̥tottamāṅgaṁ śakuniṁ samīkṣya; bhūmau śayānaṁ rudhirārdragātram 09027060c yodhās tvadīyā bhayanaṣṭasattvā; diśaḥ prajagmuḥ pragr̥hītaśastrāḥ 09027061a vipradrutāḥ śuṣkamukhā visaṁjñā; gāṇḍīvaghoṣeṇa samāhatāś ca 09027061c bhayārditā bhagnarathāśvanāgāḥ; padātayaś caiva sadhārtarāṣṭrāḥ 09027062a tato rathāc chakuniṁ pātayitvā; mudānvitā bhārata pāṇḍaveyāḥ 09027062c śaṅkhān pradadhmuḥ samare prahr̥ṣṭāḥ; sakeśavāḥ sainikān harṣayantaḥ 09027063a taṁ cāpi sarve pratipūjayanto; hr̥ṣṭā bruvāṇāḥ sahadevam ājau 09027063c diṣṭyā hato naikr̥tiko durātmā; sahātmajo vīra raṇe tvayeti 09028001 saṁjaya uvāca 09028001a tataḥ kruddhā mahārāja saubalasya padānugāḥ 09028001c tyaktvā jīvitam ākrande pāṇḍavān paryavārayan 09028002a tān arjunaḥ pratyagr̥hṇāt sahadevajaye dhr̥taḥ 09028002c bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ 09028003a śaktyr̥ṣṭiprāsahastānāṁ sahadevaṁ jighāṁsatām 09028003c saṁkalpam akaron moghaṁ gāṇḍīvena dhanaṁjayaḥ 09028004a pragr̥hītāyudhān bāhūn yodhānām abhidhāvatām 09028004c bhallaiś ciccheda bībhatsuḥ śirāṁsy api hayān api 09028005a te hatāḥ pratyapadyanta vasudhāṁ vigatāsavaḥ 09028005c tvaritā lokavīreṇa prahatāḥ savyasācinā 09028006a tato duryodhano rājā dr̥ṣṭvā svabalasaṁkṣayam 09028006c hataśeṣān samānīya kruddho rathaśatān vibho 09028007a kuñjarāṁś ca hayāṁś caiva pādātāṁś ca paraṁtapa 09028007c uvāca sahitān sarvān dhārtarāṣṭra idaṁ vacaḥ 09028008a samāsādya raṇe sarvān pāṇḍavān sasuhr̥dgaṇān 09028008c pāñcālyaṁ cāpi sabalaṁ hatvā śīghraṁ nivartata 09028009a tasya te śirasā gr̥hya vacanaṁ yuddhadurmadāḥ 09028009c pratyudyayū raṇe pārthāṁs tava putrasya śāsanāt 09028010a tān abhyāpatataḥ śīghraṁ hataśeṣān mahāraṇe 09028010c śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran 09028011a tat sainyaṁ bharataśreṣṭha muhūrtena mahātmabhiḥ 09028011c avadhyata raṇaṁ prāpya trātāraṁ nābhyavindata 09028011e pratiṣṭhamānaṁ tu bhayān nāvatiṣṭhata daṁśitam 09028012a aśvair viparidhāvadbhiḥ sainyena rajasā vr̥te 09028012c na prājñāyanta samare diśaś ca pradiśas tathā 09028013a tatas tu pāṇḍavānīkān niḥsr̥tya bahavo janāḥ 09028013c abhyaghnaṁs tāvakān yuddhe muhūrtād iva bhārata 09028013e tato niḥśeṣam abhavat tat sainyaṁ tava bhārata 09028014a akṣauhiṇyaḥ sametās tu tava putrasya bhārata 09028014c ekādaśa hatā yuddhe tāḥ prabho pāṇḍusr̥ñjayaiḥ 09028015a teṣu rājasahasreṣu tāvakeṣu mahātmasu 09028015c eko duryodhano rājann adr̥śyata bhr̥śaṁ kṣataḥ 09028016a tato vīkṣya diśaḥ sarvā dr̥ṣṭvā śūnyāṁ ca medinīm 09028016c vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṁyuge 09028017a muditān sarvasiddhārthān nardamānān samantataḥ 09028017c bāṇaśabdaravāṁś caiva śrutvā teṣāṁ mahātmanām 09028018a duryodhano mahārāja kaśmalenābhisaṁvr̥taḥ 09028018c apayāne manaś cakre vihīnabalavāhanaḥ 09028019 dhr̥tarāṣṭra uvāca 09028019a nihate māmake sainye niḥśeṣe śibire kr̥te 09028019c pāṇḍavānāṁ balaṁ sūta kiṁ nu śeṣam abhūt tadā 09028019e etan me pr̥cchato brūhi kuśalo hy asi saṁjaya 09028020a yac ca duryodhano mandaḥ kr̥tavāṁs tanayo mama 09028020c balakṣayaṁ tathā dr̥ṣṭvā sa ekaḥ pr̥thivīpatiḥ 09028021 saṁjaya uvāca 09028021a rathānāṁ dve sahasre tu sapta nāgaśatāni ca 09028021c pañca cāśvasahasrāṇi pattīnāṁ ca śataṁ śatāḥ 09028022a etac cheṣam abhūd rājan pāṇḍavānāṁ mahad balam 09028022c parigr̥hya hi yad yuddhe dhr̥ṣṭadyumno vyavasthitaḥ 09028023a ekākī bharataśreṣṭha tato duryodhano nr̥paḥ 09028023c nāpaśyat samare kaṁ cit sahāyaṁ rathināṁ varaḥ 09028024a nardamānān parāṁś caiva svabalasya ca saṁkṣayam 09028024c hataṁ svahayam utsr̥jya prāṅmukhaḥ prādravad bhayāt 09028025a ekādaśacamūbhartā putro duryodhanas tava 09028025c gadām ādāya tejasvī padātiḥ prasthito hradam 09028026a nātidūraṁ tato gatvā padbhyām eva narādhipaḥ 09028026c sasmāra vacanaṁ kṣattur dharmaśīlasya dhīmataḥ 09028027a idaṁ nūnaṁ mahāprājño viduro dr̥ṣṭavān purā 09028027c mahad vaiśasam asmākaṁ kṣatriyāṇāṁ ca saṁyuge 09028028a evaṁ vicintayānas tu pravivikṣur hradaṁ nr̥paḥ 09028028c duḥkhasaṁtaptahr̥dayo dr̥ṣṭvā rājan balakṣayam 09028029a pāṇḍavāś ca mahārāja dhr̥ṣṭadyumnapurogamāḥ 09028029c abhyadhāvanta saṁkruddhās tava rājan balaṁ prati 09028030a śaktyr̥ṣṭiprāsahastānāṁ balānām abhigarjatām 09028030c saṁkalpam akaron moghaṁ gāṇḍīvena dhanaṁjayaḥ 09028031a tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ 09028031c rathe śvetahaye tiṣṭhann arjuno bahv aśobhata 09028032a subalasya hate putre savājirathakuñjare 09028032c mahāvanam iva chinnam abhavat tāvakaṁ balam 09028033a anekaśatasāhasre bale duryodhanasya ha 09028033c nānyo mahāratho rājañ jīvamāno vyadr̥śyata 09028034a droṇaputrād r̥te vīrāt tathaiva kr̥tavarmaṇaḥ 09028034c kr̥pāc ca gautamād rājan pārthivāc ca tavātmajāt 09028035a dhr̥ṣṭadyumnas tu māṁ dr̥ṣṭvā hasan sātyakim abravīt 09028035c kim anena gr̥hītena nānenārtho ’sti jīvatā 09028036a dhr̥ṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ 09028036c udyamya niśitaṁ khaḍgaṁ hantuṁ mām udyatas tadā 09028037a tam āgamya mahāprājñaḥ kr̥ṣṇadvaipāyano ’bravīt 09028037c mucyatāṁ saṁjayo jīvan na hantavyaḥ kathaṁ cana 09028038a dvaipāyanavacaḥ śrutvā śiner naptā kr̥tāñjaliḥ 09028038c tato mām abravīn muktvā svasti saṁjaya sādhaya 09028039a anujñātas tv ahaṁ tena nyastavarmā nirāyudhaḥ 09028039c prātiṣṭhaṁ yena nagaraṁ sāyāhne rudhirokṣitaḥ 09028040a krośamātram apakrāntaṁ gadāpāṇim avasthitam 09028040c ekaṁ duryodhanaṁ rājann apaśyaṁ bhr̥śavikṣatam 09028041a sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum 09028041c upapraikṣata māṁ dr̥ṣṭvā tadā dīnam avasthitam 09028042a taṁ cāham api śocantaṁ dr̥ṣṭvaikākinam āhave 09028042c muhūrtaṁ nāśakaṁ vaktuṁ kiṁ cid duḥkhapariplutaḥ 09028043a tato ’smai tad ahaṁ sarvam uktavān grahaṇaṁ tadā 09028043c dvaipāyanaprasādāc ca jīvato mokṣam āhave 09028044a muhūrtam iva ca dhyātvā pratilabhya ca cetanām 09028044c bhrātr̥̄ṁś ca sarvasainyāni paryapr̥cchata māṁ tataḥ 09028045a tasmai tad aham ācakṣaṁ sarvaṁ pratyakṣadarśivān 09028045c bhrātr̥̄ṁś ca nihatān sarvān sainyaṁ ca vinipātitam 09028046a trayaḥ kila rathāḥ śiṣṭās tāvakānāṁ narādhipa 09028046c iti prasthānakāle māṁ kr̥ṣṇadvaipāyano ’bravīt 09028047a sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ 09028047c aṁse māṁ pāṇinā spr̥ṣṭvā putras te paryabhāṣata 09028048a tvad anyo neha saṁgrāme kaś cij jīvati saṁjaya 09028048c dvitīyaṁ neha paśyāmi sasahāyāś ca pāṇḍavāḥ 09028049a brūyāḥ saṁjaya rājānaṁ prajñācakṣuṣam īśvaram 09028049c duryodhanas tava sutaḥ praviṣṭo hradam ity uta 09028050a suhr̥dbhis tādr̥śair hīnaḥ putrair bhrātr̥bhir eva ca 09028050c pāṇḍavaiś ca hr̥te rājye ko nu jīvati mādr̥śaḥ 09028051a ācakṣethāḥ sarvam idaṁ māṁ ca muktaṁ mahāhavāt 09028051c asmiṁs toyahrade suptaṁ jīvantaṁ bhr̥śavikṣatam 09028052a evam uktvā mahārāja prāviśat taṁ hradaṁ nr̥paḥ 09028052c astambhayata toyaṁ ca māyayā manujādhipaḥ 09028053a tasmin hradaṁ praviṣṭe tu trīn rathāñ śrāntavāhanān 09028053c apaśyaṁ sahitān ekas taṁ deśaṁ samupeyuṣaḥ 09028054a kr̥paṁ śāradvataṁ vīraṁ drauṇiṁ ca rathināṁ varam 09028054c bhojaṁ ca kr̥tavarmāṇaṁ sahitāñ śaravikṣatān 09028055a te sarve mām abhiprekṣya tūrṇam aśvān acodayan 09028055c upayāya ca mām ūcur diṣṭyā jīvasi saṁjaya 09028056a apr̥cchaṁś caiva māṁ sarve putraṁ tava janādhipam 09028056c kaccid duryodhano rājā sa no jīvati saṁjaya 09028057a ākhyātavān ahaṁ tebhyas tadā kuśalinaṁ nr̥pam 09028057c tac caiva sarvam ācakṣaṁ yan māṁ duryodhano ’bravīt 09028057e hradaṁ caivāham ācaṣṭa yaṁ praviṣṭo narādhipaḥ 09028058a aśvatthāmā tu tad rājan niśamya vacanaṁ mama 09028058c taṁ hradaṁ vipulaṁ prekṣya karuṇaṁ paryadevayat 09028059a aho dhiṅ na sa jānāti jīvato ’smān narādhipaḥ 09028059c paryāptā hi vayaṁ tena saha yodhayituṁ parān 09028060a te tu tatra ciraṁ kālaṁ vilapya ca mahārathāḥ 09028060c prādravan rathināṁ śreṣṭhā dr̥ṣṭvā pāṇḍusutān raṇe 09028061a te tu māṁ ratham āropya kr̥pasya supariṣkr̥tam 09028061c senāniveśam ājagmur hataśeṣās trayo rathāḥ 09028062a tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati 09028062c sarve vicukruśuḥ śrutvā putrāṇāṁ tava saṁkṣayam 09028063a tato vr̥ddhā mahārāja yoṣitāṁ rakṣaṇo narāḥ 09028063c rājadārān upādāya prayayur nagaraṁ prati 09028064a tatra vikrośatīnāṁ ca rudatīnāṁ ca sarvaśaḥ 09028064c prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṁkṣayam 09028065a tatas tā yoṣito rājan krandantyo vai muhur muhuḥ 09028065c kurarya iva śabdena nādayantyo mahītalam 09028066a ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṁsy uta 09028066c luluvuś ca tadā keśān krośantyas tatra tatra ha 09028067a hāhākāravinādinyo vinighnantya urāṁsi ca 09028067c krośantyas tatra ruruduḥ krandamānā viśāṁ pate 09028068a tato duryodhanāmātyāḥ sāśrukaṇṭhā bhr̥śāturāḥ 09028068c rājadārān upādāya prayayur nagaraṁ prati 09028069a vetrajarjharahastāś ca dvārādhyakṣā viśāṁ pate 09028069c śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca 09028069e samādāya yayus tūrṇaṁ nagaraṁ dārarakṣiṇaḥ 09028070a āsthāyāśvatarīyuktān syandanān apare janāḥ 09028070c svān svān dārān upādāya prayayur nagaraṁ prati 09028071a adr̥ṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu 09028071c dadr̥śus tā mahārāja janā yāntīḥ puraṁ prati 09028072a tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ 09028072c prayayur nagaraṁ tūrṇaṁ hatasvajanabāndhavāḥ 09028073a ā gopālāvipālebhyo dravanto nagaraṁ prati 09028073c yayur manuṣyāḥ saṁbhrāntā bhīmasenabhayārditāḥ 09028074a api caiṣāṁ bhayaṁ tīvraṁ pārthebhyo ’bhūt sudāruṇam 09028074c prekṣamāṇās tadānyonyam ādhāvan nagaraṁ prati 09028075a tasmiṁs tadā vartamāne vidrave bhr̥śadāruṇe 09028075c yuyutsuḥ śokasaṁmūḍhaḥ prāptakālam acintayat 09028076a jito duryodhanaḥ saṁkhye pāṇḍavair bhīmavikramaiḥ 09028076c ekādaśacamūbhartā bhrātaraś cāsya sūditāḥ 09028076e hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ 09028077a aham eko vimuktas tu bhāgyayogād yadr̥cchayā 09028077c vidrutāni ca sarvāṇi śibirāṇi samantataḥ 09028078a duryodhanasya sacivā ye ke cid avaśeṣitāḥ 09028078c rājadārān upādāya vyadhāvan nagaraṁ prati 09028079a prāptakālam ahaṁ manye praveśaṁ taiḥ sahābhibho 09028079c yudhiṣṭhiram anujñāpya bhīmasenaṁ tathaiva ca 09028080a etam arthaṁ mahābāhur ubhayoḥ sa nyavedayat 09028080c tasya prīto ’bhavad rājā nityaṁ karuṇaveditā 09028080e pariṣvajya mahābāhur vaiśyāputraṁ vyasarjayat 09028081a tataḥ sa ratham āsthāya drutam aśvān acodayat 09028081c asaṁbhāvitavāṁś cāpi rājadārān puraṁ prati 09028082a taiś caiva sahitaḥ kṣipram astaṁ gacchati bhāskare 09028082c praviṣṭo hāstinapuraṁ bāṣpakaṇṭho ’śrulocanaḥ 09028083a apaśyata mahāprājñaṁ viduraṁ sāśrulocanam 09028083c rājñaḥ samīpān niṣkrāntaṁ śokopahatacetasam 09028084a tam abravīt satyadhr̥tiḥ praṇataṁ tv agrataḥ sthitam 09028084c asmin kurukṣaye vr̥tte diṣṭyā tvaṁ putra jīvasi 09028085a vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ 09028085c etan me kāraṇaṁ sarvaṁ vistareṇa nivedaya 09028086 yuyutsur uvāca 09028086a nihate śakunau tāta sajñātisutabāndhave 09028086c hataśeṣaparīvāro rājā duryodhanas tataḥ 09028086e svakaṁ sa hayam utsr̥jya prāṅmukhaḥ prādravad bhayāt 09028087a apakrānte tu nr̥patau skandhāvāraniveśanāt 09028087c bhayavyākulitaṁ sarvaṁ prādravan nagaraṁ prati 09028088a tato rājñaḥ kalatrāṇi bhrātr̥̄ṇāṁ cāsya sarvaśaḥ 09028088c vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt 09028089a tato ’haṁ samanujñāpya rājānaṁ sahakeśavam 09028089c praviṣṭo hāstinapuraṁ rakṣam̐l lokād dhi vācyatām 09028090a etac chrutvā tu vacanaṁ vaiśyāputreṇa bhāṣitam 09028090c prāptakālam iti jñātvā viduraḥ sarvadharmavit 09028090e apūjayad ameyātmā yuyutsuṁ vākyakovidam 09028091a prāptakālam idaṁ sarvaṁ bhavato bharatakṣaye 09028091c adya tvam iha viśrāntaḥ śvo ’bhigantā yudhiṣṭhiram 09028092a etāvad uktvā vacanaṁ viduraḥ sarvadharmavit 09028092c yuyutsuṁ samanujñāpya praviveśa nr̥pakṣayam 09028092e yuyutsur api tāṁ rātriṁ svagr̥he nyavasat tadā 09029001 dhr̥tarāṣṭra uvāca 09029001a hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire 09029001c mama sainyāvaśiṣṭās te kim akurvata saṁjaya 09029002a kr̥tavarmā kr̥paś caiva droṇaputraś ca vīryavān 09029002c duryodhanaś ca mandātmā rājā kim akarot tadā 09029003 saṁjaya uvāca 09029003a saṁprādravatsu dāreṣu kṣatriyāṇāṁ mahātmanām 09029003c vidrute śibire śūnye bhr̥śodvignās trayo rathāḥ 09029004a niśamya pāṇḍuputrāṇāṁ tadā vijayināṁ svanam 09029004c vidrutaṁ śibiraṁ dr̥ṣṭvā sāyāhne rājagr̥ddhinaḥ 09029004e sthānaṁ nārocayaṁs tatra tatas te hradam abhyayuḥ 09029005a yudhiṣṭhiro ’pi dharmātmā bhrātr̥bhiḥ sahito raṇe 09029005c hr̥ṣṭaḥ paryapatad rājan duryodhanavadhepsayā 09029006a mārgamāṇās tu saṁkruddhās tava putraṁ jayaiṣiṇaḥ 09029006c yatnato ’nveṣamāṇās tu naivāpaśyañ janādhipam 09029007a sa hi tīvreṇa vegena gadāpāṇir apākramat 09029007c taṁ hradaṁ prāviśac cāpi viṣṭabhyāpaḥ svamāyayā 09029008a yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ 09029008c tataḥ svaśibiraṁ prāpya vyatiṣṭhan sahasainikāḥ 09029009a tataḥ kr̥paś ca drauṇiś ca kr̥tavarmā ca sātvataḥ 09029009c saṁniviṣṭeṣu pārtheṣu prayātās taṁ hradaṁ śanaiḥ 09029010a te taṁ hradaṁ samāsādya yatra śete janādhipaḥ 09029010c abhyabhāṣanta durdharṣaṁ rājānaṁ suptam ambhasi 09029011a rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram 09029011c jitvā vā pr̥thivīṁ bhuṅkṣva hato vā svargam āpnuhi 09029012a teṣām api balaṁ sarvaṁ hataṁ duryodhana tvayā 09029012c pratirabdhāś ca bhūyiṣṭhaṁ ye śiṣṭās tatra sainikāḥ 09029013a na te vegaṁ viṣahituṁ śaktās tava viśāṁ pate 09029013c asmābhir abhiguptasya tasmād uttiṣṭha bhārata 09029014 duryodhana uvāca 09029014a diṣṭyā paśyāmi vo muktān īdr̥śāt puruṣakṣayāt 09029014c pāṇḍukauravasaṁmardāj jīvamānān nararṣabhān 09029015a vijeṣyāmo vayaṁ sarve viśrāntā vigataklamāḥ 09029015c bhavantaś ca pariśrāntā vayaṁ ca bhr̥śavikṣatāḥ 09029015e udīrṇaṁ ca balaṁ teṣāṁ tena yuddhaṁ na rocaye 09029016a na tv etad adbhutaṁ vīrā yad vo mahad idaṁ manaḥ 09029016c asmāsu ca parā bhaktir na tu kālaḥ parākrame 09029017a viśramyaikāṁ niśām adya bhavadbhiḥ sahito raṇe 09029017c pratiyotsyāmy ahaṁ śatrūñ śvo na me ’sty atra saṁśayaḥ 09029018 saṁjaya uvāca 09029018a evam ukto ’bravīd drauṇī rājānaṁ yuddhadurmadam 09029018c uttiṣṭha rājan bhadraṁ te vijeṣyāmo raṇe parān 09029019a iṣṭāpūrtena dānena satyena ca japena ca 09029019c śape rājan yathā hy adya nihaniṣyāmi somakān 09029020a mā sma yajñakr̥tāṁ prītiṁ prāpnuyāṁ sajjanocitām 09029020c yadīmāṁ rajanīṁ vyuṣṭāṁ na nihanmi parān raṇe 09029021a nāhatvā sarvapāñcālān vimokṣye kavacaṁ vibho 09029021c iti satyaṁ bravīmy etat tan me śr̥ṇu janādhipa 09029022a teṣu saṁbhāṣamāṇeṣu vyādhās taṁ deśam āyayuḥ 09029022c māṁsabhārapariśrāntāḥ pānīyārthaṁ yadr̥cchayā 09029023a te hi nityaṁ mahārāja bhīmasenasya lubdhakāḥ 09029023c māṁsabhārān upājahrur bhaktyā paramayā vibho 09029024a te tatra viṣṭhitās teṣāṁ sarvaṁ tad vacanaṁ rahaḥ 09029024c duryodhanavacaś caiva śuśruvuḥ saṁgatā mithaḥ 09029025a te ’pi sarve maheṣvāsā ayuddhārthini kaurave 09029025c nirbandhaṁ paramaṁ cakrus tadā vai yuddhakāṅkṣiṇaḥ 09029026a tāṁs tathā samudīkṣyātha kauravāṇāṁ mahārathān 09029026c ayuddhamanasaṁ caiva rājānaṁ sthitam ambhasi 09029027a teṣāṁ śrutvā ca saṁvādaṁ rājñaś ca salile sataḥ 09029027c vyādhābhyajānan rājendra salilasthaṁ suyodhanam 09029028a te pūrvaṁ pāṇḍuputreṇa pr̥ṣṭā hy āsan sutaṁ tava 09029028c yadr̥cchopagatās tatra rājānaṁ parimārgitāḥ 09029029a tatas te pāṇḍuputrasya smr̥tvā tad bhāṣitaṁ tadā 09029029c anyonyam abruvan rājan mr̥gavyādhāḥ śanair idam 09029030a duryodhanaṁ khyāpayāmo dhanaṁ dāsyati pāṇḍavaḥ 09029030c suvyaktam iti naḥ khyāto hrade duryodhano nr̥paḥ 09029031a tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ 09029031c ākhyātuṁ salile suptaṁ duryodhanam amarṣaṇam 09029032a dhr̥tarāṣṭrātmajaṁ tasmai bhīmasenāya dhīmate 09029032c śayānaṁ salile sarve kathayāmo dhanurbhr̥te 09029033a sa no dāsyati suprīto dhanāni bahulāny uta 09029033c kiṁ no māṁsena śuṣkeṇa parikliṣṭena śoṣiṇā 09029034a evam uktvā tato vyādhāḥ saṁprahr̥ṣṭā dhanārthinaḥ 09029034c māṁsabhārān upādāya prayayuḥ śibiraṁ prati 09029035a pāṇḍavāś ca mahārāja labdhalakṣāḥ prahāriṇaḥ 09029035c apaśyamānāḥ samare duryodhanam avasthitam 09029036a nikr̥tes tasya pāpasya te pāraṁ gamanepsavaḥ 09029036c cārān saṁpreṣayām āsuḥ samantāt tad raṇājiram 09029037a āgamya tu tataḥ sarve naṣṭaṁ duryodhanaṁ nr̥pam 09029037c nyavedayanta sahitā dharmarājasya sainikāḥ 09029038a teṣāṁ tad vacanaṁ śrutvā cārāṇāṁ bharatarṣabha 09029038c cintām abhyagamat tīvrāṁ niśaśvāsa ca pārthivaḥ 09029039a atha sthitānāṁ pāṇḍūnāṁ dīnānāṁ bharatarṣabha 09029039c tasmād deśād apakramya tvaritā lubdhakā vibho 09029040a ājagmuḥ śibiraṁ hr̥ṣṭā dr̥ṣṭvā duryodhanaṁ nr̥pam 09029040c vāryamāṇāḥ praviṣṭāś ca bhīmasenasya paśyataḥ 09029041a te tu pāṇḍavam āsādya bhīmasenaṁ mahābalam 09029041c tasmai tat sarvam ācakhyur yad vr̥ttaṁ yac ca vai śrutam 09029042a tato vr̥kodaro rājan dattvā teṣāṁ dhanaṁ bahu 09029042c dharmarājāya tat sarvam ācacakṣe paraṁtapaḥ 09029043a asau duryodhano rājan vijñāto mama lubdhakaiḥ 09029043c saṁstabhya salilaṁ śete yasyārthe paritapyase 09029044a tad vaco bhīmasenasya priyaṁ śrutvā viśāṁ pate 09029044c ajātaśatruḥ kaunteyo hr̥ṣṭo ’bhūt saha sodaraiḥ 09029045a taṁ ca śrutvā maheṣvāsaṁ praviṣṭaṁ salilahradam 09029045c kṣipram eva tato ’gacchat puraskr̥tya janārdanam 09029046a tataḥ kilakilāśabdaḥ prādurāsīd viśāṁ pate 09029046c pāṇḍavānāṁ prahr̥ṣṭānāṁ pāñcālānāṁ ca sarvaśaḥ 09029047a siṁhanādāṁs tataś cakruḥ kṣveḍāṁś ca bharatarṣabha 09029047c tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṁ hradam 09029048a jñātaḥ pāpo dhārtarāṣṭro dr̥ṣṭaś cety asakr̥d raṇe 09029048c prākrośan somakās tatra hr̥ṣṭarūpāḥ samantataḥ 09029049a teṣām āśu prayātānāṁ rathānāṁ tatra veginām 09029049c babhūva tumulaḥ śabdo divaspr̥k pr̥thivīpate 09029050a duryodhanaṁ parīpsantas tatra tatra yudhiṣṭhiram 09029050c anvayus tvaritās te vai rājānaṁ śrāntavāhanāḥ 09029051a arjuno bhīmasenaś ca mādrīputrau ca pāṇḍavau 09029051c dhr̥ṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī cāparājitaḥ 09029052a uttamaujā yudhāmanyuḥ sātyakiś cāparājitaḥ 09029052c pāñcālānāṁ ca ye śiṣṭā draupadeyāś ca bhārata 09029052e hayāś ca sarve nāgāś ca śataśaś ca padātayaḥ 09029053a tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ 09029053c dvaipāyanahradaṁ khyātaṁ yatra duryodhano ’bhavat 09029054a śītāmalajalaṁ hr̥dyaṁ dvitīyam iva sāgaram 09029054c māyayā salilaṁ stabhya yatrābhūt te sutaḥ sthitaḥ 09029055a atyadbhutena vidhinā daivayogena bhārata 09029055c salilāntargataḥ śete durdarśaḥ kasya cit prabho 09029055e mānuṣasya manuṣyendra gadāhasto janādhipaḥ 09029056a tato duryodhano rājā salitāntargato vasan 09029056c śuśruve tumulaṁ śabdaṁ jaladopamaniḥsvanam 09029057a yudhiṣṭhiras tu rājendra hradaṁ taṁ saha sodaraiḥ 09029057c ājagāma mahārāja tava putravadhāya vai 09029058a mahatā śaṅkhanādena rathanemisvanena ca 09029058c uddhunvaṁś ca mahāreṇuṁ kampayaṁś cāpi medinīm 09029059a yaudhiṣṭhirasya sainyasya śrutvā śabdaṁ mahārathāḥ 09029059c kr̥tavarmā kr̥po drauṇī rājānam idam abruvan 09029060a ime hy āyānti saṁhr̥ṣṭāḥ pāṇḍavā jitakāśinaḥ 09029060c apayāsyāmahe tāvad anujānātu no bhavān 09029061a duryodhanas tu tac chrutvā teṣāṁ tatra yaśasvinām 09029061c tathety uktvā hradaṁ taṁ vai māyayāstambhayat prabho 09029062a te tv anujñāpya rājānaṁ bhr̥śaṁ śokaparāyaṇāḥ 09029062c jagmur dūraṁ mahārāja kr̥paprabhr̥tayo rathāḥ 09029063a te gatvā dūram adhvānaṁ nyagrodhaṁ prekṣya māriṣa 09029063c nyaviśanta bhr̥śaṁ śrāntāś cintayanto nr̥paṁ prati 09029064a viṣṭabhya salilaṁ supto dhārtarāṣṭro mahābalaḥ 09029064c pāṇḍavāś cāpi saṁprāptās taṁ deśaṁ yuddham īpsavaḥ 09029065a kathaṁ nu yuddhaṁ bhavitā kathaṁ rājā bhaviṣyati 09029065c kathaṁ nu pāṇḍavā rājan pratipatsyanti kauravam 09029066a ity evaṁ cintayantas te rathebhyo ’śvān vimucya ha 09029066c tatrāsāṁ cakrire rājan kr̥paprabhr̥tayo rathāḥ 09030001 saṁjaya uvāca 09030001a tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ 09030001c taṁ hradaṁ pratyapadyanta yatra duryodhano ’bhavat 09030002a āsādya ca kuruśreṣṭha tadā dvaipāyanahradam 09030002c stambhitaṁ dhārtarāṣṭreṇa dr̥ṣṭvā taṁ salilāśayam 09030002e vāsudevam idaṁ vākyam abravīt kurunandanaḥ 09030003a paśyemāṁ dhārtarāṣṭreṇa māyām apsu prayojitām 09030003c viṣṭabhya salilaṁ śete nāsya mānuṣato bhayam 09030004a daivīṁ māyām imāṁ kr̥tvā salilāntargato hy ayam 09030004c nikr̥tyā nikr̥tiprajño na me jīvan vimokṣyate 09030005a yady asya samare sāhyaṁ kurute vajrabhr̥t svayam 09030005c tathāpy enaṁ hataṁ yuddhe loko drakṣyati mādhava 09030006 śrīvāsudeva uvāca 09030006a māyāvina imāṁ māyāṁ māyayā jahi bhārata 09030006c māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira 09030007a kriyābhyupāyair bahulair māyām apsu prayojya ha 09030007c jahi tvaṁ bharataśreṣṭha pāpātmānaṁ suyodhanam 09030008a kriyābhyupāyair indreṇa nihatā daityadānavāḥ 09030008c kriyābhyupāyair bahubhir balir baddho mahātmanā 09030009a kriyābhyupāyaiḥ pūrvaṁ hi hiraṇyākṣo mahāsuraḥ 09030009c hiraṇyakaśipuś caiva kriyayaiva niṣūditau 09030009e vr̥traś ca nihato rājan kriyayaiva na saṁśayaḥ 09030010a tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ 09030010c rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ 09030010e kriyayā yogam āsthāya tathā tvam api vikrama 09030011a kriyābhyupāyair nihato mayā rājan purātane 09030011c tārakaś ca mahādaityo vipracittiś ca vīryavān 09030012a vātāpir ilvalaś caiva triśirāś ca tathā vibho 09030012c sundopasundāv asurau kriyayaiva niṣūditau 09030013a kriyābhyupāyair indreṇa tridivaṁ bhujyate vibho 09030013c kriyā balavatī rājan nānyat kiṁ cid yudhiṣṭhira 09030014a daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā 09030014c kriyābhyupāyair nihatāḥ kriyāṁ tasmāt samācara 09030015 saṁjaya uvāca 09030015a ity ukto vāsudevena pāṇḍavaḥ saṁśitavrataḥ 09030015c jalasthaṁ taṁ mahārāja tava putraṁ mahābalam 09030015e abhyabhāṣata kaunteyaḥ prahasann iva bhārata 09030016a suyodhana kimartho ’yam ārambho ’psu kr̥tas tvayā 09030016c sarvaṁ kṣatraṁ ghātayitvā svakulaṁ ca viśāṁ pate 09030017a jalāśayaṁ praviṣṭo ’dya vāñchañ jīvitam ātmanaḥ 09030017c uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana 09030018a sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ 09030018c yas tvaṁ saṁstabhya salilaṁ bhīto rājan vyavasthitaḥ 09030019a sarve tvāṁ śūra ity eva janā jalpanti saṁsadi 09030019c vyarthaṁ tad bhavato manye śauryaṁ salilaśāyinaḥ 09030020a uttiṣṭha rājan yudhyasva kṣatriyo ’si kulodbhavaḥ 09030020c kauraveyo viśeṣeṇa kule janma ca saṁsmara 09030021a sa kathaṁ kaurave vaṁśe praśaṁsañ janma cātmanaḥ 09030021c yuddhād bhītas tatas toyaṁ praviśya pratitiṣṭhasi 09030022a ayuddham avyavasthānaṁ naiṣa dharmaḥ sanātanaḥ 09030022c anāryajuṣṭam asvargyaṁ raṇe rājan palāyanam 09030023a kathaṁ pāram agatvā hi yuddhe tvaṁ vai jijīviṣuḥ 09030023c imān nipatitān dr̥ṣṭvā putrān bhrātr̥̄n pitr̥̄ṁs tathā 09030024a saṁbandhino vayasyāṁś ca mātulān bāndhavāṁs tathā 09030024c ghātayitvā kathaṁ tāta hrade tiṣṭhasi sāṁpratam 09030025a śūramānī na śūras tvaṁ mithyā vadasi bhārata 09030025c śūro ’ham iti durbuddhe sarvalokasya śr̥ṇvataḥ 09030026a na hi śūrāḥ palāyante śatrūn dr̥ṣṭvā kathaṁ cana 09030026c brūhi vā tvaṁ yayā dhr̥tyā śūra tyajasi saṁgaram 09030027a sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ 09030027c ghātayitvā sarvasainyaṁ bhrātr̥̄ṁś caiva suyodhana 09030028a nedānīṁ jīvite buddhiḥ kāryā dharmacikīrṣayā 09030028c kṣatradharmam apāśritya tvadvidhena suyodhana 09030029a yat tat karṇam upāśritya śakuniṁ cāpi saubalam 09030029c amartya iva saṁmohāt tvam ātmānaṁ na buddhavān 09030030a tat pāpaṁ sumahat kr̥tvā pratiyudhyasva bhārata 09030030c kathaṁ hi tvadvidho mohād rocayeta palāyanam 09030031a kva te tat pauruṣaṁ yātaṁ kva ca mānaḥ suyodhana 09030031c kva ca vikrāntatā yātā kva ca visphūrjitaṁ mahat 09030032a kva te kr̥tāstratā yātā kiṁ ca śeṣe jalāśaye 09030032c sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata 09030033a asmān vā tvaṁ parājitya praśādhi pr̥thivīm imām 09030033c atha vā nihato ’smābhir bhūmau svapsyasi bhārata 09030034a eṣa te prathamo dharmaḥ sr̥ṣṭo dhātrā mahātmanā 09030034c taṁ kuruṣva yathātathyaṁ rājā bhava mahāratha 09030035 duryodhana uvāca 09030035a naitac citraṁ mahārāja yad bhīḥ prāṇinam āviśet 09030035c na ca prāṇabhayād bhīto vyapayāto ’smi bhārata 09030036a arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ 09030036c ekaś cāpy agaṇaḥ saṁkhye pratyāśvāsam arocayam 09030037a na prāṇahetor na bhayān na viṣādād viśāṁ pate 09030037c idam ambhaḥ praviṣṭo ’smi śramāt tv idam anuṣṭhitam 09030038a tvaṁ cāśvasihi kaunteya ye cāpy anugatās tava 09030038c aham utthāya vaḥ sarvān pratiyotsyāmi saṁyuge 09030039 yudhiṣṭhira uvāca 09030039a āśvastā eva sarve sma ciraṁ tvāṁ mr̥gayāmahe 09030039c tad idānīṁ samuttiṣṭha yudhyasveha suyodhana 09030040a hatvā vā samare pārthān sphītaṁ rājyam avāpnuhi 09030040c nihato vā raṇe ’smābhir vīralokam avāpsyasi 09030041 duryodhana uvāca 09030041a yadarthaṁ rājyam icchāmi kurūṇāṁ kurunandana 09030041c ta ime nihatāḥ sarve bhrātaro me janeśvara 09030042a kṣīṇaratnāṁ ca pr̥thivīṁ hatakṣatriyapuṁgavām 09030042c nābhyutsahāmy ahaṁ bhoktuṁ vidhavām iva yoṣitam 09030043a adyāpi tv aham āśaṁse tvāṁ vijetuṁ yudhiṣṭhira 09030043c bhaṅktvā pāñcālapāṇḍūnām utsāhaṁ bharatarṣabha 09030044a na tv idānīm ahaṁ manye kāryaṁ yuddhena karhi cit 09030044c droṇe karṇe ca saṁśānte nihate ca pitāmahe 09030045a astv idānīm iyaṁ rājan kevalā pr̥thivī tava 09030045c asahāyo hi ko rājā rājyam icchet praśāsitum 09030046a suhr̥das tādr̥śān hitvā putrān bhrātr̥̄n pitr̥̄n api 09030046c bhavadbhiś ca hr̥te rājye ko nu jīveta mādr̥śaḥ 09030047a ahaṁ vanaṁ gamiṣyāmi hy ajinaiḥ prativāsitaḥ 09030047c ratir hi nāsti me rājye hatapakṣasya bhārata 09030048a hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā 09030048c eṣā te pr̥thivī rājan bhuṅkṣvaināṁ vigatajvaraḥ 09030049a vanam eva gamiṣyāmi vasāno mr̥gacarmaṇī 09030049c na hi me nirjitasyāsti jīvite ’dya spr̥hā vibho 09030050a gaccha tvaṁ bhuṅkṣva rājendra pr̥thivīṁ nihateśvarām 09030050c hatayodhāṁ naṣṭaratnāṁ kṣīṇavaprāṁ yathāsukham 09030051 yudhiṣṭhira uvāca 09030051a ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ 09030051c naitan manasi me rājan vāśitaṁ śakuner iva 09030052a yadi cāpi samarthaḥ syās tvaṁ dānāya suyodhana 09030052c nāham iccheyam avaniṁ tvayā dattāṁ praśāsitum 09030053a adharmeṇa na gr̥hṇīyāṁ tvayā dattāṁ mahīm imām 09030053c na hi dharmaḥ smr̥to rājan kṣatriyasya pratigrahaḥ 09030054a tvayā dattāṁ na ceccheyaṁ pr̥thivīm akhilām aham 09030054c tvāṁ tu yuddhe vinirjitya bhoktāsmi vasudhām imām 09030055a anīśvaraś ca pr̥thivīṁ kathaṁ tvaṁ dātum icchasi 09030055c tvayeyaṁ pr̥thivī rājan kiṁ na dattā tadaiva hi 09030056a dharmato yācamānānāṁ śamārthaṁ ca kulasya naḥ 09030056c vārṣṇeyaṁ prathamaṁ rājan pratyākhyāya mahābalam 09030057a kim idānīṁ dadāsi tvaṁ ko hi te cittavibhramaḥ 09030057c abhiyuktas tu ko rājā dātum icched dhi medinīm 09030058a na tvam adya mahīṁ dātum īśaḥ kauravanandana 09030058c ācchettuṁ vā balād rājan sa kathaṁ dātum icchasi 09030058e māṁ tu nirjitya saṁgrāme pālayemāṁ vasuṁdharām 09030059a sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata 09030059c tanmātram api no mahyaṁ na dadāti purā bhavān 09030060a sa kathaṁ pr̥thivīm etāṁ pradadāsi viśāṁ pate 09030060c sūcyagraṁ nātyajaḥ pūrvaṁ sa kathaṁ tyajasi kṣitim 09030061a evam aiśvaryam āsādya praśāsya pr̥thivīm imām 09030061c ko hi mūḍho vyavasyeta śatror dātuṁ vasuṁdharām 09030062a tvaṁ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase 09030062c pr̥thivīṁ dātukāmo ’pi jīvitenādya mokṣyase 09030063a asmān vā tvaṁ parājitya praśādhi pr̥thivīm imām 09030063c atha vā nihato ’smābhir vraja lokān anuttamān 09030064a āvayor jīvato rājan mayi ca tvayi ca dhruvam 09030064c saṁśayaḥ sarvabhūtānāṁ vijaye no bhaviṣyati 09030065a jīvitaṁ tava duṣprajña mayi saṁprati vartate 09030065c jīvayeyaṁ tv ahaṁ kāmaṁ na tu tvaṁ jīvituṁ kṣamaḥ 09030066a dahane hi kr̥to yatnas tvayāsmāsu viśeṣataḥ 09030066c āśīviṣair viṣaiś cāpi jale cāpi praveśanaiḥ 09030066e tvayā vinikr̥tā rājan rājyasya haraṇena ca 09030067a etasmāt kāraṇāt pāpa jīvitaṁ te na vidyate 09030067c uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati 09030068 saṁjaya uvāca 09030068a evaṁ tu vividhā vāco jayayuktāḥ punaḥ punaḥ 09030068c kīrtayanti sma te vīrās tatra tatra janādhipa 09031001 dhr̥tarāṣṭra uvāca 09031001a evaṁ saṁtarjyamānas tu mama putro mahīpatiḥ 09031001c prakr̥tyā manyumān vīraḥ katham āsīt paraṁtapaḥ 09031002a na hi saṁtarjanā tena śrutapūrvā kadā cana 09031002c rājabhāvena mānyaś ca sarvalokasya so ’bhavat 09031003a iyaṁ ca pr̥thivī sarvā samlecchāṭavikā bhr̥śam 09031003c prasādād dhriyate yasya pratyakṣaṁ tava saṁjaya 09031004a sa tathā tarjyamānas tu pāṇḍuputrair viśeṣataḥ 09031004c vihīnaś ca svakair bhr̥tyair nirjane cāvr̥to bhr̥śam 09031005a śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ 09031005c kim abravīt pāṇḍaveyāṁs tan mamācakṣva saṁjaya 09031006 saṁjaya uvāca 09031006a tarjyamānas tadā rājann udakasthas tavātmajaḥ 09031006c yudhiṣṭhireṇa rājendra bhrātr̥bhiḥ sahitena ha 09031007a śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ 09031007c dīrgham uṣṇaṁ ca niḥśvasya salilasthaḥ punaḥ punaḥ 09031008a salilāntargato rājā dhunvan hastau punaḥ punaḥ 09031008c manaś cakāra yuddhāya rājānaṁ cābhyabhāṣata 09031009a yūyaṁ sasuhr̥daḥ pārthāḥ sarve sarathavāhanāḥ 09031009c aham ekaḥ paridyūno viratho hatavāhanaḥ 09031010a āttaśastrai rathagatair bahubhiḥ parivāritaḥ 09031010c katham ekaḥ padātiḥ sann aśastro yoddhum utsahe 09031011a ekaikena tu māṁ yūyaṁ yodhayadhvaṁ yudhiṣṭhira 09031011c na hy eko bahubhir vīrair nyāyyaṁ yodhayituṁ yudhi 09031012a viśeṣato vikavacaḥ śrāntaś cāpaḥ samāśritaḥ 09031012c bhr̥śaṁ vikṣatagātraś ca śrāntavāhanasainikaḥ 09031013a na me tvatto bhayaṁ rājan na ca pārthād vr̥kodarāt 09031013c phalgunād vāsudevād vā pāñcālebhyo ’tha vā punaḥ 09031014a yamābhyāṁ yuyudhānād vā ye cānye tava sainikāḥ 09031014c ekaḥ sarvān ahaṁ kruddho na tān yoddhum ihotsahe 09031015a dharmamūlā satāṁ kīrtir manuṣyāṇāṁ janādhipa 09031015c dharmaṁ caiveha kīrtiṁ ca pālayan prabravīmy aham 09031016a aham utthāya vaḥ sarvān pratiyotsyāmi saṁyuge 09031016c anvaṁśābhyāgatān sarvān r̥tūn saṁvatsaro yathā 09031017a adya vaḥ sarathān sāśvān aśastro viratho ’pi san 09031017c nakṣatrāṇīva sarvāṇi savitā rātrisaṁkṣaye 09031017e tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ 09031018a adyānr̥ṇyaṁ gamiṣyāmi kṣatriyāṇāṁ yaśasvinām 09031018c bāhlīkadroṇabhīṣmāṇāṁ karṇasya ca mahātmanaḥ 09031019a jayadrathasya śūrasya bhagadattasya cobhayoḥ 09031019c madrarājasya śalyasya bhūriśravasa eva ca 09031020a putrāṇāṁ bharataśreṣṭha śakuneḥ saubalasya ca 09031020c mitrāṇāṁ suhr̥dāṁ caiva bāndhavānāṁ tathaiva ca 09031021a ānr̥ṇyam adya gacchāmi hatvā tvāṁ bhrātr̥bhiḥ saha 09031021c etāvad uktvā vacanaṁ virarāma janādhipaḥ 09031022 yudhiṣṭhira uvāca 09031022a diṣṭyā tvam api jānīṣe kṣatradharmaṁ suyodhana 09031022c diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja 09031023a diṣṭyā śūro ’si kauravya diṣṭyā jānāsi saṁgaram 09031023c yas tvam eko hi naḥ sarvān saṁyuge yoddhum icchasi 09031024a eka ekena saṁgamya yat te saṁmatam āyudham 09031024c tat tvam ādāya yudhyasva prekṣakās te vayaṁ sthitāḥ 09031025a ayam iṣṭaṁ ca te kāmaṁ vīra bhūyo dadāmy aham 09031025c hatvaikaṁ bhavato rājyaṁ hato vā svargam āpnuhi 09031026 duryodhana uvāca 09031026a ekaś ced yoddhum ākrande varo ’dya mama dīyate 09031026c āyudhānām iyaṁ cāpi vr̥tā tvatsaṁmate gadā 09031027a bhrātr̥̄ṇāṁ bhavatām ekaḥ śakyaṁ māṁ yo ’bhimanyate 09031027c padātir gadayā saṁkhye sa yudhyatu mayā saha 09031028a vr̥ttāni rathayuddhāni vicitrāṇi pade pade 09031028c idam ekaṁ gadāyuddhaṁ bhavatv adyādbhutaṁ mahat 09031029a annānām api paryāyaṁ kartum icchanti mānavāḥ 09031029c yuddhānām api paryāyo bhavatv anumate tava 09031030a gadayā tvāṁ mahābāho vijeṣyāmi sahānujam 09031030c pāñcālān sr̥ñjayāṁś caiva ye cānye tava sainikāḥ 09031031 yudhiṣṭhira uvāca 09031031a uttiṣṭhottiṣṭha gāndhāre māṁ yodhaya suyodhana 09031031c eka ekena saṁgamya saṁyuge gadayā balī 09031032a puruṣo bhava gāndhāre yudhyasva susamāhitaḥ 09031032c adya te jīvitaṁ nāsti yady api tvaṁ manojavaḥ 09031033 saṁjaya uvāca 09031033a etat sa naraśārdūlo nāmr̥ṣyata tavātmajaḥ 09031033c salilāntargataḥ śvabhre mahānāga iva śvasan 09031034a tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ 09031034c vācaṁ na mamr̥ṣe dhīmān uttamāśvaḥ kaśām iva 09031035a saṁkṣobhya salilaṁ vegād gadām ādāya vīryavān 09031035c adrisāramayīṁ gurvīṁ kāñcanāṅgadabhūṣaṇām 09031035e antarjalāt samuttasthau nāgendra iva niḥśvasan 09031036a sa bhittvā stambhitaṁ toyaṁ skandhe kr̥tvāyasīṁ gadām 09031036c udatiṣṭhata putras te pratapan raśmimān iva 09031037a tataḥ śaikyāyasīṁ gurvīṁ jātarūpapariṣkr̥tām 09031037c gadāṁ parāmr̥śad dhīmān dhārtarāṣṭro mahābalaḥ 09031038a gadāhastaṁ tu taṁ dr̥ṣṭvā saśr̥ṅgam iva parvatam 09031038c prajānām iva saṁkruddhaṁ śūlapāṇim avasthitam 09031038e sagado bhārato bhāti pratapan bhāskaro yathā 09031039a tam uttīrṇaṁ mahābāhuṁ gadāhastam ariṁdamam 09031039c menire sarvabhūtāni daṇḍahastam ivāntakam 09031040a vajrahastaṁ yathā śakraṁ śūlahastaṁ yathā haram 09031040c dadr̥śuḥ sarvapāñcālāḥ putraṁ tava janādhipa 09031041a tam uttīrṇaṁ tu saṁprekṣya samahr̥ṣyanta sarvaśaḥ 09031041c pāñcālāḥ pāṇḍaveyāś ca te ’nyonyasya talān daduḥ 09031042a avahāsaṁ tu taṁ matvā putro duryodhanas tava 09031042c udvr̥tya nayane kruddho didhakṣur iva pāṇḍavān 09031043a triśikhāṁ bhrukuṭīṁ kr̥tvā saṁdaṣṭadaśanacchadaḥ 09031043c pratyuvāca tatas tān vai pāṇḍavān sahakeśavān 09031044a avahāsasya vo ’syādya prativaktāsmi pāṇḍavāḥ 09031044c gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam 09031045a utthitas tu jalāt tasmāt putro duryodhanas tava 09031045c atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ 09031046a tasya śoṇitadigdhasya salilena samukṣitam 09031046c śarīraṁ sma tadā bhāti sravann iva mahīdharaḥ 09031047a tam udyatagadaṁ vīraṁ menire tatra pāṇḍavāḥ 09031047c vaivasvatam iva kruddhaṁ kiṁkarodyatapāṇinam 09031048a sa meghaninado harṣān nadann iva ca govr̥ṣaḥ 09031048c ājuhāva tataḥ pārthān gadayā yudhi vīryavān 09031049 duryodhana uvāca 09031049a ekaikena ca māṁ yūyam āsīdata yudhiṣṭhira 09031049c na hy eko bahubhir nyāyyo vīra yodhayituṁ yudhi 09031050a nyastavarmā viśeṣeṇa śrāntaś cāpsu pariplutaḥ 09031050c bhr̥śaṁ vikṣatagātraś ca hatavāhanasainikaḥ 09031051 yudhiṣṭhira uvāca 09031051a nābhūd iyaṁ tava prajñā katham evaṁ suyodhana 09031051c yadābhimanyuṁ bahavo jaghnur yudhi mahārathāḥ 09031052a āmuñca kavacaṁ vīra mūrdhajān yamayasva ca 09031052c yac cānyad api te nāsti tad apy ādatsva bhārata 09031052e imam ekaṁ ca te kāmaṁ vīra bhūyo dadāmy aham 09031053a pañcānāṁ pāṇḍaveyānāṁ yena yoddhum ihecchasi 09031053c taṁ hatvā vai bhavān rājā hato vā svargam āpnuhi 09031053e r̥te ca jīvitād vīra yuddhe kiṁ kurma te priyam 09031054 saṁjaya uvāca 09031054a tatas tava suto rājan varma jagrāha kāñcanam 09031054c vicitraṁ ca śirastrāṇaṁ jāmbūnadapariṣkr̥tam 09031055a so ’vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhr̥t 09031055c rarāja rājan putras te kāñcanaḥ śailarāḍ iva 09031056a saṁnaddhaḥ sa gadī rājan sajjaḥ saṁgrāmamūrdhani 09031056c abravīt pāṇḍavān sarvān putro duryodhanas tava 09031057a bhrātr̥̄ṇāṁ bhavatām eko yudhyatāṁ gadayā mayā 09031057c sahadevena vā yotsye bhīmena nakulena vā 09031058a atha vā phalgunenādya tvayā vā bharatarṣabha 09031058c yotsye ’haṁ saṁgaraṁ prāpya vijeṣye ca raṇājire 09031059a aham adya gamiṣyāmi vairasyāntaṁ sudurgamam 09031059c gadayā puruṣavyāghra hemapaṭṭavinaddhayā 09031060a gadāyuddhe na me kaś cit sadr̥śo ’stīti cintaya 09031060c gadayā vo haniṣyāmi sarvān eva samāgatān 09031060e gr̥hṇātu sa gadāṁ yo vai yudhyate ’dya mayā saha 09032001 saṁjaya uvāca 09032001a evaṁ duryodhane rājan garjamāne muhur muhuḥ 09032001c yudhiṣṭhirasya saṁkruddho vāsudevo ’bravīd idam 09032002a yadi nāma hy ayaṁ yuddhe varayet tvāṁ yudhiṣṭhira 09032002c arjunaṁ nakulaṁ vāpi sahadevam athāpi vā 09032003a kim idaṁ sāhasaṁ rājaṁs tvayā vyāhr̥tam īdr̥śam 09032003c ekam eva nihatyājau bhava rājā kuruṣv iti 09032004a etena hi kr̥tā yogyā varṣāṇīha trayodaśa 09032004c āyase puruṣe rājan bhīmasenajighāṁsayā 09032005a kathaṁ nāma bhavet kāryam asmābhir bharatarṣabha 09032005c sāhasaṁ kr̥tavāṁs tvaṁ tu hy anukrośān nr̥pottama 09032006a nānyam asyānupaśyāmi pratiyoddhāram āhave 09032006c r̥te vr̥kodarāt pārthāt sa ca nātikr̥taśramaḥ 09032007a tad idaṁ dyūtam ārabdhaṁ punar eva yathā purā 09032007c viṣamaṁ śakuneś caiva tava caiva viśāṁ pate 09032008a balī bhīmaḥ samarthaś ca kr̥tī rājā suyodhanaḥ 09032008c balavān vā kr̥tī veti kr̥tī rājan viśiṣyate 09032009a so ’yaṁ rājaṁs tvayā śatruḥ same pathi niveśitaḥ 09032009c nyastaś cātmā suviṣame kr̥cchram āpāditā vayam 09032010a ko nu sarvān vinirjitya śatrūn ekena vairiṇā 09032010c paṇitvā caikapāṇena rocayed evam āhavam 09032011a na hi paśyāmi taṁ loke gadāhastaṁ narottamam 09032011c yudhyed duryodhanaṁ saṁkhye kr̥titvād dhi viśeṣayet 09032012a phalgunaṁ vā bhavantaṁ vā mādrīputrāv athāpi vā 09032012c na samarthān ahaṁ manye gadāhastasya saṁyuge 09032013a sa kathaṁ vadase śatruṁ yudhyasva gadayeti ha 09032013c ekaṁ ca no nihatyājau bhava rājeti bhārata 09032014a vr̥kodaraṁ samāsādya saṁśayo vijaye hi naḥ 09032014c nyāyato yudhyamānānāṁ kr̥tī hy eṣa mahābalaḥ 09032015 bhīma uvāca 09032015a madhusūdana mā kārṣīr viṣādaṁ yadunandana 09032015c adya pāraṁ gamiṣyāmi vairasya bhr̥śadurgamam 09032016a ahaṁ suyodhanaṁ saṁkhye haniṣyāmi na saṁśayaḥ 09032016c vijayo vai dhruvaṁ kr̥ṣṇa dharmarājasya dr̥śyate 09032017a adhyardhena guṇeneyaṁ gadā gurutarī mama 09032017c na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām 09032018a sāmarān api lokāṁs trīn nānāśastradharān yudhi 09032018c yodhayeyaṁ raṇe hr̥ṣṭaḥ kim utādya suyodhanam 09032019 saṁjaya uvāca 09032019a tathā saṁbhāṣamāṇaṁ tu vāsudevo vr̥kodaram 09032019c hr̥ṣṭaḥ saṁpūjayām āsa vacanaṁ cedam abravīt 09032020a tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ 09032020c nihatāriḥ svakāṁ dīptāṁ śriyaṁ prāpto na saṁśayaḥ 09032021a tvayā vinihatāḥ sarve dhr̥tarāṣṭrasutā raṇe 09032021c rājāno rājaputrāś ca nāgāś ca vinipātitāḥ 09032022a kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravas tathā 09032022c tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana 09032023a hatvā duryodhanaṁ cāpi prayacchorvīṁ sasāgarām 09032023c dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ 09032024a tvāṁ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati 09032024c tvam asya sakthinī bhaṅktvā pratijñāṁ pārayiṣyasi 09032025a yatnena tu sadā pārtha yoddhavyo dhr̥tarāṣṭrajaḥ 09032025c kr̥tī ca balavāṁś caiva yuddhaśauṇḍaś ca nityadā 09032026a tatas tu sātyakī rājan pūjayām āsa pāṇḍavam 09032026c vividhābhiś ca tāṁ vāgbhiḥ pūjayām āsa mādhavaḥ 09032027a pāñcālāḥ pāṇḍaveyāś ca dharmarājapurogamāḥ 09032027c tad vaco bhīmasenasya sarva evābhyapūjayan 09032028a tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt 09032028c sr̥ñjayaiḥ saha tiṣṭhantaṁ tapantam iva bhāskaram 09032029a aham etena saṁgamya saṁyuge yoddhum utsahe 09032029c na hi śakto raṇe jetuṁ mām eṣa puruṣādhamaḥ 09032030a adya krodhaṁ vimokṣyāmi nihitaṁ hr̥daye bhr̥śam 09032030c suyodhane dhārtarāṣṭre khāṇḍave ’gnim ivārjunaḥ 09032031a śalyam adyoddhariṣyāmi tava pāṇḍava hr̥cchayam 09032031c nihatya gadayā pāpam adya rājan sukhī bhava 09032032a adya kīrtimayīṁ mālāṁ pratimokṣye tavānagha 09032032c prāṇāñ śriyaṁ ca rājyaṁ ca mokṣyate ’dya suyodhanaḥ 09032033a rājā ca dhr̥tarāṣṭro ’dya śrutvā putraṁ mayā hatam 09032033c smariṣyaty aśubhaṁ karma yat tac chakunibuddhijam 09032034a ity uktvā bharataśreṣṭho gadām udyamya vīryavān 09032034c udatiṣṭhata yuddhāya śakro vr̥tram ivāhvayan 09032035a tam ekākinam āsādya dhārtarāṣṭraṁ mahābalam 09032035c niryūtham iva mātaṅgaṁ samahr̥ṣyanta pāṇḍavāḥ 09032036a tam udyatagadaṁ dr̥ṣṭvā kailāsam iva śr̥ṅgiṇam 09032036c bhīmasenas tadā rājan duryodhanam athābravīt 09032037a rājñāpi dhr̥tarāṣṭreṇa tvayā cāsmāsu yat kr̥tam 09032037c smara tad duṣkr̥taṁ karma yad vr̥ttaṁ vāraṇāvate 09032038a draupadī ca parikliṣṭā sabhāmadhye rajasvalā 09032038c dyūte yad vijito rājā śakuner buddhiniścayāt 09032039a yāni cānyāni duṣṭātman pāpāni kr̥tavān asi 09032039c anāgaḥsu ca pārtheṣu tasya paśya mahat phalam 09032040a tvatkr̥te nihataḥ śete śaratalpe mahāyaśāḥ 09032040c gāṅgeyo bharataśreṣṭhaḥ sarveṣāṁ naḥ pitāmahaḥ 09032041a hato droṇaś ca karṇaś ca hataḥ śalyaḥ pratāpavān 09032041c vairasya cādikartāsau śakunir nihato yudhi 09032042a bhrātaras te hatāḥ śūrāḥ putrāś ca sahasainikāḥ 09032042c rājānaś ca hatāḥ śūrāḥ samareṣv anivartinaḥ 09032043a ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ 09032043c prātikāmī tathā pāpo draupadyāḥ kleśakr̥d dhataḥ 09032044a avaśiṣṭas tvam evaikaḥ kulaghno ’dhamapūruṣaḥ 09032044c tvām apy adya haniṣyāmi gadayā nātra saṁśayaḥ 09032045a adya te ’haṁ raṇe darpaṁ sarvaṁ nāśayitā nr̥pa 09032045c rājyāśāṁ vipulāṁ rājan pāṇḍaveṣu ca duṣkr̥tam 09032046 duryodhana uvāca 09032046a kiṁ katthitena bahudhā yudhyasvādya mayā saha 09032046c adya te ’haṁ vineṣyāmi yuddhaśraddhāṁ vr̥kodara 09032047a kiṁ na paśyasi māṁ pāpa gadāyuddhe vyavasthitam 09032047c himavacchikharākārāṁ pragr̥hya mahatīṁ gadām 09032048a gadinaṁ ko ’dya māṁ pāpa jetum utsahate ripuḥ 09032048c nyāyato yudhyamānasya deveṣv api puraṁdaraḥ 09032049a mā vr̥thā garja kaunteya śāradābhram ivājalam 09032049c darśayasva balaṁ yuddhe yāvat tat te ’dya vidyate 09032050a tasya tad vacanaṁ śrutvā pāñcālāḥ sahasr̥ñjayāḥ 09032050c sarve saṁpūjayām āsus tad vaco vijigīṣavaḥ 09032051a taṁ mattam iva mātaṅgaṁ talaśabdena mānavāḥ 09032051c bhūyaḥ saṁharṣayām āsū rājan duryodhanaṁ nr̥pam 09032052a br̥ṁhanti kuñjarās tatra hayā heṣanti cāsakr̥t 09032052c śastrāṇi saṁpradīpyante pāṇḍavānāṁ jayaiṣiṇām 09033001 saṁjaya uvāca 09033001a tasmin yuddhe mahārāja saṁpravr̥tte sudāruṇe 09033001c upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu 09033002a tatas tāladhvajo rāmas tayor yuddha upasthite 09033002c śrutvā tac chiṣyayo rājann ājagāma halāyudhaḥ 09033003a taṁ dr̥ṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ 09033003c śiṣyayoḥ kauśalaṁ yuddhe paśya rāmeti cābruvan 09033004a abravīc ca tadā rāmo dr̥ṣṭvā kr̥ṣṇaṁ ca pāṇḍavam 09033004c duryodhanaṁ ca kauravyaṁ gadāpāṇim avasthitam 09033005a catvāriṁśad ahāny adya dve ca me niḥsr̥tasya vai 09033005c puṣyeṇa saṁprayāto ’smi śravaṇe punarāgataḥ 09033005e śiṣyayor vai gadāyuddhaṁ draṣṭukāmo ’smi mādhava 09033006a tato yudhiṣṭhiro rājā pariṣvajya halāyudham 09033006c svāgataṁ kuśalaṁ cāsmai paryapr̥cchad yathātatham 09033007a kr̥ṣṇau cāpi maheṣvāsāv abhivādya halāyudham 09033007c sasvajāte pariprītau priyamāṇau yaśasvinau 09033008a mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ 09033008c abhivādya sthitā rājan rauhiṇeyaṁ mahābalam 09033009a bhīmaseno ’tha balavān putras tava janādhipa 09033009c tathaiva codyatagadau pūjayām āsatur balam 09033010a svāgatena ca te tatra pratipūjya punaḥ punaḥ 09033010c paśya yuddhaṁ mahābāho iti te rāmam abruvan 09033010e evam ūcur mahātmānaṁ rauhiṇeyaṁ narādhipāḥ 09033011a pariṣvajya tadā rāmaḥ pāṇḍavān sr̥ñjayān api 09033011c apr̥cchat kuśalaṁ sarvān pāṇḍavāṁś cāmitaujasaḥ 09033011e tathaiva te samāsādya papracchus tam anāmayam 09033012a pratyabhyarcya halī sarvān kṣatriyāṁś ca mahāmanāḥ 09033012c kr̥tvā kuśalasaṁyuktāṁ saṁvidaṁ ca yathāvayaḥ 09033013a janārdanaṁ sātyakiṁ ca premṇā sa pariṣasvaje 09033013c mūrdhni caitāv upāghrāya kuśalaṁ paryapr̥cchata 09033014a tau cainaṁ vidhivad rājan pūjayām āsatur gurum 09033014c brahmāṇam iva deveśam indropendrau mudā yutau 09033015a tato ’bravīd dharmasuto rauhiṇeyam ariṁdamam 09033015c idaṁ bhrātror mahāyuddhaṁ paśya rāmeti bhārata 09033016a teṣāṁ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ 09033016c nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ 09033017a sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ 09033017c divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ 09033018a tatas tayoḥ saṁnipātas tumulo romaharṣaṇaḥ 09033018c āsīd antakaro rājan vairasya tava putrayoḥ 09034001 janamejaya uvāca 09034001a pūrvam eva yadā rāmas tasmin yuddha upasthite 09034001c āmantrya keśavaṁ yāto vr̥ṣṇibhiḥ sahitaḥ prabhuḥ 09034002a sāhāyyaṁ dhārtarāṣṭrasya na ca kartāsmi keśava 09034002c na caiva pāṇḍuputrāṇāṁ gamiṣyāmi yathāgatam 09034003a evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ 09034003c tasya cāgamanaṁ bhūyo brahmañ śaṁsitum arhasi 09034004a ākhyāhi me vistarataḥ kathaṁ rāma upasthitaḥ 09034004c kathaṁ ca dr̥ṣṭavān yuddhaṁ kuśalo hy asi sattama 09034005 vaiśaṁpāyana uvāca 09034005a upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu 09034005c preṣito dhr̥tarāṣṭrasya samīpaṁ madhusūdanaḥ 09034005e śamaṁ prati mahābāho hitārthaṁ sarvadehinām 09034006a sa gatvā hāstinapuraṁ dhr̥tarāṣṭraṁ sametya ca 09034006c uktavān vacanaṁ tathyaṁ hitaṁ caiva viśeṣataḥ 09034006e na ca tat kr̥tavān rājā yathākhyātaṁ hi te purā 09034007a anavāpya śamaṁ tatra kr̥ṣṇaḥ puruṣasattamaḥ 09034007c āgacchata mahābāhur upaplavyaṁ janādhipa 09034008a tataḥ pratyāgataḥ kr̥ṣṇo dhārtarāṣṭravisarjitaḥ 09034008c akriyāyāṁ naravyāghra pāṇḍavān idam abravīt 09034009a na kurvanti vaco mahyaṁ kuravaḥ kālacoditāḥ 09034009c nirgacchadhvaṁ pāṇḍaveyāḥ puṣyeṇa sahitā mayā 09034010a tato vibhajyamāneṣu baleṣu balināṁ varaḥ 09034010c provāca bhrātaraṁ kr̥ṣṇaṁ rauhiṇeyo mahāmanāḥ 09034011a teṣām api mahābāho sāhāyyaṁ madhusūdana 09034011c kriyatām iti tat kr̥ṣṇo nāsya cakre vacas tadā 09034012a tato manyuparītātmā jagāma yadunandanaḥ 09034012c tīrthayātrāṁ haladharaḥ sarasvatyāṁ mahāyaśāḥ 09034012e maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ 09034013a āśrayām āsa bhojas tu duryodhanam ariṁdamaḥ 09034013c yuyudhānena sahito vāsudevas tu pāṇḍavān 09034014a rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ 09034014c pāṇḍaveyān puraskr̥tya yayāv abhimukhaḥ kurūn 09034015a gacchann eva pathisthas tu rāmaḥ preṣyān uvāca ha 09034015c saṁbhārāṁs tīrthayātrāyāṁ sarvopakaraṇāni ca 09034015e ānayadhvaṁ dvārakāyā agnīn vai yājakāṁs tathā 09034016a suvarṇaṁ rajataṁ caiva dhenūr vāsāṁsi vājinaḥ 09034016c kuñjarāṁś ca rathāṁś caiva kharoṣṭraṁ vāhanāni ca 09034016e kṣipram ānīyatāṁ sarvaṁ tīrthahetoḥ paricchadam 09034017a pratisrotaḥ sarasvatyā gacchadhvaṁ śīghragāminaḥ 09034017c r̥tvijaś cānayadhvaṁ vai śataśaś ca dvijarṣabhān 09034018a evaṁ saṁdiśya tu preṣyān baladevo mahābalaḥ 09034018c tīrthayātrāṁ yayau rājan kurūṇāṁ vaiśase tadā 09034018e sarasvatīṁ pratisrotaḥ samudrād abhijagmivān 09034019a r̥tvigbhiś ca suhr̥dbhiś ca tathānyair dvijasattamaiḥ 09034019c rathair gajais tathāśvaiś ca preṣyaiś ca bharatarṣabha 09034019e gokharoṣṭraprayuktaiś ca yānaiś ca bahubhir vr̥taḥ 09034020a śrāntānāṁ klāntavapuṣāṁ śiśūnāṁ vipulāyuṣām 09034020c tāni yānāni deśeṣu pratīkṣyante sma bhārata 09034020e bubhukṣitānām arthāya kl̥ptam annaṁ samantataḥ 09034021a yo yo yatra dvijo bhoktuṁ kāmaṁ kāmayate tadā 09034021c tasya tasya tu tatraivam upajahrus tadā nr̥pa 09034022a tatra sthitā narā rājan rauhiṇeyasya śāsanāt 09034022c bhakṣyapeyasya kurvanti rāśīṁs tatra samantataḥ 09034023a vāsāṁsi ca mahārhāṇi paryaṅkāstaraṇāni ca 09034023c pūjārthaṁ tatra kl̥ptāni viprāṇāṁ sukham icchatām 09034024a yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata 09034024c tatra tatra tu tasyaiva sarvaṁ kl̥ptam adr̥śyata 09034025a yathāsukhaṁ janaḥ sarvas tiṣṭhate yāti vā tadā 09034025c yātukāmasya yānāni pānāni tr̥ṣitasya ca 09034026a bubhukṣitasya cānnāni svādūni bharatarṣabha 09034026c upajahrur narās tatra vastrāṇy ābharaṇāni ca 09034027a sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ 09034027c svargopamas tadā vīra narāṇāṁ tatra gacchatām 09034028a nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ 09034028c vipaṇyāpaṇapaṇyānāṁ nānājanaśatair vr̥taḥ 09034028e nānādrumalatopeto nānāratnavibhūṣitaḥ 09034029a tato mahātmā niyame sthitātmā; puṇyeṣu tīrtheṣu vasūni rājan 09034029c dadau dvijebhyaḥ kratudakṣiṇāś ca; yadupravīro halabhr̥t pratītaḥ 09034030a dogdhrīś ca dhenūś ca sahasraśo vai; suvāsasaḥ kāñcanabaddhaśr̥ṅgīḥ 09034030c hayāṁś ca nānāvidhadeśajātān; yānāni dāsīś ca tathā dvijebhyaḥ 09034031a ratnāni muktāmaṇividrumaṁ ca; śr̥ṅgīsuvarṇaṁ rajataṁ ca śubhram 09034031c ayasmayaṁ tāmramayaṁ ca bhāṇḍaṁ; dadau dvijātipravareṣu rāmaḥ 09034032a evaṁ sa vittaṁ pradadau mahātmā; sarasvatītīrthavareṣu bhūri 09034032c yayau krameṇāpratimaprabhāvas; tataḥ kurukṣetram udāravr̥ttaḥ 09034033 janamejaya uvāca 09034033a sārasvatānāṁ tīrthānāṁ guṇotpattiṁ vadasva me 09034033c phalaṁ ca dvipadāṁ śreṣṭha karmanirvr̥ttim eva ca 09034034a yathākramaṁ ca bhagavaṁs tīrthānām anupūrvaśaḥ 09034034c brahman brahmavidāṁ śreṣṭha paraṁ kautūhalaṁ hi me 09034035 vaiśaṁpāyana uvāca 09034035a tīrthānāṁ vistaraṁ rājan guṇotpattiṁ ca sarvaśaḥ 09034035c mayocyamānāṁ śr̥ṇu vai puṇyāṁ rājendra kr̥tsnaśaḥ 09034036a pūrvaṁ mahārāja yadupravīra; r̥tviksuhr̥dvipragaṇaiś ca sārdham 09034036c puṇyaṁ prabhāsaṁ samupājagāma; yatroḍurāḍ yakṣmaṇā kliśyamānaḥ 09034037a vimuktaśāpaḥ punar āpya tejaḥ; sarvaṁ jagad bhāsayate narendra 09034037c evaṁ tu tīrthapravaraṁ pr̥thivyāṁ; prabhāsanāt tasya tataḥ prabhāsaḥ 09034038 janamejaya uvāca 09034038a kimarthaṁ bhagavān somo yakṣmaṇā samagr̥hyata 09034038c kathaṁ ca tīrthapravare tasmiṁś candro nyamajjata 09034039a katham āplutya tasmiṁs tu punar āpyāyitaḥ śaśī 09034039c etan me sarvam ācakṣva vistareṇa mahāmune 09034040 vaiśaṁpāyana uvāca 09034040a dakṣasya tanayā yās tāḥ prādurāsan viśāṁ pate 09034040c sa saptaviṁśatiṁ kanyā dakṣaḥ somāya vai dadau 09034041a nakṣatrayoganiratāḥ saṁkhyānārthaṁ ca bhārata 09034041c patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ 09034042a tās tu sarvā viśālākṣyo rūpeṇāpratimā bhuvi 09034042c atyaricyata tāsāṁ tu rohiṇī rūpasaṁpadā 09034043a tatas tasyāṁ sa bhagavān prītiṁ cakre niśākaraḥ 09034043c sāsya hr̥dyā babhūvātha tasmāt tāṁ bubhuje sadā 09034044a purā hi somo rājendra rohiṇyām avasac ciram 09034044c tato ’sya kupitāny āsan nakṣatrāṇi mahātmanaḥ 09034045a tā gatvā pitaraṁ prāhuḥ prajāpatim atandritāḥ 09034045c somo vasati nāsmāsu rohiṇīṁ bhajate sadā 09034046a tā vayaṁ sahitāḥ sarvās tvatsakāśe prajeśvara 09034046c vatsyāmo niyatāhārās tapaścaraṇatatparāḥ 09034047a śrutvā tāsāṁ tu vacanaṁ dakṣaḥ somam athābravīt 09034047c samaṁ vartasva bhāryāsu mā tvādharmo mahān spr̥śet 09034048a tāś ca sarvābravīd dakṣo gacchadhvaṁ somam antikāt 09034048c samaṁ vatsyati sarvāsu candramā mama śāsanāt 09034049a visr̥ṣṭās tās tadā jagmuḥ śītāṁśubhavanaṁ tadā 09034049c tathāpi somo bhagavān punar eva mahīpate 09034049e rohiṇīṁ nivasaty eva prīyamāṇo muhur muhuḥ 09034050a tatas tāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan 09034050c tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame 09034050e somo vasati nāsmāsu nākarod vacanaṁ tava 09034051a tāsāṁ tad vacanaṁ śrutvā dakṣaḥ somam athābravīt 09034051c samaṁ vartasva bhāryāsu mā tvāṁ śapsye virocana 09034052a anādr̥tya tu tad vākyaṁ dakṣasya bhagavāñ śaśī 09034052c rohiṇyā sārdham avasat tatas tāḥ kupitāḥ punaḥ 09034053a gatvā ca pitaraṁ prāhuḥ praṇamya śirasā tadā 09034053c somo vasati nāsmāsu tasmān naḥ śaraṇaṁ bhava 09034054a rohiṇyām eva bhagavan sadā vasati candramāḥ 09034054c tasmān nas trāhi sarvā vai yathā naḥ soma āviśet 09034055a tac chrutvā bhagavān kruddho yakṣmāṇaṁ pr̥thivīpate 09034055c sasarja roṣāt somāya sa coḍupatim āviśat 09034056a sa yakṣmaṇābhibhūtātmākṣīyatāharahaḥ śaśī 09034056c yatnaṁ cāpy akarod rājan mokṣārthaṁ tasya yakṣmaṇaḥ 09034057a iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ 09034057c na cāmucyata śāpād vai kṣayaṁ caivābhyagacchata 09034058a kṣīyamāṇe tataḥ some oṣadhyo na prajajñire 09034058c nirāsvādarasāḥ sarvā hatavīryāś ca sarvaśaḥ 09034059a oṣadhīnāṁ kṣaye jāte prāṇinām api saṁkṣayaḥ 09034059c kr̥śāś cāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare 09034060a tato devāḥ samāgamya somam ūcur mahīpate 09034060c kim idaṁ bhavato rūpam īdr̥śaṁ na prakāśate 09034061a kāraṇaṁ brūhi naḥ sarvaṁ yenedaṁ te mahad bhayam 09034061c śrutvā tu vacanaṁ tvatto vidhāsyāmas tato vayam 09034062a evam uktaḥ pratyuvāca sarvāṁs tāñ śaśalakṣaṇaḥ 09034062c śāpaṁ ca kāraṇaṁ caiva yakṣmāṇaṁ ca tathātmanaḥ 09034063a devās tasya vacaḥ śrutvā gatvā dakṣam athābruvan 09034063c prasīda bhagavan some śāpaś caiṣa nivartyatām 09034064a asau hi candramāḥ kṣīṇaḥ kiṁciccheṣo hi lakṣyate 09034064c kṣayāc caivāsya deveśa prajāś cāpi gatāḥ kṣayam 09034065a vīrudoṣadhayaś caiva bījāni vividhāni ca 09034065c tathā vayaṁ lokaguro prasādaṁ kartum arhasi 09034066a evam uktas tadā cintya prāha vākyaṁ prajāpatiḥ 09034066c naitac chakyaṁ mama vaco vyāvartayitum anyathā 09034066e hetunā tu mahābhāgā nivartiṣyati kena cit 09034067a samaṁ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ 09034067c sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ 09034067e punar vardhiṣyate devās tad vai satyaṁ vaco mama 09034068a māsārdhaṁ ca kṣayaṁ somo nityam eva gamiṣyati 09034068c māsārdhaṁ ca sadā vr̥ddhiṁ satyam etad vaco mama 09034069a sarasvatīṁ tataḥ somo jagāma r̥ṣiśāsanāt 09034069c prabhāsaṁ paramaṁ tīrthaṁ sarasvatyā jagāma ha 09034070a amāvāsyāṁ mahātejās tatronmajjan mahādyutiḥ 09034070c lokān prabhāsayām āsa śītāṁśutvam avāpa ca 09034071a devāś ca sarve rājendra prabhāsaṁ prāpya puṣkalam 09034071c somena sahitā bhūtvā dakṣasya pramukhe ’bhavan 09034072a tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ 09034072c somaṁ ca bhagavān prīto bhūyo vacanam abravīt 09034073a māvamaṁsthāḥ striyaḥ putra mā ca viprān kadā cana 09034073c gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṁ mama 09034074a sa visr̥ṣṭo mahārāja jagāmātha svam ālayam 09034074c prajāś ca muditā bhūtvā bhojane ca yathā purā 09034075a etat te sarvam ākhyātaṁ yathā śapto niśākaraḥ 09034075c prabhāsaṁ ca yathā tīrthaṁ tīrthānāṁ pravaraṁ hy abhūt 09034076a amāvāsyāṁ mahārāja nityaśaḥ śaśalakṣaṇaḥ 09034076c snātvā hy āpyāyate śrīmān prabhāse tīrtha uttame 09034077a ataś cainaṁ prajānanti prabhāsam iti bhūmipa 09034077c prabhāṁ hi paramāṁ lebhe tasminn unmajjya candramāḥ 09034078a tatas tu camasodbhedam acyutas tv agamad balī 09034078c camasodbheda ity evaṁ yaṁ janāḥ kathayanty uta 09034079a tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ 09034079c uṣitvā rajanīm ekāṁ snātvā ca vidhivat tadā 09034080a udapānam athāgacchat tvarāvān keśavāgrajaḥ 09034080c ādyaṁ svastyayanaṁ caiva tatrāvāpya mahat phalam 09034081a snigdhatvād oṣadhīnāṁ ca bhūmeś ca janamejaya 09034081c jānanti siddhā rājendra naṣṭām api sarasvatīm 09035001 vaiśaṁpāyana uvāca 09035001a tasmān nadīgataṁ cāpi udapānaṁ yaśasvinaḥ 09035001c tritasya ca mahārāja jagāmātha halāyudhaḥ 09035002a tatra dattvā bahu dravyaṁ pūjayitvā tathā dvijān 09035002c upaspr̥śya ca tatraiva prahr̥ṣṭo musalāyudhaḥ 09035003a tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ 09035003c kūpe ca vasatā tena somaḥ pīto mahātmanā 09035004a tatra cainaṁ samutsr̥jya bhrātarau jagmatur gr̥hān 09035004c tatas tau vai śaśāpātha trito brāhmaṇasattamaḥ 09035005 janamejaya uvāca 09035005a udapānaṁ kathaṁ brahman kathaṁ ca sumahātapāḥ 09035005c patitaḥ kiṁ ca saṁtyakto bhrātr̥bhyāṁ dvijasattamaḥ 09035006a kūpe kathaṁ ca hitvainaṁ bhrātarau jagmatur gr̥hān 09035006c etad ācakṣva me brahman yadi śrāvyaṁ hi manyase 09035007 vaiśaṁpāyana uvāca 09035007a āsan pūrvayuge rājan munayo bhrātaras trayaḥ 09035007c ekataś ca dvitaś caiva tritaś cādityasaṁnibhāḥ 09035008a sarve prajāpatisamāḥ prajāvantas tathaiva ca 09035008c brahmalokajitaḥ sarve tapasā brahmavādinaḥ 09035009a teṣāṁ tu tapasā prīto niyamena damena ca 09035009c abhavad gautamo nityaṁ pitā dharmarataḥ sadā 09035010a sa tu dīrgheṇa kālena teṣāṁ prītim avāpya ca 09035010c jagāma bhagavān sthānam anurūpam ivātmanaḥ 09035011a rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ 09035011c te sarve svargate tasmiṁs tasya putrān apūjayan 09035012a teṣāṁ tu karmaṇā rājaṁs tathaivādhyayanena ca 09035012c tritaḥ sa śreṣṭhatāṁ prāpa yathaivāsya pitā tathā 09035013a taṁ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ 09035013c apūjayan mahābhāgaṁ tathā vidvattayaiva tu 09035014a kadā cid dhi tato rājan bhrātarāv ekatadvitau 09035014c yajñārthaṁ cakratuś cittaṁ dhanārthaṁ ca viśeṣataḥ 09035015a tayoś cintā samabhavat tritaṁ gr̥hya paraṁtapa 09035015c yājyān sarvān upādāya pratigr̥hya paśūṁs tataḥ 09035016a somaṁ pāsyāmahe hr̥ṣṭāḥ prāpya yajñaṁ mahāphalam 09035016c cakruś caiva mahārāja bhrātaras traya eva ha 09035017a tathā tu te parikramya yājyān sarvān paśūn prati 09035017c yājayitvā tato yājyām̐l labdhvā ca subahūn paśūn 09035018a yājyena karmaṇā tena pratigr̥hya vidhānataḥ 09035018c prācīṁ diśaṁ mahātmāna ājagmus te maharṣayaḥ 09035019a tritas teṣāṁ mahārāja purastād yāti hr̥ṣṭavat 09035019c ekataś ca dvitaś caiva pr̥ṣṭhataḥ kālayan paśūn 09035020a tayoś cintā samabhavad dr̥ṣṭvā paśugaṇaṁ mahat 09035020c kathaṁ na syur imā gāva āvābhyāṁ vai vinā tritam 09035021a tāv anyonyaṁ samābhāṣya ekataś ca dvitaś ca ha 09035021c yad ūcatur mithaḥ pāpau tan nibodha janeśvara 09035022a trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ 09035022c anyās trito bahutarā gāvaḥ samupalapsyate 09035023a tad āvāṁ sahitau bhūtvā gāḥ prakālya vrajāvahe 09035023c trito ’pi gacchatāṁ kāmam āvābhyāṁ vai vinākr̥taḥ 09035024a teṣām āgacchatāṁ rātrau pathisthāne vr̥ko ’bhavat 09035024c tathā kūpo ’vidūre ’bhūt sarasvatyās taṭe mahān 09035025a atha trito vr̥kaṁ dr̥ṣṭvā pathi tiṣṭhantam agrataḥ 09035025c tadbhayād apasarpan vai tasmin kūpe papāta ha 09035025e agādhe sumahāghore sarvabhūtabhayaṁkare 09035026a tritas tato mahābhāgaḥ kūpastho munisattamaḥ 09035026c ārtanādaṁ tataś cakre tau tu śuśruvatur munī 09035027a taṁ jñātvā patitaṁ kūpe bhrātarāv ekatadvitau 09035027c vr̥katrāsāc ca lobhāc ca samutsr̥jya prajagmatuḥ 09035028a bhrātr̥bhyāṁ paśulubdhābhyām utsr̥ṣṭaḥ sa mahātapāḥ 09035028c udapāne mahārāja nirjale pāṁsusaṁvr̥te 09035029a trita ātmānam ālakṣya kūpe vīruttr̥ṇāvr̥te 09035029c nimagnaṁ bharataśreṣṭha pāpakr̥n narake yathā 09035030a buddhyā hy agaṇayat prājño mr̥tyor bhīto hy asomapaḥ 09035030c somaḥ kathaṁ nu pātavya ihasthena mayā bhavet 09035031a sa evam anusaṁcintya tasmin kūpe mahātapāḥ 09035031c dadarśa vīrudhaṁ tatra lambamānāṁ yadr̥cchayā 09035032a pāṁsugraste tataḥ kūpe vicintya salilaṁ muniḥ 09035032c agnīn saṁkalpayām āsa hotre cātmānam eva ca 09035033a tatas tāṁ vīrudhaṁ somaṁ saṁkalpya sumahātapāḥ 09035033c r̥co yajūṁṣi sāmāni manasā cintayan muniḥ 09035033e grāvāṇaḥ śarkarāḥ kr̥tvā pracakre ’bhiṣavaṁ nr̥pa 09035034a ājyaṁ ca salilaṁ cakre bhāgāṁś ca tridivaukasām 09035034c somasyābhiṣavaṁ kr̥tvā cakāra tumulaṁ dhvanim 09035035a sa cāviśad divaṁ rājan svaraḥ śaikṣas tritasya vai 09035035c samavāpa ca taṁ yajñaṁ yathoktaṁ brahmavādibhiḥ 09035036a vartamāne tathā yajñe tritasya sumahātmanaḥ 09035036c āvignaṁ tridivaṁ sarvaṁ kāraṇaṁ ca na budhyate 09035037a tataḥ sutumulaṁ śabdaṁ śuśrāvātha br̥haspatiḥ 09035037c śrutvā caivābravīd devān sarvān devapurohitaḥ 09035038a tritasya vartate yajñas tatra gacchāmahe surāḥ 09035038c sa hi kruddhaḥ sr̥jed anyān devān api mahātapāḥ 09035039a tac chrutvā vacanaṁ tasya sahitāḥ sarvadevatāḥ 09035039c prayayus tatra yatrāsau tritayajñaḥ pravartate 09035040a te tatra gatvā vibudhās taṁ kūpaṁ yatra sa tritaḥ 09035040c dadr̥śus taṁ mahātmānaṁ dīkṣitaṁ yajñakarmasu 09035041a dr̥ṣṭvā cainaṁ mahātmānaṁ śriyā paramayā yutam 09035041c ūcuś cātha mahābhāgaṁ prāptā bhāgārthino vayam 09035042a athābravīd r̥ṣir devān paśyadhvaṁ māṁ divaukasaḥ 09035042c asmin pratibhaye kūpe nimagnaṁ naṣṭacetasam 09035043a tatas trito mahārāja bhāgāṁs teṣāṁ yathāvidhi 09035043c mantrayuktān samadadāt te ca prītās tadābhavan 09035044a tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ 09035044c prītātmāno dadus tasmai varān yān manasecchati 09035045a sa tu vavre varaṁ devāṁs trātum arhatha mām itaḥ 09035045c yaś cehopaspr̥śet kūpe sa somapagatiṁ labhet 09035046a tatra cormimatī rājann utpapāta sarasvatī 09035046c tayotkṣiptas tritas tasthau pūjayaṁs tridivaukasaḥ 09035047a tatheti coktvā vibudhā jagmū rājan yathāgatam 09035047c tritaś cāpy agamat prītaḥ svam eva nilayaṁ tadā 09035048a kruddhaḥ sa tu samāsādya tāv r̥ṣī bhrātarau tadā 09035048c uvāca paruṣaṁ vākyaṁ śaśāpa ca mahātapāḥ 09035049a paśulubdhau yuvāṁ yasmān mām utsr̥jya pradhāvitau 09035049c tasmād rūpeṇa teṣāṁ vai daṁṣṭriṇām abhitaścarau 09035050a bhavitārau mayā śaptau pāpenānena karmaṇā 09035050c prasavaś caiva yuvayor golāṅgūlarkṣavānarāḥ 09035051a ity ukte tu tadā tena kṣaṇād eva viśāṁ pate 09035051c tathābhūtāv adr̥śyetāṁ vacanāt satyavādinaḥ 09035052a tatrāpy amitavikrāntaḥ spr̥ṣṭvā toyaṁ halāyudhaḥ 09035052c dattvā ca vividhān dāyān pūjayitvā ca vai dvijān 09035053a udapānaṁ ca taṁ dr̥ṣṭvā praśasya ca punaḥ punaḥ 09035053c nadīgatam adīnātmā prāpto vinaśanaṁ tadā 09036001 vaiśaṁpāyana uvāca 09036001a tato vinaśanaṁ rājann ājagāma halāyudhaḥ 09036001c śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī 09036002a yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī 09036002c tasmāt tad r̥ṣayo nityaṁ prāhur vinaśaneti ha 09036003a tac cāpy upaspr̥śya balaḥ sarasvatyāṁ mahābalaḥ 09036003c subhūmikaṁ tato ’gacchat sarasvatyās taṭe vare 09036004a tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ 09036004c krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ 09036005a tatra devāḥ sagandharvā māsi māsi janeśvara 09036005c abhigacchanti tat tīrthaṁ puṇyaṁ brāhmaṇasevitam 09036006a tatrādr̥śyanta gandharvās tathaivāpsarasāṁ gaṇāḥ 09036006c sametya sahitā rājan yathāprāptaṁ yathāsukham 09036007a tatra modanti devāś ca pitaraś ca savīrudhaḥ 09036007c puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ 09036008a ākrīḍabhūmiḥ sā rājaṁs tāsām apsarasāṁ śubhā 09036008c subhūmiketi vikhyātā sarasvatyās taṭe vare 09036009a tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ 09036009c śrutvā gītaṁ ca tad divyaṁ vāditrāṇāṁ ca niḥsvanam 09036010a chāyāś ca vipulā dr̥ṣṭvā devagandharvarakṣasām 09036010c gandharvāṇāṁ tatas tīrtham āgacchad rohiṇīsutaḥ 09036011a viśvāvasumukhās tatra gandharvās tapasānvitāḥ 09036011c nr̥ttavāditragītaṁ ca kurvanti sumanoramam 09036012a tatra dattvā haladharo viprebhyo vividhaṁ vasu 09036012c ajāvikaṁ gokharoṣṭraṁ suvarṇaṁ rajataṁ tathā 09036013a bhojayitvā dvijān kāmaiḥ saṁtarpya ca mahādhanaiḥ 09036013c prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ 09036014a tasmād gandharvatīrthāc ca mahābāhur ariṁdamaḥ 09036014c gargasroto mahātīrtham ājagāmaikakuṇḍalī 09036015a yatra gargeṇa vr̥ddhena tapasā bhāvitātmanā 09036015c kālajñānagatiś caiva jyotiṣāṁ ca vyatikramaḥ 09036016a utpātā dāruṇāś caiva śubhāś ca janamejaya 09036016c sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā 09036016e tasya nāmnā ca tat tīrthaṁ gargasrota iti smr̥tam 09036017a tatra gargaṁ mahābhāgam r̥ṣayaḥ suvratā nr̥pa 09036017c upāsāṁ cakrire nityaṁ kālajñānaṁ prati prabho 09036018a tatra gatvā mahārāja balaḥ śvetānulepanaḥ 09036018c vidhivad dhi dhanaṁ dattvā munīnāṁ bhāvitātmanām 09036019a uccāvacāṁs tathā bhakṣyān dvijebhyo vipradāya saḥ 09036019c nīlavāsās tato ’gacchac chaṅkhatīrthaṁ mahāyaśāḥ 09036020a tatrāpaśyan mahāśaṅkhaṁ mahāmerum ivocchritam 09036020c śvetaparvatasaṁkāśam r̥ṣisaṁghair niṣevitam 09036020e sarasvatyās taṭe jātaṁ nagaṁ tāladhvajo balī 09036021a yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ 09036021c piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ 09036022a te sarve hy aśanaṁ tyaktvā phalaṁ tasya vanaspateḥ 09036022c vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate 09036023a prāptaiś ca niyamais tais tair vicarantaḥ pr̥thak pr̥thak 09036023c adr̥śyamānā manujair vyacaran puruṣarṣabha 09036024a evaṁ khyāto narapate loke ’smin sa vanaspatiḥ 09036024c tatra tīrthaṁ sarasvatyāḥ pāvanaṁ lokaviśrutam 09036025a tasmiṁś ca yaduśārdūlo dattvā tīrthe yaśasvinām 09036025c tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca 09036026a pūjayitvā dvijāṁś caiva pūjitaś ca tapodhanaiḥ 09036026c puṇyaṁ dvaitavanaṁ rājann ājagāma halāyudhaḥ 09036027a tatra gatvā munīn dr̥ṣṭvā nānāveṣadharān balaḥ 09036027c āplutya salile cāpi pūjayām āsa vai dvijān 09036028a tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān 09036028c tataḥ prāyād balo rājan dakṣiṇena sarasvatīm 09036029a gatvā caiva mahābāhur nātidūraṁ mahāyaśāḥ 09036029c dharmātmā nāgadhanvānaṁ tīrtham āgamad acyutaḥ 09036030a yatra pannagarājasya vāsukeḥ saṁniveśanam 09036030c mahādyuter mahārāja bahubhiḥ pannagair vr̥tam 09036030e yatrāsann r̥ṣayaḥ siddhāḥ sahasrāṇi caturdaśa 09036031a yatra devāḥ samāgamya vāsukiṁ pannagottamam 09036031c sarvapannagarājānam abhyaṣiñcan yathāvidhi 09036031e pannagebhyo bhayaṁ tatra vidyate na sma kaurava 09036032a tatrāpi vidhivad dattvā viprebhyo ratnasaṁcayān 09036032c prāyāt prācīṁ diśaṁ rājan dīpyamānaḥ svatejasā 09036033a āplutya bahuśo hr̥ṣṭas teṣu tīrtheṣu lāṅgalī 09036033c dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ 09036034a tatrasthān r̥ṣisaṁghāṁs tān abhivādya halāyudhaḥ 09036034c tato rāmo ’gamat tīrtham r̥ṣibhiḥ sevitaṁ mahat 09036035a yatra bhūyo nivavr̥te prāṅmukhā vai sarasvatī 09036035c r̥ṣīṇāṁ naimiṣeyāṇām avekṣārthaṁ mahātmanām 09036036a nivr̥ttāṁ tāṁ saricchreṣṭhāṁ tatra dr̥ṣṭvā tu lāṅgalī 09036036c babhūva vismito rājan balaḥ śvetānulepanaḥ 09036037 janamejaya uvāca 09036037a kasmāt sarasvatī brahman nivr̥ttā prāṅmukhī tataḥ 09036037c vyākhyātum etad icchāmi sarvam adhvaryusattama 09036038a kasmiṁś ca kāraṇe tatra vismito yadunandanaḥ 09036038c vinivr̥ttā saricchreṣṭhā katham etad dvijottama 09036039 vaiśaṁpāyana uvāca 09036039a pūrvaṁ kr̥tayuge rājan naimiṣeyās tapasvinaḥ 09036039c vartamāne subahule satre dvādaśavārṣike 09036039e r̥ṣayo bahavo rājaṁs tatra saṁpratipedire 09036040a uṣitvā ca mahābhāgās tasmin satre yathāvidhi 09036040c nivr̥tte naimiṣeye vai satre dvādaśavārṣike 09036040e ājagmur r̥ṣayas tatra bahavas tīrthakāraṇāt 09036041a r̥ṣīṇāṁ bahulatvāt tu sarasvatyā viśāṁ pate 09036041c tīrthāni nagarāyante kūle vai dakṣiṇe tadā 09036042a samantapañcakaṁ yāvat tāvat te dvijasattamāḥ 09036042c tīrthalobhān naravyāghra nadyās tīraṁ samāśritāḥ 09036043a juhvatāṁ tatra teṣāṁ tu munīnāṁ bhāvitātmanām 09036043c svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ 09036044a agnihotrais tatas teṣāṁ hūyamānair mahātmanām 09036044c aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ 09036045a vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ 09036045c dantolūkhalinaś cānye saṁprakṣālās tathāpare 09036046a vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ 09036046c nānāniyamayuktāś ca tathā sthaṇḍilaśāyinaḥ 09036047a āsan vai munayas tatra sarasvatyāḥ samīpataḥ 09036047c śobhayantaḥ saricchreṣṭhāṁ gaṅgām iva divaukasaḥ 09036048a tataḥ paścāt samāpetur r̥ṣayaḥ satrayājinaḥ 09036048c te ’vakāśaṁ na dadr̥śuḥ kurukṣetre mahāvratāḥ 09036049a tato yajñopavītais te tat tīrthaṁ nirmimāya vai 09036049c juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ 09036050a tatas tam r̥ṣisaṁghātaṁ nirāśaṁ cintayānvitam 09036050c darśayām āsa rājendra teṣām arthe sarasvatī 09036051a tataḥ kuñjān bahūn kr̥tvā saṁnivr̥ttā saridvarā 09036051c r̥ṣīṇāṁ puṇyatapasāṁ kāruṇyāj janamejaya 09036052a tato nivr̥tya rājendra teṣām arthe sarasvatī 09036052c bhūyaḥ pratīcyabhimukhī susrāva saritāṁ varā 09036053a amoghā gamanaṁ kr̥tvā teṣāṁ bhūyo vrajāmy aham 09036053c ity adbhutaṁ mahac cakre tato rājan mahānadī 09036054a evaṁ sa kuñjo rājendra naimiṣeya iti smr̥taḥ 09036054c kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ 09036055a tatra kuñjān bahūn dr̥ṣṭvā saṁnivr̥ttāṁ ca tāṁ nadīm 09036055c babhūva vismayas tatra rāmasyātha mahātmanaḥ 09036056a upaspr̥śya tu tatrāpi vidhivad yadunandanaḥ 09036056c dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca 09036056e bhakṣyaṁ peyaṁ ca vividhaṁ brāhmaṇān pratyapādayat 09036057a tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ 09036057c sarasvatītīrthavaraṁ nānādvijagaṇāyutam 09036058a badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ 09036058c panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā 09036059a sarasvatītīraruhair bandhanaiḥ syandanais tathā 09036059c parūṣakavanaiś caiva bilvair āmrātakais tathā 09036060a atimuktakaṣaṇḍaiś ca pārijātaiś ca śobhitam 09036060c kadalīvanabhūyiṣṭham iṣṭaṁ kāntaṁ manoramam 09036061a vāyvambuphalaparṇādair dantolūkhalikair api 09036061c tathāśmakuṭṭair vāneyair munibhir bahubhir vr̥tam 09036062a svādhyāyaghoṣasaṁghuṣṭaṁ mr̥gayūthaśatākulam 09036062c ahiṁsrair dharmaparamair nr̥bhir atyantasevitam 09036063a saptasārasvataṁ tīrtham ājagāma halāyudhaḥ 09036063c yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ 09037001 janamejaya uvāca 09037001a saptasārasvataṁ kasmāt kaś ca maṅkaṇako muniḥ 09037001c kathaṁ siddhaś ca bhagavān kaś cāsya niyamo ’bhavat 09037002a kasya vaṁśe samutpannaḥ kiṁ cādhītaṁ dvijottama 09037002c etad icchāmy ahaṁ śrotuṁ vidhivad dvijasattama 09037003 vaiśaṁpāyana uvāca 09037003a rājan sapta sarasvatyo yābhir vyāptam idaṁ jagat 09037003c āhūtā balavadbhir hi tatra tatra sarasvatī 09037004a suprabhā kāñcanākṣī ca viśālā mānasahradā 09037004c sarasvatī oghavatī suveṇur vimalodakā 09037005a pitāmahasya mahato vartamāne mahītale 09037005c vitate yajñavāṭe vai sameteṣu dvijātiṣu 09037006a puṇyāhaghoṣair vimalair vedānāṁ ninadais tathā 09037006c deveṣu caiva vyagreṣu tasmin yajñavidhau tadā 09037007a tatra caiva mahārāja dīkṣite prapitāmahe 09037007c yajatas tatra satreṇa sarvakāmasamr̥ddhinā 09037008a manasā cintitā hy arthā dharmārthakuśalais tadā 09037008c upatiṣṭhanti rājendra dvijātīṁs tatra tatra ha 09037009a jaguś ca tatra gandharvā nanr̥tuś cāpsarogaṇāḥ 09037009c vāditrāṇi ca divyāni vādayām āsur añjasā 09037010a tasya yajñasya saṁpattyā tutuṣur devatā api 09037010c vismayaṁ paramaṁ jagmuḥ kim u mānuṣayonayaḥ 09037011a vartamāne tathā yajñe puṣkarasthe pitāmahe 09037011c abruvann r̥ṣayo rājan nāyaṁ yajño mahāphalaḥ 09037011e na dr̥śyate saricchreṣṭhā yasmād iha sarasvatī 09037012a tac chrutvā bhagavān prītaḥ sasmārātha sarasvatīm 09037012c pitāmahena yajatā āhūtā puṣkareṣu vai 09037012e suprabhā nāma rājendra nāmnā tatra sarasvatī 09037013a tāṁ dr̥ṣṭvā munayas tuṣṭā vegayuktāṁ sarasvatīm 09037013c pitāmahaṁ mānayantīṁ kratuṁ te bahu menire 09037014a evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī 09037014c pitāmahārthaṁ saṁbhūtā tuṣṭyarthaṁ ca manīṣiṇām 09037015a naimiṣe munayo rājan samāgamya samāsate 09037015c tatra citrāḥ kathā hy āsan vedaṁ prati janeśvara 09037016a tatra te munayo hy āsan nānāsvādhyāyavedinaḥ 09037016c te samāgamya munayaḥ sasmarur vai sarasvatīm 09037017a sā tu dhyātā mahārāja r̥ṣibhiḥ satrayājibhiḥ 09037017c samāgatānāṁ rājendra sahāyārthaṁ mahātmanām 09037017e ājagāma mahābhāgā tatra puṇyā sarasvatī 09037018a naimiṣe kāñcanākṣī tu munīnāṁ satrayājinām 09037018c āgatā saritāṁ śreṣṭhā tatra bhārata pūjitā 09037019a gayasya yajamānasya gayeṣv eva mahākratum 09037019c āhūtā saritāṁ śreṣṭhā gayayajñe sarasvatī 09037020a viśālāṁ tu gayeṣv āhur r̥ṣayaḥ saṁśitavratāḥ 09037020c sarit sā himavatpārśvāt prasūtā śīghragāminī 09037021a auddālakes tathā yajñe yajatas tatra bhārata 09037021c samete sarvataḥ sphīte munīnāṁ maṇḍale tadā 09037022a uttare kosalābhāge puṇye rājan mahātmanaḥ 09037022c auddālakena yajatā pūrvaṁ dhyātā sarasvatī 09037023a ājagāma saricchreṣṭhā taṁ deśam r̥ṣikāraṇāt 09037023c pūjyamānā munigaṇair valkalājinasaṁvr̥taiḥ 09037023e manohradeti vikhyātā sā hi tair manasā hr̥tā 09037024a suveṇur r̥ṣabhadvīpe puṇye rājarṣisevite 09037024c kuroś ca yajamānasya kurukṣetre mahātmanaḥ 09037024e ājagāma mahābhāgā saricchreṣṭhā sarasvatī 09037025a oghavaty api rājendra vasiṣṭhena mahātmanā 09037025c samāhūtā kurukṣetre divyatoyā sarasvatī 09037026a dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī 09037026c vimalodā bhagavatī brahmaṇā yajatā punaḥ 09037026e samāhūtā yayau tatra puṇye haimavate girau 09037027a ekībhūtās tatas tās tu tasmiṁs tīrthe samāgatāḥ 09037027c saptasārasvataṁ tīrthaṁ tatas tat prathitaṁ bhuvi 09037028a iti sapta sarasvatyo nāmataḥ parikīrtitāḥ 09037028c saptasārasvataṁ caiva tīrthaṁ puṇyaṁ tathā smr̥tam 09037029a śr̥ṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ 09037029c āpagām avagāḍhasya rājan prakrīḍitaṁ mahat 09037030a dr̥ṣṭvā yadr̥cchayā tatra striyam ambhasi bhārata 09037030c snāyantīṁ rucirāpāṅgīṁ digvāsasam aninditām 09037030e sarasvatyāṁ mahārāja caskande vīryam ambhasi 09037031a tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ 09037031c saptadhā pravibhāgaṁ tu kalaśasthaṁ jagāma ha 09037031e tatrarṣayaḥ sapta jātā jajñire marutāṁ gaṇāḥ 09037032a vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ 09037032c vāyujvālo vāyuretā vāyucakraś ca vīryavān 09037032e evam ete samutpannā marutāṁ janayiṣṇavaḥ 09037033a idam anyac ca rājendra śr̥ṇv āścaryataraṁ bhuvi 09037033c maharṣeś caritaṁ yādr̥k triṣu lokeṣu viśrutam 09037034a purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam 09037034c kṣataḥ kila kare rājaṁs tasya śākaraso ’sravat 09037034e sa vi śākarasaṁ dr̥ṣṭvā harṣāviṣṭaḥ pranr̥ttavān 09037035a tatas tasmin pranr̥tte vai sthāvaraṁ jaṅgamaṁ ca yat 09037035c pranr̥ttam ubhayaṁ vīra tejasā tasya mohitam 09037036a brahmādibhiḥ surai rājann r̥ṣibhiś ca tapodhanaiḥ 09037036c vijñapto vai mahādeva r̥ṣer arthe narādhipa 09037036e nāyaṁ nr̥tyed yathā deva tathā tvaṁ kartum arhasi 09037037a tato devo muniṁ dr̥ṣṭvā harṣāviṣṭam atīva ha 09037037c surāṇāṁ hitakāmārthaṁ mahādevo ’bhyabhāṣata 09037038a bho bho brāhmaṇa dharmajña kimarthaṁ narinartsi vai 09037038c harṣasthānaṁ kimarthaṁ vai tavedaṁ munisattama 09037038e tapasvino dharmapathe sthitasya dvijasattama 09037039 r̥ṣir uvāca 09037039a kiṁ na paśyasi me brahman karāc chākarasaṁ srutam 09037039c yaṁ dr̥ṣṭvā vai pranr̥tto ’haṁ harṣeṇa mahatā vibho 09037040a taṁ prahasyābravīd devo muniṁ rāgeṇa mohitam 09037040c ahaṁ na vismayaṁ vipra gacchāmīti prapaśya mām 09037041a evam uktvā muniśreṣṭhaṁ mahādevena dhīmatā 09037041c aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito ’bhavat 09037042a tato bhasma kṣatād rājan nirgataṁ himasaṁnibham 09037042c tad dr̥ṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ 09037043 r̥ṣir uvāca 09037043a nānyaṁ devād ahaṁ manye rudrāt parataraṁ mahat 09037043c surāsurasya jagato gatis tvam asi śūladhr̥k 09037044a tvayā sr̥ṣṭam idaṁ viśvaṁ vadantīha manīṣiṇaḥ 09037044c tvām eva sarvaṁ viśati punar eva yugakṣaye 09037045a devair api na śakyas tvaṁ parijñātuṁ kuto mayā 09037045c tvayi sarve sma dr̥śyante surā brahmādayo ’nagha 09037046a sarvas tvam asi devānāṁ kartā kārayitā ca ha 09037046c tvatprasādāt surāḥ sarve modantīhākutobhayāḥ 09037047a evaṁ stutvā mahādevaṁ sa r̥ṣiḥ praṇato ’bravīt 09037047c bhagavaṁs tvatprasādād vai tapo me na kṣared iti 09037048a tato devaḥ prītamanās tam r̥ṣiṁ punar abravīt 09037048c tapas te vardhatāṁ vipra matprasādāt sahasradhā 09037048e āśrame ceha vatsyāmi tvayā sārdham ahaṁ sadā 09037049a saptasārasvate cāsmin yo mām arciṣyate naraḥ 09037049c na tasya durlabhaṁ kiṁ cid bhaviteha paratra ca 09037049e sārasvataṁ ca lokaṁ te gamiṣyanti na saṁśayaḥ 09037050a etan maṅkaṇakasyāpi caritaṁ bhūritejasaḥ 09037050c sa hi putraḥ sajanyāyām utpanno mātariśvanā 09038001 vaiśaṁpāyana uvāca 09038001a uṣitvā tatra rāmas tu saṁpūjyāśramavāsinaḥ 09038001c tathā maṅkaṇake prītiṁ śubhāṁ cakre halāyudhaḥ 09038002a dattvā dānaṁ dvijātibhyo rajanīṁ tām upoṣya ca 09038002c pūjito munisaṁghaiś ca prātar utthāya lāṅgalī 09038003a anujñāpya munīn sarvān spr̥ṣṭvā toyaṁ ca bhārata 09038003c prayayau tvarito rāmas tīrthahetor mahābalaḥ 09038004a tata auśanasaṁ tīrtham ājagāma halāyudhaḥ 09038004c kapālamocanaṁ nāma yatra mukto mahāmuniḥ 09038005a mahatā śirasā rājan grastajaṅgho mahodaraḥ 09038005c rākṣasasya mahārāja rāmakṣiptasya vai purā 09038006a tatra pūrvaṁ tapas taptaṁ kāvyena sumahātmanā 09038006c yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ 09038006e tatrasthaś cintayām āsa daityadānavavigraham 09038007a tat prāpya ca balo rājaṁs tīrthapravaram uttamam 09038007c vidhivad dhi dadau vittaṁ brāhmaṇānāṁ mahātmanām 09038008 janamejaya uvāca 09038008a kapālamocanaṁ brahman kathaṁ yatra mahāmuniḥ 09038008c muktaḥ kathaṁ cāsya śiro lagnaṁ kena ca hetunā 09038009 vaiśaṁpāyana uvāca 09038009a purā vai daṇḍakāraṇye rāghaveṇa mahātmanā 09038009c vasatā rājaśārdūla rākṣasās tatra hiṁsitāḥ 09038010a janasthāne śiraś chinnaṁ rākṣasasya durātmanaḥ 09038010c kṣureṇa śitadhāreṇa tat papāta mahāvane 09038011a mahodarasya tal lagnaṁ jaṅghāyāṁ vai yadr̥cchayā 09038011c vane vicarato rājann asthi bhittvāsphurat tadā 09038012a sa tena lagnena tadā dvijātir na śaśāka ha 09038012c abhigantuṁ mahāprājñas tīrthāny āyatanāni ca 09038013a sa pūtinā visravatā vedanārto mahāmuniḥ 09038013c jagāma sarvatīrthāni pr̥thivyām iti naḥ śrutam 09038014a sa gatvā saritaḥ sarvāḥ samudrāṁś ca mahātapāḥ 09038014c kathayām āsa tat sarvam r̥ṣīṇāṁ bhāvitātmanām 09038015a āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān 09038015c sa tu śuśrāva viprendro munīnāṁ vacanaṁ mahat 09038016a sarasvatyās tīrthavaraṁ khyātam auśanasaṁ tadā 09038016c sarvapāpapraśamanaṁ siddhakṣetram anuttamam 09038017a sa tu gatvā tatas tatra tīrtham auśanasaṁ dvijaḥ 09038017c tata auśanase tīrthe tasyopaspr̥śatas tadā 09038017e tac chiraś caraṇaṁ muktvā papātāntarjale tadā 09038018a tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ 09038018c ājagāmāśramaṁ prītaḥ kr̥takr̥tyo mahodaraḥ 09038019a so ’tha gatvāśramaṁ puṇyaṁ vipramukto mahātapāḥ 09038019c kathayām āsa tat sarvam r̥ṣīṇāṁ bhāvitātmanām 09038020a te śrutvā vacanaṁ tasya tatas tīrthasya mānada 09038020c kapālamocanam iti nāma cakruḥ samāgatāḥ 09038021a tatra dattvā bahūn dāyān viprān saṁpūjya mādhavaḥ 09038021c jagāma vr̥ṣṇipravaro ruṣaṅgor āśramaṁ tadā 09038022a yatra taptaṁ tapo ghoram ārṣṭiṣeṇena bhārata 09038022c brāhmaṇyaṁ labdhavāṁs tatra viśvāmitro mahāmuniḥ 09038023a tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ 09038023c jagāma yatra rājendra ruṣaṅgus tanum atyajat 09038024a ruṣaṅgur brāhmaṇo vr̥ddhas taponityaś ca bhārata 09038024c dehanyāse kr̥tamanā vicintya bahudhā bahu 09038025a tataḥ sarvān upādāya tanayān vai mahātapāḥ 09038025c ruṣaṅgur abravīt tatra nayadhvaṁ mā pr̥thūdakam 09038026a vijñāyātītavayasaṁ ruṣaṅguṁ te tapodhanāḥ 09038026c taṁ vai tīrtham upāninyuḥ sarasvatyās tapodhanam 09038027a sa taiḥ putrais tadā dhīmān ānīto vai sarasvatīm 09038027c puṇyāṁ tīrthaśatopetāṁ viprasaṁghair niṣevitām 09038028a sa tatra vidhinā rājann āplutaḥ sumahātapāḥ 09038028c jñātvā tīrthaguṇāṁś caiva prāhedam r̥ṣisattamaḥ 09038028e suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ 09038029a sarasvatyuttare tīre yas tyajed ātmanas tanum 09038029c pr̥thūdake japyaparo nainaṁ śvomaraṇaṁ tapet 09038030a tatrāplutya sa dharmātmā upaspr̥śya halāyudhaḥ 09038030c dattvā caiva bahūn dāyān viprāṇāṁ vipravatsalaḥ 09038031a sasarja yatra bhagavām̐l lokām̐l lokapitāmahaḥ 09038031c yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṁ saṁśitavrataḥ 09038031e tapasā mahatā rājan prāptavān r̥ṣisattamaḥ 09038032a sindhudvīpaś ca rājarṣir devāpiś ca mahātapāḥ 09038032c brāhmaṇyaṁ labdhavān yatra viśvāmitro mahāmuniḥ 09038032e mahātapasvī bhagavān ugratejā mahātapāḥ 09038033a tatrājagāma balavān balabhadraḥ pratāpavān 09039001 janamejaya uvāca 09039001a katham ārṣṭiṣeṇo bhagavān vipulaṁ taptavāṁs tapaḥ 09039001c sindhudvīpaḥ kathaṁ cāpi brāhmaṇyaṁ labdhavāṁs tadā 09039002a devāpiś ca kathaṁ brahman viśvāmitraś ca sattama 09039002c tan mamācakṣva bhagavan paraṁ kautūhalaṁ hi me 09039003 vaiśaṁpāyana uvāca 09039003a purā kr̥tayuge rājann ārṣṭiṣeṇo dvijottamaḥ 09039003c vasan gurukule nityaṁ nityam adhyayane rataḥ 09039004a tasya rājan gurukule vasato nityam eva ha 09039004c samāptiṁ nāgamad vidyā nāpi vedā viśāṁ pate 09039005a sa nirviṇṇas tato rājaṁs tapas tepe mahātapāḥ 09039005c tato vai tapasā tena prāpya vedān anuttamān 09039006a sa vidvān vedayuktaś ca siddhaś cāpy r̥ṣisattamaḥ 09039006c tatra tīrthe varān prādāt trīn eva sumahātapāḥ 09039007a asmiṁs tīrthe mahānadyā adyaprabhr̥ti mānavaḥ 09039007c āpluto vājimedhasya phalaṁ prāpnoti puṣkalam 09039008a adyaprabhr̥ti naivātra bhayaṁ vyālād bhaviṣyati 09039008c api cālpena yatnena phalaṁ prāpsyati puṣkalam 09039009a evam uktvā mahātejā jagāma tridivaṁ muniḥ 09039009c evaṁ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān 09039010a tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān 09039010c devāpiś ca mahārāja brāhmaṇyaṁ prāpatur mahat 09039011a tathā ca kauśikas tāta taponityo jitendriyaḥ 09039011c tapasā vai sutaptena brāhmaṇatvam avāptavān 09039012a gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi 09039012c tasya putro ’bhavad rājan viśvāmitraḥ pratāpavān 09039013a sa rājā kauśikas tāta mahāyogy abhavat kila 09039013c sa putram abhiṣicyātha viśvāmitraṁ mahātapāḥ 09039014a dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ 09039014c na gantavyaṁ mahāprājña trāhi cāsmān mahābhayāt 09039015a evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā 09039015c viśvasya jagato goptā bhaviṣyati suto mama 09039016a ity uktvā tu tato gādhir viśvāmitraṁ niveśya ca 09039016c jagāma tridivaṁ rājan viśvāmitro ’bhavan nr̥paḥ 09039016e na ca śaknoti pr̥thivīṁ yatnavān api rakṣitum 09039017a tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam 09039017c niryayau nagarāc cāpi caturaṅgabalānvitaḥ 09039018a sa gatvā dūram adhvānaṁ vasiṣṭhāśramam abhyayāt 09039018c tasya te sainikā rājaṁś cakrus tatrānayān bahūn 09039019a tatas tu bhagavān vipro vasiṣṭho ’’śramam abhyayāt 09039019c dadr̥śe ca tataḥ sarvaṁ bhajyamānaṁ mahāvanam 09039020a tasya kruddho mahārāja vasiṣṭho munisattamaḥ 09039020c sr̥jasva śabarān ghorān iti svāṁ gām uvāca ha 09039021a tathoktā sāsr̥jad dhenuḥ puruṣān ghoradarśanān 09039021c te ca tad balam āsādya babhañjuḥ sarvatodiśam 09039022a tad dr̥ṣṭvā vidrutaṁ sainyaṁ viśvāmitras tu gādhijaḥ 09039022c tapaḥ paraṁ manyamānas tapasy eva mano dadhe 09039023a so ’smiṁs tīrthavare rājan sarasvatyāḥ samāhitaḥ 09039023c niyamaiś copavāsaiś ca karśayan deham ātmanaḥ 09039024a jalāhāro vāyubhakṣaḥ parṇāhāraś ca so ’bhavat 09039024c tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pr̥thak 09039025a asakr̥t tasya devās tu vratavighnaṁ pracakrire 09039025c na cāsya niyamād buddhir apayāti mahātmanaḥ 09039026a tataḥ pareṇa yatnena taptvā bahuvidhaṁ tapaḥ 09039026c tejasā bhāskarākāro gādhijaḥ samapadyata 09039027a tapasā tu tathā yuktaṁ viśvāmitraṁ pitāmahaḥ 09039027c amanyata mahātejā varado varam asya tat 09039028a sa tu vavre varaṁ rājan syām ahaṁ brāhmaṇas tv iti 09039028c tatheti cābravīd brahmā sarvalokapitāmahaḥ 09039029a sa labdhvā tapasogreṇa brāhmaṇatvaṁ mahāyaśāḥ 09039029c vicacāra mahīṁ kr̥tsnāṁ kr̥takāmaḥ suropamaḥ 09039030a tasmiṁs tīrthavare rāmaḥ pradāya vividhaṁ vasu 09039030c payasvinīs tathā dhenūr yānāni śayanāni ca 09039031a tathā vastrāṇy alaṁkāraṁ bhakṣyaṁ peyaṁ ca śobhanam 09039031c adadān mudito rājan pūjayitvā dvijottamān 09039032a yayau rājaṁs tato rāmo bakasyāśramam antikāt 09039032c yatra tepe tapas tīvraṁ dālbhyo baka iti śrutiḥ 09040001 vaiśaṁpāyana uvāca 09040001a brahmayonibhir ākīrṇaṁ jagāma yadunandanaḥ 09040001c yatra dālbhyo bako rājan paśvarthaṁ sumahātapāḥ 09040001e juhāva dhr̥tarāṣṭrasya rāṣṭraṁ vaicitravīryiṇaḥ 09040002a tapasā ghorarūpeṇa karśayan deham ātmanaḥ 09040002c krodhena mahatāviṣṭo dharmātmā vai pratāpavān 09040003a purā hi naimiṣeyāṇāṁ satre dvādaśavārṣike 09040003c vr̥tte viśvajito ’nte vai pāñcālān r̥ṣayo ’gaman 09040004a tatreśvaram ayācanta dakṣiṇārthaṁ manīṣiṇaḥ 09040004c balānvitān vatsatarān nirvyādhīn ekaviṁśatim 09040005a tān abravīd bako vr̥ddho vibhajadhvaṁ paśūn iti 09040005c paśūn etān ahaṁ tyaktvā bhikṣiṣye rājasattamam 09040006a evam uktvā tato rājann r̥ṣīn sarvān pratāpavān 09040006c jagāma dhr̥tarāṣṭrasya bhavanaṁ brāhmaṇottamaḥ 09040007a sa samīpagato bhūtvā dhr̥tarāṣṭraṁ janeśvaram 09040007c ayācata paśūn dālbhyaḥ sa cainaṁ ruṣito ’bravīt 09040008a yadr̥cchayā mr̥tā dr̥ṣṭvā gās tadā nr̥pasattama 09040008c etān paśūn naya kṣipraṁ brahmabandho yadīcchasi 09040009a r̥ṣis tv atha vacaḥ śrutvā cintayām āsa dharmavit 09040009c aho bata nr̥śaṁsaṁ vai vākyam ukto ’smi saṁsadi 09040010a cintayitvā muhūrtaṁ ca roṣāviṣṭo dvijottamaḥ 09040010c matiṁ cakre vināśāya dhr̥tarāṣṭrasya bhūpateḥ 09040011a sa utkr̥tya mr̥tānāṁ vai māṁsāni dvijasattamaḥ 09040011c juhāva dhr̥tarāṣṭrasya rāṣṭraṁ narapateḥ purā 09040012a avakīrṇe sarasvatyās tīrthe prajvālya pāvakam 09040012c bako dālbhyo mahārāja niyamaṁ param āsthitaḥ 09040012e sa tair eva juhāvāsya rāṣṭraṁ māṁsair mahātapāḥ 09040013a tasmiṁs tu vidhivat satre saṁpravr̥tte sudāruṇe 09040013c akṣīyata tato rāṣṭraṁ dhr̥tarāṣṭrasya pārthiva 09040014a chidyamānaṁ yathānantaṁ vanaṁ paraśunā vibho 09040014c babhūvāpahataṁ tac cāpy avakīrṇam acetanam 09040015a dr̥ṣṭvā tad avakīrṇaṁ tu rāṣṭraṁ sa manujādhipaḥ 09040015c babhūva durmanā rājaṁś cintayām āsa ca prabhuḥ 09040016a mokṣārtham akarod yatnaṁ brāhmaṇaiḥ sahitaḥ purā 09040016c athāsau pārthivaḥ khinnas te ca viprās tadā nr̥pa 09040017a yadā cāpi na śaknoti rāṣṭraṁ mocayituṁ nr̥pa 09040017c atha vaiprāśnikāṁs tatra papraccha janamejaya 09040018a tato vaiprāśnikāḥ prāhuḥ paśuviprakr̥tas tvayā 09040018c māṁsair abhijuhotīti tava rāṣṭraṁ munir bakaḥ 09040019a tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān 09040019c tasyaitat tapasaḥ karma yena te hy anayo mahān 09040019e apāṁ kuñje sarasvatyās taṁ prasādaya pārthiva 09040020a sarasvatīṁ tato gatvā sa rājā bakam abravīt 09040020c nipatya śirasā bhūmau prāñjalir bharatarṣabha 09040021a prasādaye tvā bhagavann aparādhaṁ kṣamasva me 09040021c mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ 09040021e tvaṁ gatis tvaṁ ca me nāthaḥ prasādaṁ kartum arhasi 09040022a taṁ tathā vilapantaṁ tu śokopahatacetasam 09040022c dr̥ṣṭvā tasya kr̥pā jajñe rāṣṭraṁ tac ca vyamocayat 09040023a r̥ṣiḥ prasannas tasyābhūt saṁrambhaṁ ca vihāya saḥ 09040023c mokṣārthaṁ tasya rāṣṭrasya juhāva punar āhutim 09040024a mokṣayitvā tato rāṣṭraṁ pratigr̥hya paśūn bahūn 09040024c hr̥ṣṭātmā naimiṣāraṇyaṁ jagāma punar eva hi 09040025a dhr̥tarāṣṭro ’pi dharmātmā svasthacetā mahāmanāḥ 09040025c svam eva nagaraṁ rājā pratipede maharddhimat 09040026a tatra tīrthe mahārāja br̥haspatir udāradhīḥ 09040026c asurāṇām abhāvāya bhāvāya ca divaukasām 09040027a māṁsair api juhāveṣṭim akṣīyanta tato ’surāḥ 09040027c daivatair api saṁbhagnā jitakāśibhir āhave 09040028a tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ 09040028c vājinaḥ kuñjarāṁś caiva rathāṁś cāśvatarīyutān 09040029a ratnāni ca mahārhāṇi dhanaṁ dhānyaṁ ca puṣkalam 09040029c yayau tīrthaṁ mahābāhur yāyātaṁ pr̥thivīpate 09040030a yatra yajñe yayātes tu mahārāja sarasvatī 09040030c sarpiḥ payaś ca susrāva nāhuṣasya mahātmanaḥ 09040031a tatreṣṭvā puruṣavyāghro yayātiḥ pr̥thivīpatiḥ 09040031c ākrāmad ūrdhvaṁ mudito lebhe lokāṁś ca puṣkalān 09040032a yayāter yajamānasya yatra rājan sarasvatī 09040032c prasr̥tā pradadau kāmān brāhmaṇānāṁ mahātmanām 09040033a yatra yatra hi yo vipro yān yān kāmān abhīpsati 09040033c tatra tatra saricchreṣṭhā sasarja subahūn rasān 09040034a tatra devāḥ sagandharvāḥ prītā yajñasya saṁpadā 09040034c vismitā mānuṣāś cāsan dr̥ṣṭvā tāṁ yajñasaṁpadam 09040035a tatas tālaketur mahādharmasetur; mahātmā kr̥tātmā mahādānanityaḥ 09040035c vasiṣṭhāpavāhaṁ mahābhīmavegaṁ; dhr̥tātmā jitātmā samabhyājagāma 09041001 janamejaya uvāca 09041001a vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṁ nu saḥ 09041001c kimarthaṁ ca saricchreṣṭhā tam r̥ṣiṁ pratyavāhayat 09041002a kena cāsyābhavad vairaṁ kāraṇaṁ kiṁ ca tat prabho 09041002c śaṁsa pr̥ṣṭo mahāprājña na hi tr̥pyāmi kathyatām 09041003 vaiśaṁpāyana uvāca 09041003a viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata 09041003c bhr̥śaṁ vairam abhūd rājaṁs tapaḥspardhākr̥taṁ mahat 09041004a āśramo vai vasiṣṭhasya sthāṇutīrthe ’bhavan mahān 09041004c pūrvataḥ paścimaś cāsīd viśvāmitrasya dhīmataḥ 09041005a yatra sthāṇur mahārāja taptavān sumahat tapaḥ 09041005c yatrāsya karma tad ghoraṁ pravadanti manīṣiṇaḥ 09041006a yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm 09041006c sthāpayām āsa tat tīrthaṁ sthāṇutīrtham iti prabho 09041007a tatra sarve surāḥ skandam abhyaṣiñcan narādhipa 09041007c senāpatyena mahatā surārivinibarhaṇam 09041008a tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ 09041008c vasiṣṭhaṁ cālayām āsa tapasogreṇa tac chr̥ṇu 09041009a viśvāmitravasiṣṭhau tāv ahany ahani bhārata 09041009c spardhāṁ tapaḥkr̥tāṁ tīvrāṁ cakratus tau tapodhanau 09041010a tatrāpy adhikasaṁtāpo viśvāmitro mahāmuniḥ 09041010c dr̥ṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha 09041010e tasya buddhir iyaṁ hy āsīd dharmanityasya bhārata 09041011a iyaṁ sarasvatī tūrṇaṁ matsamīpaṁ tapodhanam 09041011c ānayiṣyati vegena vasiṣṭhaṁ japatāṁ varam 09041011e ihāgataṁ dvijaśreṣṭhaṁ haniṣyāmi na saṁśayaḥ 09041012a evaṁ niścitya bhagavān viśvāmitro mahāmuniḥ 09041012c sasmāra saritāṁ śreṣṭhāṁ krodhasaṁraktalocanaḥ 09041013a sā dhyātā muninā tena vyākulatvaṁ jagāma ha 09041013c jajñe cainaṁ mahāvīryaṁ mahākopaṁ ca bhāminī 09041014a tata enaṁ vepamānā vivarṇā prāñjalis tadā 09041014c upatasthe munivaraṁ viśvāmitraṁ sarasvatī 09041015a hatavīrā yathā nārī sābhavad duḥkhitā bhr̥śam 09041015c brūhi kiṁ karavāṇīti provāca munisattamam 09041016a tām uvāca muniḥ kruddho vasiṣṭhaṁ śīghram ānaya 09041016c yāvad enaṁ nihanmy adya tac chrutvā vyathitā nadī 09041017a sāñjaliṁ tu tataḥ kr̥tvā puṇḍarīkanibhekṣaṇā 09041017c vivyathe suvirūḍheva latā vāyusamīritā 09041018a tathāgatāṁ tu tāṁ dr̥ṣṭvā vepamānāṁ kr̥tāñjalim 09041018c viśvāmitro ’bravīt kruddho vasiṣṭhaṁ śīghram ānaya 09041019a tato bhītā saricchreṣṭhā cintayām āsa bhārata 09041019c ubhayoḥ śāpayor bhītā katham etad bhaviṣyati 09041020a sābhigamya vasiṣṭhaṁ tu imam artham acodayat 09041020c yad uktā saritāṁ śreṣṭhā viśvāmitreṇa dhīmatā 09041021a ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ 09041021c cintayitvā mahāśāpam r̥ṣivitrāsitā bhr̥śam 09041022a tāṁ kr̥śāṁ ca vivarṇāṁ ca dr̥ṣṭvā cintāsamanvitām 09041022c uvāca rājan dharmātmā vasiṣṭho dvipadāṁ varaḥ 09041023a trāhy ātmānaṁ saricchreṣṭhe vaha māṁ śīghragāminī 09041023c viśvāmitraḥ śaped dhi tvāṁ mā kr̥thās tvaṁ vicāraṇām 09041024a tasya tad vacanaṁ śrutvā kr̥pāśīlasya sā sarit 09041024c cintayām āsa kauravya kiṁ kr̥taṁ sukr̥taṁ bhavet 09041025a tasyāś cintā samutpannā vasiṣṭho mayy atīva hi 09041025c kr̥tavān hi dayāṁ nityaṁ tasya kāryaṁ hitaṁ mayā 09041026a atha kūle svake rājañ japantam r̥ṣisattamam 09041026c juhvānaṁ kauśikaṁ prekṣya sarasvaty abhyacintayat 09041027a idam antaram ity eva tataḥ sā saritāṁ varā 09041027c kūlāpahāram akarot svena vegena sā sarit 09041028a tena kūlāpahāreṇa maitrāvaruṇir auhyata 09041028c uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm 09041029a pitāmahasya sarasaḥ pravr̥ttāsi sarasvati 09041029c vyāptaṁ cedaṁ jagat sarvaṁ tavaivāmbhobhir uttamaiḥ 09041030a tvam evākāśagā devi megheṣūtsr̥jase payaḥ 09041030c sarvāś cāpas tvam eveti tvatto vayam adhīmahe 09041031a puṣṭir dyutis tathā kīrtiḥ siddhir vr̥ddhir umā tathā 09041031c tvam eva vāṇī svāhā tvaṁ tvayy āyattam idaṁ jagat 09041031e tvam eva sarvabhūteṣu vasasīha caturvidhā 09041032a evaṁ sarasvatī rājan stūyamānā maharṣiṇā 09041032c vegenovāha taṁ vipraṁ viśvāmitrāśramaṁ prati 09041032e nyavedayata cābhīkṣṇaṁ viśvāmitrāya taṁ munim 09041033a tam ānītaṁ sarasvatyā dr̥ṣṭvā kopasamanvitaḥ 09041033c athānveṣat praharaṇaṁ vasiṣṭhāntakaraṁ tadā 09041034a taṁ tu kruddham abhiprekṣya brahmahatyābhayān nadī 09041034c apovāha vasiṣṭhaṁ tu prācīṁ diśam atandritā 09041034e ubhayoḥ kurvatī vākyaṁ vañcayitvā tu gādhijam 09041035a tato ’pavāhitaṁ dr̥ṣṭvā vasiṣṭham r̥ṣisattamam 09041035c abravīd atha saṁkruddho viśvāmitro hy amarṣaṇaḥ 09041036a yasmān mā tvaṁ saricchreṣṭhe vañcayitvā punar gatā 09041036c śoṇitaṁ vaha kalyāṇi rakṣogrāmaṇisaṁmatam 09041037a tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā 09041037c avahac choṇitonmiśraṁ toyaṁ saṁvatsaraṁ tadā 09041038a atharṣayaś ca devāś ca gandharvāpsarasas tathā 09041038c sarasvatīṁ tathā dr̥ṣṭvā babhūvur bhr̥śaduḥkhitāḥ 09041039a evaṁ vasiṣṭhāpavāho loke khyāto janādhipa 09041039c āgacchac ca punar mārgaṁ svam eva saritāṁ varā 09042001 vaiśaṁpāyana uvāca 09042001a sā śaptā tena kruddhena viśvāmitreṇa dhīmatā 09042001c tasmiṁs tīrthavare śubhre śoṇitaṁ samupāvahat 09042002a athājagmus tato rājan rākṣasās tatra bhārata 09042002c tatra te śoṇitaṁ sarve pibantaḥ sukham āsate 09042003a tr̥ptāś ca subhr̥śaṁ tena sukhitā vigatajvarāḥ 09042003c nr̥tyantaś ca hasantaś ca yathā svargajitas tathā 09042004a kasya cit tv atha kālasya r̥ṣayaḥ satapodhanāḥ 09042004c tīrthayātrāṁ samājagmuḥ sarasvatyāṁ mahīpate 09042005a teṣu sarveṣu tīrtheṣu āplutya munipuṁgavāḥ 09042005c prāpya prītiṁ parāṁ cāpi tapolubdhā viśāradāḥ 09042005e prayayur hi tato rājan yena tīrthaṁ hi tat tathā 09042006a athāgamya mahābhāgās tat tīrthaṁ dāruṇaṁ tadā 09042006c dr̥ṣṭvā toyaṁ sarasvatyāḥ śoṇitena pariplutam 09042006e pīyamānaṁ ca rakṣobhir bahubhir nr̥pasattama 09042007a tān dr̥ṣṭvā rākṣasān rājan munayaḥ saṁśitavratāḥ 09042007c paritrāṇe sarasvatyāḥ paraṁ yatnaṁ pracakrire 09042008a te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ 09042008c āhūya saritāṁ śreṣṭhām idaṁ vacanam abruvan 09042009a kāraṇaṁ brūhi kalyāṇi kimarthaṁ te hrado hy ayam 09042009c evam ākulatāṁ yātaḥ śrutvā pāsyāmahe vayam 09042010a tataḥ sā sarvam ācaṣṭa yathāvr̥ttaṁ pravepatī 09042010c duḥkhitām atha tāṁ dr̥ṣṭvā ta ūcur vai tapodhanāḥ 09042011a kāraṇaṁ śrutam asmābhiḥ śāpaś caiva śruto ’naghe 09042011c kariṣyanti tu yat prāptaṁ sarva eva tapodhanāḥ 09042012a evam uktvā saricchreṣṭhām ūcus te ’tha parasparam 09042012c vimocayāmahe sarve śāpād etāṁ sarasvatīm 09042013a teṣāṁ tu vacanād eva prakr̥tisthā sarasvatī 09042013c prasannasalilā jajñe yathā pūrvaṁ tathaiva hi 09042013e vimuktā ca saricchreṣṭhā vibabhau sā yathā purā 09042014a dr̥ṣṭvā toyaṁ sarasvatyā munibhis tais tathā kr̥tam 09042014c kr̥tāñjalīs tato rājan rākṣasāḥ kṣudhayārditāḥ 09042014e ūcus tān vai munīn sarvān kr̥pāyuktān punaḥ punaḥ 09042015a vayaṁ hi kṣudhitāś caiva dharmād dhīnāś ca śāśvatāt 09042015c na ca naḥ kāmakāro ’yaṁ yad vayaṁ pāpakāriṇaḥ 09042016a yuṣmākaṁ cāprasādena duṣkr̥tena ca karmaṇā 09042016c pakṣo ’yaṁ vardhate ’smākaṁ yataḥ sma brahmarākṣasāḥ 09042017a evaṁ hi vaiśyaśūdrāṇāṁ kṣatriyāṇāṁ tathaiva ca 09042017c ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ 09042018a ācāryam r̥tvijaṁ caiva guruṁ vr̥ddhajanaṁ tathā 09042018c prāṇino ye ’vamanyante te bhavantīha rākṣasāḥ 09042018e yoṣitāṁ caiva pāpānāṁ yonidoṣeṇa vardhate 09042019a tat kurudhvam ihāsmākaṁ kāruṇyaṁ dvijasattamāḥ 09042019c śaktā bhavantaḥ sarveṣāṁ lokānām api tāraṇe 09042020a teṣāṁ te munayaḥ śrutvā tuṣṭuvus tāṁ mahānadīm 09042020c mokṣārthaṁ rakṣasāṁ teṣām ūcuḥ prayatamānasāḥ 09042021a kṣutakīṭāvapannaṁ ca yac cocchiṣṭāśitaṁ bhavet 09042021c keśāvapannam ādhūtam ārugṇam api yad bhavet 09042021e śvabhiḥ saṁspr̥ṣṭam annaṁ ca bhāgo ’sau rakṣasām iha 09042022a tasmāj jñātvā sadā vidvān etāny annāni varjayet 09042022c rākṣasānnam asau bhuṅkte yo bhuṅkte hy annam īdr̥śam 09042023a śodhayitvā tatas tīrtham r̥ṣayas te tapodhanāḥ 09042023c mokṣārthaṁ rākṣasānāṁ ca nadīṁ tāṁ pratyacodayan 09042024a maharṣīṇāṁ mataṁ jñātvā tataḥ sā saritāṁ varā 09042024c aruṇām ānayām āsa svāṁ tanuṁ puruṣarṣabha 09042025a tasyāṁ te rākṣasāḥ snātvā tanūs tyaktvā divaṁ gatāḥ 09042025c aruṇāyāṁ mahārāja brahmahatyāpahā hi sā 09042026a etam artham abhijñāya devarājaḥ śatakratuḥ 09042026c tasmiṁs tīrthavare snātvā vimuktaḥ pāpmanā kila 09042027 janamejaya uvāca 09042027a kimarthaṁ bhagavāñ śakro brahmahatyām avāptavān 09042027c katham asmiṁś ca tīrthe vai āplutyākalmaṣo ’bhavat 09042028 vaiśaṁpāyana uvāca 09042028a śr̥ṇuṣvaitad upākhyānaṁ yathāvr̥ttaṁ janeśvara 09042028c yathā bibheda samayaṁ namucer vāsavaḥ purā 09042029a namucir vāsavād bhītaḥ sūryaraśmiṁ samāviśat 09042029c tenendraḥ sakhyam akarot samayaṁ cedam abravīt 09042030a nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani 09042030c vadhiṣyāmy asuraśreṣṭha sakhe satyena te śape 09042031a evaṁ sa kr̥tvā samayaṁ sr̥ṣṭvā nīhāram īśvaraḥ 09042031c cicchedāsya śiro rājann apāṁ phenena vāsavaḥ 09042032a tac chiro namuceś chinnaṁ pr̥ṣṭhataḥ śakram anvayāt 09042032c he mitrahan pāpa iti bruvāṇaṁ śakram antikāt 09042033a evaṁ sa śirasā tena codyamānaḥ punaḥ punaḥ 09042033c pitāmahāya saṁtapta evam arthaṁ nyavedayat 09042034a tam abravīl lokagurur aruṇāyāṁ yathāvidhi 09042034c iṣṭvopaspr̥śa devendra brahmahatyāpahā hi sā 09042035a ity uktaḥ sa sarasvatyāḥ kuñje vai janamejaya 09042035c iṣṭvā yathāvad balabhid aruṇāyām upāspr̥śat 09042036a sa muktaḥ pāpmanā tena brahmahatyākr̥tena ha 09042036c jagāma saṁhr̥ṣṭamanās tridivaṁ tridaśeśvaraḥ 09042037a śiras tac cāpi namuces tatraivāplutya bhārata 09042037c lokān kāmadughān prāptam akṣayān rājasattama 09042038a tatrāpy upaspr̥śya balo mahātmā; dattvā ca dānāni pr̥thagvidhāni 09042038c avāpya dharmaṁ param āryakarmā; jagāma somasya mahat sa tīrtham 09042039a yatrāyajad rājasūyena somaḥ; sākṣāt purā vidhivat pārthivendra 09042039c atrir dhīmān vipramukhyo babhūva; hotā yasmin kratumukhye mahātmā 09042040a yasyānte ’bhūt sumahān dānavānāṁ; daiteyānāṁ rākṣasānāṁ ca devaiḥ 09042040c sa saṁgrāmas tārakākhyaḥ sutīvro; yatra skandas tārakākhyaṁ jaghāna 09042041a senāpatyaṁ labdhavān devatānāṁ; mahāseno yatra daityāntakartā 09042041c sākṣāc cātra nyavasat kārttikeyaḥ; sadā kumāro yatra sa plakṣarājaḥ 09043001 janamejaya uvāca 09043001a sarasvatyāḥ prabhāvo ’yam uktas te dvijasattama 09043001c kumārasyābhiṣekaṁ tu brahman vyākhyātum arhasi 09043002a yasmin kāle ca deśe ca yathā ca vadatāṁ vara 09043002c yaiś cābhiṣikto bhagavān vidhinā yena ca prabhuḥ 09043003a skando yathā ca daityānām akarot kadanaṁ mahat 09043003c tathā me sarvam ācakṣva paraṁ kautūhalaṁ hi me 09043004 vaiśaṁpāyana uvāca 09043004a kuruvaṁśasya sadr̥śam idaṁ kautūhalaṁ tava 09043004c harṣam utpādayaty etad vaco me janamejaya 09043005a hanta te kathayiṣyāmi śr̥ṇvānasya janādhipa 09043005c abhiṣekaṁ kumārasya prabhāvaṁ ca mahātmanaḥ 09043006a tejo māheśvaraṁ skannam agnau prapatitaṁ purā 09043006c tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam 09043007a tenāsīdati tejasvī dīptimān havyavāhanaḥ 09043007c na caiva dhārayām āsa garbhaṁ tejomayaṁ tadā 09043008a sa gaṅgām abhisaṁgamya niyogād brahmaṇaḥ prabhuḥ 09043008c garbham āhitavān divyaṁ bhāskaropamatejasam 09043009a atha gaṅgāpi taṁ garbham asahantī vidhāraṇe 09043009c utsasarja girau ramye himavaty amarārcite 09043010a sa tatra vavr̥dhe lokān āvr̥tya jvalanātmajaḥ 09043010c dadr̥śur jvalanākāraṁ taṁ garbham atha kr̥ttikāḥ 09043011a śarastambe mahātmānam analātmajam īśvaram 09043011c mamāyam iti tāḥ sarvāḥ putrārthinyo ’bhicakramuḥ 09043012a tāsāṁ viditvā bhāvaṁ taṁ mātr̥̄ṇāṁ bhagavān prabhuḥ 09043012c prasnutānāṁ payaḥ ṣaḍbhir vadanair apibat tadā 09043013a taṁ prabhāvaṁ samālakṣya tasya bālasya kr̥ttikāḥ 09043013c paraṁ vismayam āpannā devyo divyavapurdharāḥ 09043014a yatrotsr̥ṣṭaḥ sa bhagavān gaṅgayā girimūrdhani 09043014c sa śailaḥ kāñcanaḥ sarvaḥ saṁbabhau kurusattama 09043015a vardhatā caiva garbheṇa pr̥thivī tena rañjitā 09043015c ataś ca sarve saṁvr̥ttā girayaḥ kāñcanākarāḥ 09043016a kumāraś ca mahāvīryaḥ kārttikeya iti smr̥taḥ 09043016c gāṅgeyaḥ pūrvam abhavan mahāyogabalānvitaḥ 09043017a sa devas tapasā caiva vīryeṇa ca samanvitaḥ 09043017c vavr̥dhe ’tīva rājendra candravat priyadarśanaḥ 09043018a sa tasmin kāñcane divye śarastambe śriyā vr̥taḥ 09043018c stūyamānas tadā śete gandharvair munibhis tathā 09043019a tathainam anvanr̥tyanta devakanyāḥ sahasraśaḥ 09043019c divyavāditranr̥ttajñāḥ stuvantyaś cārudarśanāḥ 09043020a anvāste ca nadī devaṁ gaṅgā vai saritāṁ varā 09043020c dadhāra pr̥thivī cainaṁ bibhratī rūpam uttamam 09043021a jātakarmādikās tasya kriyāś cakre br̥haspatiḥ 09043021c vedaś cainaṁ caturmūrtir upatasthe kr̥tāñjaliḥ 09043022a dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṁgrahaḥ 09043022c tatrainaṁ samupātiṣṭhat sākṣād vāṇī ca kevalā 09043023a sa dadarśa mahāvīryaṁ devadevam umāpatim 09043023c śailaputryā sahāsīnaṁ bhūtasaṁghaśatair vr̥tam 09043024a nikāyā bhūtasaṁghānāṁ paramādbhutadarśanāḥ 09043024c vikr̥tā vikr̥tākārā vikr̥tābharaṇadhvajāḥ 09043025a vyāghrasiṁharkṣavadanā biḍālamakarānanāḥ 09043025c vr̥ṣadaṁśamukhāś cānye gajoṣṭravadanās tathā 09043026a ulūkavadanāḥ ke cid gr̥dhragomāyudarśanāḥ 09043026c krauñcapārāvatanibhair vadanai rāṅkavair api 09043027a śvāvicchalyakagodhānāṁ kharaiḍakagavāṁ tathā 09043027c sadr̥śāni vapūṁṣy anye tatra tatra vyadhārayan 09043028a ke cic chailāmbudaprakhyāś cakrālātagadāyudhāḥ 09043028c ke cid añjanapuñjābhāḥ ke cic chvetācalaprabhāḥ 09043029a saptamātr̥gaṇāś caiva samājagmur viśāṁ pate 09043029c sādhyā viśve ’tha maruto vasavaḥ pitaras tathā 09043030a rudrādityās tathā siddhā bhujagā dānavāḥ khagāḥ 09043030c brahmā svayaṁbhūr bhagavān saputraḥ saha viṣṇunā 09043031a śakras tathābhyayād draṣṭuṁ kumāravaram acyutam 09043031c nāradapramukhāś cāpi devagandharvasattamāḥ 09043032a devarṣayaś ca siddhāś ca br̥haspatipurogamāḥ 09043032c r̥bhavo nāma varadā devānām api devatāḥ 09043032e te ’pi tatra samājagmur yāmā dhāmāś ca sarvaśaḥ 09043033a sa tu bālo ’pi bhagavān mahāyogabalānvitaḥ 09043033c abhyājagāma deveśaṁ śūlahastaṁ pinākinam 09043034a tam āvrajantam ālakṣya śivasyāsīn manogatam 09043034c yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca 09043035a kiṁ nu pūrvam ayaṁ bālo gauravād abhyupaiṣyati 09043035c api mām iti sarveṣāṁ teṣām āsīn manogatam 09043036a teṣām etam abhiprāyaṁ caturṇām upalakṣya saḥ 09043036c yugapad yogam āsthāya sasarja vividhās tanūḥ 09043037a tato ’bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ 09043037c skandaḥ śākho viśākhaś ca naigameṣaś ca pr̥ṣṭhataḥ 09043038a evaṁ sa kr̥tvā hy ātmānaṁ caturdhā bhagavān prabhuḥ 09043038c yato rudras tataḥ skando jagāmādbhutadarśanaḥ 09043039a viśākhas tu yayau yena devī girivarātmajā 09043039c śākho yayau ca bhagavān vāyumūrtir vibhāvasum 09043039e naigameṣo ’gamad gaṅgāṁ kumāraḥ pāvakaprabhaḥ 09043040a sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ 09043040c tān samabhyayur avyagrās tad adbhutam ivābhavat 09043041a hāhākāro mahān āsīd devadānavarakṣasām 09043041c tad dr̥ṣṭvā mahad āścaryam adbhutaṁ romaharṣaṇam 09043042a tato rudraś ca devī ca pāvakaś ca pitāmaham 09043042c gaṅgayā sahitāḥ sarve praṇipetur jagatpatim 09043043a praṇipatya tatas te tu vidhivad rājapuṁgava 09043043c idam ūcur vaco rājan kārttikeyapriyepsayā 09043044a asya bālasya bhagavann ādhipatyaṁ yathepsitam 09043044c asmatpriyārthaṁ deveśa sadr̥śaṁ dātum arhasi 09043045a tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ 09043045c manasā cintayām āsa kim ayaṁ labhatām iti 09043046a aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām 09043046c bhūtayakṣavihaṁgānāṁ pannagānāṁ ca sarvaśaḥ 09043047a pūrvam evādideśāsau nikāyeṣu mahātmanām 09043047c samarthaṁ ca tam aiśvarye mahāmatir amanyata 09043048a tato muhūrtaṁ sa dhyātvā devānāṁ śreyasi sthitaḥ 09043048c senāpatyaṁ dadau tasmai sarvabhūteṣu bhārata 09043049a sarvadevanikāyānāṁ ye rājānaḥ pariśrutāḥ 09043049c tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ 09043050a tataḥ kumāram ādāya devā brahmapurogamāḥ 09043050c abhiṣekārtham ājagmuḥ śailendraṁ sahitās tataḥ 09043051a puṇyāṁ haimavatīṁ devīṁ saricchreṣṭhāṁ sarasvatīm 09043051c samantapañcake yā vai triṣu lokeṣu viśrutā 09043052a tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite 09043052c niṣedur devagandharvāḥ sarve saṁpūrṇamānasāḥ 09044001 vaiśaṁpāyana uvāca 09044001a tato ’bhiṣekasaṁbhārān sarvān saṁbhr̥tya śāstrataḥ 09044001c br̥haspatiḥ samiddhe ’gnau juhāvājyaṁ yathāvidhi 09044002a tato himavatā datte maṇipravaraśobhite 09044002c divyaratnācite divye niṣaṇṇaḥ paramāsane 09044003a sarvamaṅgalasaṁbhārair vidhimantrapuraskr̥tam 09044003c ābhiṣecanikaṁ dravyaṁ gr̥hītvā devatāgaṇāḥ 09044004a indrāviṣṇū mahāvīryau sūryācandramasau tathā 09044004c dhātā caiva vidhātā ca tathā caivānilānalau 09044005a pūṣṇā bhagenāryamṇā ca aṁśena ca vivasvatā 09044005c rudraś ca sahito dhīmān mitreṇa varuṇena ca 09044006a rudrair vasubhir ādityair aśvibhyāṁ ca vr̥taḥ prabhuḥ 09044006c viśvedevair marudbhiś ca sādhyaiś ca pitr̥bhiḥ saha 09044007a gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ 09044007c devarṣibhir asaṁkhyeyais tathā brahmarṣibhir varaiḥ 09044008a vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ 09044008c bhr̥gubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ 09044008e sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vr̥taḥ 09044009a pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ 09044009c aṅgirāḥ kaśyapo ’triś ca marīcir bhr̥gur eva ca 09044010a kratur haraḥ pracetāś ca manur dakṣas tathaiva ca 09044010c r̥tavaś ca grahāś caiva jyotīṁṣi ca viśāṁ pate 09044011a mūrtimatyaś ca sarito vedāś caiva sanātanāḥ 09044011c samudrāś ca hradāś caiva tīrthāni vividhāni ca 09044011e pr̥thivī dyaur diśaś caiva pādapāś ca janādhipa 09044012a aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī 09044012c umā śacī sinīvālī tathā cānumatiḥ kuhūḥ 09044012e rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām 09044013a himavāṁś caiva vindhyaś ca meruś cānekaśr̥ṅgavān 09044013c airāvataḥ sānucaraḥ kalāḥ kāṣṭhās tathaiva ca 09044013e māsārdhamāsā r̥tavas tathā rātryahanī nr̥pa 09044014a uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ 09044014c aruṇo garuḍaś caiva vr̥kṣāś cauṣadhibhiḥ saha 09044015a dharmaś ca bhagavān devaḥ samājagmur hi saṁgatāḥ 09044015c kālo yamaś ca mr̥tyuś ca yamasyānucarāś ca ye 09044016a bahulatvāc ca noktā ye vividhā devatāgaṇāḥ 09044016c te kumārābhiṣekārthaṁ samājagmus tatas tataḥ 09044017a jagr̥hus te tadā rājan sarva eva divaukasaḥ 09044017c ābhiṣecanikaṁ bhāṇḍaṁ maṅgalāni ca sarvaśaḥ 09044018a divyasaṁbhārasaṁyuktaiḥ kalaśaiḥ kāñcanair nr̥pa 09044018c sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu 09044019a abhyaṣiñcan kumāraṁ vai saṁprahr̥ṣṭā divaukasaḥ 09044019c senāpatiṁ mahātmānam asurāṇāṁ bhayāvaham 09044020a purā yathā mahārāja varuṇaṁ vai jaleśvaram 09044020c tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ 09044020e kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ 09044021a tasmai brahmā dadau prīto balino vātaraṁhasaḥ 09044021c kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ 09044022a nandiṣeṇaṁ lohitākṣaṁ ghaṇṭākarṇaṁ ca saṁmatam 09044022c caturtham asyānucaraṁ khyātaṁ kumudamālinam 09044023a tataḥ sthāṇuṁ mahāvegaṁ mahāpāriṣadaṁ kratum 09044023c māyāśatadharaṁ kāmaṁ kāmavīryabalānvitam 09044023e dadau skandāya rājendra surārivinibarhaṇam 09044024a sa hi devāsure yuddhe daityānāṁ bhīmakarmaṇām 09044024c jaghāna dorbhyāṁ saṁkruddhaḥ prayutāni caturdaśa 09044025a tathā devā dadus tasmai senāṁ nairr̥tasaṁkulām 09044025c devaśatrukṣayakarīm ajayyāṁ viśvarūpiṇīm 09044026a jayaśabdaṁ tataś cakrur devāḥ sarve savāsavāḥ 09044026c gandharvayakṣarakṣāṁsi munayaḥ pitaras tathā 09044027a yamaḥ prādād anucarau yamakālopamāv ubhau 09044027c unmāthaṁ ca pramāthaṁ ca mahāvīryau mahādyutī 09044028a subhrājo bhāskaraś caiva yau tau sūryānuyāyinau 09044028c tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān 09044029a kailāsaśr̥ṅgasaṁkāśau śvetamālyānulepanau 09044029c somo ’py anucarau prādān maṇiṁ sumaṇim eva ca 09044030a jvālājihvaṁ tathā jyotir ātmajāya hutāśanaḥ 09044030c dadāv anucarau śūrau parasainyapramāthinau 09044031a parighaṁ ca vaṭaṁ caiva bhīmaṁ ca sumahābalam 09044031c dahatiṁ dahanaṁ caiva pracaṇḍau vīryasaṁmatau 09044031e aṁśo ’py anucarān pañca dadau skandāya dhīmate 09044032a utkrośaṁ paṅkajaṁ caiva vajradaṇḍadharāv ubhau 09044032c dadāv analaputrāya vāsavaḥ paravīrahā 09044032e tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn 09044033a cakraṁ vikramakaṁ caiva saṁkramaṁ ca mahābalam 09044033c skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ 09044034a vardhanaṁ nandanaṁ caiva sarvavidyāviśāradau 09044034c skandāya dadatuḥ prītāv aśvinau bharatarṣabha 09044035a kundanaṁ kusumaṁ caiva kumudaṁ ca mahāyaśāḥ 09044035c ḍambarāḍambarau caiva dadau dhātā mahātmane 09044036a vakrānuvakrau balinau meṣavaktrau balotkaṭau 09044036c dadau tvaṣṭā mahāmāyau skandāyānucarau varau 09044037a suvrataṁ satyasaṁdhaṁ ca dadau mitro mahātmane 09044037c kumārāya mahātmānau tapovidyādharau prabhuḥ 09044038a sudarśanīyau varadau triṣu lokeṣu viśrutau 09044038c suprabhaṁ ca mahātmānaṁ śubhakarmāṇam eva ca 09044038e kārttikeyāya saṁprādād vidhātā lokaviśrutau 09044039a pālitakaṁ kālikaṁ ca mahāmāyāvināv ubhau 09044039c pūṣā ca pārṣadau prādāt kārttikeyāya bhārata 09044040a balaṁ cātibalaṁ caiva mahāvaktrau mahābalau 09044040c pradadau kārttikeyāya vāyur bharatasattama 09044041a ghasaṁ cātighasaṁ caiva timivaktrau mahābalau 09044041c pradadau kārttikeyāya varuṇaḥ satyasaṁgaraḥ 09044042a suvarcasaṁ mahātmānaṁ tathaivāpy ativarcasam 09044042c himavān pradadau rājan hutāśanasutāya vai 09044043a kāñcanaṁ ca mahātmānaṁ meghamālinam eva ca 09044043c dadāv anucarau merur agniputrāya bhārata 09044044a sthiraṁ cātisthiraṁ caiva merur evāparau dadau 09044044c mahātmane ’gniputrāya mahābalaparākramau 09044045a ucchritaṁ cātiśr̥ṅgaṁ ca mahāpāṣāṇayodhinau 09044045c pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau 09044046a saṁgrahaṁ vigrahaṁ caiva samudro ’pi gadādharau 09044046c pradadāv agniputrāya mahāpāriṣadāv ubhau 09044047a unmādaṁ puṣpadantaṁ ca śaṅkukarṇaṁ tathaiva ca 09044047c pradadāv agniputrāya pārvatī śubhadarśanā 09044048a jayaṁ mahājayaṁ caiva nāgau jvalanasūnave 09044048c pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ 09044049a evaṁ sādhyāś ca rudrāś ca vasavaḥ pitaras tathā 09044049c sāgarāḥ saritaś caiva girayaś ca mahābalāḥ 09044050a daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ 09044050c divyapraharaṇopetān nānāveṣavibhūṣitān 09044051a śr̥ṇu nāmāni cānyeṣāṁ ye ’nye skandasya sainikāḥ 09044051c vividhāyudhasaṁpannāś citrābharaṇavarmiṇaḥ 09044052a śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca 09044052c ananto dvādaśabhujas tathā kr̥ṣṇopakr̥ṣṇakau 09044053a droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṁdhamaḥ 09044053c akṣasaṁtarjano rājan kunadīkas tamobhrakr̥t 09044054a ekākṣo dvādaśākṣaś ca tathaivaikajaṭaḥ prabhuḥ 09044054c sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ 09044055a puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ 09044055c pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ 09044056a ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ 09044056c jvālājihvaḥ karālaś ca sitakeśo jaṭī hariḥ 09044057a caturdaṁṣṭro ’ṣṭajihvaś ca meghanādaḥ pr̥thuśravāḥ 09044057c vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ 09044058a udarākṣo jhaṣākṣaś ca vajranābho vasuprabhaḥ 09044058c samudravego rājendra śailakampī tathaiva ca 09044059a putrameṣaḥ pravāhaś ca tathā nandopanandakau 09044059c dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā 09044060a priyakaś caiva nandaś ca gonandaś ca pratāpavān 09044060c ānandaś ca pramodaś ca svastiko dhruvakas tathā 09044061a kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata 09044061c govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ 09044062a gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān 09044062c vaitālī cātitālī ca tathā katikavātikau 09044063a haṁsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha 09044063c raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ 09044064a kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako ’paraḥ 09044064c kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā 09044065a yajñavāhaḥ pravāhaś ca devayājī ca somapaḥ 09044065c sajālaś ca mahātejāḥ krathakrāthau ca bhārata 09044066a tuhanaś ca tuhānaś ca citradevaś ca vīryavān 09044066c madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ 09044067a vasano madhuvarṇaś ca kalaśodara eva ca 09044067c dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān 09044068a śvetavaktraḥ suvaktraś ca cāruvaktraś ca pāṇḍuraḥ 09044068c daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā 09044069a acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ 09044069c saṁcārakaḥ kokanado gr̥dhravaktraś ca jambukaḥ 09044070a lohāśavaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ 09044070c madgugrīvaś ca kr̥ṣṇaujā haṁsavaktraś ca candrabhāḥ 09044071a pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ 09044071c cāṣavaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ 09044072a yogayuktā mahātmānaḥ satataṁ brāhmaṇapriyāḥ 09044072c paitāmahā mahātmāno mahāpāriṣadāś ca ha 09044072e yauvanasthāś ca bālāś ca vr̥ddhāś ca janamejaya 09044073a sahasraśaḥ pāriṣadāḥ kumāram upatasthire 09044073c vaktrair nānāvidhair ye tu śr̥ṇu tāñ janamejaya 09044074a kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā 09044074c kharoṣṭravadanāś caiva varāhavadanās tathā 09044075a manuṣyameṣavaktrāś ca sr̥gālavadanās tathā 09044075c bhīmā makaravaktrāś ca śiṁśumāramukhās tathā 09044076a mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata 09044076c nakulolūkavaktrāś ca śvavaktrāś ca tathāpare 09044077a ākhubabhrukavaktrāś ca mayūravadanās tathā 09044077c matsyameṣānanāś cānye ajāvimahiṣānanāḥ 09044078a r̥kṣaśārdūlavaktrāś ca dvīpisiṁhānanās tathā 09044078c bhīmā gajānanāś caiva tathā nakramukhāḥ pare 09044079a garuḍānanāḥ khaḍgamukhā vr̥kakākamukhās tathā 09044079c gokharoṣṭramukhāś cānye vr̥ṣadaṁśamukhās tathā 09044080a mahājaṭharapādāṅgās tārakākṣāś ca bhārata 09044080c pārāvatamukhāś cānye tathā vr̥ṣamukhāḥ pare 09044081a kokilāvadanāś cānye śyenatittirikānanāḥ 09044081c kr̥kalāsamukhāś caiva virajombaradhāriṇaḥ 09044082a vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ 09044082c āśīviṣāś cīradharā gonāsāvaraṇās tathā 09044083a sthūlodarāḥ kr̥śāṅgāś ca sthūlāṅgāś ca kr̥śodarāḥ 09044083c hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ 09044084a gajendracarmavasanās tathā kr̥ṣṇājināmbarāḥ 09044084c skandhemukhā mahārāja tathā hy udaratomukhāḥ 09044085a pr̥ṣṭhemukhā hanumukhās tathā jaṅghāmukhā api 09044085c pārśvānanāś ca bahavo nānādeśamukhās tathā 09044086a tathā kīṭapataṁgānāṁ sadr̥śāsyā gaṇeśvarāḥ 09044086c nānāvyālamukhāś cānye bahubāhuśirodharāḥ 09044087a nānāvr̥kṣabhujāḥ ke cit kaṭiśīrṣās tathāpare 09044087c bhujaṁgabhogavadanā nānāgulmanivāsinaḥ 09044088a cīrasaṁvr̥tagātrāś ca tathā phalakavāsasaḥ 09044088c nānāveṣadharāś caiva carmavāsasa eva ca 09044089a uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ 09044089c kirīṭinaḥ pañcaśikhās tathā kaṭhinamūrdhajāḥ 09044090a triśikhā dviśikhāś caiva tathā saptaśikhāḥ pare 09044090c śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā 09044091a citramālyadharāḥ ke cit ke cid romānanās tathā 09044091c divyamālyāmbaradharāḥ satataṁ priyavigrahāḥ 09044092a kr̥ṣṇā nirmāṁsavaktrāś ca dīrghapr̥ṣṭhā nirūdarāḥ 09044092c sthūlapr̥ṣṭhā hrasvapr̥ṣṭhāḥ pralambodaramehanāḥ 09044093a mahābhujā hrasvabhujā hrasvagātrāś ca vāmanāḥ 09044093c kubjāś ca dīrghajaṅghāś ca hastikarṇaśirodharāḥ 09044094a hastināsāḥ kūrmanāsā vr̥kanāsās tathāpare 09044094c dīrghoṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ 09044095a mahādaṁṣṭrā hrasvadaṁṣṭrāś caturdaṁṣṭrās tathāpare 09044095c vāraṇendranibhāś cānye bhīmā rājan sahasraśaḥ 09044096a suvibhaktaśarīrāś ca dīptimantaḥ svalaṁkr̥tāḥ 09044096c piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata 09044097a pr̥thudaṁṣṭrā mahādaṁṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ 09044097c nānāpādauṣṭhadaṁṣṭrāś ca nānāhastaśirodharāḥ 09044097e nānāvarmabhir ācchannā nānābhāṣāś ca bhārata 09044098a kuśalā deśabhāṣāsu jalpanto ’nyonyam īśvarāḥ 09044098c hr̥ṣṭāḥ paripatanti sma mahāpāriṣadās tathā 09044099a dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ 09044099c piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata 09044100a vr̥kodaranibhāś caiva ke cid añjanasaṁnibhāḥ 09044100c śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare 09044100e kalmāṣā bahavo rājaṁś citravarṇāś ca bhārata 09044101a cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ 09044101c nānāvarṇāḥ savarṇāś ca mayūrasadr̥śaprabhāḥ 09044102a punaḥ praharaṇāny eṣāṁ kīrtyamānāni me śr̥ṇu 09044102c śeṣaiḥ kr̥taṁ pāriṣadair āyudhānāṁ parigraham 09044103a pāśodyatakarāḥ ke cid vyāditāsyāḥ kharānanāḥ 09044103c pr̥thvakṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ 09044104a śataghnīcakrahastāś ca tathā musalapāṇayaḥ 09044104c śūlāsihastāś ca tathā mahākāyā mahābalāḥ 09044105a gadābhuśuṇḍihastāś ca tathā tomarapāṇayaḥ 09044105c asimudgarahastāś ca daṇḍahastāś ca bhārata 09044106a āyudhair vividhair ghorair mahātmāno mahājavāḥ 09044106c mahābalā mahāvegā mahāpāriṣadās tathā 09044107a abhiṣekaṁ kumārasya dr̥ṣṭvā hr̥ṣṭā raṇapriyāḥ 09044107c ghaṇṭājālapinaddhāṅgā nanr̥tus te mahaujasaḥ 09044108a ete cānye ca bahavo mahāpāriṣadā nr̥pa 09044108c upatasthur mahātmānaṁ kārttikeyaṁ yaśasvinam 09044109a divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ 09044109c vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan 09044110a tādr̥śānāṁ sahasrāṇi prayutāny arbudāni ca 09044110c abhiṣiktaṁ mahātmānaṁ parivāryopatasthire 09045001 vaiśaṁpāyana uvāca 09045001a śr̥ṇu mātr̥gaṇān rājan kumārānucarān imān 09045001c kīrtyamānān mayā vīra sapatnagaṇasūdanān 09045002a yaśasvinīnāṁ mātr̥̄ṇāṁ śr̥ṇu nāmāni bhārata 09045002c yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ 09045003a prabhāvatī viśālākṣī palitā gonasī tathā 09045003c śrīmatī bahulā caiva tathaiva bahuputrikā 09045004a apsujātā ca gopālī br̥hadambālikā tathā 09045004c jayāvatī mālatikā dhruvaratnā bhayaṁkarī 09045005a vasudāmā sudāmā ca viśokā nandinī tathā 09045005c ekacūḍā mahācūḍā cakranemiś ca bhārata 09045006a uttejanī jayatsenā kamalākṣy atha śobhanā 09045006c śatruṁjayā tathā caiva krodhanā śalabhī kharī 09045007a mādhavī śubhavaktrā ca tīrthanemiś ca bhārata 09045007c gītapriyā ca kalyāṇī kadrulā cāmitāśanā 09045008a meghasvanā bhogavatī subhrūś ca kanakāvatī 09045008c alātākṣī vīryavatī vidyujjihvā ca bhārata 09045009a padmāvatī sunakṣatrā kandarā bahuyojanā 09045009c saṁtānikā ca kauravya kamalā ca mahābalā 09045010a sudāmā bahudāmā ca suprabhā ca yaśasvinī 09045010c nr̥tyapriyā ca rājendra śatolūkhalamekhalā 09045011a śataghaṇṭā śatānandā bhaganandā ca bhāminī 09045011c vapuṣmatī candraśītā bhadrakālī ca bhārata 09045012a saṁkārikā niṣkuṭikā bhramā catvaravāsinī 09045012c sumaṅgalā svastimatī vr̥ddhikāmā jayapriyā 09045013a dhanadā suprasādā ca bhavadā ca jaleśvarī 09045013c eḍī bheḍī sameḍī ca vetālajananī tathā 09045013e kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata 09045014a lambasī ketakī caiva citrasenā tathā balā 09045014c kukkuṭikā śaṅkhanikā tathā jarjarikā nr̥pa 09045015a kuṇḍārikā kokalikā kaṇḍarā ca śatodarī 09045015c utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā 09045016a manojavā kaṇṭakinī praghasā pūtanā tathā 09045016c khaśayā curvyuṭir vāmā krośanātha taḍitprabhā 09045017a maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī 09045017c subhagā lambinī lambā vasucūḍā vikatthanī 09045018a ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā 09045018c pr̥thuvaktrā madhurikā madhukumbhā tathaiva ca 09045019a pakṣālikā manthanikā jarāyur jarjarānanā 09045019c khyātā dahadahā caiva tathā dhamadhamā nr̥pa 09045020a khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā 09045020c amocā caiva kauravya tathā lambapayodharā 09045021a veṇuvīṇādharā caiva piṅgākṣī lohamekhalā 09045021c śaśolūkamukhī kr̥ṣṇā kharajaṅghā mahājavā 09045022a śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā 09045022c jaṭālikā kāmacarī dīrghajihvā balotkaṭā 09045023a kāleḍikā vāmanikā mukuṭā caiva bhārata 09045023c lohitākṣī mahākāyā haripiṇḍī ca bhūmipa 09045024a ekākṣarā sukusumā kr̥ṣṇakarṇī ca bhārata 09045024c kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā 09045025a catuṣpathaniketā ca gokarṇī mahiṣānanā 09045025c kharakarṇī mahākarṇī bherīsvanamahāsvanā 09045026a śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā 09045026c gaṇā ca sugaṇā caiva tathābhīty atha kāmadā 09045027a catuṣpatharatā caiva bhūtitīrthānyagocarā 09045027c paśudā vittadā caiva sukhadā ca mahāyaśāḥ 09045027e payodā gomahiṣadā suviṣāṇā ca bhārata 09045028a pratiṣṭhā supratiṣṭhā ca rocamānā surocanā 09045028c gokarṇī ca sukarṇī ca sasirā stherikā tathā 09045028e ekacakrā megharavā meghamālā virocanā 09045029a etāś cānyāś ca bahavo mātaro bharatarṣabha 09045029c kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ 09045030a dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata 09045030c saralā madhurāś caiva yauvanasthāḥ svalaṁkr̥tāḥ 09045031a māhātmyena ca saṁyuktāḥ kāmarūpadharās tathā 09045031c nirmāṁsagātryaḥ śvetāś ca tathā kāñcanasaṁnibhāḥ 09045032a kr̥ṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha 09045032c aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ 09045033a ūrdhvaveṇīdharāś caiva piṅgākṣyo lambamekhalāḥ 09045033c lambodaryo lambakarṇās tathā lambapayodharāḥ 09045034a tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāparāḥ 09045034c varadāḥ kāmacāriṇyo nityapramuditās tathā 09045035a yāmyo raudryas tathā saumyāḥ kauberyo ’tha mahābalāḥ 09045035c vāruṇyo ’tha ca māhendryas tathāgneyyaḥ paraṁtapa 09045036a vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabha 09045036c rūpeṇāpsarasāṁ tulyā jave vāyusamās tathā 09045037a parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ 09045037c śakravīryopamāś caiva dīptyā vahnisamās tathā 09045038a vr̥kṣacatvaravāsinyaś catuṣpathaniketanāḥ 09045038c guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ 09045039a nānābharaṇadhāriṇyo nānāmālyāmbarās tathā 09045039c nānāvicitraveṣāś ca nānābhāṣās tathaiva ca 09045040a ete cānye ca bahavo gaṇāḥ śatrubhayaṁkarāḥ 09045040c anujagmur mahātmānaṁ tridaśendrasya saṁmate 09045041a tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ 09045041c guhāya rājaśārdūla vināśāya suradviṣām 09045042a mahāsvanāṁ mahāghaṇṭāṁ dyotamānāṁ sitaprabhām 09045042c taruṇādityavarṇāṁ ca patākāṁ bharatarṣabha 09045043a dadau paśupatis tasmai sarvabhūtamahācamūm 09045043c ugrāṁ nānāpraharaṇāṁ tapovīryabalānvitām 09045044a viṣṇur dadau vaijayantīṁ mālāṁ balavivardhinīm 09045044c umā dadau cārajasī vāsasī sūryasaprabhe 09045045a gaṅgā kamaṇḍaluṁ divyam amr̥todbhavam uttamam 09045045c dadau prītyā kumārāya daṇḍaṁ caiva br̥haspatiḥ 09045046a garuḍo dayitaṁ putraṁ mayūraṁ citrabarhiṇam 09045046c aruṇas tāmracūḍaṁ ca pradadau caraṇāyudham 09045047a pāśaṁ tu varuṇo rājā balavīryasamanvitam 09045047c kr̥ṣṇājinaṁ tathā brahmā brahmaṇyāya dadau prabhuḥ 09045047e samareṣu jayaṁ caiva pradadau lokabhāvanaḥ 09045048a senāpatyam anuprāpya skando devagaṇasya ha 09045048c śuśubhe jvalito ’rciṣmān dvitīya iva pāvakaḥ 09045048e tataḥ pāriṣadaiś caiva mātr̥bhiś ca samanvitaḥ 09045049a sā senā nairr̥tī bhīmā saghaṇṭocchritaketanā 09045049c sabherīśaṅkhamurajā sāyudhā sapatākinī 09045049e śāradī dyaur ivābhāti jyotirbhir upaśobhitā 09045050a tato devanikāyās te bhūtasenāgaṇās tathā 09045050c vādayām āsur avyagrā bherīśaṅkhāṁś ca puṣkalān 09045051a paṭahāñ jharjharāṁś caiva kr̥kacān goviṣāṇikān 09045051c āḍambarān gomukhāṁś ca ḍiṇḍimāṁś ca mahāsvanān 09045052a tuṣṭuvus te kumāraṁ ca sarve devāḥ savāsavāḥ 09045052c jaguś ca devagandharvā nanr̥tuś cāpsarogaṇāḥ 09045053a tataḥ prīto mahāsenas tridaśebhyo varaṁ dadau 09045053c ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ 09045054a pratigr̥hya varaṁ devās tasmād vibudhasattamāt 09045054c prītātmāno mahātmāno menire nihatān ripūn 09045055a sarveṣāṁ bhūtasaṁghānāṁ harṣān nādaḥ samutthitaḥ 09045055c apūrayata lokāṁs trīn vare datte mahātmanā 09045056a sa niryayau mahāseno mahatyā senayā vr̥taḥ 09045056c vadhāya yudhi daityānāṁ rakṣārthaṁ ca divaukasām 09045057a vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhr̥tiḥ smr̥tiḥ 09045057c mahāsenasya sainyānām agre jagmur narādhipa 09045058a sa tayā bhīmayā devaḥ śūlamudgarahastayā 09045058c gadāmusalanārācaśaktitomarahastayā 09045058e dr̥ptasiṁhaninādinyā vinadya prayayau guhaḥ 09045059a taṁ dr̥ṣṭvā sarvadaiteyā rākṣasā dānavās tathā 09045059c vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ 09045059e abhyadravanta devās tān vividhāyudhapāṇayaḥ 09045060a dr̥ṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ 09045060c śaktyastraṁ bhagavān bhīmaṁ punaḥ punar avāsr̥jat 09045060e ādadhac cātmanas tejo haviṣeddha ivānalaḥ 09045061a abhyasyamāne śaktyastre skandenāmitatejasā 09045061c ulkājvālā mahārāja papāta vasudhātale 09045062a saṁhrādayantaś ca tathā nirghātāś cāpatan kṣitau 09045062c yathāntakālasamaye sughorāḥ syus tathā nr̥pa 09045063a kṣiptā hy ekā tathā śaktiḥ sughorānalasūnunā 09045063c tataḥ koṭyo viniṣpetuḥ śaktīnāṁ bharatarṣabha 09045064a sa śaktyastreṇa saṁgrāme jaghāna bhagavān prabhuḥ 09045064c daityendraṁ tārakaṁ nāma mahābalaparākramam 09045064e vr̥taṁ daityāyutair vīrair balibhir daśabhir nr̥pa 09045065a mahiṣaṁ cāṣṭabhiḥ padmair vr̥taṁ saṁkhye nijaghnivān 09045065c tripādaṁ cāyutaśatair jaghāna daśabhir vr̥tam 09045066a hradodaraṁ nikharvaiś ca vr̥taṁ daśabhir īśvaraḥ 09045066c jaghānānucaraiḥ sārdhaṁ vividhāyudhapāṇibhiḥ 09045067a tatrākurvanta vipulaṁ nādaṁ vadhyatsu śatruṣu 09045067c kumārānucarā rājan pūrayanto diśo daśa 09045068a śaktyastrasya tu rājendra tato ’rcirbhiḥ samantataḥ 09045068c dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare 09045069a patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ 09045069c ke cid ghaṇṭāravatrastā nipetur vasudhātale 09045069e ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ 09045070a evaṁ suradviṣo ’nekān balavān ātatāyinaḥ 09045070c jaghāna samare vīraḥ kārttikeyo mahābalaḥ 09045071a bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ 09045071c krauñcaṁ parvatam āsādya devasaṁghān abādhata 09045072a tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ 09045072c sa kārttikeyasya bhayāt krauñcaṁ śaraṇam eyivān 09045073a tataḥ krauñcaṁ mahāmanyuḥ krauñcanādanināditam 09045073c śaktyā bibheda bhagavān kārttikeyo ’gnidattayā 09045074a saśālaskandhasaralaṁ trastavānaravāraṇam 09045074c pulinatrastavihagaṁ viniṣpatitapannagam 09045075a golāṅgūlarkṣasaṁghaiś ca dravadbhir anunāditam 09045075c kuraṅgagatinirghoṣam udbhrāntasr̥marācitam 09045076a viniṣpatadbhiḥ śarabhaiḥ siṁhaiś ca sahasā drutaiḥ 09045076c śocyām api daśāṁ prāpto rarājaiva sa parvataḥ 09045077a vidyādharāḥ samutpetus tasya śr̥ṅganivāsinaḥ 09045077c kiṁnarāś ca samudvignāḥ śaktipātaravoddhatāḥ 09045078a tato daityā viniṣpetuḥ śataśo ’tha sahasraśaḥ 09045078c pradīptāt parvataśreṣṭhād vicitrābharaṇasrajaḥ 09045079a tān nijaghnur atikramya kumārānucarā mr̥dhe 09045079c bibheda śaktyā krauñcaṁ ca pāvakiḥ paravīrahā 09045080a bahudhā caikadhā caiva kr̥tvātmānaṁ mahātmanā 09045080c śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ 09045081a evaṁprabhāvo bhagavān ato bhūyaś ca pāvakiḥ 09045081c krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ 09045082a tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ 09045082c sabhājyamāno vibudhaiḥ paraṁ harṣam avāpa ha 09045083a tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata 09045083c mumucur devayoṣāś ca puṣpavarṣam anuttamam 09045084a divyagandham upādāya vavau puṇyaś ca mārutaḥ 09045084c gandharvās tuṣṭuvuś cainaṁ yajvānaś ca maharṣayaḥ 09045085a ke cid enaṁ vyavasyanti pitāmahasutaṁ prabhum 09045085c sanatkumāraṁ sarveṣāṁ brahmayoniṁ tam agrajam 09045086a ke cin maheśvarasutaṁ ke cit putraṁ vibhāvasoḥ 09045086c umāyāḥ kr̥ttikānāṁ ca gaṅgāyāś ca vadanty uta 09045087a ekadhā ca dvidhā caiva caturdhā ca mahābalam 09045087c yoginām īśvaraṁ devaṁ śataśo ’tha sahasraśaḥ 09045088a etat te kathitaṁ rājan kārttikeyābhiṣecanam 09045088c śr̥ṇu caiva sarasvatyās tīrthavaṁśasya puṇyatām 09045089a babhūva tīrthapravaraṁ hateṣu suraśatruṣu 09045089c kumāreṇa mahārāja triviṣṭapam ivāparam 09045090a aiśvaryāṇi ca tatrastho dadāv īśaḥ pr̥thak pr̥thak 09045090c tadā nairr̥tamukhyebhyas trailokye pāvakātmajaḥ 09045091a evaṁ sa bhagavāṁs tasmiṁs tīrthe daityakulāntakaḥ 09045091c abhiṣikto mahārāja devasenāpatiḥ suraiḥ 09045092a aujasaṁ nāma tat tīrthaṁ yatra pūrvam apāṁ patiḥ 09045092c abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha 09045093a tasmiṁs tīrthavare snātvā skandaṁ cābhyarcya lāṅgalī 09045093c brāhmaṇebhyo dadau rukmaṁ vāsāṁsy ābharaṇāni ca 09045094a uṣitvā rajanīṁ tatra mādhavaḥ paravīrahā 09045094c pūjya tīrthavaraṁ tac ca spr̥ṣṭvā toyaṁ ca lāṅgalī 09045094e hr̥ṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ 09045095a etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 09045095c yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ 09046001 janamejaya uvāca 09046001a atyadbhutam idaṁ brahmañ śrutavān asmi tattvataḥ 09046001c abhiṣekaṁ kumārasya vistareṇa yathāvidhi 09046002a yac chrutvā pūtam ātmānaṁ vijānāmi tapodhana 09046002c prahr̥ṣṭāni ca romāṇi prasannaṁ ca mano mama 09046003a abhiṣekaṁ kumārasya daityānāṁ ca vadhaṁ tathā 09046003c śrutvā me paramā prītir bhūyaḥ kautūhalaṁ hi me 09046004a apāṁ patiḥ kathaṁ hy asminn abhiṣiktaḥ surāsuraiḥ 09046004c tan me brūhi mahāprājña kuśalo hy asi sattama 09046005 vaiśaṁpāyana uvāca 09046005a śr̥ṇu rājann idaṁ citraṁ pūrvakalpe yathātatham 09046005c ādau kr̥tayuge tasmin vartamāne yathāvidhi 09046005e varuṇaṁ devatāḥ sarvāḥ sametyedam athābruvan 09046006a yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā 09046006c tathā tvam api sarvāsāṁ saritāṁ vai patir bhava 09046007a vāsaś ca te sadā deva sāgare makarālaye 09046007c samudro ’yaṁ tava vaśe bhaviṣyati nadīpatiḥ 09046008a somena sārdhaṁ ca tava hānivr̥ddhī bhaviṣyataḥ 09046008c evam astv iti tān devān varuṇo vākyam abravīt 09046009a samāgamya tataḥ sarve varuṇaṁ sāgarālayam 09046009c apāṁ patiṁ pracakrur hi vidhidr̥ṣṭena karmaṇā 09046010a abhiṣicya tato devā varuṇaṁ yādasāṁ patim 09046010c jagmuḥ svāny eva sthānāni pūjayitvā jaleśvaram 09046011a abhiṣiktas tato devair varuṇo ’pi mahāyaśāḥ 09046011c saritaḥ sāgarāṁś caiva nadāṁś caiva sarāṁsi ca 09046011e pālayām āsa vidhinā yathā devāñ śatakratuḥ 09046012a tatas tatrāpy upaspr̥śya dattvā ca vividhaṁ vasu 09046012c agnitīrthaṁ mahāprājñaḥ sa jagāma pralambahā 09046012e naṣṭo na dr̥śyate yatra śamīgarbhe hutāśanaḥ 09046013a lokālokavināśe ca prādurbhūte tadānagha 09046013c upatasthur mahātmānaṁ sarvalokapitāmaham 09046014a agniḥ pranaṣṭo bhagavān kāraṇaṁ ca na vidmahe 09046014c sarvalokakṣayo mā bhūt saṁpādayatu no ’nalam 09046015 janamejaya uvāca 09046015a kimarthaṁ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ 09046015c vijñātaś ca kathaṁ devais tan mamācakṣva tattvataḥ 09046016 vaiśaṁpāyana uvāca 09046016a bhr̥goḥ śāpād bhr̥śaṁ bhīto jātavedāḥ pratāpavān 09046016c śamīgarbham athāsādya nanāśa bhagavāṁs tataḥ 09046017a pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ 09046017c anveṣanta tadā naṣṭaṁ jvalanaṁ bhr̥śaduḥkhitāḥ 09046018a tato ’gnitīrtham āsādya śamīgarbhastham eva hi 09046018c dadr̥śur jvalanaṁ tatra vasamānaṁ yathāvidhi 09046019a devāḥ sarve naravyāghra br̥haspatipurogamāḥ 09046019c jvalanaṁ taṁ samāsādya prītābhūvan savāsavāḥ 09046019e punar yathāgataṁ jagmuḥ sarvabhakṣaś ca so ’bhavat 09046020a bhr̥goḥ śāpān mahīpāla yad uktaṁ brahmavādinā 09046020c tatrāpy āplutya matimān brahmayoniṁ jagāma ha 09046021a sasarja bhagavān yatra sarvalokapitāmahaḥ 09046021c tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā 09046021e sasarja cānnāni tathā devatānāṁ yathāvidhi 09046022a tatra snātvā ca dattvā ca vasūni vividhāni ca 09046022c kauberaṁ prayayau tīrthaṁ tatra taptvā mahat tapaḥ 09046022e dhanādhipatyaṁ saṁprāpto rājann ailabilaḥ prabhuḥ 09046023a tatrastham eva taṁ rājan dhanāni nidhayas tathā 09046023c upatasthur naraśreṣṭha tat tīrthaṁ lāṅgalī tataḥ 09046023e gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṁ dadau 09046024a dadr̥śe tatra tat sthānaṁ kaubere kānanottame 09046024c purā yatra tapas taptaṁ vipulaṁ sumahātmanā 09046025a yatra rājñā kubereṇa varā labdhāś ca puṣkalāḥ 09046025c dhanādhipatyaṁ sakhyaṁ ca rudreṇāmitatejasā 09046026a suratvaṁ lokapālatvaṁ putraṁ ca nalakūbaram 09046026c yatra lebhe mahābāho dhanādhipatir añjasā 09046027a abhiṣiktaś ca tatraiva samāgamya marudgaṇaiḥ 09046027c vāhanaṁ cāsya tad dattaṁ haṁsayuktaṁ manoramam 09046027e vimānaṁ puṣpakaṁ divyaṁ nairr̥taiśvaryam eva ca 09046028a tatrāplutya balo rājan dattvā dāyāṁś ca puṣkalān 09046028c jagāma tvarito rāmas tīrthaṁ śvetānulepanaḥ 09046029a niṣevitaṁ sarvasattvair nāmnā badarapācanam 09046029c nānartukavanopetaṁ sadāpuṣpaphalaṁ śubham 09047001 vaiśaṁpāyana uvāca 09047001a tatas tīrthavaraṁ rāmo yayau badarapācanam 09047001c tapasvisiddhacaritaṁ yatra kanyā dhr̥tavratā 09047002a bharadvājasya duhitā rūpeṇāpratimā bhuvi 09047002c srucāvatī nāma vibho kumārī brahmacāriṇī 09047003a tapaś cacāra sātyugraṁ niyamair bahubhir nr̥pa 09047003c bhartā me devarājaḥ syād iti niścitya bhāminī 09047004a samās tasyā vyatikrāntā bahvyaḥ kurukulodvaha 09047004c carantyā niyamāṁs tāṁs tān strībhis tīvrān suduścarān 09047005a tasyās tu tena vr̥ttena tapasā ca viśāṁ pate 09047005c bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ 09047006a ājagāmāśramaṁ tasyās tridaśādhipatiḥ prabhuḥ 09047006c āsthāya rūpaṁ viprarṣer vasiṣṭhasya mahātmanaḥ 09047007a sā taṁ dr̥ṣṭvogratapasaṁ vasiṣṭhaṁ tapatāṁ varam 09047007c ācārair munibhir dr̥ṣṭaiḥ pūjayām āsa bhārata 09047008a uvāca niyamajñā ca kalyāṇī sā priyaṁvadā 09047008c bhagavan muniśārdūla kim ājñāpayasi prabho 09047009a sarvam adya yathāśakti tava dāsyāmi suvrata 09047009c śakrabhaktyā tu te pāṇiṁ na dāsyāmi kathaṁ cana 09047010a vrataiś ca niyamaiś caiva tapasā ca tapodhana 09047010c śakras toṣayitavyo vai mayā tribhuvaneśvaraḥ 09047011a ity ukto bhagavān devaḥ smayann iva nirīkṣya tām 09047011c uvāca niyamajñāṁ tāṁ sāntvayann iva bhārata 09047012a ugraṁ tapaś carasi vai viditā me ’si suvrate 09047012c yadartham ayam ārambhas tava kalyāṇi hr̥dgataḥ 09047013a tac ca sarvaṁ yathābhūtaṁ bhaviṣyati varānane 09047013c tapasā labhyate sarvaṁ sarvaṁ tapasi tiṣṭhati 09047014a yāni sthānāni divyāni vibudhānāṁ śubhānane 09047014c tapasā tāni prāpyāni tapomūlaṁ mahat sukham 09047015a iha kr̥tvā tapo ghoraṁ dehaṁ saṁnyasya mānavāḥ 09047015c devatvaṁ yānti kalyāṇi śr̥ṇu cedaṁ vaco mama 09047016a pacasvaitāni subhage badarāṇi śubhavrate 09047016c pacety uktvā sa bhagavāñ jagāma balasūdanaḥ 09047017a āmantrya tāṁ tu kalyāṇīṁ tato japyaṁ jajāpa saḥ 09047017c avidūre tatas tasmād āśramāt tīrtha uttame 09047017e indratīrthe mahārāja triṣu lokeṣu viśrute 09047018a tasyā jijñāsanārthaṁ sa bhagavān pākaśāsanaḥ 09047018c badarāṇām apacanaṁ cakāra vibudhādhipaḥ 09047019a tataḥ sa prayatā rājan vāgyatā vigataklamā 09047019c tatparā śucisaṁvītā pāvake samadhiśrayat 09047019e apacad rājaśārdūla badarāṇi mahāvratā 09047020a tasyāḥ pacantyāḥ sumahān kālo ’gāt puruṣarṣabha 09047020c na ca sma tāny apacyanta dinaṁ ca kṣayam abhyagāt 09047021a hutāśanena dagdhaś ca yas tasyāḥ kāṣṭhasaṁcayaḥ 09047021c akāṣṭham agniṁ sā dr̥ṣṭvā svaśarīram athādahat 09047022a pādau prakṣipya sā pūrvaṁ pāvake cārudarśanā 09047022c dagdhau dagdhau punaḥ pādāv upāvartayatānaghā 09047023a caraṇau dahyamānau ca nācintayad aninditā 09047023c duḥkhaṁ kamalapatrākṣī maharṣeḥ priyakāmyayā 09047024a atha tat karma dr̥ṣṭvāsyāḥ prītas tribhuvaneśvaraḥ 09047024c tataḥ saṁdarśayām āsa kanyāyai rūpam ātmanaḥ 09047025a uvāca ca suraśreṣṭhas tāṁ kanyāṁ sudr̥ḍhavratām 09047025c prīto ’smi te śubhe bhaktyā tapasā niyamena ca 09047026a tasmād yo ’bhimataḥ kāmaḥ sa te saṁpatsyate śubhe 09047026c dehaṁ tyaktvā mahābhāge tridive mayi vatsyasi 09047027a idaṁ ca te tīrthavaraṁ sthiraṁ loke bhaviṣyati 09047027c sarvapāpāpahaṁ subhru nāmnā badarapācanam 09047027e vikhyātaṁ triṣu lokeṣu brahmarṣibhir abhiplutam 09047028a asmin khalu mahābhāge śubhe tīrthavare purā 09047028c tyaktvā saptarṣayo jagmur himavantam arundhatīm 09047029a tatas te vai mahābhāgā gatvā tatra susaṁśitāḥ 09047029c vr̥ttyarthaṁ phalamūlāni samāhartuṁ yayuḥ kila 09047030a teṣāṁ vr̥ttyarthināṁ tatra vasatāṁ himavadvane 09047030c anāvr̥ṣṭir anuprāptā tadā dvādaśavārṣikī 09047031a te kr̥tvā cāśramaṁ tatra nyavasanta tapasvinaḥ 09047031c arundhaty api kalyāṇī taponityābhavat tadā 09047032a arundhatīṁ tato dr̥ṣṭvā tīvraṁ niyamam āsthitām 09047032c athāgamat trinayanaḥ suprīto varadas tadā 09047033a brāhmaṁ rūpaṁ tataḥ kr̥tvā mahādevo mahāyaśāḥ 09047033c tām abhyetyābravīd devo bhikṣām icchāmy ahaṁ śubhe 09047034a pratyuvāca tataḥ sā taṁ brāhmaṇaṁ cārudarśanā 09047034c kṣīṇo ’nnasaṁcayo vipra badarāṇīha bhakṣaya 09047034e tato ’bravīn mahādevaḥ pacasvaitāni suvrate 09047035a ity uktā sāpacat tāni brāhmaṇapriyakāmyayā 09047035c adhiśritya samiddhe ’gnau badarāṇi yaśasvinī 09047036a divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā 09047036c atītā sā tv anāvr̥ṣṭir ghorā dvādaśavārṣikī 09047037a anaśnantyāḥ pacantyāś ca śr̥ṇvantyāś ca kathāḥ śubhāḥ 09047037c ahaḥsamaḥ sa tasyās tu kālo ’tītaḥ sudāruṇaḥ 09047038a tatas te munayaḥ prāptāḥ phalāny ādāya parvatāt 09047038c tataḥ sa bhagavān prītaḥ provācārundhatīṁ tadā 09047039a upasarpasva dharmajñe yathāpūrvam imān r̥ṣīn 09047039c prīto ’smi tava dharmajñe tapasā niyamena ca 09047040a tataḥ saṁdarśayām āsa svarūpaṁ bhagavān haraḥ 09047040c tato ’bravīt tadā tebhyas tasyās tac caritaṁ mahat 09047041a bhavadbhir himavatpr̥ṣṭhe yat tapaḥ samupārjitam 09047041c asyāś ca yat tapo viprā na samaṁ tan mataṁ mama 09047042a anayā hi tapasvinyā tapas taptaṁ suduścaram 09047042c anaśnantyā pacantyā ca samā dvādaśa pāritāḥ 09047043a tataḥ provāca bhagavāṁs tām evārundhatīṁ punaḥ 09047043c varaṁ vr̥ṇīṣva kalyāṇi yat te ’bhilaṣitaṁ hr̥di 09047044a sābravīt pr̥thutāmrākṣī devaṁ saptarṣisaṁsadi 09047044c bhagavān yadi me prītas tīrthaṁ syād idam uttamam 09047044e siddhadevarṣidayitaṁ nāmnā badarapācanam 09047045a tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ 09047045c prāpnuyād upavāsena phalaṁ dvādaśavārṣikam 09047045e evam astv iti tāṁ coktvā haro yātas tadā divam 09047046a r̥ṣayo vismayaṁ jagmus tāṁ dr̥ṣṭvā cāpy arundhatīm 09047046c aśrāntāṁ cāvivarṇāṁ ca kṣutpipāsāsahāṁ satīm 09047047a evaṁ siddhiḥ parā prāptā arundhatyā viśuddhayā 09047047c yathā tvayā mahābhāge madarthaṁ saṁśitavrate 09047048a viśeṣo hi tvayā bhadre vrate hy asmin samarpitaḥ 09047048c tathā cedaṁ dadāmy adya niyamena sutoṣitaḥ 09047049a viśeṣaṁ tava kalyāṇi prayacchāmi varaṁ vare 09047049c arundhatyā varas tasyā yo datto vai mahātmanā 09047050a tasya cāhaṁ prasādena tava kalyāṇi tejasā 09047050c pravakṣyāmy aparaṁ bhūyo varam atra yathāvidhi 09047051a yas tv ekāṁ rajanīṁ tīrthe vatsyate susamāhitaḥ 09047051c sa snātvā prāpsyate lokān dehanyāsāc ca durlabhān 09047052a ity uktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān 09047052c srucāvatīṁ tataḥ puṇyāṁ jagāma tridivaṁ punaḥ 09047053a gate vajradhare rājaṁs tatra varṣaṁ papāta ha 09047053c puṣpāṇāṁ bharataśreṣṭha divyānāṁ divyagandhinām 09047054a nedur dundubhayaś cāpi samantāt sumahāsvanāḥ 09047054c mārutaś ca vavau yuktyā puṇyagandho viśāṁ pate 09047055a utsr̥jya tu śubhaṁ dehaṁ jagāmendrasya bhāryatām 09047055c tapasogreṇa sā labdhvā tena reme sahācyuta 09047056 janamejaya uvāca 09047056a kā tasyā bhagavan mātā kva saṁvr̥ddhā ca śobhanā 09047056c śrotum icchāmy ahaṁ brahman paraṁ kautūhalaṁ hi me 09047057 vaiśaṁpāyana uvāca 09047057a bhāradvājasya viprarṣeḥ skannaṁ reto mahātmanaḥ 09047057c dr̥ṣṭvāpsarasam āyāntīṁ ghr̥tācīṁ pr̥thulocanām 09047058a sa tu jagrāha tad retaḥ kareṇa japatāṁ varaḥ 09047058c tadāvapat parṇapuṭe tatra sā saṁbhavac chubhā 09047059a tasyās tu jātakarmādi kr̥tvā sarvaṁ tapodhanaḥ 09047059c nāma cāsyāḥ sa kr̥tavān bhāradvājo mahāmuniḥ 09047060a srucāvatīti dharmātmā tadarṣigaṇasaṁsadi 09047060c sa ca tām āśrame nyasya jagāma himavadvanam 09047061a tatrāpy upaspr̥śya mahānubhāvo; vasūni dattvā ca mahādvijebhyaḥ 09047061c jagāma tīrthaṁ susamāhitātmā; śakrasya vr̥ṣṇipravaras tadānīm 09048001 vaiśaṁpāyana uvāca 09048001a indratīrthaṁ tato gatvā yadūnāṁ pravaro balī 09048001c viprebhyo dhanaratnāni dadau snātvā yathāvidhi 09048002a tatra hy amararājo ’sāv īje kratuśatena ha 09048002c br̥haspateś ca deveśaḥ pradadau vipulaṁ dhanam 09048003a nirargalān sajārūthyān sarvān vividhadakṣiṇān 09048003c ājahāra kratūṁs tatra yathoktān vedapāragaiḥ 09048004a tān kratūn bharataśreṣṭha śatakr̥tvo mahādyutiḥ 09048004c pūrayām āsa vidhivat tataḥ khyātaḥ śatakratuḥ 09048005a tasya nāmnā ca tat tīrthaṁ śivaṁ puṇyaṁ sanātanam 09048005c indratīrtham iti khyātaṁ sarvapāpapramocanam 09048006a upaspr̥śya ca tatrāpi vidhivan musalāyudhaḥ 09048006c brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ 09048006e śubhaṁ tīrthavaraṁ tasmād rāmatīrthaṁ jagāma ha 09048007a yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ 09048007c asakr̥t pr̥thivīṁ sarvāṁ hatakṣatriyapuṁgavām 09048008a upādhyāyaṁ puraskr̥tya kaśyapaṁ munisattamam 09048008c ayajad vājapeyena so ’śvamedhaśatena ca 09048008e pradadau dakṣiṇārthaṁ ca pr̥thivīṁ vai sasāgarām 09048009a rāmo dattvā dhanaṁ tatra dvijebhyo janamejaya 09048009c upaspr̥śya yathānyāyaṁ pūjayitvā tathā dvijān 09048010a puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ 09048010c munīṁś caivābhivādyātha yamunātīrtham āgamat 09048011a yatrānayām āsa tadā rājasūyaṁ mahīpate 09048011c putro ’diter mahābhāgo varuṇo vai sitaprabhaḥ 09048012a tatra nirjitya saṁgrāme mānuṣān daivatāṁs tathā 09048012c varaṁ kratuṁ samājahre varuṇaḥ paravīrahā 09048013a tasmin kratuvare vr̥tte saṁgrāmaḥ samajāyata 09048013c devānāṁ dānavānāṁ ca trailokyasya kṣayāvahaḥ 09048014a rājasūye kratuśreṣṭhe nivr̥tte janamejaya 09048014c jāyate sumahāghoraḥ saṁgrāmaḥ kṣatriyān prati 09048015a sīrāyudhas tadā rāmas tasmiṁs tīrthavare tadā 09048015c tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ 09048016a vanamālī tato hr̥ṣṭaḥ stūyamāno dvijātibhiḥ 09048016c tasmād ādityatīrthaṁ ca jagāma kamalekṣaṇaḥ 09048017a yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama 09048017c jyotiṣām ādhipatyaṁ ca prabhāvaṁ cābhyapadyata 09048018a tasyā nadyās tu tīre vai sarve devāḥ savāsavāḥ 09048018c viśvedevāḥ samaruto gandharvāpsarasaś ca ha 09048019a dvaipāyanaḥ śukaś caiva kr̥ṣṇaś ca madhusūdanaḥ 09048019c yakṣāś ca rākṣasāś caiva piśācāś ca viśāṁ pate 09048020a ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ 09048020c tasmiṁs tīrthe sarasvatyāḥ śive puṇye paraṁtapa 09048021a tatra hatvā purā viṣṇur asurau madhukaiṭabhau 09048021c āpluto bharataśreṣṭha tīrthapravara uttame 09048022a dvaipāyanaś ca dharmātmā tatraivāplutya bhārata 09048022c saṁprāptaḥ paramaṁ yogaṁ siddhiṁ ca paramāṁ gataḥ 09048023a asito devalaś caiva tasminn eva mahātapāḥ 09048023c paramaṁ yogam āsthāya r̥ṣir yogam avāptavān 09049001 vaiśaṁpāyana uvāca 09049001a tasminn eva tu dharmātmā vasati sma tapodhanaḥ 09049001c gārhasthyaṁ dharmam āsthāya asito devalaḥ purā 09049002a dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ 09049002c karmaṇā manasā vācā samaḥ sarveṣu jantuṣu 09049003a akrodhano mahārāja tulyanindāpriyāpriyaḥ 09049003c kāñcane loṣṭake caiva samadarśī mahātapāḥ 09049004a devatāḥ pūjayan nityam atithīṁś ca dvijaiḥ saha 09049004c brahmacaryarato nityaṁ sadā dharmaparāyaṇaḥ 09049005a tato ’bhyetya mahārāja yogam āsthāya bhikṣukaḥ 09049005c jaigīṣavyo munir dhīmāṁs tasmiṁs tīrthe samāhitaḥ 09049006a devalasyāśrame rājan nyavasat sa mahādyutiḥ 09049006c yoganityo mahārāja siddhiṁ prāpto mahātapāḥ 09049007a taṁ tatra vasamānaṁ tu jaigīṣavyaṁ mahāmunim 09049007c devalo darśayann eva naivāyuñjata dharmataḥ 09049008a evaṁ tayor mahārāja dīrghakālo vyatikramat 09049008c jaigīṣavyaṁ muniṁ caiva na dadarśātha devalaḥ 09049009a āhārakāle matimān parivrāḍ janamejaya 09049009c upātiṣṭhata dharmajño bhaikṣakāle sa devalam 09049010a sa dr̥ṣṭvā bhikṣurūpeṇa prāptaṁ tatra mahāmunim 09049010c gauravaṁ paramaṁ cakre prītiṁ ca vipulāṁ tathā 09049011a devalas tu yathāśakti pūjayām āsa bhārata 09049011c r̥ṣidr̥ṣṭena vidhinā samā bahvyaḥ samāhitaḥ 09049012a kadā cit tasya nr̥pate devalasya mahātmanaḥ 09049012c cintā sumahatī jātā muniṁ dr̥ṣṭvā mahādyutim 09049013a samās tu samatikrāntā bahvyaḥ pūjayato mama 09049013c na cāyam alaso bhikṣur abhyabhāṣata kiṁ cana 09049014a evaṁ vigaṇayann eva sa jagāma mahodadhim 09049014c antarikṣacaraḥ śrīmān kalaśaṁ gr̥hya devalaḥ 09049015a gacchann eva sa dharmātmā samudraṁ saritāṁ patim 09049015c jaigīṣavyaṁ tato ’paśyad gataṁ prāg eva bhārata 09049016a tataḥ savismayaś cintāṁ jagāmāthāsitaḥ prabhuḥ 09049016c kathaṁ bhikṣur ayaṁ prāptaḥ samudre snāta eva ca 09049017a ity evaṁ cintayām āsa maharṣir asitas tadā 09049017c snātvā samudre vidhivac chucir japyaṁ jajāpa ha 09049018a kr̥tajapyāhnikaḥ śrīmān āśramaṁ ca jagāma ha 09049018c kalaśaṁ jalapūrṇaṁ vai gr̥hītvā janamejaya 09049019a tataḥ sa praviśann eva svam āśramapadaṁ muniḥ 09049019c āsīnam āśrame tatra jaigīṣavyam apaśyata 09049020a na vyāharati caivainaṁ jaigīṣavyaḥ kathaṁ cana 09049020c kāṣṭhabhūto ’’śramapade vasati sma mahātapāḥ 09049021a taṁ dr̥ṣṭvā cāplutaṁ toye sāgare sāgaropamam 09049021c praviṣṭam āśramaṁ cāpi pūrvam eva dadarśa saḥ 09049022a asito devalo rājaṁś cintayām āsa buddhimān 09049022c dr̥ṣṭaḥ prabhāvaṁ tapaso jaigīṣavyasya yogajam 09049023a cintayām āsa rājendra tadā sa munisattamaḥ 09049023c mayā dr̥ṣṭaḥ samudre ca āśrame ca kathaṁ tv ayam 09049024a evaṁ vigaṇayann eva sa munir mantrapāragaḥ 09049024c utpapātāśramāt tasmād antarikṣaṁ viśāṁ pate 09049024e jijñāsārthaṁ tadā bhikṣor jaigīṣavyasya devalaḥ 09049025a so ’ntarikṣacarān siddhān samapaśyat samāhitān 09049025c jaigīṣavyaṁ ca taiḥ siddhaiḥ pūjyamānam apaśyata 09049026a tato ’sitaḥ susaṁrabdho vyavasāyī dr̥ḍhavrataḥ 09049026c apaśyad vai divaṁ yāntaṁ jaigīṣavyaṁ sa devalaḥ 09049027a tasmāc ca pitr̥lokaṁ taṁ vrajantaṁ so ’nvapaśyata 09049027c pitr̥lokāc ca taṁ yāntaṁ yāmyaṁ lokam apaśyata 09049028a tasmād api samutpatya somalokam abhiṣṭutam 09049028c vrajantam anvapaśyat sa jaigīṣavyaṁ mahāmunim 09049029a lokān samutpatantaṁ ca śubhān ekāntayājinām 09049029c tato ’gnihotriṇāṁ lokāṁs tebhyaś cāpy utpapāta ha 09049030a darśaṁ ca paurṇamāsaṁ ca ye yajanti tapodhanāḥ 09049030c tebhyaḥ sa dadr̥śe dhīmām̐l lokebhyaḥ paśuyājinām 09049030e vrajantaṁ lokam amalam apaśyad devapūjitam 09049031a cāturmāsyair bahuvidhair yajante ye tapodhanāḥ 09049031c teṣāṁ sthānaṁ tathā yāntaṁ tathāgniṣṭomayājinām 09049032a agniṣṭutena ca tathā ye yajanti tapodhanāḥ 09049032c tat sthānam anusaṁprāptam anvapaśyata devalaḥ 09049033a vājapeyaṁ kratuvaraṁ tathā bahusuvarṇakam 09049033c āharanti mahāprājñās teṣāṁ lokeṣv apaśyata 09049034a yajante puṇḍarīkeṇa rājasūyena caiva ye 09049034c teṣāṁ lokeṣv apaśyac ca jaigīṣavyaṁ sa devalaḥ 09049035a aśvamedhaṁ kratuvaraṁ naramedhaṁ tathaiva ca 09049035c āharanti naraśreṣṭhās teṣāṁ lokeṣv apaśyata 09049036a sarvamedhaṁ ca duṣprāpaṁ tathā sautrāmaṇiṁ ca ye 09049036c teṣāṁ lokeṣv apaśyac ca jaigīṣavyaṁ sa devalaḥ 09049037a dvādaśāhaiś ca satrair ye yajante vividhair nr̥pa 09049037c teṣāṁ lokeṣv apaśyac ca jaigīṣavyaṁ sa devalaḥ 09049038a mitrāvaruṇayor lokān ādityānāṁ tathaiva ca 09049038c salokatām anuprāptam apaśyata tato ’sitaḥ 09049039a rudrāṇāṁ ca vasūnāṁ ca sthānaṁ yac ca br̥haspateḥ 09049039c tāni sarvāṇy atītaṁ ca samapaśyat tato ’sitaḥ 09049040a āruhya ca gavāṁ lokaṁ prayāntaṁ brahmasatriṇām 09049040c lokān apaśyad gacchantaṁ jaigīṣavyaṁ tato ’sitaḥ 09049041a trīm̐l lokān aparān vipram utpatantaṁ svatejasā 09049041c pativratānāṁ lokāṁś ca vrajantaṁ so ’nvapaśyata 09049042a tato munivaraṁ bhūyo jaigīṣavyam athāsitaḥ 09049042c nānvapaśyata yogastham antarhitam ariṁdama 09049043a so ’cintayan mahābhāgo jaigīṣavyasya devalaḥ 09049043c prabhāvaṁ suvratatvaṁ ca siddhiṁ yogasya cātulām 09049044a asito ’pr̥cchata tadā siddhām̐l lokeṣu sattamān 09049044c prayataḥ prāñjalir bhūtvā dhīras tān brahmasatriṇaḥ 09049045a jaigīṣavyaṁ na paśyāmi taṁ śaṁsata mahaujasam 09049045c etad icchāmy ahaṁ śrotuṁ paraṁ kautūhalaṁ hi me 09049046 siddhā ūcuḥ 09049046a śr̥ṇu devala bhūtārthaṁ śaṁsatāṁ no dr̥ḍhavrata 09049046c jaigīṣavyo gato lokaṁ śāśvataṁ brahmaṇo ’vyayam 09049047a sa śrutvā vacanaṁ teṣāṁ siddhānāṁ brahmasatriṇām 09049047c asito devalas tūrṇam utpapāta papāta ca 09049048a tataḥ siddhās ta ūcur hi devalaṁ punar eva ha 09049048c na devala gatis tatra tava gantuṁ tapodhana 09049048e brahmaṇaḥ sadanaṁ vipra jaigīṣavyo yadāptavān 09049049a teṣāṁ tad vacanaṁ śrutvā siddhānāṁ devalaḥ punaḥ 09049049c ānupūrvyeṇa lokāṁs tān sarvān avatatāra ha 09049050a svam āśramapadaṁ puṇyam ājagāma pataṁgavat 09049050c praviśann eva cāpaśyaj jaigīṣavyaṁ sa devalaḥ 09049051a tato buddhyā vyagaṇayad devalo dharmayuktayā 09049051c dr̥ṣṭvā prabhāvaṁ tapaso jaigīṣavyasya yogajam 09049052a tato ’bravīn mahātmānaṁ jaigīṣavyaṁ sa devalaḥ 09049052c vinayāvanato rājann upasarpya mahāmunim 09049052e mokṣadharmaṁ samāsthātum iccheyaṁ bhagavann aham 09049053a tasya tad vacanaṁ śrutvā upadeśaṁ cakāra saḥ 09049053c vidhiṁ ca yogasya paraṁ kāryākāryaṁ ca śāstrataḥ 09049054a saṁnyāsakr̥tabuddhiṁ taṁ tato dr̥ṣṭvā mahātapāḥ 09049054c sarvāś cāsya kriyāś cakre vidhidr̥ṣṭena karmaṇā 09049055a saṁnyāsakr̥tabuddhiṁ taṁ bhūtāni pitr̥bhiḥ saha 09049055c tato dr̥ṣṭvā praruruduḥ ko ’smān saṁvibhajiṣyati 09049056a devalas tu vacaḥ śrutvā bhūtānāṁ karuṇaṁ tathā 09049056c diśo daśa vyāharatāṁ mokṣaṁ tyaktuṁ mano dadhe 09049057a tatas tu phalamūlāni pavitrāṇi ca bhārata 09049057c puṣpāṇy oṣadhayaś caiva rorūyante sahasraśaḥ 09049058a punar no devalaḥ kṣudro nūnaṁ chetsyati durmatiḥ 09049058c abhayaṁ sarvabhūtebhyo yo dattvā nāvabudhyate 09049059a tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ 09049059c mokṣe gārhasthyadharme vā kiṁ nu śreyaskaraṁ bhavet 09049060a iti niścitya manasā devalo rājasattama 09049060c tyaktvā gārhasthyadharmaṁ sa mokṣadharmam arocayat 09049061a evamādīni saṁcintya devalo niścayāt tataḥ 09049061c prāptavān paramāṁ siddhiṁ paraṁ yogaṁ ca bhārata 09049062a tato devāḥ samāgamya br̥haspatipurogamāḥ 09049062c jaigīṣavyaṁ tapaś cāsya praśaṁsanti tapasvinaḥ 09049063a athābravīd r̥ṣivaro devān vai nāradas tadā 09049063c jaigīṣavye tapo nāsti vismāpayati yo ’sitam 09049064a tam evaṁvādinaṁ dhīraṁ pratyūcus te divaukasaḥ 09049064c maivam ity eva śaṁsanto jaigīṣavyaṁ mahāmunim 09049065a tatrāpy upaspr̥śya tato mahātmā; dattvā ca vittaṁ halabhr̥d dvijebhyaḥ 09049065c avāpya dharmaṁ param āryakarmā; jagāma somasya mahat sa tīrtham 09050001 vaiśaṁpāyana uvāca 09050001a yatrejivān uḍupatī rājasūyena bhārata 09050001c tasmin vr̥tte mahān āsīt saṁgrāmas tārakāmayaḥ 09050002a tatrāpy upaspr̥śya balo dattvā dānāni cātmavān 09050002c sārasvatasya dharmātmā munes tīrthaṁ jagāma ha 09050003a yatra dvādaśavārṣikyām anāvr̥ṣṭyāṁ dvijottamān 09050003c vedān adhyāpayām āsa purā sārasvato muniḥ 09050004 janamejaya uvāca 09050004a kathaṁ dvādaśavārṣikyām anāvr̥ṣṭyāṁ tapodhanaḥ 09050004c vedān adhyāpayām āsa purā sārasvato muniḥ 09050005 vaiśaṁpāyana uvāca 09050005a āsīt pūrvaṁ mahārāja munir dhīmān mahātapāḥ 09050005c dadhīca iti vikhyāto brahmacārī jitendriyaḥ 09050006a tasyātitapasaḥ śakro bibheti satataṁ vibho 09050006c na sa lobhayituṁ śakyaḥ phalair bahuvidhair api 09050007a pralobhanārthaṁ tasyātha prāhiṇot pākaśāsanaḥ 09050007c divyām apsarasaṁ puṇyāṁ darśanīyām alambusām 09050008a tasya tarpayato devān sarasvatyāṁ mahātmanaḥ 09050008c samīpato mahārāja sopātiṣṭhata bhāminī 09050009a tāṁ divyavapuṣaṁ dr̥ṣṭvā tasyarṣer bhāvitātmanaḥ 09050009c retaḥ skannaṁ sarasvatyāṁ tat sā jagrāha nimnagā 09050010a kukṣau cāpy adadhad dr̥ṣṭvā tad retaḥ puruṣarṣabha 09050010c sā dadhāra ca taṁ garbhaṁ putrahetor mahānadī 09050011a suṣuve cāpi samaye putraṁ sā saritāṁ varā 09050011c jagāma putram ādāya tam r̥ṣiṁ prati ca prabho 09050012a r̥ṣisaṁsadi taṁ dr̥ṣṭvā sā nadī munisattamam 09050012c tataḥ provāca rājendra dadatī putram asya tam 09050012e brahmarṣe tava putro ’yaṁ tvadbhaktyā dhārito mayā 09050013a dr̥ṣṭvā te ’psarasaṁ reto yat skannaṁ prāg alambusām 09050013c tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhr̥tavaty aham 09050014a na vināśam idaṁ gacchet tvatteja iti niścayāt 09050014c pratigr̥hṇīṣva putraṁ svaṁ mayā dattam aninditam 09050015a ity uktaḥ pratijagrāha prītiṁ cāvāpa uttamām 09050015c mantravac copajighrat taṁ mūrdhni premṇā dvijottamaḥ 09050016a pariṣvajya ciraṁ kālaṁ tadā bharatasattama 09050016c sarasvatyai varaṁ prādāt prīyamāṇo mahāmuniḥ 09050017a viśve devāḥ sapitaro gandharvāpsarasāṁ gaṇāḥ 09050017c tr̥ptiṁ yāsyanti subhage tarpyamāṇās tavāmbhasā 09050018a ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm 09050018c prītaḥ paramahr̥ṣṭātmā yathāvac chr̥ṇu pārthiva 09050019a prasr̥tāsi mahābhāge saraso brahmaṇaḥ purā 09050019c jānanti tvāṁ saricchreṣṭhe munayaḥ saṁśitavratāḥ 09050020a mama priyakarī cāpi satataṁ priyadarśane 09050020c tasmāt sārasvataḥ putro mahāṁs te varavarṇini 09050021a tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ 09050021c sārasvata iti khyāto bhaviṣyati mahātapāḥ 09050022a eṣa dvādaśavārṣikyām anāvr̥ṣṭyāṁ dvijarṣabhān 09050022c sārasvato mahābhāge vedān adhyāpayiṣyati 09050023a puṇyābhyaś ca saridbhyas tvaṁ sadā puṇyatamā śubhe 09050023c bhaviṣyasi mahābhāge matprasādāt sarasvati 09050024a evaṁ sā saṁstutā tena varaṁ labdhvā mahānadī 09050024c putram ādāya muditā jagāma bharatarṣabha 09050025a etasminn eva kāle tu virodhe devadānavaiḥ 09050025c śakraḥ praharaṇānveṣī lokāṁs trīn vicacāra ha 09050026a na copalebhe bhagavāñ śakraḥ praharaṇaṁ tadā 09050026c yad vai teṣāṁ bhaved yogyaṁ vadhāya vibudhadviṣām 09050027a tato ’bravīt surāñ śakro na me śakyā mahāsurāḥ 09050027c r̥te ’sthibhir dadhīcasya nihantuṁ tridaśadviṣaḥ 09050028a tasmād gatvā r̥ṣiśreṣṭho yācyatāṁ surasattamāḥ 09050028c dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn 09050029a sa devair yācito ’sthīni yatnād r̥ṣivaras tadā 09050029c prāṇatyāgaṁ kuruṣveti cakāraivāvicārayan 09050029e sa lokān akṣayān prāpto devapriyakaras tadā 09050030a tasyāsthibhir atho śakraḥ saṁprahr̥ṣṭamanās tadā 09050030c kārayām āsa divyāni nānāpraharaṇāny uta 09050030e vajrāṇi cakrāṇi gadā gurudaṇḍāṁś ca puṣkalān 09050031a sa hi tīvreṇa tapasā saṁbhr̥taḥ paramarṣiṇā 09050031c prajāpatisutenātha bhr̥guṇā lokabhāvanaḥ 09050032a atikāyaḥ sa tejasvī lokasāravinirmitaḥ 09050032c jajñe śailaguruḥ prāṁśur mahimnā prathitaḥ prabhuḥ 09050032e nityam udvijate cāsya tejasā pākaśāsanaḥ 09050033a tena vajreṇa bhagavān mantrayuktena bhārata 09050033c bhr̥śaṁ krodhavisr̥ṣṭena brahmatejobhavena ca 09050033e daityadānavavīrāṇāṁ jaghāna navatīr nava 09050034a atha kāle vyatikrānte mahaty atibhayaṁkare 09050034c anāvr̥ṣṭir anuprāptā rājan dvādaśavārṣikī 09050035a tasyāṁ dvādaśavārṣikyām anāvr̥ṣṭyāṁ maharṣayaḥ 09050035c vr̥ttyarthaṁ prādravan rājan kṣudhārtāḥ sarvatodiśam 09050036a digbhyas tān pradrutān dr̥ṣṭvā muniḥ sārasvatas tadā 09050036c gamanāya matiṁ cakre taṁ provāca sarasvatī 09050037a na gantavyam itaḥ putra tavāhāram ahaṁ sadā 09050037c dāsyāmi matsyapravarān uṣyatām iha bhārata 09050038a ity uktas tarpayām āsa sa pitr̥̄n devatās tathā 09050038c āhāram akaron nityaṁ prāṇān vedāṁś ca dhārayan 09050039a atha tasyām atītāyām anāvr̥ṣṭyāṁ maharṣayaḥ 09050039c anyonyaṁ paripapracchuḥ punaḥ svādhyāyakāraṇāt 09050040a teṣāṁ kṣudhāparītānāṁ naṣṭā vedā vidhāvatām 09050040c sarveṣām eva rājendra na kaś cit pratibhānavān 09050041a atha kaś cid r̥ṣis teṣāṁ sārasvatam upeyivān 09050041c kurvāṇaṁ saṁśitātmānaṁ svādhyāyam r̥ṣisattamam 09050042a sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham 09050042c svādhyāyam amaraprakhyaṁ kurvāṇaṁ vijane jane 09050043a tataḥ sarve samājagmus tatra rājan maharṣayaḥ 09050043c sārasvataṁ muniśreṣṭham idam ūcuḥ samāgatāḥ 09050044a asmān adhyāpayasveti tān uvāca tato muniḥ 09050044c śiṣyatvam upagacchadhvaṁ vidhivad bho mamety uta 09050045a tato ’bravīd r̥ṣigaṇo bālas tvam asi putraka 09050045c sa tān āha na me dharmo naśyed iti punar munīn 09050046a yo hy adharmeṇa vibrūyād gr̥hṇīyād vāpy adharmataḥ 09050046c mriyatāṁ tāv ubhau kṣipraṁ syātāṁ vā vairiṇāv ubhau 09050047a na hāyanair na palitair na vittena na bandhubhiḥ 09050047c r̥ṣayaś cakrire dharmaṁ yo ’nūcānaḥ sa no mahān 09050048a etac chrutvā vacas tasya munayas te vidhānataḥ 09050048c tasmād vedān anuprāpya punar dharmaṁ pracakrire 09050049a ṣaṣṭir munisahasrāṇi śiṣyatvaṁ pratipedire 09050049c sārasvatasya viprarṣer vedasvādhyāyakāraṇāt 09050050a muṣṭiṁ muṣṭiṁ tataḥ sarve darbhāṇāṁ te ’bhyupāharan 09050050c tasyāsanārthaṁ viprarṣer bālasyāpi vaśe sthitāḥ 09050051a tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśavapūrvajo ’tha 09050051c jagāma tīrthaṁ muditaḥ krameṇa; khyātaṁ mahad vr̥ddhakanyā sma yatra 09051001 janamejaya uvāca 09051001a kathaṁ kumārī bhagavaṁs tapoyuktā hy abhūt purā 09051001c kimarthaṁ ca tapas tepe ko vāsyā niyamo ’bhavat 09051002a suduṣkaram idaṁ brahmaṁs tvattaḥ śrutam anuttamam 09051002c ākhyāhi tattvam akhilaṁ yathā tapasi sā sthitā 09051003 vaiśaṁpāyana uvāca 09051003a r̥ṣir āsīn mahāvīryaḥ kuṇir gārgyo mahāyaśāḥ 09051003c sa taptvā vipulaṁ rājaṁs tapo vai tapatāṁ varaḥ 09051003e mānasīṁ sa sutāṁ subhrūṁ samutpāditavān vibhuḥ 09051004a tāṁ ca dr̥ṣṭvā bhr̥śaṁ prītaḥ kuṇir gārgyo mahāyaśāḥ 09051004c jagāma tridivaṁ rājan saṁtyajyeha kalevaram 09051005a subhrūḥ sā hy atha kalyāṇī puṇḍarīkanibhekṣaṇā 09051005c mahatā tapasogreṇa kr̥tvāśramam aninditā 09051006a upavāsaiḥ pūjayantī pitr̥̄n devāṁś ca sā purā 09051006c tasyās tu tapasogreṇa mahān kālo ’tyagān nr̥pa 09051007a sā pitrā dīyamānāpi bhartre naicchad aninditā 09051007c ātmanaḥ sadr̥śaṁ sā tu bhartāraṁ nānvapaśyata 09051008a tataḥ sā tapasogreṇa pīḍayitvātmanas tanum 09051008c pitr̥devārcanaratā babhūva vijane vane 09051009a sātmānaṁ manyamānāpi kr̥takr̥tyaṁ śramānvitā 09051009c vārddhakena ca rājendra tapasā caiva karśitā 09051010a sā nāśakad yadā gantuṁ padāt padam api svayam 09051010c cakāra gamane buddhiṁ paralokāya vai tadā 09051011a moktukāmāṁ tu tāṁ dr̥ṣṭvā śarīraṁ nārado ’bravīt 09051011c asaṁskr̥tāyāḥ kanyāyāḥ kuto lokās tavānaghe 09051012a evaṁ hi śrutam asmābhir devaloke mahāvrate 09051012c tapaḥ paramakaṁ prāptaṁ na tu lokās tvayā jitāḥ 09051013a tan nāradavacaḥ śrutvā sābravīd r̥ṣisaṁsadi 09051013c tapaso ’rdhaṁ prayacchāmi pāṇigrāhasya sattamāḥ 09051014a ity ukte cāsyā jagrāha pāṇiṁ gālavasaṁbhavaḥ 09051014c r̥ṣiḥ prāk śr̥ṅgavān nāma samayaṁ cedam abravīt 09051015a samayena tavādyāhaṁ pāṇiṁ sprakṣyāmi śobhane 09051015c yady ekarātraṁ vastavyaṁ tvayā saha mayeti ha 09051016a tatheti sā pratiśrutya tasmai pāṇiṁ dadau tadā 09051016c cakre ca pāṇigrahaṇaṁ tasyodvāhaṁ ca gālaviḥ 09051017a sā rātrāv abhavad rājaṁs taruṇī devavarṇinī 09051017c divyābharaṇavastrā ca divyasraganulepanā 09051018a tāṁ dr̥ṣṭvā gālaviḥ prīto dīpayantīm ivātmanā 09051018c uvāsa ca kṣapām ekāṁ prabhāte sābravīc ca tam 09051019a yas tvayā samayo vipra kr̥to me tapatāṁ vara 09051019c tenoṣitāsmi bhadraṁ te svasti te ’stu vrajāmy aham 09051020a sānujñātābravīd bhūyo yo ’smiṁs tīrthe samāhitaḥ 09051020c vatsyate rajanīm ekāṁ tarpayitvā divaukasaḥ 09051021a catvāriṁśatam aṣṭau ca dve cāṣṭau samyag ācaret 09051021c yo brahmacaryaṁ varṣāṇi phalaṁ tasya labheta saḥ 09051021e evam uktvā tataḥ sādhvī dehaṁ tyaktvā divaṁ gatā 09051022a r̥ṣir apy abhavad dīnas tasyā rūpaṁ vicintayan 09051022c samayena tapo ’rdhaṁ ca kr̥cchrāt pratigr̥hītavān 09051023a sādhayitvā tadātmānaṁ tasyāḥ sa gatim anvayāt 09051023c duḥkhito bharataśreṣṭha tasyā rūpabalātkr̥taḥ 09051023e etat te vr̥ddhakanyāyā vyākhyātaṁ caritaṁ mahat 09051024a tatrasthaś cāpi śuśrāva hataṁ śalyaṁ halāyudhaḥ 09051024c tatrāpi dattvā dānāni dvijātibhyaḥ paraṁtapa 09051024e śuśoca śalyaṁ saṁgrāme nihataṁ pāṇḍavais tadā 09051025a samantapañcakadvārāt tato niṣkramya mādhavaḥ 09051025c papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam 09051026a te pr̥ṣṭā yadusiṁhena kurukṣetraphalaṁ vibho 09051026c samācakhyur mahātmānas tasmai sarvaṁ yathātatham 09052001 r̥ṣaya ūcuḥ 09052001a prajāpater uttaravedir ucyate; sanātanā rāma samantapañcakam 09052001c samījire yatra purā divaukaso; vareṇa satreṇa mahāvarapradāḥ 09052002a purā ca rājarṣivareṇa dhīmatā; bahūni varṣāṇy amitena tejasā 09052002c prakr̥ṣṭam etat kuruṇā mahātmanā; tataḥ kurukṣetram itīha paprathe 09052003 rāma uvāca 09052003a kimarthaṁ kuruṇā kr̥ṣṭaṁ kṣetram etan mahātmanā 09052003c etad icchāmy ahaṁ śrotuṁ kathyamānaṁ tapodhanāḥ 09052004 r̥ṣaya ūcuḥ 09052004a purā kila kuruṁ rāma kr̥ṣantaṁ satatotthitam 09052004c abhyetya śakras tridivāt paryapr̥cchata kāraṇam 09052005a kim idaṁ vartate rājan prayatnena pareṇa ca 09052005c rājarṣe kim abhipretaṁ yeneyaṁ kr̥ṣyate kṣitiḥ 09052006 kurur uvāca 09052006a iha ye puruṣāḥ kṣetre mariṣyanti śatakrato 09052006c te gamiṣyanti sukr̥tām̐l lokān pāpavivarjitān 09052007a avahasya tataḥ śakro jagāma tridivaṁ prabhuḥ 09052007c rājarṣir apy anirviṇṇaḥ karṣaty eva vasuṁdharām 09052008a āgamyāgamya caivainaṁ bhūyo bhūyo ’vahasya ca 09052008c śatakratur anirviṇṇaṁ pr̥ṣṭvā pr̥ṣṭvā jagāma ha 09052009a yadā tu tapasogreṇa cakarṣa vasudhāṁ nr̥paḥ 09052009c tataḥ śakro ’bravīd devān rājarṣer yac cikīrṣitam 09052010a tac chrutvā cābruvan devāḥ sahasrākṣam idaṁ vacaḥ 09052010c vareṇa cchandyatāṁ śakra rājarṣir yadi śakyate 09052011a yadi hy atra pramītā vai svargaṁ gacchanti mānavāḥ 09052011c asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati 09052012a āgamya ca tataḥ śakras tadā rājarṣim abravīt 09052012c alaṁ khedena bhavataḥ kriyatāṁ vacanaṁ mama 09052013a mānavā ye nirāhārā dehaṁ tyakṣyanty atandritāḥ 09052013c yudhi vā nihatāḥ samyag api tiryaggatā nr̥pa 09052014a te svargabhājo rājendra bhavantv iti mahāmate 09052014c tathāstv iti tato rājā kuruḥ śakram uvāca ha 09052015a tatas tam abhyanujñāpya prahr̥ṣṭenāntarātmanā 09052015c jagāma tridivaṁ bhūyaḥ kṣipraṁ balaniṣūdanaḥ 09052016a evam etad yaduśreṣṭha kr̥ṣṭaṁ rājarṣiṇā purā 09052016c śakreṇa cāpy anujñātaṁ puṇyaṁ prāṇān vimuñcatām 09052017a api cātra svayaṁ śakro jagau gāthāṁ surādhipaḥ 09052017c kurukṣetre nibaddhāṁ vai tāṁ śr̥ṇuṣva halāyudha 09052018a pāṁsavo ’pi kurukṣetrād vāyunā samudīritāḥ 09052018c api duṣkr̥takarmāṇaṁ nayanti paramāṁ gatim 09052019a surarṣabhā brāhmaṇasattamāś ca; tathā nr̥gādyā naradevamukhyāḥ 09052019c iṣṭvā mahārhaiḥ kratubhir nr̥siṁha; saṁnyasya dehān sugatiṁ prapannāḥ 09052020a tarantukārantukayor yad antaraṁ; rāmahradānāṁ ca macakrukasya 09052020c etat kurukṣetrasamantapañcakaṁ; prajāpater uttaravedir ucyate 09052021a śivaṁ mahat puṇyam idaṁ divaukasāṁ; susaṁmataṁ svargaguṇaiḥ samanvitam 09052021c ataś ca sarve ’pi vasuṁdharādhipā; hatā gamiṣyanti mahātmanāṁ gatim 09053001 vaiśaṁpāyana uvāca 09053001a kurukṣetraṁ tato dr̥ṣṭvā dattvā dāyāṁś ca sātvataḥ 09053001c āśramaṁ sumahad divyam agamaj janamejaya 09053002a madhūkāmravanopetaṁ plakṣanyagrodhasaṁkulam 09053002c ciribilvayutaṁ puṇyaṁ panasārjunasaṁkulam 09053003a taṁ dr̥ṣṭvā yādavaśreṣṭhaḥ pravaraṁ puṇyalakṣaṇam 09053003c papraccha tān r̥ṣīn sarvān kasyāśramavaras tv ayam 09053004a te tu sarve mahātmānam ūcū rājan halāyudham 09053004c śr̥ṇu vistarato rāma yasyāyaṁ pūrvam āśramaḥ 09053005a atra viṣṇuḥ purā devas taptavāṁs tapa uttamam 09053005c atrāsya vidhivad yajñāḥ sarve vr̥ttāḥ sanātanāḥ 09053006a atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī 09053006c yogayuktā divaṁ yātā tapaḥsiddhā tapasvinī 09053007a babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ 09053007c sutā dhr̥tavratā sādhvī niyatā brahmacāriṇī 09053008a sā tu prāpya paraṁ yogaṁ gatā svargam anuttamam 09053008c bhuktvāśrame ’śvamedhasya phalaṁ phalavatāṁ śubhā 09053008e gatā svargaṁ mahābhāgā pūjitā niyatātmabhiḥ 09053009a abhigamyāśramaṁ puṇyaṁ dr̥ṣṭvā ca yadupuṁgavaḥ 09053009c r̥ṣīṁs tān abhivādyātha pārśve himavato ’cyutaḥ 09053009e skandhāvārāṇi sarvāṇi nivartyāruruhe ’calam 09053010a nātidūraṁ tato gatvā nagaṁ tāladhvajo balī 09053010c puṇyaṁ tīrthavaraṁ dr̥ṣṭvā vismayaṁ paramaṁ gataḥ 09053011a prabhavaṁ ca sarasvatyāḥ plakṣaprasravaṇaṁ balaḥ 09053011c saṁprāptaḥ kārapacanaṁ tīrthapravaram uttamam 09053012a halāyudhas tatra cāpi dattvā dānaṁ mahābalaḥ 09053012c āplutaḥ salile śīte tasmāc cāpi jagāma ha 09053012e āśramaṁ paramaprīto mitrasya varuṇasya ca 09053013a indro ’gnir aryamā caiva yatra prāk prītim āpnuvan 09053013c taṁ deśaṁ kārapacanād yamunāyāṁ jagāma ha 09053014a snātvā tatrāpi dharmātmā parāṁ tuṣṭim avāpya ca 09053014c r̥ṣibhiś caiva siddhaiś ca sahito vai mahābalaḥ 09053014e upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṁgavaḥ 09053015a tathā tu tiṣṭhatāṁ teṣāṁ nārado bhagavān r̥ṣiḥ 09053015c ājagāmātha taṁ deśaṁ yatra rāmo vyavasthitaḥ 09053016a jaṭāmaṇḍalasaṁvītaḥ svarṇacīrī mahātapāḥ 09053016c hemadaṇḍadharo rājan kamaṇḍaludharas tathā 09053017a kacchapīṁ sukhaśabdāṁ tāṁ gr̥hya vīṇāṁ manoramām 09053017c nr̥tye gīte ca kuśalo devabrāhmaṇapūjitaḥ 09053018a prakartā kalahānāṁ ca nityaṁ ca kalahapriyaḥ 09053018c taṁ deśam agamad yatra śrīmān rāmo vyavasthitaḥ 09053019a pratyutthāya tu te sarve pūjayitvā yatavratam 09053019c devarṣiṁ paryapr̥cchanta yathāvr̥ttaṁ kurūn prati 09053020a tato ’syākathayad rājan nāradaḥ sarvadharmavit 09053020c sarvam eva yathāvr̥ttam atītaṁ kurusaṁkṣayam 09053021a tato ’bravīd rauhiṇeyo nāradaṁ dīnayā girā 09053021c kim avasthaṁ tu tat kṣatraṁ ye ca tatrābhavan nr̥pāḥ 09053022a śrutam etan mayā pūrvaṁ sarvam eva tapodhana 09053022c vistaraśravaṇe jātaṁ kautūhalam atīva me 09053023 nārada uvāca 09053023a pūrvam eva hato bhīṣmo droṇaḥ sindhupatis tathā 09053023c hato vaikartanaḥ karṇaḥ putrāś cāsya mahārathāḥ 09053024a bhūriśravā rauhiṇeya madrarājaś ca vīryavān 09053024c ete cānye ca bahavas tatra tatra mahābalāḥ 09053025a priyān prāṇān parityajya priyārthaṁ kauravasya vai 09053025c rājāno rājaputrāś ca samareṣv anivartinaḥ 09053026a ahatāṁs tu mahābāho śr̥ṇu me tatra mādhava 09053026c dhārtarāṣṭrabale śeṣāḥ kr̥po bhojaś ca vīryavān 09053026e aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ 09053027a duryodhano hate sainye pradruteṣu kr̥pādiṣu 09053027c hradaṁ dvaipāyanaṁ nāma viveśa bhr̥śaduḥkhitaḥ 09053028a śayānaṁ dhārtarāṣṭraṁ tu stambhite salile tadā 09053028c pāṇḍavāḥ saha kr̥ṣṇena vāgbhir ugrābhir ārdayan 09053029a sa tudyamāno balavān vāgbhī rāma samantataḥ 09053029c utthitaḥ prāg ghradād vīraḥ pragr̥hya mahatīṁ gadām 09053030a sa cāpy upagato yuddhaṁ bhīmena saha sāṁpratam 09053030c bhaviṣyati ca tat sadyas tayo rāma sudāruṇam 09053031a yadi kautūhalaṁ te ’sti vraja mādhava mā ciram 09053031c paśya yuddhaṁ mahāghoraṁ śiṣyayor yadi manyase 09053032 vaiśaṁpāyana uvāca 09053032a nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān 09053032c sarvān visarjayām āsa ye tenābhyāgatāḥ saha 09053032e gamyatāṁ dvārakāṁ ceti so ’nvaśād anuyāyinaḥ 09053033a so ’vatīryācalaśreṣṭhāt plakṣaprasravaṇāc chubhāt 09053033c tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṁ mahat 09053033e viprāṇāṁ saṁnidhau ślokam agāyad idam acyutaḥ 09053034a sarasvatīvāsasamā kuto ratiḥ; sarasvatīvāsasamāḥ kuto guṇāḥ 09053034c sarasvatīṁ prāpya divaṁ gatā janāḥ; sadā smariṣyanti nadīṁ sarasvatīm 09053035a sarasvatī sarvanadīṣu puṇyā; sarasvatī lokasukhāvahā sadā 09053035c sarasvatīṁ prāpya janāḥ suduṣkr̥tāḥ; sadā na śocanti paratra ceha ca 09053036a tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm 09053036c hayair yuktaṁ rathaṁ śubhram ātiṣṭhata paraṁtapaḥ 09053037a sa śīghragāminā tena rathena yadupuṁgavaḥ 09053037c didr̥kṣur abhisaṁprāptaḥ śiṣyayuddham upasthitam 09054001 vaiśaṁpāyana uvāca 09054001a evaṁ tad abhavad yuddhaṁ tumulaṁ janamejaya 09054001c yatra duḥkhānvito rājā dhr̥tarāṣṭro ’bravīd idam 09054002a rāmaṁ saṁnihitaṁ dr̥ṣṭvā gadāyuddha upasthite 09054002c mama putraḥ kathaṁ bhīmaṁ pratyayudhyata saṁjaya 09054003 saṁjaya uvāca 09054003a rāmasāṁnidhyam āsādya putro duryodhanas tava 09054003c yuddhakāmo mahābāhuḥ samahr̥ṣyata vīryavān 09054004a dr̥ṣṭvā lāṅgalinaṁ rājā pratyutthāya ca bhārata 09054004c prītyā paramayā yukto yudhiṣṭhiram athābravīt 09054005a samantapañcakaṁ kṣipram ito yāma viśāṁ pate 09054005c prathitottaravedī sā devaloke prajāpateḥ 09054006a tasmin mahāpuṇyatame trailokyasya sanātane 09054006c saṁgrāme nidhanaṁ prāpya dhruvaṁ svargo bhaviṣyati 09054007a tathety uktvā mahārāja kuntīputro yudhiṣṭhiraḥ 09054007c samantapañcakaṁ vīraḥ prāyād abhimukhaḥ prabhuḥ 09054008a tato duryodhano rājā pragr̥hya mahatīṁ gadām 09054008c padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha 09054009a tathā yāntaṁ gadāhastaṁ varmaṇā cāpi daṁśitam 09054009c antarikṣagatā devāḥ sādhu sādhv ity apūjayan 09054009e vātikāś ca narā ye ’tra dr̥ṣṭvā te harṣam āgatāḥ 09054010a sa pāṇḍavaiḥ parivr̥taḥ kururājas tavātmajaḥ 09054010c mattasyeva gajendrasya gatim āsthāya so ’vrajat 09054011a tataḥ śaṅkhaninādena bherīṇāṁ ca mahāsvanaiḥ 09054011c siṁhanādaiś ca śūrāṇāṁ diśaḥ sarvāḥ prapūritāḥ 09054012a pratīcyabhimukhaṁ deśaṁ yathoddiṣṭaṁ sutena te 09054012c gatvā ca taiḥ parikṣiptaṁ samantāt sarvatodiśam 09054013a dakṣiṇena sarasvatyāḥ svayanaṁ tīrtham uttamam 09054013c tasmin deśe tv aniriṇe tatra yuddham arocayan 09054014a tato bhīmo mahākoṭiṁ gadāṁ gr̥hyātha varmabhr̥t 09054014c bibhrad rūpaṁ mahārāja sadr̥śaṁ hi garutmataḥ 09054015a avabaddhaśirastrāṇaḥ saṁkhye kāñcanavarmabhr̥t 09054015c rarāja rājan putras te kāñcanaḥ śailarāḍ iva 09054016a varmabhyāṁ saṁvr̥tau vīrau bhīmaduryodhanāv ubhau 09054016c saṁyuge ca prakāśete saṁrabdhāv iva kuñjarau 09054017a raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau 09054017c aśobhetāṁ mahārāja candrasūryāv ivoditau 09054018a tāv anyonyaṁ nirīkṣetāṁ kruddhāv iva mahādvipau 09054018c dahantau locanai rājan parasparavadhaiṣiṇau 09054019a saṁprahr̥ṣṭamanā rājan gadām ādāya kauravaḥ 09054019c sr̥kkiṇī saṁlihan rājan krodharaktekṣaṇaḥ śvasan 09054020a tato duryodhano rājā gadām ādāya vīryavān 09054020c bhīmasenam abhiprekṣya gajo gajam ivāhvayat 09054021a adrisāramayīṁ bhīmas tathaivādāya vīryavān 09054021c āhvayām āsa nr̥patiṁ siṁhaḥ siṁhaṁ yathā vane 09054022a tāv udyatagadāpāṇī duryodhanavr̥kodarau 09054022c saṁyuge sma prakāśete girī saśikharāv iva 09054023a tāv ubhāv abhisaṁkruddhāv ubhau bhīmaparākramau 09054023c ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ 09054024a ubhau sadr̥śakarmāṇau yamavāsavayor iva 09054024c tathā sadr̥śakarmāṇau varuṇasya mahābalau 09054025a vāsudevasya rāmasya tathā vaiśravaṇasya ca 09054025c sadr̥śau tau mahārāja madhukaiṭabhayor yudhi 09054026a ubhau sadr̥śakarmāṇau raṇe sundopasundayoḥ 09054026c tathaiva kālasya samau mr̥tyoś caiva paraṁtapau 09054027a anyonyam abhidhāvantau mattāv iva mahādvipau 09054027c vāśitāsaṁgame dr̥ptau śaradīva madotkaṭau 09054028a mattāv iva jigīṣantau mātaṅgau bharatarṣabhau 09054028c ubhau krodhaviṣaṁ dīptaṁ vamantāv uragāv iva 09054029a anyonyam abhisaṁrabdhau prekṣamāṇāv ariṁdamau 09054029c ubhau bharataśārdūlau vikrameṇa samanvitau 09054030a siṁhāv iva durādharṣau gadāyuddhe paraṁtapau 09054030c nakhadaṁṣṭrāyudhau vīrau vyāghrāv iva durutsahau 09054031a prajāsaṁharaṇe kṣubdhau samudrāv iva dustarau 09054031c lohitāṅgāv iva kruddhau pratapantau mahārathau 09054032a raśmimantau mahātmānau dīptimantau mahābalau 09054032c dadr̥śāte kuruśreṣṭhau kālasūryāv ivoditau 09054033a vyāghrāv iva susaṁrabdhau garjantāv iva toyadau 09054033c jahr̥ṣāte mahābāhū siṁhau kesariṇāv iva 09054034a gajāv iva susaṁrabdhau jvalitāv iva pāvakau 09054034c dadr̥śus tau mahātmānau saśr̥ṅgāv iva parvatau 09054035a roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam 09054035c tau sametau mahātmānau gadāhastau narottamau 09054036a ubhau paramasaṁhr̥ṣṭāv ubhau paramasaṁmatau 09054036c sadaśvāv iva heṣantau br̥ṁhantāv iva kuñjarau 09054037a vr̥ṣabhāv iva garjantau duryodhanavr̥kodarau 09054037c daityāv iva balonmattau rejatus tau narottamau 09054038a tato duryodhano rājann idam āha yudhiṣṭhiram 09054038c sr̥ñjayaiḥ saha tiṣṭhantaṁ tapantam iva bhāskaram 09054039a idaṁ vyavasitaṁ yuddhaṁ mama bhīmasya cobhayoḥ 09054039c upopaviṣṭāḥ paśyadhvaṁ vimardaṁ nr̥pasattamāḥ 09054040a tataḥ samupaviṣṭaṁ tat sumahad rājamaṇḍalam 09054040c virājamānaṁ dadr̥śe divīvādityamaṇḍalam 09054041a teṣāṁ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ 09054041c upaviṣṭo mahārāja pūjyamānaḥ samantataḥ 09054042a śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ 09054042c nakṣatrair iva saṁpūrṇo vr̥to niśi niśākaraḥ 09054043a tau tathā tu mahārāja gadāhastau durāsadau 09054043c anyonyaṁ vāgbhir ugrābhis takṣamāṇau vyavasthitau 09054044a apriyāṇi tato ’nyonyam uktvā tau kurupuṁgavau 09054044c udīkṣantau sthitau vīrau vr̥traśakrāv ivāhave 09055001 vaiśaṁpāyana uvāca 09055001a tato vāgyuddham abhavat tumulaṁ janamejaya 09055001c yatra duḥkhānvito rājā dhr̥tarāṣṭro ’bravīd idam 09055002a dhig astu khalu mānuṣyaṁ yasya niṣṭheyam īdr̥śī 09055002c ekādaśacamūbhartā yatra putro mamābhibhūḥ 09055003a ājñāpya sarvān nr̥patīn bhuktvā cemāṁ vasuṁdharām 09055003c gadām ādāya vegena padātiḥ prasthito raṇam 09055004a bhūtvā hi jagato nātho hy anātha iva me sutaḥ 09055004c gadām udyamya yo yāti kim anyad bhāgadheyataḥ 09055005a aho duḥkhaṁ mahat prāptaṁ putreṇa mama saṁjaya 09055005c evam uktvā sa duḥkhārto virarāma janādhipaḥ 09055006 saṁjaya uvāca 09055006a sa meghaninado harṣād vinadann iva govr̥ṣaḥ 09055006c ājuhāva tataḥ pārthaṁ yuddhāya yudhi vīryavān 09055007a bhīmam āhvayamāne tu kururāje mahātmani 09055007c prādurāsan sughorāṇi rūpāṇi vividhāny uta 09055008a vavur vātāḥ sanirghātāḥ pāṁsuvarṣaṁ papāta ca 09055008c babhūvuś ca diśaḥ sarvās timireṇa samāvr̥tāḥ 09055009a mahāsvanāḥ sanirghātās tumulā romaharṣaṇāḥ 09055009c petus tatholkāḥ śataśaḥ sphoṭayantyo nabhastalam 09055010a rāhuś cāgrasad ādityam aparvaṇi viśāṁ pate 09055010c cakampe ca mahākampaṁ pr̥thivī savanadrumā 09055011a rūkṣāś ca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ 09055011c girīṇāṁ śikharāṇy eva nyapatanta mahītale 09055012a mr̥gā bahuvidhākārāḥ saṁpatanti diśo daśa 09055012c dīptāḥ śivāś cāpy anadan ghorarūpāḥ sudāruṇāḥ 09055013a nirghātāś ca mahāghorā babhūvū romaharṣaṇāḥ 09055013c dīptāyāṁ diśi rājendra mr̥gāś cāśubhavādinaḥ 09055014a udapānagatāś cāpo vyavardhanta samantataḥ 09055014c aśarīrā mahānādāḥ śrūyante sma tadā nr̥pa 09055015a evamādīni dr̥ṣṭvātha nimittāni vr̥kodaraḥ 09055015c uvāca bhrātaraṁ jyeṣṭhaṁ dharmarājaṁ yudhiṣṭhiram 09055016a naiṣa śakto raṇe jetuṁ mandātmā māṁ suyodhanaḥ 09055016c adya krodhaṁ vimokṣyāmi nigūḍhaṁ hr̥daye ciram 09055016e suyodhane kauravendre khāṇḍave pāvako yathā 09055017a śalyam adyoddhariṣyāmi tava pāṇḍava hr̥cchayam 09055017c nihatya gadayā pāpam imaṁ kurukulādhamam 09055018a adya kīrtimayīṁ mālāṁ pratimokṣyāmy ahaṁ tvayi 09055018c hatvemaṁ pāpakarmāṇaṁ gadayā raṇamūrdhani 09055019a adyāsya śatadhā dehaṁ bhinadmi gadayānayā 09055019c nāyaṁ praveṣṭā nagaraṁ punar vāraṇasāhvayam 09055020a sarpotsargasya śayane viṣadānasya bhojane 09055020c pramāṇakoṭyāṁ pātasya dāhasya jatuveśmani 09055021a sabhāyām avahāsasya sarvasvaharaṇasya ca 09055021c varṣam ajñātavāsasya vanavāsasya cānagha 09055022a adyāntam eṣāṁ duḥkhānāṁ gantā bharatasattama 09055022c ekāhnā vinihatyemaṁ bhaviṣyāmy ātmano ’nr̥ṇaḥ 09055023a adyāyur dhārtarāṣṭrasya durmater akr̥tātmanaḥ 09055023c samāptaṁ bharataśreṣṭha mātāpitroś ca darśanam 09055024a adyāyaṁ kururājasya śaṁtanoḥ kulapāṁsanaḥ 09055024c prāṇāñ śriyaṁ ca rājyaṁ ca tyaktvā śeṣyati bhūtale 09055025a rājā ca dhr̥tarāṣṭro ’dya śrutvā putraṁ mayā hatam 09055025c smariṣyaty aśubhaṁ karma yat tac chakunibuddhijam 09055026a ity uktvā rājaśārdūla gadām ādāya vīryavān 09055026c avātiṣṭhata yuddhāya śakro vr̥tram ivāhvayan 09055027a tam udyatagadaṁ dr̥ṣṭvā kailāsam iva śr̥ṅgiṇam 09055027c bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha 09055028a rājñaś ca dhr̥tarāṣṭrasya tathā tvam api cātmanaḥ 09055028c smara tad duṣkr̥taṁ karma yad vr̥ttaṁ vāraṇāvate 09055029a draupadī ca parikliṣṭā sabhāyāṁ yad rajasvalā 09055029c dyūte ca vañcito rājā yat tvayā saubalena ca 09055030a vane duḥkhaṁ ca yat prāptam asmābhis tvatkr̥taṁ mahat 09055030c virāṭanagare caiva yonyantaragatair iva 09055030e tat sarvaṁ yātayāmy adya diṣṭyā dr̥ṣṭo ’si durmate 09055031a tvatkr̥te ’sau hataḥ śete śaratalpe pratāpavān 09055031c gāṅgeyo rathināṁ śreṣṭho nihato yājñaseninā 09055032a hato droṇaś ca karṇaś ca tathā śalyaḥ pratāpavān 09055032c vairāgner ādikartā ca śakuniḥ saubalo hataḥ 09055033a prātikāmī tathā pāpo draupadyāḥ kleśakr̥d dhataḥ 09055033c bhrātaras te hatāḥ sarve śūrā vikrāntayodhinaḥ 09055034a ete cānye ca bahavo nihatās tvatkr̥te nr̥pāḥ 09055034c tvām adya nihaniṣyāmi gadayā nātra saṁśayaḥ 09055035a ity evam uccai rājendra bhāṣamāṇaṁ vr̥kodaram 09055035c uvāca vītabhī rājan putras te satyavikramaḥ 09055036a kiṁ katthitena bahudhā yudhyasva tvaṁ vr̥kodara 09055036c adya te ’haṁ vineṣyāmi yuddhaśraddhāṁ kulādhama 09055037a naiva duryodhanaḥ kṣudra kena cit tvadvidhena vai 09055037c śakyas trāsayituṁ vācā yathānyaḥ prākr̥to naraḥ 09055038a cirakālepsitaṁ diṣṭyā hr̥dayastham idaṁ mama 09055038c tvayā saha gadāyuddhaṁ tridaśair upapāditam 09055039a kiṁ vācā bahunoktena katthitena ca durmate 09055039c vāṇī saṁpadyatām eṣā karmaṇā mā ciraṁ kr̥thāḥ 09055040a tasya tad vacanaṁ śrutvā sarva evābhyapūjayan 09055040c rājānaḥ somakāś caiva ye tatrāsan samāgatāḥ 09055041a tataḥ saṁpūjitaḥ sarvaiḥ saṁprahr̥ṣṭatanūruhaḥ 09055041c bhūyo dhīraṁ manaś cakre yuddhāya kurunandanaḥ 09055042a taṁ mattam iva mātaṅgaṁ talatālair narādhipāḥ 09055042c bhūyaḥ saṁharṣayāṁ cakrur duryodhanam amarṣaṇam 09055043a taṁ mahātmā mahātmānaṁ gadām udyamya pāṇḍavaḥ 09055043c abhidudrāva vegena dhārtarāṣṭraṁ vr̥kodaraḥ 09055044a br̥ṁhanti kuñjarās tatra hayā heṣanti cāsakr̥t 09055044c śastrāṇi cāpy adīpyanta pāṇḍavānāṁ jayaiṣiṇām 09056001 saṁjaya uvāca 09056001a tato duryodhano dr̥ṣṭvā bhīmasenaṁ tathāgatam 09056001c pratyudyayāv adīnātmā vegena mahatā nadan 09056002a samāpetatur ānadya śr̥ṅgiṇau vr̥ṣabhāv iva 09056002c mahānirghātaghoṣaś ca saṁprahāras tayor abhūt 09056003a abhavac ca tayor yuddhaṁ tumulaṁ romaharṣaṇam 09056003c jigīṣator yudhānyonyam indraprahrādayor iva 09056004a rudhirokṣitasarvāṅgau gadāhastau manasvinau 09056004c dadr̥śāte mahātmānau puṣpitāv iva kiṁśukau 09056005a tathā tasmin mahāyuddhe vartamāne sudāruṇe 09056005c khadyotasaṁghair iva khaṁ darśanīyaṁ vyarocata 09056006a tathā tasmin vartamāne saṁkule tumule bhr̥śam 09056006c ubhāv api pariśrāntau yudhyamānāv ariṁdamau 09056007a tau muhūrtaṁ samāśvasya punar eva paraṁtapau 09056007c abhyahārayatāṁ tatra saṁpragr̥hya gade śubhe 09056008a tau tu dr̥ṣṭvā mahāvīryau samāśvastau nararṣabhau 09056008c balinau vāraṇau yadvad vāśitārthe madotkaṭau 09056009a apāravīryau saṁprekṣya pragr̥hītagadāv ubhau 09056009c vismayaṁ paramaṁ jagmur devagandharvadānavāḥ 09056010a pragr̥hītagadau dr̥ṣṭvā duryodhanavr̥kodarau 09056010c saṁśayaḥ sarvabhūtānāṁ vijaye samapadyata 09056011a samāgamya tato bhūyo bhrātarau balināṁ varau 09056011c anyonyasyāntaraprepsū pracakrāte ’ntaraṁ prati 09056012a yamadaṇḍopamāṁ gurvīm indrāśanim ivodyatām 09056012c dadr̥śuḥ prekṣakā rājan raudrīṁ viśasanīṁ gadām 09056013a āvidhyato gadāṁ tasya bhīmasenasya saṁyuge 09056013c śabdaḥ sutumulo ghoro muhūrtaṁ samapadyata 09056014a āvidhyantam abhiprekṣya dhārtarāṣṭro ’tha pāṇḍavam 09056014c gadām alaghuvegāṁ tāṁ vismitaḥ saṁbabhūva ha 09056015a caraṁś ca vividhān mārgān maṇḍalāni ca bhārata 09056015c aśobhata tadā vīro bhūya eva vr̥kodaraḥ 09056016a tau parasparam āsādya yat tāv anyonyarakṣaṇe 09056016c mārjārāv iva bhakṣārthe tatakṣāte muhur muhuḥ 09056017a acarad bhīmasenas tu mārgān bahuvidhāṁs tathā 09056017c maṇḍalāni vicitrāṇi sthānāni vividhāni ca 09056018a gomūtrikāṇi citrāṇi gatapratyāgatāni ca 09056018c parimokṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam 09056019a abhidravaṇam ākṣepam avasthānaṁ savigraham 09056019c parāvartanasaṁvartam avaplutam athāplutam 09056019e upanyastam apanyastaṁ gadāyuddhaviśāradau 09056020a evaṁ tau vicarantau tu nyaghnatāṁ vai parasparam 09056020c vañcayantau punaś caiva ceratuḥ kurusattamau 09056021a vikrīḍantau subalinau maṇḍalāni praceratuḥ 09056021c gadāhastau tatas tau tu maṇḍalāvasthitau balī 09056022a dakṣiṇaṁ maṇḍalaṁ rājan dhārtarāṣṭro ’bhyavartata 09056022c savyaṁ tu maṇḍalaṁ tatra bhīmaseno ’bhyavartata 09056023a tathā tu caratas tasya bhīmasya raṇamūrdhani 09056023c duryodhano mahārāja pārśvadeśe ’bhyatāḍayat 09056024a āhatas tu tadā bhīmas tava putreṇa bhārata 09056024c āvidhyata gadāṁ gurvīṁ prahāraṁ tam acintayan 09056025a indrāśanisamāṁ ghorāṁ yamadaṇḍam ivodyatām 09056025c dadr̥śus te mahārāja bhīmasenasya tāṁ gadām 09056026a āvidhyantaṁ gadāṁ dr̥ṣṭvā bhīmasenaṁ tavātmajaḥ 09056026c samudyamya gadāṁ ghorāṁ pratyavidhyad ariṁdamaḥ 09056027a gadāmārutavegena tava putrasya bhārata 09056027c śabda āsīt sutumulas tejaś ca samajāyata 09056028a sa caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ 09056028c samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ 09056029a āviddhā sarvavegena bhīmena mahatī gadā 09056029c sadhūmaṁ sārciṣaṁ cāgniṁ mumocogrā mahāsvanā 09056030a ādhūtāṁ bhīmasenena gadāṁ dr̥ṣṭvā suyodhanaḥ 09056030c adrisāramayīṁ gurvīm āvidhyan bahv aśobhata 09056031a gadāmārutavegaṁ hi dr̥ṣṭvā tasya mahātmanaḥ 09056031c bhayaṁ viveśa pāṇḍūn vai sarvān eva sasomakān 09056032a tau darśayantau samare yuddhakrīḍāṁ samantataḥ 09056032c gadābhyāṁ sahasānyonyam ājaghnatur ariṁdamau 09056033a tau parasparam āsādya daṁṣṭrābhyāṁ dviradau yathā 09056033c aśobhetāṁ mahārāja śoṇitena pariplutau 09056034a evaṁ tad abhavad yuddhaṁ ghorarūpam asaṁvr̥tam 09056034c parivr̥tte ’hani krūraṁ vr̥travāsavayor iva 09056035a dr̥ṣṭvā vyavasthitaṁ bhīmaṁ tava putro mahābalaḥ 09056035c caraṁś citratarān mārgān kaunteyam abhidudruve 09056036a tasya bhīmo mahāvegāṁ jāmbūnadapariṣkr̥tām 09056036c abhikruddhasya kruddhas tu tāḍayām āsa tāṁ gadām 09056037a savisphuliṅgo nirhrādas tayos tatrābhighātajaḥ 09056037c prādurāsīn mahārāja sr̥ṣṭayor vajrayor iva 09056038a vegavatyā tayā tatra bhīmasenapramuktayā 09056038c nipatantyā mahārāja pr̥thivī samakampata 09056039a tāṁ nāmr̥ṣyata kauravyo gadāṁ pratihatāṁ raṇe 09056039c matto dvipa iva kruddhaḥ pratikuñjaradarśanāt 09056040a sa savyaṁ maṇḍalaṁ rājann udbhrāmya kr̥taniścayaḥ 09056040c ājaghne mūrdhni kaunteyaṁ gadayā bhīmavegayā 09056041a tayā tv abhihato bhīmaḥ putreṇa tava pāṇḍavaḥ 09056041c nākampata mahārāja tad adbhutam ivābhavat 09056042a āścaryaṁ cāpi tad rājan sarvasainyāny apūjayan 09056042c yad gadābhihato bhīmo nākampata padāt padam 09056043a tato gurutarāṁ dīptāṁ gadāṁ hemapariṣkr̥tām 09056043c duryodhanāya vyasr̥jad bhīmo bhīmaparākramaḥ 09056044a taṁ prahāram asaṁbhrānto lāghavena mahābalaḥ 09056044c moghaṁ duryodhanaś cakre tatrābhūd vismayo mahān 09056045a sā tu moghā gadā rājan patantī bhīmacoditā 09056045c cālayām āsa pr̥thivīṁ mahānirghātanisvanā 09056046a āsthāya kauśikān mārgān utpatan sa punaḥ punaḥ 09056046c gadānipātaṁ prajñāya bhīmasenam avañcayat 09056047a vañcayitvā tathā bhīmaṁ gadayā kurusattamaḥ 09056047c tāḍayām āsa saṁkruddho vakṣodeśe mahābalaḥ 09056048a gadayābhihato bhīmo muhyamāno mahāraṇe 09056048c nābhyamanyata kartavyaṁ putreṇābhyāhatas tava 09056049a tasmiṁs tathā vartamāne rājan somakapāṇḍavāḥ 09056049c bhr̥śopahatasaṁkalpā nahr̥ṣṭamanaso ’bhavan 09056050a sa tu tena prahāreṇa mātaṅga iva roṣitaḥ 09056050c hastivad dhastisaṁkāśam abhidudrāva te sutam 09056051a tatas tu rabhaso bhīmo gadayā tanayaṁ tava 09056051c abhidudrāva vegena siṁho vanagajaṁ yathā 09056052a upasr̥tya tu rājānaṁ gadāmokṣaviśāradaḥ 09056052c āvidhyata gadāṁ rājan samuddiśya sutaṁ tava 09056053a atāḍayad bhīmasenaḥ pārśve duryodhanaṁ tadā 09056053c sa vihvalaḥ prahāreṇa jānubhyām agaman mahīm 09056054a tasmiṁs tu bharataśreṣṭhe jānubhyām avanīṁ gate 09056054c udatiṣṭhat tato nādaḥ sr̥ñjayānāṁ jagatpate 09056055a teṣāṁ tu ninadaṁ śrutvā sr̥ñjayānāṁ nararṣabhaḥ 09056055c amarṣād bharataśreṣṭha putras te samakupyata 09056056a utthāya tu mahābāhuḥ kruddho nāga iva śvasan 09056056c didhakṣann iva netrābhyāṁ bhīmasenam avaikṣata 09056057a tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat 09056057c pramathiṣyann iva śiro bhīmasenasya saṁyuge 09056058a sa mahātmā mahātmānaṁ bhīmaṁ bhīmaparākramaḥ 09056058c atāḍayac chaṅkhadeśe sa cacālācalopamaḥ 09056059a sa bhūyaḥ śuśubhe pārthas tāḍito gadayā raṇe 09056059c udbhinnarudhiro rājan prabhinna iva kuñjaraḥ 09056060a tato gadāṁ vīrahaṇīm ayasmayīṁ; pragr̥hya vajrāśanitulyanisvanām 09056060c atāḍayac chatrum amitrakarśano; balena vikramya dhanaṁjayāgrajaḥ 09056061a sa bhīmasenābhihatas tavātmajaḥ; papāta saṁkampitadehabandhanaḥ 09056061c supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ 09056062a tataḥ praṇedur jahr̥ṣuś ca pāṇḍavāḥ; samīkṣya putraṁ patitaṁ kṣitau tava 09056062c tataḥ sutas te pratilabhya cetanāṁ; samutpapāta dvirado yathā hradāt 09056063a sa pārthivo nityam amarṣitas tadā; mahārathaḥ śikṣitavat paribhraman 09056063c atāḍayat pāṇḍavam agrataḥ sthitaṁ; sa vihvalāṅgo jagatīm upāspr̥śat 09056064a sa siṁhanādān vinanāda kauravo; nipātya bhūmau yudhi bhīmam ojasā 09056064c bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam 09056065a tato ’ntarikṣe ninado mahān abhūd; divaukasām apsarasāṁ ca neduṣām 09056065c papāta coccair amarapraveritaṁ; vicitrapuṣpotkaravarṣam uttamam 09056066a tataḥ parān āviśad uttamaṁ bhayaṁ; samīkṣya bhūmau patitaṁ narottamam 09056066c ahīyamānaṁ ca balena kauravaṁ; niśamya bhedaṁ ca dr̥ḍhasya varmaṇaḥ 09056067a tato muhūrtād upalabhya cetanāṁ; pramr̥jya vaktraṁ rudhirārdram ātmanaḥ 09056067c dhr̥tiṁ samālambya vivr̥ttalocano; balena saṁstabhya vr̥kodaraḥ sthitaḥ 09057001 saṁjaya uvāca 09057001a samudīrṇaṁ tato dr̥ṣṭvā saṁgrāmaṁ kurumukhyayoḥ 09057001c athābravīd arjunas tu vāsudevaṁ yaśasvinam 09057002a anayor vīrayor yuddhe ko jyāyān bhavato mataḥ 09057002c kasya vā ko guṇo bhūyān etad vada janārdana 09057003 vāsudeva uvāca 09057003a upadeśo ’nayos tulyo bhīmas tu balavattaraḥ 09057003c kr̥tayatnataras tv eṣa dhārtarāṣṭro vr̥kodarāt 09057004a bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati 09057004c anyāyena tu yudhyan vai hanyād eṣa suyodhanam 09057005a māyayā nirjitā devair asurā iti naḥ śrutam 09057005c virocanaś ca śakreṇa māyayā nirjitaḥ sakhe 09057005e māyayā cākṣipat tejo vr̥trasya balasūdanaḥ 09057006a pratijñātaṁ tu bhīmena dyūtakāle dhanaṁjaya 09057006c ūrū bhetsyāmi te saṁkhye gadayeti suyodhanam 09057007a so ’yaṁ pratijñāṁ tāṁ cāpi pārayitvārikarśanaḥ 09057007c māyāvinaṁ ca rājānaṁ māyayaiva nikr̥ntatu 09057008a yady eṣa balam āsthāya nyāyena prahariṣyati 09057008c viṣamasthas tato rājā bhaviṣyati yudhiṣṭhiraḥ 09057009a punar eva ca vakṣyāmi pāṇḍavedaṁ nibodha me 09057009c dharmarājāparādhena bhayaṁ naḥ punar āgatam 09057010a kr̥tvā hi sumahat karma hatvā bhīṣmamukhān kurūn 09057010c jayaḥ prāpto yaśaś cāgryaṁ vairaṁ ca pratiyātitam 09057010e tad evaṁ vijayaḥ prāptaḥ punaḥ saṁśayitaḥ kr̥taḥ 09057011a abuddhir eṣā mahatī dharmarājasya pāṇḍava 09057011c yad ekavijaye yuddhaṁ paṇitaṁ kr̥tam īdr̥śam 09057011e suyodhanaḥ kr̥tī vīra ekāyanagatas tathā 09057012a api cośanasā gītaḥ śrūyate ’yaṁ purātanaḥ 09057012c ślokas tattvārthasahitas tan me nigadataḥ śr̥ṇu 09057013a punar āvartamānānāṁ bhagnānāṁ jīvitaiṣiṇām 09057013c bhetavyam ariśeṣāṇām ekāyanagatā hi te 09057014a suyodhanam imaṁ bhagnaṁ hatasainyaṁ hradaṁ gatam 09057014c parājitaṁ vanaprepsuṁ nirāśaṁ rājyalambhane 09057015a ko nv eṣa saṁyuge prājñaḥ punar dvaṁdve samāhvayet 09057015c api vo nirjitaṁ rājyaṁ na hareta suyodhanaḥ 09057016a yas trayodaśavarṣāṇi gadayā kr̥taniśramaḥ 09057016c caraty ūrdhvaṁ ca tiryak ca bhīmasenajighāṁsayā 09057017a evaṁ cen na mahābāhur anyāyena haniṣyati 09057017c eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati 09057018a dhanaṁjayas tu śrutvaitat keśavasya mahātmanaḥ 09057018c prekṣato bhīmasenasya hastenorum atāḍayat 09057019a gr̥hya saṁjñāṁ tato bhīmo gadayā vyacarad raṇe 09057019c maṇḍalāni vicitrāṇi yamakānītarāṇi ca 09057020a dakṣiṇaṁ maṇḍalaṁ savyaṁ gomūtrakam athāpi ca 09057020c vyacarat pāṇḍavo rājann ariṁ saṁmohayann iva 09057021a tathaiva tava putro ’pi gadāmārgaviśāradaḥ 09057021c vyacaral laghu citraṁ ca bhīmasenajighāṁsayā 09057022a ādhunvantau gade ghore candanāgarurūṣite 09057022c vairasyāntaṁ parīpsantau raṇe kruddhāv ivāntakau 09057023a anyonyaṁ tau jighāṁsantau pravīrau puruṣarṣabhau 09057023c yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau 09057024a maṇḍalāni vicitrāṇi carator nr̥pabhīmayoḥ 09057024c gadāsaṁpātajās tatra prajajñuḥ pāvakārciṣaḥ 09057025a samaṁ praharatos tatra śūrayor balinor mr̥dhe 09057025c kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ 09057026a tayoḥ praharatos tulyaṁ mattakuñjarayor iva 09057026c gadānirghātasaṁhrādaḥ prahārāṇām ajāyata 09057027a tasmiṁs tadā saṁprahāre dāruṇe saṁkule bhr̥śam 09057027c ubhāv api pariśrāntau yudhyamānāv ariṁdamau 09057028a tau muhūrtaṁ samāśvasya punar eva paraṁtapau 09057028c abhyahārayatāṁ kruddhau pragr̥hya mahatī gade 09057029a tayoḥ samabhavad yuddhaṁ ghorarūpam asaṁvr̥tam 09057029c gadānipātai rājendra takṣator vai parasparam 09057030a vyāyāmapradrutau tau tu vr̥ṣabhākṣau tarasvinau 09057030c anyonyaṁ jaghnatur vīrau paṅkasthau mahiṣāv iva 09057031a jarjarīkr̥tasarvāṅgau rudhireṇābhisaṁplutau 09057031c dadr̥śāte himavati puṣpitāv iva kiṁśukau 09057032a duryodhanena pārthas tu vivare saṁpradarśite 09057032c īṣad utsmayamānas tu sahasā prasasāra ha 09057033a tam abhyāśagataṁ prājño raṇe prekṣya vr̥kodaraḥ 09057033c avākṣipad gadāṁ tasmai vegena mahatā balī 09057034a avakṣepaṁ tu taṁ dr̥ṣṭvā putras tava viśāṁ pate 09057034c apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi 09057035a mokṣayitvā prahāraṁ taṁ sutas tava sa saṁbhramāt 09057035c bhīmasenaṁ ca gadayā prāharat kurusattamaḥ 09057036a tasya viṣyandamānena rudhireṇāmitaujasaḥ 09057036c prahāragurupātāc ca mūrcheva samajāyata 09057037a duryodhanas taṁ ca veda pīḍitaṁ pāṇḍavaṁ raṇe 09057037c dhārayām āsa bhīmo ’pi śarīram atipīḍitam 09057038a amanyata sthitaṁ hy enaṁ prahariṣyantam āhave 09057038c ato na prāharat tasmai punar eva tavātmajaḥ 09057039a tato muhūrtam āśvasya duryodhanam avasthitam 09057039c vegenābhyadravad rājan bhīmasenaḥ pratāpavān 09057040a tam āpatantaṁ saṁprekṣya saṁrabdham amitaujasam 09057040c mogham asya prahāraṁ taṁ cikīrṣur bharatarṣabha 09057041a avasthāne matiṁ kr̥tvā putras tava mahāmanāḥ 09057041c iyeṣotpatituṁ rājaṁś chalayiṣyan vr̥kodaram 09057042a abudhyad bhīmasenas tad rājñas tasya cikīrṣitam 09057042c athāsya samabhidrutya samutkramya ca siṁhavat 09057043a sr̥tyā vañcayato rājan punar evotpatiṣyataḥ 09057043c ūrubhyāṁ prāhiṇod rājan gadāṁ vegena pāṇḍavaḥ 09057044a sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā 09057044c ūrū duryodhanasyātha babhañja priyadarśanau 09057045a sa papāta naravyāghro vasudhām anunādayan 09057045c bhagnorur bhīmasenena putras tava mahīpate 09057046a vavur vātāḥ sanirghātāḥ pāṁsuvarṣaṁ papāta ca 09057046c cacāla pr̥thivī cāpi savr̥kṣakṣupaparvatā 09057047a tasmin nipatite vīre patyau sarvamahīkṣitām 09057047c mahāsvanā punar dīptā sanirghātā bhayaṁkarī 09057047e papāta colkā mahatī patite pr̥thivīpatau 09057048a tathā śoṇitavarṣaṁ ca pāṁsuvarṣaṁ ca bhārata 09057048c vavarṣa maghavāṁs tatra tava putre nipātite 09057049a yakṣāṇāṁ rākṣasānāṁ ca piśācānāṁ tathaiva ca 09057049c antarikṣe mahānādaḥ śrūyate bharatarṣabha 09057050a tena śabdena ghoreṇa mr̥gāṇām atha pakṣiṇām 09057050c jajñe ghoratamaḥ śabdo bahūnāṁ sarvatodiśam 09057051a ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha 09057051c mumucus te mahānādaṁ tava putre nipātite 09057052a bherīśaṅkhamr̥daṅgānām abhavac ca svano mahān 09057052c antarbhūmigataś caiva tava putre nipātite 09057053a bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ 09057053c nr̥tyadbhir bhayadair vyāptā diśas tatrābhavan nr̥pa 09057054a dhvajavanto ’stravantaś ca śastravantas tathaiva ca 09057054c prākampanta tato rājaṁs tava putre nipātite 09057055a hradāḥ kūpāś ca rudhiram udvemur nr̥pasattama 09057055c nadyaś ca sumahāvegāḥ pratisrotovahābhavan 09057056a pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan 09057056c duryodhane tadā rājan patite tanaye tava 09057057a dr̥ṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha 09057057c āvignamanasaḥ sarve babhūvur bharatarṣabha 09057058a yayur devā yathākāmaṁ gandharvāpsarasas tathā 09057058c kathayanto ’dbhutaṁ yuddhaṁ sutayos tava bhārata 09057059a tathaiva siddhā rājendra tathā vātikacāraṇāḥ 09057059c narasiṁhau praśaṁsantau viprajagmur yathāgatam 09058001 saṁjaya uvāca 09058001a taṁ pātitaṁ tato dr̥ṣṭvā mahāśālam ivodgatam 09058001c prahr̥ṣṭamanasaḥ sarve babhūvus tatra pāṇḍavāḥ 09058002a unmattam iva mātaṅgaṁ siṁhena vinipātitam 09058002c dadr̥śur hr̥ṣṭaromāṇaḥ sarve te cāpi somakāḥ 09058003a tato duryodhanaṁ hatvā bhīmasenaḥ pratāpavān 09058003c patitaṁ kauravendraṁ tam upagamyedam abravīt 09058004a gaur gaur iti purā manda draupadīm ekavāsasam 09058004c yat sabhāyāṁ hasann asmāṁs tadā vadasi durmate 09058004e tasyāvahāsasya phalam adya tvaṁ samavāpnuhi 09058005a evam uktvā sa vāmena padā maulim upāspr̥śat 09058005c śiraś ca rājasiṁhasya pādena samaloḍayat 09058006a tathaiva krodhasaṁrakto bhīmaḥ parabalārdanaḥ 09058006c punar evābravīd vākyaṁ yat tac chr̥ṇu narādhipa 09058007a ye ’smān puro ’panr̥tyanta punar gaur iti gaur iti 09058007c tān vayaṁ pratinr̥tyāmaḥ punar gaur iti gaur iti 09058008a nāsmākaṁ nikr̥tir vahnir nākṣadyūtaṁ na vañcanā 09058008c svabāhubalam āśritya prabādhāmo vayaṁ ripūn 09058009a so ’vāpya vairasya parasya pāraṁ; vr̥kodaraḥ prāha śanaiḥ prahasya 09058009c yudhiṣṭhiraṁ keśavasr̥ñjayāṁś ca; dhanaṁjayaṁ mādravatīsutau ca 09058010a rajasvalāṁ draupadīm ānayan ye; ye cāpy akurvanta sadasy avastrām 09058010c tān paśyadhvaṁ pāṇḍavair dhārtarāṣṭrān; raṇe hatāṁs tapasā yājñasenyāḥ 09058011a ye naḥ purā ṣaṇḍhatilān avocan; krūrā rājño dhr̥tarāṣṭrasya putrāḥ 09058011c te no hatāḥ sagaṇāḥ sānubandhāḥ; kāmaṁ svargaṁ narakaṁ vā vrajāmaḥ 09058012a punaś ca rājñaḥ patitasya bhūmau; sa tāṁ gadāṁ skandhagatāṁ nirīkṣya 09058012c vāmena pādena śiraḥ pramr̥dya; duryodhanaṁ naikr̥tikety avocat 09058013a hr̥ṣṭena rājan kurupārthivasya; kṣudrātmanā bhīmasenena pādam 09058013c dr̥ṣṭvā kr̥taṁ mūrdhani nābhyanandan; dharmātmānaḥ somakānāṁ prabarhāḥ 09058014a tava putraṁ tathā hatvā katthamānaṁ vr̥kodaram 09058014c nr̥tyamānaṁ ca bahuśo dharmarājo ’bravīd idam 09058015a mā śiro ’sya padā mardīr mā dharmas te ’tyagān mahān 09058015c rājā jñātir hataś cāyaṁ naitan nyāyyaṁ tavānagha 09058016a vidhvasto ’yaṁ hatāmātyo hatabhrātā hataprajaḥ 09058016c utsannapiṇḍo bhrātā ca naitan nyāyyaṁ kr̥taṁ tvayā 09058017a dhārmiko bhīmaseno ’sāv ity āhus tvāṁ purā janāḥ 09058017c sa kasmād bhīmasena tvaṁ rājānam adhitiṣṭhasi 09058018a dr̥ṣṭvā duryodhanaṁ rājā kuntīputras tathāgatam 09058018c netrābhyām aśrupūrṇābhyām idaṁ vacanam abravīt 09058019a nūnam etad balavatā dhātrādiṣṭaṁ mahātmanā 09058019c yad vayaṁ tvāṁ jighāṁsāmas tvaṁ cāsmān kurusattama 09058020a ātmano hy aparādhena mahad vyasanam īdr̥śam 09058020c prāptavān asi yal lobhān madād bālyāc ca bhārata 09058021a ghātayitvā vayasyāṁś ca bhrātr̥̄n atha pitr̥̄ṁs tathā 09058021c putrān pautrāṁs tathācāryāṁs tato ’si nidhanaṁ gataḥ 09058022a tavāparādhād asmābhir bhrātaras te mahārathāḥ 09058022c nihatā jñātayaś cānye diṣṭaṁ manye duratyayam 09058023a snuṣāś ca prasnuṣāś caiva dhr̥tarāṣṭrasya vihvalāḥ 09058023c garhayiṣyanti no nūnaṁ vidhavāḥ śokakarśitāḥ 09058024a evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ 09058024c vilalāpa ciraṁ cāpi dharmaputro yudhiṣṭhiraḥ 09059001 dhr̥tarāṣṭra uvāca 09059001a adharmeṇa hataṁ dr̥ṣṭvā rājānaṁ mādhavottamaḥ 09059001c kim abravīt tadā sūta baladevo mahābalaḥ 09059002a gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ 09059002c kr̥tavān rauhiṇeyo yat tan mamācakṣva saṁjaya 09059003 saṁjaya uvāca 09059003a śirasy abhihataṁ dr̥ṣṭvā bhīmasenena te sutam 09059003c rāmaḥ praharatāṁ śreṣṭhaś cukrodha balavad balī 09059004a tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ 09059004c kurvann ārtasvaraṁ ghoraṁ dhig dhig bhīmety uvāca ha 09059005a aho dhig yad adho nābheḥ prahr̥taṁ śuddhavikrame 09059005c naitad dr̥ṣṭaṁ gadāyuddhe kr̥tavān yad vr̥kodaraḥ 09059006a adho nābhyā na hantavyam iti śāstrasya niścayaḥ 09059006c ayaṁ tv aśāstravin mūḍhaḥ svacchandāt saṁpravartate 09059007a tasya tat tad bruvāṇasya roṣaḥ samabhavan mahān 09059007c tato lāṅgalam udyamya bhīmam abhyadravad balī 09059008a tasyordhvabāhoḥ sadr̥śaṁ rūpam āsīn mahātmanaḥ 09059008c bahudhātuvicitrasya śvetasyeva mahāgireḥ 09059009a tam utpatantaṁ jagrāha keśavo vinayānataḥ 09059009c bāhubhyāṁ pīnavr̥ttābhyāṁ prayatnād balavad balī 09059010a sitāsitau yaduvarau śuśubhāte ’dhikaṁ tataḥ 09059010c nabhogatau yathā rājaṁś candrasūryau dinakṣaye 09059011a uvāca cainaṁ saṁrabdhaṁ śamayann iva keśavaḥ 09059011c ātmavr̥ddhir mitravr̥ddhir mitramitrodayas tathā 09059011e viparītaṁ dviṣatsv etat ṣaḍvidhā vr̥ddhir ātmanaḥ 09059012a ātmany api ca mitreṣu viparītaṁ yadā bhavet 09059012c tadā vidyān manojyānim āśu śāntikaro bhavet 09059013a asmākaṁ sahajaṁ mitraṁ pāṇḍavāḥ śuddhapauruṣāḥ 09059013c svakāḥ pitr̥ṣvasuḥ putrās te parair nikr̥tā bhr̥śam 09059014a pratijñāpāraṇaṁ dharmaḥ kṣatriyasyeti vettha ha 09059014c suyodhanasya gadayā bhaṅktāsmy ūrū mahāhave 09059014e iti pūrvaṁ pratijñātaṁ bhīmena hi sabhātale 09059015a maitreyeṇābhiśaptaś ca pūrvam eva maharṣiṇā 09059015c ūrū bhetsyati te bhīmo gadayeti paraṁtapa 09059015e ato doṣaṁ na paśyāmi mā krudhas tvaṁ pralambahan 09059016a yaunair hārdaiś ca saṁbandhaiḥ saṁbaddhāḥ smeha pāṇḍavaiḥ 09059016c teṣāṁ vr̥ddhyābhivr̥ddhir no mā krudhaḥ puruṣarṣabha 09059017 rāma uvāca 09059017a dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṁ niyacchati 09059017c arthaś cātyarthalubdhasya kāmaś cātiprasaṅginaḥ 09059018a dharmārthau dharmakāmau ca kāmārthau cāpy apīḍayan 09059018c dharmārthakāmān yo ’bhyeti so ’tyantaṁ sukham aśnute 09059019a tad idaṁ vyākulaṁ sarvaṁ kr̥taṁ dharmasya pīḍanāt 09059019c bhīmasenena govinda kāmaṁ tvaṁ tu yathāttha mām 09059020 vāsudeva uvāca 09059020a aroṣaṇo hi dharmātmā satataṁ dharmavatsalaḥ 09059020c bhavān prakhyāyate loke tasmāt saṁśāmya mā krudhaḥ 09059021a prāptaṁ kaliyugaṁ viddhi pratijñāṁ pāṇḍavasya ca 09059021c ānr̥ṇyaṁ yātu vairasya pratijñāyāś ca pāṇḍavaḥ 09059022 saṁjaya uvāca 09059022a dharmacchalam api śrutvā keśavāt sa viśāṁ pate 09059022c naiva prītamanā rāmo vacanaṁ prāha saṁsadi 09059023a hatvādharmeṇa rājānaṁ dharmātmānaṁ suyodhanam 09059023c jihmayodhīti loke ’smin khyātiṁ yāsyati pāṇḍavaḥ 09059024a duryodhano ’pi dharmātmā gatiṁ yāsyati śāśvatīm 09059024c r̥juyodhī hato rājā dhārtarāṣṭro narādhipaḥ 09059025a yuddhadīkṣāṁ praviśyājau raṇayajñaṁ vitatya ca 09059025c hutvātmānam amitrāgnau prāpa cāvabhr̥thaṁ yaśaḥ 09059026a ity uktvā ratham āsthāya rauhiṇeyaḥ pratāpavān 09059026c śvetābhraśikharākāraḥ prayayau dvārakāṁ prati 09059027a pāñcālāś ca savārṣṇeyāḥ pāṇḍavāś ca viśāṁ pate 09059027c rāme dvāravatīṁ yāte nātipramanaso ’bhavan 09059028a tato yudhiṣṭhiraṁ dīnaṁ cintāparam adhomukham 09059028c śokopahatasaṁkalpaṁ vāsudevo ’bravīd idam 09059029a dharmarāja kimarthaṁ tvam adharmam anumanyase 09059029c hatabandhor yad etasya patitasya vicetasaḥ 09059030a duryodhanasya bhīmena mr̥dyamānaṁ śiraḥ padā 09059030c upaprekṣasi kasmāt tvaṁ dharmajñaḥ san narādhipa 09059031 yudhiṣṭhira uvāca 09059031a na mamaitat priyaṁ kr̥ṣṇa yad rājānaṁ vr̥kodaraḥ 09059031c padā mūrdhny aspr̥śat krodhān na ca hr̥ṣye kulakṣaye 09059032a nikr̥tyā nikr̥tā nityaṁ dhr̥tarāṣṭrasutair vayam 09059032c bahūni paruṣāṇy uktvā vanaṁ prasthāpitāḥ sma ha 09059033a bhīmasenasya tad duḥkham atīva hr̥di vartate 09059033c iti saṁcintya vārṣṇeya mayaitat samupekṣitam 09059034a tasmād dhatvākr̥taprajñaṁ lubdhaṁ kāmavaśānugam 09059034c labhatāṁ pāṇḍavaḥ kāmaṁ dharme ’dharme ’pi vā kr̥te 09059035 saṁjaya uvāca 09059035a ity ukte dharmarājena vāsudevo ’bravīd idam 09059035c kāmam astv evam iti vai kr̥cchrād yadukulodvahaḥ 09059036a ity ukto vāsudevena bhīmapriyahitaiṣiṇā 09059036c anvamodata tat sarvaṁ yad bhīmena kr̥taṁ yudhi 09059037a bhīmaseno ’pi hatvājau tava putram amarṣaṇaḥ 09059037c abhivādyāgrataḥ sthitvā saṁprahr̥ṣṭaḥ kr̥tāñjaliḥ 09059038a provāca sumahātejā dharmarājaṁ yudhiṣṭhiram 09059038c harṣād utphullanayano jitakāśī viśāṁ pate 09059039a tavādya pr̥thivī rājan kṣemā nihatakaṇṭakā 09059039c tāṁ praśādhi mahārāja svadharmam anupālayan 09059040a yas tu kartāsya vairasya nikr̥tyā nikr̥tipriyaḥ 09059040c so ’yaṁ vinihataḥ śete pr̥thivyāṁ pr̥thivīpate 09059041a duḥśāsanaprabhr̥tayaḥ sarve te cogravādinaḥ 09059041c rādheyaḥ śakuniś cāpi nihatās tava śatravaḥ 09059042a seyaṁ ratnasamākīrṇā mahī savanaparvatā 09059042c upāvr̥ttā mahārāja tvām adya nihatadviṣam 09059043 yudhiṣṭhira uvāca 09059043a gataṁ vairasya nidhanaṁ hato rājā suyodhanaḥ 09059043c kr̥ṣṇasya matam āsthāya vijiteyaṁ vasuṁdharā 09059044a diṣṭyā gatas tvam ānr̥ṇyaṁ mātuḥ kopasya cobhayoḥ 09059044c diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ 09060001 dhr̥tarāṣṭra uvāca 09060001a hataṁ duryodhanaṁ dr̥ṣṭvā bhīmasenena saṁyuge 09060001c pāṇḍavāḥ sr̥ñjayāś caiva kim akurvata saṁjaya 09060002 saṁjaya uvāca 09060002a hataṁ duryodhanaṁ dr̥ṣṭvā bhīmasenena saṁyuge 09060002c siṁheneva mahārāja mattaṁ vanagajaṁ vane 09060003a prahr̥ṣṭamanasas tatra kr̥ṣṇena saha pāṇḍavāḥ 09060003c pāñcālāḥ sr̥ñjayāś caiva nihate kurunandane 09060004a āvidhyann uttarīyāṇi siṁhanādāṁś ca nedire 09060004c naitān harṣasamāviṣṭān iyaṁ sehe vasuṁdharā 09060005a dhanūṁṣy anye vyākṣipanta jyāś cāpy anye tathākṣipan 09060005c dadhmur anye mahāśaṅkhān anye jaghnuś ca dundubhīḥ 09060006a cikrīḍuś ca tathaivānye jahasuś ca tavāhitāḥ 09060006c abruvaṁś cāsakr̥d vīrā bhīmasenam idaṁ vacaḥ 09060007a duṣkaraṁ bhavatā karma raṇe ’dya sumahat kr̥tam 09060007c kauravendraṁ raṇe hatvā gadayātikr̥taśramam 09060008a indreṇeva hi vr̥trasya vadhaṁ paramasaṁyuge 09060008c tvayā kr̥tam amanyanta śatror vadham imaṁ janāḥ 09060009a carantaṁ vividhān mārgān maṇḍalāni ca sarvaśaḥ 09060009c duryodhanam imaṁ śūraṁ ko ’nyo hanyād vr̥kodarāt 09060010a vairasya ca gataḥ pāraṁ tvam ihānyaiḥ sudurgamam 09060010c aśakyam etad anyena saṁpādayitum īdr̥śam 09060011a kuñjareṇeva mattena vīra saṁgrāmamūrdhani 09060011c duryodhanaśiro diṣṭyā pādena mr̥ditaṁ tvayā 09060012a siṁhena mahiṣasyeva kr̥tvā saṁgaram adbhutam 09060012c duḥśāsanasya rudhiraṁ diṣṭyā pītaṁ tvayānagha 09060013a ye viprakurvan rājānaṁ dharmātmānaṁ yudhiṣṭhiram 09060013c mūrdhni teṣāṁ kr̥taḥ pādo diṣṭyā te svena karmaṇā 09060014a amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca 09060014c bhīma diṣṭyā pr̥thivyāṁ te prathitaṁ sumahad yaśaḥ 09060015a evaṁ nūnaṁ hate vr̥tre śakraṁ nandanti bandinaḥ 09060015c tathā tvāṁ nihatāmitraṁ vayaṁ nandāma bhārata 09060016a duryodhanavadhe yāni romāṇi hr̥ṣitāni naḥ 09060016c adyāpi na vihr̥ṣyanti tāni tad viddhi bhārata 09060016e ity abruvan bhīmasenaṁ vātikās tatra saṁgatāḥ 09060017a tān hr̥ṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha 09060017c bruvataḥ sadr̥śaṁ tatra provāca madhusūdanaḥ 09060018a na nyāyyaṁ nihataḥ śatrur bhūyo hantuṁ janādhipāḥ 09060018c asakr̥d vāgbhir ugrābhir nihato hy eṣa mandadhīḥ 09060019a tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ 09060019c lubdhaḥ pāpasahāyaś ca suhr̥dāṁ śāsanātigaḥ 09060020a bahuśo viduradroṇakr̥pagāṅgeyasr̥ñjayaiḥ 09060020c pāṇḍubhyaḥ procyamāno ’pi pitryam aṁśaṁ na dattavān 09060021a naiṣa yogyo ’dya mitraṁ vā śatrur vā puruṣādhamaḥ 09060021c kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā 09060022a ratheṣv ārohata kṣipraṁ gacchāmo vasudhādhipāḥ 09060022c diṣṭyā hato ’yaṁ pāpātmā sāmātyajñātibāndhavaḥ 09060023a iti śrutvā tv adhikṣepaṁ kr̥ṣṇād duryodhano nr̥paḥ 09060023c amarṣavaśam āpanna udatiṣṭhad viśāṁ pate 09060024a sphigdeśenopaviṣṭaḥ sa dorbhyāṁ viṣṭabhya medinīm 09060024c dr̥ṣṭiṁ bhrūsaṁkaṭāṁ kr̥tvā vāsudeve nyapātayat 09060025a ardhonnataśarīrasya rūpam āsīn nr̥pasya tat 09060025c kruddhasyāśīviṣasyeva cchinnapucchasya bhārata 09060026a prāṇāntakaraṇīṁ ghorāṁ vedanām avicintayan 09060026c duryodhano vāsudevaṁ vāgbhir ugrābhir ārdayat 09060027a kaṁsadāsasya dāyāda na te lajjāsty anena vai 09060027c adharmeṇa gadāyuddhe yad ahaṁ vinipātitaḥ 09060028a ūrū bhindhīti bhīmasya smr̥tiṁ mithyā prayacchatā 09060028c kiṁ na vijñātam etan me yad arjunam avocathāḥ 09060029a ghātayitvā mahīpālān r̥juyuddhān sahasraśaḥ 09060029c jihmair upāyair bahubhir na te lajjā na te ghr̥ṇā 09060030a ahany ahani śūrāṇāṁ kurvāṇaḥ kadanaṁ mahat 09060030c śikhaṇḍinaṁ puraskr̥tya ghātitas te pitāmahaḥ 09060031a aśvatthāmnaḥ sanāmānaṁ hatvā nāgaṁ sudurmate 09060031c ācāryo nyāsitaḥ śastraṁ kiṁ tan na viditaṁ mama 09060032a sa cānena nr̥śaṁsena dhr̥ṣṭadyumnena vīryavān 09060032c pātyamānas tvayā dr̥ṣṭo na cainaṁ tvam avārayaḥ 09060033a vadhārthaṁ pāṇḍuputrasya yācitāṁ śaktim eva ca 09060033c ghaṭotkace vyaṁsayathāḥ kas tvattaḥ pāpakr̥ttamaḥ 09060034a chinnabāhuḥ prāyagatas tathā bhūriśravā balī 09060034c tvayā nisr̥ṣṭena hataḥ śaineyena durātmanā 09060035a kurvāṇaś cottamaṁ karma karṇaḥ pārthajigīṣayā 09060035c vyaṁsanenāśvasenasya pannagendrasutasya vai 09060036a punaś ca patite cakre vyasanārtaḥ parājitaḥ 09060036c pātitaḥ samare karṇaś cakravyagro ’graṇīr nr̥ṇām 09060037a yadi māṁ cāpi karṇaṁ ca bhīṣmadroṇau ca saṁyuge 09060037c r̥junā pratiyudhyethā na te syād vijayo dhruvam 09060038a tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ 09060038c svadharmam anutiṣṭhanto vayaṁ cānye ca ghātitāḥ 09060039 vāsudeva uvāca 09060039a hatas tvam asi gāndhāre sabhrātr̥sutabāndhavaḥ 09060039c sagaṇaḥ sasuhr̥c caiva pāpamārgam anuṣṭhitaḥ 09060040a tavaiva duṣkr̥tair vīrau bhīṣmadroṇau nipātitau 09060040c karṇaś ca nihataḥ saṁkhye tava śīlānuvartakaḥ 09060041a yācyamāno mayā mūḍha pitryam aṁśaṁ na ditsasi 09060041c pāṇḍavebhyaḥ svarājyārdhaṁ lobhāc chakuniniścayāt 09060042a viṣaṁ te bhīmasenāya dattaṁ sarve ca pāṇḍavāḥ 09060042c pradīpitā jatugr̥he mātrā saha sudurmate 09060043a sabhāyāṁ yājñasenī ca kr̥ṣṭā dyūte rajasvalā 09060043c tadaiva tāvad duṣṭātman vadhyas tvaṁ nirapatrapaḥ 09060044a anakṣajñaṁ ca dharmajñaṁ saubalenākṣavedinā 09060044c nikr̥tyā yat parājaiṣīs tasmād asi hato raṇe 09060045a jayadrathena pāpena yat kr̥ṣṇā kleśitā vane 09060045c yāteṣu mr̥gayāṁ teṣu tr̥ṇabindor athāśrame 09060046a abhimanyuś ca yad bāla eko bahubhir āhave 09060046c tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe 09060047 duryodhana uvāca 09060047a adhītaṁ vidhivad dattaṁ bhūḥ praśāstā sasāgarā 09060047c mūrdhni sthitam amitrāṇāṁ ko nu svantataro mayā 09060048a yad iṣṭaṁ kṣatrabandhūnāṁ svadharmam anupaśyatām 09060048c tad idaṁ nidhanaṁ prāptaṁ ko nu svantataro mayā 09060049a devārhā mānuṣā bhogāḥ prāptā asulabhā nr̥paiḥ 09060049c aiśvaryaṁ cottamaṁ prāptaṁ ko nu svantataro mayā 09060050a sasuhr̥t sānubandhaś ca svargaṁ gantāham acyuta 09060050c yūyaṁ vihatasaṁkalpāḥ śocanto vartayiṣyatha 09060051 saṁjaya uvāca 09060051a asya vākyasya nidhane kururājasya bhārata 09060051c apatat sumahad varṣaṁ puṣpāṇāṁ puṇyagandhinām 09060052a avādayanta gandharvā jaguś cāpsarasāṁ gaṇāḥ 09060052c siddhāś ca mumucur vācaḥ sādhu sādhv iti bhārata 09060053a vavau ca surabhir vāyuḥ puṇyagandho mr̥duḥ sukhaḥ 09060053c vyarājatāmalaṁ caiva nabho vaiḍūryasaṁnibham 09060054a atyadbhutāni te dr̥ṣṭvā vāsudevapurogamāḥ 09060054c duryodhanasya pūjāṁ ca dr̥ṣṭvā vrīḍām upāgaman 09060055a hatāṁś cādharmataḥ śrutvā śokārtāḥ śuśucur hi te 09060055c bhīṣmaṁ droṇaṁ tathā karṇaṁ bhūriśravasam eva ca 09060056a tāṁs tu cintāparān dr̥ṣṭvā pāṇḍavān dīnacetasaḥ 09060056c provācedaṁ vacaḥ kr̥ṣṇo meghadundubhinisvanaḥ 09060057a naiṣa śakyo ’tiśīghrāstras te ca sarve mahārathāḥ 09060057c r̥juyuddhena vikrāntā hantuṁ yuṣmābhir āhave 09060058a upāyā vihitā hy ete mayā tasmān narādhipāḥ 09060058c anyathā pāṇḍaveyānāṁ nābhaviṣyaj jayaḥ kva cit 09060059a te hi sarve mahātmānaś catvāro ’tirathā bhuvi 09060059c na śakyā dharmato hantuṁ lokapālair api svayam 09060060a tathaivāyaṁ gadāpāṇir dhārtarāṣṭro gataklamaḥ 09060060c na śakyo dharmato hantuṁ kālenāpīha daṇḍinā 09060061a na ca vo hr̥di kartavyaṁ yad ayaṁ ghātito nr̥paḥ 09060061c mithyāvadhyās tathopāyair bahavaḥ śatravo ’dhikāḥ 09060062a pūrvair anugato mārgo devair asuraghātibhiḥ 09060062c sadbhiś cānugataḥ panthāḥ sa sarvair anugamyate 09060063a kr̥takr̥tyāḥ sma sāyāhne nivāsaṁ rocayāmahe 09060063c sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ 09060064a vāsudevavacaḥ śrutvā tadānīṁ pāṇḍavaiḥ saha 09060064c pāñcālā bhr̥śasaṁhr̥ṣṭā vineduḥ siṁhasaṁghavat 09060065a tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṁ ca mādhavaḥ 09060065c hr̥ṣṭā duryodhanaṁ dr̥ṣṭvā nihataṁ puruṣarṣabhāḥ 09061001 saṁjaya uvāca 09061001a tatas te prayayuḥ sarve nivāsāya mahīkṣitaḥ 09061001c śaṅkhān pradhmāpayanto vai hr̥ṣṭāḥ parighabāhavaḥ 09061002a pāṇḍavān gacchataś cāpi śibiraṁ no viśāṁ pate 09061002c maheṣvāso ’nvagāt paścād yuyutsuḥ sātyakis tathā 09061003a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca draupadeyāś ca sarvaśaḥ 09061003c sarve cānye maheṣvāsā yayuḥ svaśibirāṇy uta 09061004a tatas te prāviśan pārthā hatatviṭkaṁ hateśvaram 09061004c duryodhanasya śibiraṁ raṅgavad visr̥te jane 09061005a gatotsavaṁ puram iva hr̥tanāgam iva hradam 09061005c strīvarṣavarabhūyiṣṭhaṁ vr̥ddhāmātyair adhiṣṭhitam 09061006a tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ 09061006c kr̥tāñjalipuṭā rājan kāṣāyamalināmbarāḥ 09061007a śibiraṁ samanuprāpya kururājasya pāṇḍavāḥ 09061007c avaterur mahārāja rathebhyo rathasattamāḥ 09061008a tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ 09061008c sthitaḥ priyahite nityam atīva bharatarṣabha 09061009a avaropaya gāṇḍīvam akṣayyau ca maheṣudhī 09061009c athāham avarokṣyāmi paścād bharatasattama 09061010a svayaṁ caivāvaroha tvam etac chreyas tavānagha 09061010c tac cākarot tathā vīraḥ pāṇḍuputro dhanaṁjayaḥ 09061011a atha paścāt tataḥ kr̥ṣṇo raśmīn utsr̥jya vājinām 09061011c avārohata medhāvī rathād gāṇḍīvadhanvanaḥ 09061012a athāvatīrṇe bhūtānām īśvare sumahātmani 09061012c kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ 09061013a sa dagdho droṇakarṇābhyāṁ divyair astrair mahārathaḥ 09061013c atha dīpto ’gninā hy āśu prajajvāla mahīpate 09061014a sopāsaṅgaḥ saraśmiś ca sāśvaḥ sayugabandhuraḥ 09061014c bhasmībhūto ’patad bhūmau ratho gāṇḍīvadhanvanaḥ 09061015a taṁ tathā bhasmabhūtaṁ tu dr̥ṣṭvā pāṇḍusutāḥ prabho 09061015c abhavan vismitā rājann arjunaś cedam abravīt 09061016a kr̥tāñjaliḥ sapraṇayaṁ praṇipatyābhivādya ca 09061016c govinda kasmād bhagavan ratho dagdho ’yam agninā 09061017a kim etan mahad āścaryam abhavad yadunandana 09061017c tan me brūhi mahābāho śrotavyaṁ yadi manyase 09061018 vāsudeva uvāca 09061018a astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna 09061018c madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṁtapa 09061019a idānīṁ tu viśīrṇo ’yaṁ dagdho brahmāstratejasā 09061019c mayā vimuktaḥ kaunteya tvayy adya kr̥takarmaṇi 09061020 saṁjaya uvāca 09061020a īṣad utsmayamānaś ca bhagavān keśavo ’rihā 09061020c pariṣvajya ca rājānaṁ yudhiṣṭhiram abhāṣata 09061021a diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ 09061021c diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ 09061022a tvaṁ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau 09061022c muktā vīrakṣayād asmāt saṁgrāmān nihatadviṣaḥ 09061022e kṣipram uttarakālāni kuru kāryāṇi bhārata 09061023a upayātam upaplavyaṁ saha gāṇḍīvadhanvanā 09061023c ānīya madhuparkaṁ māṁ yat purā tvam avocathāḥ 09061024a eṣa bhrātā sakhā caiva tava kr̥ṣṇa dhanaṁjayaḥ 09061024c rakṣitavyo mahābāho sarvāsv āpatsv iti prabho 09061024e tava caivaṁ bruvāṇasya tathety evāham abruvam 09061025a sa savyasācī guptas te vijayī ca nareśvara 09061025c bhrātr̥bhiḥ saha rājendra śūraḥ satyaparākramaḥ 09061025e mukto vīrakṣayād asmāt saṁgrāmād romaharṣaṇāt 09061026a evam uktas tu kr̥ṣṇena dharmarājo yudhiṣṭhiraḥ 09061026c hr̥ṣṭaromā mahārāja pratyuvāca janārdanam 09061027a pramuktaṁ droṇakarṇābhyāṁ brahmāstram arimardana 09061027c kas tvad anyaḥ sahet sākṣād api vajrī puraṁdaraḥ 09061028a bhavatas tu prasādena saṁgrāme bahavo jitāḥ 09061028c mahāraṇagataḥ pārtho yac ca nāsīt parāṅmukhaḥ 09061029a tathaiva ca mahābāho paryāyair bahubhir mayā 09061029c karmaṇām anusaṁtānaṁ tejasaś ca gatiḥ śubhā 09061030a upaplavye maharṣir me kr̥ṣṇadvaipāyano ’bravīt 09061030c yato dharmas tataḥ kr̥ṣṇo yataḥ kr̥ṣṇas tato jayaḥ 09061031a ity evam ukte te vīrāḥ śibiraṁ tava bhārata 09061031c praviśya pratyapadyanta kośaratnarddhisaṁcayān 09061032a rajataṁ jātarūpaṁ ca maṇīn atha ca mauktikān 09061032c bhūṣaṇāny atha mukhyāni kambalāny ajināni ca 09061032e dāsīdāsam asaṁkhyeyaṁ rājyopakaraṇāni ca 09061033a te prāpya dhanam akṣayyaṁ tvadīyaṁ bharatarṣabha 09061033c udakrośan maheṣvāsā narendra vijitārayaḥ 09061034a te tu vīrāḥ samāśvasya vāhanāny avamucya ca 09061034c atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakis tathā 09061035a athābravīn mahārāja vāsudevo mahāyaśāḥ 09061035c asmābhir maṅgalārthāya vastavyaṁ śibirād bahiḥ 09061036a tathety uktvā ca te sarve pāṇḍavāḥ sātyakis tathā 09061036c vāsudevena sahitā maṅgalārthaṁ yayur bahiḥ 09061037a te samāsādya saritaṁ puṇyāmoghavatīṁ nr̥pa 09061037c nyavasann atha tāṁ rātriṁ pāṇḍavā hataśatravaḥ 09061038a tataḥ saṁpreṣayām āsur yādavaṁ nāgasāhvayam 09061038c sa ca prāyāj javenāśu vāsudevaḥ pratāpavān 09061038e dārukaṁ ratham āropya yena rājāmbikāsutaḥ 09061039a tam ūcuḥ saṁprayāsyantaṁ sainyasugrīvavāhanam 09061039c pratyāśvāsaya gāndhārīṁ hataputrāṁ yaśasvinīm 09061040a sa prāyāt pāṇḍavair uktas tat puraṁ sātvatāṁ varaḥ 09061040c āsasādayiṣuḥ kṣipraṁ gāndhārīṁ nihatātmajām 09062001 janamejaya uvāca 09062001a kimarthaṁ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ 09062001c gāndhāryāḥ preṣayām āsa vāsudevaṁ paraṁtapam 09062002a yadā pūrvaṁ gataḥ kr̥ṣṇaḥ śamārthaṁ kauravān prati 09062002c na ca taṁ labdhavān kāmaṁ tato yuddham abhūd idam 09062003a nihateṣu tu yodheṣu hate duryodhane tathā 09062003c pr̥thivyāṁ pāṇḍaveyasya niḥsapatne kr̥te yudhi 09062004a vidrute śibire śūnye prāpte yaśasi cottame 09062004c kiṁ nu tat kāraṇaṁ brahman yena kr̥ṣṇo gataḥ punaḥ 09062005a na caitat kāraṇaṁ brahmann alpaṁ vai pratibhāti me 09062005c yatrāgamad ameyātmā svayam eva janārdanaḥ 09062006a tattvato vai samācakṣva sarvam adhvaryusattama 09062006c yac cātra kāraṇaṁ brahman kāryasyāsya viniścaye 09062007 vaiśaṁpāyana uvāca 09062007a tvadyukto ’yam anupraśno yan māṁ pr̥cchasi pārthiva 09062007c tat te ’haṁ saṁpravakṣyāmi yathāvad bharatarṣabha 09062008a hataṁ duryodhanaṁ dr̥ṣṭvā bhīmasenena saṁyuge 09062008c vyutkramya samayaṁ rājan dhārtarāṣṭraṁ mahābalam 09062009a anyāyena hataṁ dr̥ṣṭvā gadāyuddhena bhārata 09062009c yudhiṣṭhiraṁ mahārāja mahad bhayam athāviśat 09062010a cintayāno mahābhāgāṁ gāndhārīṁ tapasānvitām 09062010c ghoreṇa tapasā yuktāṁ trailokyam api sā dahet 09062011a tasya cintayamānasya buddhiḥ samabhavat tadā 09062011c gāndhāryāḥ krodhadīptāyāḥ pūrvaṁ praśamanaṁ bhavet 09062012a sā hi putravadhaṁ śrutvā kr̥tam asmābhir īdr̥śam 09062012c mānasenāgninā kruddhā bhasmasān naḥ kariṣyati 09062013a kathaṁ duḥkham idaṁ tīvraṁ gāndhārī prasahiṣyati 09062013c śrutvā vinihataṁ putraṁ chalenājihmayodhinam 09062014a evaṁ vicintya bahudhā bhayaśokasamanvitaḥ 09062014c vāsudevam idaṁ vākyaṁ dharmarājo ’bhyabhāṣata 09062015a tava prasādād govinda rājyaṁ nihatakaṇṭakam 09062015c aprāpyaṁ manasāpīha prāptam asmābhir acyuta 09062016a pratyakṣaṁ me mahābāho saṁgrāme romaharṣaṇe 09062016c vimardaḥ sumahān prāptas tvayā yādavanandana 09062017a tvayā devāsure yuddhe vadhārtham amaradviṣām 09062017c yathā sāhyaṁ purā dattaṁ hatāś ca vibudhadviṣaḥ 09062018a sāhyaṁ tathā mahābāho dattam asmākam acyuta 09062018c sārathyena ca vārṣṇeya bhavatā yad dhr̥tā vayam 09062019a yadi na tvaṁ bhaven nāthaḥ phalgunasya mahāraṇe 09062019c kathaṁ śakyo raṇe jetuṁ bhaved eṣa balārṇavaḥ 09062020a gadāprahārā vipulāḥ parighaiś cāpi tāḍanam 09062020c śaktibhir bhiṇḍipālaiś ca tomaraiḥ saparaśvadhaiḥ 09062021a vācaś ca paruṣāḥ prāptās tvayā hy asmaddhitaiṣiṇā 09062021c tāś ca te saphalāḥ sarvā hate duryodhane ’cyuta 09062022a gāndhāryā hi mahābāho krodhaṁ budhyasva mādhava 09062022c sā hi nityaṁ mahābhāgā tapasogreṇa karśitā 09062023a putrapautravadhaṁ śrutvā dhruvaṁ naḥ saṁpradhakṣyati 09062023c tasyāḥ prasādanaṁ vīra prāptakālaṁ mataṁ mama 09062024a kaś ca tāṁ krodhadīptākṣīṁ putravyasanakarśitām 09062024c vīkṣituṁ puruṣaḥ śaktas tvām r̥te puruṣottama 09062025a tatra me gamanaṁ prāptaṁ rocate tava mādhava 09062025c gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṁdama 09062026a tvaṁ hi kartā vikartā ca lokānāṁ prabhavāpyayaḥ 09062026c hetukāraṇasaṁyuktair vākyaiḥ kālasamīritaiḥ 09062027a kṣipram eva mahāprājña gāndhārīṁ śamayiṣyasi 09062027c pitāmahaś ca bhagavān kr̥ṣṇas tatra bhaviṣyati 09062028a sarvathā te mahābāho gāndhāryāḥ krodhanāśanam 09062028c kartavyaṁ sātvataśreṣṭha pāṇḍavānāṁ hitaiṣiṇā 09062029a dharmarājasya vacanaṁ śrutvā yadukulodvahaḥ 09062029c āmantrya dārukaṁ prāha rathaḥ sajjo vidhīyatām 09062030a keśavasya vacaḥ śrutvā tvaramāṇo ’tha dārukaḥ 09062030c nyavedayad rathaṁ sajjaṁ keśavāya mahātmane 09062031a taṁ rathaṁ yādavaśreṣṭhaḥ samāruhya paraṁtapaḥ 09062031c jagāma hāstinapuraṁ tvaritaḥ keśavo vibhuḥ 09062032a tataḥ prāyān mahārāja mādhavo bhagavān rathī 09062032c nāgasāhvayam āsādya praviveśa ca vīryavān 09062033a praviśya nagaraṁ vīro rathaghoṣeṇa nādayan 09062033c vidito dhr̥tarāṣṭrasya so ’vatīrya rathottamāt 09062034a abhyagacchad adīnātmā dhr̥tarāṣṭraniveśanam 09062034c pūrvaṁ cābhigataṁ tatra so ’paśyad r̥ṣisattamam 09062035a pādau prapīḍya kr̥ṣṇasya rājñaś cāpi janārdanaḥ 09062035c abhyavādayad avyagro gāndhārīṁ cāpi keśavaḥ 09062036a tatas tu yādavaśreṣṭho dhr̥tarāṣṭram adhokṣajaḥ 09062036c pāṇim ālambya rājñaḥ sa sasvaraṁ praruroda ha 09062037a sa muhūrtam ivotsr̥jya bāṣpaṁ śokasamudbhavam 09062037c prakṣālya vāriṇā netre ācamya ca yathāvidhi 09062037e uvāca praśritaṁ vākyaṁ dhr̥tarāṣṭram ariṁdamaḥ 09062038a na te ’sty aviditaṁ kiṁ cid bhūtabhavyasya bhārata 09062038c kālasya ca yathā vr̥ttaṁ tat te suviditaṁ prabho 09062039a yad idaṁ pāṇḍavaiḥ sarvais tava cittānurodhibhiḥ 09062039c kathaṁ kulakṣayo na syāt tathā kṣatrasya bhārata 09062040a bhrātr̥bhiḥ samayaṁ kr̥tvā kṣāntavān dharmavatsalaḥ 09062040c dyūtacchalajitaiḥ śaktair vanavāso ’bhyupāgataḥ 09062041a ajñātavāsacaryā ca nānāveśasamāvr̥taiḥ 09062041c anye ca bahavaḥ kleśās tv aśaktair iva nityadā 09062042a mayā ca svayam āgamya yuddhakāla upasthite 09062042c sarvalokasya sāṁnidhye grāmāṁs tvaṁ pañca yācitaḥ 09062043a tvayā kālopasr̥ṣṭena lobhato nāpavarjitāḥ 09062043c tavāparādhān nr̥pate sarvaṁ kṣatraṁ kṣayaṁ gatam 09062044a bhīṣmeṇa somadattena bāhlikena kr̥peṇa ca 09062044c droṇena ca saputreṇa vidureṇa ca dhīmatā 09062044e yācitas tvaṁ śamaṁ nityaṁ na ca tat kr̥tavān asi 09062045a kālopahatacitto hi sarvo muhyati bhārata 09062045c yathā mūḍho bhavān pūrvam asminn arthe samudyate 09062046a kim anyat kālayogād dhi diṣṭam eva parāyaṇam 09062046c mā ca doṣaṁ mahārāja pāṇḍaveṣu niveśaya 09062047a alpo ’py atikramo nāsti pāṇḍavānāṁ mahātmanām 09062047c dharmato nyāyataś caiva snehataś ca paraṁtapa 09062048a etat sarvaṁ tu vijñāya ātmadoṣakr̥taṁ phalam 09062048c asūyāṁ pāṇḍuputreṣu na bhavān kartum arhati 09062049a kulaṁ vaṁśaś ca piṇḍaś ca yac ca putrakr̥taṁ phalam 09062049c gāndhāryās tava caivādya pāṇḍaveṣu pratiṣṭhitam 09062050a etat sarvam anudhyātvā ātmanaś ca vyatikramam 09062050c śivena pāṇḍavān dhyāhi namas te bharatarṣabha 09062051a jānāsi ca mahābāho dharmarājasya yā tvayi 09062051c bhaktir bharataśārdūla snehaś cāpi svabhāvataḥ 09062052a etac ca kadanaṁ kr̥tvā śatrūṇām apakāriṇām 09062052c dahyate sma divārātraṁ na ca śarmādhigacchati 09062053a tvāṁ caiva naraśārdūla gāndhārīṁ ca yaśasvinīm 09062053c sa śocan bharataśreṣṭha na śāntim adhigacchati 09062054a hriyā ca parayāviṣṭo bhavantaṁ nādhigacchati 09062054c putraśokābhisaṁtaptaṁ buddhivyākulitendriyam 09062055a evam uktvā mahārāja dhr̥tarāṣṭraṁ yadūttamaḥ 09062055c uvāca paramaṁ vākyaṁ gāndhārīṁ śokakarśitām 09062056a saubaleyi nibodha tvaṁ yat tvāṁ vakṣyāmi suvrate 09062056c tvatsamā nāsti loke ’sminn adya sīmantinī śubhe 09062057a jānāmi ca yathā rājñi sabhāyāṁ mama saṁnidhau 09062057c dharmārthasahitaṁ vākyam ubhayoḥ pakṣayor hitam 09062057e uktavaty asi kalyāṇi na ca te tanayaiḥ śrutam 09062058a duryodhanas tvayā cokto jayārthī paruṣaṁ vacaḥ 09062058c śr̥ṇu mūḍha vaco mahyaṁ yato dharmas tato jayaḥ 09062059a tad idaṁ samanuprāptaṁ tava vākyaṁ nr̥pātmaje 09062059c evaṁ viditvā kalyāṇi mā sma śoke manaḥ kr̥thāḥ 09062059e pāṇḍavānāṁ vināśāya mā te buddhiḥ kadā cana 09062060a śaktā cāsi mahābhāge pr̥thivīṁ sacarācarām 09062060c cakṣuṣā krodhadīptena nirdagdhuṁ tapaso balāt 09062061a vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt 09062061c evam etan mahābāho yathā vadasi keśava 09062062a ādhibhir dahyamānāyā matiḥ saṁcalitā mama 09062062c sā me vyavasthitā śrutvā tava vākyaṁ janārdana 09062063a rājñas tv andhasya vr̥ddhasya hataputrasya keśava 09062063c tvaṁ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṁ vara 09062064a etāvad uktvā vacanaṁ mukhaṁ pracchādya vāsasā 09062064c putraśokābhisaṁtaptā gāndhārī praruroda ha 09062065a tata enāṁ mahābāhuḥ keśavaḥ śokakarśitām 09062065c hetukāraṇasaṁyuktair vākyair āśvāsayat prabhuḥ 09062066a samāśvāsya ca gāndhārīṁ dhr̥tarāṣṭraṁ ca mādhavaḥ 09062066c drauṇeḥ saṁkalpitaṁ bhāvam anvabudhyata keśavaḥ 09062067a tatas tvarita utthāya pādau mūrdhnā praṇamya ca 09062067c dvaipāyanasya rājendra tataḥ kauravam abravīt 09062068a āpr̥cche tvāṁ kuruśreṣṭha mā ca śoke manaḥ kr̥thāḥ 09062068c drauṇeḥ pāpo ’sty abhiprāyas tenāsmi sahasotthitaḥ 09062068e pāṇḍavānāṁ vadhe rātrau buddhis tena pradarśitā 09062069a etac chrutvā tu vacanaṁ gāndhāryā sahito ’bravīt 09062069c dhr̥tarāṣṭro mahābāhuḥ keśavaṁ keśisūdanam 09062070a śīghraṁ gaccha mahābāho pāṇḍavān paripālaya 09062070c bhūyas tvayā sameṣyāmi kṣipram eva janārdana 09062070e prāyāt tatas tu tvarito dārukeṇa sahācyutaḥ 09062071a vāsudeve gate rājan dhr̥tarāṣṭraṁ janeśvaram 09062071c āśvāsayad ameyātmā vyāso lokanamaskr̥taḥ 09062072a vāsudevo ’pi dharmātmā kr̥takr̥tyo jagāma ha 09062072c śibiraṁ hāstinapurād didr̥kṣuḥ pāṇḍavān nr̥pa 09062073a āgamya śibiraṁ rātrau so ’bhyagacchata pāṇḍavān 09062073c tac ca tebhyaḥ samākhyāya sahitas taiḥ samāviśat 09063001 dhr̥tarāṣṭra uvāca 09063001a adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṁ gataḥ 09063001c śauṭīramānī putro me kāny abhāṣata saṁjaya 09063002a atyarthaṁ kopano rājā jātavairaś ca pāṇḍuṣu 09063002c vyasanaṁ paramaṁ prāptaḥ kim āha paramāhave 09063003 saṁjaya uvāca 09063003a śr̥ṇu rājan pravakṣyāmi yathāvr̥ttaṁ narādhipa 09063003c rājñā yad uktaṁ bhagnena tasmin vyasana āgate 09063004a bhagnasaktho nr̥po rājan pāṁsunā so ’vaguṇṭhitaḥ 09063004c yamayan mūrdhajāṁs tatra vīkṣya caiva diśo daśa 09063005a keśān niyamya yatnena niḥśvasann urago yathā 09063005c saṁrambhāśruparītābhyāṁ netrābhyām abhivīkṣya mām 09063006a bāhū dharaṇyāṁ niṣpiṣya muhur matta iva dvipaḥ 09063006c prakīrṇān mūrdhajān dhunvan dantair dantān upaspr̥śan 09063006e garhayan pāṇḍavaṁ jyeṣṭhaṁ niḥśvasyedam athābravīt 09063007a bhīṣme śāṁtanave nāthe karṇe cāstrabhr̥tāṁ vare 09063007c gautame śakunau cāpi droṇe cāstrabhr̥tāṁ vare 09063008a aśvatthāmni tathā śalye śūre ca kr̥tavarmaṇi 09063008c imām avasthāṁ prāpto ’smi kālo hi duratikramaḥ 09063009a ekādaśacamūbhartā so ’ham etāṁ daśāṁ gataḥ 09063009c kālaṁ prāpya mahābāho na kaś cid ativartate 09063010a ākhyātavyaṁ madīyānāṁ ye ’smiñ jīvanti saṁgare 09063010c yathāhaṁ bhīmasenena vyutkramya samayaṁ hataḥ 09063011a bahūni sunr̥śaṁsāni kr̥tāni khalu pāṇḍavaiḥ 09063011c bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati 09063012a idaṁ cākīrtijaṁ karma nr̥śaṁsaiḥ pāṇḍavaiḥ kr̥tam 09063012c yena te satsu nirvedaṁ gamiṣyantīti me matiḥ 09063013a kā prītiḥ sattvayuktasya kr̥tvopadhikr̥taṁ jayam 09063013c ko vā samayabhettāraṁ budhaḥ saṁmantum arhati 09063014a adharmeṇa jayaṁ labdhvā ko nu hr̥ṣyeta paṇḍitaḥ 09063014c yathā saṁhr̥ṣyate pāpaḥ pāṇḍuputro vr̥kodaraḥ 09063015a kiṁ nu citram atas tv adya bhagnasakthasya yan mama 09063015c kruddhena bhīmasenena pādena mr̥ditaṁ śiraḥ 09063016a pratapantaṁ śriyā juṣṭaṁ vartamānaṁ ca bandhuṣu 09063016c evaṁ kuryān naro yo hi sa vai saṁjaya pūjitaḥ 09063017a abhijñau kṣatradharmasya mama mātā pitā ca me 09063017c tau hi saṁjaya duḥkhārtau vijñāpyau vacanān mama 09063018a iṣṭaṁ bhr̥tyā bhr̥tāḥ samyag bhūḥ praśāstā sasāgarā 09063018c mūrdhni sthitam amitrāṇāṁ jīvatām eva saṁjaya 09063019a dattā dāyā yathāśakti mitrāṇāṁ ca priyaṁ kr̥tam 09063019c amitrā bādhitāḥ sarve ko nu svantataro mayā 09063020a yātāni pararāṣṭrāṇi nr̥pā bhuktāś ca dāsavat 09063020c priyebhyaḥ prakr̥taṁ sādhu ko nu svantataro mayā 09063021a mānitā bāndhavāḥ sarve mānyaḥ saṁpūjito janaḥ 09063021c tritayaṁ sevitaṁ sarvaṁ ko nu svantataro mayā 09063022a ājñaptaṁ nr̥pamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ 09063022c ājāneyais tathā yātaṁ ko nu svantataro mayā 09063023a adhītaṁ vidhivad dattaṁ prāptam āyur nirāmayam 09063023c svadharmeṇa jitā lokāḥ ko nu svantataro mayā 09063024a diṣṭyā nāhaṁ jitaḥ saṁkhye parān preṣyavad āśritaḥ 09063024c diṣṭyā me vipulā lakṣmīr mr̥te tv anyaṁ gatā vibho 09063025a yad iṣṭaṁ kṣatrabandhūnāṁ svadharmam anutiṣṭhatām 09063025c nidhanaṁ tan mayā prāptaṁ ko nu svantataro mayā 09063026a diṣṭyā nāhaṁ parāvr̥tto vairāt prākr̥tavaj jitaḥ 09063026c diṣṭyā na vimatiṁ kāṁ cid bhajitvā tu parājitaḥ 09063027a suptaṁ vātha pramattaṁ vā yathā hanyād viṣeṇa vā 09063027c evaṁ vyutkrāntadharmeṇa vyutkramya samayaṁ hataḥ 09063028a aśvatthāmā mahābhāgaḥ kr̥tavarmā ca sātvataḥ 09063028c kr̥paḥ śāradvataś caiva vaktavyā vacanān mama 09063029a adharmeṇa pravr̥ttānāṁ pāṇḍavānām anekaśaḥ 09063029c viśvāsaṁ samayaghnānāṁ na yūyaṁ gantum arhatha 09063030a vātikāṁś cābravīd rājā putras te satyavikramaḥ 09063030c adharmād bhīmasenena nihato ’haṁ yathā raṇe 09063031a so ’haṁ droṇaṁ svargagataṁ śalyakarṇāv ubhau tathā 09063031c vr̥ṣasenaṁ mahāvīryaṁ śakuniṁ cāpi saubalam 09063032a jalasaṁdhaṁ mahāvīryaṁ bhagadattaṁ ca pārthivam 09063032c saumadattiṁ maheṣvāsaṁ saindhavaṁ ca jayadratham 09063033a duḥśāsanapurogāṁś ca bhrātr̥̄n ātmasamāṁs tathā 09063033c dauḥśāsaniṁ ca vikrāntaṁ lakṣmaṇaṁ cātmajāv ubhau 09063034a etāṁś cānyāṁś ca subahūn madīyāṁś ca sahasraśaḥ 09063034c pr̥ṣṭhato ’nugamiṣyāmi sārthahīna ivādhvagaḥ 09063035a kathaṁ bhrātr̥̄n hatāñ śrutvā bhartāraṁ ca svasā mama 09063035c rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati 09063036a snuṣābhiḥ prasnuṣābhiś ca vr̥ddho rājā pitā mama 09063036c gāndhārīsahitaḥ krośan kāṁ gatiṁ pratipatsyate 09063037a nūnaṁ lakṣmaṇamātāpi hataputrā hateśvarā 09063037c vināśaṁ yāsyati kṣipraṁ kalyāṇī pr̥thulocanā 09063038a yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ 09063038c kariṣyati mahābhāgo dhruvaṁ so ’pacitiṁ mama 09063039a samantapañcake puṇye triṣu lokeṣu viśrute 09063039c ahaṁ nidhanam āsādya lokān prāpsyāmi śāśvatān 09063040a tato janasahasrāṇi bāṣpapūrṇāni māriṣa 09063040c pralāpaṁ nr̥pateḥ śrutvā vidravanti diśo daśa 09063041a sasāgaravanā ghorā pr̥thivī sacarācarā 09063041c cacālātha sanirhrādā diśaś caivāvilābhavan 09063042a te droṇaputram āsādya yathāvr̥ttaṁ nyavedayan 09063042c vyavahāraṁ gadāyuddhe pārthivasya ca ghātanam 09063043a tad ākhyāya tataḥ sarve droṇaputrasya bhārata 09063043c dhyātvā ca suciraṁ kālaṁ jagmur ārtā yathāgatam 09064001 saṁjaya uvāca 09064001a vātikānāṁ sakāśāt tu śrutvā duryodhanaṁ hatam 09064001c hataśiṣṭās tato rājan kauravāṇāṁ mahārathāḥ 09064002a vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ 09064002c aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 09064002e tvaritā javanair aśvair āyodhanam upāgaman 09064003a tatrāpaśyan mahātmānaṁ dhārtarāṣṭraṁ nipātitam 09064003c prabhagnaṁ vāyuvegena mahāśālaṁ yathā vane 09064004a bhūmau viveṣṭamānaṁ taṁ rudhireṇa samukṣitam 09064004c mahāgajam ivāraṇye vyādhena vinipātitam 09064005a vivartamānaṁ bahuśo rudhiraughapariplutam 09064005c yadr̥cchayā nipatitaṁ cakram ādityagocaram 09064006a mahāvātasamutthena saṁśuṣkam iva sāgaram 09064006c pūrṇacandram iva vyomni tuṣārāvr̥tamaṇḍalam 09064007a reṇudhvastaṁ dīrghabhujaṁ mātaṅgasamavikramam 09064007c vr̥taṁ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ 09064007e yathā dhanaṁ lipsamānair bhr̥tyair nr̥patisattamam 09064008a bhrukuṭīkr̥tavaktrāntaṁ krodhād udvr̥ttacakṣuṣam 09064008c sāmarṣaṁ taṁ naravyāghraṁ vyāghraṁ nipatitaṁ yathā 09064009a te tu dr̥ṣṭvā maheṣvāsā bhūtale patitaṁ nr̥pam 09064009c moham abhyāgaman sarve kr̥paprabhr̥tayo rathāḥ 09064010a avatīrya rathebhyas tu prādravan rājasaṁnidhau 09064010c duryodhanaṁ ca saṁprekṣya sarve bhūmāv upāviśan 09064011a tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan 09064011c uvāca bharataśreṣṭhaṁ sarvalokeśvareśvaram 09064012a na nūnaṁ vidyate ’sahyaṁ mānuṣye kiṁ cid eva hi 09064012c yatra tvaṁ puruṣavyāghra śeṣe pāṁsuṣu rūṣitaḥ 09064013a bhūtvā hi nr̥patiḥ pūrvaṁ samājñāpya ca medinīm 09064013c katham eko ’dya rājendra tiṣṭhase nirjane vane 09064014a duḥśāsanaṁ na paśyāmi nāpi karṇaṁ mahāratham 09064014c nāpi tān suhr̥daḥ sarvān kim idaṁ bharatarṣabha 09064015a duḥkhaṁ nūnaṁ kr̥tāntasya gatiṁ jñātuṁ kathaṁ cana 09064015c lokānāṁ ca bhavān yatra śete pāṁsuṣu rūṣitaḥ 09064016a eṣa mūrdhāvasiktānām agre gatvā paraṁtapaḥ 09064016c satr̥ṇaṁ grasate pāṁsuṁ paśya kālasya paryayam 09064017a kva te tad amalaṁ chatraṁ vyajanaṁ kva ca pārthiva 09064017c sā ca te mahatī senā kva gatā pārthivottama 09064018a durvijñeyā gatir nūnaṁ kāryāṇāṁ kāraṇāntare 09064018c yad vai lokagurur bhūtvā bhavān etāṁ daśāṁ gataḥ 09064019a adhruvā sarvamartyeṣu dhruvaṁ śrīr upalakṣyate 09064019c bhavato vyasanaṁ dr̥ṣṭvā śakravispardhino bhr̥śam 09064020a tasya tad vacanaṁ śrutvā duḥkhitasya viśeṣataḥ 09064020c uvāca rājan putras te prāptakālam idaṁ vacaḥ 09064021a vimr̥jya netre pāṇibhyāṁ śokajaṁ bāṣpam utsr̥jan 09064021c kr̥pādīn sa tadā vīrān sarvān eva narādhipaḥ 09064022a īdr̥śo martyadharmo ’yaṁ dhātrā nirdiṣṭa ucyate 09064022c vināśaḥ sarvabhūtānāṁ kālaparyāyakāritaḥ 09064023a so ’yaṁ māṁ samanuprāptaḥ pratyakṣaṁ bhavatāṁ hi yaḥ 09064023c pr̥thivīṁ pālayitvāham etāṁ niṣṭhām upāgataḥ 09064024a diṣṭyā nāhaṁ parāvr̥tto yuddhe kasyāṁ cid āpadi 09064024c diṣṭyāhaṁ nihataḥ pāpaiś chalenaiva viśeṣataḥ 09064025a utsāhaś ca kr̥to nityaṁ mayā diṣṭyā yuyutsatā 09064025c diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ 09064026a diṣṭyā ca vo ’haṁ paśyāmi muktān asmāj janakṣayāt 09064026c svastiyuktāṁś ca kalyāṁś ca tan me priyam anuttamam 09064027a mā bhavanto ’nutapyantāṁ sauhr̥dān nidhanena me 09064027c yadi vedāḥ pramāṇaṁ vo jitā lokā mayākṣayāḥ 09064028a manyamānaḥ prabhāvaṁ ca kr̥ṣṇasyāmitatejasaḥ 09064028c tena na cyāvitaś cāhaṁ kṣatradharmāt svanuṣṭhitāt 09064029a sa mayā samanuprāpto nāsmi śocyaḥ kathaṁ cana 09064029c kr̥taṁ bhavadbhiḥ sadr̥śam anurūpam ivātmanaḥ 09064029e yatitaṁ vijaye nityaṁ daivaṁ tu duratikramam 09064030a etāvad uktvā vacanaṁ bāṣpavyākulalocanaḥ 09064030c tūṣṇīṁ babhūva rājendra rujāsau vihvalo bhr̥śam 09064031a tathā tu dr̥ṣṭvā rājānaṁ bāṣpaśokasamanvitam 09064031c drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye 09064032a sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṁ nipīḍya ca 09064032c bāṣpavihvalayā vācā rājānam idam abravīt 09064033a pitā me nihataḥ kṣudraiḥ sunr̥śaṁsena karmaṇā 09064033c na tathā tena tapyāmi yathā rājaṁs tvayādya vai 09064034a śr̥ṇu cedaṁ vaco mahyaṁ satyena vadataḥ prabho 09064034c iṣṭāpūrtena dānena dharmeṇa sukr̥tena ca 09064035a adyāhaṁ sarvapāñcālān vāsudevasya paśyataḥ 09064035c sarvopāyair hi neṣyāmi pretarājaniveśanam 09064035e anujñāṁ tu mahārāja bhavān me dātum arhati 09064036a iti śrutvā tu vacanaṁ droṇaputrasya kauravaḥ 09064036c manasaḥ prītijananaṁ kr̥paṁ vacanam abravīt 09064036e ācārya śīghraṁ kalaśaṁ jalapūrṇaṁ samānaya 09064037a sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ 09064037c kalaśaṁ pūrṇam ādāya rājño ’ntikam upāgamat 09064038a tam abravīn mahārāja putras tava viśāṁ pate 09064038c mamājñayā dvijaśreṣṭha droṇaputro ’bhiṣicyatām 09064038e senāpatyena bhadraṁ te mama ced icchasi priyam 09064039a rājño niyogād yoddhavyaṁ brāhmaṇena viśeṣataḥ 09064039c vartatā kṣatradharmeṇa hy evaṁ dharmavido viduḥ 09064040a rājñas tu vacanaṁ śrutvā kr̥paḥ śāradvatas tataḥ 09064040c drauṇiṁ rājño niyogena senāpatye ’bhyaṣecayat 09064041a so ’bhiṣikto mahārāja pariṣvajya nr̥pottamam 09064041c prayayau siṁhanādena diśaḥ sarvā vinādayan 09064042a duryodhano ’pi rājendra śoṇitaughapariplutaḥ 09064042c tāṁ niśāṁ pratipede ’tha sarvabhūtabhayāvahām 09064043a apakramya tu te tūrṇaṁ tasmād āyodhanān nr̥pa 09064043c śokasaṁvignamanasaś cintādhyānaparābhavan