% Mahābhārata: Bhīṣmaparvan % Last updated: Mon Jul 26 2021 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 06001001 janamejaya uvāca 06001001a kathaṁ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ 06001001c pārthivāś ca mahābhāgā nānādeśasamāgatāḥ 06001002 vaiśaṁpāyana uvāca 06001002a yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ 06001002c kurukṣetre tapaḥkṣetre śr̥ṇu tat pr̥thivīpate 06001003a avatīrya kurukṣetraṁ pāṇḍavāḥ sahasomakāḥ 06001003c kauravān abhyavartanta jigīṣanto mahābalāḥ 06001004a vedādhyayanasaṁpannāḥ sarve yuddhābhinandinaḥ 06001004c āśaṁsanto jayaṁ yuddhe vadhaṁ vābhimukhā raṇe 06001005a abhiyāya ca durdharṣāṁ dhārtarāṣṭrasya vāhinīm 06001005c prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ 06001006a samantapañcakād bāhyaṁ śibirāṇi sahasraśaḥ 06001006c kārayām āsa vidhivat kuntīputro yudhiṣṭhiraḥ 06001007a śūnyeva pr̥thivī sarvā bālavr̥ddhāvaśeṣitā 06001007c niraśvapuruṣā cāsīd rathakuñjaravarjitā 06001008a yāvat tapati sūryo hi jambūdvīpasya maṇḍalam 06001008c tāvad eva samāvr̥ttaṁ balaṁ pārthivasattama 06001009a ekasthāḥ sarvavarṇās te maṇḍalaṁ bahuyojanam 06001009c paryākrāmanta deśāṁś ca nadīḥ śailān vanāni ca 06001010a teṣāṁ yudhiṣṭhiro rājā sarveṣāṁ puruṣarṣabha 06001010c ādideśa savāhānāṁ bhakṣyabhojyam anuttamam 06001011a saṁjñāś ca vividhās tās tās teṣāṁ cakre yudhiṣṭhiraḥ 06001011c evaṁvādī veditavyaḥ pāṇḍaveyo ’yam ity uta 06001012a abhijñānāni sarveṣāṁ saṁjñāś cābharaṇāni ca 06001012c yojayām āsa kauravyo yuddhakāla upasthite 06001013a dr̥ṣṭvā dhvajāgraṁ pārthānāṁ dhārtarāṣṭro mahāmanāḥ 06001013c saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān 06001014a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 06001014c madhye nāgasahasrasya bhrātr̥bhiḥ parivāritam 06001015a dr̥ṣṭvā duryodhanaṁ hr̥ṣṭāḥ sarve pāṇḍavasainikāḥ 06001015c dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ 06001016a tataḥ prahr̥ṣṭāṁ svāṁ senām abhivīkṣyātha pāṇḍavāḥ 06001016c babhūvur hr̥ṣṭamanaso vāsudevaś ca vīryavān 06001017a tato yodhān harṣayantau vāsudevadhanaṁjayau 06001017c dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau 06001018a pāñcajanyasya nirghoṣaṁ devadattasya cobhayoḥ 06001018c śrutvā savāhanā yodhāḥ śakr̥nmūtraṁ prasusruvuḥ 06001019a yathā siṁhasya nadataḥ svanaṁ śrutvetare mr̥gāḥ 06001019c traseyus tadvad evāsīd dhārtarāṣṭrabalaṁ tadā 06001020a udatiṣṭhad rajo bhaumaṁ na prājñāyata kiṁ cana 06001020c antardhīyata cādityaḥ sainyena rajasāvr̥taḥ 06001021a vavarṣa cātra parjanyo māṁsaśoṇitavr̥ṣṭimān 06001021c vyukṣan sarvāṇy anīkāni tad adbhutam ivābhavat 06001022a vāyus tataḥ prādurabhūn nīcaiḥ śarkarakarṣaṇaḥ 06001022c vinighnaṁs tāny anīkāni vidhamaṁś caiva tad rajaḥ 06001023a ubhe sene tadā rājan yuddhāya mudite bhr̥śam 06001023c kurukṣetre sthite yatte sāgarakṣubhitopame 06001024a tayos tu senayor āsīd adbhutaḥ sa samāgamaḥ 06001024c yugānte samanuprāpte dvayoḥ sāgarayor iva 06001025a śūnyāsīt pr̥thivī sarvā bālavr̥ddhāvaśeṣitā 06001025c tena senāsamūhena samānītena kauravaiḥ 06001026a tatas te samayaṁ cakruḥ kurupāṇḍavasomakāḥ 06001026c dharmāṁś ca sthāpayām āsur yuddhānāṁ bharatarṣabha 06001027a nivr̥tte caiva no yuddhe prītiś ca syāt parasparam 06001027c yathāpuraṁ yathāyogaṁ na ca syāc chalanaṁ punaḥ 06001028a vācā yuddhe pravr̥tte no vācaiva pratiyodhanam 06001028c niṣkrāntaḥ pr̥tanāmadhyān na hantavyaḥ kathaṁ cana 06001029a rathī ca rathinā yodhyo gajena gajadhūrgataḥ 06001029c aśvenāśvī padātiś ca padātenaiva bhārata 06001030a yathāyogaṁ yathāvīryaṁ yathotsāhaṁ yathāvayaḥ 06001030c samābhāṣya prahartavyaṁ na viśvaste na vihvale 06001031a pareṇa saha saṁyuktaḥ pramatto vimukhas tathā 06001031c kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṁ cana 06001032a na sūteṣu na dhuryeṣu na ca śastropanāyiṣu 06001032c na bherīśaṅkhavādeṣu prahartavyaṁ kathaṁ cana 06001033a evaṁ te samayaṁ kr̥tvā kurupāṇḍavasomakāḥ 06001033c vismayaṁ paramaṁ jagmuḥ prekṣamāṇāḥ parasparam 06001034a niviśya ca mahātmānas tatas te puruṣarṣabhāḥ 06001034c hr̥ṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ 06002001 vaiśaṁpāyana uvāca 06002001a tataḥ pūrvāpare saṁdhye samīkṣya bhagavān r̥ṣiḥ 06002001c sarvavedavidāṁ śreṣṭho vyāsaḥ satyavatīsutaḥ 06002002a bhaviṣyati raṇe ghore bharatānāṁ pitāmahaḥ 06002002c pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit 06002003a vaicitravīryaṁ rājānaṁ sa rahasyaṁ bravīd idam 06002003c śocantam ārtaṁ dhyāyantaṁ putrāṇām anayaṁ tadā 06002004 vyāsa uvāca 06002004a rājan parītakālās te putrāś cānye ca bhūmipāḥ 06002004c te haniṣyanti saṁgrāme samāsādyetaretaram 06002005a teṣu kālaparīteṣu vinaśyatsu ca bhārata 06002005c kālaparyāyam ājñāya mā sma śoke manaḥ kr̥thāḥ 06002006a yadi tv icchasi saṁgrāme draṣṭum enaṁ viśāṁ pate 06002006c cakṣur dadāni te hanta yuddham etan niśāmaya 06002007 dhr̥tarāṣṭra uvāca 06002007a na rocaye jñātivadhaṁ draṣṭuṁ brahmarṣisattama 06002007c yuddham etat tv aśeṣeṇa śr̥ṇuyāṁ tava tejasā 06002008 vaiśaṁpāyana uvāca 06002008a tasminn anicchati draṣṭuṁ saṁgrāmaṁ śrotum icchati 06002008c varāṇām īśvaro dātā saṁjayāya varaṁ dadau 06002009 vyāsa uvāca 06002009a eṣa te saṁjayo rājan yuddham etad vadiṣyati 06002009c etasya sarvaṁ saṁgrāme naparokṣaṁ bhaviṣyati 06002010a cakṣuṣā saṁjayo rājan divyenaiṣa samanvitaḥ 06002010c kathayiṣyati te yuddhaṁ sarvajñaś ca bhaviṣyati 06002011a prakāśaṁ vā rahasyaṁ vā rātrau vā yadi vā divā 06002011c manasā cintitam api sarvaṁ vetsyati saṁjayaḥ 06002012a nainaṁ śastrāṇi bhetsyanti nainaṁ bādhiṣyate śramaḥ 06002012c gāvalgaṇir ayaṁ jīvan yuddhād asmād vimokṣyate 06002013a ahaṁ ca kīrtim eteṣāṁ kurūṇāṁ bharatarṣabha 06002013c pāṇḍavānāṁ ca sarveṣāṁ prathayiṣyāmi mā śucaḥ 06002014a diṣṭam etat purā caiva nātra śocitum arhasi 06002014c na caiva śakyaṁ saṁyantuṁ yato dharmas tato jayaḥ 06002015 vaiśaṁpāyana uvāca 06002015a evam uktvā sa bhagavān kurūṇāṁ prapitāmahaḥ 06002015c punar eva mahābāhuṁ dhr̥tarāṣṭram uvāca ha 06002016a iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ 06002016c yathemāni nimittāni bhayāyādyopalakṣaye 06002017a śyenā gr̥dhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ 06002017c saṁpatanti vanānteṣu samavāyāṁś ca kurvate 06002018a atyugraṁ ca prapaśyanti yuddham ānandino dvijāḥ 06002018c kravyādā bhakṣayiṣyanti māṁsāni gajavājinām 06002019a khaṭākhaṭeti vāśanto bhairavaṁ bhayavedinaḥ 06002019c kahvāḥ prayānti madhyena dakṣiṇām abhito diśam 06002020a ubhe pūrvāpare saṁdhye nityaṁ paśyāmi bhārata 06002020c udayāstamane sūryaṁ kabandhaiḥ parivāritam 06002021a śvetalohitaparyantāḥ kr̥ṣṇagrīvāḥ savidyutaḥ 06002021c trivarṇāḥ parighāḥ saṁdhau bhānum āvārayanty uta 06002022a jvalitārkendunakṣatraṁ nirviśeṣadinakṣapam 06002022c ahorātraṁ mayā dr̥ṣṭaṁ tat kṣayāya bhaviṣyati 06002023a alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṁ ca kārttikīm 06002023c candro ’bhūd agnivarṇaś ca samavarṇe nabhastale 06002024a svapsyanti nihatā vīrā bhūmim āvr̥tya pārthivāḥ 06002024c rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ 06002025a antarikṣe varāhasya vr̥ṣadaṁśasya cobhayoḥ 06002025c praṇādaṁ yudhyato rātrau raudraṁ nityaṁ pralakṣaye 06002026a devatāpratimāś cāpi kampanti ca hasanti ca 06002026c vamanti rudhiraṁ cāsyaiḥ svidyanti prapatanti ca 06002027a anāhatā dundubhayaḥ praṇadanti viśāṁ pate 06002027c ayuktāś ca pravartante kṣatriyāṇāṁ mahārathāḥ 06002028a kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā 06002028c sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ 06002029a gr̥hītaśastrābharaṇā varmiṇo vājipr̥ṣṭhagāḥ 06002029c aruṇodayeṣu dr̥śyante śataśaḥ śalabhavrajāḥ 06002030a ubhe saṁdhye prakāśete diśāṁ dāhasamanvite 06002030c āsīd rudhiravarṣaṁ ca asthivarṣaṁ ca bhārata 06002031a yā caiṣā viśrutā rājaṁs trailokye sādhusaṁmatā 06002031c arundhatī tayāpy eṣa vasiṣṭhaḥ pr̥ṣṭhataḥ kr̥taḥ 06002032a rohiṇīṁ pīḍayann eṣa sthito rājañ śanaiścaraḥ 06002032c vyāvr̥ttaṁ lakṣma somasya bhaviṣyati mahad bhayam 06002033a anabhre ca mahāghoraṁ stanitaṁ śrūyate ’niśam 06002033c vāhanānāṁ ca rudatāṁ prapatanty aśrubindavaḥ 06003001 vyāsa uvāca 06003001a kharā goṣu prajāyante ramante mātr̥bhiḥ sutāḥ 06003001c anārtavaṁ puṣpaphalaṁ darśayanti vane drumāḥ 06003002a garbhiṇyo rājaputryaś ca janayanti vibhīṣaṇān 06003002c kravyādān pakṣiṇaś caiva gomāyūn aparān mr̥gān 06003003a triviṣāṇāś caturnetrāḥ pañcapādā dvimehanāḥ 06003003c dviśīrṣāś ca dvipucchāś ca daṁṣṭriṇaḥ paśavo ’śivāḥ 06003004a jāyante vivr̥tāsyāś ca vyāharanto ’śivā giraḥ 06003004c tripadāḥ śikhinas tārkṣyāś caturdaṁṣṭrā viṣāṇinaḥ 06003005a tathaivānyāś ca dr̥śyante striyaś ca brahmavādinām 06003005c vainateyān mayūrāṁś ca janayantyaḥ pure tava 06003006a govatsaṁ vaḍavā sūte śvā sr̥gālaṁ mahīpate 06003006c krakarāñ śārikāś caiva śukāṁś cāśubhavādinaḥ 06003007a striyaḥ kāś cit prajāyante catasraḥ pañca kanyakāḥ 06003007c tā jātamātrā nr̥tyanti gāyanti ca hasanti ca 06003008a pr̥thagjanasya kuḍakāḥ stanapāḥ stenaveśmani 06003008c nr̥tyanti parigāyanti vedayanto mahad bhayam 06003009a pratimāś cālikhanty anye saśastrāḥ kālacoditāḥ 06003009c anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ 06003009e uparundhanti kr̥tvā ca nagarāṇi yuyutsavaḥ 06003010a padmotpalāni vr̥kṣeṣu jāyante kumudāni ca 06003010c viṣvagvātāś ca vānty ugrā rajo na vyupaśāmyati 06003011a abhīkṣṇaṁ kampate bhūmir arkaṁ rāhus tathāgrasat 06003011c śveto grahas tathā citrāṁ samatikramya tiṣṭhati 06003012a abhāvaṁ hi viśeṣeṇa kurūṇāṁ pratipaśyati 06003012c dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati 06003013a senayor aśivaṁ ghoraṁ kariṣyati mahāgrahaḥ 06003013c maghāsv aṅgārako vakraḥ śravaṇe ca br̥haspatiḥ 06003014a bhāgyaṁ nakṣatram ākramya sūryaputreṇa pīḍyate 06003014c śukraḥ proṣṭhapade pūrve samāruhya viśāṁ pate 06003014e uttare tu parikramya sahitaḥ pratyudīkṣate 06003015a śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ 06003015c aindraṁ tejasvi nakṣatraṁ jyeṣṭhām ākramya tiṣṭhati 06003016a dhruvaḥ prajvalito ghoram apasavyaṁ pravartate 06003016c citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ 06003017a vakrānuvakraṁ kr̥tvā ca śravaṇe pāvakaprabhaḥ 06003017c brahmarāśiṁ samāvr̥tya lohitāṅgo vyavasthitaḥ 06003018a sarvasasyapraticchannā pr̥thivī phalamālinī 06003018c pañcaśīrṣā yavāś caiva śataśīrṣāś ca śālayaḥ 06003019a pradhānāḥ sarvalokasya yāsv āyattam idaṁ jagat 06003019c tā gāvaḥ prasnutā vatsaiḥ śoṇitaṁ prakṣaranty uta 06003020a niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhr̥śam 06003020c vyaktaṁ paśyanti śastrāṇi saṁgrāmaṁ samupasthitam 06003021a agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca 06003021c kavacānāṁ dhvajānāṁ ca bhaviṣyati mahān kṣayaḥ 06003022a dikṣu prajvalitāsyāś ca vyāharanti mr̥gadvijāḥ 06003022c atyāhitaṁ darśayanto vedayanti mahad bhayam 06003023a ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi 06003023c raudraṁ vadati saṁrabdhaḥ śoṇitaṁ chardayan muhuḥ 06003024a grahau tāmrāruṇaśikhau prajvalantāv iva sthitau 06003024c saptarṣīṇām udārāṇāṁ samavacchādya vai prabhām 06003025a saṁvatsarasthāyinau ca grahau prajvalitāv ubhau 06003025c viśākhayoḥ samīpasthau br̥haspatiśanaiścarau 06003026a kr̥ttikāsu grahas tīvro nakṣatre prathame jvalan 06003026c vapūṁṣy apaharan bhāsā dhūmaketur iva sthitaḥ 06003027a triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṁ pate 06003027c budhaḥ saṁpatate ’bhīkṣṇaṁ janayan sumahad bhayam 06003028a caturdaśīṁ pañcadaśīṁ bhūtapūrvāṁ ca ṣoḍaśīm 06003028c imāṁ tu nābhijānāmi amāvāsyāṁ trayodaśīm 06003029a candrasūryāv ubhau grastāv ekamāse trayodaśīm 06003029c aparvaṇi grahāv etau prajāḥ saṁkṣapayiṣyataḥ 06003030a rajovr̥tā diśaḥ sarvāḥ pāṁsuvarṣaiḥ samantataḥ 06003030c utpātameghā raudrāś ca rātrau varṣanti śoṇitam 06003031a māṁsavarṣaṁ punas tīvram āsīt kr̥ṣṇacaturdaśīm 06003031c ardharātre mahāghoram atr̥pyaṁs tatra rākṣasāḥ 06003032a pratisroto ’vahan nadyaḥ saritaḥ śoṇitodakāḥ 06003032c phenāyamānāḥ kūpāś ca nardanti vr̥ṣabhā iva 06003032e patanty ulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ 06003033a adya caiva niśāṁ vyuṣṭām udaye bhānur āhataḥ 06003033c jvalantībhir maholkābhiś caturbhiḥ sarvatodiśam 06003034a ādityam upatiṣṭhadbhis tatra coktaṁ maharṣibhiḥ 06003034c bhūmipālasahasrāṇāṁ bhūmiḥ pāsyati śoṇitam 06003035a kailāsamandarābhyāṁ tu tathā himavato gireḥ 06003035c sahasraśo mahāśabdaṁ śikharāṇi patanti ca 06003036a mahābhūtā bhūmikampe caturaḥ sāgarān pr̥thak 06003036c velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ 06003037a vr̥kṣān unmathya vānty ugrā vātāḥ śarkarakarṣiṇaḥ 06003037c patanti caityavr̥kṣāś ca grāmeṣu nagareṣu ca 06003038a pītalohitanīlaś ca jvalaty agnir huto dvijaiḥ 06003038c vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ 06003038e sparśā gandhā rasāś caiva viparītā mahīpate 06003039a dhūmāyante dhvajā rājñāṁ kampamānā muhur muhuḥ 06003039c muñcanty aṅgāravarṣāṇi bheryo ’tha paṭahās tathā 06003040a prāsādaśikharāgreṣu puradvāreṣu caiva hi 06003040c gr̥dhrāḥ paripatanty ugrā vāmaṁ maṇḍalam āśritāḥ 06003041a pakvāpakveti subhr̥śaṁ vāvāśyante vayāṁsi ca 06003041c nilīyante dhvajāgreṣu kṣayāya pr̥thivīkṣitām 06003042a dhyāyantaḥ prakirantaś ca vālān vepathusaṁyutāḥ 06003042c rudanti dīnās turagā mātaṅgāś ca sahasraśaḥ 06003043a etac chrutvā bhavān atra prāptakālaṁ vyavasyatām 06003043c yathā lokaḥ samucchedaṁ nāyaṁ gaccheta bhārata 06003044 vaiśaṁpāyana uvāca 06003044a pitur vaco niśamyaitad dhr̥tarāṣṭro ’bravīd idam 06003044c diṣṭam etat purā manye bhaviṣyati na saṁśayaḥ 06003045a kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṁyuge 06003045c vīralokaṁ samāsādya sukhaṁ prāpsyanti kevalam 06003046a iha kīrtiṁ pare loke dīrghakālaṁ mahat sukham 06003046c prāpsyanti puruṣavyāghrāḥ prāṇāṁs tyaktvā mahāhave 06004001 vaiśaṁpāyana uvāca 06004001a evam ukto munis tattvaṁ kavīndro rājasattama 06004001c putreṇa dhr̥tarāṣṭreṇa dhyānam anvagamat param 06004002a punar evābravīd vākyaṁ kālavādī mahātapāḥ 06004002c asaṁśayaṁ pārthivendra kālaḥ saṁkṣipate jagat 06004003a sr̥jate ca punar lokān neha vidyati śāśvatam 06004003c jñātīnāṁ ca kurūṇāṁ ca saṁbandhisuhr̥dāṁ tathā 06004004a dharmyaṁ deśaya panthānaṁ samartho hy asi vāraṇe 06004004c kṣudraṁ jñātivadhaṁ prāhur mā kuruṣva mamāpriyam 06004005a kālo ’yaṁ putrarūpeṇa tava jāto viśāṁ pate 06004005c na vadhaḥ pūjyate vede hitaṁ naitat kathaṁ cana 06004006a hanyāt sa eva yo hanyāt kuladharmaṁ svakāṁ tanum 06004006c kālenotpathagantāsi śakye sati yathāpathi 06004007a kulasyāsya vināśāya tathaiva ca mahīkṣitām 06004007c anartho rājyarūpeṇa tyajyatām asukhāvahaḥ 06004008a luptaprajñaḥ pareṇāsi dharmaṁ darśaya vai sutān 06004008c kiṁ te rājyena durdharṣa yena prāpto ’si kilbiṣam 06004009a yaśo dharmaṁ ca kīrtiṁ ca pālayan svargam āpsyasi 06004009c labhantāṁ pāṇḍavā rājyaṁ śamaṁ gacchantu kauravāḥ 06004010a evaṁ bruvati viprendre dhr̥tarāṣṭro ’mbikāsutaḥ 06004010c ākṣipya vākyaṁ vākyajño vākpathenāpy ayāt punaḥ 06004011 dhr̥tarāṣṭra uvāca 06004011a yathā bhavān veda tathāsmi vettā; bhāvābhāvau viditau me yathāvat 06004011c svārthe hi saṁmuhyati tāta loko; māṁ cāpi lokātmakam eva viddhi 06004012a prasādaye tvām atulaprabhāvaṁ; tvaṁ no gatir darśayitā ca dhīraḥ 06004012c na cāpi te vaśagā me maharṣe; na kalmaṣaṁ kartum ihārhase mām 06004013a tvaṁ hi dharmaḥ pavitraṁ ca yaśaḥ kīrtir dhr̥tiḥ smr̥tiḥ 06004013c kurūṇāṁ pāṇḍavānāṁ ca mānyaś cāsi pitāmahaḥ 06004014 vyāsa uvāca 06004014a vaicitravīrya nr̥pate yat te manasi vartate 06004014c abhidhatsva yathākāmaṁ chettāsmi tava saṁśayam 06004015 dhr̥tarāṣṭra uvāca 06004015a yāni liṅgāni saṁgrāme bhavanti vijayiṣyatām 06004015c tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ 06004016 vyāsa uvāca 06004016a prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ 06004016c puṇyā gandhāś cāhutīnāṁ pravānti; jayasyaitad bhāvino rūpam āhuḥ 06004017a gambhīraghoṣāś ca mahāsvanāś ca; śaṅkhā mr̥daṅgāś ca nadanti yatra 06004017c viśuddharaśmis tapanaḥ śaśī ca; jayasyaitad bhāvino rūpam āhuḥ 06004018a iṣṭā vācaḥ pr̥ṣṭhato vāyasānāṁ; saṁprasthitānāṁ ca gamiṣyatāṁ ca 06004018c ye pr̥ṣṭhatas te tvarayanti rājan; ye tv agratas te pratiṣedhayanti 06004019a kalyāṇavācaḥ śakunā rājahaṁsāḥ; śukāḥ krauñcāḥ śatapatrāś ca yatra 06004019c pradakṣiṇāś caiva bhavanti saṁkhye; dhruvaṁ jayaṁ tatra vadanti viprāḥ 06004020a alaṁkāraiḥ kavacaiḥ ketubhiś ca; mukhaprasādair hemavarṇaiś ca nr̥̄ṇām 06004020c bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṁ camūs te vijayanti śatrūn 06004021a hr̥ṣṭā vācas tathā sattvaṁ yodhānāṁ yatra bhārata 06004021c na mlāyante srajaś caiva te taranti raṇe ripūn 06004022a iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ 06004022c paścāt saṁsādhayaty arthaṁ purastāt pratiṣedhate 06004023a śabdarūparasasparśagandhāś cāviṣkr̥tāḥ śubhāḥ 06004023c sadā yodhāś ca hr̥ṣṭāś ca yeṣāṁ teṣāṁ dhruvaṁ jayaḥ 06004024a anv eva vāyavo vānti tathābhrāṇi vayāṁsi ca 06004024c anuplavante meghāś ca tathaivendradhanūṁṣi ca 06004025a etāni jayamānānāṁ lakṣaṇāni viśāṁ pate 06004025c bhavanti viparītāni mumūrṣūṇāṁ janādhipa 06004026a alpāyāṁ vā mahatyāṁ vā senāyām iti niścitam 06004026c harṣo yodhagaṇasyaikaṁ jayalakṣaṇam ucyate 06004027a eko dīrṇo dārayati senāṁ sumahatīm api 06004027c taṁ dīrṇam anudīryante yodhāḥ śūratamā api 06004028a durnivāratamā caiva prabhagnā mahatī camūḥ 06004028c apām iva mahāvegas trastā mr̥gagaṇā iva 06004029a naiva śakyā samādhātuṁ saṁnipāte mahācamūḥ 06004029c dīrṇā ity eva dīryante yodhāḥ śūratamā api 06004029e bhītān bhagnāṁś ca saṁprekṣya bhayaṁ bhūyo vivardhate 06004030a prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ 06004030c naiva sthāpayituṁ śakyā śūrair api mahācamūḥ 06004031a saṁbhr̥tya mahatīṁ senāṁ caturaṅgāṁ mahīpatiḥ 06004031c upāyapūrvaṁ medhāvī yateta satatotthitaḥ 06004032a upāyavijayaṁ śreṣṭham āhur bhedena madhyamam 06004032c jaghanya eṣa vijayo yo yuddhena viśāṁ pate 06004032e mahādoṣaḥ saṁnipātas tato vyaṅgaḥ sa ucyate 06004033a parasparajñāḥ saṁhr̥ṣṭā vyavadhūtāḥ suniścitāḥ 06004033c pañcāśad api ye śūrā mathnanti mahatīṁ camūm 06004033e atha vā pañca ṣaṭ sapta vijayanty anivartinaḥ 06004034a na vainateyo garuḍaḥ praśaṁsati mahājanam 06004034c dr̥ṣṭvā suparṇopacitiṁ mahatīm api bhārata 06004035a na bāhulyena senāyā jayo bhavati bhārata 06004035c adhruvo hi jayo nāma daivaṁ cātra parāyaṇam 06004035e jayanto hy api saṁgrāme kṣayavanto bhavanty uta 06005001 vaiśaṁpāyana uvāca 06005001a evam uktvā yayau vyāso dhr̥tarāṣṭrāya dhīmate 06005001c dhr̥tarāṣṭro ’pi tac chrutvā dhyānam evānvapadyata 06005002a sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ 06005002c saṁjayaṁ saṁśitātmānam apr̥cchad bharatarṣabha 06005003a saṁjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ 06005003c anyonyam abhinighnanti śastrair uccāvacair api 06005004a pārthivāḥ pr̥thivīhetoḥ samabhityaktajīvitāḥ 06005004c na ca śāmyanti nighnanto vardhayanto yamakṣayam 06005005a bhaumam aiśvaryam icchanto na mr̥ṣyante parasparam 06005005c manye bahuguṇā bhūmis tan mamācakṣva saṁjaya 06005006a bahūni ca sahasrāṇi prayutāny arbudāni ca 06005006c koṭyaś ca lokavīrāṇāṁ sametāḥ kurujāṅgale 06005007a deśānāṁ ca parīmāṇaṁ nagarāṇāṁ ca saṁjaya 06005007c śrotum icchāmi tattvena yata ete samāgatāḥ 06005008a divyabuddhipradīpena yuktas tvaṁ jñānacakṣuṣā 06005008c prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ 06005009 saṁjaya uvāca 06005009a yathāprajñaṁ mahāprājña bhaumān vakṣyāmi te guṇān 06005009c śāstracakṣur avekṣasva namas te bharatarṣabha 06005010a dvividhānīha bhūtāni trasāni sthāvarāṇi ca 06005010c trasānāṁ trividhā yonir aṇḍasvedajarāyujāḥ 06005011a trasānāṁ khalu sarveṣāṁ śreṣṭhā rājañ jarāyujāḥ 06005011c jarāyujānāṁ pravarā mānavāḥ paśavaś ca ye 06005012a nānārūpāṇi bibhrāṇās teṣāṁ bhedāś caturdaśa 06005012c araṇyavāsinaḥ sapta saptaiṣāṁ grāmavāsinaḥ 06005013a siṁhavyāghravarāhāś ca mahiṣā vāraṇās tathā 06005013c r̥kṣāś ca vānarāś caiva saptāraṇyāḥ smr̥tā nr̥pa 06005014a gaur ajo manujo meṣo vājyaśvataragardabhāḥ 06005014c ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ 06005015a ete vai paśavo rājan grāmyāraṇyāś caturdaśa 06005015c vedoktāḥ pr̥thivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ 06005016a grāmyāṇāṁ puruṣaḥ śreṣṭhaḥ siṁhaś cāraṇyavāsinām 06005016c sarveṣām eva bhūtānām anyonyenābhijīvanam 06005017a udbhijjāḥ sthāvarāḥ proktās teṣāṁ pañcaiva jātayaḥ 06005017c vr̥kṣagulmalatāvallyas tvaksārās tr̥ṇajātayaḥ 06005018a eṣāṁ viṁśatir ekonā mahābhūteṣu pañcasu 06005018c caturviṁśatir uddiṣṭā gāyatrī lokasaṁmatā 06005019a ya etāṁ veda gāyatrīṁ puṇyāṁ sarvaguṇānvitām 06005019c tattvena bharataśreṣṭha sa lokān na praṇaśyati 06005020a bhūmau hi jāyate sarvaṁ bhūmau sarvaṁ praṇaśyati 06005020c bhūmiḥ pratiṣṭhā bhūtānāṁ bhūmir eva parāyaṇam 06005021a yasya bhūmis tasya sarvaṁ jagat sthāvarajaṅgamam 06005021c tatrābhigr̥ddhā rājāno vinighnantītaretaram 06006001 dhr̥tarāṣṭra uvāca 06006001a nadīnāṁ parvatānāṁ ca nāmadheyāni saṁjaya 06006001c tathā janapadānāṁ ca ye cānye bhūmim āśritāḥ 06006002a pramāṇaṁ ca pramāṇajña pr̥thivyā api sarvaśaḥ 06006002c nikhilena samācakṣva kānanāni ca saṁjaya 06006003 saṁjaya uvāca 06006003a pañcemāni mahārāja mahābhūtāni saṁgrahāt 06006003c jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ 06006004a bhūmir āpas tathā vāyur agnir ākāśam eva ca 06006004c guṇottarāṇi sarvāṇi teṣāṁ bhūmiḥ pradhānataḥ 06006005a śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca pañcamaḥ 06006005c bhūmer ete guṇāḥ proktā r̥ṣibhis tattvavedibhiḥ 06006006a catvāro ’psu guṇā rājan gandhas tatra na vidyate 06006006c śabdaḥ sparśaś ca rūpaṁ ca tejaso ’tha guṇās trayaḥ 06006006e śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca 06006007a ete pañca guṇā rājan mahābhūteṣu pañcasu 06006007c vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ 06006008a anyonyaṁ nābhivartante sāmyaṁ bhavati vai yadā 06006008c yadā tu viṣamībhāvam āviśanti parasparam 06006008e tadā dehair dehavanto vyatirohanti nānyathā 06006009a ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ 06006009c sarvāṇy aparimeyāni tad eṣāṁ rūpam aiśvaram 06006010a tatra tatra hi dr̥śyante dhātavaḥ pāñcabhautikāḥ 06006010c teṣāṁ manuṣyās tarkeṇa pramāṇāni pracakṣate 06006011a acintyāḥ khalu ye bhāvā na tāṁs tarkeṇa sādhayet 06006011c prakr̥tibhyaḥ paraṁ yat tu tad acintyasya lakṣaṇam 06006012a sudarśanaṁ pravakṣyāmi dvīpaṁ te kurunandana 06006012c parimaṇḍalo mahārāja dvīpo ’sau cakrasaṁsthitaḥ 06006013a nadījalapraticchannaḥ parvataiś cābhrasaṁnibhaiḥ 06006013c puraiś ca vividhākārai ramyair janapadais tathā 06006014a vr̥kṣaiḥ puṣpaphalopetaiḥ saṁpannadhanadhānyavān 06006014c lāvaṇena samudreṇa samantāt parivāritaḥ 06006015a yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ 06006015c evaṁ sudarśanadvīpo dr̥śyate candramaṇḍale 06006016a dvir aṁśe pippalas tatra dvir aṁśe ca śaśo mahān 06006016c sarvauṣadhisamāvāpaiḥ sarvataḥ paribr̥ṁhitaḥ 06006016e āpas tato ’nyā vijñeyā eṣa saṁkṣepa ucyate 06007001 dhr̥tarāṣṭra uvāca 06007001a ukto dvīpasya saṁkṣepo vistaraṁ brūhi saṁjaya 06007001c yāvad bhūmyavakāśo ’yaṁ dr̥śyate śaśalakṣaṇe 06007001e tasya pramāṇaṁ prabrūhi tato vakṣyasi pippalam 06007002 vaiśaṁpāyana uvāca 06007002a evam uktaḥ sa rājñā tu saṁjayo vākyam abravīt 06007002c prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ 06007002e avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau 06007003a himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ 06007003c nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ 06007003e sarvadhātuvinaddhaś ca śr̥ṅgavān nāma parvataḥ 06007004a ete vai parvatā rājan siddhacāraṇasevitāḥ 06007004c teṣām antaraviṣkambho yojanāni sahasraśaḥ 06007005a tatra puṇyā janapadās tāni varṣāṇi bhārata 06007005c vasanti teṣu sattvāni nānājātīni sarvaśaḥ 06007006a idaṁ tu bhārataṁ varṣaṁ tato haimavataṁ param 06007006c hemakūṭāt paraṁ caiva harivarṣaṁ pracakṣate 06007007a dakṣiṇena tu nīlasya niṣadhasyottareṇa ca 06007007c prāgāyato mahārāja mālyavān nāma parvataḥ 06007008a tataḥ paraṁ mālyavataḥ parvato gandhamādanaḥ 06007008c parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ 06007009a ādityataruṇābhāso vidhūma iva pāvakaḥ 06007009c yojanānāṁ sahasrāṇi ṣoḍaśādhaḥ kila smr̥taḥ 06007010a uccaiś ca caturāśītir yojanānāṁ mahīpate 06007010c ūrdhvam antaś ca tiryak ca lokān āvr̥tya tiṣṭhati 06007011a tasya pārśve tv ime dvīpāś catvāraḥ saṁsthitāḥ prabho 06007011c bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata 06007011e uttarāś caiva kuravaḥ kr̥tapuṇyapratiśrayāḥ 06007012a vihagaḥ sumukho yatra suparṇasyātmajaḥ kila 06007012c sa vai vicintayām āsa sauvarṇān prekṣya vāyasān 06007013a merur uttamamadhyānām adhamānāṁ ca pakṣiṇām 06007013c aviśeṣakaro yasmāt tasmād enaṁ tyajāmy aham 06007014a tam ādityo ’nuparyeti satataṁ jyotiṣāṁ patiḥ 06007014c candramāś ca sanakṣatro vāyuś caiva pradakṣiṇam 06007015a sa parvato mahārāja divyapuṣpaphalānvitaḥ 06007015c bhavanair āvr̥taḥ sarvair jāmbūnadamayaiḥ śubhaiḥ 06007016a tatra devagaṇā rājan gandharvāsurarākṣasāḥ 06007016c apsarogaṇasaṁyuktāḥ śaile krīḍanti nityaśaḥ 06007017a tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ 06007017c sametya vividhair yajñair yajante ’nekadakṣiṇaiḥ 06007018a tumburur nāradaś caiva viśvāvasur hahā huhūḥ 06007018c abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho 06007019a saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ 06007019c tatra gacchanti bhadraṁ te sadā parvaṇi parvaṇi 06007020a tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate 06007020c tasya hīmāni ratnāni tasyeme ratnaparvatāḥ 06007021a tasmāt kubero bhagavāṁś caturthaṁ bhāgam aśnute 06007021c tataḥ kalāṁśaṁ vittasya manuṣyebhyaḥ prayacchati 06007022a pārśve tasyottare divyaṁ sarvartukusumaṁ śivam 06007022c karṇikāravanaṁ ramyaṁ śilājālasamudgatam 06007023a tatra sākṣāt paśupatir divyair bhūtaiḥ samāvr̥taḥ 06007023c umāsahāyo bhagavān ramate bhūtabhāvanaḥ 06007024a karṇikāramayīṁ mālāṁ bibhrat pādāvalambinīm 06007024c tribhir netraiḥ kr̥toddyotas tribhiḥ sūryair ivoditaiḥ 06007025a tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ 06007025c paśyanti na hi durvr̥ttaiḥ śakyo draṣṭuṁ maheśvaraḥ 06007026a tasya śailasya śikharāt kṣīradhārā nareśvara 06007026c triṁśad bāhuparigrāhyā bhīmanirghātanisvanā 06007027a puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā 06007027c pataty ajasravegena hrade cāndramase śubhe 06007027e tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ 06007028a tāṁ dhārayām āsa purā durdharāṁ parvatair api 06007028c śataṁ varṣasahasrāṇāṁ śirasā vai maheśvaraḥ 06007029a meros tu paścime pārśve ketumālo mahīpate 06007029c jambūṣaṇḍaś ca tatraiva sumahān nandanopamaḥ 06007030a āyur daśa sahasrāṇi varṣāṇāṁ tatra bhārata 06007030c suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ 06007031a anāmayā vītaśokā nityaṁ muditamānasāḥ 06007031c jāyante mānavās tatra niṣṭaptakanakaprabhāḥ 06007032a gandhamādanaśr̥ṅgeṣu kuberaḥ saha rākṣasaiḥ 06007032c saṁvr̥to ’psarasāṁ saṁghair modate guhyakādhipaḥ 06007033a gandhamādanapādeṣu pareṣv aparagaṇḍikāḥ 06007033c ekādaśa sahasrāṇi varṣāṇāṁ paramāyuṣaḥ 06007034a tatra kr̥ṣṇā narā rājaṁs tejoyuktā mahābalāḥ 06007034c striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ 06007035a nīlāt parataraṁ śvetaṁ śvetād dhairaṇyakaṁ param 06007035c varṣam airāvataṁ nāma tataḥ śr̥ṅgavataḥ param 06007036a dhanuḥsaṁsthe mahārāja dve varṣe dakṣiṇottare 06007036c ilāvr̥taṁ madhyamaṁ tu pañca varṣāṇi caiva ha 06007037a uttarottaram etebhyo varṣam udricyate guṇaiḥ 06007037c āyuṣpramāṇam ārogyaṁ dharmataḥ kāmato ’rthataḥ 06007038a samanvitāni bhūtāni teṣu varṣeṣu bhārata 06007038c evam eṣā mahārāja parvataiḥ pr̥thivī citā 06007039a hemakūṭas tu sumahān kailāso nāma parvataḥ 06007039c yatra vaiśravaṇo rājā guhyakaiḥ saha modate 06007040a asty uttareṇa kailāsaṁ mainākaṁ parvataṁ prati 06007040c hiraṇyaśr̥ṅgaḥ sumahān divyo maṇimayo giriḥ 06007041a tasya pārśve mahad divyaṁ śubhaṁ kāñcanavālukam 06007041c ramyaṁ bindusaro nāma yatra rājā bhagīrathaḥ 06007041e dr̥ṣṭvā bhāgīrathīṁ gaṅgām uvāsa bahulāḥ samāḥ 06007042a yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ 06007042c tatreṣṭvā tu gataḥ siddhiṁ sahasrākṣo mahāyaśāḥ 06007043a sr̥ṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ 06007043c upāsyate tigmatejā vr̥to bhūtaiḥ samāgataiḥ 06007043e naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ 06007044a tatra tripathagā devī prathamaṁ tu pratiṣṭhitā 06007044c brahmalokād apakrāntā saptadhā pratipadyate 06007045a vasvokasārā nalinī pāvanā ca sarasvatī 06007045c jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī 06007046a acintyā divyasaṁkalpā prabhor eṣaiva saṁvidhiḥ 06007046c upāsate yatra satraṁ sahasrayugaparyaye 06007047a dr̥śyādr̥śyā ca bhavati tatra tatra sarasvatī 06007047c etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ 06007048a rakṣāṁsi vai himavati hemakūṭe tu guhyakāḥ 06007048c sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ 06007049a devāsurāṇāṁ ca gr̥haṁ śvetaḥ parvata ucyate 06007049c gandharvā niṣadhe śaile nīle brahmarṣayo nr̥pa 06007049e śr̥ṅgavāṁs tu mahārāja pitr̥̄ṇāṁ pratisaṁcaraḥ 06007050a ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ 06007050c bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca 06007051a teṣām r̥ddhir bahuvidhā dr̥śyate daivamānuṣī 06007051c aśakyā parisaṁkhyātuṁ śraddheyā tu bubhūṣatā 06007052a yāṁ tu pr̥cchasi mā rājan divyām etāṁ śaśākr̥tim 06007052c pārśve śaśasya dve varṣe ubhaye dakṣiṇottare 06007052e karṇau tu nāgadvīpaṁ ca kaśyapadvīpam eva ca 06007053a tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ 06007053c etad dvitīyaṁ dvīpasya dr̥śyate śaśasaṁsthitam 06008001 dhr̥tarāṣṭra uvāca 06008001a meror athottaraṁ pārśvaṁ pūrvaṁ cācakṣva saṁjaya 06008001c nikhilena mahābuddhe mālyavantaṁ ca parvatam 06008002 saṁjaya uvāca 06008002a dakṣiṇena tu nīlasya meroḥ pārśve tathottare 06008002c uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ 06008003a tatra vr̥kṣā madhuphalā nityapuṣpaphalopagāḥ 06008003c puṣpāṇi ca sugandhīni rasavanti phalāni ca 06008004a sarvakāmaphalās tatra ke cid vr̥kṣā janādhipa 06008004c apare kṣīriṇo nāma vr̥kṣās tatra narādhipa 06008005a ye kṣaranti sadā kṣīraṁ ṣaḍrasaṁ hy amr̥topamam 06008005c vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca 06008006a sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā 06008006c sarvatra sukhasaṁsparśā niṣpaṅkā ca janādhipa 06008007a devalokacyutāḥ sarve jāyante tatra mānavāḥ 06008007c tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca 06008008a mithunāni ca jāyante striyaś cāpsarasopamāḥ 06008008c teṣāṁ te kṣīriṇāṁ kṣīraṁ pibanty amr̥tasaṁnibham 06008009a mithunaṁ jāyamānaṁ vai samaṁ tac ca pravardhate 06008009c tulyarūpaguṇopetaṁ samaveṣaṁ tathaiva ca 06008009e ekaikam anuraktaṁ ca cakravākasamaṁ vibho 06008010a nirāmayā vītaśokā nityaṁ muditamānasāḥ 06008010c daśa varṣasahasrāṇi daśa varṣaśatāni ca 06008010e jīvanti te mahārāja na cānyonyaṁ jahaty uta 06008011a bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ 06008011c te nirharanti hi mr̥tān darīṣu prakṣipanti ca 06008012a uttarāḥ kuravo rājan vyākhyātās te samāsataḥ 06008012c meroḥ pārśvam ahaṁ pūrvaṁ vakṣyāmy atha yathātatham 06008013a tasya pūrvābhiṣekas tu bhadrāśvasya viśāṁ pate 06008013c bhadrasālavanaṁ yatra kālāmraś ca mahādrumaḥ 06008014a kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ 06008014c dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ 06008015a tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ 06008015c striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ 06008016a candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ 06008016c candraśītalagātryaś ca nr̥ttagītaviśāradāḥ 06008017a daśa varṣasahasrāṇi tatrāyur bharatarṣabha 06008017c kālāmrarasapītās te nityaṁ saṁsthitayauvanāḥ 06008018a dakṣiṇena tu nīlasya niṣadhasyottareṇa tu 06008018c sudarśano nāma mahāñ jambūvr̥kṣaḥ sanātanaḥ 06008019a sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ 06008019c tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ 06008020a yojanānāṁ sahasraṁ ca śataṁ ca bharatarṣabha 06008020c utsedho vr̥kṣarājasya divaspr̥ṅ manujeśvara 06008021a aratnīnāṁ sahasraṁ ca śatāni daśa pañca ca 06008021c pariṇāhas tu vr̥kṣasya phalānāṁ rasabhedinām 06008022a patamānāni tāny urvyāṁ kurvanti vipulaṁ svanam 06008022c muñcanti ca rasaṁ rājaṁs tasmin rajatasaṁnibham 06008023a tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa 06008023c meruṁ pradakṣiṇaṁ kr̥tvā saṁprayāty uttarān kurūn 06008024a pibanti tad rasaṁ hr̥ṣṭā janā nityaṁ janādhipa 06008024c tasmin phalarase pīte na jarā bādhate ca tān 06008025a tatra jāmbūnadaṁ nāma kanakaṁ devabhūṣaṇam 06008025c taruṇādityavarṇāś ca jāyante tatra mānavāḥ 06008026a tathā mālyavataḥ śr̥ṅge dīpyate tatra havyavāṭ 06008026c nāmnā saṁvartako nāma kālāgnir bharatarṣabha 06008027a tathā mālyavataḥ śr̥ṅge pūrve pūrvāntagaṇḍikā 06008027c yojanānāṁ sahasrāṇi pañcāśan mālyavān sthitaḥ 06008028a mahārajatasaṁkāśā jāyante tatra mānavāḥ 06008028c brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ 06008029a tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ 06008029c rakṣaṇārthaṁ tu bhūtānāṁ praviśanti divākaram 06008030a ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca 06008030c aruṇasyāgrato yānti parivārya divākaram 06008031a ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭim eva śatāni ca 06008031c ādityatāpataptās te viśanti śaśimaṇḍalam 06009001 dhr̥tarāṣṭra uvāca 06009001a varṣāṇāṁ caiva nāmāni parvatānāṁ ca saṁjaya 06009001c ācakṣva me yathātattvaṁ ye ca parvatavāsinaḥ 06009002 saṁjaya uvāca 06009002a dakṣiṇena tu śvetasya nīlasyaivottareṇa tu 06009002c varṣaṁ ramaṇakaṁ nāma jāyante tatra mānavāḥ 06009003a śuklābhijanasaṁpannāḥ sarve supriyadarśanāḥ 06009003c ratipradhānāś ca tathā jāyante tatra mānavāḥ 06009004a daśa varṣasahasrāṇi śatāni daśa pañca ca 06009004c jīvanti te mahārāja nityaṁ muditamānasāḥ 06009005a dakṣiṇe śr̥ṅgiṇaś caiva śvetasyāthottareṇa ca 06009005c varṣaṁ hairaṇvataṁ nāma yatra hairaṇvatī nadī 06009006a yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ 06009006c mahābalās tatra sadā rājan muditamānasāḥ 06009007a ekādaśa sahasrāṇi varṣāṇāṁ te janādhipa 06009007c āyuṣpramāṇaṁ jīvanti śatāni daśa pañca ca 06009008a śr̥ṅgāṇi vai śr̥ṅgavatas trīṇy eva manujādhipa 06009008c ekaṁ maṇimayaṁ tatra tathaikaṁ raukmam adbhutam 06009009a sarvaratnamayaṁ caikaṁ bhavanair upaśobhitam 06009009c tatra svayaṁprabhā devī nityaṁ vasati śāṇḍilī 06009010a uttareṇa tu śr̥ṅgasya samudrānte janādhipa 06009010c varṣam airāvataṁ nāma tasmāc chr̥ṅgavataḥ param 06009011a na tatra sūryas tapati na te jīryanti mānavāḥ 06009011c candramāś ca sanakṣatro jyotir bhūta ivāvr̥taḥ 06009012a padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ 06009012c padmapatrasugandhāś ca jāyante tatra mānavāḥ 06009013a aniṣpandāḥ sugandhāś ca nirāhārā jitendriyāḥ 06009013c devalokacyutāḥ sarve tathā virajaso nr̥pa 06009014a trayodaśa sahasrāṇi varṣāṇāṁ te janādhipa 06009014c āyuṣpramāṇaṁ jīvanti narā bharatasattama 06009015a kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ 06009015c harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake 06009016a aṣṭacakraṁ hi tad yānaṁ bhūtayuktaṁ manojavam 06009016c agnivarṇaṁ mahāvegaṁ jāmbūnadapariṣkr̥tam 06009017a sa prabhuḥ sarvabhūtānāṁ vibhuś ca bharatarṣabha 06009017c saṁkṣepo vistaraś caiva kartā kārayitā ca saḥ 06009018a pr̥thivy āpas tathākāśaṁ vāyus tejaś ca pārthiva 06009018c sa yajñaḥ sarvabhūtānām āsyaṁ tasya hutāśanaḥ 06009019 vaiśaṁpāyana uvāca 06009019a evam uktaḥ saṁjayena dhr̥tarāṣṭro mahāmanāḥ 06009019c dhyānam anvagamad rājā putrān prati janādhipa 06009020a sa vicintya mahārāja punar evābravīd vacaḥ 06009020c asaṁśayaṁ sūtaputra kālaḥ saṁkṣipate jagat 06009020e sr̥jate ca punaḥ sarvaṁ neha vidyati śāśvatam 06009021a naro nārāyaṇaś caiva sarvajñaḥ sarvabhūtabhr̥t 06009021c devā vaikuṇṭha ity āhur vedā viṣṇur iti prabhum 06010001 dhr̥tarāṣṭra uvāca 06010001a yad idaṁ bhārataṁ varṣaṁ yatredaṁ mūrchitaṁ balam 06010001c yatrātimātraṁ lubdho ’yaṁ putro duryodhano mama 06010002a yatra gr̥ddhāḥ pāṇḍusutā yatra me sajjate manaḥ 06010002c etan me tattvam ācakṣva kuśalo hy asi saṁjaya 06010003 saṁjaya uvāca 06010003a na tatra pāṇḍavā gr̥ddhāḥ śr̥ṇu rājan vaco mama 06010003c gr̥ddho duryodhanas tatra śakuniś cāpi saubalaḥ 06010004a apare kṣatriyāś cāpi nānājanapadeśvarāḥ 06010004c ye gr̥ddhā bhārate varṣe na mr̥ṣyanti parasparam 06010005a atra te varṇayiṣyāmi varṣaṁ bhārata bhāratam 06010005c priyam indrasya devasya manor vaivasvatasya ca 06010006a pr̥thoś ca rājan vainyasya tathekṣvākor mahātmanaḥ 06010006c yayāter ambarīṣasya māndhātur nahuṣasya ca 06010007a tathaiva mucukundasya śiber auśīnarasya ca 06010007c r̥ṣabhasya tathailasya nr̥gasya nr̥pates tathā 06010008a anyeṣāṁ ca mahārāja kṣatriyāṇāṁ balīyasām 06010008c sarveṣām eva rājendra priyaṁ bhārata bhāratam 06010009a tat te varṣaṁ pravakṣyāmi yathāśrutam ariṁdama 06010009c śr̥ṇu me gadato rājan yan māṁ tvaṁ paripr̥cchasi 06010010a mahendro malayaḥ sahyaḥ śuktimān r̥kṣavān api 06010010c vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ 06010011a teṣāṁ sahasraśo rājan parvatās tu samīpataḥ 06010011c abhijñātāḥ sāravanto vipulāś citrasānavaḥ 06010012a anye tato ’parijñātā hrasvā hrasvopajīvinaḥ 06010012c āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho 06010013a nadīḥ pibanti bahulā gaṅgāṁ sindhuṁ sarasvatīm 06010013c godāvarīṁ narmadāṁ ca bāhudāṁ ca mahānadīm 06010014a śatadruṁ candrabhāgāṁ ca yamunāṁ ca mahānadīm 06010014c dr̥ṣadvatīṁ vipāśāṁ ca vipāpāṁ sthūlavālukām 06010015a nadīṁ vetravatīṁ caiva kr̥ṣṇaveṇāṁ ca nimnagām 06010015c irāvatīṁ vitastāṁ ca payoṣṇīṁ devikām api 06010016a vedasmr̥tiṁ vetasinīṁ tridivām iṣkumālinīm 06010016c karīṣiṇīṁ citravahāṁ citrasenāṁ ca nimnagām 06010017a gomatīṁ dhūtapāpāṁ ca vandanāṁ ca mahānadīm 06010017c kauśikīṁ tridivāṁ kr̥tyāṁ vicitrāṁ lohatāriṇīm 06010018a rathasthāṁ śatakumbhāṁ ca sarayūṁ ca nareśvara 06010018c carmaṇvatīṁ vetravatīṁ hastisomāṁ diśaṁ tathā 06010019a śatāvarīṁ payoṣṇīṁ ca parāṁ bhaimarathīṁ tathā 06010019c kāverīṁ culukāṁ cāpi vāpīṁ śatabalām api 06010020a nicīrāṁ mahitāṁ cāpi suprayogāṁ narādhipa 06010020c pavitrāṁ kuṇḍalāṁ sindhuṁ vājinīṁ puramālinīm 06010021a pūrvābhirāmāṁ vīrāṁ ca bhīmām oghavatīṁ tathā 06010021c palāśinīṁ pāpaharāṁ mahendrāṁ pippalāvatīm 06010022a pāriṣeṇām asiknīṁ ca saralāṁ bhāramardinīm 06010022c puruhīṁ pravarāṁ menāṁ moghāṁ ghr̥tavatīṁ tathā 06010023a dhūmatyām atikr̥ṣṇāṁ ca sūcīṁ chāvīṁ ca kaurava 06010023c sadānīrām adhr̥ṣyāṁ ca kuśadhārāṁ mahānadīm 06010024a śaśikāntāṁ śivāṁ caiva tathā vīravatīm api 06010024c vāstuṁ suvāstuṁ gaurīṁ ca kampanāṁ sahiraṇvatīm 06010025a hiraṇvatīṁ citravatīṁ citrasenāṁ ca nimnagām 06010025c rathacitrāṁ jyotirathāṁ viśvāmitrāṁ kapiñjalām 06010026a upendrāṁ bahulāṁ caiva kucarām ambuvāhinīm 06010026c vainandīṁ piñjalāṁ veṇṇāṁ tuṅgaveṇāṁ mahānadīm 06010027a vidiśāṁ kr̥ṣṇaveṇṇāṁ ca tāmrāṁ ca kapilām api 06010027c śaluṁ suvāmāṁ vedāśvāṁ harisrāvāṁ mahāpagām 06010028a śīghrāṁ ca picchilāṁ caiva bhāradvājīṁ ca nimnagām 06010028c kauśikīṁ nimnagāṁ śoṇāṁ bāhudām atha candanām 06010029a durgām antaḥśilāṁ caiva brahmamedhyāṁ br̥hadvatīm 06010029c carakṣāṁ mahirohīṁ ca tathā jambunadīm api 06010030a sunasāṁ tamasāṁ dāsīṁ trasām anyāṁ varāṇasīm 06010030c loloddhr̥takarāṁ caiva pūrṇāśāṁ ca mahānadīm 06010031a mānavīṁ vr̥ṣabhāṁ caiva mahānadyo janādhipa 06010031c sadānirāmayāṁ vr̥tyāṁ mandagāṁ mandavāhinīm 06010032a brahmāṇīṁ ca mahāgaurīṁ durgām api ca bhārata 06010032c citropalāṁ citrabarhāṁ mañjuṁ makaravāhinīm 06010033a mandākinīṁ vaitaraṇīṁ kokāṁ caiva mahānadīm 06010033c śuktimatīm araṇyāṁ ca puṣpaveṇyutpalāvatīm 06010034a lohityāṁ karatoyāṁ ca tathaiva vr̥ṣabhaṅginīm 06010034c kumārīm r̥ṣikulyāṁ ca brahmakulyāṁ ca bhārata 06010035a sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa 06010035c viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ 06010036a tathā nadyas tv aprakāśāḥ śataśo ’tha sahasraśaḥ 06010036c ity etāḥ sarito rājan samākhyātā yathāsmr̥ti 06010037a ata ūrdhvaṁ janapadān nibodha gadato mama 06010037c tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ 06010038a śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca 06010038c matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ 06010039a cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ 06010039c uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha 06010040a pāñcālāḥ kauśijāś caiva ekapr̥ṣṭhā yugaṁdharāḥ 06010040c saudhā madrā bhujiṅgāś ca kāśayo ’parakāśayaḥ 06010041a jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata 06010041c kuntayo ’vantayaś caiva tathaivāparakuntayaḥ 06010042a govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ 06010042c aśmakāḥ pāṁsurāṣṭrāś ca goparāṣṭrāḥ panītakāḥ 06010043a ādirāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṁ ca kevalam 06010043c vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ 06010044a videhakā māgadhāś ca suhmāś ca vijayās tathā 06010044c aṅgā vaṅgāḥ kaliṅgāś ca yakr̥llomāna eva ca 06010045a mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣakārṣikāḥ 06010045c vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ 06010046a aparandhrāś ca śūdrāś ca pahlavāś carmakhaṇḍikāḥ 06010046c aṭavīśabarāś caiva marubhaumāś ca māriṣa 06010047a upāvr̥ścānupāvr̥ścasurāṣṭrāḥ kekayās tathā 06010047c kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ 06010048a andhrāś ca bahavo rājann antargiryās tathaiva ca 06010048c bahirgiryāṅgamaladā māgadhā mānavarjakāḥ 06010049a mahyuttarāḥ prāvr̥ṣeyā bhārgavāś ca janādhipa 06010049c puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā 06010050a śakā niṣādā niṣadhās tathaivānartanairr̥tāḥ 06010050c dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā 06010051a tīragrāhās taratoyā rājikā rasyakāgaṇāḥ 06010051c tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ 06010052a kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā 06010052c abhīsārā kulūtāś ca śaivalā bāhlikās tathā 06010053a darvīkāḥ sakacā darvā vātajāmarathoragāḥ 06010053c bahuvādyāś ca kauravya sudāmānaḥ sumallikāḥ 06010054a vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā 06010054c vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ 06010055a kacchā gopālakacchāś ca lāṅgalāḥ paravallakāḥ 06010055c kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ 06010056a oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāś ca māriṣa 06010056c athāpare janapadā dakṣiṇā bharatarṣabha 06010057a draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ 06010057c unnatyakā māhiṣakā vikalpā mūṣakās tathā 06010058a karṇikāḥ kuntikāś caiva saudbhidā nalakālakāḥ 06010058c kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ 06010059a samaṅgāḥ kopanāś caiva kukurāṅgadamāriṣāḥ 06010059c dhvajiny utsavasaṁketās trigartāḥ sarvasenayaḥ 06010060a tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṁcarakās tathā 06010060c tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha 06010061a mālakā mallakāś caiva tathaivāparavartakāḥ 06010061c kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā 06010062a mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ 06010062c ādidāyāḥ sirālāś ca stūbakā stanapās tathā 06010063a hr̥ṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ 06010063c uttarāś cāpare mlecchā janā bharatasattama 06010064a yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ 06010064c sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha 06010065a tathaiva maradhāś cīnās tathaiva daśamālikāḥ 06010065c kṣatriyopaniveśāś ca vaiśyaśūdrakulāni ca 06010066a śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha 06010066c khaśikāś ca tukhārāś ca pallavā girigahvarāḥ 06010067a ātreyāḥ sabharadvājās tathaiva stanayoṣikāḥ 06010067c aupakāś ca kaliṅgāś ca kirātānāṁ ca jātayaḥ 06010068a tāmarā haṁsamārgāś ca tathaiva karabhañjakāḥ 06010068c uddeśamātreṇa mayā deśāḥ saṁkīrtitāḥ prabho 06010069a yathāguṇabalaṁ cāpi trivargasya mahāphalam 06010069c duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā 06010070a tasyāṁ gr̥dhyanti rājānaḥ śūrā dharmārthakovidāḥ 06010070c te tyajanty āhave prāṇān rasāgr̥ddhās tarasvinaḥ 06010071a devamānuṣakāyānāṁ kāmaṁ bhūmiḥ parāyaṇam 06010071c anyonyasyāvalumpanti sārameyā ivāmiṣam 06010072a rājāno bharataśreṣṭha bhoktukāmā vasuṁdharām 06010072c na cāpi tr̥ptiḥ kāmānāṁ vidyate ceha kasya cit 06010073a tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ 06010073c sāmnā dānena bhedena daṇḍenaiva ca pārthiva 06010074a pitā mātā ca putraś ca khaṁ dyauś ca narapuṁgava 06010074c bhūmir bhavati bhūtānāṁ samyag acchidradarśinī 06011001 dhr̥tarāṣṭra uvāca 06011001a bhāratasyāsya varṣasya tathā haimavatasya ca 06011001c pramāṇam āyuṣaḥ sūta phalaṁ cāpi śubhāśubham 06011002a anāgatam atikrāntaṁ vartamānaṁ ca saṁjaya 06011002c ācakṣva me vistareṇa harivarṣaṁ tathaiva ca 06011003 saṁjaya uvāca 06011003a catvāri bhārate varṣe yugāni bharatarṣabha 06011003c kr̥taṁ tretā dvāparaṁ ca puṣyaṁ ca kuruvardhana 06011004a pūrvaṁ kr̥tayugaṁ nāma tatas tretāyugaṁ vibho 06011004c saṁkṣepād dvāparasyātha tataḥ puṣyaṁ pravartate 06011005a catvāri ca sahasrāṇi varṣāṇāṁ kurusattama 06011005c āyuḥsaṁkhyā kr̥tayuge saṁkhyātā rājasattama 06011006a tathā trīṇi sahasrāṇi tretāyāṁ manujādhipa 06011006c dvisahasraṁ dvāpare tu śate tiṣṭhati saṁprati 06011007a na pramāṇasthitir hy asti puṣye ’smin bharatarṣabha 06011007c garbhasthāś ca mriyante ’tra tathā jātā mriyanti ca 06011008a mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ 06011008c ajāyanta kr̥te rājan munayaḥ sutapodhanāḥ 06011009a mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ 06011009c jātāḥ kr̥tayuge rājan dhaninaḥ priyadarśanāḥ 06011010a āyuṣmanto mahāvīrā dhanurdharavarā yudhi 06011010c jāyante kṣatriyāḥ śūrās tretāyāṁ cakravartinaḥ 06011011a sarvavarṇā mahārāja jāyante dvāpare sati 06011011c mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ 06011012a tejasālpena saṁyuktāḥ krodhanāḥ puruṣā nr̥pa 06011012c lubdhāś cānr̥takāś caiva puṣye jāyanti bhārata 06011013a īrṣyā mānas tathā krodho māyāsūyā tathaiva ca 06011013c puṣye bhavanti martyānāṁ rāgo lobhaś ca bhārata 06011014a saṁkṣepo vartate rājan dvāpare ’smin narādhipa 06011014c guṇottaraṁ haimavataṁ harivarṣaṁ tataḥ param 06012001 dhr̥tarāṣṭra uvāca 06012001a jambūkhaṇḍas tvayā prokto yathāvad iha saṁjaya 06012001c viṣkambham asya prabrūhi parimāṇaṁ ca tattvataḥ 06012002a samudrasya pramāṇaṁ ca samyag acchidradarśana 06012002c śākadvīpaṁ ca me brūhi kuśadvīpaṁ ca saṁjaya 06012003a śālmalaṁ caiva tattvena krauñcadvīpaṁ tathaiva ca 06012003c brūhi gāvalgaṇe sarvaṁ rāhoḥ somārkayos tathā 06012004 saṁjaya uvāca 06012004a rājan subahavo dvīpā yair idaṁ saṁtataṁ jagat 06012004c sapta tv ahaṁ pravakṣyāmi candrādityau grahāṁs tathā 06012005a aṣṭādaśa sahasrāṇi yojanānāṁ viśāṁ pate 06012005c ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ 06012006a lāvaṇasya samudrasya viṣkambho dviguṇaḥ smr̥taḥ 06012006c nānājanapadākīrṇo maṇividrumacitritaḥ 06012007a naikadhātuvicitraiś ca parvatair upaśobhitaḥ 06012007c siddhacāraṇasaṁkīrṇaḥ sāgaraḥ parimaṇḍalaḥ 06012008a śākadvīpaṁ ca vakṣyāmi yathāvad iha pārthiva 06012008c śr̥ṇu me tvaṁ yathānyāyaṁ bruvataḥ kurunandana 06012009a jambūdvīpapramāṇena dviguṇaḥ sa narādhipa 06012009c viṣkambheṇa mahārāja sāgaro ’pi vibhāgaśaḥ 06012009e kṣīrodo bharataśreṣṭha yena saṁparivāritaḥ 06012010a tatra puṇyā janapadā na tatra mriyate janaḥ 06012010c kuta eva hi durbhikṣaṁ kṣamātejoyutā hi te 06012011a śākadvīpasya saṁkṣepo yathāvad bharatarṣabha 06012011c ukta eṣa mahārāja kim anyac chrotum icchasi 06012012 dhr̥tarāṣṭra uvāca 06012012a śākadvīpasya saṁkṣepo yathāvad iha saṁjaya 06012012c uktas tvayā mahābhāga vistaraṁ brūhi tattvataḥ 06012013 saṁjaya uvāca 06012013a tathaiva parvatā rājan saptātra maṇibhūṣitāḥ 06012013c ratnākarās tathā nadyas teṣāṁ nāmāni me śr̥ṇu 06012013e atīvaguṇavat sarvaṁ tatra puṇyaṁ janādhipa 06012014a devarṣigandharvayutaḥ paramo merur ucyate 06012014c prāgāyato mahārāja malayo nāma parvataḥ 06012014e yato meghāḥ pravartante prabhavanti ca sarvaśaḥ 06012015a tataḥ pareṇa kauravya jaladhāro mahāgiriḥ 06012015c yatra nityam upādatte vāsavaḥ paramaṁ jalam 06012015e yato varṣaṁ prabhavati varṣākāle janeśvara 06012016a uccair girī raivatako yatra nityaṁ pratiṣṭhitaḥ 06012016c revatī divi nakṣatraṁ pitāmahakr̥to vidhiḥ 06012017a uttareṇa tu rājendra śyāmo nāma mahāgiriḥ 06012017c yataḥ śyāmatvam āpannāḥ prajā janapadeśvara 06012018 dhr̥tarāṣṭra uvāca 06012018a sumahān saṁśayo me ’dya proktaṁ saṁjaya yat tvayā 06012018c prajāḥ kathaṁ sūtaputra saṁprāptāḥ śyāmatām iha 06012019 saṁjaya uvāca 06012019a sarveṣv eva mahāprājña dvīpeṣu kurunandana 06012019c gauraḥ kr̥ṣṇaś ca varṇau dvau tayor varṇāntaraṁ nr̥pa 06012020a śyāmo yasmāt pravr̥tto vai tat te vakṣyāmi bhārata 06012020c āste ’tra bhagavān kr̥ṣṇas tat kāntyā śyāmatāṁ gataḥ 06012021a tataḥ paraṁ kauravendra durgaśailo mahodayaḥ 06012021c kesarī kesarayuto yato vātaḥ pravāyati 06012022a teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ 06012022c varṣāṇi teṣu kauravya saṁproktāni manīṣibhiḥ 06012023a mahāmerur mahākāśo jaladaḥ kumudottaraḥ 06012023c jaladhārāt paro rājan sukumāra iti smr̥taḥ 06012024a raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ 06012024c kesarasyātha modākī pareṇa tu mahāpumān 06012025a parivārya tu kauravya dairghyaṁ hrasvatvam eva ca 06012025c jambūdvīpena vikhyātas tasya madhye mahādrumaḥ 06012026a śāko nāma mahārāja tasya dvīpasya madhyagaḥ 06012026c tatra puṇyā janapadāḥ pūjyate tatra śaṁkaraḥ 06012027a tatra gacchanti siddhāś ca cāraṇā daivatāni ca 06012027c dhārmikāś ca prajā rājaṁś catvāro ’tīva bhārata 06012028a varṇāḥ svakarmaniratā na ca steno ’tra dr̥śyate 06012028c dīrghāyuṣo mahārāja jarāmr̥tyuvivarjitāḥ 06012029a prajās tatra vivardhante varṣāsv iva samudragāḥ 06012029c nadyaḥ puṇyajalās tatra gaṅgā ca bahudhāgatiḥ 06012030a sukumārī kumārī ca sītā kāverakā tathā 06012030c mahānadī ca kauravya tathā maṇijalā nadī 06012030e ikṣuvardhanikā caiva tathā bharatasattama 06012031a tataḥ pravr̥ttāḥ puṇyodā nadyaḥ kurukulodvaha 06012031c sahasrāṇāṁ śatāny eva yato varṣati vāsavaḥ 06012032a na tāsāṁ nāmadheyāni parimāṇaṁ tathaiva ca 06012032c śakyate parisaṁkhyātuṁ puṇyās tā hi saridvarāḥ 06012033a tatra puṇyā janapadāś catvāro lokasaṁmatāḥ 06012033c magāś ca maśakāś caiva mānasā mandagās tathā 06012034a magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nr̥pa 06012034c maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ 06012035a mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ 06012035c sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ 06012035e śūdrās tu mandage nityaṁ puruṣā dharmaśīlinaḥ 06012036a na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ 06012036c svadharmeṇaiva dharmaṁ ca te rakṣanti parasparam 06012037a etāvad eva śakyaṁ tu tasmin dvīpe prabhāṣitum 06012037c etāvad eva śrotavyaṁ śākadvīpe mahaujasi 06013001 saṁjaya uvāca 06013001a uttareṣu tu kauravya dvīpeṣu śrūyate kathā 06013001c yathāśrutaṁ mahārāja bruvatas tan nibodha me 06013002a ghr̥tatoyaḥ samudro ’tra dadhimaṇḍodako ’paraḥ 06013002c surodaḥ sāgaraś caiva tathānyo gharmasāgaraḥ 06013003a paraspareṇa dviguṇāḥ sarve dvīpā narādhipa 06013003c sarvataś ca mahārāja parvataiḥ parivāritāḥ 06013004a gauras tu madhyame dvīpe girir mānaḥśilo mahān 06013004c parvataḥ paścimaḥ kr̥ṣṇo nārāyaṇanibho nr̥pa 06013005a tatra ratnāni divyāni svayaṁ rakṣati keśavaḥ 06013005c prajāpatim upāsīnaḥ prajānāṁ vidadhe sukham 06013006a kuśadvīpe kuśastambo madhye janapadasya ha 06013006c saṁpūjyate śalmaliś ca dvīpe śālmalike nr̥pa 06013007a krauñcadvīpe mahākrauñco girī ratnacayākaraḥ 06013007c saṁpūjyate mahārāja cāturvarṇyena nityadā 06013008a gomandaḥ parvato rājan sumahān sarvadhātumān 06013008c yatra nityaṁ nivasati śrīmān kamalalocanaḥ 06013008e mokṣibhiḥ saṁstuto nityaṁ prabhur nārāyaṇo hariḥ 06013009a kuśadvīpe tu rājendra parvato vidrumaiś citaḥ 06013009c sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ 06013010a dyutimān nāma kauravya tr̥tīyaḥ kumudo giriḥ 06013010c caturthaḥ puṣpavān nāma pañcamas tu kuśeśayaḥ 06013011a ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ 06013011c teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ 06013012a audbhidaṁ prathamaṁ varṣaṁ dvitīyaṁ veṇumaṇḍalam 06013012c tr̥tīyaṁ vai rathākāraṁ caturthaṁ pālanaṁ smr̥tam 06013013a dhr̥timat pañcamaṁ varṣaṁ ṣaṣṭhaṁ varṣaṁ prabhākaram 06013013c saptamaṁ kāpilaṁ varṣaṁ saptaite varṣapuñjakāḥ 06013014a eteṣu devagandharvāḥ prajāś ca jagatīśvara 06013014c viharanti ramante ca na teṣu mriyate janaḥ 06013015a na teṣu dasyavaḥ santi mlecchajātyo ’pi vā nr̥pa 06013015c gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva 06013016a avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara 06013016c yathāśrutaṁ mahārāja tad avyagramanāḥ śr̥ṇu 06013017a krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ 06013017c krauñcāt paro vāmanako vāmanād andhakārakaḥ 06013018a andhakārāt paro rājan mainākaḥ parvatottamaḥ 06013018c mainākāt parato rājan govindo girir uttamaḥ 06013019a govindāt tu paro rājan nibiḍo nāma parvataḥ 06013019c paras tu dviguṇas teṣāṁ viṣkambho vaṁśavardhana 06013020a deśāṁs tatra pravakṣyāmi tan me nigadataḥ śr̥ṇu 06013020c krauñcasya kuśalo deśo vāmanasya manonugaḥ 06013021a manonugāt paraś coṣṇo deśaḥ kurukulodvaha 06013021c uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ 06013022a andhakārakadeśāt tu munideśaḥ paraḥ smr̥taḥ 06013022c munideśāt paraś caiva procyate dundubhisvanaḥ 06013023a siddhacāraṇasaṁkīrṇo gauraprāyo janādhipa 06013023c ete deśā mahārāja devagandharvasevitāḥ 06013024a puṣkare puṣkaro nāma parvato maṇiratnamān 06013024c tatra nityaṁ nivasati svayaṁ devaḥ prajāpatiḥ 06013025a taṁ paryupāsate nityaṁ devāḥ sarve maharṣibhiḥ 06013025c vāgbhir manonukūlābhiḥ pūjayanto janādhipa 06013026a jambūdvīpāt pravartante ratnāni vividhāny uta 06013026c dvīpeṣu teṣu sarveṣu prajānāṁ kurunandana 06013027a viprāṇāṁ brahmacaryeṇa satyena ca damena ca 06013027c ārogyāyuḥpramāṇābhyāṁ dviguṇaṁ dviguṇaṁ tataḥ 06013028a eko janapado rājan dvīpeṣv eteṣu bhārata 06013028c uktā janapadā yeṣu dharmaś caikaḥ pradr̥śyate 06013029a īśvaro daṇḍam udyamya svayam eva prajāpatiḥ 06013029c dvīpān etān mahārāja rakṣaṁs tiṣṭhati nityadā 06013030a sa rājā sa śivo rājan sa pitā sa pitāmahaḥ 06013030c gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ 06013031a bhojanaṁ cātra kauravya prajāḥ svayam upasthitam 06013031c siddham eva mahārāja bhuñjate tatra nityadā 06013032a tataḥ paraṁ samā nāma dr̥śyate lokasaṁsthitiḥ 06013032c caturaśrā mahārāja trayas triṁśat tu maṇḍalam 06013033a tatra tiṣṭhanti kauravya catvāro lokasaṁmatāḥ 06013033c diggajā bharataśreṣṭha vāmanairāvatādayaḥ 06013033e supratīkas tathā rājan prabhinnakaraṭāmukhaḥ 06013034a tasyāhaṁ parimāṇaṁ tu na saṁkhyātum ihotsahe 06013034c asaṁkhyātaḥ sa nityaṁ hi tiryag ūrdhvam adhas tathā 06013035a tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca 06013035c asaṁbādhā mahārāja tān nigr̥hṇanti te gajāḥ 06013036a puṣkaraiḥ padmasaṁkāśair varṣmavadbhir mahāprabhaiḥ 06013036c te śanaiḥ punar evāśu vāyūn muñcanti nityaśaḥ 06013037a śvasadbhir mucyamānās tu diggajair iha mārutāḥ 06013037c āgacchanti mahārāja tatas tiṣṭhanti vai prajāḥ 06013038 dhr̥tarāṣṭra uvāca 06013038a paro vai vistaro ’tyarthaṁ tvayā saṁjaya kīrtitaḥ 06013038c darśitaṁ dvīpasaṁsthānam uttaraṁ brūhi saṁjaya 06013039 saṁjaya uvāca 06013039a uktā dvīpā mahārāja grahān me śr̥ṇu tattvataḥ 06013039c svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ 06013040a parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ 06013040c yojanānāṁ sahasrāṇi viṣkambho dvādaśāsya vai 06013041a pariṇāhena ṣaṭtriṁśad vipulatvena cānagha 06013041c ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā 06013042a candramās tu sahasrāṇi rājann ekādaśa smr̥taḥ 06013042c viṣkambheṇa kuruśreṣṭha trayastriṁśat tu maṇḍalam 06013042e ekonaṣaṣṭir vaipulyāc chītaraśmer mahātmanaḥ 06013043a sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana 06013043c viṣkambheṇa tato rājan maṇḍalaṁ triṁśataṁ samam 06013044a aṣṭapañcāśataṁ rājan vipulatvena cānagha 06013044c śrūyate paramodāraḥ pataṁgo ’sau vibhāvasuḥ 06013044e etat pramāṇam arkasya nirdiṣṭam iha bhārata 06013045a sa rāhuś chādayaty etau yathākālaṁ mahattayā 06013045c candrādityau mahārāja saṁkṣepo ’yam udāhr̥taḥ 06013046a ity etat te mahārāja pr̥cchataḥ śāstracakṣuṣā 06013046c sarvam uktaṁ yathātattvaṁ tasmāc chamam avāpnuhi 06013047a yathādr̥ṣṭaṁ mayā proktaṁ saniryāṇam idaṁ jagat 06013047c tasmād āśvasa kauravya putraṁ duryodhanaṁ prati 06013048a śrutvedaṁ bharataśreṣṭha bhūmiparva manonugam 06013048c śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṁmataḥ 06013048e āyur balaṁ ca vīryaṁ ca tasya tejaś ca vardhate 06013049a yaḥ śr̥ṇoti mahīpāla parvaṇīdaṁ yatavrataḥ 06013049c prīyante pitaras tasya tathaiva ca pitāmahāḥ 06013050a idaṁ tu bhārataṁ varṣaṁ yatra vartāmahe vayam 06013050c pūrvaṁ pravartate puṇyaṁ tat sarvaṁ śrutavān asi 06014001 vaiśaṁpāyana uvāca 06014001a atha gāvalgaṇir dhīmān samarād etya saṁjayaḥ 06014001c pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit 06014002a dhyāyate dhr̥tarāṣṭrāya sahasopetya duḥkhitaḥ 06014002c ācaṣṭa nihataṁ bhīṣmaṁ bharatānām amadhyamam 06014003a saṁjayo ’haṁ mahārāja namas te bharatarṣabha 06014003c hato bhīṣmaḥ śāṁtanavo bharatānāṁ pitāmahaḥ 06014004a kakudaṁ sarvayodhānāṁ dhāma sarvadhanuṣmatām 06014004c śaratalpagataḥ so ’dya śete kurupitāmahaḥ 06014005a yasya vīryaṁ samāśritya dyūtaṁ putras tavākarot 06014005c sa śete nihato rājan saṁkhye bhīṣmaḥ śikhaṇḍinā 06014006a yaḥ sarvān pr̥thivīpālān samavetān mahāmr̥dhe 06014006c jigāyaikarathenaiva kāśipuryāṁ mahārathaḥ 06014007a jāmadagnyaṁ raṇe rāmam āyodhya vasusaṁbhavaḥ 06014007c na hato jāmadagnyena sa hato ’dya śikhaṇḍinā 06014008a mahendrasadr̥śaḥ śaurye sthairye ca himavān iva 06014008c samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ 06014009a śaradaṁṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ 06014009c narasiṁhaḥ pitā te ’dya pāñcālyena nipātitaḥ 06014010a pāṇḍavānāṁ mahat sainyaṁ yaṁ dr̥ṣṭvodyantam āhave 06014010c pravepata bhayodvignaṁ siṁhaṁ dr̥ṣṭveva gogaṇaḥ 06014011a parirakṣya sa senāṁ te daśarātram anīkahā 06014011c jagāmāstam ivādityaḥ kr̥tvā karma suduṣkaram 06014012a yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ 06014012c jaghāna yudhi yodhānām arbudaṁ daśabhir dinaiḥ 06014013a sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ 06014013c tava durmantrite rājan yathā nārhaḥ sa bhārata 06015001 dhr̥tarāṣṭra uvāca 06015001a kathaṁ kurūṇām r̥ṣabho hato bhīṣmaḥ śikhaṇḍinā 06015001c kathaṁ rathāt sa nyapatat pitā me vāsavopamaḥ 06015002a katham āsaṁś ca me putrā hīnā bhīṣmeṇa saṁjaya 06015002c balinā devakalpena gurvarthe brahmacāriṇā 06015003a tasmin hate mahāsattve maheṣvāse mahābale 06015003c mahārathe naravyāghre kim u āsīn manas tadā 06015004a ārtiḥ parā māviśati yataḥ śaṁsasi me hatam 06015004c kurūṇām r̥ṣabhaṁ vīram akampyaṁ puruṣarṣabham 06015005a ke taṁ yāntam anupreyuḥ ke cāsyāsan purogamāḥ 06015005c ke ’tiṣṭhan ke nyavartanta ke ’bhyavartanta saṁjaya 06015006a ke śūrā rathaśārdūlam acyutaṁ kṣatriyarṣabham 06015006c rathānīkaṁ gāhamānaṁ sahasā pr̥ṣṭhato ’nvayuḥ 06015007a yas tamo ’rka ivāpohan parasainyam amitrahā 06015007c sahasraraśmipratimaḥ pareṣāṁ bhayam ādadhat 06015007e akarod duṣkaraṁ karma raṇe kauravaśāsanāt 06015008a grasamānam anīkāni ya enaṁ paryavārayan 06015008c kr̥tinaṁ taṁ durādharṣaṁ samyag yāsyantam antike 06015008e kathaṁ śāṁtanavaṁ yuddhe pāṇḍavāḥ pratyavārayan 06015009a nikr̥ntantam anīkāni śaradaṁṣṭraṁ tarasvinam 06015009c cāpavyāttānanaṁ ghoram asijihvaṁ durāsadam 06015010a atyanyān puruṣavyāghrān hrīmantam aparājitam 06015010c pātayām āsa kaunteyaḥ kathaṁ tam ajitaṁ yudhi 06015011a ugradhanvānam ugreṣuṁ vartamānaṁ rathottame 06015011c pareṣām uttamāṅgāni pracinvantaṁ śiteṣubhiḥ 06015012a pāṇḍavānāṁ mahat sainyaṁ yaṁ dr̥ṣṭvodyantam āhave 06015012c kālāgnim iva durdharṣaṁ samaveṣṭata nityaśaḥ 06015013a parikr̥ṣya sa senāṁ me daśarātram anīkahā 06015013c jagāmāstam ivādityaḥ kr̥tvā karma suduṣkaram 06015014a yaḥ sa śakra ivākṣayyaṁ varṣaṁ śaramayaṁ sr̥jan 06015014c jaghāna yudhi yodhānām arbudaṁ daśabhir dinaiḥ 06015015a sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ 06015015c mama durmantritenāsau yathā nārhaḥ sa bhārataḥ 06015016a kathaṁ śāṁtanavaṁ dr̥ṣṭvā pāṇḍavānām anīkinī 06015016c prahartum aśakat tatra bhīṣmaṁ bhīmaparākramam 06015017a kathaṁ bhīṣmeṇa saṁgrāmam akurvan pāṇḍunandanāḥ 06015017c kathaṁ ca nājayad bhīṣmo droṇe jīvati saṁjaya 06015018a kr̥pe saṁnihite tatra bharadvājātmaje tathā 06015018c bhīṣmaḥ praharatāṁ śreṣṭhaḥ kathaṁ sa nidhanaṁ gataḥ 06015019a kathaṁ cātirathas tena pāñcālyena śikhaṇḍinā 06015019c bhīṣmo vinihato yuddhe devair api durutsahaḥ 06015020a yaḥ spardhate raṇe nityaṁ jāmadagnyaṁ mahābalam 06015020c ajitaṁ jāmadagnyena śakratulyaparākramam 06015021a taṁ hataṁ samare bhīṣmaṁ mahārathabalocitam 06015021c saṁjayācakṣva me vīraṁ yena śarma na vidmahe 06015022a māmakāḥ ke maheṣvāsā nājahuḥ saṁjayācyutam 06015022c duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan 06015023a yac chikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ 06015023c kaccin na kuravo bhītās tatyajuḥ saṁjayācyutam 06015024a maurvīghoṣastanayitnuḥ pr̥ṣatkapr̥ṣato mahān 06015024c dhanurhrādamahāśabdo mahāmegha ivonnataḥ 06015025a yad abhyavarṣat kaunteyān sapāñcālān sasr̥ñjayān 06015025c nighnan pararathān vīro dānavān iva vajrabhr̥t 06015026a iṣvastrasāgaraṁ ghoraṁ bāṇagrāhaṁ durāsadam 06015026c kārmukormiṇam akṣayyam advīpaṁ samare ’plavam 06015026e gadāsimakarāvartaṁ hayagrāhaṁ gajākulam 06015027a hayān gajān padātāṁś ca rathāṁś ca tarasā bahūn 06015027c nimajjayantaṁ samare paravīrāpahāriṇam 06015028a vidahyamānaṁ kopena tejasā ca paraṁtapam 06015028c veleva makarāvāsaṁ ke vīrāḥ paryavārayan 06015029a bhīṣmo yad akarot karma samare saṁjayārihā 06015029c duryodhanahitārthāya ke tadāsya puro ’bhavan 06015030a ke ’rakṣan dakṣiṇaṁ cakraṁ bhīṣmasyāmitatejasaḥ 06015030c pr̥ṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ 06015031a ke purastād avartanta rakṣanto bhīṣmam antike 06015031c ke ’rakṣann uttaraṁ cakraṁ vīrā vīrasya yudhyataḥ 06015032a vāme cakre vartamānāḥ ke ’ghnan saṁjaya sr̥ñjayān 06015032c sametāgram anīkeṣu ke ’bhyarakṣan durāsadam 06015033a pārśvataḥ ke ’bhyavartanta gacchanto durgamāṁ gatim 06015033c samūhe ke parān vīrān pratyayudhyanta saṁjaya 06015034a rakṣyamāṇaḥ kathaṁ vīrair gopyamānāś ca tena te 06015034c durjayānām anīkāni nājayaṁs tarasā yudhi 06015035a sarvalokeśvarasyeva parameṣṭhiprajāpateḥ 06015035c kathaṁ prahartum api te śekuḥ saṁjaya pāṇḍavāḥ 06015036a yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ 06015036c taṁ nimagnaṁ naravyāghraṁ bhīṣmaṁ śaṁsasi saṁjaya 06015037a yasya vīrye samāśvasya mama putro br̥hadbalaḥ 06015037c na pāṇḍavān agaṇayat kathaṁ sa nihataḥ paraiḥ 06015038a yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ 06015038c kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ 06015039a yasmiñ jāte mahāvīrye śaṁtanur lokaśaṁkare 06015039c śokaṁ duḥkhaṁ ca dainyaṁ ca prājahāt putralakṣmaṇi 06015040a prajñā parāyaṇaṁ tajjñaṁ saddharmanirataṁ śucim 06015040c vedavedāṅgatattvajñaṁ kathaṁ śaṁsasi me hatam 06015041a sarvāstravinayopetaṁ dāntaṁ śāntaṁ manasvinam 06015041c hataṁ śāṁtanavaṁ śrutvā manye śeṣaṁ balaṁ hatam 06015042a dharmād adharmo balavān saṁprāpta iti me matiḥ 06015042c yatra vr̥ddhaṁ guruṁ hatvā rājyam icchanti pāṇḍavāḥ 06015043a jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ 06015043c ambārtham udyataḥ saṁkhye bhīṣmeṇa yudhi nirjitaḥ 06015044a tam indrasamakarmāṇaṁ kakudaṁ sarvadhanvinām 06015044c hataṁ śaṁsasi bhīṣmaṁ me kiṁ nu duḥkham ataḥ param 06015045a asakr̥t kṣatriyavrātāḥ saṁkhye yena vinirjitāḥ 06015045c jāmadagnyas tathā rāmaḥ paravīranighātinā 06015046a tasmān nūnaṁ mahāvīryād bhārgavād yuddhadurmadāt 06015046c tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ 06015047a yaḥ śūraṁ kr̥tinaṁ yuddhe sarvaśāstraviśāradam 06015047c paramāstravidaṁ vīraṁ jaghāna bharatarṣabham 06015048a ke vīrās tam amitraghnam anvayuḥ śatrusaṁsadi 06015048c śaṁsa me tad yathā vr̥ttaṁ yuddhaṁ bhīṣmasya pāṇḍavaiḥ 06015049a yoṣeva hatavīrā me senā putrasya saṁjaya 06015049c agopam iva codbhrāntaṁ gokulaṁ tad balaṁ mama 06015050a pauruṣaṁ sarvalokasya paraṁ yasya mahāhave 06015050c parāsikte ca vas tasmin katham āsīn manas tadā 06015051a jīvite ’py adya sāmarthyaṁ kim ivāsmāsu saṁjaya 06015051c ghātayitvā mahāvīryaṁ pitaraṁ lokadhārmikam 06015052a agādhe salile magnāṁ nāvaṁ dr̥ṣṭveva pāragāḥ 06015052c bhīṣme hate bhr̥śaṁ duḥkhān manye śocanti putrakāḥ 06015053a adrisāramayaṁ nūnaṁ sudr̥ḍhaṁ hr̥dayaṁ mama 06015053c yac chrutvā puruṣavyāghraṁ hataṁ bhīṣmaṁ na dīryate 06015054a yasminn astraṁ ca medhā ca nītiś ca bharatarṣabhe 06015054c aprameyāṇi durdharṣe kathaṁ sa nihato yudhi 06015055a na cāstreṇa na śauryeṇa tapasā medhayā na ca 06015055c na dhr̥tyā na punas tyāgān mr̥tyoḥ kaś cid vimucyate 06015056a kālo nūnaṁ mahāvīryaḥ sarvalokaduratyayaḥ 06015056c yatra śāṁtanavaṁ bhīṣmaṁ hataṁ śaṁsasi saṁjaya 06015057a putraśokābhisaṁtapto mahad duḥkham acintayan 06015057c āśaṁse ’haṁ purā trāṇaṁ bhīṣmāc chaṁtanunandanāt 06015058a yadādityam ivāpaśyat patitaṁ bhuvi saṁjaya 06015058c duryodhanaḥ śāṁtanavaṁ kiṁ tadā pratyapadyata 06015059a nāhaṁ sveṣāṁ pareṣāṁ vā buddhyā saṁjaya cintayan 06015059c śeṣaṁ kiṁ cit prapaśyāmi pratyanīke mahīkṣitām 06015060a dāruṇaḥ kṣatradharmo ’yam r̥ṣibhiḥ saṁpradarśitaḥ 06015060c yatra śāṁtanavaṁ hatvā rājyam icchanti pāṇḍavāḥ 06015061a vayaṁ vā rājyam icchāmo ghātayitvā pitāmaham 06015061c kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ 06015062a etad āryeṇa kartavyaṁ kr̥cchrāsv āpatsu saṁjaya 06015062c parākramaḥ paraṁ śaktyā tac ca tasmin pratiṣṭhitam 06015063a anīkāni vinighnantaṁ hrīmantam aparājitam 06015063c kathaṁ śāṁtanavaṁ tāta pāṇḍuputrā nyapātayan 06015064a kathaṁ yuktāny anīkāni kathaṁ yuddhaṁ mahātmabhiḥ 06015064c kathaṁ vā nihato bhīṣmaḥ pitā saṁjaya me paraiḥ 06015065a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ 06015065c duḥśāsanaś ca kitavo hate bhīṣme kim abruvan 06015066a yac charīrair upastīrṇāṁ naravāraṇavājinām 06015066c śaraśaktigadākhaḍgatomarākṣāṁ bhayāvahām 06015067a prāviśan kitavā mandāḥ sabhāṁ yudhi durāsadām 06015067c prāṇadyūte pratibhaye ke ’dīvyanta nararṣabhāḥ 06015068a ke ’jayan ke jitās tatra hr̥talakṣā nipātitāḥ 06015068c anye bhīṣmāc chāṁtanavāt tan mamācakṣva saṁjaya 06015069a na hi me śāntir astīha yudhi devavrataṁ hatam 06015069c pitaraṁ bhīmakarmāṇaṁ śrutvā me duḥkham āviśat 06015070a ārtiṁ me hr̥daye rūḍhāṁ mahatīṁ putrakāritām 06015070c tvaṁ siñcan sarpiṣevāgnim uddīpayasi saṁjaya 06015071a mahāntaṁ bhāram udyamya viśrutaṁ sārvalaukikam 06015071c dr̥ṣṭvā vinihataṁ bhīṣmaṁ manye śocanti putrakāḥ 06015072a śroṣyāmi tāni duḥkhāni duryodhanakr̥tāny aham 06015072c tasmān me sarvam ācakṣva yad vr̥ttaṁ tatra saṁjaya 06015073a saṁgrāme pr̥thivīśānāṁ mandasyābuddhisaṁbhavam 06015073c apanītaṁ sunītaṁ vā tan mamācakṣva saṁjaya 06015074a yat kr̥taṁ tatra bhīṣmeṇa saṁgrāme jayam icchatā 06015074c tejoyuktaṁ kr̥tāstreṇa śaṁsa tac cāpy aśeṣataḥ 06015075a yathā tad abhavad yuddhaṁ kurupāṇḍavasenayoḥ 06015075c krameṇa yena yasmiṁś ca kāle yac ca yathā ca tat 06016001 saṁjaya uvāca 06016001a tvadyukto ’yam anupraśno mahārāja yathārhasi 06016001c na tu duryodhane doṣam imam āsaktum arhasi 06016002a ya ātmano duścaritād aśubhaṁ prāpnuyān naraḥ 06016002c enasā tena nānyaṁ sa upāśaṅkitum arhati 06016003a mahārāja manuṣyeṣu nindyaṁ yaḥ sarvam ācaret 06016003c sa vadhyaḥ sarvalokasya ninditāni samācaran 06016004a nikāro nikr̥tiprajñaiḥ pāṇḍavais tvatpratīkṣayā 06016004c anubhūtaḥ sahāmātyaiḥ kṣāntaṁ ca suciraṁ vane 06016005a hayānāṁ ca gajānāṁ ca śūrāṇāṁ cāmitaujasām 06016005c pratyakṣaṁ yan mayā dr̥ṣṭaṁ dr̥ṣṭaṁ yogabalena ca 06016006a śr̥ṇu tat pr̥thivīpāla mā ca śoke manaḥ kr̥thāḥ 06016006c diṣṭam etat purā nūnam evaṁbhāvi narādhipa 06016007a namaskr̥tvā pitus te ’haṁ pārāśaryāya dhīmate 06016007c yasya prasādād divyaṁ me prāptaṁ jñānam anuttamam 06016008a dr̥ṣṭiś cātīndriyā rājan dūrāc chravaṇam eva ca 06016008c paracittasya vijñānam atītānāgatasya ca 06016009a vyutthitotpattivijñānam ākāśe ca gatiḥ sadā 06016009c śastrair asaṅgo yuddheṣu varadānān mahātmanaḥ 06016010a śr̥ṇu me vistareṇedaṁ vicitraṁ paramādbhutam 06016010c bhāratānāṁ mahad yuddhaṁ yathābhūl lomaharṣaṇam 06016011a teṣv anīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ 06016011c duryodhano mahārāja duḥśāsanam athābravīt 06016012a duḥśāsana rathās tūrṇaṁ yujyantāṁ bhīṣmarakṣiṇaḥ 06016012c anīkāni ca sarvāṇi śīghraṁ tvam anucodaya 06016013a ayaṁ mā samanuprāpto varṣapūgābhicintitaḥ 06016013c pāṇḍavānāṁ sasainyānāṁ kurūṇāṁ ca samāgamaḥ 06016014a nātaḥ kāryatamaṁ manye raṇe bhīṣmasya rakṣaṇāt 06016014c hanyād gupto hy asau pārthān somakāṁś ca sasr̥ñjayān 06016015a abravīc ca viśuddhātmā nāhaṁ hanyāṁ śikhaṇḍinam 06016015c śrūyate strī hy asau pūrvaṁ tasmād varjyo raṇe mama 06016016a tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ 06016016c śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ 06016017a tathā prācyāḥ pratīcyāś ca dākṣiṇātyottarāpathāḥ 06016017c sarvaśastrāstrakuśalās te rakṣantu pitāmaham 06016018a arakṣyamāṇaṁ hi vr̥ko hanyāt siṁhaṁ mahābalam 06016018c mā siṁhaṁ jambukeneva ghātayāmaḥ śikhaṇḍinā 06016019a vāmaṁ cakraṁ yudhāmanyur uttamaujāś ca dakṣiṇam 06016019c goptārau phalgunasyaitau phalguno ’pi śikhaṇḍinaḥ 06016020a saṁrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ 06016020c yathā na hanyād gāṅgeyaṁ duḥśāsana tathā kuru 06016021a tato rajanyāṁ vyuṣṭāyāṁ śabdaḥ samabhavan mahān 06016021c krośatāṁ bhūmipālānāṁ yujyatāṁ yujyatām iti 06016022a śaṅkhadundubhinirghoṣaiḥ siṁhanādaiś ca bhārata 06016022c hayaheṣitaśabdaiś ca rathanemisvanais tathā 06016023a gajānāṁ br̥ṁhatāṁ caiva yodhānāṁ cābhigarjatām 06016023c kṣveḍitāsphoṭitotkruṣṭais tumulaṁ sarvato ’bhavat 06016024a udatiṣṭhan mahārāja sarvaṁ yuktam aśeṣataḥ 06016024c sūryodaye mahat sainyaṁ kurupāṇḍavasenayoḥ 06016024e tava rājendra putrāṇāṁ pāṇḍavānāṁ tathaiva ca 06016025a tatra nāgā rathāś caiva jāmbūnadapariṣkr̥tāḥ 06016025c vibhrājamānā dr̥śyante meghā iva savidyutaḥ 06016026a rathānīkāny adr̥śyanta nagarāṇīva bhūriśaḥ 06016026c atīva śuśubhe tatra pitā te pūrṇacandravat 06016027a dhanurbhir r̥ṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ 06016027c yodhāḥ praharaṇaiḥ śubhraiḥ sveṣv anīkeṣv avasthitāḥ 06016028a gajā rathāḥ padātāś ca turagāś ca viśāṁ pate 06016028c vyatiṣṭhan vāgurākārāḥ śataśo ’tha sahasraśaḥ 06016029a dhvajā bahuvidhākārā vyadr̥śyanta samucchritāḥ 06016029c sveṣāṁ caiva pareṣāṁ ca dyutimantaḥ sahasraśaḥ 06016030a kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ 06016030c arciṣmanto vyarocanta dhvajā rājñāṁ sahasraśaḥ 06016031a mahendraketavaḥ śubhrā mahendrasadaneṣv iva 06016031c saṁnaddhās teṣu te vīrā dadr̥śur yuddhakāṅkṣiṇaḥ 06016032a udyatair āyudhaiś citrās talabaddhāḥ kalāpinaḥ 06016032c r̥ṣabhākṣā manuṣyendrāś camūmukhagatā babhuḥ 06016033a śakuniḥ saubalaḥ śalyaḥ saindhavo ’tha jayadrathaḥ 06016033c vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ 06016034a śrutāyudhaś ca kāliṅgo jayatsenaś ca pārthivaḥ 06016034c br̥hadbalaś ca kauśalyaḥ kr̥tavarmā ca sātvataḥ 06016035a daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ 06016035c akṣauhiṇīnāṁ patayo yajvāno bhūridakṣiṇāḥ 06016036a ete cānye ca bahavo duryodhanavaśānugāḥ 06016036c rājāno rājaputrāś ca nītimanto mahābalāḥ 06016037a saṁnaddhāḥ samadr̥śyanta sveṣv anīkeṣv avasthitāḥ 06016037c baddhakr̥ṣṇājināḥ sarve dhvajino muñjamālinaḥ 06016038a sr̥ṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ 06016038c samr̥ddhā daśa vāhinyaḥ parigr̥hya vyavasthitāḥ 06016039a ekādaśī dhārtarāṣṭrī kauravāṇāṁ mahācamūḥ 06016039c agrataḥ sarvasainyānāṁ yatra śāṁtanavo ’graṇīḥ 06016040a śvetoṣṇīṣaṁ śvetahayaṁ śvetavarmāṇam acyutam 06016040c apaśyāma mahārāja bhīṣmaṁ candram ivoditam 06016041a hematāladhvajaṁ bhīṣmaṁ rājate syandane sthitam 06016041c śvetābhra iva tīkṣṇāṁśuṁ dadr̥śuḥ kurupāṇḍavāḥ 06016042a dr̥ṣṭvā camūmukhe bhīṣmaṁ samakampanta pāṇḍavāḥ 06016042c sr̥ñjayāś ca maheṣvāsā dhr̥ṣṭadyumnapurogamāḥ 06016043a jr̥mbhamāṇaṁ mahāsiṁhaṁ dr̥ṣṭvā kṣudramr̥gā yathā 06016043c dhr̥ṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ 06016044a ekādaśaitāḥ śrījuṣṭā vāhinyas tava bhārata 06016044c pāṇḍavānāṁ tathā sapta mahāpuruṣapālitāḥ 06016045a unmattamakarāvartau mahāgrāhasamākulau 06016045c yugānte samupetau dvau dr̥śyete sāgarāv iva 06016046a naiva nas tādr̥śo rājan dr̥ṣṭapūrvo na ca śrutaḥ 06016046c anīkānāṁ sametānāṁ samavāyas tathāvidhaḥ 06017001 saṁjaya uvāca 06017001a yathā sa bhagavān vyāsaḥ kr̥ṣṇadvaipāyano ’bravīt 06017001c tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ 06017002a maghāviṣayagaḥ somas tad dinaṁ pratyapadyata 06017002c dīpyamānāś ca saṁpetur divi sapta mahāgrahāḥ 06017003a dvidhābhūta ivāditya udaye pratyadr̥śyata 06017003c jvalantyā śikhayā bhūyo bhānumān udito divi 06017004a vavāśire ca dīptāyāṁ diśi gomāyuvāyasāḥ 06017004c lipsamānāḥ śarīrāṇi māṁsaśoṇitabhojanāḥ 06017005a ahany ahani pārthānāṁ vr̥ddhaḥ kurupitāmahaḥ 06017005c bharadvājātmajaś caiva prātar utthāya saṁyatau 06017006a jayo ’stu pāṇḍuputrāṇām ity ūcatur ariṁdamau 06017006c yuyudhāte tavārthāya yathā sa samayaḥ kr̥taḥ 06017007a sarvadharmaviśeṣajñaḥ pitā devavratas tava 06017007c samānīya mahīpālān idaṁ vacanam abravīt 06017008a idaṁ vaḥ kṣatriyā dvāraṁ svargāyāpāvr̥taṁ mahat 06017008c gacchadhvaṁ tena śakrasya brahmaṇaś ca salokatām 06017009a eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ 06017009c saṁbhāvayata cātmānam avyagramanaso yudhi 06017010a nābhāgo hi yayātiś ca māndhātā nahuṣo nr̥gaḥ 06017010c saṁsiddhāḥ paramaṁ sthānaṁ gatāḥ karmabhir īdr̥śaiḥ 06017011a adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṁ gr̥he 06017011c yad ājau nidhanaṁ yāti so ’sya dharmaḥ sanātanaḥ 06017012a evam uktā mahīpālā bhīṣmeṇa bharatarṣabha 06017012c niryayuḥ svāny anīkāni śobhayanto rathottamaiḥ 06017013a sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ 06017013c nyāsitaḥ samare śastraṁ bhīṣmeṇa bharatarṣabha 06017014a apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ 06017014c niryayuḥ siṁhanādena nādayanto diśo daśa 06017015a śvetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ 06017015c tāny anīkāny aśobhanta rathair atha padātibhiḥ 06017016a bherīpaṇavaśabdaiś ca paṭahānāṁ ca nisvanaiḥ 06017016c rathanemininādaiś ca babhūvākulitā mahī 06017017a kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ 06017017c bhrājamānā vyadr̥śyanta jaṅgamāḥ parvatā iva 06017018a tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā 06017018c vimalādityasaṁkāśas tasthau kurucamūpatiḥ 06017019a ye tvadīyā maheṣvāsā rājāno bharatarṣabha 06017019c avartanta yathādeśaṁ rājañ śāṁtanavasya te 06017020a sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ 06017020c yayau mātaṅgarājena rājārheṇa patākinā 06017020e padmavarṇas tv anīkānāṁ sarveṣām agrataḥ sthitaḥ 06017021a aśvatthāmā yayau yattaḥ siṁhalāṅgūlaketanaḥ 06017021c śrutāyuś citrasenaś ca purumitro viviṁśatiḥ 06017022a śalyo bhūriśravāś caiva vikarṇaś ca mahārathaḥ 06017022c ete sapta maheṣvāsā droṇaputrapurogamāḥ 06017022e syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ 06017023a teṣām api mahotsedhāḥ śobhayanto rathottamān 06017023c bhrājamānā vyadr̥śyanta jāmbūnadamayā dhvajāḥ 06017024a jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā 06017024c ketur ācāryamukhyasya droṇasya dhanuṣā saha 06017025a anekaśatasāhasram anīkam anukarṣataḥ 06017025c mahān duryodhanasyāsīn nāgo maṇimayo dhvajaḥ 06017026a tasya pauravakāliṅgau kāmbojaś ca sudakṣiṇaḥ 06017026c kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ 06017027a syandanena mahārheṇa ketunā vr̥ṣabheṇa ca 06017027c prakarṣann iva senāgraṁ māgadhaś ca nr̥po yayau 06017028a tad aṅgapatinā guptaṁ kr̥peṇa ca mahātmanā 06017028c śāradābhracayaprakhyaṁ prācyānām abhavad balam 06017029a anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ 06017029c śuśubhe ketumukhyena rājatena jayadrathaḥ 06017030a śataṁ rathasahasrāṇāṁ tasyāsan vaśavartinaḥ 06017030c aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ 06017031a tat sindhupatinā rājan pālitaṁ dhvajinīmukham 06017031c anantarathanāgāśvam aśobhata mahad balam 06017032a ṣaṣṭyā rathasahasrais tu nāgānām ayutena ca 06017032c patiḥ sarvakaliṅgānāṁ yayau ketumatā saha 06017033a tasya parvatasaṁkāśā vyarocanta mahāgajāḥ 06017033c yantratomaratūṇīraiḥ patākābhiś ca śobhitāḥ 06017034a śuśubhe ketumukhyena pādapena kaliṅgapaḥ 06017034c śvetacchatreṇa niṣkeṇa cāmaravyajanena ca 06017035a ketumān api mātaṅgaṁ vicitraparamāṅkuśam 06017035c āsthitaḥ samare rājan meghastha iva bhānumān 06017036a tejasā dīpyamānas tu vāraṇottamam āsthitaḥ 06017036c bhagadatto yayau rājā yathā vajradharas tathā 06017037a gajaskandhagatāv āstāṁ bhagadattena saṁmitau 06017037c vindānuvindāv āvantyau ketumantam anuvratau 06017038a sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān 06017038c vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ 06017039a droṇena vihito rājan rājñā śāṁtanavena ca 06017039c tathaivācāryaputreṇa bāhlīkena kr̥peṇa ca 06018001 saṁjaya uvāca 06018001a tato muhūrtāt tumulaḥ śabdo hr̥dayakampanaḥ 06018001c aśrūyata mahārāja yodhānāṁ prayuyutsatām 06018002a śaṅkhadundubhinirghoṣair vāraṇānāṁ ca br̥ṁhitaiḥ 06018002c rathānāṁ nemighoṣaiś ca dīryatīva vasuṁdharā 06018003a hayānāṁ heṣamāṇānāṁ yodhānāṁ tatra garjatām 06018003c kṣaṇena khaṁ diśaś caiva śabdenāpūritaṁ tadā 06018004a putrāṇāṁ tava durdharṣa pāṇḍavānāṁ tathaiva ca 06018004c samakampanta sainyāni parasparasamāgame 06018005a tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ 06018005c bhrājamānā vyadr̥śyanta meghā iva savidyutaḥ 06018006a dhvajā bahuvidhākārās tāvakānāṁ narādhipa 06018006c kāñcanāṅgadino rejur jvalitā iva pāvakāḥ 06018007a sveṣāṁ caiva pareṣāṁ ca samadr̥śyanta bhārata 06018007c mahendraketavaḥ śubhrā mahendrasadaneṣv iva 06018008a kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ 06018008c saṁnaddhāḥ pratyadr̥śyanta grahāḥ prajvalitā iva 06018009a udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ 06018009c r̥ṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ 06018010a pr̥ṣṭhagopās tu bhīṣmasya putrās tava narādhipa 06018010c duḥśāsano durviṣaho durmukho duḥsahas tathā 06018011a viviṁśatiś citraseno vikarṇaś ca mahārathaḥ 06018011c satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ 06018012a rathā viṁśatisāhasrās tathaiṣām anuyāyinaḥ 06018012c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 06018013a śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā 06018013c sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ 06018014a dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ 06018014c mahatā rathavaṁśena te ’bhyarakṣan pitāmaham 06018015a anīkaṁ daśasāhasraṁ kuñjarāṇāṁ tarasvinām 06018015c māgadho yena nr̥patis tad rathānīkam anvayāt 06018016a rathānāṁ cakrarakṣāś ca pādarakṣāś ca dantinām 06018016c abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ 06018017a pādātāś cāgrato ’gacchan dhanuścarmāsipāṇayaḥ 06018017c anekaśatasāhasrā nakharaprāsayodhinaḥ 06018018a akṣauhiṇyo daśaikā ca tava putrasya bhārata 06018018c adr̥śyanta mahārāja gaṅgeva yamunāntare 06019001 dhr̥tarāṣṭra uvāca 06019001a akṣauhiṇyo daśaikāṁ ca vyūḍhāṁ dr̥ṣṭvā yudhiṣṭhiraḥ 06019001c katham alpena sainyena pratyavyūhata pāṇḍavaḥ 06019002a yo veda mānuṣaṁ vyūhaṁ daivaṁ gāndharvam āsuram 06019002c kathaṁ bhīṣmaṁ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ 06019003 saṁjaya uvāca 06019003a dhārtarāṣṭrāṇy anīkāni dr̥ṣṭvā vyūḍhāni pāṇḍavaḥ 06019003c abhyabhāṣata dharmātmā dharmarājo dhanaṁjayam 06019004a maharṣer vacanāt tāta vedayanti br̥haspateḥ 06019004c saṁhatān yodhayed alpān kāmaṁ vistārayed bahūn 06019005a sūcīmukham anīkaṁ syād alpānāṁ bahubhiḥ saha 06019005c asmākaṁ ca tathā sainyam alpīyaḥ sutarāṁ paraiḥ 06019006a etad vacanam ājñāya maharṣer vyūha pāṇḍava 06019006c tac chrutvā dharmarājasya pratyabhāṣata phalgunaḥ 06019007a eṣa vyūhāmi te rājan vyūhaṁ paramadurjayam 06019007c acalaṁ nāma vajrākhyaṁ vihitaṁ vajrapāṇinā 06019008a yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ 06019008c sa naḥ puro yotsyati vai bhīmaḥ praharatāṁ varaḥ 06019009a tejāṁsi ripusainyānāṁ mr̥dnan puruṣasattamaḥ 06019009c agre ’graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ 06019010a yaṁ dr̥ṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ 06019010c nivartiṣyanti saṁbhrāntāḥ siṁhaṁ kṣudramr̥gā iva 06019011a taṁ sarve saṁśrayiṣyāmaḥ prākāram akutobhayam 06019011c bhīmaṁ praharatāṁ śreṣṭhaṁ vajrapāṇim ivāmarāḥ 06019012a na hi so ’sti pumām̐l loke yaḥ saṁkruddhaṁ vr̥kodaram 06019012c draṣṭum atyugrakarmāṇaṁ viṣaheta nararṣabham 06019013a bhīmaseno gadāṁ bibhrad vajrasāramayīṁ dr̥ḍhām 06019013c caran vegena mahatā samudram api śoṣayet 06019014a kekayā dhr̥ṣṭaketuś ca cekitānaś ca vīryavān 06019014c eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara 06019015a dhr̥tarāṣṭrasya dāyādā iti bībhatsur abravīt 06019015c bruvāṇaṁ tu tathā pārthaṁ sarvasainyāni māriṣa 06019015e apūjayaṁs tadā vāgbhir anukūlābhir āhave 06019016a evam uktvā mahābāhus tathā cakre dhanaṁjayaḥ 06019016c vyūhya tāni balāny āśu prayayau phalgunas tadā 06019017a saṁprayātān kurūn dr̥ṣṭvā pāṇḍavānāṁ mahācamūḥ 06019017c gaṅgeva pūrṇā stimitā syandamānā vyadr̥śyata 06019018a bhīmaseno ’graṇīs teṣāṁ dhr̥ṣṭadyumnaś ca pārṣataḥ 06019018c nakulaḥ sahadevaś ca dhr̥ṣṭaketuś ca vīryavān 06019019a samudyojya tataḥ paścād rājāpy akṣauhiṇīvr̥taḥ 06019019c bhrātr̥bhiḥ saha putraiś ca so ’bhyarakṣata pr̥ṣṭhataḥ 06019020a cakrarakṣau tu bhīmasya mādrīputrau mahādyutī 06019020c draupadeyāḥ sasaubhadrāḥ pr̥ṣṭhagopās tarasvinaḥ 06019021a dhr̥ṣṭadyumnaś ca pāñcālyas teṣāṁ goptā mahārathaḥ 06019021c sahitaḥ pr̥tanāśūrai rathamukhyaiḥ prabhadrakaiḥ 06019022a śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ 06019022c yatto bhīṣmavināśāya prayayau bharatarṣabha 06019023a pr̥ṣṭhagopo ’rjunasyāpi yuyudhāno mahārathaḥ 06019023c cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau 06019024a rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ 06019024c br̥hadbhiḥ kuñjarair mattaiś caladbhir acalair iva 06019025a akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ 06019025c virāṭam anvayāt paścāt pāṇḍavārthe parākramī 06019026a teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ 06019026c nānācihnadharā rājan ratheṣv āsan mahādhvajāḥ 06019027a samutsarpya tataḥ paścād dhr̥ṣṭadyumno mahārathaḥ 06019027c bhrātr̥bhiḥ saha putraiś ca so ’bhyarakṣad yudhiṣṭhiram 06019028a tvadīyānāṁ pareṣāṁ ca ratheṣu vividhān dhvajān 06019028c abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ 06019029a pādātās tv agrato ’gacchann asiśaktyr̥ṣṭipāṇayaḥ 06019029c anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ 06019030a vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ 06019030c śūrā hemamayair jālair dīpyamānā ivācalāḥ 06019031a kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ 06019031c rājānam anvayuḥ paścāc calanta iva parvatāḥ 06019032a bhīmaseno gadāṁ bhīmāṁ prakarṣan parighopamām 06019032c pracakarṣa mahat sainyaṁ durādharṣo mahāmanāḥ 06019033a tam arkam iva duṣprekṣyaṁ tapantaṁ raśmimālinam 06019033c na śekuḥ sarvato yodhāḥ prativīkṣitum antike 06019034a vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ 06019034c cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā 06019035a yaṁ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm 06019035c ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ 06019036a saṁdhyāṁ tiṣṭhatsu sainyeṣu sūryasyodayanaṁ prati 06019036c prāvāt sapr̥ṣato vāyur anabhre stanayitnumān 06019037a viṣvagvātāś ca vānty ugrā nīcaiḥ śarkarakarṣiṇaḥ 06019037c rajaś coddhūyamānaṁ tu tamasāc chādayaj jagat 06019038a papāta mahatī colkā prāṅmukhī bharatarṣabha 06019038c udyantaṁ sūryam āhatya vyaśīryata mahāsvanā 06019039a atha sajjīyamāneṣu sainyeṣu bharatarṣabha 06019039c niṣprabho ’bhyudiyāt sūryaḥ saghoṣo bhūś cacāla ha 06019039e vyaśīryata sanādā ca tadā bharatasattama 06019040a nirghātā bahavo rājan dikṣu sarvāsu cābhavan 06019040c prādurāsīd rajas tīvraṁ na prājñāyata kiṁ cana 06019041a dhvajānāṁ dhūyamānānāṁ sahasā mātariśvanā 06019041c kiṅkiṇījālanaddhānāṁ kāñcanasragvatāṁ ravaiḥ 06019042a mahatāṁ sapatākānām ādityasamatejasām 06019042c sarvaṁ jhaṇajhaṇībhūtam āsīt tālavaneṣv iva 06019043a evaṁ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ 06019043c vyavasthitāḥ prativyūhya tava putrasya vāhinīm 06019044a sraṁsanta iva majjāno yodhānāṁ bharatarṣabha 06019044c dr̥ṣṭvāgrato bhīmasenaṁ gadāpāṇim avasthitam 06020001 dhr̥tarāṣṭra uvāca 06020001a sūryodaye saṁjaya ke nu pūrvaṁ; yuyutsavo hr̥ṣyamāṇā ivāsan 06020001c māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrās tadānīm 06020002a keṣāṁ jaghanyau somasūryau savāyū; keṣāṁ senāṁ śvāpadā vyābhaṣanta 06020002c keṣāṁ yūnāṁ mukhavarṇāḥ prasannāḥ; sarvaṁ hy etad brūhi tattvaṁ yathāvat 06020003 saṁjaya uvāca 06020003a ubhe sene tulyam ivopayāte; ubhe vyūhe hr̥ṣṭarūpe narendra 06020003c ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe 06020004a ubhe sene br̥hatī bhīmarūpe; tathaivobhe bhārata durviṣahye 06020004c tathaivobhe svargajayāya sr̥ṣṭe; tathā hy ubhe satpuruṣāryagupte 06020005a paścānmukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ 06020005c daityendraseneva ca kauravāṇāṁ; devendraseneva ca pāṇḍavānām 06020006a śukro vāyuḥ pr̥ṣṭhataḥ pāṇḍavānāṁ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta 06020006c gajendrāṇāṁ madagandhāṁś ca tīvrān; na sehire tava putrasya nāgāḥ 06020007a duryodhano hastinaṁ padmavarṇaṁ; suvarṇakakṣyaṁ jātibalaṁ prabhinnam 06020007c samāsthito madhyagataḥ kurūṇāṁ; saṁstūyamāno bandibhir māgadhaiś ca 06020008a candraprabhaṁ śvetam asyātapatraṁ; sauvarṇī srag bhrājate cottamāṅge 06020008c taṁ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṁ gāndhāraiḥ pāti gāndhārarājaḥ 06020009a bhīṣmo ’grataḥ sarvasainyasya vr̥ddhaḥ; śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ 06020009c śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ 06020010a tasya sainyaṁ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca 06020010c ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāś ca śūrāḥ 06020011a śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ 06020011c āste guruḥ prayaśāḥ sarvarājñāṁ; paścāc camūm indra ivābhirakṣan 06020012a vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca 06020012c śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ 06020013a śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī 06020013c śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṁ camūm uttarato ’bhipāti 06020014a mahārathair andhakavr̥ṣṇibhojaiḥ; saurāṣṭrakair nairr̥tair āttaśastraiḥ 06020014c br̥hadbalaḥ kr̥tavarmābhigupto; balaṁ tvadīyaṁ dakṣiṇato ’bhipāti 06020015a saṁśaptakānām ayutaṁ rathānāṁ; mr̥tyur jayo vārjunasyeti sr̥ṣṭāḥ 06020015c yenārjunas tena rājan kr̥tāstrāḥ; prayātā vai te trigartāś ca śūrāḥ 06020016a sāgraṁ śatasahasraṁ tu nāgānāṁ tava bhārata 06020016c nāge nāge rathaśataṁ śataṁ cāśvā rathe rathe 06020017a aśve ’śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ 06020017c evaṁ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata 06020018a avyūhan mānuṣaṁ vyūhaṁ daivaṁ gāndharvam āsuram 06020018c divase divase prāpte bhīṣmaḥ śāṁtanavo ’graṇīḥ 06020019a mahārathaughavipulaḥ samudra iva parvaṇi 06020019c bhīṣmeṇa dhārtarāṣṭrāṇāṁ vyūhaḥ pratyaṅmukho yudhi 06020020a anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām 06020020c tāṁ tv eva manye br̥hatīṁ duṣpradhr̥ṣyāṁ; yasyā netārau keśavaś cārjunaś ca 06021001 saṁjaya uvāca 06021001a br̥hatīṁ dhārtarāṣṭrāṇāṁ dr̥ṣṭvā senāṁ samudyatām 06021001c viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ 06021002a vyūhaṁ bhīṣmeṇa cābhedyaṁ kalpitaṁ prekṣya pāṇḍavaḥ 06021002c abhedyam iva saṁprekṣya viṣaṇṇo ’rjunam abravīt 06021003a dhanaṁjaya kathaṁ śakyam asmābhir yoddhum āhave 06021003c dhārtarāṣṭrair mahābāho yeṣāṁ yoddhā pitāmahaḥ 06021004a akṣobhyo ’yam abhedyaś ca bhīṣmeṇāmitrakarśinā 06021004c kalpitaḥ śāstradr̥ṣṭena vidhinā bhūritejasā 06021005a te vayaṁ saṁśayaṁ prāptāḥ sasainyāḥ śatrukarśana 06021005c katham asmān mahāvyūhād udyānaṁ no bhaviṣyati 06021006a athārjuno ’bravīt pārthaṁ yudhiṣṭhiram amitrahā 06021006c viṣaṇṇam abhisaṁprekṣya tava rājann anīkinīm 06021007a prajñayābhyadhikāñ śūrān guṇayuktān bahūn api 06021007c jayanty alpatarā yena tan nibodha viśāṁ pate 06021008a tat tu te kāraṇaṁ rājan pravakṣyāmy anasūyave 06021008c nāradas tam r̥ṣir veda bhīṣmadroṇau ca pāṇḍava 06021009a etam evārtham āśritya yuddhe devāsure ’bravīt 06021009c pitāmahaḥ kila purā mahendrādīn divaukasaḥ 06021010a na tathā balavīryābhyāṁ vijayante jigīṣavaḥ 06021010c yathā satyānr̥śaṁsyābhyāṁ dharmeṇaivodyamena ca 06021011a tyaktvādharmaṁ ca lobhaṁ ca mohaṁ codyamam āsthitāḥ 06021011c yudhyadhvam anahaṁkārā yato dharmas tato jayaḥ 06021012a evaṁ rājan vijānīhi dhruvo ’smākaṁ raṇe jayaḥ 06021012c yathā me nāradaḥ prāha yataḥ kr̥ṣṇas tato jayaḥ 06021013a guṇabhūto jayaḥ kr̥ṣṇe pr̥ṣṭhato ’nveti mādhavam 06021013c anyathā vijayaś cāsya saṁnatiś cāparo guṇaḥ 06021014a anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ 06021014c puruṣaḥ sanātanatamo yataḥ kr̥ṣṇas tato jayaḥ 06021015a purā hy eṣa harir bhūtvā vaikuṇṭho ’kuṇṭhasāyakaḥ 06021015c surāsurān avasphūrjann abravīt ke jayantv iti 06021016a anu kr̥ṣṇaṁ jayemeti yair uktaṁ tatra tair jitam 06021016c tatprasādād dhi trailokyaṁ prāptaṁ śakrādibhiḥ suraiḥ 06021017a tasya te na vyathāṁ kāṁ cid iha paśyāmi bhārata 06021017c yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ 06022001 saṁjaya uvāca 06022001a tato yudhiṣṭhiro rājā svāṁ senāṁ samacodayat 06022001c prativyūhann anīkāni bhīṣmasya bharatarṣabha 06022002a yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ 06022002c svargaṁ param abhīpsantaḥ suyuddhena kurūdvahāḥ 06022003a madhye śikhaṇḍino ’nīkaṁ rakṣitaṁ savyasācinā 06022003c dhr̥ṣṭadyumnasya ca svayaṁ bhīmena paripālitam 06022004a anīkaṁ dakṣiṇaṁ rājan yuyudhānena pālitam 06022004c śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā 06022005a mahendrayānapratimaṁ rathaṁ tu; sopaskaraṁ hāṭakaratnacitram 06022005c yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṁ; samāsthito nāgakulasya madhye 06022006a samucchritaṁ dāntaśalākam asya; supāṇḍuraṁ chatram atīva bhāti 06022006c pradakṣiṇaṁ cainam upācaranti; maharṣayaḥ saṁstutibhir narendram 06022007a purohitāḥ śatruvadhaṁ vadanto; maharṣivr̥ddhāḥ śrutavanta eva 06022007c japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṁ pracakruḥ 06022008a tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān 06022008c kurūttamo brāhmaṇasān mahātmā; kurvan yayau śakra ivāmarebhyaḥ 06022009a sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhyajāmbūnadahemacitraḥ 06022009c ratho ’rjunasyāgnir ivārcimālī; vibhrājate śvetahayaḥ sucakraḥ 06022010a tam āsthitaḥ keśavasaṁgr̥hītaṁ; kapidhvajaṁ gāṇḍivabāṇahastaḥ 06022010c dhanurdharo yasya samaḥ pr̥thivyāṁ; na vidyate no bhavitā vā kadā cit 06022011a udvartayiṣyaṁs tava putrasenām; atīva raudraṁ sa bibharti rūpam 06022011c anāyudho yaḥ subhujo bhujābhyāṁ; narāśvanāgān yudhi bhasma kuryāt 06022012a sa bhīmasenaḥ sahito yamābhyāṁ; vr̥kodaro vīrarathasya goptā 06022012c taṁ prekṣya mattarṣabhasiṁhakhelaṁ; loke mahendrapratimānakalpam 06022013a samīkṣya senāgragataṁ durāsadaṁ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ 06022013c vr̥kodaraṁ vāraṇarājadarpaṁ; yodhās tvadīyā bhayavignasattvāḥ 06022014a anīkamadhye tiṣṭhantaṁ rājaputraṁ durāsadam 06022014c abravīd bharataśreṣṭhaṁ guḍākeśaṁ janārdanaḥ 06022015 vāsudeva uvāca 06022015a ya eṣa goptā pratapan balastho; yo naḥ senāṁ siṁha ivekṣate ca 06022015c sa eṣa bhīṣmaḥ kuruvaṁśaketur; yenāhr̥tās triṁśato vājimedhāḥ 06022016a etāny anīkāni mahānubhāvaṁ; gūhanti meghā iva gharmaraśmim 06022016c etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṁ bharatarṣabheṇa 06022017 dhr̥tarāṣṭra uvāca 06022017a keṣāṁ prahr̥ṣṭās tatrāgre yodhā yudhyanti saṁjaya 06022017c udagramanasaḥ ke ’tra ke vā dīnā vicetasaḥ 06022018a ke pūrvaṁ prāharaṁs tatra yuddhe hr̥dayakampane 06022018c māmakāḥ pāṇḍavānāṁ vā tan mamācakṣva saṁjaya 06022019a kasya senāsamudaye gandhamālyasamudbhavaḥ 06022019c vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām 06022020 saṁjaya uvāca 06022020a ubhayoḥ senayos tatra yodhā jahr̥ṣire mudā 06022020c sragdhūpapānagandhānām ubhayatra samudbhavaḥ 06022021a saṁhatānām anīkānāṁ vyūḍhānāṁ bharatarṣabha 06022021c saṁsarpatām udīrṇānāṁ vimardaḥ sumahān abhūt 06022022a vāditraśabdas tumulaḥ śaṅkhabherīvimiśritaḥ 06022022c kuñjarāṇāṁ ca nadatāṁ sainyānāṁ ca prahr̥ṣyatām 06023001 dhr̥tarāṣṭra uvāca 06023001a dharmakṣetre kurukṣetre samavetā yuyutsavaḥ 06023001c māmakāḥ pāṇḍavāś caiva kim akurvata saṁjaya 06023002 saṁjaya uvāca 06023002a dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā 06023002c ācāryam upasaṁgamya rājā vacanam abravīt 06023003a paśyaitāṁ pāṇḍuputrāṇām ācārya mahatīṁ camūm 06023003c vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā 06023004a atra śūrā maheṣvāsā bhīmārjunasamā yudhi 06023004c yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ 06023005a dhr̥ṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān 06023005c purujit kuntibhojaś ca śaibyaś ca narapuṁgavaḥ 06023006a yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān 06023006c saubhadro draupadeyāś ca sarva eva mahārathāḥ 06023007a asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama 06023007c nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te 06023008a bhavān bhīṣmaś ca karṇaś ca kr̥paś ca samitiṁjayaḥ 06023008c aśvatthāmā vikarṇaś ca saumadattis tathaiva ca 06023009a anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ 06023009c nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 06023010a aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam 06023010c paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam 06023011a ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ 06023011c bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi 06023012a tasya saṁjanayan harṣaṁ kuruvr̥ddhaḥ pitāmahaḥ 06023012c siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān 06023013a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ 06023013c sahasaivābhyahanyanta sa śabdas tumulo ’bhavat 06023014a tataḥ śvetair hayair yukte mahati syandane sthitau 06023014c mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ 06023015a pāñcajanyaṁ hr̥ṣīkeśo devadattaṁ dhanaṁjayaḥ 06023015c pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kodaraḥ 06023016a anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ 06023016c nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 06023017a kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ 06023017c dhr̥ṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ 06023018a drupado draupadeyāś ca sarvaśaḥ pr̥thivīpate 06023018c saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pr̥thak pr̥thak 06023019a sa ghoṣo dhārtarāṣṭrāṇāṁ hr̥dayāni vyadārayat 06023019c nabhaś ca pr̥thivīṁ caiva tumulo vyanunādayan 06023020a atha vyavasthitān dr̥ṣṭvā dhārtarāṣṭrān kapidhvajaḥ 06023020c pravr̥tte śastrasaṁpāte dhanur udyamya pāṇḍavaḥ 06023021a hr̥ṣīkeśaṁ tadā vākyam idam āha mahīpate 06023021c senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta 06023022a yāvad etān nirīkṣe ’haṁ yoddhukāmān avasthitān 06023022c kair mayā saha yoddhavyam asmin raṇasamudyame 06023023a yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ 06023023c dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ 06023024a evam ukto hr̥ṣīkeśo guḍākeśena bhārata 06023024c senayor ubhayor madhye sthāpayitvā rathottamam 06023025a bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām 06023025c uvāca pārtha paśyaitān samavetān kurūn iti 06023026a tatrāpaśyat sthitān pārthaḥ pitr̥̄n atha pitāmahān 06023026c ācāryān mātulān bhrātr̥̄n putrān pautrān sakhīṁs tathā 06023027a śvaśurān suhr̥daś caiva senayor ubhayor api 06023027c tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān 06023028a kr̥payā parayāviṣṭo viṣīdann idam abravīt 06023028c dr̥ṣṭvemān svajanān kr̥ṣṇa yuyutsūn samavasthitān 06023029a sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati 06023029c vepathuś ca śarīre me romaharṣaś ca jāyate 06023030a gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate 06023030c na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ 06023031a nimittāni ca paśyāmi viparītāni keśava 06023031c na ca śreyo ’nupaśyāmi hatvā svajanam āhave 06023032a na kāṅkṣe vijayaṁ kr̥ṣṇa na ca rājyaṁ sukhāni ca 06023032c kiṁ no rājyena govinda kiṁ bhogair jīvitena vā 06023033a yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca 06023033c ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca 06023034a ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ 06023034c mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṁbandhinas tathā 06023035a etān na hantum icchāmi ghnato ’pi madhusūdana 06023035c api trailokyarājyasya hetoḥ kiṁ nu mahīkr̥te 06023036a nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana 06023036c pāpam evāśrayed asmān hatvaitān ātatāyinaḥ 06023037a tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sabāndhavān 06023037c svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava 06023038a yady apy ete na paśyanti lobhopahatacetasaḥ 06023038c kulakṣayakr̥taṁ doṣaṁ mitradrohe ca pātakam 06023039a kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum 06023039c kulakṣayakr̥taṁ doṣaṁ prapaśyadbhir janārdana 06023040a kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ 06023040c dharme naṣṭe kulaṁ kr̥tsnam adharmo ’bhibhavaty uta 06023041a adharmābhibhavāt kr̥ṣṇa praduṣyanti kulastriyaḥ 06023041c strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṁkaraḥ 06023042a saṁkaro narakāyaiva kulaghnānāṁ kulasya ca 06023042c patanti pitaro hy eṣāṁ luptapiṇḍodakakriyāḥ 06023043a doṣair etaiḥ kulaghnānāṁ varṇasaṁkarakārakaiḥ 06023043c utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ 06023044a utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana 06023044c narake niyataṁ vāso bhavatīty anuśuśruma 06023045a aho bata mahat pāpaṁ kartuṁ vyavasitā vayam 06023045c yad rājyasukhalobhena hantuṁ svajanam udyatāḥ 06023046a yadi mām apratīkāram aśastraṁ śastrapāṇayaḥ 06023046c dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṁ bhavet 06023047a evam uktvārjunaḥ saṁkhye rathopastha upāviśat 06023047c visr̥jya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ 06024001 saṁjaya uvāca 06024001a taṁ tathā kr̥payāviṣṭam aśrupūrṇākulekṣaṇam 06024001c viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ 06024002 śrībhagavān uvāca 06024002a kutas tvā kaśmalam idaṁ viṣame samupasthitam 06024002c anāryajuṣṭam asvargyam akīrtikaram arjuna 06024003a klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate 06024003c kṣudraṁ hr̥dayadaurbalyaṁ tyaktvottiṣṭha paraṁtapa 06024004 arjuna uvāca 06024004a kathaṁ bhīṣmam ahaṁ saṁkhye droṇaṁ ca madhusūdana 06024004c iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana 06024005a gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṁ bhaikṣam apīha loke 06024005c hatvārthakāmāṁs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān 06024006a na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ 06024006c yān eva hatvā na jijīviṣāmas; te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ 06024007a kārpaṇyadoṣopahatasvabhāvaḥ; pr̥cchāmi tvāṁ dharmasaṁmūḍhacetāḥ 06024007c yac chreyaḥ syān niścitaṁ brūhi tan me; śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam 06024008a na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām 06024008c avāpya bhūmāv asapatnam r̥ddhaṁ; rājyaṁ surāṇām api cādhipatyam 06024009 saṁjaya uvāca 06024009a evam uktvā hr̥ṣīkeśaṁ guḍākeśaḥ paraṁtapa 06024009c na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha 06024010a tam uvāca hr̥ṣīkeśaḥ prahasann iva bhārata 06024010c senayor ubhayor madhye viṣīdantam idaṁ vacaḥ 06024011 śrībhagavān uvāca 06024011a aśocyān anvaśocas tvaṁ prajñāvādāṁś ca bhāṣase 06024011c gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ 06024012a na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ 06024012c na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param 06024013a dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā 06024013c tathā dehāntaraprāptir dhīras tatra na muhyati 06024014a mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ 06024014c āgamāpāyino ’nityās tāṁs titikṣasva bhārata 06024015a yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha 06024015c samaduḥkhasukhaṁ dhīraṁ so ’mr̥tatvāya kalpate 06024016a nāsato vidyate bhāvo nābhāvo vidyate sataḥ 06024016c ubhayor api dr̥ṣṭo ’ntas tv anayos tattvadarśibhiḥ 06024017a avināśi tu tad viddhi yena sarvam idaṁ tatam 06024017c vināśam avyayasyāsya na kaś cit kartum arhati 06024018a antavanta ime dehā nityasyoktāḥ śarīriṇaḥ 06024018c anāśino ’prameyasya tasmād yudhyasva bhārata 06024019a ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam 06024019c ubhau tau na vijānīto nāyaṁ hanti na hanyate 06024020a na jāyate mriyate vā kadā cin; nāyaṁ bhūtvā bhavitā vā na bhūyaḥ 06024020c ajo nityaḥ śāśvato ’yaṁ purāṇo; na hanyate hanyamāne śarīre 06024021a vedāvināśinaṁ nityaṁ ya enam ajam avyayam 06024021c kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam 06024022a vāsāṁsi jīrṇāni yathā vihāya; navāni gr̥hṇāti naro ’parāṇi 06024022c tathā śarīrāṇi vihāya jīrṇāny; anyāni saṁyāti navāni dehī 06024023a nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ 06024023c na cainaṁ kledayanty āpo na śoṣayati mārutaḥ 06024024a acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca 06024024c nityaḥ sarvagataḥ sthāṇur acalo ’yaṁ sanātanaḥ 06024025a avyakto ’yam acintyo ’yam avikāryo ’yam ucyate 06024025c tasmād evaṁ viditvainaṁ nānuśocitum arhasi 06024026a atha cainaṁ nityajātaṁ nityaṁ vā manyase mr̥tam 06024026c tathāpi tvaṁ mahābāho nainaṁ śocitum arhasi 06024027a jātasya hi dhruvo mr̥tyur dhruvaṁ janma mr̥tasya ca 06024027c tasmād aparihārye ’rthe na tvaṁ śocitum arhasi 06024028a avyaktādīni bhūtāni vyaktamadhyāni bhārata 06024028c avyaktanidhanāny eva tatra kā paridevanā 06024029a āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ 06024029c āścaryavac cainam anyaḥ śr̥ṇoti; śrutvāpy enaṁ veda na caiva kaś cit 06024030a dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata 06024030c tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi 06024031a svadharmam api cāvekṣya na vikampitum arhasi 06024031c dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate 06024032a yadr̥cchayā copapannaṁ svargadvāram apāvr̥tam 06024032c sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdr̥śam 06024033a atha cet tvam imaṁ dharmyaṁ saṁgrāmaṁ na kariṣyasi 06024033c tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi 06024034a akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām 06024034c saṁbhāvitasya cākīrtir maraṇād atiricyate 06024035a bhayād raṇād uparataṁ maṁsyante tvāṁ mahārathāḥ 06024035c yeṣāṁ ca tvaṁ bahumato bhūtvā yāsyasi lāghavam 06024036a avācyavādāṁś ca bahūn vadiṣyanti tavāhitāḥ 06024036c nindantas tava sāmarthyaṁ tato duḥkhataraṁ nu kim 06024037a hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm 06024037c tasmād uttiṣṭha kaunteya yuddhāya kr̥taniścayaḥ 06024038a sukhaduḥkhe same kr̥tvā lābhālābhau jayājayau 06024038c tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi 06024039a eṣā te ’bhihitā sāṁkhye buddhir yoge tv imāṁ śr̥ṇu 06024039c buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi 06024040a nehābhikramanāśo ’sti pratyavāyo na vidyate 06024040c svalpam apy asya dharmasya trāyate mahato bhayāt 06024041a vyavasāyātmikā buddhir ekeha kurunandana 06024041c bahuśākhā hy anantāś ca buddhayo ’vyavasāyinām 06024042a yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ 06024042c vedavādaratāḥ pārtha nānyad astīti vādinaḥ 06024043a kāmātmānaḥ svargaparā janmakarmaphalapradām 06024043c kriyāviśeṣabahulāṁ bhogaiśvaryagatiṁ prati 06024044a bhogaiśvaryaprasaktānāṁ tayāpahr̥tacetasām 06024044c vyavasāyātmikā buddhiḥ samādhau na vidhīyate 06024045a traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna 06024045c nirdvaṁdvo nityasattvastho niryogakṣema ātmavān 06024046a yāvān artha udapāne sarvataḥ saṁplutodake 06024046c tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ 06024047a karmaṇy evādhikāras te mā phaleṣu kadā cana 06024047c mā karmaphalahetur bhūr mā te saṅgo ’stv akarmaṇi 06024048a yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanaṁjaya 06024048c siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate 06024049a dūreṇa hy avaraṁ karma buddhiyogād dhanaṁjaya 06024049c buddhau śaraṇam anviccha kr̥paṇāḥ phalahetavaḥ 06024050a buddhiyukto jahātīha ubhe sukr̥taduṣkr̥te 06024050c tasmād yogāya yujyasva yogaḥ karmasu kauśalam 06024051a karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ 06024051c janmabandhavinirmuktāḥ padaṁ gacchanty anāmayam 06024052a yadā te mohakalilaṁ buddhir vyatitariṣyati 06024052c tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca 06024053a śrutivipratipannā te yadā sthāsyati niścalā 06024053c samādhāv acalā buddhis tadā yogam avāpsyasi 06024054 arjuna uvāca 06024054a sthitaprajñasya kā bhāṣā samādhisthasya keśava 06024054c sthitadhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim 06024055 śrībhagavān uvāca 06024055a prajahāti yadā kāmān sarvān pārtha manogatān 06024055c ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate 06024056a duḥkheṣv anudvignamanāḥ sukheṣu vigataspr̥haḥ 06024056c vītarāgabhayakrodhaḥ sthitadhīr munir ucyate 06024057a yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham 06024057c nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā 06024058a yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ 06024058c indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 06024059a viṣayā vinivartante nirāhārasya dehinaḥ 06024059c rasavarjaṁ raso ’py asya paraṁ dr̥ṣṭvā nivartate 06024060a yatato hy api kaunteya puruṣasya vipaścitaḥ 06024060c indriyāṇi pramāthīni haranti prasabhaṁ manaḥ 06024061a tāni sarvāṇi saṁyamya yukta āsīta matparaḥ 06024061c vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā 06024062a dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate 06024062c saṅgāt saṁjāyate kāmaḥ kāmāt krodho ’bhijāyate 06024063a krodhād bhavati saṁmohaḥ saṁmohāt smr̥tivibhramaḥ 06024063c smr̥tibhraṁśād buddhināśo buddhināśāt praṇaśyati 06024064a rāgadveṣaviyuktais tu viṣayān indriyaiś caran 06024064c ātmavaśyair vidheyātmā prasādam adhigacchati 06024065a prasāde sarvaduḥkhānāṁ hānir asyopajāyate 06024065c prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate 06024066a nāsti buddhir ayuktasya na cāyuktasya bhāvanā 06024066c na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham 06024067a indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate 06024067c tad asya harati prajñāṁ vāyur nāvam ivāmbhasi 06024068a tasmād yasya mahābāho nigr̥hītāni sarvaśaḥ 06024068c indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 06024069a yā niśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī 06024069c yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ 06024070a āpūryamāṇam acalapratiṣṭhaṁ; samudram āpaḥ praviśanti yadvat 06024070c tadvat kāmā yaṁ praviśanti sarve; sa śāntim āpnoti na kāmakāmī 06024071a vihāya kāmān yaḥ sarvān pumāṁś carati niḥspr̥haḥ 06024071c nirmamo nirahaṁkāraḥ sa śāntim adhigacchati 06024072a eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati 06024072c sthitvāsyām antakāle ’pi brahmanirvāṇam r̥cchati 06025001 arjuna uvāca 06025001a jyāyasī cet karmaṇas te matā buddhir janārdana 06025001c tat kiṁ karmaṇi ghore māṁ niyojayasi keśava 06025002a vyāmiśreṇaiva vākyena buddhiṁ mohayasīva me 06025002c tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām 06025003 śrībhagavān uvāca 06025003a loke ’smin dvividhā niṣṭhā purā proktā mayānagha 06025003c jñānayogena sāṁkhyānāṁ karmayogena yoginām 06025004a na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute 06025004c na ca saṁnyasanād eva siddhiṁ samadhigacchati 06025005a na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakr̥t 06025005c kāryate hy avaśaḥ karma sarvaḥ prakr̥tijair guṇaiḥ 06025006a karmendriyāṇi saṁyamya ya āste manasā smaran 06025006c indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate 06025007a yas tv indriyāṇi manasā niyamyārabhate ’rjuna 06025007c karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate 06025008a niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ 06025008c śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ 06025009a yajñārthāt karmaṇo ’nyatra loko ’yaṁ karmabandhanaḥ 06025009c tadarthaṁ karma kaunteya muktasaṅgaḥ samācara 06025010a sahayajñāḥ prajāḥ sr̥ṣṭvā purovāca prajāpatiḥ 06025010c anena prasaviṣyadhvam eṣa vo ’stv iṣṭakāmadhuk 06025011a devān bhāvayatānena te devā bhāvayantu vaḥ 06025011c parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha 06025012a iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ 06025012c tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ 06025013a yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ 06025013c bhuñjate te tv aghaṁ pāpā ye pacanty ātmakāraṇāt 06025014a annād bhavanti bhūtāni parjanyād annasaṁbhavaḥ 06025014c yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ 06025015a karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam 06025015c tasmāt sarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam 06025016a evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ 06025016c aghāyur indriyārāmo moghaṁ pārtha sa jīvati 06025017a yas tv ātmaratir eva syād ātmatr̥ptaś ca mānavaḥ 06025017c ātmany eva ca saṁtuṣṭas tasya kāryaṁ na vidyate 06025018a naiva tasya kr̥tenārtho nākr̥teneha kaś cana 06025018c na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ 06025019a tasmād asaktaḥ satataṁ kāryaṁ karma samācara 06025019c asakto hy ācaran karma param āpnoti pūruṣaḥ 06025020a karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ 06025020c lokasaṁgraham evāpi saṁpaśyan kartum arhasi 06025021a yad yad ācarati śreṣṭhas tat tad evetaro janaḥ 06025021c sa yat pramāṇaṁ kurute lokas tad anuvartate 06025022a na me pārthāsti kartavyaṁ triṣu lokeṣu kiṁ cana 06025022c nānavāptam avāptavyaṁ varta eva ca karmaṇi 06025023a yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ 06025023c mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 06025024a utsīdeyur ime lokā na kuryāṁ karma ced aham 06025024c saṁkarasya ca kartā syām upahanyām imāḥ prajāḥ 06025025a saktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata 06025025c kuryād vidvāṁs tathāsaktaś cikīrṣur lokasaṁgraham 06025026a na buddhibhedaṁ janayed ajñānāṁ karmasaṅginām 06025026c joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran 06025027a prakr̥teḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ 06025027c ahaṁkāravimūḍhātmā kartāham iti manyate 06025028a tattvavit tu mahābāho guṇakarmavibhāgayoḥ 06025028c guṇā guṇeṣu vartanta iti matvā na sajjate 06025029a prakr̥ter guṇasaṁmūḍhāḥ sajjante guṇakarmasu 06025029c tān akr̥tsnavido mandān kr̥tsnavin na vicālayet 06025030a mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā 06025030c nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ 06025031a ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ 06025031c śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ 06025032a ye tv etad abhyasūyanto nānutiṣṭhanti me matam 06025032c sarvajñānavimūḍhāṁs tān viddhi naṣṭān acetasaḥ 06025033a sadr̥śaṁ ceṣṭate svasyāḥ prakr̥ter jñānavān api 06025033c prakr̥tiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati 06025034a indriyasyendriyasyārthe rāgadveṣau vyavasthitau 06025034c tayor na vaśam āgacchet tau hy asya paripanthinau 06025035a śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt 06025035c svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ 06025036 arjuna uvāca 06025036a atha kena prayukto ’yaṁ pāpaṁ carati pūruṣaḥ 06025036c anicchann api vārṣṇeya balād iva niyojitaḥ 06025037 śrībhagavān uvāca 06025037a kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ 06025037c mahāśano mahāpāpmā viddhy enam iha vairiṇam 06025038a dhūmenāvriyate vahnir yathādarśo malena ca 06025038c yatholbenāvr̥to garbhas tathā tenedam āvr̥tam 06025039a āvr̥taṁ jñānam etena jñānino nityavairiṇā 06025039c kāmarūpeṇa kaunteya duṣpūreṇānalena ca 06025040a indriyāṇi mano buddhir asyādhiṣṭhānam ucyate 06025040c etair vimohayaty eṣa jñānam āvr̥tya dehinam 06025041a tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha 06025041c pāpmānaṁ prajahihy enaṁ jñānavijñānanāśanam 06025042a indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ 06025042c manasas tu parā buddhir yo buddheḥ paratas tu saḥ 06025043a evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā 06025043c jahi śatruṁ mahābāho kāmarūpaṁ durāsadam 06026001 śrībhagavān uvāca 06026001a imaṁ vivasvate yogaṁ proktavān aham avyayam 06026001c vivasvān manave prāha manur ikṣvākave ’bravīt 06026002a evaṁ paraṁparāprāptam imaṁ rājarṣayo viduḥ 06026002c sa kāleneha mahatā yogo naṣṭaḥ paraṁtapa 06026003a sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ 06026003c bhakto ’si me sakhā ceti rahasyaṁ hy etad uttamam 06026004 arjuna uvāca 06026004a aparaṁ bhavato janma paraṁ janma vivasvataḥ 06026004c katham etad vijānīyāṁ tvam ādau proktavān iti 06026005 śrībhagavān uvāca 06026005a bahūni me vyatītāni janmāni tava cārjuna 06026005c tāny ahaṁ veda sarvāṇi na tvaṁ vettha paraṁtapa 06026006a ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san 06026006c prakr̥tiṁ svām adhiṣṭhāya saṁbhavāmy ātmamāyayā 06026007a yadā yadā hi dharmasya glānir bhavati bhārata 06026007c abhyutthānam adharmasya tadātmānaṁ sr̥jāmy aham 06026008a paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām 06026008c dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge 06026009a janma karma ca me divyam evaṁ yo vetti tattvataḥ 06026009c tyaktvā dehaṁ punarjanma naiti mām eti so ’rjuna 06026010a vītarāgabhayakrodhā manmayā mām upāśritāḥ 06026010c bahavo jñānatapasā pūtā madbhāvam āgatāḥ 06026011a ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham 06026011c mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 06026012a kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ 06026012c kṣipraṁ hi mānuṣe loke siddhir bhavati karmajā 06026013a cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarmavibhāgaśaḥ 06026013c tasya kartāram api māṁ viddhy akartāram avyayam 06026014a na māṁ karmāṇi limpanti na me karmaphale spr̥hā 06026014c iti māṁ yo ’bhijānāti karmabhir na sa badhyate 06026015a evaṁ jñātvā kr̥taṁ karma pūrvair api mumukṣubhiḥ 06026015c kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrvataraṁ kr̥tam 06026016a kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ 06026016c tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt 06026017a karmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ 06026017c akarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ 06026018a karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ 06026018c sa buddhimān manuṣyeṣu sa yuktaḥ kr̥tsnakarmakr̥t 06026019a yasya sarve samārambhāḥ kāmasaṁkalpavarjitāḥ 06026019c jñānāgnidagdhakarmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ 06026020a tyaktvā karmaphalāsaṅgaṁ nityatr̥pto nirāśrayaḥ 06026020c karmaṇy abhipravr̥tto ’pi naiva kiṁ cit karoti saḥ 06026021a nirāśīr yatacittātmā tyaktasarvaparigrahaḥ 06026021c śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam 06026022a yadr̥cchālābhasaṁtuṣṭo dvaṁdvātīto vimatsaraḥ 06026022c samaḥ siddhāv asiddhau ca kr̥tvāpi na nibadhyate 06026023a gatasaṅgasya muktasya jñānāvasthitacetasaḥ 06026023c yajñāyācarataḥ karma samagraṁ pravilīyate 06026024a brahmārpaṇaṁ brahmahavir brahmāgnau brahmaṇā hutam 06026024c brahmaiva tena gantavyaṁ brahmakarmasamādhinā 06026025a daivam evāpare yajñaṁ yoginaḥ paryupāsate 06026025c brahmāgnāv apare yajñaṁ yajñenaivopajuhvati 06026026a śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati 06026026c śabdādīn viṣayān anya indriyāgniṣu juhvati 06026027a sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare 06026027c ātmasaṁyamayogāgnau juhvati jñānadīpite 06026028a dravyayajñās tapoyajñā yogayajñās tathāpare 06026028c svādhyāyajñānayajñāś ca yatayaḥ saṁśitavratāḥ 06026029a apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare 06026029c prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 06026030a apare niyatāhārāḥ prāṇān prāṇeṣu juhvati 06026030c sarve ’py ete yajñavido yajñakṣapitakalmaṣāḥ 06026031a yajñaśiṣṭāmr̥tabhujo yānti brahma sanātanam 06026031c nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kurusattama 06026032a evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe 06026032c karmajān viddhi tān sarvān evaṁ jñātvā vimokṣyase 06026033a śreyān dravyamayād yajñāj jñānayajñaḥ paraṁtapa 06026033c sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate 06026034a tad viddhi praṇipātena paripraśnena sevayā 06026034c upadekṣyanti te jñānaṁ jñāninas tattvadarśinaḥ 06026035a yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava 06026035c yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi 06026036a api ced asi pāpebhyaḥ sarvebhyaḥ pāpakr̥ttamaḥ 06026036c sarvaṁ jñānaplavenaiva vr̥jinaṁ saṁtariṣyasi 06026037a yathaidhāṁsi samiddho ’gnir bhasmasāt kurute ’rjuna 06026037c jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā 06026038a na hi jñānena sadr̥śaṁ pavitram iha vidyate 06026038c tat svayaṁ yogasaṁsiddhaḥ kālenātmani vindati 06026039a śraddhāvām̐l labhate jñānaṁ tatparaḥ saṁyatendriyaḥ 06026039c jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati 06026040a ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati 06026040c nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ 06026041a yogasaṁnyastakarmāṇaṁ jñānasaṁchinnasaṁśayam 06026041c ātmavantaṁ na karmāṇi nibadhnanti dhanaṁjaya 06026042a tasmād ajñānasaṁbhūtaṁ hr̥tsthaṁ jñānāsinātmanaḥ 06026042c chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata 06027001 arjuna uvāca 06027001a saṁnyāsaṁ karmaṇāṁ kr̥ṣṇa punar yogaṁ ca śaṁsasi 06027001c yac chreya etayor ekaṁ tan me brūhi suniścitam 06027002 śrībhagavān uvāca 06027002a saṁnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau 06027002c tayos tu karmasaṁnyāsāt karmayogo viśiṣyate 06027003a jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati 06027003c nirdvaṁdvo hi mahābāho sukhaṁ bandhāt pramucyate 06027004a sāṁkhyayogau pr̥thag bālāḥ pravadanti na paṇḍitāḥ 06027004c ekam apy āsthitaḥ samyag ubhayor vindate phalam 06027005a yat sāṁkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate 06027005c ekaṁ sāṁkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati 06027006a saṁnyāsas tu mahābāho duḥkham āptum ayogataḥ 06027006c yogayukto munir brahma nacireṇādhigacchati 06027007a yogayukto viśuddhātmā vijitātmā jitendriyaḥ 06027007c sarvabhūtātmabhūtātmā kurvann api na lipyate 06027008a naiva kiṁ cit karomīti yukto manyeta tattvavit 06027008c paśyañ śr̥ṇvan spr̥śañ jighrann aśnan gacchan svapañ śvasan 06027009a pralapan visr̥jan gr̥hṇann unmiṣan nimiṣann api 06027009c indriyāṇīndriyārtheṣu vartanta iti dhārayan 06027010a brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ 06027010c lipyate na sa pāpena padmapatram ivāmbhasā 06027011a kāyena manasā buddhyā kevalair indriyair api 06027011c yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye 06027012a yuktaḥ karmaphalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm 06027012c ayuktaḥ kāmakāreṇa phale sakto nibadhyate 06027013a sarvakarmāṇi manasā saṁnyasyāste sukhaṁ vaśī 06027013c navadvāre pure dehī naiva kurvan na kārayan 06027014a na kartr̥tvaṁ na karmāṇi lokasya sr̥jati prabhuḥ 06027014c na karmaphalasaṁyogaṁ svabhāvas tu pravartate 06027015a nādatte kasya cit pāpaṁ na caiva sukr̥taṁ vibhuḥ 06027015c ajñānenāvr̥taṁ jñānaṁ tena muhyanti jantavaḥ 06027016a jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ 06027016c teṣām ādityavaj jñānaṁ prakāśayati tatparam 06027017a tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ 06027017c gacchanty apunarāvr̥ttiṁ jñānanirdhūtakalmaṣāḥ 06027018a vidyāvinayasaṁpanne brāhmaṇe gavi hastini 06027018c śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 06027019a ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ 06027019c nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ 06027020a na prahr̥ṣyet priyaṁ prāpya nodvijet prāpya cāpriyam 06027020c sthirabuddhir asaṁmūḍho brahmavid brahmaṇi sthitaḥ 06027021a bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham 06027021c sa brahmayogayuktātmā sukham akṣayam aśnute 06027022a ye hi saṁsparśajā bhogā duḥkhayonaya eva te 06027022c ādyantavantaḥ kaunteya na teṣu ramate budhaḥ 06027023a śaknotīhaiva yaḥ soḍhuṁ prāk śarīravimokṣaṇāt 06027023c kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ 06027024a yo ’ntaḥsukho ’ntarārāmas tathāntarjyotir eva yaḥ 06027024c sa yogī brahmanirvāṇaṁ brahmabhūto ’dhigacchati 06027025a labhante brahmanirvāṇam r̥ṣayaḥ kṣīṇakalmaṣāḥ 06027025c chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ 06027026a kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām 06027026c abhito brahmanirvāṇaṁ vartate viditātmanām 06027027a sparśān kr̥tvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ 06027027c prāṇāpānau samau kr̥tvā nāsābhyantaracāriṇau 06027028a yatendriyamanobuddhir munir mokṣaparāyaṇaḥ 06027028c vigatecchābhayakrodho yaḥ sadā mukta eva saḥ 06027029a bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram 06027029c suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntim r̥cchati 06028001 śrībhagavān uvāca 06028001a anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ 06028001c sa saṁnyāsī ca yogī ca na niragnir na cākriyaḥ 06028002a yaṁ saṁnyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava 06028002c na hy asaṁnyastasaṁkalpo yogī bhavati kaś cana 06028003a ārurukṣor muner yogaṁ karma kāraṇam ucyate 06028003c yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 06028004a yadā hi nendriyārtheṣu na karmasv anuṣajjate 06028004c sarvasaṁkalpasaṁnyāsī yogārūḍhas tadocyate 06028005a uddhared ātmanātmānaṁ nātmānam avasādayet 06028005c ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 06028006a bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ 06028006c anātmanas tu śatrutve vartetātmaiva śatruvat 06028007a jitātmanaḥ praśāntasya paramātmā samāhitaḥ 06028007c śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ 06028008a jñānavijñānatr̥ptātmā kūṭastho vijitendriyaḥ 06028008c yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ 06028009a suhr̥nmitrāryudāsīnamadhyasthadveṣyabandhuṣu 06028009c sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 06028010a yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ 06028010c ekākī yatacittātmā nirāśīr aparigrahaḥ 06028011a śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ 06028011c nātyucchritaṁ nātinīcaṁ cailājinakuśottaram 06028012a tatraikāgraṁ manaḥ kr̥tvā yatacittendriyakriyaḥ 06028012c upaviśyāsane yuñjyād yogam ātmaviśuddhaye 06028013a samaṁ kāyaśirogrīvaṁ dhārayann acalaṁ sthiraḥ 06028013c saṁprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan 06028014a praśāntātmā vigatabhīr brahmacārivrate sthitaḥ 06028014c manaḥ saṁyamya maccitto yukta āsīta matparaḥ 06028015a yuñjann evaṁ sadātmānaṁ yogī niyatamānasaḥ 06028015c śāntiṁ nirvāṇaparamāṁ matsaṁsthām adhigacchati 06028016a nātyaśnatas tu yogo ’sti na caikāntam anaśnataḥ 06028016c na cātisvapnaśīlasya jāgrato naiva cārjuna 06028017a yuktāhāravihārasya yuktaceṣṭasya karmasu 06028017c yuktasvapnāvabodhasya yogo bhavati duḥkhahā 06028018a yadā viniyataṁ cittam ātmany evāvatiṣṭhate 06028018c niḥspr̥haḥ sarvakāmebhyo yukta ity ucyate tadā 06028019a yathā dīpo nivātastho neṅgate sopamā smr̥tā 06028019c yogino yatacittasya yuñjato yogam ātmanaḥ 06028020a yatroparamate cittaṁ niruddhaṁ yogasevayā 06028020c yatra caivātmanātmānaṁ paśyann ātmani tuṣyati 06028021a sukham ātyantikaṁ yat tad buddhigrāhyam atīndriyam 06028021c vetti yatra na caivāyaṁ sthitaś calati tattvataḥ 06028022a yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ 06028022c yasmin sthito na duḥkhena guruṇāpi vicālyate 06028023a taṁ vidyād duḥkhasaṁyogaviyogaṁ yogasaṁjñitam 06028023c sa niścayena yoktavyo yogo ’nirviṇṇacetasā 06028024a saṁkalpaprabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ 06028024c manasaivendriyagrāmaṁ viniyamya samantataḥ 06028025a śanaiḥ śanair uparamed buddhyā dhr̥tigr̥hītayā 06028025c ātmasaṁsthaṁ manaḥ kr̥tvā na kiṁ cid api cintayet 06028026a yato yato niścarati manaś cañcalam asthiram 06028026c tatas tato niyamyaitad ātmany eva vaśaṁ nayet 06028027a praśāntamanasaṁ hy enaṁ yoginaṁ sukham uttamam 06028027c upaiti śāntarajasaṁ brahmabhūtam akalmaṣam 06028028a yuñjann evaṁ sadātmānaṁ yogī vigatakalmaṣaḥ 06028028c sukhena brahmasaṁsparśam atyantaṁ sukham aśnute 06028029a sarvabhūtastham ātmānaṁ sarvabhūtāni cātmani 06028029c īkṣate yogayuktātmā sarvatra samadarśanaḥ 06028030a yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati 06028030c tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati 06028031a sarvabhūtasthitaṁ yo māṁ bhajaty ekatvam āsthitaḥ 06028031c sarvathā vartamāno ’pi sa yogī mayi vartate 06028032a ātmaupamyena sarvatra samaṁ paśyati yo ’rjuna 06028032c sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ 06028033 arjuna uvāca 06028033a yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana 06028033c etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām 06028034a cañcalaṁ hi manaḥ kr̥ṣṇa pramāthi balavad dr̥ḍham 06028034c tasyāhaṁ nigrahaṁ manye vāyor iva suduṣkaram 06028035 śrībhagavān uvāca 06028035a asaṁśayaṁ mahābāho mano durnigrahaṁ calam 06028035c abhyāsena tu kaunteya vairāgyeṇa ca gr̥hyate 06028036a asaṁyatātmanā yogo duṣprāpa iti me matiḥ 06028036c vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ 06028037 arjuna uvāca 06028037a ayatiḥ śraddhayopeto yogāc calitamānasaḥ 06028037c aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kr̥ṣṇa gacchati 06028038a kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati 06028038c apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 06028039a etan me saṁśayaṁ kr̥ṣṇa chettum arhasy aśeṣataḥ 06028039c tvad anyaḥ saṁśayasyāsya chettā na hy upapadyate 06028040 śrībhagavān uvāca 06028040a pārtha naiveha nāmutra vināśas tasya vidyate 06028040c na hi kalyāṇakr̥t kaś cid durgatiṁ tāta gacchati 06028041a prāpya puṇyakr̥tām̐l lokān uṣitvā śāśvatīḥ samāḥ 06028041c śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo ’bhijāyate 06028042a atha vā yoginām eva kule bhavati dhīmatām 06028042c etad dhi durlabhataraṁ loke janma yad īdr̥śam 06028043a tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam 06028043c yatate ca tato bhūyaḥ saṁsiddhau kurunandana 06028044a pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ 06028044c jijñāsur api yogasya śabdabrahmātivartate 06028045a prayatnād yatamānas tu yogī saṁśuddhakilbiṣaḥ 06028045c anekajanmasaṁsiddhas tato yāti parāṁ gatim 06028046a tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ 06028046c karmibhyaś cādhiko yogī tasmād yogī bhavārjuna 06028047a yoginām api sarveṣāṁ madgatenāntarātmanā 06028047c śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ 06029001 śrībhagavān uvāca 06029001a mayy āsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ 06029001c asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chr̥ṇu 06029002a jñānaṁ te ’haṁ savijñānam idaṁ vakṣyāmy aśeṣataḥ 06029002c yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate 06029003a manuṣyāṇāṁ sahasreṣu kaś cid yatati siddhaye 06029003c yatatām api siddhānāṁ kaś cin māṁ vetti tattvataḥ 06029004a bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca 06029004c ahaṁkāra itīyaṁ me bhinnā prakr̥tir aṣṭadhā 06029005a apareyam itas tv anyāṁ prakr̥tiṁ viddhi me parām 06029005c jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat 06029006a etadyonīni bhūtāni sarvāṇīty upadhāraya 06029006c ahaṁ kr̥tsnasya jagataḥ prabhavaḥ pralayas tathā 06029007a mattaḥ parataraṁ nānyat kiṁ cid asti dhanaṁjaya 06029007c mayi sarvam idaṁ protaṁ sūtre maṇigaṇā iva 06029008a raso ’ham apsu kaunteya prabhāsmi śaśisūryayoḥ 06029008c praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nr̥ṣu 06029009a puṇyo gandhaḥ pr̥thivyāṁ ca tejaś cāsmi vibhāvasau 06029009c jīvanaṁ sarvabhūteṣu tapaś cāsmi tapasviṣu 06029010a bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam 06029010c buddhir buddhimatām asmi tejas tejasvinām aham 06029011a balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam 06029011c dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha 06029012a ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye 06029012c matta eveti tān viddhi na tv ahaṁ teṣu te mayi 06029013a tribhir guṇamayair bhāvair ebhiḥ sarvam idaṁ jagat 06029013c mohitaṁ nābhijānāti mām ebhyaḥ param avyayam 06029014a daivī hy eṣā guṇamayī mama māyā duratyayā 06029014c mām eva ye prapadyante māyām etāṁ taranti te 06029015a na māṁ duṣkr̥tino mūḍhāḥ prapadyante narādhamāḥ 06029015c māyayāpahr̥tajñānā āsuraṁ bhāvam āśritāḥ 06029016a caturvidhā bhajante māṁ janāḥ sukr̥tino ’rjuna 06029016c ārto jijñāsur arthārthī jñānī ca bharatarṣabha 06029017a teṣāṁ jñānī nityayukta ekabhaktir viśiṣyate 06029017c priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ 06029018a udārāḥ sarva evaite jñānī tv ātmaiva me matam 06029018c āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim 06029019a bahūnāṁ janmanām ante jñānavān māṁ prapadyate 06029019c vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ 06029020a kāmais tais tair hr̥tajñānāḥ prapadyante ’nyadevatāḥ 06029020c taṁ taṁ niyamam āsthāya prakr̥tyā niyatāḥ svayā 06029021a yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati 06029021c tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham 06029022a sa tayā śraddhayā yuktas tasyā rādhanam īhate 06029022c labhate ca tataḥ kāmān mayaiva vihitān hi tān 06029023a antavat tu phalaṁ teṣāṁ tad bhavaty alpamedhasām 06029023c devān devayajo yānti madbhaktā yānti mām api 06029024a avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ 06029024c paraṁ bhāvam ajānanto mamāvyayam anuttamam 06029025a nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvr̥taḥ 06029025c mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam 06029026a vedāhaṁ samatītāni vartamānāni cārjuna 06029026c bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaś cana 06029027a icchādveṣasamutthena dvaṁdvamohena bhārata 06029027c sarvabhūtāni saṁmohaṁ sarge yānti paraṁtapa 06029028a yeṣāṁ tv antagataṁ pāpaṁ janānāṁ puṇyakarmaṇām 06029028c te dvaṁdvamohanirmuktā bhajante māṁ dr̥ḍhavratāḥ 06029029a jarāmaraṇamokṣāya mām āśritya yatanti ye 06029029c te brahma tad viduḥ kr̥tsnam adhyātmaṁ karma cākhilam 06029030a sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ 06029030c prayāṇakāle ’pi ca māṁ te vidur yuktacetasaḥ 06030001 arjuna uvāca 06030001a kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama 06030001c adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate 06030002a adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana 06030002c prayāṇakāle ca kathaṁ jñeyo ’si niyatātmabhiḥ 06030003 śrībhagavān uvāca 06030003a akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate 06030003c bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ 06030004a adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam 06030004c adhiyajño ’ham evātra dehe dehabhr̥tāṁ vara 06030005a antakāle ca mām eva smaran muktvā kalevaram 06030005c yaḥ prayāti sa madbhāvaṁ yāti nāsty atra saṁśayaḥ 06030006a yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram 06030006c taṁ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 06030007a tasmāt sarveṣu kāleṣu mām anusmara yudhya ca 06030007c mayy arpitamanobuddhir mām evaiṣyasy asaṁśayaḥ 06030008a abhyāsayogayuktena cetasā nānyagāminā 06030008c paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan 06030009a kaviṁ purāṇam anuśāsitāram; aṇor aṇīyāṁsam anusmared yaḥ 06030009c sarvasya dhātāram acintyarūpam; ādityavarṇaṁ tamasaḥ parastāt 06030010a prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva 06030010c bhruvor madhye prāṇam āveśya samyak; sa taṁ paraṁ puruṣam upaiti divyam 06030011a yad akṣaraṁ vedavido vadanti; viśanti yad yatayo vītarāgāḥ 06030011c yad icchanto brahmacaryaṁ caranti; tat te padaṁ saṁgraheṇa pravakṣye 06030012a sarvadvārāṇi saṁyamya mano hr̥di nirudhya ca 06030012c mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām 06030013a om ity ekākṣaraṁ brahma vyāharan mām anusmaran 06030013c yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim 06030014a ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ 06030014c tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ 06030015a mām upetya punarjanma duḥkhālayam aśāśvatam 06030015c nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ 06030016a ā brahmabhuvanāl lokāḥ punarāvartino ’rjuna 06030016c mām upetya tu kaunteya punarjanma na vidyate 06030017a sahasrayugaparyantam ahar yad brahmaṇo viduḥ 06030017c rātriṁ yugasahasrāntāṁ te ’horātravido janāḥ 06030018a avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame 06030018c rātryāgame pralīyante tatraivāvyaktasaṁjñake 06030019a bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate 06030019c rātryāgame ’vaśaḥ pārtha prabhavaty aharāgame 06030020a paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ 06030020c yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 06030021a avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim 06030021c yaṁ prāpya na nivartante tad dhāma paramaṁ mama 06030022a puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā 06030022c yasyāntaḥsthāni bhūtāni yena sarvam idaṁ tatam 06030023a yatra kāle tv anāvr̥ttim āvr̥ttiṁ caiva yoginaḥ 06030023c prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha 06030024a agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam 06030024c tatra prayātā gacchanti brahma brahmavido janāḥ 06030025a dhūmo rātris tathā kr̥ṣṇaḥ ṣaṇmāsā dakṣiṇāyanam 06030025c tatra cāndramasaṁ jyotir yogī prāpya nivartate 06030026a śuklakr̥ṣṇe gatī hy ete jagataḥ śāśvate mate 06030026c ekayā yāty anāvr̥ttim anyayāvartate punaḥ 06030027a naite sr̥tī pārtha jānan yogī muhyati kaś cana 06030027c tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 06030028a vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṁ pradiṣṭam 06030028c atyeti tat sarvam idaṁ viditvā; yogī paraṁ sthānam upaiti cādyam 06031001 śrībhagavān uvāca 06031001a idaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave 06031001c jñānaṁ vijñānasahitaṁ yaj jñātvā mokṣyase ’śubhāt 06031002a rājavidyā rājaguhyaṁ pavitram idam uttamam 06031002c pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartum avyayam 06031003a aśraddadhānāḥ puruṣā dharmasyāsya paraṁtapa 06031003c aprāpya māṁ nivartante mr̥tyusaṁsāravartmani 06031004a mayā tatam idaṁ sarvaṁ jagad avyaktamūrtinā 06031004c matsthāni sarvabhūtāni na cāhaṁ teṣv avasthitaḥ 06031005a na ca matsthāni bhūtāni paśya me yogam aiśvaram 06031005c bhūtabhr̥n na ca bhūtastho mamātmā bhūtabhāvanaḥ 06031006a yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān 06031006c tathā sarvāṇi bhūtāni matsthānīty upadhāraya 06031007a sarvabhūtāni kaunteya prakr̥tiṁ yānti māmikām 06031007c kalpakṣaye punas tāni kalpādau visr̥jāmy aham 06031008a prakr̥tiṁ svām avaṣṭabhya visr̥jāmi punaḥ punaḥ 06031008c bhūtagrāmam imaṁ kr̥tsnam avaśaṁ prakr̥ter vaśāt 06031009a na ca māṁ tāni karmāṇi nibadhnanti dhanaṁjaya 06031009c udāsīnavad āsīnam asaktaṁ teṣu karmasu 06031010a mayādhyakṣeṇa prakr̥tiḥ sūyate sacarācaram 06031010c hetunānena kaunteya jagad viparivartate 06031011a avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam 06031011c paraṁ bhāvam ajānanto mama bhūtamaheśvaram 06031012a moghāśā moghakarmāṇo moghajñānā vicetasaḥ 06031012c rākṣasīm āsurīṁ caiva prakr̥tiṁ mohinīṁ śritāḥ 06031013a mahātmānas tu māṁ pārtha daivīṁ prakr̥tim āśritāḥ 06031013c bhajanty ananyamanaso jñātvā bhūtādim avyayam 06031014a satataṁ kīrtayanto māṁ yatantaś ca dr̥ḍhavratāḥ 06031014c namasyantaś ca māṁ bhaktyā nityayuktā upāsate 06031015a jñānayajñena cāpy anye yajanto mām upāsate 06031015c ekatvena pr̥thaktvena bahudhā viśvatomukham 06031016a ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham 06031016c mantro ’ham aham evājyam aham agnir ahaṁ hutam 06031017a pitāham asya jagato mātā dhātā pitāmahaḥ 06031017c vedyaṁ pavitram oṁkāra r̥k sāma yajur eva ca 06031018a gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhr̥t 06031018c prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam 06031019a tapāmy aham ahaṁ varṣaṁ nigr̥hṇāmy utsr̥jāmi ca 06031019c amr̥taṁ caiva mr̥tyuś ca sadasac cāham arjuna 06031020a traividyā māṁ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṁ prārthayante 06031020c te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān 06031021a te taṁ bhuktvā svargalokaṁ viśālaṁ; kṣīṇe puṇye martyalokaṁ viśanti 06031021c evaṁ trayīdharmam anuprapannā; gatāgataṁ kāmakāmā labhante 06031022a ananyāś cintayanto māṁ ye janāḥ paryupāsate 06031022c teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmy aham 06031023a ye ’py anyadevatā bhaktā yajante śraddhayānvitāḥ 06031023c te ’pi mām eva kaunteya yajanty avidhipūrvakam 06031024a ahaṁ hi sarvayajñānāṁ bhoktā ca prabhur eva ca 06031024c na tu mām abhijānanti tattvenātaś cyavanti te 06031025a yānti devavratā devān pitr̥̄n yānti pitr̥vratāḥ 06031025c bhūtāni yānti bhūtejyā yānti madyājino ’pi mām 06031026a patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati 06031026c tad ahaṁ bhaktyupahr̥tam aśnāmi prayatātmanaḥ 06031027a yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat 06031027c yat tapasyasi kaunteya tat kuruṣva madarpaṇam 06031028a śubhāśubhaphalair evaṁ mokṣyase karmabandhanaiḥ 06031028c saṁnyāsayogayuktātmā vimukto mām upaiṣyasi 06031029a samo ’haṁ sarvabhūteṣu na me dveṣyo ’sti na priyaḥ 06031029c ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpy aham 06031030a api cet sudurācāro bhajate mām ananyabhāk 06031030c sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ 06031031a kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati 06031031c kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 06031032a māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpayonayaḥ 06031032c striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim 06031033a kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā 06031033c anityam asukhaṁ lokam imaṁ prāpya bhajasva mām 06031034a manmanā bhava madbhakto madyājī māṁ namaskuru 06031034c mām evaiṣyasi yuktvaivam ātmānaṁ matparāyaṇaḥ 06032001 śrībhagavān uvāca 06032001a bhūya eva mahābāho śr̥ṇu me paramaṁ vacaḥ 06032001c yat te ’haṁ prīyamāṇāya vakṣyāmi hitakāmyayā 06032002a na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ 06032002c aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ 06032003a yo mām ajam anādiṁ ca vetti lokamaheśvaram 06032003c asaṁmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate 06032004a buddhir jñānam asaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ 06032004c sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca 06032005a ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ 06032005c bhavanti bhāvā bhūtānāṁ matta eva pr̥thagvidhāḥ 06032006a maharṣayaḥ sapta pūrve catvāro manavas tathā 06032006c madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ 06032007a etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ 06032007c so ’vikampena yogena yujyate nātra saṁśayaḥ 06032008a ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate 06032008c iti matvā bhajante māṁ budhā bhāvasamanvitāḥ 06032009a maccittā madgataprāṇā bodhayantaḥ parasparam 06032009c kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca 06032010a teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam 06032010c dadāmi buddhiyogaṁ taṁ yena mām upayānti te 06032011a teṣām evānukampārtham aham ajñānajaṁ tamaḥ 06032011c nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 06032012 arjuna uvāca 06032012a paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān 06032012c puruṣaṁ śāśvataṁ divyam ādidevam ajaṁ vibhum 06032013a āhus tvām r̥ṣayaḥ sarve devarṣir nāradas tathā 06032013c asito devalo vyāsaḥ svayaṁ caiva bravīṣi me 06032014a sarvam etad r̥taṁ manye yan māṁ vadasi keśava 06032014c na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ 06032015a svayam evātmanātmānaṁ vettha tvaṁ puruṣottama 06032015c bhūtabhāvana bhūteśa devadeva jagatpate 06032016a vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ 06032016c yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi 06032017a kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan 06032017c keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā 06032018a vistareṇātmano yogaṁ vibhūtiṁ ca janārdana 06032018c bhūyaḥ kathaya tr̥ptir hi śr̥ṇvato nāsti me ’mr̥tam 06032019 śrībhagavān uvāca 06032019a hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ 06032019c prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me 06032020a aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ 06032020c aham ādiś ca madhyaṁ ca bhūtānām anta eva ca 06032021a ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān 06032021c marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī 06032022a vedānāṁ sāmavedo ’smi devānām asmi vāsavaḥ 06032022c indriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā 06032023a rudrāṇāṁ śaṁkaraś cāsmi vitteśo yakṣarakṣasām 06032023c vasūnāṁ pāvakaś cāsmi meruḥ śikhariṇām aham 06032024a purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim 06032024c senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ 06032025a maharṣīṇāṁ bhr̥gur ahaṁ girām asmy ekam akṣaram 06032025c yajñānāṁ japayajño ’smi sthāvarāṇāṁ himālayaḥ 06032026a aśvatthaḥ sarvavr̥kṣāṇāṁ devarṣīṇāṁ ca nāradaḥ 06032026c gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ 06032027a uccaiḥśravasam aśvānāṁ viddhi mām amr̥todbhavam 06032027c airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam 06032028a āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk 06032028c prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ 06032029a anantaś cāsmi nāgānāṁ varuṇo yādasām aham 06032029c pitr̥̄ṇām aryamā cāsmi yamaḥ saṁyamatām aham 06032030a prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham 06032030c mr̥gāṇāṁ ca mr̥gendro ’haṁ vainateyaś ca pakṣiṇām 06032031a pavanaḥ pavatām asmi rāmaḥ śastrabhr̥tām aham 06032031c jhaṣāṇāṁ makaraś cāsmi srotasām asmi jāhnavī 06032032a sargāṇām ādir antaś ca madhyaṁ caivāham arjuna 06032032c adhyātmavidyā vidyānāṁ vādaḥ pravadatām aham 06032033a akṣarāṇām akāro ’smi dvaṁdvaḥ sāmāsikasya ca 06032033c aham evākṣayaḥ kālo dhātāhaṁ viśvatomukhaḥ 06032034a mr̥tyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām 06032034c kīrtiḥ śrīr vāk ca nārīṇāṁ smr̥tir medhā dhr̥tiḥ kṣamā 06032035a br̥hatsāma tathā sāmnāṁ gāyatrī chandasām aham 06032035c māsānāṁ mārgaśīrṣo ’ham r̥tūnāṁ kusumākaraḥ 06032036a dyūtaṁ chalayatām asmi tejas tejasvinām aham 06032036c jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham 06032037a vr̥ṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanaṁjayaḥ 06032037c munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ 06032038a daṇḍo damayatām asmi nītir asmi jigīṣatām 06032038c maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham 06032039a yac cāpi sarvabhūtānāṁ bījaṁ tad aham arjuna 06032039c na tad asti vinā yat syān mayā bhūtaṁ carācaram 06032040a nānto ’sti mama divyānāṁ vibhūtīnāṁ paraṁtapa 06032040c eṣa tūddeśataḥ prokto vibhūter vistaro mayā 06032041a yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā 06032041c tat tad evāvagaccha tvaṁ mama tejoṁśasaṁbhavam 06032042a atha vā bahunaitena kiṁ jñātena tavārjuna 06032042c viṣṭabhyāham idaṁ kr̥tsnam ekāṁśena sthito jagat 06033001 arjuna uvāca 06033001a madanugrahāya paramaṁ guhyam adhyātmasaṁjñitam 06033001c yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama 06033002a bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā 06033002c tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam 06033003a evam etad yathāttha tvam ātmānaṁ parameśvara 06033003c draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama 06033004a manyase yadi tac chakyaṁ mayā draṣṭum iti prabho 06033004c yogeśvara tato me tvaṁ darśayātmānam avyayam 06033005 śrībhagavān uvāca 06033005a paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ 06033005c nānāvidhāni divyāni nānāvarṇākr̥tīni ca 06033006a paśyādityān vasūn rudrān aśvinau marutas tathā 06033006c bahūny adr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata 06033007a ihaikasthaṁ jagat kr̥tsnaṁ paśyādya sacarācaram 06033007c mama dehe guḍākeśa yac cānyad draṣṭum icchasi 06033008a na tu māṁ śakyase draṣṭum anenaiva svacakṣuṣā 06033008c divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram 06033009 saṁjaya uvāca 06033009a evam uktvā tato rājan mahāyogeśvaro hariḥ 06033009c darśayām āsa pārthāya paramaṁ rūpam aiśvaram 06033010a anekavaktranayanam anekādbhutadarśanam 06033010c anekadivyābharaṇaṁ divyānekodyatāyudham 06033011a divyamālyāmbaradharaṁ divyagandhānulepanam 06033011c sarvāścaryamayaṁ devam anantaṁ viśvatomukham 06033012a divi sūryasahasrasya bhaved yugapad utthitā 06033012c yadi bhāḥ sadr̥śī sā syād bhāsas tasya mahātmanaḥ 06033013a tatraikasthaṁ jagat kr̥tsnaṁ pravibhaktam anekadhā 06033013c apaśyad devadevasya śarīre pāṇḍavas tadā 06033014a tataḥ sa vismayāviṣṭo hr̥ṣṭaromā dhanaṁjayaḥ 06033014c praṇamya śirasā devaṁ kr̥tāñjalir abhāṣata 06033015 arjuna uvāca 06033015a paśyāmi devāṁs tava deva dehe; sarvāṁs tathā bhūtaviśeṣasaṁghān 06033015c brahmāṇam īśaṁ kamalāsanastham; r̥ṣīṁś ca sarvān uragāṁś ca divyān 06033016a anekabāhūdaravaktranetraṁ; paśyāmi tvā sarvato ’nantarūpam 06033016c nāntaṁ na madhyaṁ na punas tavādiṁ; paśyāmi viśveśvara viśvarūpa 06033017a kirīṭinaṁ gadinaṁ cakriṇaṁ ca; tejorāśiṁ sarvato dīptimantam 06033017c paśyāmi tvāṁ durnirīkṣyaṁ samantād; dīptānalārkadyutim aprameyam 06033018a tvam akṣaraṁ paramaṁ veditavyaṁ; tvam asya viśvasya paraṁ nidhānam 06033018c tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṁ puruṣo mato me 06033019a anādimadhyāntam anantavīryam; anantabāhuṁ śaśisūryanetram 06033019c paśyāmi tvāṁ dīptahutāśavaktraṁ; svatejasā viśvam idaṁ tapantam 06033020a dyāvāpr̥thivyor idam antaraṁ hi; vyāptaṁ tvayaikena diśaś ca sarvāḥ 06033020c dr̥ṣṭvādbhutaṁ rūpam idaṁ tavograṁ; lokatrayaṁ pravyathitaṁ mahātman 06033021a amī hi tvā surasaṁghā viśanti; ke cid bhītāḥ prāñjalayo gr̥ṇanti 06033021c svastīty uktvā maharṣisiddhasaṁghāḥ; stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ 06033022a rudrādityā vasavo ye ca sādhyā; viśve ’śvinau marutaś coṣmapāś ca 06033022c gandharvayakṣāsurasiddhasaṁghā; vīkṣante tvā vismitāś caiva sarve 06033023a rūpaṁ mahat te bahuvaktranetraṁ; mahābāho bahubāhūrupādam 06033023c bahūdaraṁ bahudaṁṣṭrākarālaṁ; dr̥ṣṭvā lokāḥ pravyathitās tathāham 06033024a nabhaḥspr̥śaṁ dīptam anekavarṇaṁ; vyāttānanaṁ dīptaviśālanetram 06033024c dr̥ṣṭvā hi tvāṁ pravyathitāntarātmā; dhr̥tiṁ na vindāmi śamaṁ ca viṣṇo 06033025a daṁṣṭrākarālāni ca te mukhāni; dr̥ṣṭvaiva kālānalasaṁnibhāni 06033025c diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa 06033026a amī ca tvāṁ dhr̥tarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṁghaiḥ 06033026c bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ 06033027a vaktrāṇi te tvaramāṇā viśanti; daṁṣṭrākarālāni bhayānakāni 06033027c ke cid vilagnā daśanāntareṣu; saṁdr̥śyante cūrṇitair uttamāṅgaiḥ 06033028a yathā nadīnāṁ bahavo ’mbuvegāḥ; samudram evābhimukhā dravanti 06033028c tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti 06033029a yathā pradīptaṁ jvalanaṁ pataṁgā; viśanti nāśāya samr̥ddhavegāḥ 06033029c tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samr̥ddhavegāḥ 06033030a lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ 06033030c tejobhir āpūrya jagat samagraṁ; bhāsas tavogrāḥ pratapanti viṣṇo 06033031a ākhyāhi me ko bhavān ugrarūpo; namo ’stu te devavara prasīda 06033031c vijñātum icchāmi bhavantam ādyaṁ; na hi prajānāmi tava pravr̥ttim 06033032 śrībhagavān uvāca 06033032a kālo ’smi lokakṣayakr̥t pravr̥ddho; lokān samāhartum iha pravr̥ttaḥ 06033032c r̥te ’pi tvā na bhaviṣyanti sarve; ye ’vasthitāḥ pratyanīkeṣu yodhāḥ 06033033a tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṁ samr̥ddham 06033033c mayaivaite nihatāḥ pūrvam eva; nimittamātraṁ bhava savyasācin 06033034a droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca; karṇaṁ tathānyān api yodhavīrān 06033034c mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān 06033035 saṁjaya uvāca 06033035a etac chrutvā vacanaṁ keśavasya; kr̥tāñjalir vepamānaḥ kirīṭī 06033035c namaskr̥tvā bhūya evāha kr̥ṣṇaṁ; sagadgadaṁ bhītabhītaḥ praṇamya 06033036 arjuna uvāca 06033036a sthāne hr̥ṣīkeśa tava prakīrtyā; jagat prahr̥ṣyaty anurajyate ca 06033036c rakṣāṁsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṁghāḥ 06033037a kasmāc ca te na nameran mahātman; garīyase brahmaṇo ’py ādikartre 06033037c ananta deveśa jagannivāsa; tvam akṣaraṁ sadasat tatparaṁ yat 06033038a tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṁ nidhānam 06033038c vettāsi vedyaṁ ca paraṁ ca dhāma; tvayā tataṁ viśvam anantarūpa 06033039a vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṁ prapitāmahaś ca 06033039c namo namas te ’stu sahasrakr̥tvaḥ; punaś ca bhūyo ’pi namo namas te 06033040a namaḥ purastād atha pr̥ṣṭhatas te; namo ’stu te sarvata eva sarva 06033040c anantavīryāmitavikramas tvaṁ; sarvaṁ samāpnoṣi tato ’si sarvaḥ 06033041a sakheti matvā prasabhaṁ yad uktaṁ; he kr̥ṣṇa he yādava he sakheti 06033041c ajānatā mahimānaṁ tavedaṁ; mayā pramādāt praṇayena vāpi 06033042a yac cāvahāsārtham asatkr̥to ’si; vihāraśayyāsanabhojaneṣu 06033042c eko ’tha vāpy acyuta tatsamakṣaṁ; tat kṣāmaye tvām aham aprameyam 06033043a pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān 06033043c na tvatsamo ’sty abhyadhikaḥ kuto ’nyo; lokatraye ’py apratimaprabhāva 06033044a tasmāt praṇamya praṇidhāya kāyaṁ; prasādaye tvām aham īśam īḍyam 06033044c piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum 06033045a adr̥ṣṭapūrvaṁ hr̥ṣito ’smi dr̥ṣṭvā; bhayena ca pravyathitaṁ mano me 06033045c tad eva me darśaya deva rūpaṁ; prasīda deveśa jagannivāsa 06033046a kirīṭinaṁ gadinaṁ cakrahastam; icchāmi tvāṁ draṣṭum ahaṁ tathaiva 06033046c tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte 06033047 śrībhagavān uvāca 06033047a mayā prasannena tavārjunedaṁ; rūpaṁ paraṁ darśitam ātmayogāt 06033047c tejomayaṁ viśvam anantam ādyaṁ; yan me tvad anyena na dr̥ṣṭapūrvam 06033048a na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ 06033048c evaṁrūpaḥ śakya ahaṁ nr̥loke; draṣṭuṁ tvad anyena kurupravīra 06033049a mā te vyathā mā ca vimūḍhabhāvo; dr̥ṣṭvā rūpaṁ ghoram īdr̥ṅ mamedam 06033049c vyapetabhīḥ prītamanāḥ punas tvaṁ; tad eva me rūpam idaṁ prapaśya 06033050 saṁjaya uvāca 06033050a ity arjunaṁ vāsudevas tathoktvā; svakaṁ rūpaṁ darśayām āsa bhūyaḥ 06033050c āśvāsayām āsa ca bhītam enaṁ; bhūtvā punaḥ saumyavapur mahātmā 06033051 arjuna uvāca 06033051a dr̥ṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana 06033051c idānīm asmi saṁvr̥ttaḥ sacetāḥ prakr̥tiṁ gataḥ 06033052 śrībhagavān uvāca 06033052a sudurdarśam idaṁ rūpaṁ dr̥ṣṭavān asi yan mama 06033052c devā apy asya rūpasya nityaṁ darśanakāṅkṣiṇaḥ 06033053a nāhaṁ vedair na tapasā na dānena na cejyayā 06033053c śakya evaṁvidho draṣṭuṁ dr̥ṣṭavān asi māṁ yathā 06033054a bhaktyā tv ananyayā śakya aham evaṁvidho ’rjuna 06033054c jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paraṁtapa 06033055a matkarmakr̥n matparamo madbhaktaḥ saṅgavarjitaḥ 06033055c nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava 06034001 arjuna uvāca 06034001a evaṁ satatayuktā ye bhaktās tvāṁ paryupāsate 06034001c ye cāpy akṣaram avyaktaṁ teṣāṁ ke yogavittamāḥ 06034002 śrībhagavān uvāca 06034002a mayy āveśya mano ye māṁ nityayuktā upāsate 06034002c śraddhayā parayopetās te me yuktatamā matāḥ 06034003a ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate 06034003c sarvatragam acintyaṁ ca kūṭastham acalaṁ dhruvam 06034004a saṁniyamyendriyagrāmaṁ sarvatra samabuddhayaḥ 06034004c te prāpnuvanti mām eva sarvabhūtahite ratāḥ 06034005a kleśo ’dhikataras teṣām avyaktāsaktacetasām 06034005c avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate 06034006a ye tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ 06034006c ananyenaiva yogena māṁ dhyāyanta upāsate 06034007a teṣām ahaṁ samuddhartā mr̥tyusaṁsārasāgarāt 06034007c bhavāmi nacirāt pārtha mayy āveśitacetasām 06034008a mayy eva mana ādhatsva mayi buddhiṁ niveśaya 06034008c nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ 06034009a atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram 06034009c abhyāsayogena tato mām icchāptuṁ dhanaṁjaya 06034010a abhyāse ’py asamartho ’si matkarmaparamo bhava 06034010c madartham api karmāṇi kurvan siddhim avāpsyasi 06034011a athaitad apy aśakto ’si kartuṁ madyogam āśritaḥ 06034011c sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān 06034012a śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate 06034012c dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram 06034013a adveṣṭā sarvabhūtānāṁ maitraḥ karuṇa eva ca 06034013c nirmamo nirahaṁkāraḥ samaduḥkhasukhaḥ kṣamī 06034014a saṁtuṣṭaḥ satataṁ yogī yatātmā dr̥ḍhaniścayaḥ 06034014c mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ 06034015a yasmān nodvijate loko lokān nodvijate ca yaḥ 06034015c harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ 06034016a anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ 06034016c sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ 06034017a yo na hr̥ṣyati na dveṣṭi na śocati na kāṅkṣati 06034017c śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ 06034018a samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ 06034018c śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ 06034019a tulyanindāstutir maunī saṁtuṣṭo yena kena cit 06034019c aniketaḥ sthiramatir bhaktimān me priyo naraḥ 06034020a ye tu dharmyāmr̥tam idaṁ yathoktaṁ paryupāsate 06034020c śraddadhānā matparamā bhaktās te ’tīva me priyāḥ 06035001 śrībhagavān uvāca 06035001a idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate 06035001c etad yo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ 06035002a kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata 06035002c kṣetrakṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama 06035003a tat kṣetraṁ yac ca yādr̥k ca yadvikāri yataś ca yat 06035003c sa ca yo yatprabhāvaś ca tat samāsena me śr̥ṇu 06035004a r̥ṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pr̥thak 06035004c brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ 06035005a mahābhūtāny ahaṁkāro buddhir avyaktam eva ca 06035005c indriyāṇi daśaikaṁ ca pañca cendriyagocarāḥ 06035006a icchā dveṣaḥ sukhaṁ duḥkhaṁ saṁghātaś cetanā dhr̥tiḥ 06035006c etat kṣetraṁ samāsena savikāram udāhr̥tam 06035007a amānitvam adambhitvam ahiṁsā kṣāntir ārjavam 06035007c ācāryopāsanaṁ śaucaṁ sthairyam ātmavinigrahaḥ 06035008a indriyārtheṣu vairāgyam anahaṁkāra eva ca 06035008c janmamr̥tyujarāvyādhiduḥkhadoṣānudarśanam 06035009a asaktir anabhiṣvaṅgaḥ putradāragr̥hādiṣu 06035009c nityaṁ ca samacittatvam iṣṭāniṣṭopapattiṣu 06035010a mayi cānanyayogena bhaktir avyabhicāriṇī 06035010c viviktadeśasevitvam aratir janasaṁsadi 06035011a adhyātmajñānanityatvaṁ tattvajñānārthadarśanam 06035011c etaj jñānam iti proktam ajñānaṁ yad ato ’nyathā 06035012a jñeyaṁ yat tat pravakṣyāmi yaj jñātvāmr̥tam aśnute 06035012c anādimat paraṁ brahma na sat tan nāsad ucyate 06035013a sarvataḥpāṇipādaṁ tat sarvatokṣiśiromukham 06035013c sarvataḥśrutimal loke sarvam āvr̥tya tiṣṭhati 06035014a sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam 06035014c asaktaṁ sarvabhr̥c caiva nirguṇaṁ guṇabhoktr̥ ca 06035015a bahir antaś ca bhūtānām acaraṁ caram eva ca 06035015c sūkṣmatvāt tad avijñeyaṁ dūrasthaṁ cāntike ca tat 06035016a avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam 06035016c bhūtabhartr̥ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca 06035017a jyotiṣām api taj jyotis tamasaḥ param ucyate 06035017c jñānaṁ jñeyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam 06035018a iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ 06035018c madbhakta etad vijñāya madbhāvāyopapadyate 06035019a prakr̥tiṁ puruṣaṁ caiva viddhy anādī ubhāv api 06035019c vikārāṁś ca guṇāṁś caiva viddhi prakr̥tisaṁbhavān 06035020a kāryakāraṇakartr̥tve hetuḥ prakr̥tir ucyate 06035020c puruṣaḥ sukhaduḥkhānāṁ bhoktr̥tve hetur ucyate 06035021a puruṣaḥ prakr̥tistho hi bhuṅkte prakr̥tijān guṇān 06035021c kāraṇaṁ guṇasaṅgo ’sya sadasadyonijanmasu 06035022a upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ 06035022c paramātmeti cāpy ukto dehe ’smin puruṣaḥ paraḥ 06035023a ya evaṁ vetti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha 06035023c sarvathā vartamāno ’pi na sa bhūyo ’bhijāyate 06035024a dhyānenātmani paśyanti ke cid ātmānam ātmanā 06035024c anye sāṁkhyena yogena karmayogena cāpare 06035025a anye tv evam ajānantaḥ śrutvānyebhya upāsate 06035025c te ’pi cātitaranty eva mr̥tyuṁ śrutiparāyaṇāḥ 06035026a yāvat saṁjāyate kiṁ cit sattvaṁ sthāvarajaṅgamam 06035026c kṣetrakṣetrajñasaṁyogāt tad viddhi bharatarṣabha 06035027a samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram 06035027c vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati 06035028a samaṁ paśyan hi sarvatra samavasthitam īśvaram 06035028c na hinasty ātmanātmānaṁ tato yāti parāṁ gatim 06035029a prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ 06035029c yaḥ paśyati tathātmānam akartāraṁ sa paśyati 06035030a yadā bhūtapr̥thagbhāvam ekastham anupaśyati 06035030c tata eva ca vistāraṁ brahma saṁpadyate tadā 06035031a anāditvān nirguṇatvāt paramātmāyam avyayaḥ 06035031c śarīrastho ’pi kaunteya na karoti na lipyate 06035032a yathā sarvagataṁ saukṣmyād ākāśaṁ nopalipyate 06035032c sarvatrāvasthito dehe tathātmā nopalipyate 06035033a yathā prakāśayaty ekaḥ kr̥tsnaṁ lokam imaṁ raviḥ 06035033c kṣetraṁ kṣetrī tathā kr̥tsnaṁ prakāśayati bhārata 06035034a kṣetrakṣetrajñayor evam antaraṁ jñānacakṣuṣā 06035034c bhūtaprakr̥timokṣaṁ ca ye vidur yānti te param 06036001 śrībhagavān uvāca 06036001a paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam 06036001c yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ 06036002a idaṁ jñānam upāśritya mama sādharmyam āgatāḥ 06036002c sarge ’pi nopajāyante pralaye na vyathanti ca 06036003a mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham 06036003c saṁbhavaḥ sarvabhūtānāṁ tato bhavati bhārata 06036004a sarvayoniṣu kaunteya mūrtayaḥ saṁbhavanti yāḥ 06036004c tāsāṁ brahma mahad yonir ahaṁ bījapradaḥ pitā 06036005a sattvaṁ rajas tama iti guṇāḥ prakr̥tisaṁbhavāḥ 06036005c nibadhnanti mahābāho dehe dehinam avyayam 06036006a tatra sattvaṁ nirmalatvāt prakāśakam anāmayam 06036006c sukhasaṅgena badhnāti jñānasaṅgena cānagha 06036007a rajo rāgātmakaṁ viddhi tr̥ṣṇāsaṅgasamudbhavam 06036007c tan nibadhnāti kaunteya karmasaṅgena dehinam 06036008a tamas tv ajñānajaṁ viddhi mohanaṁ sarvadehinām 06036008c pramādālasyanidrābhis tan nibadhnāti bhārata 06036009a sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata 06036009c jñānam āvr̥tya tu tamaḥ pramāde sañjayaty uta 06036010a rajas tamaś cābhibhūya sattvaṁ bhavati bhārata 06036010c rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā 06036011a sarvadvāreṣu dehe ’smin prakāśa upajāyate 06036011c jñānaṁ yadā tadā vidyād vivr̥ddhaṁ sattvam ity uta 06036012a lobhaḥ pravr̥ttir ārambhaḥ karmaṇām aśamaḥ spr̥hā 06036012c rajasy etāni jāyante vivr̥ddhe bharatarṣabha 06036013a aprakāśo ’pravr̥ttiś ca pramādo moha eva ca 06036013c tamasy etāni jāyante vivr̥ddhe kurunandana 06036014a yadā sattve pravr̥ddhe tu pralayaṁ yāti dehabhr̥t 06036014c tadottamavidāṁ lokān amalān pratipadyate 06036015a rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate 06036015c tathā pralīnas tamasi mūḍhayoniṣu jāyate 06036016a karmaṇaḥ sukr̥tasyāhuḥ sāttvikaṁ nirmalaṁ phalam 06036016c rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam 06036017a sattvāt saṁjāyate jñānaṁ rajaso lobha eva ca 06036017c pramādamohau tamaso bhavato ’jñānam eva ca 06036018a ūrdhvaṁ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ 06036018c jaghanyaguṇavr̥ttasthā adho gacchanti tāmasāḥ 06036019a nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati 06036019c guṇebhyaś ca paraṁ vetti madbhāvaṁ so ’dhigacchati 06036020a guṇān etān atītya trīn dehī dehasamudbhavān 06036020c janmamr̥tyujarāduḥkhair vimukto ’mr̥tam aśnute 06036021 arjuna uvāca 06036021a kair liṅgais trīn guṇān etān atīto bhavati prabho 06036021c kimācāraḥ kathaṁ caitāṁs trīn guṇān ativartate 06036022 śrībhagavān uvāca 06036022a prakāśaṁ ca pravr̥ttiṁ ca moham eva ca pāṇḍava 06036022c na dveṣṭi saṁpravr̥ttāni na nivr̥ttāni kāṅkṣati 06036023a udāsīnavad āsīno guṇair yo na vicālyate 06036023c guṇā vartanta ity eva yo ’vatiṣṭhati neṅgate 06036024a samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ 06036024c tulyapriyāpriyo dhīras tulyanindātmasaṁstutiḥ 06036025a mānāvamānayos tulyas tulyo mitrāripakṣayoḥ 06036025c sarvārambhaparityāgī guṇātītaḥ sa ucyate 06036026a māṁ ca yo ’vyabhicāreṇa bhaktiyogena sevate 06036026c sa guṇān samatītyaitān brahmabhūyāya kalpate 06036027a brahmaṇo hi pratiṣṭhāham amr̥tasyāvyayasya ca 06036027c śāśvatasya ca dharmasya sukhasyaikāntikasya ca 06037001 śrībhagavān uvāca 06037001a ūrdhvamūlam adhaḥśākham aśvatthaṁ prāhur avyayam 06037001c chandāṁsi yasya parṇāni yas taṁ veda sa vedavit 06037002a adhaś cordhvaṁ prasr̥tās tasya śākhā; guṇapravr̥ddhā viṣayapravālāḥ 06037002c adhaś ca mūlāny anusaṁtatāni; karmānubandhīni manuṣyaloke 06037003a na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṁpratiṣṭhā 06037003c aśvattham enaṁ suvirūḍhamūlam; asaṅgaśastreṇa dr̥ḍhena chittvā 06037004a tataḥ padaṁ tatparimārgitavyaṁ; yasmin gatā na nivartanti bhūyaḥ 06037004c tam eva cādyaṁ puruṣaṁ prapadye; yataḥ pravr̥ttiḥ prasr̥tā purāṇī 06037005a nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivr̥ttakāmāḥ 06037005c dvaṁdvair vimuktāḥ sukhaduḥkhasaṁjñair; gacchanty amūḍhāḥ padam avyayaṁ tat 06037006a na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ 06037006c yad gatvā na nivartante tad dhāma paramaṁ mama 06037007a mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ 06037007c manaḥṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati 06037008a śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ 06037008c gr̥hītvaitāni saṁyāti vāyur gandhān ivāśayāt 06037009a śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca 06037009c adhiṣṭhāya manaś cāyaṁ viṣayān upasevate 06037010a utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam 06037010c vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ 06037011a yatanto yoginaś cainaṁ paśyanty ātmany avasthitam 06037011c yatanto ’py akr̥tātmāno nainaṁ paśyanty acetasaḥ 06037012a yad ādityagataṁ tejo jagad bhāsayate ’khilam 06037012c yac candramasi yac cāgnau tat tejo viddhi māmakam 06037013a gām āviśya ca bhūtāni dhārayāmy aham ojasā 06037013c puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ 06037014a ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ 06037014c prāṇāpānasamāyuktaḥ pacāmy annaṁ caturvidham 06037015a sarvasya cāhaṁ hr̥di saṁniviṣṭo; mattaḥ smr̥tir jñānam apohanaṁ ca 06037015c vedaiś ca sarvair aham eva vedyo; vedāntakr̥d vedavid eva cāham 06037016a dvāv imau puruṣau loke kṣaraś cākṣara eva ca 06037016c kṣaraḥ sarvāṇi bhūtāni kūṭastho ’kṣara ucyate 06037017a uttamaḥ puruṣas tv anyaḥ paramātmety udāhr̥taḥ 06037017c yo lokatrayam āviśya bibharty avyaya īśvaraḥ 06037018a yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ 06037018c ato ’smi loke vede ca prathitaḥ puruṣottamaḥ 06037019a yo mām evam asaṁmūḍho jānāti puruṣottamam 06037019c sa sarvavid bhajati māṁ sarvabhāvena bhārata 06037020a iti guhyatamaṁ śāstram idam uktaṁ mayānagha 06037020c etad buddhvā buddhimān syāt kr̥takr̥tyaś ca bhārata 06038001 śrībhagavān uvāca 06038001a abhayaṁ sattvasaṁśuddhir jñānayogavyavasthitiḥ 06038001c dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam 06038002a ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam 06038002c dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam 06038003a tejaḥ kṣamā dhr̥tiḥ śaucam adroho nātimānitā 06038003c bhavanti saṁpadaṁ daivīm abhijātasya bhārata 06038004a dambho darpo ’timānaś ca krodhaḥ pāruṣyam eva ca 06038004c ajñānaṁ cābhijātasya pārtha saṁpadam āsurīm 06038005a daivī saṁpad vimokṣāya nibandhāyāsurī matā 06038005c mā śucaḥ saṁpadaṁ daivīm abhijāto ’si pāṇḍava 06038006a dvau bhūtasargau loke ’smin daiva āsura eva ca 06038006c daivo vistaraśaḥ prokta āsuraṁ pārtha me śr̥ṇu 06038007a pravr̥ttiṁ ca nivr̥ttiṁ ca janā na vidur āsurāḥ 06038007c na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate 06038008a asatyam apratiṣṭhaṁ te jagad āhur anīśvaram 06038008c aparasparasaṁbhūtaṁ kim anyat kāmahaitukam 06038009a etāṁ dr̥ṣṭim avaṣṭabhya naṣṭātmāno ’lpabuddhayaḥ 06038009c prabhavanty ugrakarmāṇaḥ kṣayāya jagato ’hitāḥ 06038010a kāmam āśritya duṣpūraṁ dambhamānamadānvitāḥ 06038010c mohād gr̥hītvāsadgrāhān pravartante ’śucivratāḥ 06038011a cintām aparimeyāṁ ca pralayāntām upāśritāḥ 06038011c kāmopabhogaparamā etāvad iti niścitāḥ 06038012a āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ 06038012c īhante kāmabhogārtham anyāyenārthasaṁcayān 06038013a idam adya mayā labdham idaṁ prāpsye manoratham 06038013c idam astīdam api me bhaviṣyati punar dhanam 06038014a asau mayā hataḥ śatrur haniṣye cāparān api 06038014c īśvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī 06038015a āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadr̥śo mayā 06038015c yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ 06038016a anekacittavibhrāntā mohajālasamāvr̥tāḥ 06038016c prasaktāḥ kāmabhogeṣu patanti narake ’śucau 06038017a ātmasaṁbhāvitāḥ stabdhā dhanamānamadānvitāḥ 06038017c yajante nāmayajñais te dambhenāvidhipūrvakam 06038018a ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ 06038018c mām ātmaparadeheṣu pradviṣanto ’bhyasūyakāḥ 06038019a tān ahaṁ dviṣataḥ krūrān saṁsāreṣu narādhamān 06038019c kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu 06038020a āsurīṁ yonim āpannā mūḍhā janmani janmani 06038020c mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim 06038021a trividhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ 06038021c kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet 06038022a etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ 06038022c ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim 06038023a yaḥ śāstravidhim utsr̥jya vartate kāmakārataḥ 06038023c na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim 06038024a tasmāc chāstraṁ pramāṇaṁ te kāryākāryavyavasthitau 06038024c jñātvā śāstravidhānoktaṁ karma kartum ihārhasi 06039001 arjuna uvāca 06039001a ye śāstravidhim utsr̥jya yajante śraddhayānvitāḥ 06039001c teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvam āho rajas tamaḥ 06039002 śrībhagavān uvāca 06039002a trividhā bhavati śraddhā dehināṁ sā svabhāvajā 06039002c sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu 06039003a sattvānurūpā sarvasya śraddhā bhavati bhārata 06039003c śraddhāmayo ’yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ 06039004a yajante sāttvikā devān yakṣarakṣāṁsi rājasāḥ 06039004c pretān bhūtagaṇāṁś cānye yajante tāmasā janāḥ 06039005a aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ 06039005c dambhāhaṁkārasaṁyuktāḥ kāmarāgabalānvitāḥ 06039006a karśayantaḥ śarīrasthaṁ bhūtagrāmam acetasaḥ 06039006c māṁ caivāntaḥśarīrasthaṁ tān viddhy āsuraniścayān 06039007a āhāras tv api sarvasya trividho bhavati priyaḥ 06039007c yajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śr̥ṇu 06039008a āyuḥsattvabalārogyasukhaprītivivardhanāḥ 06039008c rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sāttvikapriyāḥ 06039009a kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ 06039009c āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ 06039010a yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat 06039010c ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasapriyam 06039011a aphalākāṅkṣibhir yajño vidhidr̥ṣṭo ya ijyate 06039011c yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ 06039012a abhisaṁdhāya tu phalaṁ dambhārtham api caiva yat 06039012c ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam 06039013a vidhihīnam asr̥ṣṭānnaṁ mantrahīnam adakṣiṇam 06039013c śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate 06039014a devadvijaguruprājñapūjanaṁ śaucam ārjavam 06039014c brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate 06039015a anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat 06039015c svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate 06039016a manaḥprasādaḥ saumyatvaṁ maunam ātmavinigrahaḥ 06039016c bhāvasaṁśuddhir ity etat tapo mānasam ucyate 06039017a śraddhayā parayā taptaṁ tapas tat trividhaṁ naraiḥ 06039017c aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate 06039018a satkāramānapūjārthaṁ tapo dambhena caiva yat 06039018c kriyate tad iha proktaṁ rājasaṁ calam adhruvam 06039019a mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ 06039019c parasyotsādanārthaṁ vā tat tāmasam udāhr̥tam 06039020a dātavyam iti yad dānaṁ dīyate ’nupakāriṇe 06039020c deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smr̥tam 06039021a yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ 06039021c dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smr̥tam 06039022a adeśakāle yad dānam apātrebhyaś ca dīyate 06039022c asatkr̥tam avajñātaṁ tat tāmasam udāhr̥tam 06039023a oṁ tat sad iti nirdeśo brahmaṇas trividhaḥ smr̥taḥ 06039023c brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā 06039024a tasmād om ity udāhr̥tya yajñadānatapaḥkriyāḥ 06039024c pravartante vidhānoktāḥ satataṁ brahmavādinām 06039025a tad ity anabhisaṁdhāya phalaṁ yajñatapaḥkriyāḥ 06039025c dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ 06039026a sadbhāve sādhubhāve ca sad ity etat prayujyate 06039026c praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate 06039027a yajñe tapasi dāne ca sthitiḥ sad iti cocyate 06039027c karma caiva tadarthīyaṁ sad ity evābhidhīyate 06039028a aśraddhayā hutaṁ dattaṁ tapas taptaṁ kr̥taṁ ca yat 06039028c asad ity ucyate pārtha na ca tat pretya no iha 06040001 arjuna uvāca 06040001a saṁnyāsasya mahābāho tattvam icchāmi veditum 06040001c tyāgasya ca hr̥ṣīkeśa pr̥thak keśiniṣūdana 06040002 śrībhagavān uvāca 06040002a kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayo viduḥ 06040002c sarvakarmaphalatyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ 06040003a tyājyaṁ doṣavad ity eke karma prāhur manīṣiṇaḥ 06040003c yajñadānatapaḥkarma na tyājyam iti cāpare 06040004a niścayaṁ śr̥ṇu me tatra tyāge bharatasattama 06040004c tyāgo hi puruṣavyāghra trividhaḥ saṁprakīrtitaḥ 06040005a yajñadānatapaḥkarma na tyājyaṁ kāryam eva tat 06040005c yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām 06040006a etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca 06040006c kartavyānīti me pārtha niścitaṁ matam uttamam 06040007a niyatasya tu saṁnyāsaḥ karmaṇo nopapadyate 06040007c mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ 06040008a duḥkham ity eva yat karma kāyakleśabhayāt tyajet 06040008c sa kr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhet 06040009a kāryam ity eva yat karma niyataṁ kriyate ’rjuna 06040009c saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ 06040010a na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate 06040010c tyāgī sattvasamāviṣṭo medhāvī chinnasaṁśayaḥ 06040011a na hi dehabhr̥tā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ 06040011c yas tu karmaphalatyāgī sa tyāgīty abhidhīyate 06040012a aniṣṭam iṣṭaṁ miśraṁ ca trividhaṁ karmaṇaḥ phalam 06040012c bhavaty atyāgināṁ pretya na tu saṁnyāsināṁ kva cit 06040013a pañcaitāni mahābāho kāraṇāni nibodha me 06040013c sāṁkhye kr̥tānte proktāni siddhaye sarvakarmaṇām 06040014a adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham 06040014c vividhāś ca pr̥thakceṣṭā daivaṁ caivātra pañcamam 06040015a śarīravāṅmanobhir yat karma prārabhate naraḥ 06040015c nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ 06040016a tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ 06040016c paśyaty akr̥tabuddhitvān na sa paśyati durmatiḥ 06040017a yasya nāhaṁkr̥to bhāvo buddhir yasya na lipyate 06040017c hatvāpi sa imām̐l lokān na hanti na nibadhyate 06040018a jñānaṁ jñeyaṁ parijñātā trividhā karmacodanā 06040018c karaṇaṁ karma karteti trividhaḥ karmasaṁgrahaḥ 06040019a jñānaṁ karma ca kartā ca tridhaiva guṇabhedataḥ 06040019c procyate guṇasaṁkhyāne yathāvac chr̥ṇu tāny api 06040020a sarvabhūteṣu yenaikaṁ bhāvam avyayam īkṣate 06040020c avibhaktaṁ vibhakteṣu taj jñānaṁ viddhi sāttvikam 06040021a pr̥thaktvena tu yaj jñānaṁ nānābhāvān pr̥thagvidhān 06040021c vetti sarveṣu bhūteṣu taj jñānaṁ viddhi rājasam 06040022a yat tu kr̥tsnavad ekasmin kārye saktam ahaitukam 06040022c atattvārthavad alpaṁ ca tat tāmasam udāhr̥tam 06040023a niyataṁ saṅgarahitam arāgadveṣataḥ kr̥tam 06040023c aphalaprepsunā karma yat tat sāttvikam ucyate 06040024a yat tu kāmepsunā karma sāhaṁkāreṇa vā punaḥ 06040024c kriyate bahulāyāsaṁ tad rājasam udāhr̥tam 06040025a anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam 06040025c mohād ārabhyate karma yat tat tāmasam ucyate 06040026a muktasaṅgo ’nahaṁvādī dhr̥tyutsāhasamanvitaḥ 06040026c siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate 06040027a rāgī karmaphalaprepsur lubdho hiṁsātmako ’śuciḥ 06040027c harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ 06040028a ayuktaḥ prākr̥taḥ stabdhaḥ śaṭho naikr̥tiko ’lasaḥ 06040028c viṣādī dīrghasūtrī ca kartā tāmasa ucyate 06040029a buddher bhedaṁ dhr̥teś caiva guṇatas trividhaṁ śr̥ṇu 06040029c procyamānam aśeṣeṇa pr̥thaktvena dhanaṁjaya 06040030a pravr̥ttiṁ ca nivr̥ttiṁ ca kāryākārye bhayābhaye 06040030c bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī 06040031a yayā dharmam adharmaṁ ca kāryaṁ cākāryam eva ca 06040031c ayathāvat prajānāti buddhiḥ sā pārtha rājasī 06040032a adharmaṁ dharmam iti yā manyate tamasāvr̥tā 06040032c sarvārthān viparītāṁś ca buddhiḥ sā pārtha tāmasī 06040033a dhr̥tyā yayā dhārayate manaḥprāṇendriyakriyāḥ 06040033c yogenāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī 06040034a yayā tu dharmakāmārthān dhr̥tyā dhārayate ’rjuna 06040034c prasaṅgena phalākāṅkṣī dhr̥tiḥ sā pārtha rājasī 06040035a yayā svapnaṁ bhayaṁ śokaṁ viṣādaṁ madam eva ca 06040035c na vimuñcati durmedhā dhr̥tiḥ sā pārtha tāmasī 06040036a sukhaṁ tv idānīṁ trividhaṁ śr̥ṇu me bharatarṣabha 06040036c abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati 06040037a yat tadagre viṣam iva pariṇāme ’mr̥topamam 06040037c tat sukhaṁ sāttvikaṁ proktam ātmabuddhiprasādajam 06040038a viṣayendriyasaṁyogād yat tadagre ’mr̥topamam 06040038c pariṇāme viṣam iva tat sukhaṁ rājasaṁ smr̥tam 06040039a yad agre cānubandhe ca sukhaṁ mohanam ātmanaḥ 06040039c nidrālasyapramādotthaṁ tat tāmasam udāhr̥tam 06040040a na tad asti pr̥thivyāṁ vā divi deveṣu vā punaḥ 06040040c sattvaṁ prakr̥tijair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ 06040041a brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca paraṁtapa 06040041c karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ 06040042a śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca 06040042c jñānaṁ vijñānam āstikyaṁ brahmakarma svabhāvajam 06040043a śauryaṁ tejo dhr̥tir dākṣyaṁ yuddhe cāpy apalāyanam 06040043c dānam īśvarabhāvaś ca kṣatrakarma svabhāvajam 06040044a kr̥ṣigorakṣyavāṇijyaṁ vaiśyakarma svabhāvajam 06040044c paricaryātmakaṁ karma śūdrasyāpi svabhāvajam 06040045a sve sve karmaṇy abhirataḥ saṁsiddhiṁ labhate naraḥ 06040045c svakarmanirataḥ siddhiṁ yathā vindati tac chr̥ṇu 06040046a yataḥ pravr̥ttir bhūtānāṁ yena sarvam idaṁ tatam 06040046c svakarmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ 06040047a śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt 06040047c svabhāvaniyataṁ karma kurvan nāpnoti kilbiṣam 06040048a sahajaṁ karma kaunteya sadoṣam api na tyajet 06040048c sarvārambhā hi doṣeṇa dhūmenāgnir ivāvr̥tāḥ 06040049a asaktabuddhiḥ sarvatra jitātmā vigataspr̥haḥ 06040049c naiṣkarmyasiddhiṁ paramāṁ saṁnyāsenādhigacchati 06040050a siddhiṁ prāpto yathā brahma tathāpnoti nibodha me 06040050c samāsenaiva kaunteya niṣṭhā jñānasya yā parā 06040051a buddhyā viśuddhayā yukto dhr̥tyātmānaṁ niyamya ca 06040051c śabdādīn viṣayāṁs tyaktvā rāgadveṣau vyudasya ca 06040052a viviktasevī laghvāśī yatavākkāyamānasaḥ 06040052c dhyānayogaparo nityaṁ vairāgyaṁ samupāśritaḥ 06040053a ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham 06040053c vimucya nirmamaḥ śānto brahmabhūyāya kalpate 06040054a brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati 06040054c samaḥ sarveṣu bhūteṣu madbhaktiṁ labhate parām 06040055a bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ 06040055c tato māṁ tattvato jñātvā viśate tadanantaram 06040056a sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ 06040056c matprasādād avāpnoti śāśvataṁ padam avyayam 06040057a cetasā sarvakarmāṇi mayi saṁnyasya matparaḥ 06040057c buddhiyogam upāśritya maccittaḥ satataṁ bhava 06040058a maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi 06040058c atha cet tvam ahaṁkārān na śroṣyasi vinaṅkṣyasi 06040059a yad ahaṁkāram āśritya na yotsya iti manyase 06040059c mithyaiṣa vyavasāyas te prakr̥tis tvāṁ niyokṣyati 06040060a svabhāvajena kaunteya nibaddhaḥ svena karmaṇā 06040060c kartuṁ necchasi yan mohāt kariṣyasy avaśo ’pi tat 06040061a īśvaraḥ sarvabhūtānāṁ hr̥ddeśe ’rjuna tiṣṭhati 06040061c bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā 06040062a tam eva śaraṇaṁ gaccha sarvabhāvena bhārata 06040062c tatprasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam 06040063a iti te jñānam ākhyātaṁ guhyād guhyataraṁ mayā 06040063c vimr̥śyaitad aśeṣeṇa yathecchasi tathā kuru 06040064a sarvaguhyatamaṁ bhūyaḥ śr̥ṇu me paramaṁ vacaḥ 06040064c iṣṭo ’si me dr̥ḍham iti tato vakṣyāmi te hitam 06040065a manmanā bhava madbhakto madyājī māṁ namaskuru 06040065c mām evaiṣyasi satyaṁ te pratijāne priyo ’si me 06040066a sarvadharmān parityajya mām ekaṁ śaraṇaṁ vraja 06040066c ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ 06040067a idaṁ te nātapaskāya nābhaktāya kadā cana 06040067c na cāśuśrūṣave vācyaṁ na ca māṁ yo ’bhyasūyati 06040068a ya idaṁ paramaṁ guhyaṁ madbhakteṣv abhidhāsyati 06040068c bhaktiṁ mayi parāṁ kr̥tvā mām evaiṣyaty asaṁśayaḥ 06040069a na ca tasmān manuṣyeṣu kaś cin me priyakr̥ttamaḥ 06040069c bhavitā na ca me tasmād anyaḥ priyataro bhuvi 06040070a adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ 06040070c jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ 06040071a śraddhāvān anasūyaś ca śr̥ṇuyād api yo naraḥ 06040071c so ’pi muktaḥ śubhām̐l lokān prāpnuyāt puṇyakarmaṇām 06040072a kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā 06040072c kaccid ajñānasaṁmohaḥ pranaṣṭas te dhanaṁjaya 06040073 arjuna uvāca 06040073a naṣṭo mohaḥ smr̥tir labdhā tvatprasādān mayācyuta 06040073c sthito ’smi gatasaṁdehaḥ kariṣye vacanaṁ tava 06040074 saṁjaya uvāca 06040074a ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ 06040074c saṁvādam imam aśrauṣam adbhutaṁ romaharṣaṇam 06040075a vyāsaprasādāc chrutavān etad guhyam ahaṁ param 06040075c yogaṁ yogeśvarāt kr̥ṣṇāt sākṣāt kathayataḥ svayam 06040076a rājan saṁsmr̥tya saṁsmr̥tya saṁvādam imam adbhutam 06040076c keśavārjunayoḥ puṇyaṁ hr̥ṣyāmi ca muhur muhuḥ 06040077a tac ca saṁsmr̥tya saṁsmr̥tya rūpam atyadbhutaṁ hareḥ 06040077c vismayo me mahān rājan hr̥ṣyāmi ca punaḥ punaḥ 06040078a yatra yogeśvaraḥ kr̥ṣṇo yatra pārtho dhanurdharaḥ 06040078c tatra śrīr vijayo bhūtir dhruvā nītir matir mama 06041001 saṁjaya uvāca 06041001a tato dhanaṁjayaṁ dr̥ṣṭvā bāṇagāṇḍīvadhāriṇam 06041001c punar eva mahānādaṁ vyasr̥janta mahārathāḥ 06041002a pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ 06041002c dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṁbhavān 06041003a tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ 06041003c sahasaivābhyahanyanta tataḥ śabdo mahān abhūt 06041004a atha devāḥ sagandharvāḥ pitaraś ca janeśvara 06041004c siddhacāraṇasaṁghāś ca samīyus te didr̥kṣayā 06041005a r̥ṣayaś ca mahābhāgāḥ puraskr̥tya śatakratum 06041005c samīyus tatra sahitā draṣṭuṁ tad vaiśasaṁ mahat 06041006a tato yudhiṣṭhiro dr̥ṣṭvā yuddhāya susamudyate 06041006c te sene sāgaraprakhye muhuḥ pracalite nr̥pa 06041007a vimucya kavacaṁ vīro nikṣipya ca varāyudham 06041007c avaruhya rathāt tūrṇaṁ padbhyām eva kr̥tāñjaliḥ 06041008a pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ 06041008c vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm 06041009a taṁ prayāntam abhiprekṣya kuntīputro dhanaṁjayaḥ 06041009c avatīrya rathāt tūrṇaṁ bhrātr̥bhiḥ sahito ’nvayāt 06041010a vāsudevaś ca bhagavān pr̥ṣṭhato ’nujagāma ha 06041010c yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ 06041011 arjuna uvāca 06041011a kiṁ te vyavasitaṁ rājan yad asmān apahāya vai 06041011c padbhyām eva prayāto ’si prāṅmukho ripuvāhinīm 06041012 bhīmasena uvāca 06041012a kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ 06041012c daṁśiteṣv arisainyeṣu bhrātr̥̄n utsr̥jya pārthiva 06041013 nakula uvāca 06041013a evaṁgate tvayi jyeṣṭhe mama bhrātari bhārata 06041013c bhīr me dunoti hr̥dayaṁ brūhi gantā bhavān kva nu 06041014 sahadeva uvāca 06041014a asmin raṇasamūhe vai vartamāne mahābhaye 06041014c yoddhavye kva nu gantāsi śatrūn abhimukho nr̥pa 06041015 saṁjaya uvāca 06041015a evam ābhāṣyamāṇo ’pi bhrātr̥bhiḥ kurunandana 06041015c novāca vāgyataḥ kiṁ cid gacchaty eva yudhiṣṭhiraḥ 06041016a tān uvāca mahāprājño vāsudevo mahāmanāḥ 06041016c abhiprāyo ’sya vijñāto mayeti prahasann iva 06041017a eṣa bhīṣmaṁ tathā droṇaṁ gautamaṁ śalyam eva ca 06041017c anumānya gurūn sarvān yotsyate pārthivo ’ribhiḥ 06041018a śrūyate hi purākalpe gurūn ananumānya yaḥ 06041018c yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ 06041019a anumānya yathāśāstraṁ yas tu yudhyen mahattaraiḥ 06041019c dhruvas tasya jayo yuddhe bhaved iti matir mama 06041020a evaṁ bruvati kr̥ṣṇe tu dhārtarāṣṭracamūṁ prati 06041020c hāhākāro mahān āsīn niḥśabdās tv apare ’bhavan 06041021a dr̥ṣṭvā yudhiṣṭhiraṁ dūrād dhārtarāṣṭrasya sainikāḥ 06041021c mithaḥ saṁkathayāṁ cakrur neśo ’sti kulapāṁsanaḥ 06041022a vyaktaṁ bhīta ivābhyeti rājāsau bhīṣmam antikāt 06041022c yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṁ prayācakaḥ 06041023a dhanaṁjaye kathaṁ nāthe pāṇḍave ca vr̥kodare 06041023c nakule sahadeve ca bhīto ’bhyeti ca pāṇḍavaḥ 06041024a na nūnaṁ kṣatriyakule jātaḥ saṁprathite bhuvi 06041024c yathāsya hr̥dayaṁ bhītam alpasattvasya saṁyuge 06041025a tatas te kṣatriyāḥ sarve praśaṁsanti sma kauravān 06041025c hr̥ṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pr̥thak 06041026a vyanindanta tataḥ sarve yodhās tatra viśāṁ pate 06041026c yudhiṣṭhiraṁ sasodaryaṁ sahitaṁ keśavena ha 06041027a tatas tat kauravaṁ sainyaṁ dhikkr̥tvā tu yudhiṣṭhiram 06041027c niḥśabdam abhavat tūrṇaṁ punar eva viśāṁ pate 06041028a kiṁ nu vakṣyati rājāsau kiṁ bhīṣmaḥ prativakṣyati 06041028c kiṁ bhīmaḥ samaraślāghī kiṁ nu kr̥ṣṇārjunāv iti 06041029a vivakṣitaṁ kim asyeti saṁśayaḥ sumahān abhūt 06041029c ubhayoḥ senayo rājan yudhiṣṭhirakr̥te tadā 06041030a sa vigāhya camūṁ śatroḥ śaraśaktisamākulām 06041030c bhīṣmam evābhyayāt tūrṇaṁ bhrātr̥bhiḥ parivāritaḥ 06041031a tam uvāca tataḥ pādau karābhyāṁ pīḍya pāṇḍavaḥ 06041031c bhīṣmaṁ śāṁtanavaṁ rājā yuddhāya samupasthitam 06041032 yudhiṣṭhira uvāca 06041032a āmantraye tvāṁ durdharṣa yotsye tāta tvayā saha 06041032c anujānīhi māṁ tāta āśiṣaś ca prayojaya 06041033 bhīṣma uvāca 06041033a yady evaṁ nābhigacchethā yudhi māṁ pr̥thivīpate 06041033c śapeyaṁ tvāṁ mahārāja parābhāvāya bhārata 06041034a prīto ’smi putra yudhyasva jayam āpnuhi pāṇḍava 06041034c yat te ’bhilaṣitaṁ cānyat tad avāpnuhi saṁyuge 06041035a vriyatāṁ ca varaḥ pārtha kim asmatto ’bhikāṅkṣasi 06041035c evaṁ gate mahārāja na tavāsti parājayaḥ 06041036a arthasya puruṣo dāso dāsas tv artho na kasya cit 06041036c iti satyaṁ mahārāja baddho ’smy arthena kauravaiḥ 06041037a atas tvāṁ klībavad vākyaṁ bravīmi kurunandana 06041037c hr̥to ’smy arthena kauravya yuddhād anyat kim icchasi 06041038 yudhiṣṭhira uvāca 06041038a mantrayasva mahāprājña hitaiṣī mama nityaśaḥ 06041038c yudhyasva kauravasyārthe mamaiṣa satataṁ varaḥ 06041039 bhīṣma uvāca 06041039a rājan kim atra sāhyaṁ te karomi kurunandana 06041039c kāmaṁ yotsye parasyārthe brūhi yat te vivakṣitam 06041040 yudhiṣṭhira uvāca 06041040a kathaṁ jayeyaṁ saṁgrāme bhavantam aparājitam 06041040c etan me mantraya hitaṁ yadi śreyaḥ prapaśyasi 06041041 bhīṣma uvāca 06041041a na taṁ paśyāmi kaunteya yo māṁ yudhyantam āhave 06041041c vijayeta pumān kaś cid api sākṣāc chatakratuḥ 06041042 yudhiṣṭhira uvāca 06041042a hanta pr̥cchāmi tasmāt tvāṁ pitāmaha namo ’stu te 06041042c jayopāyaṁ bravīhi tvam ātmanaḥ samare paraiḥ 06041043 bhīṣma uvāca 06041043a na śatruṁ tāta paśyāmi samare yo jayeta mām 06041043c na tāvan mr̥tyukālo me punarāgamanaṁ kuru 06041044 saṁjaya uvāca 06041044a tato yudhiṣṭhiro vākyaṁ bhīṣmasya kurunandana 06041044c śirasā pratijagrāha bhūyas tam abhivādya ca 06041045a prāyāt punar mahābāhur ācāryasya rathaṁ prati 06041045c paśyatāṁ sarvasainyānāṁ madhyena bhrātr̥bhiḥ saha 06041046a sa droṇam abhivādyātha kr̥tvā caiva pradakṣiṇam 06041046c uvāca vācā durdharṣam ātmaniḥśreyasaṁ vacaḥ 06041047a āmantraye tvāṁ bhagavan yotsye vigatakalmaṣaḥ 06041047c jayeyaṁ ca ripūn sarvān anujñātas tvayā dvija 06041048 droṇa uvāca 06041048a yadi māṁ nābhigacchethā yuddhāya kr̥taniścayaḥ 06041048c śapeyaṁ tvāṁ mahārāja parābhāvāya sarvaśaḥ 06041049a tad yudhiṣṭhira tuṣṭo ’smi pūjitaś ca tvayānagha 06041049c anujānāmi yudhyasva vijayaṁ samavāpnuhi 06041050a karavāṇi ca te kāmaṁ brūhi yat te ’bhikāṅkṣitam 06041050c evaṁ gate mahārāja yuddhād anyat kim icchasi 06041051a arthasya puruṣo dāso dāsas tv artho na kasya cit 06041051c iti satyaṁ mahārāja baddho ’smy arthena kauravaiḥ 06041052a atas tvāṁ klībavad brūmo yuddhād anyat kim icchasi 06041052c yotsyāmi kauravasyārthe tavāśāsyo jayo mayā 06041053 yudhiṣṭhira uvāca 06041053a jayam āśāssva me brahman mantrayasva ca maddhitam 06041053c yudhyasva kauravasyārthe vara eṣa vr̥to mayā 06041054 droṇa uvāca 06041054a dhruvas te vijayo rājan yasya mantrī haris tava 06041054c ahaṁ ca tvābhijānāmi raṇe śatrūn vijeṣyasi 06041055a yato dharmas tataḥ kr̥ṣṇo yataḥ kr̥ṣṇas tato jayaḥ 06041055c yudhyasva gaccha kaunteya pr̥ccha māṁ kiṁ bravīmi te 06041056 yudhiṣṭhira uvāca 06041056a pr̥cchāmi tvāṁ dvijaśreṣṭha śr̥ṇu me yad vivakṣitam 06041056c kathaṁ jayeyaṁ saṁgrāme bhavantam aparājitam 06041057 droṇa uvāca 06041057a na te ’sti vijayas tāvad yāvad yudhyāmy ahaṁ raṇe 06041057c mamāśu nidhane rājan yatasva saha sodaraiḥ 06041058 yudhiṣṭhira uvāca 06041058a hanta tasmān mahābāho vadhopāyaṁ vadātmanaḥ 06041058c ācārya praṇipatyaiṣa pr̥cchāmi tvāṁ namo ’stu te 06041059 droṇa uvāca 06041059a na śatruṁ tāta paśyāmi yo māṁ hanyād raṇe sthitam 06041059c yudhyamānaṁ susaṁrabdhaṁ śaravarṣaughavarṣiṇam 06041060a r̥te prāyagataṁ rājan nyastaśastram acetanam 06041060c hanyān māṁ yudhi yodhānāṁ satyam etad bravīmi te 06041061a śastraṁ cāhaṁ raṇe jahyāṁ śrutvā sumahad apriyam 06041061c śraddheyavākyāt puruṣād etat satyaṁ bravīmi te 06041062 saṁjaya uvāca 06041062a etac chrutvā mahārāja bhāradvājasya dhīmataḥ 06041062c anumānya tam ācāryaṁ prāyāc chāradvataṁ prati 06041063a so ’bhivādya kr̥paṁ rājā kr̥tvā cāpi pradakṣiṇam 06041063c uvāca durdharṣatamaṁ vākyaṁ vākyaviśāradaḥ 06041064a anumānaye tvāṁ yotsyāmi guro vigatakalmaṣaḥ 06041064c jayeyaṁ ca ripūn sarvān anujñātas tvayānagha 06041065 kr̥pa uvāca 06041065a yadi māṁ nābhigacchethā yuddhāya kr̥taniścayaḥ 06041065c śapeyaṁ tvāṁ mahārāja parābhāvāya sarvaśaḥ 06041066a arthasya puruṣo dāso dāsas tv artho na kasya cit 06041066c iti satyaṁ mahārāja baddho ’smy arthena kauravaiḥ 06041067a teṣām arthe mahārāja yoddhavyam iti me matiḥ 06041067c atas tvāṁ klībavad brūmi yuddhād anyat kim icchasi 06041068 yudhiṣṭhira uvāca 06041068a hanta pr̥cchāmi te tasmād ācārya śr̥ṇu me vacaḥ 06041069 saṁjaya uvāca 06041069a ity uktvā vyathito rājā novāca gatacetanaḥ 06041069c taṁ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam 06041069e avadhyo ’haṁ mahīpāla yudhyasva jayam āpnuhi 06041070a prītas tv abhigamenāhaṁ jayaṁ tava narādhipa 06041070c āśāsiṣye sadotthāya satyam etad bravīmi te 06041071a etac chrutvā mahārāja gautamasya vacas tadā 06041071c anumānya kr̥paṁ rājā prayayau yena madrarāṭ 06041072a sa śalyam abhivādyātha kr̥tvā cābhipradakṣiṇam 06041072c uvāca rājā durdharṣam ātmaniḥśreyasaṁ vacaḥ 06041073a anumānaye tvāṁ yotsyāmi guro vigatakalmaṣaḥ 06041073c jayeyaṁ ca mahārāja anujñātas tvayā ripūn 06041074 śalya uvāca 06041074a yadi māṁ nābhigacchethā yuddhāya kr̥taniścayaḥ 06041074c śapeyaṁ tvāṁ mahārāja parābhāvāya vai raṇe 06041075a tuṣṭo ’smi pūjitaś cāsmi yat kāṅkṣasi tad astu te 06041075c anujānāmi caiva tvāṁ yudhyasva jayam āpnuhi 06041076a brūhi caiva paraṁ vīra kenārthaḥ kiṁ dadāmi te 06041076c evaṁ gate mahārāja yuddhād anyat kim icchasi 06041077a arthasya puruṣo dāso dāsas tv artho na kasya cit 06041077c iti satyaṁ mahārāja baddho ’smy arthena kauravaiḥ 06041078a kariṣyāmi hi te kāmaṁ bhāgineya yathepsitam 06041078c bravīmy ataḥ klībavat tvāṁ yuddhād anyat kim icchasi 06041079 yudhiṣṭhira uvāca 06041079a mantrayasva mahārāja nityaṁ maddhitam uttamam 06041079c kāmaṁ yudhya parasyārthe varam etad vr̥ṇomy aham 06041080 śalya uvāca 06041080a brūhi kim atra sāhyaṁ te karomi nr̥pasattama 06041080c kāmaṁ yotsye parasyārthe vr̥to ’smy arthena kauravaiḥ 06041081 yudhiṣṭhira uvāca 06041081a sa eva me varaḥ satya udyoge yas tvayā kr̥taḥ 06041081c sūtaputrasya saṁgrāme kāryas tejovadhas tvayā 06041082 śalya uvāca 06041082a saṁpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ 06041082c gaccha yudhyasva visrabdhaṁ pratijāne jayaṁ tava 06041083 saṁjaya uvāca 06041083a anumānyātha kaunteyo mātulaṁ madrakeśvaram 06041083c nirjagāma mahāsainyād bhrātr̥bhiḥ parivāritaḥ 06041084a vāsudevas tu rādheyam āhave ’bhijagāma vai 06041084c tata enam uvācedaṁ pāṇḍavārthe gadāgrajaḥ 06041085a śrutaṁ me karṇa bhīṣmasya dveṣāt kila na yotsyasi 06041085c asmān varaya rādheya yāvad bhīṣmo na hanyate 06041086a hate tu bhīṣme rādheya punar eṣyasi saṁyuge 06041086c dhārtarāṣṭrasya sāhāyyaṁ yadi paśyasi cet samam 06041087 karṇa uvāca 06041087a na vipriyaṁ kariṣyāmi dhārtarāṣṭrasya keśava 06041087c tyaktaprāṇaṁ hi māṁ viddhi duryodhanahitaiṣiṇam 06041088 saṁjaya uvāca 06041088a tac chrutvā vacanaṁ kr̥ṣṇaḥ saṁnyavartata bhārata 06041088c yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṁgataḥ 06041089a atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ 06041089c yo ’smān vr̥ṇoti tad ahaṁ varaye sāhyakāraṇāt 06041090a atha tān samabhiprekṣya yuyutsur idam abravīt 06041090c prītātmā dharmarājānaṁ kuntīputraṁ yudhiṣṭhiram 06041091a ahaṁ yotsyāmi miṣataḥ saṁyuge dhārtarāṣṭrajān 06041091c yuṣmadarthe mahārāja yadi māṁ vr̥ṇuṣe ’nagha 06041092 yudhiṣṭhira uvāca 06041092a ehy ehi sarve yotsyāmas tava bhrātr̥̄n apaṇḍitān 06041092c yuyutso vāsudevaś ca vayaṁ ca brūma sarvaśaḥ 06041093a vr̥ṇomi tvāṁ mahābāho yudhyasva mama kāraṇāt 06041093c tvayi piṇḍaś ca tantuś ca dhr̥tarāṣṭrasya dr̥śyate 06041094a bhajasvāsmān rājaputra bhajamānān mahādyute 06041094c na bhaviṣyati durbuddhir dhārtarāṣṭro ’tyamarṣaṇaḥ 06041095 saṁjaya uvāca 06041095a tato yuyutsuḥ kauravyaḥ parityajya sutāṁs tava 06041095c jagāma pāṇḍuputrāṇāṁ senāṁ viśrāvya dundubhim 06041096a tato yudhiṣṭhiro rājā saṁprahr̥ṣṭaḥ sahānujaiḥ 06041096c jagrāha kavacaṁ bhūyo dīptimat kanakojjvalam 06041097a pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ 06041097c tato vyūhaṁ yathāpūrvaṁ pratyavyūhanta te punaḥ 06041098a avādayan dundubhīṁś ca śataśaś caiva puṣkarān 06041098c siṁhanādāṁś ca vividhān vineduḥ puruṣarṣabhāḥ 06041099a rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ 06041099c dhr̥ṣṭadyumnādayaḥ sarve punar jahr̥ṣire mudā 06041100a gauravaṁ pāṇḍuputrāṇāṁ mānyān mānayatāṁ ca tān 06041100c dr̥ṣṭvā mahīkṣitas tatra pūjayāṁ cakrire bhr̥śam 06041101a sauhr̥daṁ ca kr̥pāṁ caiva prāptakālaṁ mahātmanām 06041101c dayāṁ ca jñātiṣu parāṁ kathayāṁ cakrire nr̥pāḥ 06041102a sādhu sādhv iti sarvatra niśceruḥ stutisaṁhitāḥ 06041102c vācaḥ puṇyāḥ kīrtimatāṁ manohr̥dayaharṣiṇīḥ 06041103a mlecchāś cāryāś ca ye tatra dadr̥śuḥ śuśruvus tadā 06041103c vr̥ttaṁ tat pāṇḍuputrāṇāṁ rurudus te sagadgadāḥ 06041104a tato jaghnur mahābherīḥ śataśaś caiva puṣkarān 06041104c śaṅkhāṁś ca gokṣīranibhān dadhmur hr̥ṣṭā manasvinaḥ 06042001 dhr̥tarāṣṭra uvāca 06042001a evaṁ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca 06042001c ke pūrvaṁ prāharaṁs tatra kuravaḥ pāṇḍavās tathā 06042002 saṁjaya uvāca 06042002a bhrātr̥bhiḥ sahito rājan putro duryodhanas tava 06042002c bhīṣmaṁ pramukhataḥ kr̥tvā prayayau saha senayā 06042003a tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ 06042003c bhīṣmeṇa yuddham icchantaḥ prayayur hr̥ṣṭamānasāḥ 06042004a kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ 06042004c bherīmr̥daṅgamurajā hayakuñjaranisvanāḥ 06042005a ubhayoḥ senayo rājaṁs tatas te ’smān samādravan 06042005c vayaṁ pratinadantaś ca tadāsīt tumulaṁ mahat 06042006a mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ 06042006c cakampire śaṅkhamr̥daṅganisvanaiḥ; prakampitānīva vanāni vāyunā 06042007a narendranāgāśvarathākulānām; abhyāyatīnām aśive muhūrte 06042007c babhūva ghoṣas tumulaś camūnāṁ; vātoddhutānām iva sāgarāṇām 06042008a tasmin samutthite śabde tumule lomaharṣaṇe 06042008c bhīmaseno mahābāhuḥ prāṇadad govr̥ṣo yathā 06042009a śaṅkhadundubhinirghoṣaṁ vāraṇānāṁ ca br̥ṁhitam 06042009c siṁhanādaṁ ca sainyānāṁ bhīmasenaravo ’bhyabhūt 06042010a hayānāṁ heṣamāṇānām anīkeṣu sahasraśaḥ 06042010c sarvān abhyabhavac chabdān bhīmasenasya nisvanaḥ 06042011a taṁ śrutvā ninadaṁ tasya sainyās tava vitatrasuḥ 06042011c jīmūtasyeva nadataḥ śakrāśanisamasvanam 06042012a vāhanāni ca sarvāṇi śakr̥nmūtraṁ prasusruvuḥ 06042012c śabdena tasya vīrasya siṁhasyevetare mr̥gāḥ 06042013a darśayan ghoram ātmānaṁ mahābhram iva nādayan 06042013c vibhīṣayaṁs tava sutāṁs tava senāṁ samabhyayāt 06042014a tam āyāntaṁ maheṣvāsaṁ sodaryāḥ paryavārayan 06042014c chādayantaḥ śaravrātair meghā iva divākaram 06042015a duryodhanaś ca putras te durmukho duḥsahaḥ śalaḥ 06042015c duḥśāsanaś cātirathas tathā durmarṣaṇo nr̥pa 06042016a viviṁśatiś citraseno vikarṇaś ca mahārathaḥ 06042016c purumitro jayo bhojaḥ saumadattiś ca vīryavān 06042017a mahācāpāni dhunvanto jaladā iva vidyutaḥ 06042017c ādadānāś ca nārācān nirmuktāśīviṣopamān 06042018a atha tān draupadīputrāḥ saubhadraś ca mahārathaḥ 06042018c nakulaḥ sahadevaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06042019a dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ 06042019c vajrair iva mahāvegaiḥ śikharāṇi dharābhr̥tām 06042020a tasmin prathamasaṁmarde bhīmajyātalanisvane 06042020c tāvakānāṁ pareṣāṁ ca nāsīt kaś cit parāṅmukhaḥ 06042021a lāghavaṁ droṇaśiṣyāṇām apaśyaṁ bharatarṣabha 06042021c nimittavedhināṁ rājañ śarān utsr̥jatāṁ bhr̥śam 06042022a nopaśāmyati nirghoṣo dhanuṣāṁ kūjatāṁ tathā 06042022c viniśceruḥ śarā dīptā jyotīṁṣīva nabhastalāt 06042023a sarve tv anye mahīpālāḥ prekṣakā iva bhārata 06042023c dadr̥śur darśanīyaṁ taṁ bhīmaṁ jñātisamāgamam 06042024a tatas te jātasaṁrambhāḥ parasparakr̥tāgasaḥ 06042024c anyonyaspardhayā rājan vyāyacchanta mahārathāḥ 06042025a kurupāṇḍavasene te hastyaśvarathasaṁkule 06042025c śuśubhāte raṇe ’tīva paṭe citragate iva 06042026a tatas te pārthivāḥ sarve pragr̥hītaśarāsanāḥ 06042026c sahasainyāḥ samāpetuḥ putrasya tava śāsanāt 06042027a yudhiṣṭhireṇa cādiṣṭāḥ pārthivās te sahasraśaḥ 06042027c vinadantaḥ samāpetuḥ putrasya tava vāhinīm 06042028a ubhayoḥ senayos tīvraḥ sainyānāṁ sa samāgamaḥ 06042028c antardhīyata cādityaḥ sainyena rajasāvr̥taḥ 06042029a prayuddhānāṁ prabhagnānāṁ punar āvartatām api 06042029c nātra sveṣāṁ pareṣāṁ vā viśeṣaḥ samajāyata 06042030a tasmiṁs tu tumule yuddhe vartamāne mahābhaye 06042030c ati sarvāṇy anīkāni pitā te ’bhivyarocata 06043001 saṁjaya uvāca 06043001a pūrvāhṇe tasya raudrasya yuddham ahno viśāṁ pate 06043001c prāvartata mahāghoraṁ rājñāṁ dehāvakartanam 06043002a kurūṇāṁ pāṇḍavānāṁ ca saṁgrāme vijigīṣatām 06043002c siṁhānām iva saṁhrādo divam urvīṁ ca nādayan 06043003a āsīt kilakilāśabdas talaśaṅkharavaiḥ saha 06043003c jajñire siṁhanādāś ca śūrāṇāṁ pratigarjatām 06043004a talatrābhihatāś caiva jyāśabdā bharatarṣabha 06043004c pattīnāṁ pādaśabdāś ca vājināṁ ca mahāsvanāḥ 06043005a tottrāṅkuśanipātāś ca āyudhānāṁ ca nisvanāḥ 06043005c ghaṇṭāśabdāś ca nāgānām anyonyam abhidhāvatām 06043006a tasmin samudite śabde tumule lomaharṣaṇe 06043006c babhūva rathanirghoṣaḥ parjanyaninadopamaḥ 06043007a te manaḥ krūram ādhāya samabhityaktajīvitāḥ 06043007c pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ 06043008a svayaṁ śāṁtanavo rājann abhyadhāvad dhanaṁjayam 06043008c pragr̥hya kārmukaṁ ghoraṁ kāladaṇḍopamaṁ raṇe 06043009a arjuno ’pi dhanur gr̥hya gāṇḍīvaṁ lokaviśrutam 06043009c abhyadhāvata tejasvī gāṅgeyaṁ raṇamūrdhani 06043010a tāv ubhau kuruśārdūlau parasparavadhaiṣiṇau 06043010c gāṅgeyas tu raṇe pārthaṁ viddhvā nākampayad balī 06043010e tathaiva pāṇḍavo rājan bhīṣmaṁ nākampayad yudhi 06043011a sātyakiś ca maheṣvāsaḥ kr̥tavarmāṇam abhyayāt 06043011c tayoḥ samabhavad yuddhaṁ tumulaṁ lomaharṣaṇam 06043012a sātyakiḥ kr̥tavarmāṇaṁ kr̥tavarmā ca sātyakim 06043012c ānarchatuḥ śarair ghorais takṣamāṇau parasparam 06043013a tau śarācitasarvāṅgau śuśubhāte mahābalau 06043013c vasante puṣpaśabalau puṣpitāv iva kiṁśukau 06043014a abhimanyur maheṣvāso br̥hadbalam ayodhayat 06043014c tataḥ kosalako rājā saubhadrasya viśāṁ pate 06043014e dhvajaṁ ciccheda samare sārathiṁ ca nyapātayat 06043015a saubhadras tu tataḥ kruddhaḥ pātite rathasārathau 06043015c br̥hadbalaṁ mahārāja vivyādha navabhiḥ śaraiḥ 06043016a athāparābhyāṁ bhallābhyāṁ pītābhyām arimardanaḥ 06043016c dhvajam ekena ciccheda pārṣṇim ekena sārathim 06043016e anyonyaṁ ca śarais tīkṣṇaiḥ kruddhau rājaṁs tatakṣatuḥ 06043017a māninaṁ samare dr̥ptaṁ kr̥tavairaṁ mahāratham 06043017c bhīmasenas tava sutaṁ duryodhanam ayodhayat 06043018a tāv ubhau naraśārdūlau kurumukhyau mahābalau 06043018c anyonyaṁ śaravarṣābhyāṁ vavr̥ṣāte raṇājire 06043019a tau tu vīkṣya mahātmānau kr̥tinau citrayodhinau 06043019c vismayaḥ sarvabhūtānāṁ samapadyata bhārata 06043020a duḥśāsanas tu nakulaṁ pratyudyāya mahāratham 06043020c avidhyan niśitair bāṇair bahubhir marmabhedibhiḥ 06043021a tasya mādrīsutaḥ ketuṁ saśaraṁ ca śarāsanam 06043021c ciccheda niśitair bāṇaiḥ prahasann iva bhārata 06043021e athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārdayat 06043022a putras tu tava durdharṣo nakulasya mahāhave 06043022c yugeṣāṁ cicchide bāṇair dhvajaṁ caiva nyapātayat 06043023a durmukhaḥ sahadevaṁ tu pratyudyāya mahābalam 06043023c vivyādha śaravarṣeṇa yatamānaṁ mahāhave 06043024a sahadevas tato vīro durmukhasya mahāhave 06043024c śareṇa bhr̥śatīkṣṇena pātayām āsa sārathim 06043025a tāv anyonyaṁ samāsādya samare yuddhadurmadau 06043025c trāsayetāṁ śarair ghoraiḥ kr̥tapratikr̥taiṣiṇau 06043026a yudhiṣṭhiraḥ svayaṁ rājā madrarājānam abhyayāt 06043026c tasya madrādhipaś cāpaṁ dvidhā ciccheda māriṣa 06043027a tad apāsya dhanuś chinnaṁ kuntīputro yudhiṣṭhiraḥ 06043027c anyat kārmukam ādāya vegavad balavattaram 06043028a tato madreśvaraṁ rājā śaraiḥ saṁnataparvabhiḥ 06043028c chādayām āsa saṁkruddhas tiṣṭha tiṣṭheti cābravīt 06043029a dhr̥ṣṭadyumnas tato droṇam abhyadravata bhārata 06043029c tasya droṇaḥ susaṁkruddhaḥ parāsukaraṇaṁ dr̥ḍham 06043029e tridhā ciccheda samare yatamānasya kārmukam 06043030a śaraṁ caiva mahāghoraṁ kāladaṇḍam ivāparam 06043030c preṣayām āsa samare so ’sya kāye nyamajjata 06043031a athānyad dhanur ādāya sāyakāṁś ca caturdaśa 06043031c droṇaṁ drupadaputras tu prativivyādha saṁyuge 06043031e tāv anyonyaṁ susaṁkruddhau cakratuḥ subhr̥śaṁ raṇam 06043032a saumadattiṁ raṇe śaṅkho rabhasaṁ rabhaso yudhi 06043032c pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt 06043033a tasya vai dakṣiṇaṁ vīro nirbibheda raṇe bhujam 06043033c saumadattis tathā śaṅkhaṁ jatrudeśe samāhanat 06043034a tayoḥ samabhavad yuddhaṁ ghorarūpaṁ viśāṁ pate 06043034c dr̥ptayoḥ samare tūrṇaṁ vr̥travāsavayor iva 06043035a bāhlīkaṁ tu raṇe kruddhaṁ kruddharūpo viśāṁ pate 06043035c abhyadravad ameyātmā dhr̥ṣṭaketur mahārathaḥ 06043036a bāhlīkas tu tato rājan dhr̥ṣṭaketum amarṣaṇam 06043036c śarair bahubhir ānarchat siṁhanādam athānadat 06043037a cedirājas tu saṁkruddho bāhlīkaṁ navabhiḥ śaraiḥ 06043037c vivyādha samare tūrṇaṁ matto mattam iva dvipam 06043038a tau tatra samare kruddhau nardantau ca muhur muhuḥ 06043038c samīyatuḥ susaṁkruddhāv aṅgārakabudhāv iva 06043039a rākṣasaṁ krūrakarmāṇaṁ krūrakarmā ghaṭotkacaḥ 06043039c alambusaṁ pratyudiyād balaṁ śakra ivāhave 06043040a ghaṭotkacas tu saṁkruddho rākṣasaṁ taṁ mahābalam 06043040c navatyā sāyakais tīkṣṇair dārayām āsa bhārata 06043041a alambusas tu samare bhaimaseniṁ mahābalam 06043041c bahudhā vārayām āsa śaraiḥ saṁnataparvabhiḥ 06043042a vyabhrājetāṁ tatas tau tu saṁyuge śaravikṣatau 06043042c yathā devāsure yuddhe balaśakrau mahābalau 06043043a śikhaṇḍī samare rājan drauṇim abhyudyayau balī 06043043c aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam 06043044a nārācena sutīkṣṇena bhr̥śaṁ viddhvā vyakampayat 06043044c śikhaṇḍy api tato rājan droṇaputram atāḍayat 06043045a sāyakena supītena tīkṣṇena niśitena ca 06043045c tau jaghnatus tadānyonyaṁ śarair bahuvidhair mr̥dhe 06043046a bhagadattaṁ raṇe śūraṁ virāṭo vāhinīpatiḥ 06043046c abhyayāt tvarito rājaṁs tato yuddham avartata 06043047a virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ 06043047c abhyavarṣat susaṁkruddho megho vr̥ṣṭyā ivācalam 06043048a bhagadattas tatas tūrṇaṁ virāṭaṁ pr̥thivīpatim 06043048c chādayām āsa samare meghaḥ sūryam ivoditam 06043049a br̥hatkṣatraṁ tu kaikeyaṁ kr̥paḥ śāradvato yayau 06043049c taṁ kr̥paḥ śaravarṣeṇa chādayām āsa bhārata 06043050a gautamaṁ kekayaḥ kruddhaḥ śaravr̥ṣṭyābhyapūrayat 06043050c tāv anyonyaṁ hayān hatvā dhanuṣī vinikr̥tya vai 06043051a virathāv asiyuddhāya samīyatur amarṣaṇau 06043051c tayos tad abhavad yuddhaṁ ghorarūpaṁ sudāruṇam 06043052a drupadas tu tato rājā saindhavaṁ vai jayadratham 06043052c abhyudyayau saṁprahr̥ṣṭo hr̥ṣṭarūpaṁ paraṁtapa 06043053a tataḥ saindhavako rājā drupadaṁ viśikhais tribhiḥ 06043053c tāḍayām āsa samare sa ca taṁ pratyavidhyata 06043054a tayoḥ samabhavad yuddhaṁ ghorarūpaṁ sudāruṇam 06043054c īkṣitr̥prītijananaṁ śukrāṅgārakayor iva 06043055a vikarṇas tu sutas tubhyaṁ sutasomaṁ mahābalam 06043055c abhyayāj javanair aśvais tato yuddham avartata 06043056a vikarṇaḥ sutasomaṁ tu viddhvā nākampayac charaiḥ 06043056c sutasomo vikarṇaṁ ca tad adbhutam ivābhavat 06043057a suśarmāṇaṁ naravyāghraṁ cekitāno mahārathaḥ 06043057c abhyadravat susaṁkruddhaḥ pāṇḍavārthe parākramī 06043058a suśarmā tu mahārāja cekitānaṁ mahāratham 06043058c mahatā śaravarṣeṇa vārayām āsa saṁyuge 06043059a cekitāno ’pi saṁrabdhaḥ suśarmāṇaṁ mahāhave 06043059c prācchādayat tam iṣubhir mahāmegha ivācalam 06043060a śakuniḥ prativindhyaṁ tu parākrāntaṁ parākramī 06043060c abhyadravata rājendra matto mattam iva dvipam 06043061a yaudhiṣṭhiras tu saṁkruddhaḥ saubalaṁ niśitaiḥ śaraiḥ 06043061c vyadārayata saṁgrāme maghavān iva dānavam 06043062a śakuniḥ prativindhyaṁ tu pratividhyantam āhave 06043062c vyadārayan mahāprājñaḥ śaraiḥ saṁnataparvabhiḥ 06043063a sudakṣiṇaṁ tu rājendra kāmbojānāṁ mahāratham 06043063c śrutakarmā parākrāntam abhyadravata saṁyuge 06043064a sudakṣiṇas tu samare sāhadeviṁ mahāratham 06043064c viddhvā nākampayata vai mainākam iva parvatam 06043065a śrutakarmā tataḥ kruddhaḥ kāmbojānāṁ mahāratham 06043065c śarair bahubhir ānarchad dārayann iva sarvaśaḥ 06043066a irāvān atha saṁkruddhaḥ śrutāyuṣam amarṣaṇam 06043066c pratyudyayau raṇe yatto yattarūpataraṁ tataḥ 06043067a ārjunis tasya samare hayān hatvā mahārathaḥ 06043067c nanāda sumahan nādaṁ tat sainyaṁ pratyapūrayat 06043068a śrutāyus tv atha saṁkruddhaḥ phālguneḥ samare hayān 06043068c nijaghāna gadāgreṇa tato yuddham avartata 06043069a vindānuvindāv āvantyau kuntibhojaṁ mahāratham 06043069c sasenaṁ sasutaṁ vīraṁ saṁsasajjatur āhave 06043070a tatrādbhutam apaśyāma āvantyānāṁ parākramam 06043070c yad ayudhyan sthirā bhūtvā mahatyā senayā saha 06043071a anuvindas tu gadayā kuntibhojam atāḍayat 06043071c kuntibhojas tatas tūrṇaṁ śaravrātair avākirat 06043072a kuntibhojasutaś cāpi vindaṁ vivyādha sāyakaiḥ 06043072c sa ca taṁ prativivyādha tad adbhutam ivābhavat 06043073a kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa 06043073c sasainyās te sasainyāṁś ca yodhayām āsur āhave 06043074a vīrabāhuś ca te putro vairāṭiṁ rathasattamam 06043074c uttaraṁ yodhayām āsa vivyādha niśitaiḥ śaraiḥ 06043074e uttaraś cāpi taṁ dhīraṁ vivyādha niśitaiḥ śaraiḥ 06043075a cedirāṭ samare rājann ulūkaṁ samabhidravat 06043075c ulūkaś cāpi taṁ bāṇair niśitair lomavāhibhiḥ 06043076a tayor yuddhaṁ samabhavad ghorarūpaṁ viśāṁ pate 06043076c dārayetāṁ susaṁkruddhāv anyonyam aparājitau 06043077a evaṁ dvaṁdvasahasrāṇi rathavāraṇavājinām 06043077c padātīnāṁ ca samare tava teṣāṁ ca saṁkulam 06043078a muhūrtam iva tad yuddham āsīn madhuradarśanam 06043078c tata unmattavad rājan na prājñāyata kiṁ cana 06043079a gajo gajena samare rathī ca rathinaṁ yayau 06043079c aśvo ’śvaṁ samabhipretya padātiś ca padātinam 06043080a tato yuddhaṁ sudurdharṣaṁ vyākulaṁ samapadyata 06043080c śūrāṇāṁ samare tatra samāsādya parasparam 06043081a tatra devarṣayaḥ siddhāś cāraṇāś ca samāgatāḥ 06043081c praikṣanta tad raṇaṁ ghoraṁ devāsuraraṇopamam 06043082a tato dantisahasrāṇi rathānāṁ cāpi māriṣa 06043082c aśvaughāḥ puruṣaughāś ca viparītaṁ samāyayuḥ 06043083a tatra tatraiva dr̥śyante rathavāraṇapattayaḥ 06043083c sādinaś ca naravyāghra yudhyamānā muhur muhuḥ 06044001 saṁjaya uvāca 06044001a rājañ śatasahasrāṇi tatra tatra tadā tadā 06044001c nirmaryādaṁ prayuddhāni tat te vakṣyāmi bhārata 06044002a na putraḥ pitaraṁ jajñe na pitā putram aurasam 06044002c na bhrātā bhrātaraṁ tatra svasrīyaṁ na ca mātulaḥ 06044003a mātulaṁ na ca svasrīyo na sakhāyaṁ sakhā tathā 06044003c āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha 06044004a rathānīkaṁ naravyāghrāḥ ke cid abhyapatan rathaiḥ 06044004c abhajyanta yugair eva yugāni bharatarṣabha 06044005a ratheṣāś ca ratheṣābhiḥ kūbarā rathakūbaraiḥ 06044005c saṁhatāḥ saṁhataiḥ ke cit parasparajighāṁsavaḥ 06044006a na śekuś calituṁ ke cit saṁnipatya rathā rathaiḥ 06044006c prabhinnās tu mahākāyāḥ saṁnipatya gajā gajaiḥ 06044007a bahudhādārayan kruddhā viṣāṇair itaretaram 06044007c satomarapatākaiś ca vāraṇāḥ paravāraṇaiḥ 06044008a abhisr̥tya mahārāja vegavadbhir mahāgajaiḥ 06044008c dantair abhihatās tatra cukruśuḥ paramāturāḥ 06044009a abhinītāś ca śikṣābhis tottrāṅkuśasamāhatāḥ 06044009c suprabhinnāḥ prabhinnānāṁ saṁmukhābhimukhā yayuḥ 06044010a prabhinnair api saṁsaktāḥ ke cit tatra mahāgajāḥ 06044010c krauñcavan ninadaṁ muktvā prādravanta tatas tataḥ 06044011a samyak praṇītā nāgāś ca prabhinnakaraṭāmukhāḥ 06044011c r̥ṣṭitomaranārācair nirviddhā varavāraṇāḥ 06044012a vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ 06044012c prādravanta diśaḥ ke cin nadanto bhairavān ravān 06044013a gajānāṁ pādarakṣās tu vyūḍhoraskāḥ prahāriṇaḥ 06044013c r̥ṣṭibhiś ca dhanurbhiś ca vimalaiś ca paraśvadhaiḥ 06044014a gadābhir musalaiś caiva bhiṇḍipālaiḥ satomaraiḥ 06044014c āyasaiḥ parighaiś caiva nistriṁśair vimalaiḥ śitaiḥ 06044015a pragr̥hītaiḥ susaṁrabdhā dhāvamānās tatas tataḥ 06044015c vyadr̥śyanta mahārāja parasparajighāṁsavaḥ 06044016a rājamānāś ca nistriṁśāḥ saṁsiktā naraśoṇitaiḥ 06044016c pratyadr̥śyanta śūrāṇām anyonyam abhidhāvatām 06044017a avakṣiptāvadhūtānām asīnāṁ vīrabāhubhiḥ 06044017c saṁjajñe tumulaḥ śabdaḥ patatāṁ paramarmasu 06044018a gadāmusalarugṇānāṁ bhinnānāṁ ca varāsibhiḥ 06044018c dantidantāvabhinnānāṁ mr̥ditānāṁ ca dantibhiḥ 06044019a tatra tatra naraughāṇāṁ krośatām itaretaram 06044019c śuśruvur dāruṇā vācaḥ pretānām iva bhārata 06044020a hayair api hayārohāś cāmarāpīḍadhāribhiḥ 06044020c haṁsair iva mahāvegair anyonyam abhidudruvuḥ 06044021a tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ 06044021c āśugā vimalās tīkṣṇāḥ saṁpetur bhujagopamāḥ 06044022a aśvair agryajavaiḥ ke cid āplutya mahato rathān 06044022c śirāṁsy ādadire vīrā rathinām aśvasādinaḥ 06044023a bahūn api hayārohān bhallaiḥ saṁnataparvabhiḥ 06044023c rathī jaghāna saṁprāpya bāṇagocaram āgatān 06044024a nagameghapratīkāśāś cākṣipya turagān gajāḥ 06044024c pādair evāvamr̥dnanta mattāḥ kanakabhūṣaṇāḥ 06044025a pāṭyamāneṣu kumbheṣu pārśveṣv api ca vāraṇāḥ 06044025c prāsair vinihatāḥ ke cid vineduḥ paramāturāḥ 06044026a sāśvārohān hayān ke cid unmathya varavāraṇāḥ 06044026c sahasā cikṣipus tatra saṁkule bhairave sati 06044027a sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ 06044027c rathaughān avamr̥dnantaḥ sadhvajān paricakramuḥ 06044028a puṁstvād abhimadatvāc ca ke cid atra mahāgajāḥ 06044028c sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇais tathā 06044029a ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ 06044029c vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ 06044030a āśugā vimalās tīkṣṇāḥ saṁpetur bhujagopamāḥ 06044030c narāśvakāyān nirbhidya lauhāni kavacāni ca 06044031a nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ 06044031c maholkāpratimā ghorās tatra tatra viśāṁ pate 06044032a dvīpicarmāvanaddhaiś ca vyāghracarmaśayair api 06044032c vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe 06044033a abhiplutam abhikruddham ekapārśvāvadāritam 06044033c vidarśayantaḥ saṁpetuḥ khaḍgacarmaparaśvadhaiḥ 06044034a śaktibhir dāritāḥ ke cit saṁchinnāś ca paraśvadhaiḥ 06044034c hastibhir mr̥ditāḥ ke cit kṣuṇṇāś cānye turaṁgamaiḥ 06044035a rathaneminikr̥ttāś ca nikr̥ttā niśitaiḥ śaraiḥ 06044035c vikrośanti narā rājaṁs tatra tatra sma bāndhavān 06044036a putrān anye pitr̥̄n anye bhrātr̥̄ṁś ca saha bāndhavaiḥ 06044036c mātulān bhāgineyāṁś ca parān api ca saṁyuge 06044037a vikīrṇāntrāḥ subahavo bhagnasakthāś ca bhārata 06044037c bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ 06044037e krandantaḥ samadr̥śyanta tr̥ṣitā jīvitepsavaḥ 06044038a tr̥ṣṇāparigatāḥ ke cid alpasattvā viśāṁ pate 06044038c bhūmau nipatitāḥ saṁkhye jalam eva yayācire 06044039a rudhiraughapariklinnāḥ kliśyamānāś ca bhārata 06044039c vyanindan bhr̥śam ātmānaṁ tava putrāṁś ca saṁgatān 06044040a apare kṣatriyāḥ śūrāḥ kr̥tavairāḥ parasparam 06044040c naiva śastraṁ vimuñcanti naiva krandanti māriṣa 06044040e tarjayanti ca saṁhr̥ṣṭās tatra tatra parasparam 06044041a nirdaśya daśanaiś cāpi krodhāt svadaśanacchadān 06044041c bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam 06044042a apare kliśyamānās tu vraṇārtāḥ śarapīḍitāḥ 06044042c niṣkūjāḥ samapadyanta dr̥ḍhasattvā mahābalāḥ 06044043a anye tu virathāḥ śūrā ratham anyasya saṁyuge 06044043c prārthayānā nipatitāḥ saṁkṣuṇṇā varavāraṇaiḥ 06044043e aśobhanta mahārāja puṣpitā iva kiṁśukāḥ 06044044a saṁbabhūvur anīkeṣu bahavo bhairavasvanāḥ 06044044c vartamāne mahābhīme tasmin vīravarakṣaye 06044045a ahanat tu pitā putraṁ putraś ca pitaraṁ raṇe 06044045c svasrīyo mātulaṁ cāpi svasrīyaṁ cāpi mātulaḥ 06044046a sakhāyaṁ ca sakhā rājan saṁbandhī bāndhavaṁ tathā 06044046c evaṁ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha 06044047a vartamāne bhaye tasmin nirmaryāde mahāhave 06044047c bhīṣmam āsādya pārthānāṁ vāhinī samakampata 06044048a ketunā pañcatāreṇa tālena bharatarṣabha 06044048c rājatena mahābāhur ucchritena mahārathe 06044048e babhau bhīṣmas tadā rājaṁś candramā iva meruṇā 06045001 saṁjaya uvāca 06045001a gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe 06045001c vartamāne mahāraudre mahāvīravarakṣaye 06045002a durmukhaḥ kr̥tavarmā ca kr̥paḥ śalyo viviṁśatiḥ 06045002c bhīṣmaṁ jugupur āsādya tava putreṇa coditāḥ 06045003a etair atirathair guptaḥ pañcabhir bharatarṣabha 06045003c pāṇḍavānām anīkāni vijagāhe mahārathaḥ 06045004a cedikāśikarūṣeṣu pāñcāleṣu ca bhārata 06045004c bhīṣmasya bahudhā tālaś caran ketur adr̥śyata 06045005a śirāṁsi ca tadā bhīṣmo bāhūṁś cāpi sahāyudhān 06045005c nicakarta mahāvegair bhallaiḥ saṁnataparvabhiḥ 06045006a nr̥tyato rathamārgeṣu bhīṣmasya bharatarṣabha 06045006c ke cid ārtasvaraṁ cakrur nāgā marmaṇi tāḍitāḥ 06045007a abhimanyuḥ susaṁkruddhaḥ piśaṅgais turagottamaiḥ 06045007c saṁyuktaṁ ratham āsthāya prāyād bhīṣmarathaṁ prati 06045008a jāmbūnadavicitreṇa karṇikāreṇa ketunā 06045008c abhyavarṣata bhīṣmaṁ ca tāṁś caiva rathasattamān 06045009a sa tālaketos tīkṣṇena ketum āhatya patriṇā 06045009c bhīṣmeṇa yuyudhe vīras tasya cānucaraiḥ saha 06045010a kr̥tavarmāṇam ekena śalyaṁ pañcabhir āyasaiḥ 06045010c viddhvā navabhir ānarchac chitāgraiḥ prapitāmaham 06045011a pūrṇāyatavisr̥ṣṭena samyak praṇihitena ca 06045011c dhvajam ekena vivyādha jāmbūnadavibhūṣitam 06045012a durmukhasya tu bhallena sarvāvaraṇabhedinā 06045012c jahāra sāratheḥ kāyāc chiraḥ saṁnataparvaṇā 06045013a dhanuś ciccheda bhallena kārtasvaravibhūṣitam 06045013c kr̥pasya niśitāgreṇa tāṁś ca tīkṣṇamukhaiḥ śaraiḥ 06045014a jaghāna paramakruddho nr̥tyann iva mahārathaḥ 06045014c tasya lāghavam udvīkṣya tutuṣur devatā api 06045015a labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ 06045015c sattvavantam amanyanta sākṣād iva dhanaṁjayam 06045016a tasya lāghavamārgastham alātasadr̥śaprabham 06045016c diśaḥ paryapatac cāpaṁ gāṇḍīvam iva ghoṣavat 06045017a tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ 06045017c vivyādha samare tūrṇam ārjuniṁ paravīrahā 06045018a dhvajaṁ cāsya tribhir bhallaiś ciccheda paramaujasaḥ 06045018c sārathiṁ ca tribhir bāṇair ājaghāna yatavrataḥ 06045019a tathaiva kr̥tavarmā ca kr̥paḥ śalyaś ca māriṣa 06045019c viddhvā nākampayat kārṣṇiṁ mainākam iva parvatam 06045020a sa taiḥ parivr̥taḥ śūro dhārtarāṣṭrair mahārathaiḥ 06045020c vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati 06045021a tatas teṣāṁ mahāstrāṇi saṁvārya śaravr̥ṣṭibhiḥ 06045021c nanāda balavān kārṣṇir bhīṣmāya visr̥jañ śarān 06045022a tatrāsya sumahad rājan bāhvor balam adr̥śyata 06045022c yatamānasya samare bhīṣmam ardayataḥ śaraiḥ 06045023a parākrāntasya tasyaiva bhīṣmo ’pi prāhiṇoc charān 06045023c sa tāṁś ciccheda samare bhīṣmacāpacyutāñ śarān 06045024a tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ 06045024c ciccheda samare vīras tata uccukruśur janāḥ 06045025a sa rājato mahāskandhas tālo hemavibhūṣitaḥ 06045025c saubhadraviśikhaiś chinnaḥ papāta bhuvi bhārata 06045026a dhvajaṁ saubhadraviśikhaiḥ patitaṁ bharatarṣabha 06045026c dr̥ṣṭvā bhīmo ’nadad dhr̥ṣṭaḥ saubhadram abhiharṣayan 06045027a atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca 06045027c prāduścakre mahāraudraḥ kṣaṇe tasmin mahābalaḥ 06045028a tataḥ śatasahasreṇa saubhadraṁ prapitāmahaḥ 06045028c avākirad ameyātmā śarāṇāṁ nataparvaṇām 06045029a tato daśa maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ 06045029c rakṣārtham abhyadhāvanta saubhadraṁ tvaritā rathaiḥ 06045030a virāṭaḥ saha putreṇa dhr̥ṣṭadyumnaś ca pārṣataḥ 06045030c bhīmaś ca kekayāś caiva sātyakiś ca viśāṁ pate 06045031a javenāpatatāṁ teṣāṁ bhīṣmaḥ śāṁtanavo raṇe 06045031c pāñcālyaṁ tribhir ānarchat sātyakiṁ niśitaiḥ śaraiḥ 06045032a pūrṇāyatavisr̥ṣṭena kṣureṇa niśitena ca 06045032c dhvajam ekena ciccheda bhīmasenasya patriṇā 06045033a jāmbūnadamayaḥ ketuḥ kesarī narasattama 06045033c papāta bhīmasenasya bhīṣmeṇa mathito rathāt 06045034a bhīmasenas tribhir viddhvā bhīṣmaṁ śāṁtanavaṁ raṇe 06045034c kr̥pam ekena vivyādha kr̥tavarmāṇam aṣṭabhiḥ 06045035a pragr̥hītāgrahastena vairāṭir api dantinā 06045035c abhyadravata rājānaṁ madrādhipatim uttaraḥ 06045036a tasya vāraṇarājasya javenāpatato rathī 06045036c śalyo nivārayām āsa vegam apratimaṁ raṇe 06045037a tasya kruddhaḥ sa nāgendro br̥hataḥ sādhuvāhinaḥ 06045037c padā yugam adhiṣṭhāya jaghāna caturo hayān 06045038a sa hatāśve rathe tiṣṭhan madrādhipatir āyasīm 06045038c uttarāntakarīṁ śaktiṁ cikṣepa bhujagopamām 06045039a tayā bhinnatanutrāṇaḥ praviśya vipulaṁ tamaḥ 06045039c sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ 06045040a samādāya ca śalyo ’sim avaplutya rathottamāt 06045040c vāraṇendrasya vikramya cicchedātha mahākaram 06045041a bhinnamarmā śaravrātaiś chinnahastaḥ sa vāraṇaḥ 06045041c bhīmam ārtasvaraṁ kr̥tvā papāta ca mamāra ca 06045042a etad īdr̥śakaṁ kr̥tvā madrarājo mahārathaḥ 06045042c āruroha rathaṁ tūrṇaṁ bhāsvaraṁ kr̥tavarmaṇaḥ 06045043a uttaraṁ nihataṁ dr̥ṣṭvā vairāṭir bhrātaraṁ śubham 06045043c kr̥tavarmaṇā ca sahitaṁ dr̥ṣṭvā śalyam avasthitam 06045043e śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva 06045044a sa visphārya mahac cāpaṁ kārtasvaravibhūṣitam 06045044c abhyadhāvaj jighāṁsan vai śalyaṁ madrādhipaṁ balī 06045045a mahatā rathavaṁśena samantāt parivāritaḥ 06045045c sr̥jan bāṇamayaṁ varṣaṁ prāyāc chalyarathaṁ prati 06045046a tam āpatantaṁ saṁprekṣya mattavāraṇavikramam 06045046c tāvakānāṁ rathāḥ sapta samantāt paryavārayan 06045046e madrarājaṁ parīpsanto mr̥tyor daṁṣṭrāntaraṁ gatam 06045047a tato bhīṣmo mahābāhur vinadya jalado yathā 06045047c tālamātraṁ dhanur gr̥hya śaṅkham abhyadravad raṇe 06045048a tam udyatam udīkṣyātha maheṣvāsaṁ mahābalam 06045048c saṁtrastā pāṇḍavī senā vātavegahateva nauḥ 06045049a tatrārjunaḥ saṁtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ 06045049c bhīṣmād rakṣyo ’yam adyeti tato yuddham avartata 06045050a hāhākāro mahān āsīd yodhānāṁ yudhi yudhyatām 06045050c tejas tejasi saṁpr̥ktam ity evaṁ vismayaṁ yayuḥ 06045051a atha śalyo gadāpāṇir avatīrya mahārathāt 06045051c śaṅkhasya caturo vāhān ahanad bharatarṣabha 06045052a sa hatāśvād rathāt tūrṇaṁ khaḍgam ādāya vidrutaḥ 06045052c bībhatsoḥ syandanaṁ prāpya tataḥ śāntim avindata 06045053a tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ 06045053c yair antarikṣaṁ bhūmiś ca sarvataḥ samavastr̥tam 06045054a pāñcālān atha matsyāṁś ca kekayāṁś ca prabhadrakān 06045054c bhīṣmaḥ praharatāṁ śreṣṭhaḥ pātayām āsa mārgaṇaiḥ 06045055a utsr̥jya samare tūrṇaṁ pāṇḍavaṁ savyasācinam 06045055c abhyadravata pāñcālyaṁ drupadaṁ senayā vr̥tam 06045055e priyaṁ saṁbandhinaṁ rājañ śarān avakiran bahūn 06045056a agnineva pradagdhāni vanāni śiśirātyaye 06045056c śaradagdhāny adr̥śyanta sainyāni drupadasya ha 06045056e atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ 06045057a madhyaṁdine yathādityaṁ tapantam iva tejasā 06045057c na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṁ nirīkṣitum 06045058a vīkṣāṁ cakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ 06045058c trātāraṁ nādhyagacchanta gāvaḥ śītārditā iva 06045059a hatavipradrute sainye nirutsāhe vimardite 06045059c hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata 06045060a tato bhīṣmaḥ śāṁtanavo nityaṁ maṇḍalakārmukaḥ 06045060c mumoca bāṇān dīptāgrān ahīn āśīviṣān iva 06045061a śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ 06045061c jaghāna pāṇḍavarathān ādiśyādiśya bhārata 06045062a tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ 06045062c prāpte cāstaṁ dinakare na prājñāyata kiṁ cana 06045063a bhīṣmaṁ ca samudīryantaṁ dr̥ṣṭvā pārthā mahāhave 06045063c avahāram akurvanta sainyānāṁ bharatarṣabha 06046001 saṁjaya uvāca 06046001a kr̥te ’vahāre sainyānāṁ prathame bharatarṣabha 06046001c bhīṣme ca yudhi saṁrabdhe hr̥ṣṭe duryodhane tathā 06046002a dharmarājas tatas tūrṇam abhigamya janārdanam 06046002c bhrātr̥bhiḥ sahitaḥ sarvaiḥ sarvaiś caiva janeśvaraiḥ 06046003a śucā paramayā yuktaś cintayānaḥ parājayam 06046003c vārṣṇeyam abravīd rājan dr̥ṣṭvā bhīṣmasya vikramam 06046004a kr̥ṣṇa paśya maheṣvāsaṁ bhīṣmaṁ bhīmaparākramam 06046004c śarair dahantaṁ sainyaṁ me grīṣme kakṣam ivānalam 06046005a katham enaṁ mahātmānaṁ śakṣyāmaḥ prativīkṣitum 06046005c lelihyamānaṁ sainyaṁ me haviṣmantam ivānalam 06046006a etaṁ hi puruṣavyāghraṁ dhanuṣmantaṁ mahābalam 06046006c dr̥ṣṭvā vipradrutaṁ sainyaṁ madīyaṁ mārgaṇāhatam 06046007a śakyo jetuṁ yamaḥ kruddho vajrapāṇiś ca saṁyuge 06046007c varuṇaḥ pāśabhr̥c cāpi kubero vā gadādharaḥ 06046008a na tu bhīṣmo mahātejāḥ śakyo jetuṁ mahābalaḥ 06046008c so ’ham evaṁ gate magno bhīṣmāgādhajale ’plavaḥ 06046009a ātmano buddhidaurbalyād bhīṣmam āsādya keśava 06046009c vanaṁ yāsyāmi govinda śreyo me tatra jīvitum 06046010a na tv imān pr̥thivīpālān dātuṁ bhīṣmāya mr̥tyave 06046010c kṣapayiṣyati senāṁ me kr̥ṣṇa bhīṣmo mahāstravit 06046011a yathānalaṁ prajvalitaṁ pataṁgāḥ samabhidrutāḥ 06046011c vināśāyaiva gacchanti tathā me sainiko janaḥ 06046012a kṣayaṁ nīto ’smi vārṣṇeya rājyahetoḥ parākramī 06046012c bhrātaraś caiva me vīrāḥ karśitāḥ śarapīḍitāḥ 06046013a matkr̥te bhrātr̥sauhārdād rājyād bhraṣṭās tathā sukhāt 06046013c jīvitaṁ bahu manye ’haṁ jīvitaṁ hy adya durlabham 06046014a jīvitasya hi śeṣeṇa tapas tapsyāmi duścaram 06046014c na ghātayiṣyāmi raṇe mitrāṇīmāni keśava 06046015a rathān me bahusāhasrān divyair astrair mahābalaḥ 06046015c ghātayaty aniśaṁ bhīṣmaḥ pravarāṇāṁ prahāriṇām 06046016a kiṁ nu kr̥tvā kr̥taṁ me syād brūhi mādhava māciram 06046016c madhyastham iva paśyāmi samare savyasācinam 06046017a eko bhīmaḥ paraṁ śaktyā yudhyaty eṣa mahābhujaḥ 06046017c kevalaṁ bāhuvīryeṇa kṣatradharmam anusmaran 06046018a gadayā vīraghātinyā yathotsāhaṁ mahāmanāḥ 06046018c karoty asukaraṁ karma gajāśvarathapattiṣu 06046019a nālam eṣa kṣayaṁ kartuṁ parasainyasya māriṣa 06046019c ārjavenaiva yuddhena vīra varṣaśatair api 06046020a eko ’stravit sakhā te ’yaṁ so ’py asmān samupekṣate 06046020c nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā 06046021a divyāny astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ 06046021c dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ 06046022a kr̥ṣṇa bhīṣmaḥ susaṁrabdhaḥ sahitaḥ sarvapārthivaiḥ 06046022c kṣapayiṣyati no nūnaṁ yādr̥śo ’sya parākramaḥ 06046023a sa tvaṁ paśya maheṣvāsaṁ yogīṣvara mahāratham 06046023c yo bhīṣmaṁ śamayet saṁkhye dāvāgniṁ jalado yathā 06046024a tava prasādād govinda pāṇḍavā nihatadviṣaḥ 06046024c svarājyam anusaṁprāptā modiṣyanti sabāndhavāḥ 06046025a evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ 06046025c ciram antarmanā bhūtvā śokopahatacetanaḥ 06046026a śokārtaṁ pāṇḍavaṁ jñātvā duḥkhena hatacetasam 06046026c abravīt tatra govindo harṣayan sarvapāṇḍavān 06046027a mā śuco bharataśreṣṭha na tvaṁ śocitum arhasi 06046027c yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ 06046028a ahaṁ ca priyakr̥d rājan sātyakiś ca mahārathaḥ 06046028c virāṭadrupadau vr̥ddhau dhr̥ṣṭadyumnaś ca pārṣataḥ 06046029a tathaiva sabalāḥ sarve rājāno rājasattama 06046029c tvatprasādaṁ pratīkṣante tvadbhaktāś ca viśāṁ pate 06046030a eṣa te pārṣato nityaṁ hitakāmaḥ priye rataḥ 06046030c senāpatyam anuprāpto dhr̥ṣṭadyumno mahābalaḥ 06046030e śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṁ kila 06046031a etac chrutvā tato rājā dhr̥ṣṭadyumnaṁ mahāratham 06046031c abravīt samitau tasyāṁ vāsudevasya śr̥ṇvataḥ 06046032a dhr̥ṣṭadyumna nibodhedaṁ yat tvā vakṣyāmi māriṣa 06046032c nātikramyaṁ bhavet tac ca vacanaṁ mama bhāṣitam 06046033a bhavān senāpatir mahyaṁ vāsudevena saṁmataḥ 06046033c kārttikeyo yathā nityaṁ devānām abhavat purā 06046033e tathā tvam api pāṇḍūnāṁ senānīḥ puruṣarṣabha 06046034a sa tvaṁ puruṣaśārdūla vikramya jahi kauravān 06046034c ahaṁ ca tvānuyāsyāmi bhīmaḥ kr̥ṣṇaś ca māriṣa 06046035a mādrīputrau ca sahitau draupadeyāś ca daṁśitāḥ 06046035c ye cānye pr̥thivīpālāḥ pradhānāḥ puruṣarṣabha 06046036a tata uddharṣayan sarvān dhr̥ṣṭadyumno ’bhyabhāṣata 06046036c ahaṁ droṇāntakaḥ pārtha vihitaḥ śaṁbhunā purā 06046037a raṇe bhīṣmaṁ tathā droṇaṁ kr̥paṁ śalyaṁ jayadratham 06046037c sarvān adya raṇe dr̥ptān pratiyotsyāmi pārthiva 06046038a athotkruṣṭaṁ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ 06046038c samudyate pārthivendre pārṣate śatrusūdane 06046039a tam abravīt tataḥ pārthaḥ pārṣataṁ pr̥tanāpatim 06046039c vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ 06046040a yaṁ br̥haspatir indrāya tadā devāsure ’bravīt 06046040c taṁ yathāvat prativyūha parānīkavināśanam 06046040e adr̥ṣṭapūrvaṁ rājānaḥ paśyantu kurubhiḥ saha 06046041a tathoktaḥ sa nr̥devena viṣṇur vajrabhr̥tā iva 06046041c prabhāte sarvasainyānām agre cakre dhanaṁjayam 06046042a ādityapathagaḥ ketus tasyādbhutamanoramaḥ 06046042c śāsanāt puruhūtasya nirmito viśvakarmaṇā 06046043a indrāyudhasavarṇābhiḥ patākābhir alaṁkr̥taḥ 06046043c ākāśaga ivākāśe gandharvanagaropamaḥ 06046043e nr̥tyamāna ivābhāti rathacaryāsu māriṣa 06046044a tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā 06046044c babhūva paramopetaḥ svayaṁbhūr iva bhānunā 06046045a śiro ’bhūd drupado rājā mahatyā senayā vr̥taḥ 06046045c kuntibhojaś ca caidyaś ca cakṣuṣy āstāṁ janeśvara 06046046a dāśārṇakāḥ prayāgāś ca dāśerakagaṇaiḥ saha 06046046c anūpagāḥ kirātāś ca grīvāyāṁ bharatarṣabha 06046047a paṭaccaraiś ca huṇḍaiś ca rājan pauravakais tathā 06046047c niṣādaiḥ sahitaś cāpi pr̥ṣṭham āsīd yudhiṣṭhiraḥ 06046048a pakṣau tu bhīmasenaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06046048c draupadeyābhimanyuś ca sātyakiś ca mahārathaḥ 06046049a piśācā daradāś caiva puṇḍrāḥ kuṇḍīviṣaiḥ saha 06046049c maḍakā laḍakāś caiva taṅgaṇāḥ parataṅgaṇāḥ 06046050a bāhlikās tittirāś caiva colāḥ pāṇḍyāś ca bhārata 06046050c ete janapadā rājan dakṣiṇaṁ pakṣam āśritāḥ 06046051a agniveṣyā jagattuṇḍāḥ paladāśāś ca bhārata 06046051c śabarās tumbupāś caiva vatsāś ca saha nākulaiḥ 06046051e nakulaḥ sahadevaś ca vāmaṁ pārśvaṁ samāśritāḥ 06046052a rathānām ayutaṁ pakṣau śiraś ca niyutaṁ tathā 06046052c pr̥ṣṭham arbudam evāsīt sahasrāṇi ca viṁśatiḥ 06046052e grīvāyāṁ niyutaṁ cāpi sahasrāṇi ca saptatiḥ 06046053a pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ 06046053c jagmuḥ parivr̥tā rājaṁś calanta iva parvatāḥ 06046054a jaghanaṁ pālayām āsa virāṭaḥ saha kekayaiḥ 06046054c kāśirājaś ca śaibyaś ca rathānām ayutais tribhiḥ 06046055a evam etaṁ mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ 06046055c sūryodayanam icchantaḥ sthitā yuddhāya daṁśitāḥ 06046056a teṣām ādityavarṇāni vimalāni mahānti ca 06046056c śvetacchatrāṇy aśobhanta vāraṇeṣu ratheṣu ca 06047001 saṁjaya uvāca 06047001a krauñcaṁ tato mahāvyūham abhedyaṁ tanayas tava 06047001c vyūḍhaṁ dr̥ṣṭvā mahāghoraṁ pārthenāmitatejasā 06047002a ācāryam upasaṁgamya kr̥paṁ śalyaṁ ca māriṣa 06047002c saumadattiṁ vikarṇaṁ ca aśvatthāmānam eva ca 06047003a duḥśāsanādīn bhrātr̥̄ṁś ca sa sarvān eva bhārata 06047003c anyāṁś ca subahūñ śūrān yuddhāya samupāgatān 06047004a prāhedaṁ vacanaṁ kāle harṣayaṁs tanayas tava 06047004c nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ 06047005a ekaikaśaḥ samarthā hi yūyaṁ sarve mahārathāḥ 06047005c pāṇḍuputrān raṇe hantuṁ sasainyān kim u saṁhatāḥ 06047006a aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam 06047006c paryāptaṁ tv idam eteṣāṁ balaṁ pārthivasattamāḥ 06047007a saṁsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā 06047007c ārevakās trigartāś ca madrakā yavanās tathā 06047008a śatruṁjayena sahitās tathā duḥśāsanena ca 06047008c vikarṇena ca vīreṇa tathā nandopanandakaiḥ 06047009a citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ 06047009c bhīṣmam evābhirakṣantu saha sainyapuraskr̥tāḥ 06047010a tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa 06047010c avyūhanta mahāvyūhaṁ pāṇḍūnāṁ pratibādhane 06047011a bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ 06047011c yayau prakarṣan mahatīṁ vāhinīṁ surarāḍ iva 06047012a tam anvayān maheṣvāso bhāradvājaḥ pratāpavān 06047012c kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṁ pate 06047013a vidarbhair mekalaiś caiva karṇaprāvaraṇair api 06047013c sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam 06047014a gāndhārāḥ sindhusauvīrāḥ śibayo ’tha vasātayaḥ 06047014c śakuniś ca svasainyena bhāradvājam apālayat 06047015a tato duryodhano rājā sahitaḥ sarvasodaraiḥ 06047015c aśvātakair vikarṇaiś ca tathā śarmilakosalaiḥ 06047016a daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ 06047016c abhyarakṣata saṁhr̥ṣṭaḥ saubaleyasya vāhinīm 06047017a bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa 06047017c vindānuvindāv āvantyau vāmaṁ pārśvam apālayan 06047018a saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ 06047018c śatāyuś ca śrutāyuś ca dakṣiṇaṁ pārśvam āsthitāḥ 06047019a aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 06047019c mahatyā senayā sārdhaṁ senāpr̥ṣṭhe vyavasthitāḥ 06047020a pr̥ṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ 06047020c ketumān vasudānaś ca putraḥ kāśyasya cābhibhūḥ 06047021a tatas te tāvakāḥ sarve hr̥ṣṭā yuddhāya bhārata 06047021c dadhmuḥ śaṅkhān mudā yuktāḥ siṁhanādāṁś ca nādayan 06047022a teṣāṁ śrutvā tu hr̥ṣṭānāṁ kuruvr̥ddhaḥ pitāmahaḥ 06047022c siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān 06047023a tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ 06047023c ānakāś cābhyahanyanta sa śabdas tumulo ’bhavat 06047024a tataḥ śvetair hayair yukte mahati syandane sthitau 06047024c pradadhmatuḥ śaṅkhavarau hemaratnapariṣkr̥tau 06047025a pāñcajanyaṁ hr̥ṣīkeśo devadattaṁ dhanaṁjayaḥ 06047025c pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kodaraḥ 06047026a anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ 06047026c nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 06047027a kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ 06047027c dhr̥ṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ 06047028a pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ 06047028c sarve dadhmur mahāśaṅkhān siṁhanādāṁś ca nedire 06047029a sa ghoṣaḥ sumahāṁs tatra vīrais taiḥ samudīritaḥ 06047029c nabhaś ca pr̥thivīṁ caiva tumulo vyanunādayat 06047030a evam ete mahārāja prahr̥ṣṭāḥ kurupāṇḍavāḥ 06047030c punar yuddhāya saṁjagmus tāpayānāḥ parasparam 06048001 dhr̥tarāṣṭra uvāca 06048001a evaṁ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca 06048001c kathaṁ praharatāṁ śreṣṭhāḥ saṁprahāraṁ pracakrire 06048002 saṁjaya uvāca 06048002a samaṁ vyūḍheṣv anīkeṣu saṁnaddhā ruciradhvajāḥ 06048002c apāram iva saṁdr̥śya sāgarapratimaṁ balam 06048003a teṣāṁ madhye sthito rājā putro duryodhanas tava 06048003c abravīt tāvakān sarvān yudhyadhvam iti daṁśitāḥ 06048004a te manaḥ krūram āsthāya samabhityaktajīvitāḥ 06048004c pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ 06048005a tato yuddhaṁ samabhavat tumulaṁ lomaharṣaṇam 06048005c tāvakānāṁ pareṣāṁ ca vyatiṣaktarathadvipam 06048006a muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ 06048006c saṁnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca 06048007a tathā pravr̥tte saṁgrāme dhanur udyamya daṁśitaḥ 06048007c abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ 06048008a saubhadre bhīmasene ca śaineye ca mahārathe 06048008c kekaye ca virāṭe ca dhr̥ṣṭadyumne ca pārṣate 06048009a eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ 06048009c vavarṣa śaravarṣāṇi vr̥ddhaḥ kurupitāmahaḥ 06048010a prākampata mahāvyūhas tasmin vīrasamāgame 06048010c sarveṣām eva sainyānām āsīd vyatikaro mahān 06048011a sāditadhvajanāgāś ca hatapravaravājinaḥ 06048011c viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ 06048012a arjunas tu naravyāghro dr̥ṣṭvā bhīṣmaṁ mahāratham 06048012c vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ 06048013a eṣa bhīṣmaḥ susaṁkruddho vārṣṇeya mama vāhinīm 06048013c nāśayiṣyati suvyaktaṁ duryodhanahite rataḥ 06048014a eṣa droṇaḥ kr̥paḥ śalyo vikarṇaś ca janārdana 06048014c dhārtarāṣṭrāś ca sahitā duryodhanapurogamāḥ 06048015a pāñcālān nihaniṣyanti rakṣitā dr̥ḍhadhanvanā 06048015c so ’haṁ bhīṣmaṁ gamiṣyāmi sainyahetor janārdana 06048016a tam abravīd vāsudevo yatto bhava dhanaṁjaya 06048016c eṣa tvā prāpaye vīra pitāmaharathaṁ prati 06048017a evam uktvā tataḥ śaurī rathaṁ taṁ lokaviśrutam 06048017c prāpayām āsa bhīṣmāya rathaṁ prati janeśvara 06048018a cañcadbahupatākena balākāvarṇavājinā 06048018c samucchritamahābhīmanadadvānaraketunā 06048018e mahatā meghanādena rathenādityavarcasā 06048019a vinighnan kauravānīkaṁ śūrasenāṁś ca pāṇḍavaḥ 06048019c āyāc charān nudañ śīghraṁ suhr̥cchoṣavināśanaḥ 06048020a tam āpatantaṁ vegena prabhinnam iva vāraṇam 06048020c trāsayānaṁ raṇe śūrān pātayantaṁ ca sāyakaiḥ 06048021a saindhavapramukhair guptaḥ prācyasauvīrakekayaiḥ 06048021c sahasā pratyudīyāya bhīṣmaḥ śāṁtanavo ’rjunam 06048022a ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt 06048022c droṇavaikartanābhyāṁ vā rathaḥ saṁyātum arhati 06048023a tato bhīṣmo mahārāja kauravāṇāṁ pitāmahaḥ 06048023c arjunaṁ saptasaptatyā nārācānāṁ samāvr̥ṇot 06048024a droṇaś ca pañcaviṁśatyā kr̥paḥ pañcāśatā śaraiḥ 06048024c duryodhanaś catuḥṣaṣṭyā śalyaś ca navabhiḥ śaraiḥ 06048025a saindhavo navabhiś cāpi śakuniś cāpi pañcabhiḥ 06048025c vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam 06048026a sa tair viddho maheṣvāsaḥ samantān niśitaiḥ śaraiḥ 06048026c na vivyathe mahābāhur bhidyamāna ivācalaḥ 06048027a sa bhīṣmaṁ pañcaviṁśatyā kr̥paṁ ca navabhiḥ śaraiḥ 06048027c droṇaṁ ṣaṣṭyā naravyāghro vikarṇaṁ ca tribhiḥ śaraiḥ 06048028a ārtāyaniṁ tribhir bāṇai rājānaṁ cāpi pañcabhiḥ 06048028c pratyavidhyad ameyātmā kirīṭī bharatarṣabha 06048029a taṁ sātyakir virāṭaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06048029c draupadeyābhimanyuś ca parivavrur dhanaṁjayam 06048030a tato droṇaṁ maheṣvāsaṁ gāṅgeyasya priye ratam 06048030c abhyavarṣata pāñcālyaḥ saṁyuktaḥ saha somakaiḥ 06048031a bhīṣmas tu rathināṁ śreṣṭhas tūrṇaṁ vivyādha pāṇḍavam 06048031c aśītyā niśitair bāṇais tato ’krośanta tāvakāḥ 06048032a teṣāṁ tu ninadaṁ śrutvā prahr̥ṣṭānāṁ prahr̥ṣṭavat 06048032c praviveśa tato madhyaṁ rathasiṁhaḥ pratāpavān 06048033a teṣāṁ tu rathasiṁhānāṁ madhyaṁ prāpya dhanaṁjayaḥ 06048033c cikrīḍa dhanuṣā rājam̐l lakṣyaṁ kr̥tvā mahārathān 06048034a tato duryodhano rājā bhīṣmam āha janeśvaraḥ 06048034c pīḍyamānaṁ svakaṁ sainyaṁ dr̥ṣṭvā pārthena saṁyuge 06048035a eṣa pāṇḍusutas tāta kr̥ṣṇena sahito balī 06048035c yatatāṁ sarvasainyānāṁ mūlaṁ naḥ parikr̥ntati 06048035e tvayi jīvati gāṅgeye droṇe ca rathināṁ vare 06048036a tvatkr̥te hy eṣa karṇo ’pi nyastaśastro mahārathaḥ 06048036c na yudhyati raṇe pārthaṁ hitakāmaḥ sadā mama 06048037a sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ 06048037c evam uktas tato rājan pitā devavratas tava 06048037e dhik kṣatradharmam ity uktvā yayau pārtharathaṁ prati 06048038a ubhau śvetahayau rājan saṁsaktau dr̥śya pārthivāḥ 06048038c siṁhanādān bhr̥śaṁ cakruḥ śaṅkhaśabdāṁś ca bhārata 06048039a drauṇir duryodhanaś caiva vikarṇaś ca tavātmajaḥ 06048039c parivārya raṇe bhīṣmaṁ sthitā yuddhāya māriṣa 06048040a tathaiva pāṇḍavāḥ sarve parivārya dhanaṁjayam 06048040c sthitā yuddhāya mahate tato yuddham avartata 06048041a gāṅgeyas tu raṇe pārtham ānarchan navabhiḥ śaraiḥ 06048041c tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ 06048042a tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ 06048042c arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ 06048043a śarajālaṁ tatas tat tu śarajālena kaurava 06048043c vārayām āsa pārthasya bhīṣmaḥ śāṁtanavas tathā 06048044a ubhau paramasaṁhr̥ṣṭāv ubhau yuddhābhinandinau 06048044c nirviśeṣam ayudhyetāṁ kr̥tapratikr̥taiṣiṇau 06048045a bhīṣmacāpavimuktāni śarajālāni saṁghaśaḥ 06048045c śīryamāṇāny adr̥śyanta bhinnāny arjunasāyakaiḥ 06048046a tathaivārjunamuktāni śarajālāni bhāgaśaḥ 06048046c gāṅgeyaśaranunnāni nyapatanta mahītale 06048047a arjunaḥ pañcaviṁśatyā bhīṣmam ārcchac chitaiḥ śaraiḥ 06048047c bhīṣmo ’pi samare pārthaṁ vivyādha triṁśatā śaraiḥ 06048048a anyonyasya hayān viddhvā dhvajau ca sumahābalau 06048048c ratheṣāṁ rathacakre ca cikrīḍatur ariṁdamau 06048049a tataḥ kruddho mahārāja bhīṣmaḥ praharatāṁ varaḥ 06048049c vāsudevaṁ tribhir bāṇair ājaghāna stanāntare 06048050a bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ 06048050c virarāja raṇe rājan sapuṣpa iva kiṁśukaḥ 06048051a tato ’rjuno bhr̥śaṁ kruddho nirviddhaṁ prekṣya mādhavam 06048051c gāṅgeyasārathiṁ saṁkhye nirbibheda tribhiḥ śaraiḥ 06048052a yatamānau tu tau vīrāv anyonyasya vadhaṁ prati 06048052c nāśaknutāṁ tadānyonyam abhisaṁdhātum āhave 06048053a maṇḍalāni vicitrāṇi gatapratyāgatāni ca 06048053c adarśayetāṁ bahudhā sūtasāmarthyalāghavāt 06048054a antaraṁ ca prahāreṣu tarkayantau mahārathau 06048054c rājann antaramārgasthau sthitāv āstāṁ muhur muhuḥ 06048055a ubhau siṁharavonmiśraṁ śaṅkhaśabdaṁ pracakratuḥ 06048055c tathaiva cāpanirghoṣaṁ cakratus tau mahārathau 06048056a tayoḥ śaṅkhapraṇādena rathanemisvanena ca 06048056c dāritā sahasā bhūmiś cakampa ca nanāda ca 06048057a na tayor antaraṁ kaś cid dadr̥śe bharatarṣabha 06048057c balinau samare śūrāv anyonyasadr̥śāv ubhau 06048058a cihnamātreṇa bhīṣmaṁ tu prajajñus tatra kauravāḥ 06048058c tathā pāṇḍusutāḥ pārthaṁ cihnamātreṇa jajñire 06048059a tayor nr̥varayo rājan dr̥śya tādr̥k parākramam 06048059c vismayaṁ sarvabhūtāni jagmur bhārata saṁyuge 06048060a na tayor vivaraṁ kaś cid raṇe paśyati bhārata 06048060c dharme sthitasya hi yathā na kaś cid vr̥jinaṁ kva cit 06048061a ubhau hi śarajālena tāv adr̥śyau babhūvatuḥ 06048061c prakāśau ca punas tūrṇaṁ babhūvatur ubhau raṇe 06048062a tatra devāḥ sagandharvāś cāraṇāś ca saharṣibhiḥ 06048062c anyonyaṁ pratyabhāṣanta tayor dr̥ṣṭvā parākramam 06048063a na śakyau yudhi saṁrabdhau jetum etau mahārathau 06048063c sadevāsuragandharvair lokair api kathaṁ cana 06048064a āścaryabhūtaṁ lokeṣu yuddham etan mahādbhutam 06048064c naitādr̥śāni yuddhāni bhaviṣyanti kathaṁ cana 06048065a nāpi śakyo raṇe jetuṁ bhīṣmaḥ pārthena dhīmatā 06048065c sadhanuś ca rathasthaś ca pravapan sāyakān raṇe 06048066a tathaiva pāṇḍavaṁ yuddhe devair api durāsadam 06048066c na vijetuṁ raṇe bhīṣma utsaheta dhanurdharam 06048067a iti sma vācaḥ śrūyante proccarantyas tatas tataḥ 06048067c gāṅgeyārjunayoḥ saṁkhye stavayuktā viśāṁ pate 06048068a tvadīyās tu tato yodhāḥ pāṇḍaveyāś ca bhārata 06048068c anyonyaṁ samare jaghnus tayos tatra parākrame 06048069a śitadhārais tathā khaḍgair vimalaiś ca paraśvadhaiḥ 06048069c śarair anyaiś ca bahubhiḥ śastrair nānāvidhair yudhi 06048069e ubhayoḥ senayor vīrā nyakr̥ntanta parasparam 06048070a vartamāne tathā ghore tasmin yuddhe sudāruṇe 06048070c droṇapāñcālyayo rājan mahān āsīt samāgamaḥ 06049001 dhr̥tarāṣṭra uvāca 06049001a kathaṁ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ 06049001c raṇe samīyatur yattau tan mamācakṣva saṁjaya 06049002a diṣṭam eva paraṁ manye pauruṣād api saṁjaya 06049002c yatra śāṁtanavo bhīṣmo nātarad yudhi pāṇḍavam 06049003a bhīṣmo hi samare kruddho hanyāl lokāṁś carācarān 06049003c sa kathaṁ pāṇḍavaṁ yuddhe nātarat saṁjayaujasā 06049004 saṁjaya uvāca 06049004a śr̥ṇu rājan sthiro bhūtvā yuddham etat sudāruṇam 06049004c na śakyaḥ pāṇḍavo jetuṁ devair api savāsavaiḥ 06049005a droṇas tu niśitair bāṇair dhr̥ṣṭadyumnam ayodhayat 06049005c sārathiṁ cāsya bhallena rathanīḍād apātayat 06049006a tasyātha caturo vāhāṁś caturbhiḥ sāyakottamaiḥ 06049006c pīḍayām āsa saṁkruddho dhr̥ṣṭadyumnasya māriṣa 06049007a dhr̥ṣṭadyumnas tato droṇaṁ navatyā niśitaiḥ śaraiḥ 06049007c vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt 06049008a tataḥ punar ameyātmā bhāradvājaḥ pratāpavān 06049008c śaraiḥ pracchādayām āsa dhr̥ṣṭadyumnam amarṣaṇam 06049009a ādade ca śaraṁ ghoraṁ pārṣatasya vadhaṁ prati 06049009c śakrāśanisamasparśaṁ mr̥tyudaṇḍam ivāparam 06049010a hāhākāro mahān āsīt sarvasainyasya bhārata 06049010c tam iṣuṁ saṁdhitaṁ dr̥ṣṭvā bhāradvājena saṁyuge 06049011a tatrādbhutam apaśyāma dhr̥ṣṭadyumnasya pauruṣam 06049011c yad ekaḥ samare vīras tasthau girir ivācalaḥ 06049012a taṁ ca dīptaṁ śaraṁ ghoram āyāntaṁ mr̥tyum ātmanaḥ 06049012c ciccheda śaravr̥ṣṭiṁ ca bhāradvāje mumoca ha 06049013a tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha 06049013c dhr̥ṣṭadyumnena tat karma kr̥taṁ dr̥ṣṭvā suduṣkaram 06049014a tataḥ śaktiṁ mahāvegāṁ svarṇavaiḍūryabhūṣitām 06049014c droṇasya nidhanākāṅkṣī cikṣepa sa parākramī 06049015a tām āpatantīṁ sahasā śaktiṁ kanakabhūṣaṇām 06049015c tridhā cikṣepa samare bhāradvājo hasann iva 06049016a śaktiṁ vinihatāṁ dr̥ṣṭvā dhr̥ṣṭadyumnaḥ pratāpavān 06049016c vavarṣa śaravarṣāṇi droṇaṁ prati janeśvara 06049017a śaravarṣaṁ tatas taṁ tu saṁnivārya mahāyaśāḥ 06049017c droṇo drupadaputrasya madhye ciccheda kārmukam 06049018a sa cchinnadhanvā samare gadāṁ gurvīṁ mahāyaśāḥ 06049018c droṇāya preṣayām āsa girisāramayīṁ balī 06049019a sā gadā vegavan muktā prāyād droṇajighāṁsayā 06049019c tatrādbhutam apaśyāma bhāradvājasya vikramam 06049020a lāghavād vyaṁsayām āsa gadāṁ hemavibhūṣitām 06049020c vyaṁsayitvā gadāṁ tāṁ ca preṣayām āsa pārṣate 06049021a bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān 06049021c te tasya kavacaṁ bhittvā papuḥ śoṇitam āhave 06049022a athānyad dhanur ādāya dhr̥ṣṭadyumno mahāmanāḥ 06049022c droṇaṁ yudhi parākramya śarair vivyādha pañcabhiḥ 06049023a rudhirāktau tatas tau tu śuśubhāte nararṣabhau 06049023c vasantasamaye rājan puṣpitāv iva kiṁśukau 06049024a amarṣitas tato rājan parākramya camūmukhe 06049024c droṇo drupadaputrasya punaś ciccheda kārmukam 06049025a athainaṁ chinnadhanvānaṁ śaraiḥ saṁnataparvabhiḥ 06049025c avākirad ameyātmā vr̥ṣṭyā megha ivācalam 06049026a sārathiṁ cāsya bhallena rathanīḍād apātayat 06049026c athāsya caturo vāhāṁś caturbhir niśitaiḥ śaraiḥ 06049027a pātayām āsa samare siṁhanādaṁ nanāda ca 06049027c tato ’pareṇa bhallena hastāc cāpam athācchinat 06049028a sa cchinnadhanvā viratho hatāśvo hatasārathiḥ 06049028c gadāpāṇir avārohat khyāpayan pauruṣaṁ mahat 06049029a tām asya viśikhais tūrṇaṁ pātayām āsa bhārata 06049029c rathād anavarūḍhasya tad adbhutam ivābhavat 06049030a tataḥ sa vipulaṁ carma śatacandraṁ ca bhānumat 06049030c khaḍgaṁ ca vipulaṁ divyaṁ pragr̥hya subhujo balī 06049031a abhidudrāva vegena droṇasya vadhakāṅkṣayā 06049031c āmiṣārthī yathā siṁho vane mattam iva dvipam 06049032a tatrādbhutam apaśyāma bhāradvājasya pauruṣam 06049032c lāghavaṁ cāstrayogaṁ ca balaṁ bāhvoś ca bhārata 06049033a yad enaṁ śaravarṣeṇa vārayām āsa pārṣatam 06049033c na śaśāka tato gantuṁ balavān api saṁyuge 06049034a tatra sthitam apaśyāma dhr̥ṣṭadyumnaṁ mahāratham 06049034c vārayāṇaṁ śaraughāṁś ca carmaṇā kr̥tahastavat 06049035a tato bhīmo mahābāhuḥ sahasābhyapatad balī 06049035c sāhāyyakārī samare pārṣatasya mahātmanaḥ 06049036a sa droṇaṁ niśitair bāṇai rājan vivyādha saptabhiḥ 06049036c pārṣataṁ ca tadā tūrṇam anyam āropayad ratham 06049037a tato duryodhano rājā kaliṅgaṁ samacodayat 06049037c sainyena mahatā yuktaṁ bhāradvājasya rakṣaṇe 06049038a tataḥ sā mahatī senā kaliṅgānāṁ janeśvara 06049038c bhīmam abhyudyayau tūrṇaṁ tava putrasya śāsanāt 06049039a pāñcālyam abhisaṁtyajya droṇo ’pi rathināṁ varaḥ 06049039c virāṭadrupadau vr̥ddhau yodhayām āsa saṁgatau 06049039e dhr̥ṣṭadyumno ’pi samare dharmarājaṁ samabhyayāt 06049040a tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 06049040c kaliṅgānāṁ ca samare bhīmasya ca mahātmanaḥ 06049040e jagataḥ prakṣayakaraṁ ghorarūpaṁ bhayānakam 06050001 dhr̥tarāṣṭra uvāca 06050001a tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ 06050001c katham adbhutakarmāṇaṁ bhīmasenaṁ mahābalam 06050002a carantaṁ gadayā vīraṁ daṇḍapāṇim ivāntakam 06050002c yodhayām āsa samare kaliṅgaḥ saha senayā 06050003 saṁjaya uvāca 06050003a putreṇa tava rājendra sa tathokto mahābalaḥ 06050003c mahatyā senayā guptaḥ prāyād bhīmarathaṁ prati 06050004a tām āpatantīṁ sahasā kaliṅgānāṁ mahācamūm 06050004c rathanāgāśvakalilāṁ pragr̥hītamahāyudhām 06050005a bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm 06050005c ketumantaṁ ca naiṣādim āyāntaṁ saha cedibhiḥ 06050006a tataḥ śrutāyuḥ saṁkruddho rājñā ketumatā saha 06050006c āsasāda raṇe bhīmaṁ vyūḍhānīkeṣu cediṣu 06050007a rathair anekasāhasraiḥ kaliṅgānāṁ janādhipaḥ 06050007c ayutena gajānāṁ ca niṣādaiḥ saha ketumān 06050007e bhīmasenaṁ raṇe rājan samantāt paryavārayat 06050008a cedimatsyakarūṣāś ca bhīmasenapurogamāḥ 06050008c abhyavartanta sahasā niṣādān saha rājabhiḥ 06050009a tataḥ pravavr̥te yuddhaṁ ghorarūpaṁ bhayānakam 06050009c prajānan na ca yodhān svān parasparajighāṁsayā 06050010a ghoram āsīt tato yuddhaṁ bhīmasya sahasā paraiḥ 06050010c yathendrasya mahārāja mahatyā daityasenayā 06050011a tasya sainyasya saṁgrāme yudhyamānasya bhārata 06050011c babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ 06050012a anyonyasya tadā yodhā nikr̥ntanto viśāṁ pate 06050012c mahīṁ cakruś citāṁ sarvāṁ śaśaśoṇitasaṁnibhām 06050013a yodhāṁś ca svān parān vāpi nābhyajānañ jighāṁsayā 06050013c svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ 06050014a vimardaḥ sumahān āsīd alpānāṁ bahubhiḥ saha 06050014c kaliṅgaiḥ saha cedīnāṁ niṣādaiś ca viśāṁ pate 06050015a kr̥tvā puruṣakāraṁ tu yathāśakti mahābalāḥ 06050015c bhīmasenaṁ parityajya saṁnyavartanta cedayaḥ 06050016a sarvaiḥ kaliṅgair āsannaḥ saṁnivr̥tteṣu cediṣu 06050016c svabāhubalam āsthāya na nyavartata pāṇḍavaḥ 06050017a na cacāla rathopasthād bhīmaseno mahābalaḥ 06050017c śitair avākiran bāṇaiḥ kaliṅgānāṁ varūthinīm 06050018a kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ 06050018c śakradeva iti khyāto jaghnatuḥ pāṇḍavaṁ śaraiḥ 06050019a tato bhīmo mahābāhur vidhunvan ruciraṁ dhanuḥ 06050019c yodhayām āsa kāliṅgān svabāhubalam āśritaḥ 06050020a śakradevas tu samare visr̥jan sāyakān bahūn 06050020c aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ 06050020e vavarṣa śaravarṣāṇi tapānte jalado yathā 06050021a hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ 06050021c śakradevāya cikṣepa sarvaśaikyāyasīṁ gadām 06050022a sa tayā nihato rājan kaliṅgasya suto rathāt 06050022c sadhvajaḥ saha sūtena jagāma dharaṇītalam 06050023a hatam ātmasutaṁ dr̥ṣṭvā kaliṅgānāṁ janādhipaḥ 06050023c rathair anekasāhasrair bhīmasyāvārayad diśaḥ 06050024a tato bhīmo mahābāhur gurvīṁ tyaktvā mahāgadām 06050024c udbabarhātha nistriṁśaṁ cikīrṣuḥ karma dāruṇam 06050025a carma cāpratimaṁ rājann ārṣabhaṁ puruṣarṣabha 06050025c nakṣatrair ardhacandraiś ca śātakumbhamayaiś citam 06050026a kaliṅgas tu tataḥ kruddho dhanurjyām avamr̥jya ha 06050026c pragr̥hya ca śaraṁ ghoram ekaṁ sarpaviṣopamam 06050026e prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ 06050027a tam āpatantaṁ vegena preritaṁ niśitaṁ śaram 06050027c bhīmaseno dvidhā rājaṁś ciccheda vipulāsinā 06050027e udakrośac ca saṁhr̥ṣṭas trāsayāno varūthinīm 06050028a kaliṅgas tu tataḥ kruddho bhīmasenāya saṁyuge 06050028c tomarān prāhiṇoc chīghraṁ caturdaśa śilāśitān 06050029a tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ 06050029c ciccheda sahasā rājann asaṁbhrānto varāsinā 06050030a nikr̥tya tu raṇe bhīmas tomarān vai caturdaśa 06050030c bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ 06050031a bhānumāṁs tu tato bhīmaṁ śaravarṣeṇa chādayan 06050031c nanāda balavan nādaṁ nādayāno nabhastalam 06050032a na taṁ sa mamr̥ṣe bhīmaḥ siṁhanādaṁ mahāraṇe 06050032c tataḥ svareṇa mahatā vinanāda mahāsvanam 06050033a tena śabdena vitrastā kaliṅgānāṁ varūthinī 06050033c na bhīmaṁ samare mene mānuṣaṁ bharatarṣabha 06050034a tato bhīmo mahārāja naditvā vipulaṁ svanam 06050034c sāsir vegād avaplutya dantābhyāṁ vāraṇottamam 06050035a āruroha tato madhyaṁ nāgarājasya māriṣa 06050035c khaḍgena pr̥thunā madhye bhānumantam athācchinat 06050036a so ’ntarāyudhinaṁ hatvā rājaputram ariṁdamaḥ 06050036c gurubhārasahaskandhe nāgasyāsim apātayat 06050037a chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ 06050037c ārugṇaḥ sindhuvegena sānumān iva parvataḥ 06050038a tatas tasmād avaplutya gajād bhārata bhārataḥ 06050038c khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṁśitaḥ 06050039a sa cacāra bahūn mārgān abhītaḥ pātayan gajān 06050039c agnicakram ivāviddhaṁ sarvataḥ pratyadr̥śyata 06050040a aśvavr̥ndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ 06050040c padātīnāṁ ca saṁgheṣu vinighnañ śoṇitokṣitaḥ 06050040e śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ 06050041a chindaṁs teṣāṁ śarīrāṇi śirāṁsi ca mahājavaḥ 06050041c khaḍgena śitadhāreṇa saṁyuge gajayodhinām 06050042a padātir ekaḥ saṁkruddhaḥ śatrūṇāṁ bhayavardhanaḥ 06050042c mohayām āsa ca tadā kālāntakayamopamaḥ 06050043a mūḍhāś ca te tam evājau vinadantaḥ samādravan 06050043c sāsim uttamavegena vicarantaṁ mahāraṇe 06050044a nikr̥tya rathinām ājau ratheṣāś ca yugāni ca 06050044c jaghāna rathinaś cāpi balavān arimardanaḥ 06050045a bhīmasenaś caran mārgān subahūn pratyadr̥śyata 06050045c bhrāntam udbhrāntam āviddham āplutaṁ prasr̥taṁ sr̥tam 06050045e saṁpātaṁ samudīryaṁ ca darśayām āsa pāṇḍavaḥ 06050046a ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā 06050046c vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ 06050047a chinnadantāgrahastāś ca bhinnakumbhās tathāpare 06050047c viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ 06050047e nipetur urvyāṁ ca tathā vinadanto mahāravān 06050048a chinnāṁś ca tomarāṁś cāpān mahāmātraśirāṁsi ca 06050048c paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ 06050049a graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṁs tathā 06050049c tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṁṣi ca 06050050a agnikuṇḍāni śubhrāṇi tottrāṁś caivāṅkuśaiḥ saha 06050050c ghaṇṭāś ca vividhā rājan hemagarbhāṁs tsarūn api 06050050e patataḥ patitāṁś caiva paśyāmaḥ saha sādibhiḥ 06050051a chinnagātrāvarakarair nihataiś cāpi vāraṇaiḥ 06050051c āsīt tasmin samāstīrṇā patitair bhūr nagair iva 06050052a vimr̥dyaivaṁ mahānāgān mamardāśvān nararṣabhaḥ 06050052c aśvārohavarāṁś cāpi pātayām āsa bhārata 06050052e tad ghoram abhavad yuddhaṁ tasya teṣāṁ ca bhārata 06050053a khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ 06050053c paristomāś ca prāsāś ca r̥ṣṭayaś ca mahādhanāḥ 06050054a kavacāny atha carmāṇi citrāṇy āstaraṇāni ca 06050054c tatra tatrāpaviddhāni vyadr̥śyanta mahāhave 06050055a prothayantrair vicitraiś ca śastraiś ca vimalais tathā 06050055c sa cakre vasudhāṁ kīrṇāṁ śabalaiḥ kusumair iva 06050056a āplutya rathinaḥ kāṁś cit parāmr̥śya mahābalaḥ 06050056c pātayām āsa khaḍgena sadhvajān api pāṇḍavaḥ 06050057a muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ 06050057c mārgāṁś ca carataś citrān vyasmayanta raṇe janāḥ 06050058a nijaghāna padā kāṁś cid ākṣipyānyān apothayat 06050058c khaḍgenānyāṁś ca ciccheda nādenānyāṁś ca bhīṣayan 06050059a ūruvegena cāpy anyān pātayām āsa bhūtale 06050059c apare cainam ālokya bhayāt pañcatvam āgatāḥ 06050060a evaṁ sā bahulā senā kaliṅgānāṁ tarasvinām 06050060c parivārya raṇe bhīṣmaṁ bhīmasenam upādravat 06050061a tataḥ kaliṅgasainyānāṁ pramukhe bharatarṣabha 06050061c śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt 06050062a tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ 06050062c bhīmasenam ameyātmā pratyavidhyat stanāntare 06050063a kaliṅgabāṇābhihatas tottrārdita iva dvipaḥ 06050063c bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ 06050064a athāśokaḥ samādāya rathaṁ hemapariṣkr̥tam 06050064c bhīmaṁ saṁpādayām āsa rathena rathasārathiḥ 06050065a tam āruhya rathaṁ tūrṇaṁ kaunteyaḥ śatrusūdanaḥ 06050065c kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt 06050066a tataḥ śrutāyur balavān bhīmāya niśitāñ śarān 06050066c preṣayām āsa saṁkruddho darśayan pāṇilāghavam 06050067a sa kārmukavarotsr̥ṣṭair navabhir niśitaiḥ śaraiḥ 06050067c samāhato bhr̥śaṁ rājan kaliṅgena mahāyaśāḥ 06050067e saṁcukrudhe bhr̥śaṁ bhīmo daṇḍāhata ivoragaḥ 06050068a kruddhaś ca cāpam āyamya balavad balināṁ varaḥ 06050068c kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ 06050069a kṣurābhyāṁ cakrarakṣau ca kaliṅgasya mahābalau 06050069c satyadevaṁ ca satyaṁ ca prāhiṇod yamasādanam 06050070a tataḥ punar ameyātmā nārācair niśitais tribhiḥ 06050070c ketumantaṁ raṇe bhīmo ’gamayad yamasādanam 06050071a tataḥ kaliṅgāḥ saṁkruddhā bhīmasenam amarṣaṇam 06050071c anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan 06050072a tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ 06050072c kaliṅgāś ca tato rājan bhīmasenam avākiran 06050073a saṁnivārya sa tāṁ ghorāṁ śaravr̥ṣṭiṁ samutthitām 06050073c gadām ādāya tarasā pariplutya mahābalaḥ 06050073e bhīmaḥ saptaśatān vīrān anayad yamasādanam 06050074a punaś caiva dvisāhasrān kaliṅgān arimardanaḥ 06050074c prāhiṇon mr̥tyulokāya tad adbhutam ivābhavat 06050075a evaṁ sa tāny anīkāni kaliṅgānāṁ punaḥ punaḥ 06050075c bibheda samare vīraḥ prekṣya bhīṣmaṁ mahāvratam 06050076a hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā 06050076c viprajagmur anīkeṣu meghā vātahatā iva 06050076e mr̥dnantaḥ svāny anīkāni vinadantaḥ śarāturāḥ 06050077a tato bhīmo mahābāhuḥ śaṅkhaṁ prādhmāpayad balī 06050077c sarvakāliṅgasainyānāṁ manāṁsi samakampayat 06050078a mohaś cāpi kaliṅgānām āviveśa paraṁtapa 06050078c prākampanta ca sainyāni vāhanāni ca sarvaśaḥ 06050079a bhīmena samare rājan gajendreṇeva sarvataḥ 06050079c mārgān bahūn vicaratā dhāvatā ca tatas tataḥ 06050079e muhur utpatatā caiva saṁmohaḥ samajāyata 06050080a bhīmasenabhayatrastaṁ sainyaṁ ca samakampata 06050080c kṣobhyamāṇam asaṁbādhaṁ grāheṇeva mahat saraḥ 06050081a trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā 06050081c punar āvartamāneṣu vidravatsu ca saṁghaśaḥ 06050082a sarvakāliṅgayodheṣu pāṇḍūnāṁ dhvajinīpatiḥ 06050082c abravīt svāny anīkāni yudhyadhvam iti pārṣataḥ 06050083a senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ 06050083c bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ 06050084a dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ 06050084c mahatā meghavarṇena nāgānīkena pr̥ṣṭhataḥ 06050085a evaṁ saṁcodya sarvāṇi svāny anīkāni pārṣataḥ 06050085c bhīmasenasya jagrāha pārṣṇiṁ satpuruṣocitām 06050086a na hi pāñcālarājasya loke kaś cana vidyate 06050086c bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakr̥ttamaḥ 06050087a so ’paśyat taṁ kaliṅgeṣu carantam arisūdanam 06050087c bhīmasenaṁ mahābāhuṁ pārṣataḥ paravīrahā 06050088a nanarda bahudhā rājan hr̥ṣṭaś cāsīt paraṁtapaḥ 06050088c śaṅkhaṁ dadhmau ca samare siṁhanādaṁ nanāda ca 06050089a sa ca pārāvatāśvasya rathe hemapariṣkr̥te 06050089c kovidāradhvajaṁ dr̥ṣṭvā bhīmasenaḥ samāśvasat 06050090a dhr̥ṣṭadyumnas tu taṁ dr̥ṣṭvā kaliṅgaiḥ samabhidrutam 06050090c bhīmasenam ameyātmā trāṇāyājau samabhyayāt 06050091a tau dūrāt sātyakir dr̥ṣṭvā dhr̥ṣṭadyumnavr̥kodarau 06050091c kaliṅgān samare vīrau yodhayantau manasvinau 06050092a sa tatra gatvā śaineyo javena jayatāṁ varaḥ 06050092c pārthapārṣatayoḥ pārṣṇiṁ jagrāha puruṣarṣabhaḥ 06050093a sa kr̥tvā kadanaṁ tatra pragr̥hītaśarāsanaḥ 06050093c āsthito raudram ātmānaṁ jaghāna samare parān 06050094a kaliṅgaprabhavāṁ caiva māṁsaśoṇitakardamām 06050094c rudhirasyandinīṁ tatra bhīmaḥ prāvartayan nadīm 06050095a antareṇa kaliṅgānāṁ pāṇḍavānāṁ ca vāhinīm 06050095c saṁtatāra sudustārāṁ bhīmaseno mahābalaḥ 06050096a bhīmasenaṁ tathā dr̥ṣṭvā prākrośaṁs tāvakā nr̥pa 06050096c kālo ’yaṁ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate 06050097a tataḥ śāṁtanavo bhīṣmaḥ śrutvā taṁ ninadaṁ raṇe 06050097c abhyayāt tvarito bhīmaṁ vyūḍhānīkaḥ samantataḥ 06050098a taṁ sātyakir bhīmaseno dhr̥ṣṭadyumnaś ca pārṣataḥ 06050098c abhyadravanta bhīṣmasya rathaṁ hemapariṣkr̥tam 06050099a parivārya ca te sarve gāṅgeyaṁ rabhasaṁ raṇe 06050099c tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā 06050100a pratyavidhyata tān sarvān pitā devavratas tava 06050100c yatamānān maheṣvāsāṁs tribhis tribhir ajihmagaiḥ 06050101a tataḥ śarasahasreṇa saṁnivārya mahārathān 06050101c hayān kāñcanasaṁnāhān bhīmasya nyahanac charaiḥ 06050102a hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān 06050102c śaktiṁ cikṣepa tarasā gāṅgeyasya rathaṁ prati 06050103a aprāptām eva tāṁ śaktiṁ pitā devavratas tava 06050103c tridhā ciccheda samare sā pr̥thivyām aśīryata 06050104a tataḥ śaikyāyasīṁ gurvīṁ pragr̥hya balavad gadām 06050104c bhīmaseno rathāt tūrṇaṁ pupluve manujarṣabha 06050105a sātyako ’pi tatas tūrṇaṁ bhīmasya priyakāmyayā 06050105c sārathiṁ kuruvr̥ddhasya pātayām āsa sāyakaiḥ 06050106a bhīṣmas tu nihate tasmin sārathau rathināṁ varaḥ 06050106c vātāyamānais tair aśvair apanīto raṇājirāt 06050107a bhīmasenas tato rājann apanīte mahāvrate 06050107c prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ 06050108a sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata 06050108c nainam abhyutsahan ke cit tāvakā bharatarṣabha 06050109a dhr̥ṣṭadyumnas tam āropya svarathe rathināṁ varaḥ 06050109c paśyatāṁ sarvasainyānām apovāha yaśasvinam 06050110a saṁpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha 06050110c dhr̥ṣṭadyumnaṁ pariṣvajya sameyād atha sātyakim 06050111a athābravīd bhīmasenaṁ sātyakiḥ satyavikramaḥ 06050111c praharṣayan yaduvyāghro dhr̥ṣṭadyumnasya paśyataḥ 06050112a diṣṭyā kaliṅgarājaś ca rājaputraś ca ketumān 06050112c śakradevaś ca kāliṅgaḥ kaliṅgāś ca mr̥dhe hatāḥ 06050113a svabāhubalavīryeṇa nāgāśvarathasaṁkulaḥ 06050113c mahāvyūhaḥ kaliṅgānām ekena mr̥ditas tvayā 06050114a evam uktvā śiner naptā dīrghabāhur ariṁdamaḥ 06050114c rathād ratham abhidrutya paryaṣvajata pāṇḍavam 06050115a tataḥ svaratham āruhya punar eva mahārathaḥ 06050115c tāvakān avadhīt kruddho bhīmasya balam ādadhat 06051001 saṁjaya uvāca 06051001a gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata 06051001c rathanāgāśvapattīnāṁ sādināṁ ca mahākṣaye 06051002a droṇaputreṇa śalyena kr̥peṇa ca mahātmanā 06051002c samasajjata pāñcālyas tribhir etair mahārathaiḥ 06051003a sa lokaviditān aśvān nijaghāna mahābalaḥ 06051003c drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ 06051004a tataḥ śalyarathaṁ tūrṇam āsthāya hatavāhanaḥ 06051004c drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ 06051005a dhr̥ṣṭadyumnaṁ tu saṁsaktaṁ drauṇinā dr̥śya bhārata 06051005c saubhadro ’bhyapatat tūrṇaṁ vikiran niśitāñ śarān 06051006a sa śalyaṁ pañcaviṁśatyā kr̥paṁ ca navabhiḥ śaraiḥ 06051006c aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha 06051007a ārjuniṁ tu tatas tūrṇaṁ drauṇir vivyādha patriṇā 06051007c śalyo dvādaśabhiś caiva kr̥paś ca niśitais tribhiḥ 06051008a lakṣmaṇas tava pautras tu tava pautram avasthitam 06051008c abhyavartata saṁhr̥ṣṭas tato yuddham avartata 06051009a dauryodhanis tu saṁkruddhaḥ saubhadraṁ navabhiḥ śaraiḥ 06051009c vivyādha samare rājaṁs tad adbhutam ivābhavat 06051010a abhimanyus tu saṁkruddho bhrātaraṁ bharatarṣabha 06051010c śaraiḥ pañcāśatā rājan kṣiprahasto ’bhyavidhyata 06051011a lakṣmaṇo ’pi tatas tasya dhanuś ciccheda patriṇā 06051011c muṣṭideśe mahārāja tata uccukruśur janāḥ 06051012a tad vihāya dhanuś chinnaṁ saubhadraḥ paravīrahā 06051012c anyad ādattavāṁś citraṁ kārmukaṁ vegavattaram 06051013a tau tatra samare hr̥ṣṭau kr̥tapratikr̥taiṣiṇau 06051013c anyonyaṁ viśikhais tīkṣṇair jaghnatuḥ puruṣarṣabhau 06051014a tato duryodhano rājā dr̥ṣṭvā putraṁ mahāratham 06051014c pīḍitaṁ tava pautreṇa prāyāt tatra janeśvaraḥ 06051015a saṁnivr̥tte tava sute sarva eva janādhipāḥ 06051015c ārjuniṁ rathavaṁśena samantāt paryavārayan 06051016a sa taiḥ parivr̥taḥ śūraiḥ śūro yudhi sudurjayaiḥ 06051016c na sma vivyathate rājan kr̥ṣṇatulyaparākramaḥ 06051017a saubhadram atha saṁsaktaṁ tatra dr̥ṣṭvā dhanaṁjayaḥ 06051017c abhidudrāva saṁkruddhas trātukāmaḥ svam ātmajam 06051018a tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ 06051018c abhyavartanta rājānaḥ sahitāḥ savyasācinam 06051019a uddhūtaṁ sahasā bhaumaṁ nāgāśvarathasādibhiḥ 06051019c divākarapathaṁ prāpya rajas tīvram adr̥śyata 06051020a tāni nāgasahasrāṇi bhūmipālaśatāni ca 06051020c tasya bāṇapathaṁ prāpya nābhyavartanta sarvaśaḥ 06051021a praṇeduḥ sarvabhūtāni babhūvus timirā diśaḥ 06051021c kurūṇām anayas tīvraḥ samadr̥śyata dāruṇaḥ 06051022a nāpy antarikṣaṁ na diśo na bhūmir na ca bhāskaraḥ 06051022c prajajñe bharataśreṣṭha śarasaṁghaiḥ kirīṭinaḥ 06051023a sāditadhvajanāgās tu hatāśvā rathino bhr̥śam 06051023c vipradrutarathāḥ ke cid dr̥śyante rathayūthapāḥ 06051024a virathā rathinaś cānye dhāvamānāḥ samantataḥ 06051024c tatra tatraiva dr̥śyante sāyudhāḥ sāṅgadair bhujaiḥ 06051025a hayārohā hayāṁs tyaktvā gajārohāś ca dantinaḥ 06051025c arjunasya bhayād rājan samantād vipradudruvuḥ 06051026a rathebhyaś ca gajebhyaś ca hayebhyaś ca narādhipāḥ 06051026c patitāḥ pātyamānāś ca dr̥śyante ’rjunatāḍitāḥ 06051027a sagadān udyatān bāhūn sakhaḍgāṁś ca viśāṁ pate 06051027c saprāsāṁś ca satūṇīrān saśarān saśarāsanān 06051028a sāṅkuśān sapatākāṁś ca tatra tatrārjuno nr̥ṇām 06051028c nicakarta śarair ugrai raudraṁ bibhrad vapus tadā 06051029a parighāṇāṁ pravr̥ddhānāṁ mudgarāṇāṁ ca māriṣa 06051029c prāsānāṁ bhiṇḍipālānāṁ nistriṁśānāṁ ca saṁyuge 06051030a paraśvadhānāṁ tīkṣṇānāṁ tomarāṇāṁ ca bhārata 06051030c varmaṇāṁ cāpaviddhānāṁ kavacānāṁ ca bhūtale 06051031a dhvajānāṁ carmaṇāṁ caiva vyajanānāṁ ca sarvaśaḥ 06051031c chatrāṇāṁ hemadaṇḍānāṁ cāmarāṇāṁ ca bhārata 06051032a pratodānāṁ kaśānāṁ ca yoktrāṇāṁ caiva māriṣa 06051032c rāśayaś cātra dr̥śyante vinikīrṇā raṇakṣitau 06051033a nāsīt tatra pumān kaś cit tava sainyasya bhārata 06051033c yo ’rjunaṁ samare śūraṁ pratyudyāyāt kathaṁ cana 06051034a yo yo hi samare pārthaṁ pratyudyāti viśāṁ pate 06051034c sa sa vai viśikhais tīkṣṇaiḥ paralokāya nīyate 06051035a teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ 06051035c arjuno vāsudevaś ca dadhmatur vārijottamau 06051036a tat prabhagnaṁ balaṁ dr̥ṣṭvā pitā devavratas tava 06051036c abravīt samare śūraṁ bhāradvājaṁ smayann iva 06051037a eṣa pāṇḍusuto vīraḥ kr̥ṣṇena sahito balī 06051037c tathā karoti sainyāni yathā kuryād dhanaṁjayaḥ 06051038a na hy eṣa samare śakyo jetum adya kathaṁ cana 06051038c yathāsya dr̥śyate rūpaṁ kālāntakayamopamam 06051039a na nivartayituṁ cāpi śakyeyaṁ mahatī camūḥ 06051039c anyonyaprekṣayā paśya dravatīyaṁ varūthinī 06051040a eṣa cāstaṁ giriśreṣṭhaṁ bhānumān pratipadyate 06051040c vapūṁṣi sarvalokasya saṁharann iva sarvathā 06051041a tatrāvahāraṁ saṁprāptaṁ manye ’haṁ puruṣarṣabha 06051041c śrāntā bhītāś ca no yodhā na yotsyanti kathaṁ cana 06051042a evam uktvā tato bhīṣmo droṇam ācāryasattamam 06051042c avahāram atho cakre tāvakānāṁ mahārathaḥ 06051043a tato ’vahāraḥ sainyānāṁ tava teṣāṁ ca bhārata 06051043c astaṁ gacchati sūrye ’bhūt saṁdhyākāle ca vartati 06052001 saṁjaya uvāca 06052001a prabhātāyāṁ tu śarvaryāṁ bhīṣmaḥ śāṁtanavas tataḥ 06052001c anīkāny anusaṁyāne vyādideśātha bhārata 06052002a gāruḍaṁ ca mahāvyūhaṁ cakre śāṁtanavas tadā 06052002c putrāṇāṁ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ 06052003a garuḍasya svayaṁ tuṇḍe pitā devavratas tava 06052003c cakṣuṣī ca bharadvājaḥ kr̥tavarmā ca sātvataḥ 06052004a aśvatthāmā kr̥paś caiva śīrṣam āstāṁ yaśasvinau 06052004c trigartair matsyakaikeyair vāṭadhānaiś ca saṁyutau 06052005a bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa 06052005c madrakāḥ sindhusauvīrās tathā pañcanadāś ca ye 06052006a jayadrathena sahitā grīvāyāṁ saṁniveśitāḥ 06052006c pr̥ṣṭhe duryodhano rājā sodaraiḥ sānugair vr̥taḥ 06052007a vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha 06052007c puccham āsan mahārāja śūrasenāś ca sarvaśaḥ 06052008a māgadhāś ca kaliṅgāś ca dāśerakagaṇaiḥ saha 06052008c dakṣiṇaṁ pakṣam āsādya sthitā vyūhasya daṁśitāḥ 06052009a kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā 06052009c br̥hadbalena sahitā vāmaṁ pakṣam upāśritāḥ 06052010a vyūḍhaṁ dr̥ṣṭvā tu tat sainyaṁ savyasācī paraṁtapaḥ 06052010c dhr̥ṣṭadyumnena sahitaḥ pratyavyūhata saṁyuge 06052010e ardhacandreṇa vyūhena vyūhaṁ tam atidāruṇam 06052011a dakṣiṇaṁ śr̥ṅgam āsthāya bhīmaseno vyarocata 06052011c nānāśastraughasaṁpannair nānādeśyair nr̥pair vr̥taḥ 06052012a tad anv eva virāṭaś ca drupadaś ca mahārathaḥ 06052012c tadanantaram evāsīn nīlo nīlāyudhaiḥ saha 06052013a nīlād anantaraṁ caiva dhr̥ṣṭaketur mahārathaḥ 06052013c cedikāśikarūṣaiś ca pauravaiś cābhisaṁvr̥taḥ 06052014a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ 06052014c madhye sainyasya mahataḥ sthitā yuddhāya bhārata 06052015a tathaiva dharmarājo ’pi gajānīkena saṁvr̥taḥ 06052015c tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ 06052016a abhimanyus tatas tūrṇam irāvāṁś ca tataḥ param 06052016c bhaimasenis tato rājan kekayāś ca mahārathāḥ 06052017a tato ’bhūd dvipadāṁ śreṣṭho vāmaṁ pārśvam upāśritaḥ 06052017c sarvasya jagato goptā goptā yasya janārdanaḥ 06052018a evam etan mahāvyūhaṁ pratyavyūhanta pāṇḍavāḥ 06052018c vadhārthaṁ tava putrāṇāṁ tatpakṣaṁ ye ca saṁgatāḥ 06052019a tataḥ pravavr̥te yuddhaṁ vyatiṣaktarathadvipam 06052019c tāvakānāṁ pareṣāṁ ca nighnatām itaretaram 06052020a hayaughāś ca rathaughāś ca tatra tatra viśāṁ pate 06052020c saṁpatantaḥ sma dr̥śyante nighnamānāḥ parasparam 06052021a dhāvatāṁ ca rathaughānāṁ nighnatāṁ ca pr̥thak pr̥thak 06052021c babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ 06052022a divaspr̥ṅ naravīrāṇāṁ nighnatām itaretaram 06052022c saṁprahāre sutumule tava teṣāṁ ca bhārata 06053001 saṁjaya uvāca 06053001a tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca 06053001c dhanaṁjayo rathānīkam avadhīt tava bhārata 06053001e śarair atiratho yuddhe pātayan rathayūthapān 06053002a te vadhyamānāḥ pārthena kāleneva yugakṣaye 06053002c dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan 06053002e prārthayānā yaśo dīptaṁ mr̥tyuṁ kr̥tvā nivartanam 06053003a ekāgramanaso bhūtvā pāṇḍavānāṁ varūthinīm 06053003c babhañjur bahuśo rājaṁs te cābhajyanta saṁyuge 06053004a dravadbhir atha bhagnaiś ca parivartadbhir eva ca 06053004c pāṇḍavaiḥ kauravaiś caiva na prajñāyata kiṁ cana 06053005a udatiṣṭhad rajo bhaumaṁ chādayānaṁ divākaram 06053005c diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṁ cana 06053006a anumānena saṁjñābhir nāmagotraiś ca saṁyuge 06053006c vartate sma tadā yuddhaṁ tatra tatra viśāṁ pate 06053007a na vyūho bhidyate tatra kauravāṇāṁ kathaṁ cana 06053007c rakṣitaḥ satyasaṁdhena bhāradvājena dhīmatā 06053008a tathaiva pāṇḍaveyānāṁ rakṣitaḥ savyasācinā 06053008c nābhidyata mahāvyūho bhīmena ca surakṣitaḥ 06053009a senāgrād abhiniṣpatya prāyudhyaṁs tatra mānavāḥ 06053009c ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ 06053010a hayārohair hayārohāḥ pātyante sma mahāhave 06053010c r̥ṣṭibhir vimalāgrābhiḥ prāsair api ca saṁyuge 06053011a rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ 06053011c pātayām āsa samare tasminn atibhayaṁkare 06053012a gajārohā gajārohān nārācaśaratomaraiḥ 06053012c saṁsaktāḥ pātayām āsus tava teṣāṁ ca saṁghaśaḥ 06053013a pattisaṁghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ 06053013c nyapātayanta saṁhr̥ṣṭāḥ parasparakr̥tāgasaḥ 06053014a padātī rathinaṁ saṁkhye rathī cāpi padātinam 06053014c nyapātayac chitaiḥ śastraiḥ senayor ubhayor api 06053015a gajārohā hayārohān pātayāṁ cakrire tadā 06053015c hayārohā gajasthāṁś ca tad adbhutam ivābhavat 06053016a gajārohavaraiś cāpi tatra tatra padātayaḥ 06053016c pātitāḥ samadr̥śyanta taiś cāpi gajayodhinaḥ 06053017a pattisaṁghā hayārohaiḥ sādisaṁghāś ca pattibhiḥ 06053017c pātyamānā vyadr̥śyanta śataśo ’tha sahasraśaḥ 06053018a dhvajais tatrāpaviddhaiś ca kārmukais tomarais tathā 06053018c prāsais tathā gadābhiś ca parighaiḥ kampanais tathā 06053019a śaktibhiḥ kavacaiś citraiḥ kaṇapair aṅkuśair api 06053019c nistriṁśair vimalaiś cāpi svarṇapuṅkhaiḥ śarais tathā 06053020a paristomaiḥ kuthābhiś ca kambalaiś ca mahādhanaiḥ 06053020c bhūr bhāti bharataśreṣṭha sragdāmair iva citritā 06053021a narāśvakāyaiḥ patitair dantibhiś ca mahāhave 06053021c agamyarūpā pr̥thivī māṁsaśoṇitakardamā 06053022a praśaśāma rajo bhaumaṁ vyukṣitaṁ raṇaśoṇitaiḥ 06053022c diśaś ca vimalāḥ sarvāḥ saṁbabhūvur janeśvara 06053023a utthitāny agaṇeyāni kabandhāni samantataḥ 06053023c cihnabhūtāni jagato vināśārthāya bhārata 06053024a tasmin yuddhe mahāraudre vartamāne sudāruṇe 06053024c pratyadr̥śyanta rathino dhāvamānāḥ samantataḥ 06053025a tato droṇaś ca bhīṣmaś ca saindhavaś ca jayadrathaḥ 06053025c purumitro vikarṇaś ca śakuniś cāpi saubalaḥ 06053026a ete samaradurdharṣāḥ siṁhatulyaparākramāḥ 06053026c pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ 06053027a tathaiva bhīmaseno ’pi rākṣasaś ca ghaṭotkacaḥ 06053027c sātyakiś cekitānaś ca draupadeyāś ca bhārata 06053028a tāvakāṁs tava putrāṁś ca sahitān sarvarājabhiḥ 06053028c drāvayām āsur ājau te tridaśā dānavān iva 06053029a tathā te samare ’nyonyaṁ nighnantaḥ kṣatriyarṣabhāḥ 06053029c raktokṣitā ghorarūpā virejur dānavā iva 06053030a vinirjitya ripūn vīrāḥ senayor ubhayor api 06053030c vyadr̥śyanta mahāmātrā grahā iva nabhastale 06053031a tato rathasahasreṇa putro duryodhanas tava 06053031c abhyayāt pāṇḍavān yuddhe rākṣasaṁ ca ghaṭotkacam 06053032a tathaiva pāṇḍavāḥ sarve mahatyā senayā saha 06053032c droṇabhīṣmau raṇe śūrau pratyudyayur ariṁdamau 06053033a kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān 06053033c ārjuniḥ sātyakiś caiva yayatuḥ saubalaṁ balam 06053034a tataḥ pravavr̥te bhūyaḥ saṁgrāmo lomaharṣaṇaḥ 06053034c tāvakānāṁ pareṣāṁ ca samare vijigīṣatām 06054001 saṁjaya uvāca 06054001a tatas te pārthivāḥ kruddhāḥ phalgunaṁ vīkṣya saṁyuge 06054001c rathair anekasāhasraiḥ samantāt paryavārayan 06054002a athainaṁ rathavr̥ndena koṣṭakīkr̥tya bhārata 06054002c śaraiḥ subahusāhasraiḥ samantād abhyavārayan 06054003a śaktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha 06054003c prāsān paraśvadhāṁś caiva mudgarān musalān api 06054003e cikṣipuḥ samare kruddhāḥ phalgunasya rathaṁ prati 06054004a śastrāṇām atha tāṁ vr̥ṣṭiṁ śalabhānām ivāyatim 06054004c rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ 06054005a tatra tal lāghavaṁ dr̥ṣṭvā bībhatsor atimānuṣam 06054005c devadānavagandharvāḥ piśācoragarākṣasāḥ 06054005e sādhu sādhv iti rājendra phalgunaṁ pratyapūjayan 06054006a sātyakiṁ cābhimanyuṁ ca mahatyā senayā saha 06054006c gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ 06054007a tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam 06054007c tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi 06054008a sātyakis tu rathaṁ tyaktvā vartamāne mahābhaye 06054008c abhimanyo rathaṁ tūrṇam āruroha paraṁtapaḥ 06054009a tāv ekarathasaṁyuktau saubaleyasya vāhinīm 06054009c vyadhametāṁ śitais tūrṇaṁ śaraiḥ saṁnataparvabhiḥ 06054010a droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm 06054010c nāśayetāṁ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ 06054011a tato dharmasuto rājā mādrīputrau ca pāṇḍavau 06054011c miṣatāṁ sarvasainyānāṁ droṇānīkam upādravan 06054012a tatrāsīt sumahad yuddhaṁ tumulaṁ lomaharṣaṇam 06054012c yathā devāsuraṁ yuddhaṁ pūrvam āsīt sudāruṇam 06054013a kurvāṇau tu mahat karma bhīmasenaghaṭotkacau 06054013c duryodhanas tato ’bhyetya tāv ubhāv abhyavārayat 06054014a tatrādbhutam apaśyāma haiḍimbasya parākramam 06054014c atītya pitaraṁ yuddhe yad ayudhyata bhārata 06054015a bhīmasenas tu saṁkruddho duryodhanam amarṣaṇam 06054015c hr̥dy avidhyat pr̥ṣatkena prahasann iva pāṇḍavaḥ 06054016a tato duryodhano rājā prahāravaramohitaḥ 06054016c niṣasāda rathopasthe kaśmalaṁ ca jagāma ha 06054017a taṁ visaṁjñam atho jñātvā tvaramāṇo ’sya sārathiḥ 06054017c apovāha raṇād rājaṁs tataḥ sainyam abhidyata 06054018a tatas tāṁ kauravīṁ senāṁ dravamāṇāṁ samantataḥ 06054018c nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pr̥ṣṭhataḥ 06054019a pārṣataś ca rathaśreṣṭho dharmaputraś ca pāṇḍavaḥ 06054019c droṇasya paśyataḥ sainyaṁ gāṅgeyasya ca paśyataḥ 06054019e jaghnatur viśikhais tīkṣṇaiḥ parānīkaviśātanaiḥ 06054020a dravamāṇaṁ tu tat sainyaṁ tava putrasya saṁyuge 06054020c nāśaknutāṁ vārayituṁ bhīṣmadroṇau mahārathau 06054021a vāryamāṇaṁ hi bhīṣmeṇa droṇena ca viśāṁ pate 06054021c vidravaty eva tat sainyaṁ paśyator droṇabhīṣmayoḥ 06054022a tato rathasahasreṣu vidravatsu tatas tataḥ 06054022c tāv āsthitāv ekarathaṁ saubhadraśinipuṁgavau 06054022e saubalīṁ samare senāṁ śātayetāṁ samantataḥ 06054023a śuśubhāte tadā tau tu śaineyakurupuṁgavau 06054023c amāvāsyāṁ gatau yadvat somasūryau nabhastale 06054024a arjunas tu tataḥ kruddhas tava sainyaṁ viśāṁ pate 06054024c vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ 06054025a vadhyamānaṁ tatas tat tu śaraiḥ pārthasya saṁyuge 06054025c dudrāva kauravaṁ sainyaṁ viṣādabhayakampitam 06054026a dravatas tān samālokya bhīṣmadroṇau mahārathau 06054026c nyavārayetāṁ saṁrabdhau duryodhanahitaiṣiṇau 06054027a tato duryodhano rājā samāśvasya viśāṁ pate 06054027c nyavartayata tat sainyaṁ dravamāṇaṁ samantataḥ 06054028a yatra yatra sutaṁ tubhyaṁ yo yaḥ paśyati bhārata 06054028c tatra tatra nyavartanta kṣatriyāṇāṁ mahārathāḥ 06054029a tān nivr̥ttān samīkṣyaiva tato ’nye ’pītare janāḥ 06054029c anyonyaspardhayā rājam̐l lajjayānye ’vatasthire 06054030a punarāvartatāṁ teṣāṁ vega āsīd viśāṁ pate 06054030c pūryataḥ sāgarasyeva candrasyodayanaṁ prati 06054031a saṁnivr̥ttāṁs tatas tāṁs tu dr̥ṣṭvā rājā suyodhanaḥ 06054031c abravīt tvarito gatvā bhīṣmaṁ śāṁtanavaṁ vacaḥ 06054032a pitāmaha nibodhedaṁ yat tvā vakṣyāmi bhārata 06054032c nānurūpam ahaṁ manye tvayi jīvati kaurava 06054033a droṇe cāstravidāṁ śreṣṭhe saputre sasuhr̥jjane 06054033c kr̥pe caiva maheṣvāse dravatīyaṁ varūthinī 06054034a na pāṇḍavāḥ pratibalās tava rājan kathaṁ cana 06054034c tathā droṇasya saṁgrāme drauṇeś caiva kr̥pasya ca 06054035a anugrāhyāḥ pāṇḍusutā nūnaṁ tava pitāmaha 06054035c yathemāṁ kṣamase vīra vadhyamānāṁ varūthinīm 06054036a so ’smi vācyas tvayā rājan pūrvam eva samāgame 06054036c na yotsye pāṇḍavān saṁkhye nāpi pārṣatasātyakī 06054037a śrutvā tu vacanaṁ tubhyam ācāryasya kr̥pasya ca 06054037c karṇena sahitaḥ kr̥tyaṁ cintayānas tadaiva hi 06054038a yadi nāhaṁ parityājyo yuvābhyām iha saṁyuge 06054038c vikrameṇānurūpeṇa yudhyetāṁ puruṣarṣabhau 06054039a etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ 06054039c abravīt tanayaṁ tubhyaṁ krodhād udvr̥tya cakṣuṣī 06054040a bahuśo hi mayā rājaṁs tathyam uktaṁ hitaṁ vacaḥ 06054040c ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ 06054041a yat tu śakyaṁ mayā kartuṁ vr̥ddhenādya nr̥pottama 06054041c kariṣyāmi yathāśakti prekṣedānīṁ sabāndhavaḥ 06054042a adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ 06054042c miṣato vārayiṣyāmi sarvalokasya paśyataḥ 06054043a evam ukte tu bhīṣmeṇa putrās tava janeśvara 06054043c dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhr̥śam 06054044a pāṇḍavāpi tato rājañ śrutvā taṁ ninadaṁ mahat 06054044c dadhmuḥ śaṅkhāṁś ca bherīś ca murajāṁś ca vyanādayan 06055001 dhr̥tarāṣṭra uvāca 06055001a pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe 06055001c krodhito mama putreṇa duḥkhitena viśeṣataḥ 06055002a bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṁjaya 06055002c pitāmahe vā pāñcālās tan mamācakṣva saṁjaya 06055003 saṁjaya uvāca 06055003a gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata 06055003c jayaṁ prāpteṣu hr̥ṣṭeṣu pāṇḍaveṣu mahātmasu 06055004a sarvadharmaviśeṣajñaḥ pitā devavratas tava 06055004c abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm 06055004e mahatyā senayā guptas tava putraiś ca sarvaśaḥ 06055005a prāvartata tato yuddhaṁ tumulaṁ lomaharṣaṇam 06055005c asmākaṁ pāṇḍavaiḥ sārdham anayāt tava bhārata 06055006a dhanuṣāṁ kūjatāṁ tatra talānāṁ cābhihanyatām 06055006c mahān samabhavac chabdo girīṇām iva dīryatām 06055007a tiṣṭha sthito ’smi viddhy enaṁ nivartasva sthiro bhava 06055007c sthito ’smi praharasveti śabdāḥ śrūyanta sarvaśaḥ 06055008a kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca 06055008c śilānām iva śaileṣu patitānām abhūt svanaḥ 06055009a patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ 06055009c vyaceṣṭanta mahīṁ prāpya śataśo ’tha sahasraśaḥ 06055010a hr̥tottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ 06055010c pragr̥hītāyudhāś cāpi tasthuḥ puruṣasattamāḥ 06055011a prāvartata mahāvegā nadī rudhiravāhinī 06055011c mātaṅgāṅgaśilāraudrā māṁsaśoṇitakardamā 06055012a varāśvanaranāgānāṁ śarīraprabhavā tadā 06055012c paralokārṇavamukhī gr̥dhragomāyumodinī 06055013a na dr̥ṣṭaṁ na śrutaṁ cāpi yuddham etādr̥śaṁ nr̥pa 06055013c yathā tava sutānāṁ ca pāṇḍavānāṁ ca bhārata 06055014a nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ 06055014c gajaiś ca patitair nīlair giriśr̥ṅgair ivāvr̥tam 06055015a vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa 06055015c śuśubhe tad raṇasthānaṁ śaradīva nabhastalam 06055016a vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ 06055016c abhītāḥ samare śatrūn abhyadhāvanta daṁśitāḥ 06055017a tāta bhrātaḥ sakhe bandho vayasya mama mātula 06055017c mā māṁ parityajety anye cukruśuḥ patitā raṇe 06055018a ādhāvābhyehi mā gaccha kiṁ bhīto ’si kva yāsyasi 06055018c sthito ’haṁ samare mā bhair iti cānye vicukruśuḥ 06055019a tatra bhīṣmaḥ śāṁtanavo nityaṁ maṇḍalakārmukaḥ 06055019c mumoca bāṇān dīptāgrān ahīn āśīviṣān iva 06055020a śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ 06055020c jaghāna pāṇḍavarathān ādiśyādiśya bhārata 06055021a sa nr̥tyan vai rathopasthe darśayan pāṇilāghavam 06055021c alātacakravad rājaṁs tatra tatra sma dr̥śyate 06055022a tam ekaṁ samare śūraṁ pāṇḍavāḥ sr̥ñjayās tathā 06055022c anekaśatasāhasraṁ samapaśyanta lāghavāt 06055023a māyākr̥tātmānam iva bhīṣmaṁ tatra sma menire 06055023c pūrvasyāṁ diśi taṁ dr̥ṣṭvā pratīcyāṁ dadr̥śur janāḥ 06055024a udīcyāṁ cainam ālokya dakṣiṇasyāṁ punaḥ prabho 06055024c evaṁ sa samare vīro gāṅgeyaḥ pratyadr̥śyata 06055025a na cainaṁ pāṇḍaveyānāṁ kaś cic chaknoti vīkṣitum 06055025c viśikhān eva paśyanti bhīṣmacāpacyutān bahūn 06055026a kurvāṇaṁ samare karma sūdayānaṁ ca vāhinīm 06055026c vyākrośanta raṇe tatra vīrā bahuvidhaṁ bahu 06055026e amānuṣeṇa rūpeṇa carantaṁ pitaraṁ tava 06055027a śalabhā iva rājānaḥ patanti vidhicoditāḥ 06055027c bhīṣmāgnim abhi saṁkruddhaṁ vināśāya sahasraśaḥ 06055028a na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṁyuge 06055028c naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ 06055029a bhinatty ekena bāṇena sumuktena patatriṇā 06055029c gajakaṅkaṭasaṁnāhaṁ vajreṇevācalottamam 06055030a dvau trīn api gajārohān piṇḍitān varmitān api 06055030c nārācena sutīkṣṇena nijaghāna pitā tava 06055031a yo yo bhīṣmaṁ naravyāghram abhyeti yudhi kaś cana 06055031c muhūrtadr̥ṣṭaḥ sa mayā pātito bhuvi dr̥śyate 06055032a evaṁ sā dharmarājasya vadhyamānā mahācamūḥ 06055032c bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā 06055033a prakīryata mahāsenā śaravarṣābhitāpitā 06055033c paśyato vāsudevasya pārthasya ca mahātmanaḥ 06055034a yatamānāpi te vīrā dravamāṇān mahārathān 06055034c nāśaknuvan vārayituṁ bhīṣmabāṇaprapīḍitāḥ 06055035a mahendrasamavīryeṇa vadhyamānā mahācamūḥ 06055035c abhajyata mahārāja na ca dvau saha dhāvataḥ 06055036a āviddhanaranāgāśvaṁ patitadhvajakūbaram 06055036c anīkaṁ pāṇḍuputrāṇāṁ hāhābhūtam acetanam 06055037a jaghānātra pitā putraṁ putraś ca pitaraṁ tathā 06055037c priyaṁ sakhāyaṁ cākrande sakhā daivabalātkr̥taḥ 06055038a vimucya kavacān anye pāṇḍuputrasya sainikāḥ 06055038c prakīrya keśān dhāvantaḥ pratyadr̥śyanta bhārata 06055039a tad gokulam ivodbhrāntam udbhrāntarathayūthapam 06055039c dadr̥śe pāṇḍuputrasya sainyam ārtasvaraṁ tadā 06055040a prabhajyamānaṁ tat sainyaṁ dr̥ṣṭvā devakinandanaḥ 06055040c uvāca pārthaṁ bībhatsuṁ nigr̥hya ratham uttamam 06055041a ayaṁ sa kālaḥ saṁprāptaḥ pārtha yaḥ kāṅkṣitas tvayā 06055041c praharāsmai naravyāghra na cen mohād vimuhyase 06055042a yat tvayā kathitaṁ vīra purā rājñāṁ samāgame 06055042c bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān 06055043a sānubandhān haniṣyāmi ye māṁ yotsyanti saṁyuge 06055043c iti tat kuru kaunteya satyaṁ vākyam ariṁdama 06055044a bībhatso paśya sainyaṁ svaṁ bhajyamānaṁ samantataḥ 06055044c dravataś ca mahīpālān sarvān yaudhiṣṭhire bale 06055045a dr̥ṣṭvā hi samare bhīṣmaṁ vyāttānanam ivāntakam 06055045c bhayārtāḥ saṁpraṇaśyanti siṁhaṁ kṣudramr̥gā iva 06055046a evam uktaḥ pratyuvāca vāsudevaṁ dhanaṁjayaḥ 06055046c codayāśvān yato bhīṣmo vigāhyaitad balārṇavam 06055047a tato ’śvān rajataprakhyāṁś codayām āsa mādhavaḥ 06055047c yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva 06055048a tatas tat punar āvr̥ttaṁ yudhiṣṭhirabalaṁ mahat 06055048c dr̥ṣṭvā pārthaṁ mahābāhuṁ bhīṣmāyodyantam āhave 06055049a tato bhīṣmaḥ kuruśreṣṭhaḥ siṁhavad vinadan muhuḥ 06055049c dhanaṁjayarathaṁ tūrṇaṁ śaravarṣair avākirat 06055050a kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ 06055050c śaravarṣeṇa mahatā saṁchanno na prakāśate 06055051a vāsudevas tv asaṁbhrānto dhairyam āsthāya sattvavān 06055051c codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ 06055052a tataḥ pārtho dhanur gr̥hya divyaṁ jaladanisvanam 06055052c pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ 06055053a sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ 06055053c nimeṣāntaramātreṇa sajyaṁ cakre pitā tava 06055054a vicakarṣa tato dorbhyāṁ dhanur jaladanisvanam 06055054c athāsya tad api kruddhaś ciccheda dhanur arjunaḥ 06055055a tasya tat pūjayām āsa lāghavaṁ śaṁtanoḥ sutaḥ 06055055c sādhu pārtha mahābāho sādhu bho pāṇḍunandana 06055056a tvayy evaitad yuktarūpaṁ mahat karma dhanaṁjaya 06055056c prīto ’smi sudr̥ḍhaṁ putra kuru yuddhaṁ mayā saha 06055057a iti pārthaṁ praśasyātha pragr̥hyānyan mahad dhanuḥ 06055057c mumoca samare vīraḥ śarān pārtharathaṁ prati 06055058a adarśayad vāsudevo hayayāne paraṁ balam 06055058c moghān kurvañ śarāṁs tasya maṇḍalāny acaral laghu 06055059a tathāpi bhīṣmaḥ sudr̥ḍhaṁ vāsudevadhanaṁjayau 06055059c vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa 06055060a śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau 06055060c govr̥ṣāv iva nardantau viṣāṇollikhitāṅkitau 06055061a punaś cāpi susaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ 06055061c kr̥ṣṇayor yudhi saṁrabdho bhīṣmo vyāvārayad diśaḥ 06055062a vārṣṇeyaṁ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ 06055062c muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā 06055063a tataḥ kr̥ṣṇas tu samare dr̥ṣṭvā bhīṣmaparākramam 06055063c saṁprekṣya ca mahābāhuḥ pārthasya mr̥duyuddhatām 06055064a bhīṣmaṁ ca śaravarṣāṇi sr̥jantam aniśaṁ yudhi 06055064c pratapantam ivādityaṁ madhyam āsādya senayoḥ 06055065a varān varān vinighnantaṁ pāṇḍuputrasya sainikān 06055065c yugāntam iva kurvāṇaṁ bhīṣmaṁ yaudhiṣṭhire bale 06055066a amr̥ṣyamāṇo bhagavān keśavaḥ paravīrahā 06055066c acintayad ameyātmā nāsti yaudhiṣṭhiraṁ balam 06055067a ekāhnā hi raṇe bhīṣmo nāśayed devadānavān 06055067c kim u pāṇḍusutān yuddhe sabalān sapadānugān 06055068a dravate ca mahat sainyaṁ pāṇḍavasya mahātmanaḥ 06055068c ete ca kauravās tūrṇaṁ prabhagnān dr̥śya somakān 06055068e ādravanti raṇe hr̥ṣṭā harṣayantaḥ pitāmaham 06055069a so ’haṁ bhīṣmaṁ nihanmy adya pāṇḍavārthāya daṁśitaḥ 06055069c bhāram etaṁ vineṣyāmi pāṇḍavānāṁ mahātmanām 06055070a arjuno ’pi śarais tīkṣṇair vadhyamāno hi saṁyuge 06055070c kartavyaṁ nābhijānāti raṇe bhīṣmasya gauravāt 06055071a tathā cintayatas tasya bhūya eva pitāmahaḥ 06055071c preṣayām āsa saṁkruddhaḥ śarān pārtharathaṁ prati 06055072a teṣāṁ bahutvād dhi bhr̥śaṁ śarāṇāṁ; diśo ’tha sarvāḥ pihitā babhūvuḥ 06055072c na cāntarikṣaṁ na diśo na bhūmir; na bhāskaro ’dr̥śyata raśmimālī 06055072e vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ 06055073a droṇo vikarṇo ’tha jayadrathaś ca; bhūriśravāḥ kr̥tavarmā kr̥paś ca 06055073c śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca 06055074a prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca 06055074c kirīṭinaṁ tvaramāṇābhisasrur; nideśagāḥ śāṁtanavasya rājñaḥ 06055075a taṁ vājipādātarathaughajālair; anekasāhasraśatair dadarśa 06055075c kirīṭinaṁ saṁparivāryamāṇaṁ; śiner naptā vāraṇayūthapaiś ca 06055076a tatas tu dr̥ṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt 06055076c abhidrutau śastrabhr̥tāṁ variṣṭhau; śinipravīro ’bhisasāra tūrṇam 06055077a sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya 06055077c cakāra sāhāyyam athārjunasya; viṣṇur yathā vr̥traniṣūdanasya 06055078a viśīrṇanāgāśvarathadhvajaughaṁ; bhīṣmeṇa vitrāsitasarvayodham 06055078c yudhiṣṭhirānīkam abhidravantaṁ; provāca saṁdr̥śya śinipravīraḥ 06055079a kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṁ purastāt kathitaḥ purāṇaiḥ 06055079c mā svāṁ pratijñāṁ jahata pravīrāḥ; svaṁ vīradharmaṁ paripālayadhvam 06055080a tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt 06055080c pārthasya dr̥ṣṭvā mr̥duyuddhatāṁ ca; bhīṣmaṁ ca saṁkhye samudīryamāṇam 06055081a amr̥ṣyamāṇaḥ sa tato mahātmā; yaśasvinaṁ sarvadaśārhabhartā 06055081c uvāca śaineyam abhipraśaṁsan; dr̥ṣṭvā kurūn āpatataḥ samantāt 06055082a ye yānti yāntv eva śinipravīra; ye ’pi sthitāḥ sātvata te ’pi yāntu 06055082c bhīṣmaṁ rathāt paśya nipātyamānaṁ; droṇaṁ ca saṁkhye sagaṇaṁ mayādya 06055083a nāsau rathaḥ sātvata kauravāṇāṁ; kruddhasya mucyeta raṇe ’dya kaś cit 06055083c tasmād ahaṁ gr̥hya rathāṅgam ugraṁ; prāṇaṁ hariṣyāmi mahāvratasya 06055084a nihatya bhīṣmaṁ sagaṇaṁ tathājau; droṇaṁ ca śaineya rathapravīram 06055084c prītiṁ kariṣyāmi dhanaṁjayasya; rājñaś ca bhīmasya tathāśvinoś ca 06055085a nihatya sarvān dhr̥tarāṣṭraputrāṁs; tatpakṣiṇo ye ca narendramukhyāḥ 06055085c rājyena rājānam ajātaśatruṁ; saṁpādayiṣyāmy aham adya hr̥ṣṭaḥ 06055086a tataḥ sunābhaṁ vasudevaputraḥ; sūryaprabhaṁ vajrasamaprabhāvam 06055086c kṣurāntam udyamya bhujena cakraṁ; rathād avaplutya visr̥jya vāhān 06055087a saṁkampayan gāṁ caraṇair mahātmā; vegena kr̥ṣṇaḥ prasasāra bhīṣmam 06055087c madāndham ājau samudīrṇadarpaḥ; siṁho jighāṁsann iva vāraṇendram 06055088a so ’bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī 06055088c vyālambipītāntapaṭaś cakāśe; ghano yathā khe ’cirabhāpinaddhaḥ 06055089a sudarśanaṁ cāsya rarāja śaures; tac cakrapadmaṁ subhujorunālam 06055089c yathādipadmaṁ taruṇārkavarṇaṁ; rarāja nārāyaṇanābhijātam 06055090a tat kr̥ṣṇakopodayasūryabuddhaṁ; kṣurāntatīkṣṇāgrasujātapatram 06055090c tasyaiva dehorusaraḥprarūḍhaṁ; rarāja nārāyaṇabāhunālam 06055091a tam āttacakraṁ praṇadantam uccaiḥ; kruddhaṁ mahendrāvarajaṁ samīkṣya 06055091c sarvāṇi bhūtāni bhr̥śaṁ vineduḥ; kṣayaṁ kurūṇām iti cintayitvā 06055092a sa vāsudevaḥ pragr̥hītacakraḥ; saṁvartayiṣyann iva jīvalokam 06055092c abhyutpatam̐l lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ 06055093a tam āpatantaṁ pragr̥hītacakraṁ; samīkṣya devaṁ dvipadāṁ variṣṭham 06055093c asaṁbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṁtanavo ’bhyuvāca 06055094a ehy ehi deveśa jagannivāsa; namo ’stu te śārṅgarathāṅgapāṇe 06055094c prasahya māṁ pātaya lokanātha; rathottamād bhūtaśaraṇya saṁkhye 06055095a tvayā hatasyeha mamādya kr̥ṣṇa; śreyaḥ parasminn iha caiva loke 06055095c saṁbhāvito ’smy andhakavr̥ṣṇinātha; lokais tribhir vīra tavābhiyānāt 06055096a rathād avaplutya tatas tvarāvān; pārtho ’py anudrutya yadupravīram 06055096c jagrāha pīnottamalambabāhuṁ; bāhvor hariṁ vyāyatapīnabāhuḥ 06055097a nigr̥hyamāṇaś ca tadādidevo; bhr̥śaṁ saroṣaḥ kila nāma yogī 06055097c ādāya vegena jagāma viṣṇur; jiṣṇuṁ mahāvāta ivaikavr̥kṣam 06055098a pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṁ tūrṇam abhidravantam 06055098c balān nijagrāha kirīṭamālī; pade ’tha rājan daśame kathaṁ cit 06055099a avasthitaṁ ca praṇipatya kr̥ṣṇaṁ; prīto ’rjunaḥ kāñcanacitramālī 06055099c uvāca kopaṁ pratisaṁhareti; gatir bhavān keśava pāṇḍavānām 06055100a na hāsyate karma yathāpratijñaṁ; putraiḥ śape keśava sodaraiś ca 06055100c antaṁ kariṣyāmi yathā kurūṇāṁ; tvayāham indrānuja saṁprayuktaḥ 06055101a tataḥ pratijñāṁ samayaṁ ca tasmai; janārdanaḥ prītamanā niśamya 06055101c sthitaḥ priye kauravasattamasya; rathaṁ sacakraḥ punar āruroha 06055102a sa tān abhīṣūn punar ādadānaḥ; pragr̥hya śaṅkhaṁ dviṣatāṁ nihantā 06055102c vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ 06055103a vyāviddhaniṣkāṅgadakuṇḍalaṁ taṁ; rajovikīrṇāñcitapakṣmanetram 06055103c viśuddhadaṁṣṭraṁ pragr̥hītaśaṅkhaṁ; vicukruśuḥ prekṣya kurupravīrāḥ 06055104a mr̥daṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca 06055104c sasiṁhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām 06055105a gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca 06055105c jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ 06055106a taṁ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham 06055106c abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṁ didhakṣann iva dhūmaketuḥ 06055107a athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān 06055107c duryodhanas tomaram ugravegaṁ; śalyo gadāṁ śāṁtanavaś ca śaktim 06055108a sa saptabhiḥ sapta śarapravekān; saṁvārya bhūriśravasā visr̥ṣṭān 06055108c śitena duryodhanabāhumuktaṁ; kṣureṇa tat tomaram unmamātha 06055109a tataḥ śubhām āpatatīṁ sa śaktiṁ; vidyutprabhāṁ śāṁtanavena muktām 06055109c gadāṁ ca madrādhipabāhumuktāṁ; dvābhyāṁ śarābhyāṁ nicakarta vīraḥ 06055110a tato bhujābhyāṁ balavad vikr̥ṣya; citraṁ dhanur gāṇḍivam aprameyam 06055110c māhendram astraṁ vidhivat sughoraṁ; prāduścakārādbhutam antarikṣe 06055111a tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān 06055111c śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī 06055112a śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṁṣi bāhūn 06055112c nikr̥tya dehān viviśuḥ pareṣāṁ; narendranāgendraturaṁgamāṇām 06055113a tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya 06055113c gāṇḍīvaśabdena manāṁsi teṣāṁ; kirīṭamālī vyathayāṁ cakāra 06055114a tasmiṁs tathā ghoratame pravr̥tte; śaṅkhasvanā dundubhinisvanāś ca 06055114c antarhitā gāṇḍivanisvanena; babhūvur ugrāś ca raṇapraṇādāḥ 06055115a gāṇḍīvaśabdaṁ tam atho viditvā; virāṭarājapramukhā nr̥vīrāḥ 06055115c pāñcālarājo drupadaś ca vīras; taṁ deśam ājagmur adīnasattvāḥ 06055116a sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ 06055116c tatas tataḥ saṁnatim eva jagmur; na taṁ pratīpo ’bhisasāra kaś cit 06055117a tasmin sughore nr̥pasaṁprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ 06055117c gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ 06055118a parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ 06055118c dr̥ḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ 06055119a nikr̥ttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu 06055119c padātisaṁghāś ca rathāś ca saṁkhye; hayāś ca nāgāś ca dhanaṁjayena 06055120a bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām 06055120c aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ 06055121a tataḥ śaraughair niśitaiḥ kirīṭinā; nr̥dehaśastrakṣatalohitodā 06055121c nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai 06055122a vegena sātīva pr̥thupravāhā; prasusrutā bhairavārāvarūpā 06055122c paretanāgāśvaśarīrarodhā; narāntramajjābhr̥tamāṁsapaṅkā 06055123a prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā 06055123c śarīrasaṁghātasahasravāhinī; viśīrṇanānākavacormisaṁkulā 06055124a narāśvanāgāsthinikr̥ttaśarkarā; vināśapātālavatī bhayāvahā 06055124c tāṁ kaṅkamālāvr̥tagr̥dhrakahvaiḥ; kravyādasaṁghaiś ca tarakṣubhiś ca 06055125a upetakūlāṁ dadr̥śuḥ samantāt; krūrāṁ mahāvaitaraṇīprakāśām 06055125c pravartitām arjunabāṇasaṁghair; medovasāsr̥kpravahāṁ subhīmām 06055126a te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ 06055126c vitrāsya senāṁ dhvajinīpatīnāṁ; siṁho mr̥gāṇām iva yūthasaṁghān 06055126e vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca 06055127a tato raviṁ saṁhr̥taraśmijālaṁ; dr̥ṣṭvā bhr̥śaṁ śastraparikṣatāṅgāḥ 06055127c tad aindram astraṁ vitataṁ sughoram; asahyam udvīkṣya yugāntakalpam 06055128a athāpayānaṁ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca 06055128c cakrur niśāṁ saṁdhigatāṁ samīkṣya; vibhāvasor lohitarājiyuktām 06055129a avāpya kīrtiṁ ca yaśaś ca loke; vijitya śatrūṁś ca dhanaṁjayo ’pi 06055129c yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṁ niśāyām 06055129e tataḥ prajajñe tumulaḥ kurūṇāṁ; niśāmukhe ghorataraḥ praṇādaḥ 06055130a raṇe rathānām ayutaṁ nihatya; hatā gajāḥ saptaśatārjunena 06055130c prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca 06055130e mahat kr̥taṁ karma dhanaṁjayena; kartuṁ yathā nārhati kaś cid anyaḥ 06055131a śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau 06055131c droṇaḥ kr̥paḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan 06055131e svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena 06055132a iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ 06055132c ulkāsahasraiś ca susaṁpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ 06055132e kirīṭivitrāsitasarvayodhā; cakre niveśaṁ dhvajinī kurūṇām 06056001 saṁjaya uvāca 06056001a vyuṣṭāṁ niśāṁ bhārata bhāratānām; anīkinīnāṁ pramukhe mahātmā 06056001c yayau sapatnān prati jātakopo; vr̥taḥ samagreṇa balena bhīṣmaḥ 06056002a taṁ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau 06056002c jayadrathaś cātibalo balaughair; nr̥pās tathānye ’nuyayuḥ samantāt 06056003a sa tair mahadbhiś ca mahārathaiś ca; tejasvibhir vīryavadbhiś ca rājan 06056003c rarāja rājottama rājamukhyair; vr̥taḥ sa devair iva vajrapāṇiḥ 06056004a tasminn anīkapramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ 06056004c suraktapītāsitapāṇḍurābhā; mahāgajaskandhagatā virejuḥ 06056005a sā vāhinī śāṁtanavena rājñā; mahārathair vāraṇavājibhiś ca 06056005c babhau savidyutstanayitnukalpā; jalāgame dyaur iva jātameghā 06056006a tato raṇāyābhimukhī prayātā; praty arjunaṁ śāṁtanavābhiguptā 06056006c senā mahogrā sahasā kurūṇāṁ; vego yathā bhīma ivāpagāyāḥ 06056007a taṁ vyālanānāvidhagūḍhasāraṁ; gajāśvapādātarathaughapakṣam 06056007c vyūhaṁ mahāmeghasamaṁ mahātmā; dadarśa dūrāt kapirājaketuḥ 06056008a sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ 06056008c varūthinā sainyamukhe mahātmā; vadhe dhr̥taḥ sarvasapatnayūnām 06056009a sūpaskaraṁ sottarabandhureṣaṁ; yattaṁ yadūnām r̥ṣabheṇa saṁkhye 06056009c kapidhvajaṁ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ 06056010a prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena 06056010c taṁ vyūharājaṁ dadr̥śus tvadīyāś; catuścaturvyālasahasrakīrṇam 06056011a yathā hi pūrve ’hani dharmarājñā; vyūhaḥ kr̥taḥ kauravanandanena 06056011c tathā tathoddeśam upetya tasthuḥ; pāñcālamukhyaiḥ saha cedimukhyāḥ 06056012a tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau 06056012c śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṁhanādāḥ 06056013a tataḥ sabāṇāni mahāsvanāni; visphāryamāṇāni dhanūṁṣi vīraiḥ 06056013c kṣaṇena bherīpaṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca 06056014a tac chaṅkhaśabdāvr̥tam antarikṣam; uddhūtabhaumadrutareṇujālam 06056014c mahāvitānāvatataprakāśam; ālokya vīrāḥ sahasābhipetuḥ 06056015a rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sarathaḥ saketuḥ 06056015c gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padātiḥ 06056016a āvartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni 06056016c prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavr̥ndāni sadaśvavr̥ndaiḥ 06056017a suvarṇatārāgaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ 06056017c vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām 06056018a gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ 06056018c gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pr̥thivyām 06056019a gajaughavegoddhatasāditānāṁ; śrutvā niṣedur vasudhāṁ manuṣyāḥ 06056019c ārtasvaraṁ sādipadātiyūnāṁ; viṣāṇagātrāvaratāḍitānām 06056020a saṁbhrāntanāgāśvarathe prasūte; mahābhaye sādipadātiyūnām 06056020c mahārathaiḥ saṁparivāryamāṇaṁ; dadarśa bhīṣmaḥ kapirājaketum 06056021a taṁ pañcatālocchritatālaketuḥ; sadaśvavegoddhatavīryayātaḥ 06056021c mahāstrabāṇāśanidīptamārgaṁ; kirīṭinaṁ śāṁtanavo ’bhyadhāvat 06056022a tathaiva śakrapratimānakalpam; indrātmajaṁ droṇamukhābhisasruḥ 06056022c kr̥paś ca śalyaś ca viviṁśatiś ca; duryodhanaḥ saumadattiś ca rājan 06056023a tato rathānīkamukhād upetya; sarvāstravit kāñcanacitravarmā 06056023c javena śūro ’bhisasāra sarvāṁs; tathārjunasyātra suto ’bhimanyuḥ 06056024a teṣāṁ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ 06056024c babhau mahāmantrahutārcimālī; sadogataḥ san bhagavān ivāgniḥ 06056025a tataḥ sa tūrṇaṁ rudhirodaphenāṁ; kr̥tvā nadīṁ vaiśasane ripūṇām 06056025c jagāma saubhadram atītya bhīṣmo; mahārathaṁ pārtham adīnasattvaḥ 06056026a tataḥ prahasyādbhutadarśanena; gāṇḍīvanirhrādamahāsvanena 06056026c vipāṭhajālena mahāstrajālaṁ; vināśayām āsa kirīṭamālī 06056027a tam uttamaṁ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ 06056027c bhīṣmaṁ mahātmābhivavarṣa tūrṇaṁ; śaraughajālair vimalaiś ca bhallaiḥ 06056028a evaṁvidhaṁ kārmukabhīmanādam; adīnavat satpuruṣottamābhyām 06056028c dadarśa lokaḥ kurusr̥ñjayāś ca; tad dvairathaṁ bhīṣmadhanaṁjayābhyām 06057001 saṁjaya uvāca 06057001a drauṇir bhūriśravāḥ śalyaś citrasenaś ca māriṣa 06057001c putraḥ sāṁyamaneś caiva saubhadraṁ samayodhayan 06057002a saṁsaktam atitejobhis tam ekaṁ dadr̥śur janāḥ 06057002c pañcabhir manujavyāghrair gajaiḥ siṁhaśiśuṁ yathā 06057003a nābhilakṣyatayā kaś cin na śaurye na parākrame 06057003c babhūva sadr̥śaḥ kārṣṇer nāstre nāpi ca lāghave 06057004a tathā tam ātmajaṁ yuddhe vikramantam ariṁdamam 06057004c dr̥ṣṭvā pārtho raṇe yattaḥ siṁhanādam atho ’nadat 06057005a pīḍayānaṁ ca tat sainyaṁ pautraṁ tava viśāṁ pate 06057005c dr̥ṣṭvā tvadīyā rājendra samantāt paryavārayan 06057006a dhvajinīṁ dhārtarāṣṭrāṇāṁ dīnaśatrur adīnavat 06057006c pratyudyayau sa saubhadras tejasā ca balena ca 06057007a tasya lāghavamārgastham ādityasadr̥śaprabham 06057007c vyadr̥śyata mahac cāpaṁ samare yudhyataḥ paraiḥ 06057008a sa drauṇim iṣuṇaikena viddhvā śalyaṁ ca pañcabhiḥ 06057008c dhvajaṁ sāṁyamaneś cāpi so ’ṣṭābhir apavarjayat 06057009a rukmadaṇḍāṁ mahāśaktiṁ preṣitāṁ saumadattinā 06057009c śitenoragasaṁkāśāṁ patriṇā vijahāra tām 06057010a śalyasya ca mahāghorān asyataḥ śataśaḥ śarān 06057010c nivāryārjunadāyādo jaghāna samare hayān 06057011a bhūriśravāś ca śalyaś ca drauṇiḥ sāṁyamaniḥ śalaḥ 06057011c nābhyavartanta saṁrabdhāḥ kārṣṇer bāhubalāśrayāt 06057012a tatas trigartā rājendra madrāś ca saha kekayaiḥ 06057012c pañcatriṁśatisāhasrās tava putreṇa coditāḥ 06057013a dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi 06057013c sahaputraṁ jighāṁsantaṁ parivavruḥ kirīṭinam 06057014a tau tu tatra pitāputrau parikṣiptau ratharṣabhau 06057014c dadarśa rājan pāñcālyaḥ senāpatir amitrajit 06057015a sa vāraṇarathaughānāṁ sahasrair bahubhir vr̥taḥ 06057015c vājibhiḥ pattibhiś caiva vr̥taḥ śatasahasraśaḥ 06057016a dhanur visphārya saṁkruddhaś codayitvā varūthinīm 06057016c yayau tan madrakānīkaṁ kekayāṁś ca paraṁtapaḥ 06057017a tena kīrtimatā guptam anīkaṁ dr̥ḍhadhanvanā 06057017c prayuktarathanāgāśvaṁ yotsyamānam aśobhata 06057018a so ’rjunaṁ pramukhe yāntaṁ pāñcālyaḥ kurunandana 06057018c tribhiḥ śāradvataṁ bāṇair jatrudeśe samarpayat 06057019a tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ 06057019c hr̥ṣṭa eko jaghānāśvaṁ bhallena kr̥tavarmaṇaḥ 06057020a damanaṁ cāpi dāyādaṁ pauravasya mahātmanaḥ 06057020c jaghāna vipulāgreṇa nārācena paraṁtapaḥ 06057021a tataḥ sāṁyamaneḥ putraḥ pāñcālyaṁ yuddhadurmadam 06057021c avidhyat triṁśatā bāṇair daśabhiś cāsya sārathim 06057022a so ’tividdho maheṣvāsaḥ sr̥kkiṇī parisaṁlihan 06057022c bhallena bhr̥śatīkṣṇena nicakartāsya kārmukam 06057023a athainaṁ pañcaviṁśatyā kṣipram eva samarpayat 06057023c aśvāṁś cāsyāvadhīd rājann ubhau tau pārṣṇisārathī 06057024a sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha 06057024c putraḥ sāṁyamaneḥ putraṁ pāñcālyasya mahātmanaḥ 06057025a sa saṁgr̥hya mahāghoraṁ nistriṁśavaram āyasam 06057025c padātis tūrṇam abhyarchad rathasthaṁ drupadātmajam 06057026a taṁ mahaugham ivāyāntaṁ khāt patantam ivoragam 06057026c bhrāntāvaraṇanistriṁśaṁ kālotsr̥ṣṭam ivāntakam 06057027a dīpyantam iva śastrārcyā mattavāraṇavikramam 06057027c apaśyan pāṇḍavās tatra dhr̥ṣṭadyumnaś ca pārṣataḥ 06057028a tasya pāñcālaputras tu pratīpam abhidhāvataḥ 06057028c śitanistriṁśahastasya śarāvaraṇadhāriṇaḥ 06057029a bāṇavegam atītasya rathābhyāśam upeyuṣaḥ 06057029c tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ 06057030a tasya rājan sanistriṁśaṁ suprabhaṁ ca śarāvaram 06057030c hatasya patato hastād vegena nyapatad bhuvi 06057031a taṁ nihatya gadāgreṇa lebhe sa paramaṁ yaśaḥ 06057031c putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ 06057032a tasmin hate maheṣvāse rājaputre mahārathe 06057032c hāhākāro mahān āsīt tava sainyasya māriṣa 06057033a tataḥ sāṁyamaniḥ kruddho dr̥ṣṭvā nihatam ātmajam 06057033c abhidudrāva vegena pāñcālyaṁ yuddhadurmadam 06057034a tau tatra samare vīrau sametau rathināṁ varau 06057034c dadr̥śuḥ sarvarājānaḥ kuravaḥ pāṇḍavās tathā 06057035a tataḥ sāṁyamaniḥ kruddhaḥ pārṣataṁ paravīrahā 06057035c ājaghāna tribhir bāṇais tottrair iva mahādvipam 06057036a tathaiva pārṣataṁ śūraṁ śalyaḥ samitiśobhanaḥ 06057036c ājaghānorasi kruddhas tato yuddham avartata 06058001 dhr̥tarāṣṭra uvāca 06058001a daivam eva paraṁ manye pauruṣād api saṁjaya 06058001c yat sainyaṁ mama putrasya pāṇḍusainyena vadhyate 06058002a nityaṁ hi māmakāṁs tāta hatān eva hi śaṁsasi 06058002c avyagrāṁś ca prahr̥ṣṭāṁś ca nityaṁ śaṁsasi pāṇḍavān 06058003a hīnān puruṣakāreṇa māmakān adya saṁjaya 06058003c patitān pātyamānāṁś ca hatān eva ca śaṁsasi 06058004a yudhyamānān yathāśakti ghaṭamānāñ jayaṁ prati 06058004c pāṇḍavā vijayanty eva jīyante caiva māmakāḥ 06058005a so ’haṁ tīvrāṇi duḥkhāni duryodhanakr̥tāni ca 06058005c aśrauṣaṁ satataṁ tāta duḥsahāni bahūni ca 06058006a tam upāyaṁ na paśyāmi jīyeran yena pāṇḍavāḥ 06058006c māmakā vā jayaṁ yuddhe prāpnuyur yena saṁjaya 06058007 saṁjaya uvāca 06058007a kṣayaṁ manuṣyadehānāṁ gajavājirathakṣayam 06058007c śr̥ṇu rājan sthiro bhūtvā tavaivāpanayo mahān 06058008a dhr̥ṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ 06058008c pīḍayām āsa saṁkruddho madrādhipatim āyasaiḥ 06058009a tatrādbhutam apaśyāma pārṣatasya parākramam 06058009c nyavārayata yat tūrṇaṁ śalyaṁ samitiśobhanam 06058010a nāntaraṁ dadr̥śe kaś cit tayoḥ saṁrabdhayo raṇe 06058010c muhūrtam iva tad yuddhaṁ tayoḥ samam ivābhavat 06058011a tataḥ śalyo mahārāja dhr̥ṣṭadyumnasya saṁyuge 06058011c dhanuś ciccheda bhallena pītena niśitena ca 06058012a athainaṁ śaravarṣeṇa chādayām āsa bhārata 06058012c giriṁ jalāgame yadvaj jaladā jaladhāriṇaḥ 06058013a abhimanyus tu saṁkruddho dhr̥ṣṭadyumne nipīḍite 06058013c abhidudrāva vegena madrarājarathaṁ prati 06058014a tato madrādhiparathaṁ kārṣṇiḥ prāpyātikopanaḥ 06058014c ārtāyanim ameyātmā vivyādha viśikhais tribhiḥ 06058015a tatas tu tāvakā rājan parīpsanto ’’rjuniṁ raṇe 06058015c madrarājarathaṁ tūrṇaṁ parivāryāvatasthire 06058016a duryodhano vikarṇaś ca duḥśāsanaviviṁśatī 06058016c durmarṣaṇo duḥsahaś ca citrasenaś ca durmukhaḥ 06058017a satyavrataś ca bhadraṁ te purumitraś ca bhārata 06058017c ete madrādhiparathaṁ pālayantaḥ sthitā raṇe 06058018a tān bhīmasenaḥ saṁkruddho dhr̥ṣṭadyumnaś ca pārṣataḥ 06058018c draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau 06058019a nānārūpāṇi śastrāṇi visr̥janto viśāṁ pate 06058019c abhyavartanta saṁhr̥ṣṭāḥ parasparavadhaiṣiṇaḥ 06058019e te vai samīyuḥ saṁgrāme rājan durmantrite tava 06058020a tasmin dāśarathe yuddhe vartamāne bhayāvahe 06058020c tāvakānāṁ pareṣāṁ ca prekṣakā rathino ’bhavan 06058021a śastrāṇy anekarūpāṇi visr̥janto mahārathāḥ 06058021c anyonyam abhinardantaḥ saṁprahāraṁ pracakrire 06058022a te yattā jātasaṁrambhāḥ sarve ’nyonyaṁ jighāṁsavaḥ 06058022c mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ 06058023a duryodhanas tu saṁkruddho dhr̥ṣṭadyumnaṁ mahāraṇe 06058023c vivyādha niśitair bāṇaiś caturbhis tvarito bhr̥śam 06058024a durmarṣaṇaś ca viṁśatyā citrasenaś ca pañcabhiḥ 06058024c durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ 06058024e viviṁśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā 06058025a tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ 06058025c ekaikaṁ pañcaviṁśatyā darśayan pāṇilāghavam 06058026a satyavrataṁ tu samare purumitraṁ ca bhārata 06058026c abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ 06058027a mādrīputrau tu samare mātulaṁ mātr̥nandanau 06058027c chādayetāṁ śaravrātais tad adbhutam ivābhavat 06058028a tataḥ śalyo mahārāja svasrīyau rathināṁ varau 06058028c śarair bahubhir ānarchat kr̥tapratikr̥taiṣiṇau 06058028e chādyamānau tatas tau tu mādrīputrau na celatuḥ 06058029a atha duryodhanaṁ dr̥ṣṭvā bhīmaseno mahābalaḥ 06058029c vidhitsuḥ kalahasyāntaṁ gadāṁ jagrāha pāṇḍavaḥ 06058030a tam udyatagadaṁ dr̥ṣṭvā kailāsam iva śr̥ṅgiṇam 06058030c bhīmasenaṁ mahābāhuṁ putrās te prādravan bhayāt 06058031a duryodhanas tu saṁkruddho māgadhaṁ samacodayat 06058031c anīkaṁ daśasāhasraṁ kuñjarāṇāṁ tarasvinām 06058031e māgadhaṁ purataḥ kr̥tvā bhīmasenaṁ samabhyayāt 06058032a āpatantaṁ ca taṁ dr̥ṣṭvā gajānīkaṁ vr̥kodaraḥ 06058032c gadāpāṇir avārohad rathāt siṁha ivonnadan 06058033a adrisāramayīṁ gurvīṁ pragr̥hya mahatīṁ gadām 06058033c abhyadhāvad gajānīkaṁ vyāditāsya ivāntakaḥ 06058034a sa gajān gadayā nighnan vyacarat samare balī 06058034c bhīmaseno mahābāhuḥ savajra iva vāsavaḥ 06058035a tasya nādena mahatā manohr̥dayakampinā 06058035c vyatyaceṣṭanta saṁhatya gajā bhīmasya nardataḥ 06058036a tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ 06058036c nakulaḥ sahadevaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06058037a pr̥ṣṭhaṁ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān 06058037c abhyadhāvanta varṣanto meghā iva girīn yathā 06058038a kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api 06058038c pātayantottamāṅgāni pāṇḍavā gajayodhinām 06058039a śirobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ 06058039c aśmavr̥ṣṭir ivābhāti pāṇibhiś ca sahāṅkuśaiḥ 06058040a hr̥tottamāṅgāḥ skandheṣu gajānāṁ gajayodhinaḥ 06058040c adr̥śyantācalāgreṣu drumā bhagnaśikhā iva 06058041a dhr̥ṣṭadyumnahatān anyān apaśyāma mahāgajān 06058041c patitān pātyamānāṁś ca pārṣatena mahātmanā 06058042a māgadho ’tha mahīpālo gajam airāvatopamam 06058042c preṣayām āsa samare saubhadrasya rathaṁ prati 06058043a tam āpatantaṁ saṁprekṣya māgadhasya gajottamam 06058043c jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā 06058044a tasyāvarjitanāgasya kārṣṇiḥ parapuraṁjayaḥ 06058044c rājño rajatapuṅkhena bhallenāpaharac chiraḥ 06058045a vigāhya tad gajānīkaṁ bhīmaseno ’pi pāṇḍavaḥ 06058045c vyacarat samare mr̥dnan gajān indro girīn iva 06058046a ekaprahārābhihatān bhīmasenena kuñjarān 06058046c apaśyāma raṇe tasmin girīn vajrahatān iva 06058047a bhagnadantān bhagnakaṭān bhagnasakthāṁś ca vāraṇān 06058047c bhagnapr̥ṣṭhān bhagnakumbhān nihatān parvatopamān 06058048a nadataḥ sīdataś cānyān vimukhān samare gajān 06058048c vimūtrān bhagnasaṁvignāṁs tathā viśakr̥to ’parān 06058049a bhīmasenasya mārgeṣu gatāsūn parvatopamān 06058049c apaśyāma hatān nāgān niṣṭanantas tathāpare 06058050a vamanto rudhiraṁ cānye bhinnakumbhā mahāgajāḥ 06058050c vihvalanto gatā bhūmiṁ śailā iva dharātale 06058051a medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ 06058051c vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ 06058052a gajānāṁ rudhirāktāṁ tāṁ gadāṁ bibhrad vr̥kodaraḥ 06058052c ghoraḥ pratibhayaś cāsīt pinākīva pinākadhr̥k 06058053a nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ 06058053c sahasā prādravañ śiṣṭā mr̥dnantas tava vāhinīm 06058054a taṁ hi vīraṁ maheṣvāsāḥ saubhadrapramukhā rathāḥ 06058054c paryarakṣanta yudhyantaṁ vajrāyudham ivāmarāḥ 06058055a śoṇitāktāṁ gadāṁ bibhrad ukṣito gajaśoṇitaiḥ 06058055c kr̥tānta iva raudrātmā bhīmaseno vyadr̥śyata 06058056a vyāyacchamānaṁ gadayā dikṣu sarvāsu bhārata 06058056c nr̥tyamānam apaśyāma nr̥tyantam iva śaṁkaram 06058057a yamadaṇḍopamāṁ gurvīm indrāśanisamasvanām 06058057c apaśyāma mahārāja raudrāṁ viśasanīṁ gadām 06058058a vimiśrāṁ keśamajjābhiḥ pradigdhāṁ rudhireṇa ca 06058058c pinākam iva rudrasya kruddhasyābhighnataḥ paśūn 06058059a yathā paśūnāṁ saṁghātaṁ yaṣṭyā pālaḥ prakālayet 06058059c tathā bhīmo gajānīkaṁ gadayā paryakālayat 06058060a gadayā vadhyamānās te mārgaṇaiś ca samantataḥ 06058060c svāny anīkāni mr̥dnantaḥ prādravan kuñjarās tava 06058061a mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān 06058061c atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhr̥t 06059001 saṁjaya uvāca 06059001a tasmin hate gajānīke putro duryodhanas tava 06059001c bhīmasenaṁ ghnatety evaṁ sarvasainyāny acodayat 06059002a tataḥ sarvāṇy anīkāni tava putrasya śāsanāt 06059002c abhyadravan bhīmasenaṁ nadantaṁ bhairavān ravān 06059003a taṁ balaugham aparyantaṁ devair api durutsaham 06059003c āpatantaṁ suduṣpāraṁ samudram iva parvaṇi 06059004a rathanāgāśvakalilaṁ śaṅkhadundubhināditam 06059004c athānantam apāraṁ ca narendrastimitahradam 06059005a taṁ bhīmasenaḥ samare mahodadhim ivāparam 06059005c senāsāgaram akṣobhyaṁ veleva samavārayat 06059006a tad āścaryam apaśyāma śraddheyam api cādbhutam 06059006c bhīmasenasya samare rājan karmātimānuṣam 06059007a udīrṇāṁ pr̥thivīṁ sarvāṁ sāśvāṁ sarathakuñjarām 06059007c asaṁbhramaṁ bhīmaseno gadayā samatāḍayat 06059008a sa saṁvārya balaughāṁs tān gadayā rathināṁ varaḥ 06059008c atiṣṭhat tumule bhīmo girir merur ivācalaḥ 06059009a tasmin sutumule ghore kāle paramadāruṇe 06059009c bhrātaraś caiva putrāś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06059010a draupadeyābhimanyuś ca śikhaṇḍī ca mahārathaḥ 06059010c na prājahan bhīmasenaṁ bhaye jāte mahābalam 06059011a tataḥ śaikyāyasīṁ gurvīṁ pragr̥hya mahatīṁ gadām 06059011c avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ 06059011e pothayan rathavr̥ndāni vājivr̥ndāni cābhibhūḥ 06059012a vyacarat samare bhīmo yugānte pāvako yathā 06059012c vinighnan samare sarvān yugānte kālavad vibhuḥ 06059013a ūruvegena saṁkarṣan rathajālāni pāṇḍavaḥ 06059013c pramardayan gajān sarvān naḍvalānīva kuñjaraḥ 06059014a mr̥dnan rathebhyo rathino gajebhyo gajayodhinaḥ 06059014c sādinaś cāśvapr̥ṣṭhebhyo bhūmau caiva padātinaḥ 06059015a tatra tatra hataiś cāpi manuṣyagajavājibhiḥ 06059015c raṇāṅgaṇaṁ tad abhavan mr̥tyor āghātasaṁnibham 06059016a pinākam iva rudrasya kruddhasyābhighnataḥ paśūn 06059016c yamadaṇḍopamām ugrām indrāśanisamasvanām 06059016e dadr̥śur bhīmasenasya raudrāṁ viśasanīṁ gadām 06059017a āvidhyato gadāṁ tasya kaunteyasya mahātmanaḥ 06059017c babhau rūpaṁ mahāghoraṁ kālasyeva yugakṣaye 06059018a taṁ tathā mahatīṁ senāṁ drāvayantaṁ punaḥ punaḥ 06059018c dr̥ṣṭvā mr̥tyum ivāyāntaṁ sarve vimanaso ’bhavan 06059019a yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ 06059019c tena tena sma dīryante sarvasainyāni bhārata 06059020a pradārayantaṁ sainyāni balaughenāparājitam 06059020c grasamānam anīkāni vyāditāsyam ivāntakam 06059021a taṁ tathā bhīmakarmāṇaṁ pragr̥hītamahāgadam 06059021c dr̥ṣṭvā vr̥kodaraṁ bhīṣmaḥ sahasaiva samabhyayāt 06059022a mahatā meghaghoṣeṇa rathenādityavarcasā 06059022c chādayañ śaravarṣeṇa parjanya iva vr̥ṣṭimān 06059023a tam āyāntaṁ tathā dr̥ṣṭvā vyāttānanam ivāntakam 06059023c bhīṣmaṁ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ 06059024a tasmin kṣaṇe sātyakiḥ satyasaṁdhaḥ; śinipravīro ’bhyapatat pitāmaham 06059024c nighnann amitrān dhanuṣā dr̥ḍhena; sa kampayaṁs tava putrasya senām 06059025a taṁ yāntam aśvai rajataprakāśaiḥ; śarān dhamantaṁ dhanuṣā dr̥ḍhena 06059025c nāśaknuvan vārayituṁ tadānīṁ; sarve gaṇā bhārata ye tvadīyāḥ 06059026a avidhyad enaṁ niśitaiḥ śarāgrair; alambuso rājavarārśyaśr̥ṅgiḥ 06059026c taṁ vai caturbhiḥ pratividhya vīro; naptā śiner abhyapatad rathena 06059027a anvāgataṁ vr̥ṣṇivaraṁ niśamya; madhye ripūṇāṁ parivartamānam 06059027c prāvartayantaṁ kurupuṁgavāṁś ca; punaḥ punaś ca praṇadantam ājau 06059028a nāśaknuvan vārayituṁ variṣṭhaṁ; madhyaṁdine sūryam ivātapantam 06059028c na tatra kaś cin naviṣaṇṇa āsīd; r̥te rājan somadattasya putrāt 06059029a sa hy ādadāno dhanur ugravegaṁ; bhūriśravā bhārata saumadattiḥ 06059029c dr̥ṣṭvā rathān svān vyapanīyamānān; pratyudyayau sātyakiṁ yoddhum icchan 06060001 saṁjaya uvāca 06060001a tato bhūriśravā rājan sātyakiṁ navabhiḥ śaraiḥ 06060001c avidhyad bhr̥śasaṁkruddhas tottrair iva mahādvipam 06060002a kauravaṁ sātyakiś caiva śaraiḥ saṁnataparvabhiḥ 06060002c avākirad ameyātmā sarvalokasya paśyataḥ 06060003a tato duryodhano rājā sodaryaiḥ parivāritaḥ 06060003c saumadattiṁ raṇe yattaḥ samantāt paryavārayat 06060004a tathaiva pāṇḍavāḥ sarve sātyakiṁ rabhasaṁ raṇe 06060004c parivārya sthitāḥ saṁkhye samantāt sumahaujasaḥ 06060005a bhīmasenas tu saṁkruddho gadām udyamya bhārata 06060005c duryodhanamukhān sarvān putrāṁs te paryavārayat 06060006a rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ 06060006c nandakas tava putras tu bhīmasenaṁ mahābalam 06060006e vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ 06060007a duryodhanas tu samare bhīmasenaṁ mahābalam 06060007c ājaghānorasi kruddho mārgaṇair niśitais tribhiḥ 06060008a tato bhīmo mahābāhuḥ svarathaṁ sumahābalaḥ 06060008c āruroha rathaśreṣṭhaṁ viśokaṁ cedam abravīt 06060009a ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ 06060009c mām eva bhr̥śasaṁkruddhā hantum abhyudyatā yudhi 06060010a etān adya haniṣyāmi paśyatas te na saṁśayaḥ 06060010c tasmān mamāśvān saṁgrāme yattaḥ saṁyaccha sārathe 06060011a evam uktvā tataḥ pārthaḥ putraṁ duryodhanaṁ tava 06060011c vivyādha daśabhis tīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ 06060011e nandakaṁ ca tribhir bāṇaiḥ pratyavidhyat stanāntare 06060012a taṁ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṁ mahābalam 06060012c tribhir anyaiḥ suniśitair viśokaṁ pratyavidhyata 06060013a bhīmasya ca raṇe rājan dhanuś ciccheda bhāsvaram 06060013c muṣṭideśe śarais tīkṣṇais tribhī rājā hasann iva 06060014a bhīmas tu prekṣya yantāraṁ viśokaṁ saṁyuge tadā 06060014c pīḍitaṁ viśikhais tīkṣṇais tava putreṇa dhanvinā 06060015a amr̥ṣyamāṇaḥ saṁkruddho dhanur divyaṁ parāmr̥śat 06060015c putrasya te mahārāja vadhārthaṁ bharatarṣabha 06060016a samādatta ca saṁrabdhaḥ kṣurapraṁ lomavāhinam 06060016c tena ciccheda nr̥pater bhīmaḥ kārmukam uttamam 06060017a so ’pavidhya dhanuś chinnaṁ krodhena prajvalann iva 06060017c anyat kārmukam ādatta satvaraṁ vegavattaram 06060018a saṁdhatta viśikhaṁ ghoraṁ kālamr̥tyusamaprabham 06060018c tenājaghāna saṁkruddho bhīmasenaṁ stanāntare 06060019a sa gāḍhaviddho vyathitaḥ syandanopastha āviśat 06060019c sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha 06060020a taṁ dr̥ṣṭvā vyathitaṁ bhīmam abhimanyupurogamāḥ 06060020c nāmr̥ṣyanta maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ 06060021a tatas tu tumulāṁ vr̥ṣṭiṁ śastrāṇāṁ tigmatejasām 06060021c pātayām āsur avyagrāḥ putrasya tava mūrdhani 06060022a pratilabhya tataḥ saṁjñāṁ bhīmaseno mahābalaḥ 06060022c duryodhanaṁ tribhir viddhvā punar vivyādha pañcabhiḥ 06060023a śalyaṁ ca pañcaviṁśatyā śarair vivyādha pāṇḍavaḥ 06060023c rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt 06060024a pratyudyayus tato bhīmaṁ tava putrāś caturdaśa 06060024c senāpatiḥ suṣeṇaś ca jalasaṁdhaḥ sulocanaḥ 06060025a ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ 06060025c durmukho duṣpradharṣaś ca vivitsur vikaṭaḥ samaḥ 06060026a visr̥janto bahūn bāṇān krodhasaṁraktalocanāḥ 06060026c bhīmasenam abhidrutya vivyadhuḥ sahitā bhr̥śam 06060027a putrāṁs tu tava saṁprekṣya bhīmaseno mahābalaḥ 06060027c sr̥kkiṇī vilihan vīraḥ paśumadhye vr̥ko yathā 06060027e senāpateḥ kṣurapreṇa śiraś ciccheda pāṇḍavaḥ 06060028a jalasaṁdhaṁ vinirbhidya so ’nayad yamasādanam 06060028c suṣeṇaṁ ca tato hatvā preṣayām āsa mr̥tyave 06060029a ugrasya saśirastrāṇaṁ śiraś candropamaṁ bhuvi 06060029c pātayām āsa bhallena kuṇḍalābhyāṁ vibhūṣitam 06060030a bhīmabāhuṁ ca saptatyā sāśvaketuṁ sasārathim 06060030c nināya samare bhīmaḥ paralokāya māriṣa 06060031a bhīmaṁ bhīmarathaṁ cobhau bhīmaseno hasann iva 06060031c bhrātarau rabhasau rājann anayad yamasādanam 06060032a tataḥ sulocanaṁ bhīmaḥ kṣurapreṇa mahāmr̥dhe 06060032c miṣatāṁ sarvasainyānām anayad yamasādanam 06060033a putrās tu tava taṁ dr̥ṣṭvā bhīmasenaparākramam 06060033c śeṣā ye ’nye ’bhavaṁs tatra te bhīmasya bhayārditāḥ 06060033e vipradrutā diśo rājan vadhyamānā mahātmanā 06060034a tato ’bravīc chāṁtanavaḥ sarvān eva mahārathān 06060034c eṣa bhīmo raṇe kruddho dhārtarāṣṭrān mahārathān 06060035a yathāprāgryān yathājyeṣṭhān yathāśūrāṁś ca saṁgatān 06060035c nipātayaty ugradhanvā taṁ pramathnīta pārthivāḥ 06060036a evam uktās tataḥ sarve dhārtarāṣṭrasya sainikāḥ 06060036c abhyadravanta saṁkruddhā bhīmasenaṁ mahābalam 06060037a bhagadattaḥ prabhinnena kuñjareṇa viśāṁ pate 06060037c apatat sahasā tatra yatra bhīmo vyavasthitaḥ 06060038a āpatann eva ca raṇe bhīmasenaṁ śilāśitaiḥ 06060038c adr̥śyaṁ samare cakre jīmūta iva bhāskaram 06060039a abhimanyumukhās tatra nāmr̥ṣyanta mahārathāḥ 06060039c bhīmasyācchādanaṁ saṁkhye svabāhubalam āśritāḥ 06060040a ta enaṁ śaravarṣeṇa samantāt paryavārayan 06060040c gajaṁ ca śaravr̥ṣṭyā taṁ bibhidus te samantataḥ 06060041a sa śastravr̥ṣṭyābhihataḥ prādravad dviguṇaṁ padam 06060041c prāgjyotiṣagajo rājan nānāliṅgaiḥ sutejanaiḥ 06060042a saṁjātarudhirotpīḍaḥ prekṣaṇīyo ’bhavad raṇe 06060042c gabhastibhir ivārkasya saṁsyūto jalado mahān 06060043a sa codito madasrāvī bhagadattena vāraṇaḥ 06060043c abhyadhāvata tān sarvān kālotsr̥ṣṭa ivāntakaḥ 06060043e dviguṇaṁ javam āsthāya kampayaṁś caraṇair mahīm 06060044a tasya tat sumahad rūpaṁ dr̥ṣṭvā sarve mahārathāḥ 06060044c asahyaṁ manyamānās te nātipramanaso ’bhavan 06060045a tatas tu nr̥patiḥ kruddho bhīmasenaṁ stanāntare 06060045c ājaghāna naravyāghra śareṇa nataparvaṇā 06060046a so ’tividdho maheṣvāsas tena rājñā mahārathaḥ 06060046c mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ 06060047a tāṁs tu bhītān samālakṣya bhīmasenaṁ ca mūrchitam 06060047c nanāda balavan nādaṁ bhagadattaḥ pratāpavān 06060048a tato ghaṭotkaco rājan prekṣya bhīmaṁ tathāgatam 06060048c saṁkruddho rākṣaso ghoras tatraivāntaradhīyata 06060049a sa kr̥tvā dāruṇāṁ māyāṁ bhīrūṇāṁ bhayavardhinīm 06060049c adr̥śyata nimeṣārdhād ghorarūpaṁ samāśritaḥ 06060050a airāvataṁ samāruhya svayaṁ māyāmayaṁ kr̥tam 06060050c tasya cānye ’pi diṅnāgā babhūvur anuyāyinaḥ 06060051a añjano vāmanaś caiva mahāpadmaś ca suprabhaḥ 06060051c traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ 06060052a mahākāyās tridhā rājan prasravanto madaṁ bahu 06060052c tejovīryabalopetā mahābalaparākramāḥ 06060053a ghaṭotkacas tu svaṁ nāgaṁ codayām āsa taṁ tataḥ 06060053c sagajaṁ bhagadattaṁ tu hantukāmaḥ paraṁtapaḥ 06060054a te cānye coditā nāgā rākṣasais tair mahābalaiḥ 06060054c paripetuḥ susaṁrabdhāś caturdaṁṣṭrāś caturdiśam 06060054e bhagadattasya taṁ nāgaṁ viṣāṇais te ’bhyapīḍayan 06060055a saṁpīḍyamānas tair nāgair vedanārtaḥ śarāturaḥ 06060055c so ’nadat sumahānādam indrāśanisamasvanam 06060056a tasya taṁ nadato nādaṁ sughoraṁ bhīmanisvanam 06060056c śrutvā bhīṣmo ’bravīd droṇaṁ rājānaṁ ca suyodhanam 06060057a eṣa yudhyati saṁgrāme haiḍimbena durātmanā 06060057c bhagadatto maheṣvāsaḥ kr̥cchreṇa parivartate 06060058a rākṣasaś ca mahāmāyaḥ sa ca rājātikopanaḥ 06060058c tau sametau mahāvīryau kālamr̥tyusamāv ubhau 06060059a śrūyate hy eṣa hr̥ṣṭānāṁ pāṇḍavānāṁ mahāsvanaḥ 06060059c hastinaś caiva sumahān bhītasya ruvato dhvaniḥ 06060060a tatra gacchāma bhadraṁ vo rājānaṁ parirakṣitum 06060060c arakṣyamāṇaḥ samare kṣipraṁ prāṇān vimokṣyate 06060061a te tvaradhvaṁ mahāvīryāḥ kiṁ cireṇa prayāmahe 06060061c mahān hi vartate raudraḥ saṁgrāmo lomaharṣaṇaḥ 06060062a bhaktaś ca kulaputraś ca śūraś ca pr̥tanāpatiḥ 06060062c yuktaṁ tasya paritrāṇaṁ kartum asmābhir acyutāḥ 06060063a bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ 06060063c sahitāḥ sarvarājāno bhagadattaparīpsayā 06060063e uttamaṁ javam āsthāya prayayur yatra so ’bhavat 06060064a tān prayātān samālokya yudhiṣṭhirapurogamāḥ 06060064c pāñcālāḥ pāṇḍavaiḥ sārdhaṁ pr̥ṣṭhato ’nuyayuḥ parān 06060065a tāny anīkāny athālokya rākṣasendraḥ pratāpavān 06060065c nanāda sumahānādaṁ visphoṭam aśaner iva 06060066a tasya taṁ ninadaṁ śrutvā dr̥ṣṭvā nāgāṁś ca yudhyataḥ 06060066c bhīṣmaḥ śāṁtanavo bhūyo bhāradvājam abhāṣata 06060067a na rocate me saṁgrāmo haiḍimbena durātmanā 06060067c balavīryasamāviṣṭaḥ sasahāyaś ca sāṁpratam 06060068a naiṣa śakyo yudhā jetum api vajrabhr̥tā svayam 06060068c labdhalakṣyaḥ prahārī ca vayaṁ ca śrāntavāhanāḥ 06060068e pāñcālaiḥ pāṇḍaveyaiś ca divasaṁ kṣatavikṣatāḥ 06060069a tan na me rocate yuddhaṁ pāṇḍavair jitakāśibhiḥ 06060069c ghuṣyatām avahāro ’dya śvo yotsyāmaḥ paraiḥ saha 06060070a pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ 06060070c upāyenāpayānaṁ te ghaṭotkacabhayārditāḥ 06060071a kauraveṣu nivr̥tteṣu pāṇḍavā jitakāśinaḥ 06060071c siṁhanādam akurvanta śaṅkhaveṇusvanaiḥ saha 06060072a evaṁ tad abhavad yuddhaṁ divasaṁ bharatarṣabha 06060072c pāṇḍavānāṁ kurūṇāṁ ca puraskr̥tya ghaṭotkacam 06060073a kauravās tu tato rājan prayayuḥ śibiraṁ svakam 06060073c vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ 06060074a śaravikṣatagātrāś ca pāṇḍuputrā mahārathāḥ 06060074c yuddhe sumanaso bhūtvā śibirāyaiva jagmire 06060075a puraskr̥tya mahārāja bhīmasenaghaṭotkacau 06060075c pūjayantas tadānyonyaṁ mudā paramayā yutāḥ 06060076a nadanto vividhān nādāṁs tūryasvanavimiśritān 06060076c siṁhanādāṁś ca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ 06060077a vinadanto mahātmānaḥ kampayantaś ca medinīm 06060077c ghaṭṭayantaś ca marmāṇi tava putrasya māriṣa 06060077e prayātāḥ śibirāyaiva niśākāle paraṁtapāḥ 06060078a duryodhanas tu nr̥patir dīno bhrātr̥vadhena ca 06060078c muhūrtaṁ cintayām āsa bāṣpaśokasamākulaḥ 06060079a tataḥ kr̥tvā vidhiṁ sarvaṁ śibirasya yathāvidhi 06060079c pradadhyau śokasaṁtapto bhrātr̥vyasanakarśitaḥ 06061001 dhr̥tarāṣṭra uvāca 06061001a bhayaṁ me sumahaj jātaṁ vismayaś caiva saṁjaya 06061001c śrutvā pāṇḍukumārāṇāṁ karma devaiḥ suduṣkaram 06061002a putrāṇāṁ ca parābhavaṁ śrutvā saṁjaya sarvaśaḥ 06061002c cintā me mahatī sūta bhaviṣyati kathaṁ tv iti 06061003a dhruvaṁ viduravākyāni dhakṣyanti hr̥dayaṁ mama 06061003c yathā hi dr̥śyate sarvaṁ daivayogena saṁjaya 06061004a yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān 06061004c pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ 06061005a kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ 06061005c kena dattavarās tāta kiṁ vā jñānaṁ vidanti te 06061005e yena kṣayaṁ na gacchanti divi tārāgaṇā iva 06061006a punaḥ punar na mr̥ṣyāmi hataṁ sainyaṁ sma pāṇḍavaiḥ 06061006c mayy eva daṇḍaḥ patati daivāt paramadāruṇaḥ 06061007a yathāvadhyāḥ pāṇḍusutā yathā vadhyāś ca me sutāḥ 06061007c etan me sarvam ācakṣva yathātattvena saṁjaya 06061008a na hi pāraṁ prapaśyāmi duḥkhasyāsya kathaṁ cana 06061008c samudrasyeva mahato bhujābhyāṁ prataran naraḥ 06061009a putrāṇāṁ vyasanaṁ manye dhruvaṁ prāptaṁ sudāruṇam 06061009c ghātayiṣyati me putrān sarvān bhīmo na saṁśayaḥ 06061010a na hi paśyāmi taṁ vīraṁ yo me rakṣet sutān raṇe 06061010c dhruvaṁ vināśaḥ samare putrāṇāṁ mama saṁjaya 06061011a tasmān me kāraṇaṁ sūta yuktiṁ caiva viśeṣataḥ 06061011c pr̥cchato ’dya yathātattvaṁ sarvam ākhyātum arhasi 06061012a duryodhano ’pi yac cakre dr̥ṣṭvā svān vimukhān raṇe 06061012c bhīṣmadroṇau kr̥paś caiva saubaleyo jayadrathaḥ 06061012e drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ 06061013a niścayo vāpi kas teṣāṁ tadā hy āsīn mahātmanām 06061013c vimukheṣu mahāprājña mama putreṣu saṁjaya 06061014 saṁjaya uvāca 06061014a śr̥ṇu rājann avahitaḥ śrutvā caivāvadhāraya 06061014c naiva mantrakr̥taṁ kiṁ cin naiva māyāṁ tathāvidhām 06061014e na vai vibhīṣikāṁ kāṁ cid rājan kurvanti pāṇḍavāḥ 06061015a yudhyanti te yathānyāyaṁ śaktimantaś ca saṁyuge 06061015c dharmeṇa sarvakāryāṇi kīrtitānīti bhārata 06061015e ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ 06061016a na te yuddhān nivartante dharmopetā mahābalāḥ 06061016c śriyā paramayā yuktā yato dharmas tato jayaḥ 06061016e tenāvadhyā raṇe pārthā jayayuktāś ca pārthiva 06061017a tava putrā durātmānaḥ pāpeṣv abhiratāḥ sadā 06061017c niṣṭhurā hīnakarmāṇas tena hīyanti saṁyuge 06061018a subahūni nr̥śaṁsāni putrais tava janeśvara 06061018c nikr̥tānīha pāṇḍūnāṁ nīcair iva yathā naraiḥ 06061019a sarvaṁ ca tad anādr̥tya putrāṇāṁ tava kilbiṣam 06061019c sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja 06061019e na cainān bahu manyante putrās tava viśāṁ pate 06061020a tasya pāpasya satataṁ kriyamāṇasya karmaṇaḥ 06061020c saṁprāptaṁ sumahad ghoraṁ phalaṁ kiṁpākasaṁnibham 06061020e sa tad bhuṅkṣva mahārāja saputraḥ sasuhr̥jjanaḥ 06061021a nāvabudhyasi yad rājan vāryamāṇaḥ suhr̥jjanaiḥ 06061021c vidureṇātha bhīṣmeṇa droṇena ca mahātmanā 06061022a tathā mayā cāpy asakr̥d vāryamāṇo na gr̥hṇasi 06061022c vākyaṁ hitaṁ ca pathyaṁ ca martyaḥ pathyam ivauṣadham 06061022e putrāṇāṁ matam āsthāya jitān manyasi pāṇḍavān 06061023a śr̥ṇu bhūyo yathātattvaṁ yan māṁ tvaṁ paripr̥cchasi 06061023c kāraṇaṁ bharataśreṣṭha pāṇḍavānāṁ jayaṁ prati 06061023e tat te ’haṁ kathayiṣyāmi yathāśrutam ariṁdama 06061024a duryodhanena saṁpr̥ṣṭa etam arthaṁ pitāmahaḥ 06061024c dr̥ṣṭvā bhrātr̥̄n raṇe sarvān nirjitān sumahārathān 06061025a śokasaṁmūḍhahr̥dayo niśākāle sma kauravaḥ 06061025c pitāmahaṁ mahāprājñaṁ vinayenopagamya ha 06061025e yad abravīt sutas te ’sau tan me śr̥ṇu janeśvara 06061026 duryodhana uvāca 06061026a tvaṁ ca droṇaś ca śalyaś ca kr̥po drauṇis tathaiva ca 06061026c kr̥tavarmā ca hārdikyaḥ kāmbojaś ca sudakṣiṇaḥ 06061027a bhūriśravā vikarṇaś ca bhagadattaś ca vīryavān 06061027c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ 06061028a trayāṇām api lokānāṁ paryāptā iti me matiḥ 06061028c pāṇḍavānāṁ samastāś ca na tiṣṭhanti parākrame 06061029a tatra me saṁśayo jātas tan mamācakṣva pr̥cchataḥ 06061029c yaṁ samāśritya kaunteyā jayanty asmān pade pade 06061030 bhīṣma uvāca 06061030a śr̥ṇu rājan vaco mahyaṁ yat tvāṁ vakṣyāmi kaurava 06061030c bahuśaś ca mamokto ’si na ca me tattvayā kr̥tam 06061031a kriyatāṁ pāṇḍavaiḥ sārdhaṁ śamo bharatasattama 06061031c etat kṣamam ahaṁ manye pr̥thivyās tava cābhibho 06061032a bhuñjemāṁ pr̥thivīṁ rājan bhrātr̥bhiḥ sahitaḥ sukhī 06061032c durhr̥das tāpayan sarvān nandayaṁś cāpi bāndhavān 06061033a na ca me krośatas tāta śrutavān asi vai purā 06061033c tad idaṁ samanuprāptaṁ yat pāṇḍūn avamanyase 06061034a yaś ca hetur avadhyatve teṣām akliṣṭakarmaṇām 06061034c taṁ śr̥ṇuṣva mahārāja mama kīrtayataḥ prabho 06061035a nāsti lokeṣu tad bhūtaṁ bhavitā no bhaviṣyati 06061035c yo jayet pāṇḍavān saṁkhye pālitāñ śārṅgadhanvanā 06061036a yat tu me kathitaṁ tāta munibhir bhāvitātmabhiḥ 06061036c purāṇagītaṁ dharmajña tac chr̥ṇuṣva yathātatham 06061037a purā kila surāḥ sarve r̥ṣayaś ca samāgatāḥ 06061037c pitāmaham upāseduḥ parvate gandhamādane 06061038a madhye teṣāṁ samāsīnaḥ prajāpatir apaśyata 06061038c vimānaṁ jājvalad bhāsā sthitaṁ pravaram ambare 06061039a dhyānenāvedya taṁ brahmā kr̥tvā ca niyato ’ñjalim 06061039c namaścakāra hr̥ṣṭātmā paramaṁ parameśvaram 06061040a r̥ṣayas tv atha devāś ca dr̥ṣṭvā brahmāṇam utthitam 06061040c sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam 06061041a yathāvac ca tam abhyarcya brahmā brahmavidāṁ varaḥ 06061041c jagāda jagataḥ sraṣṭā paraṁ paramadharmavit 06061042a viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśī ca 06061042c viśveśvaro vāsudevo ’si tasmād; yogātmānaṁ daivataṁ tvām upaimi 06061043a jaya viśva mahādeva jaya lokahite rata 06061043c jaya yogīśvara vibho jaya yogaparāvara 06061044a padmagarbha viśālākṣa jaya lokeśvareśvara 06061044c bhūtabhavyabhavan nātha jaya saumyātmajātmaja 06061045a asaṁkhyeyaguṇājeya jaya sarvaparāyaṇa 06061045c nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara 06061046a sarvaguhyaguṇopeta viśvamūrte nirāmaya 06061046c viśveśvara mahābāho jaya lokārthatatpara 06061047a mahoraga varāhādya harikeśa vibho jaya 06061047c harivāsa viśāmīśa viśvāvāsāmitāvyaya 06061048a vyaktāvyaktāmitasthāna niyatendriya sendriya 06061048c asaṁkhyeyātmabhāvajña jaya gambhīra kāmada 06061049a ananta viditaprajña nityaṁ bhūtavibhāvana 06061049c kr̥takārya kr̥taprajña dharmajña vijayājaya 06061050a guhyātman sarvabhūtātman sphuṭasaṁbhūtasaṁbhava 06061050c bhūtārthatattva lokeśa jaya bhūtavibhāvana 06061051a ātmayone mahābhāga kalpasaṁkṣepatatpara 06061051c udbhāvana manodbhāva jaya brahmajanapriya 06061052a nisargasargābhirata kāmeśa parameśvara 06061052c amr̥todbhava sadbhāva yugāgne vijayaprada 06061053a prajāpatipate deva padmanābha mahābala 06061053c ātmabhūta mahābhūta karmātmañ jaya karmada 06061054a pādau tava dharā devī diśo bāhur divaṁ śiraḥ 06061054c mūrtis te ’haṁ surāḥ kāyaś candrādityau ca cakṣuṣī 06061055a balaṁ tapaś ca satyaṁ ca dharmaḥ kāmātmajaḥ prabho 06061055c tejo ’gniḥ pavanaḥ śvāsa āpas te svedasaṁbhavāḥ 06061056a aśvinau śravaṇau nityaṁ devī jihvā sarasvatī 06061056c vedāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagad āśritam 06061057a na saṁkhyāṁ na parīmāṇaṁ na tejo na parākramam 06061057c na balaṁ yogayogīśa jānīmas te na saṁbhavam 06061058a tvadbhaktiniratā deva niyamais tvā samāhitāḥ 06061058c arcayāmaḥ sadā viṣṇo parameśaṁ maheśvaram 06061059a r̥ṣayo devagandharvā yakṣarākṣasapannagāḥ 06061059c piśācā mānuṣāś caiva mr̥gapakṣisarīsr̥pāḥ 06061060a evamādi mayā sr̥ṣṭaṁ pr̥thivyāṁ tvatprasādajam 06061060c padmanābha viśālākṣa kr̥ṣṇa duḥsvapnanāśana 06061061a tvaṁ gatiḥ sarvabhūtānāṁ tvaṁ netā tvaṁ jaganmukham 06061061c tvatprasādena deveśa sukhino vibudhāḥ sadā 06061062a pr̥thivī nirbhayā deva tvatprasādāt sadābhavat 06061062c tasmād bhava viśālākṣa yaduvaṁśavivardhanaḥ 06061063a dharmasaṁsthāpanārthāya daiteyānāṁ vadhāya ca 06061063c jagato dhāraṇārthāya vijñāpyaṁ kuru me prabho 06061064a yad etat paramaṁ guhyaṁ tvatprasādamayaṁ vibho 06061064c vāsudeva tad etat te mayodgītaṁ yathātatham 06061065a sr̥ṣṭvā saṁkarṣaṇaṁ devaṁ svayam ātmānam ātmanā 06061065c kr̥ṣṇa tvam ātmanāsrākṣīḥ pradyumnaṁ cātmasaṁbhavam 06061066a pradyumnāc cāniruddhaṁ tvaṁ yaṁ vidur viṣṇum avyayam 06061066c aniruddho ’sr̥jan māṁ vai brahmāṇaṁ lokadhāriṇam 06061067a vāsudevamayaḥ so ’haṁ tvayaivāsmi vinirmitaḥ 06061067c vibhajya bhāgaśo ’’tmānaṁ vraja mānuṣatāṁ vibho 06061068a tatrāsuravadhaṁ kr̥tvā sarvalokasukhāya vai 06061068c dharmaṁ sthāpya yaśaḥ prāpya yogaṁ prāpsyasi tattvataḥ 06061069a tvāṁ hi brahmarṣayo loke devāś cāmitavikrama 06061069c tais taiś ca nāmabhir bhaktā gāyanti paramātmakam 06061070a sthitāś ca sarve tvayi bhūtasaṁghāḥ; kr̥tvāśrayaṁ tvāṁ varadaṁ subāho 06061070c anādimadhyāntam apārayogaṁ; lokasya setuṁ pravadanti viprāḥ 06062001 bhīṣma uvāca 06062001a tataḥ sa bhagavān devo lokānāṁ parameśvaraḥ 06062001c brahmāṇaṁ pratyuvācedaṁ snigdhagambhīrayā girā 06062002a viditaṁ tāta yogān me sarvam etat tavepsitam 06062002c tathā tad bhavitety uktvā tatraivāntaradhīyata 06062003a tato devarṣigandharvā vismayaṁ paramaṁ gatāḥ 06062003c kautūhalaparāḥ sarve pitāmaham athābruvan 06062004a ko nv ayaṁ yo bhagavatā praṇamya vinayād vibho 06062004c vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṁ vayam 06062005a evam uktas tu bhagavān pratyuvāca pitāmahaḥ 06062005c devabrahmarṣigandharvān sarvān madhurayā girā 06062006a yat tatparaṁ bhaviṣyaṁ ca bhavitavyaṁ ca yat param 06062006c bhūtātmā yaḥ prabhuś caiva brahma yac ca paraṁ padam 06062007a tenāsmi kr̥tasaṁvādaḥ prasannena surarṣabhāḥ 06062007c jagato ’nugrahārthāya yācito me jagatpatiḥ 06062008a mānuṣaṁ lokam ātiṣṭha vāsudeva iti śrutaḥ 06062008c asurāṇāṁ vadhārthāya saṁbhavasva mahītale 06062009a saṁgrāme nihatā ye te daityadānavarākṣasāḥ 06062009c ta ime nr̥ṣu saṁbhūtā ghorarūpā mahābalāḥ 06062010a teṣāṁ vadhārthaṁ bhagavān nareṇa sahito vaśī 06062010c mānuṣīṁ yonim āsthāya cariṣyati mahītale 06062011a naranārāyaṇau yau tau purāṇāv r̥ṣisattamau 06062011c sahitau mānuṣe loke saṁbhūtāv amitadyutī 06062012a ajeyau samare yattau sahitāv amarair api 06062012c mūḍhās tv etau na jānanti naranārāyaṇāv r̥ṣī 06062013a tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ 06062013c vāsudevo ’rcanīyo vaḥ sarvalokamaheśvaraḥ 06062014a tathā manuṣyo ’yam iti kadā cit surasattamāḥ 06062014c nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ 06062015a etat paramakaṁ guhyam etat paramakaṁ padam 06062015c etat paramakaṁ brahma etat paramakaṁ yaśaḥ 06062016a etad akṣaram avyaktam etat tac chāśvataṁ mahat 06062016c etat puruṣasaṁjñaṁ vai gīyate jñāyate na ca 06062017a etat paramakaṁ teja etat paramakaṁ sukham 06062017c etat paramakaṁ satyaṁ kīrtitaṁ viśvakarmaṇā 06062018a tasmāt sarvaiḥ suraiḥ sendrair lokaiś cāmitavikramaḥ 06062018c nāvajñeyo vāsudevo mānuṣo ’yam iti prabhuḥ 06062019a yaś ca mānuṣamātro ’yam iti brūyāt sumandadhīḥ 06062019c hr̥ṣīkeśam avajñānāt tam āhuḥ puruṣādhamam 06062020a yoginaṁ taṁ mahātmānaṁ praviṣṭaṁ mānuṣīṁ tanum 06062020c avamanyed vāsudevaṁ tam āhus tāmasaṁ janāḥ 06062021a devaṁ carācarātmānaṁ śrīvatsāṅkaṁ suvarcasam 06062021c padmanābhaṁ na jānāti tam āhus tāmasaṁ janāḥ 06062022a kirīṭakaustubhadharaṁ mitrāṇām abhayaṁkaram 06062022c avajānan mahātmānaṁ ghore tamasi majjati 06062023a evaṁ viditvā tattvārthaṁ lokānām īśvareśvaraḥ 06062023c vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ 06062024a evam uktvā sa bhagavān sarvān devagaṇān purā 06062024c visr̥jya sarvalokātmā jagāma bhavanaṁ svakam 06062025a tato devāḥ sagandharvā munayo ’psaraso ’pi ca 06062025c kathāṁ tāṁ brahmaṇā gītāṁ śrutvā prītā divaṁ yayuḥ 06062026a etac chrutaṁ mayā tāta r̥ṣīṇāṁ bhāvitātmanām 06062026c vāsudevaṁ kathayatāṁ samavāye purātanam 06062027a jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ 06062027c vyāsanāradayoś cāpi śrutaṁ śrutaviśārada 06062028a etam arthaṁ ca vijñāya śrutvā ca prabhum avyayam 06062028c vāsudevaṁ mahātmānaṁ lokānām īśvareśvaram 06062029a yasyāsāv ātmajo brahmā sarvasya jagataḥ pitā 06062029c kathaṁ na vāsudevo ’yam arcyaś cejyaś ca mānavaiḥ 06062030a vārito ’si purā tāta munibhir vedapāragaiḥ 06062030c mā gaccha saṁyugaṁ tena vāsudevena dhīmatā 06062030e mā pāṇḍavaiḥ sārdham iti tac ca mohān na budhyase 06062031a manye tvāṁ rākṣasaṁ krūraṁ tathā cāsi tamovr̥taḥ 06062031c yasmād dviṣasi govindaṁ pāṇḍavaṁ ca dhanaṁjayam 06062031e naranārāyaṇau devau nānyo dviṣyād dhi mānavaḥ 06062032a tasmād bravīmi te rājann eṣa vai śāśvato ’vyayaḥ 06062032c sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ 06062033a lokān dhārayate yas trīṁś carācaraguruḥ prabhuḥ 06062033c yoddhā jayaś ca jetā ca sarvaprakr̥tir īśvaraḥ 06062034a rājan sattvamayo hy eṣa tamorāgavivarjitaḥ 06062034c yataḥ kr̥ṣṇas tato dharmo yato dharmas tato jayaḥ 06062035a tasya māhātmyayogena yogenātmana eva ca 06062035c dhr̥tāḥ pāṇḍusutā rājañ jayaś caiṣāṁ bhaviṣyati 06062036a śreyoyuktāṁ sadā buddhiṁ pāṇḍavānāṁ dadhāti yaḥ 06062036c balaṁ caiva raṇe nityaṁ bhayebhyaś caiva rakṣati 06062037a sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ 06062037c vāsudeva iti jñeyo yan māṁ pr̥cchasi bhārata 06062038a brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca kr̥talakṣaṇaiḥ 06062038c sevyate ’bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ 06062039a dvāparasya yugasyānte ādau kaliyugasya ca 06062039c sātvataṁ vidhim āsthāya gītaḥ saṁkarṣaṇena yaḥ 06062040a sa eṣa sarvāsuramartyalokaṁ; samudrakakṣyāntaritāḥ purīś ca 06062040c yuge yuge mānuṣaṁ caiva vāsaṁ; punaḥ punaḥ sr̥jate vāsudevaḥ 06063001 duryodhana uvāca 06063001a vāsudevo mahad bhūtaṁ sarvalokeṣu kathyate 06063001c tasyāgamaṁ pratiṣṭhāṁ ca jñātum icche pitāmaha 06063002 bhīṣma uvāca 06063002a vāsudevo mahad bhūtaṁ saṁbhūtaṁ saha daivataiḥ 06063002c na paraṁ puṇḍarīkākṣād dr̥śyate bharatarṣabha 06063002e mārkaṇḍeyaś ca govindaṁ kathayaty adbhutaṁ mahat 06063003a sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ 06063003c āpo vāyuś ca tejaś ca trayam etad akalpayat 06063004a sa sr̥ṣṭvā pr̥thivīṁ devaḥ sarvalokeśvaraḥ prabhuḥ 06063004c apsu vai śayanaṁ cakre mahātmā puruṣottamaḥ 06063004e sarvatoyamayo devo yogāt suṣvāpa tatra ha 06063005a mukhataḥ so ’gnim asr̥jat prāṇād vāyum athāpi ca 06063005c sarasvatīṁ ca vedāṁś ca manasaḥ sasr̥je ’cyutaḥ 06063006a eṣa lokān sasarjādau devāṁś carṣigaṇaiḥ saha 06063006c nidhanaṁ caiva mr̥tyuṁ ca prajānāṁ prabhavo ’vyayaḥ 06063007a eṣa dharmaś ca dharmajño varadaḥ sarvakāmadaḥ 06063007c eṣa kartā ca kāryaṁ ca pūrvadevaḥ svayaṁprabhuḥ 06063008a bhūtaṁ bhavyaṁ bhaviṣyac ca pūrvam etad akalpayat 06063008c ubhe saṁdhye diśaḥ khaṁ ca niyamaṁ ca janārdanaḥ 06063009a r̥ṣīṁś caiva hi govindas tapaś caivānu kalpayat 06063009c sraṣṭāraṁ jagataś cāpi mahātmā prabhur avyayaḥ 06063010a agrajaṁ sarvabhūtānāṁ saṁkarṣaṇam akalpayat 06063010c śeṣaṁ cākalpayad devam anantam iti yaṁ viduḥ 06063011a yo dhārayati bhūtāni dharāṁ cemāṁ saparvatām 06063011c dhyānayogena viprāś ca taṁ vadanti mahaujasam 06063012a karṇasrotodbhavaṁ cāpi madhuṁ nāma mahāsuram 06063012c tam ugram ugrakarmāṇam ugrāṁ buddhiṁ samāsthitam 06063012e brahmaṇo ’pacitiṁ kurvañ jaghāna puruṣottamaḥ 06063013a tasya tāta vadhād eva devadānavamānavāḥ 06063013c madhusūdanam ity āhur r̥ṣayaś ca janārdanam 06063013e varāhaś caiva siṁhaś ca trivikramagatiḥ prabhuḥ 06063014a eṣa mātā pitā caiva sarveṣāṁ prāṇināṁ hariḥ 06063014c paraṁ hi puṇḍarīkākṣān na bhūtaṁ na bhaviṣyati 06063015a mukhato ’sr̥jad brāhmaṇān bāhubhyāṁ kṣatriyāṁs tathā 06063015c vaiśyāṁś cāpy ūruto rājañ śūdrān padbhyāṁ tathaiva ca 06063015e tapasā niyato devo nidhānaṁ sarvadehinām 06063016a brahmabhūtam amāvāsyāṁ paurṇamāsyāṁ tathaiva ca 06063016c yogabhūtaṁ paricaran keśavaṁ mahad āpnuyāt 06063017a keśavaḥ paramaṁ tejaḥ sarvalokapitāmahaḥ 06063017c evam āhur hr̥ṣīkeśaṁ munayo vai narādhipa 06063018a evam enaṁ vijānīhi ācāryaṁ pitaraṁ gurum 06063018c kr̥ṣṇo yasya prasīdeta lokās tenākṣayā jitāḥ 06063019a yaś caivainaṁ bhayasthāne keśavaṁ śaraṇaṁ vrajet 06063019c sadā naraḥ paṭhaṁś cedaṁ svastimān sa sukhī bhavet 06063020a ye ca kr̥ṣṇaṁ prapadyante te na muhyanti mānavāḥ 06063020c bhaye mahati ye magnāḥ pāti nityaṁ janārdanaḥ 06063021a etad yudhiṣṭhiro jñātvā yāthātathyena bhārata 06063021c sarvātmanā mahātmānaṁ keśavaṁ jagadīśvaram 06063021e prapannaḥ śaraṇaṁ rājan yogānām īśvaraṁ prabhum 06064001 bhīṣma uvāca 06064001a śr̥ṇu cedaṁ mahārāja brahmabhūtastavaṁ mama 06064001c brahmarṣibhiś ca devaiś ca yaḥ purā kathito bhuvi 06064002a sādhyānām api devānāṁ devadeveśvaraḥ prabhuḥ 06064002c lokabhāvanabhāvajña iti tvāṁ nārado ’bravīt 06064002e bhūtaṁ bhavyaṁ bhaviṣyaṁ ca mārkaṇḍeyo ’bhyuvāca ha 06064003a yajñānāṁ caiva yajñaṁ tvāṁ tapaś ca tapasām api 06064003c devānām api devaṁ ca tvām āha bhagavān bhr̥guḥ 06064003e purāṇe bhairavaṁ rūpaṁ viṣṇo bhūtapateti vai 06064004a vāsudevo vasūnāṁ tvaṁ śakraṁ sthāpayitā tathā 06064004c devadevo ’si devānām iti dvaipāyano ’bravīt 06064005a pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim 06064005c sraṣṭāraṁ sarvabhūtānām aṅgirās tvāṁ tato ’bravīt 06064006a avyaktaṁ te śarīrotthaṁ vyaktaṁ te manasi sthitam 06064006c devā vāksaṁbhavāś ceti devalas tv asito ’bravīt 06064007a śirasā te divaṁ vyāptaṁ bāhubhyāṁ pr̥thivī dhr̥tā 06064007c jaṭharaṁ te trayo lokāḥ puruṣo ’si sanātanaḥ 06064008a evaṁ tvām abhijānanti tapasā bhāvitā narāḥ 06064008c ātmadarśanatr̥ptānām r̥ṣīṇāṁ cāpi sattamaḥ 06064009a rājarṣīṇām udārāṇām āhaveṣv anivartinām 06064009c sarvadharmapradhānānāṁ tvaṁ gatir madhusūdana 06064010a eṣa te vistaras tāta saṁkṣepaś ca prakīrtitaḥ 06064010c keśavasya yathātattvaṁ suprīto bhava keśave 06064011 saṁjaya uvāca 06064011a puṇyaṁ śrutvaitad ākhyānaṁ mahārāja sutas tava 06064011c keśavaṁ bahu mene sa pāṇḍavāṁś ca mahārathān 06064012a tam abravīn mahārāja bhīṣmaḥ śāṁtanavaḥ punaḥ 06064012c māhātmyaṁ te śrutaṁ rājan keśavasya mahātmanaḥ 06064013a narasya ca yathātattvaṁ yan māṁ tvaṁ paripr̥cchasi 06064013c yadarthaṁ nr̥ṣu saṁbhūtau naranārāyaṇāv ubhau 06064014a avadhyau ca yathā vīrau saṁyugeṣv aparājitau 06064014c yathā ca pāṇḍavā rājann agamyā yudhi kasya cit 06064015a prītimān hi dr̥ḍhaṁ kr̥ṣṇaḥ pāṇḍaveṣu yaśasviṣu 06064015c tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ 06064016a pr̥thivīṁ bhuṅkṣva sahito bhrātr̥bhir balibhir vaśī 06064016c naranārāyaṇau devāv avajñāya naśiṣyasi 06064017a evam uktvā tava pitā tūṣṇīm āsīd viśāṁ pate 06064017c vyasarjayac ca rājānaṁ śayanaṁ ca viveśa ha 06064018a rājāpi śibiraṁ prāyāt praṇipatya mahātmane 06064018c śiśye ca śayane śubhre tāṁ rātriṁ bharatarṣabha 06065001 saṁjaya uvāca 06065001a vyuṣitāyāṁ ca śarvaryām udite ca divākare 06065001c ubhe sene mahārāja yuddhāyaiva samīyatuḥ 06065002a abhyadhāvaṁś ca saṁkruddhāḥ parasparajigīṣavaḥ 06065002c te sarve sahitā yuddhe samālokya parasparam 06065003a pāṇḍavā dhārtarāṣṭrāś ca rājan durmantrite tava 06065003c vyūhau ca vyūhya saṁrabdhāḥ saṁprayuddhāḥ prahāriṇaḥ 06065004a arakṣan makaravyūhaṁ bhīṣmo rājan samantataḥ 06065004c tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ 06065005a sa niryayau rathānīkaṁ pitā devavratas tava 06065005c mahatā rathavaṁśena saṁvr̥to rathināṁ varaḥ 06065006a itaretaram anvīyur yathābhāgam avasthitāḥ 06065006c rathinaḥ pattayaś caiva dantinaḥ sādinas tathā 06065007a tān dr̥ṣṭvā prodyatān saṁkhye pāṇḍavāś ca yaśasvinaḥ 06065007c śyenena vyūharājena tenājayyena saṁyuge 06065008a aśobhata mukhe tasya bhīmaseno mahābalaḥ 06065008c netre śikhaṇḍī durdharṣo dhr̥ṣṭadyumnaś ca pārṣataḥ 06065009a śīrṣaṁ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ 06065009c vidhunvan gāṇḍivaṁ pārtho grīvāyām abhavat tadā 06065010a akṣauhiṇyā samagrā yā vāmapakṣo ’bhavat tadā 06065010c mahātmā drupadaḥ śrīmān saha putreṇa saṁyuge 06065011a dakṣiṇaś cābhavat pakṣaḥ kaikeyo ’kṣauhiṇīpatiḥ 06065011c pr̥ṣṭhato draupadeyāś ca saubhadraś cāpi vīryavān 06065012a pr̥ṣṭhe samabhavac chrīmān svayaṁ rājā yudhiṣṭhiraḥ 06065012c bhrātr̥bhyāṁ sahito dhīmān yamābhyāṁ cāruvikramaḥ 06065013a praviśya tu raṇe bhīmo makaraṁ mukhatas tadā 06065013c bhīṣmam āsādya saṁgrāme chādayām āsa sāyakaiḥ 06065014a tato bhīṣmo mahāstrāṇi pātayām āsa bhārata 06065014c mohayan pāṇḍuputrāṇāṁ vyūḍhaṁ sainyaṁ mahāhave 06065015a saṁmuhyati tadā sainye tvaramāṇo dhanaṁjayaḥ 06065015c bhīṣmaṁ śarasahasreṇa vivyādha raṇamūrdhani 06065016a parisaṁvārya cāstrāṇi bhīṣmamuktāni saṁyuge 06065016c svenānīkena hr̥ṣṭena yuddhāya samavasthitaḥ 06065017a tato duryodhano rājā bhāradvājam abhāṣata 06065017c pūrvaṁ dr̥ṣṭvā vadhaṁ ghoraṁ balasya balināṁ varaḥ 06065017e bhrātr̥̄ṇāṁ ca vadhaṁ yuddhe smaramāṇo mahārathaḥ 06065018a ācārya satataṁ tvaṁ hi hitakāmo mamānagha 06065018c vayaṁ hi tvāṁ samāśritya bhīṣmaṁ caiva pitāmaham 06065019a devān api raṇe jetuṁ prārthayāmo na saṁśayaḥ 06065019c kim u pāṇḍusutān yuddhe hīnavīryaparākramān 06065020a evam uktas tato droṇas tava putreṇa māriṣa 06065020c abhinat pāṇḍavānīkaṁ prekṣamāṇasya sātyakeḥ 06065021a sātyakis tu tadā droṇaṁ vārayām āsa bhārata 06065021c tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 06065022a śaineyaṁ tu raṇe kruddho bhāradvājaḥ pratāpavān 06065022c avidhyan niśitair bāṇair jatrudeśe hasann iva 06065023a bhīmasenas tataḥ kruddho bhāradvājam avidhyata 06065023c saṁrakṣan sātyakiṁ rājan droṇāc chastrabhr̥tāṁ varāt 06065024a tato droṇaś ca bhīṣmaś ca tathā śalyaś ca māriṣa 06065024c bhīmasenaṁ raṇe kruddhāś chādayāṁ cakrire śaraiḥ 06065025a tatrābhimanyuḥ saṁkruddho draupadeyāś ca māriṣa 06065025c vivyadhur niśitair bāṇaiḥ sarvāṁs tān udyatāyudhān 06065026a bhīṣmadroṇau ca saṁkruddhāv āpatantau mahābalau 06065026c pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave 06065027a pragr̥hya balavad vīro dhanur jaladanisvanam 06065027c abhyavarṣac charais tūrṇaṁ chādayāno divākaram 06065028a śikhaṇḍinaṁ samāsādya bharatānāṁ pitāmahaḥ 06065028c avarjayata saṁgrāme strītvaṁ tasyānusaṁsmaran 06065029a tato droṇo mahārāja abhyadravata taṁ raṇe 06065029c rakṣamāṇas tato bhīṣmaṁ tava putreṇa coditaḥ 06065030a śikhaṇḍī tu samāsādya droṇaṁ śastrabhr̥tāṁ varam 06065030c avarjayata saṁgrāme yugāntāgnim ivolbaṇam 06065031a tato balena mahatā putras tava viśāṁ pate 06065031c jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ 06065032a tathaiva pāṇḍavā rājan puraskr̥tya dhanaṁjayam 06065032c bhīṣmam evābhyavartanta jaye kr̥tvā dr̥ḍhāṁ matim 06065033a tad yuddham abhavad ghoraṁ devānāṁ dānavair iva 06065033c jayaṁ ca kāṅkṣatāṁ nityaṁ yaśaś ca paramādbhutam 06066001 saṁjaya uvāca 06066001a akarot tumulaṁ yuddhaṁ bhīṣmaḥ śāṁtanavas tadā 06066001c bhīmasenabhayād icchan putrāṁs tārayituṁ tava 06066002a pūrvāhṇe tan mahāraudraṁ rājñāṁ yuddham avartata 06066002c kurūṇāṁ pāṇḍavānāṁ ca mukhyaśūravināśanam 06066003a tasminn ākulasaṁgrāme vartamāne mahābhaye 06066003c abhavat tumulaḥ śabdaḥ saṁspr̥śan gaganaṁ mahat 06066004a nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ 06066004c bherīśaṅkhaninādaiś ca tumulaḥ samapadyata 06066005a yuyutsavas te vikrāntā vijayāya mahābalāḥ 06066005c anyonyam abhigarjanto goṣṭheṣv iva maharṣabhāḥ 06066006a śirasāṁ pātyamānānāṁ samare niśitaiḥ śaraiḥ 06066006c aśmavr̥ṣṭir ivākāśe babhūva bharatarṣabha 06066007a kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca 06066007c patitāni sma dr̥śyante śirāṁsi bharatarṣabha 06066008a viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ 06066008c sahastābharaṇaiś cānyair abhavac chāditā mahī 06066009a kavacopahitair gātrair hastaiś ca samalaṁkr̥taiḥ 06066009c mukhaiś ca candrasaṁkāśai raktāntanayanaiḥ śubhaiḥ 06066010a gajavājimanuṣyāṇāṁ sarvagātraiś ca bhūpate 06066010c āsīt sarvā samākīrṇā muhūrtena vasuṁdharā 06066011a rajomeghaiś ca tumulaiḥ śastravidyutprakāśitaiḥ 06066011c āyudhānāṁ ca nirghoṣaḥ stanayitnusamo ’bhavat 06066012a sa saṁprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ 06066012c prāvartata kurūṇāṁ ca pāṇḍavānāṁ ca bhārata 06066013a tasmin mahābhaye ghore tumule lomaharṣaṇe 06066013c vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ 06066014a krośanti kuñjarās tatra śaravarṣapratāpitāḥ 06066014c tāvakānāṁ pareṣāṁ ca saṁyuge bharatottama 06066014e aśvāś ca paryadhāvanta hatārohā diśo daśa 06066015a utpatya nipatanty anye śaraghātaprapīḍitāḥ 06066015c tāvakānāṁ pareṣāṁ ca yodhānāṁ bharatarṣabha 06066016a aśvānāṁ kuñjarāṇāṁ ca rathānāṁ cātivartatām 06066016c saṁghātāḥ sma pradr̥śyante tatra tatra viśāṁ pate 06066017a gadābhir asibhiḥ prāsair bāṇaiś ca nataparvabhiḥ 06066017c jaghnuḥ parasparaṁ tatra kṣatriyāḥ kālacoditāḥ 06066018a apare bāhubhir vīrā niyuddhakuśalā yudhi 06066018c bahudhā samasajjanta āyasaiḥ parighair iva 06066019a muṣṭibhir jānubhiś caiva talaiś caiva viśāṁ pate 06066019c anyonyaṁ jaghnire vīrās tāvakāḥ pāṇḍavaiḥ saha 06066020a virathā rathinaś cātra nistriṁśavaradhāriṇaḥ 06066020c anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ 06066021a tato duryodhano rājā kaliṅgair bahubhir vr̥taḥ 06066021c puraskr̥tya raṇe bhīṣmaṁ pāṇḍavān abhyavartata 06066022a tathaiva pāṇḍavāḥ sarve parivārya vr̥kodaram 06066022c bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ 06067001 saṁjaya uvāca 06067001a dr̥ṣṭvā bhīṣmeṇa saṁsaktān bhrātr̥̄n anyāṁś ca pārthivān 06067001c tam abhyadhāvad gāṅgeyam udyatāstro dhanaṁjayaḥ 06067002a pāñcajanyasya nirghoṣaṁ dhanuṣo gāṇḍivasya ca 06067002c dhvajaṁ ca dr̥ṣṭvā pārthasya sarvān no bhayam āviśat 06067003a asajjamānaṁ vr̥kṣeṣu dhūmaketum ivotthitam 06067003c bahuvarṇaṁ ca citraṁ ca divyaṁ vānaralakṣaṇam 06067003e apaśyāma mahārāja dhvajaṁ gāṇḍivadhanvanaḥ 06067004a vidyutaṁ meghamadhyasthāṁ bhrājamānām ivāmbare 06067004c dadr̥śur gāṇḍivaṁ yodhā rukmapr̥ṣṭhaṁ mahārathe 06067005a aśuśruma bhr̥śaṁ cāsya śakrasyevābhigarjataḥ 06067005c sughoraṁ talayoḥ śabdaṁ nighnatas tava vāhinīm 06067006a caṇḍavāto yathā meghaḥ savidyutstanayitnumān 06067006c diśaḥ saṁplāvayan sarvāḥ śaravarṣaiḥ samantataḥ 06067007a abhyadhāvata gāṅgeyaṁ bhairavāstro dhanaṁjayaḥ 06067007c diśaṁ prācīṁ pratīcīṁ ca na jānīmo ’stramohitāḥ 06067008a kāṁdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ 06067008c anyonyam abhisaṁśliṣya yodhās te bharatarṣabha 06067009a bhīṣmam evābhilīyanta saha sarvais tavātmajaiḥ 06067009c teṣām ārtāyanam abhūd bhīṣmaḥ śaṁtanavo raṇe 06067010a samutpatanta vitrastā rathebhyo rathinas tadā 06067010c sādinaś cāśvapr̥ṣṭhebhyo bhūmau cāpi padātayaḥ 06067011a śrutvā gāṇḍīvanirghoṣaṁ visphūrjitam ivāśaneḥ 06067011c sarvasainyāni bhītāni vyavalīyanta bhārata 06067012a atha kāmbojamukhyais tu br̥hadbhiḥ śīghragāmibhiḥ 06067012c gopānāṁ bahusāhasrair balair govāsano vr̥taḥ 06067013a madrasauvīragāndhārais trigartaiś ca viśāṁ pate 06067013c sarvakāliṅgamukhyaiś ca kaliṅgādhipatir vr̥taḥ 06067014a nāgā naragaṇaughāś ca duḥśāsanapuraḥsarāḥ 06067014c jayadrathaś ca nr̥patiḥ sahitaḥ sarvarājabhiḥ 06067015a hayārohavarāś caiva tava putreṇa coditāḥ 06067015c caturdaśa sahasrāṇi saubalaṁ paryavārayan 06067016a tatas te sahitāḥ sarve vibhaktarathavāhanāḥ 06067016c pāṇḍavān samare jagmus tāvakā bharatarṣabha 06067017a rathibhir vāraṇair aśvaiḥ padātaiś ca samīritam 06067017c ghoram āyodhanaṁ jajñe mahābhrasadr̥śaṁ rajaḥ 06067018a tomaraprāsanārācagajāśvarathayodhinām 06067018c balena mahatā bhīṣmaḥ samasajjat kirīṭinā 06067019a āvantyaḥ kāśirājena bhīmasenena saindhavaḥ 06067019c ajātaśatrur madrāṇām r̥ṣabheṇa yaśasvinā 06067019e sahaputraḥ sahāmātyaḥ śalyena samasajjata 06067020a vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā 06067020c matsyā duryodhanaṁ jagmuḥ śakuniṁ ca viśāṁ pate 06067021a drupadaś cekitānaś ca sātyakiś ca mahārathaḥ 06067021c droṇena samasajjanta saputreṇa mahātmanā 06067021e kr̥paś ca kr̥tavarmā ca dhr̥ṣṭaketum abhidrutau 06067022a evaṁ prajavitāśvāni bhrāntanāgarathāni ca 06067022c sainyāni samasajjanta prayuddhāni samantataḥ 06067023a nirabhre vidyutas tīvrā diśaś ca rajasāvr̥tāḥ 06067023c prādurāsan maholkāś ca sanirghātā viśāṁ pate 06067024a pravavau ca mahāvātaḥ pāṁsuvarṣaṁ papāta ca 06067024c nabhasy antardadhe sūryaḥ sainyena rajasāvr̥taḥ 06067025a pramohaḥ sarvasattvānām atīva samapadyata 06067025c rajasā cābhibhūtānām astrajālaiś ca tudyatām 06067026a vīrabāhuvisr̥ṣṭānāṁ sarvāvaraṇabhedinām 06067026c saṁghātaḥ śarajālānāṁ tumulaḥ samapadyata 06067027a prakāśaṁ cakrur ākāśam udyatāni bhujottamaiḥ 06067027c nakṣatravimalābhāni śastrāṇi bharatarṣabha 06067028a ārṣabhāṇi vicitrāṇi rukmajālāvr̥tāni ca 06067028c saṁpetur dikṣu sarvāsu carmāṇi bharatarṣabha 06067029a sūryavarṇaiś ca nistriṁśaiḥ pātyamānāni sarvaśaḥ 06067029c dikṣu sarvāsv adr̥śyanta śarīrāṇi śirāṁsi ca 06067030a bhagnacakrākṣanīḍāś ca nipātitamahādhvajāḥ 06067030c hatāśvāḥ pr̥thivīṁ jagmus tatra tatra mahārathāḥ 06067031a paripetur hayāś cātra ke cic chastrakr̥tavraṇāḥ 06067031c rathān viparikarṣanto hateṣu rathayodhiṣu 06067032a śarāhatā bhinnadehā baddhayoktrā hayottamāḥ 06067032c yugāni paryakarṣanta tatra tatra sma bhārata 06067033a adr̥śyanta sasūtāś ca sāśvāḥ sarathayodhinaḥ 06067033c ekena balinā rājan vāraṇena hatā rathāḥ 06067034a gandhahastimadasrāvam āghrāya bahavo raṇe 06067034c saṁnipāte balaughānāṁ vītam ādadire gajāḥ 06067035a satomaramahāmātrair nipatadbhir gatāsubhiḥ 06067035c babhūvāyodhanaṁ channaṁ nārācābhihatair gajaiḥ 06067036a saṁnipāte balaughānāṁ preṣitair varavāraṇaiḥ 06067036c nipetur yudhi saṁbhagnāḥ sayodhāḥ sadhvajā rathāḥ 06067037a nāgarājopamair hastair nāgair ākṣipya saṁyuge 06067037c vyadr̥śyanta mahārāja saṁbhagnā rathakūbarāḥ 06067038a viśīrṇarathajālāś ca keśeṣv ākṣipya dantibhiḥ 06067038c drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe 06067039a ratheṣu ca rathān yuddhe saṁsaktān varavāraṇāḥ 06067039c vikarṣanto diśaḥ sarvāḥ saṁpetuḥ sarvaśabdagāḥ 06067040a teṣāṁ tathā karṣatāṁ ca gajānāṁ rūpam ābabhau 06067040c saraḥsu nalinījālaṁ viṣaktam iva karṣatām 06067041a evaṁ saṁchāditaṁ tatra babhūvāyodhanaṁ mahat 06067041c sādibhiś ca padātaiś ca sadhvajaiś ca mahārathaiḥ 06068001 saṁjaya uvāca 06068001a śikhaṇḍī saha matsyena virāṭena viśāṁ pate 06068001c bhīṣmam āśu maheṣvāsam āsasāda sudurjayam 06068002a droṇaṁ kr̥paṁ vikarṇaṁ ca maheṣvāsān mahābalān 06068002c rājñaś cānyān raṇe śūrān bahūn ārchad dhanaṁjayaḥ 06068003a saindhavaṁ ca maheṣvāsaṁ sāmātyaṁ saha bandhubhiḥ 06068003c prācyāṁś ca dākṣiṇātyāṁś ca bhūmipān bhūmiparṣabha 06068004a putraṁ ca te maheṣvāsaṁ duryodhanam amarṣaṇam 06068004c duḥsahaṁ caiva samare bhīmaseno ’bhyavartata 06068005a sahadevas tu śakunim ulūkaṁ ca mahāratham 06068005c pitāputrau maheṣvāsāv abhyavartata durjayau 06068006a yudhiṣṭhiro mahārāja gajānīkaṁ mahārathaḥ 06068006c samavartata saṁgrāme putreṇa nikr̥tas tava 06068007a mādrīputras tu nakulaḥ śūraḥ saṁkrandano yudhi 06068007c trigartānāṁ rathodāraiḥ samasajjata pāṇḍavaḥ 06068008a abhyavartanta durdharṣāḥ samare śālvakekayān 06068008c sātyakiś cekitānaś ca saubhadraś ca mahārathaḥ 06068009a dhr̥ṣṭaketuś ca samare rākṣasaś ca ghaṭotkacaḥ 06068009c putrāṇāṁ te rathānīkaṁ pratyudyātāḥ sudurjayāḥ 06068010a senāpatir ameyātmā dhr̥ṣṭadyumno mahābalaḥ 06068010c droṇena samare rājan samiyāyendrakarmaṇā 06068011a evam ete maheṣvāsās tāvakāḥ pāṇḍavaiḥ saha 06068011c sametya samare śūrāḥ saṁprahāraṁ pracakrire 06068012a madhyaṁdinagate sūrye nabhasy ākulatāṁ gate 06068012c kuravaḥ pāṇḍaveyāś ca nijaghnur itaretaram 06068013a dhvajino hemacitrāṅgā vicaranto raṇājire 06068013c sapatākā rathā rejur vaiyāghraparivāraṇāḥ 06068014a sametānāṁ ca samare jigīṣūṇāṁ parasparam 06068014c babhūva tumulaḥ śabdaḥ siṁhānām iva nardatām 06068015a tatrādbhutam apaśyāma saṁprahāraṁ sudāruṇam 06068015c yam akurvan raṇe vīrāḥ sr̥ñjayāḥ kurubhiḥ saha 06068016a naiva khaṁ na diśo rājan na sūryaṁ śatrutāpana 06068016c vidiśo vāpy apaśyāma śarair muktaiḥ samantataḥ 06068017a śaktīnāṁ vimalāgrāṇāṁ tomarāṇāṁ tathāsyatām 06068017c nistriṁśānāṁ ca pītānāṁ nīlotpalanibhāḥ prabhāḥ 06068018a kavacānāṁ vicitrāṇāṁ bhūṣaṇānāṁ prabhās tathā 06068018c khaṁ diśaḥ pradiśaś caiva bhāsayām āsur ojasā 06068018e virarāja tadā rājaṁs tatra tatra raṇāṅgaṇam 06068019a rathasiṁhāsanavyāghrāḥ samāyāntaś ca saṁyuge 06068019c virejuḥ samare rājan grahā iva nabhastale 06068020a bhīṣmas tu rathināṁ śreṣṭho bhīmasenaṁ mahābalam 06068020c avārayata saṁkruddhaḥ sarvasainyasya paśyataḥ 06068021a tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ 06068021c abhyaghnan samare bhīmaṁ tailadhautāḥ sutejanāḥ 06068022a tasya śaktiṁ mahāvegāṁ bhīmaseno mahābalaḥ 06068022c kruddhāśīviṣasaṁkāśāṁ preṣayām āsa bhārata 06068023a tām āpatantīṁ sahasā rukmadaṇḍāṁ durāsadām 06068023c ciccheda samare bhīṣmaḥ śaraiḥ saṁnataparvabhiḥ 06068024a tato ’pareṇa bhallena pītena niśitena ca 06068024c kārmukaṁ bhīmasenasya dvidhā ciccheda bhārata 06068025a sātyakis tu tatas tūrṇaṁ bhīṣmam āsādya saṁyuge 06068025c śarair bahubhir ānarchat pitaraṁ te janeśvara 06068026a tataḥ saṁdhāya vai tīkṣṇaṁ śaraṁ paramadāruṇam 06068026c vārṣṇeyasya rathād bhīṣmaḥ pātayām āsa sārathim 06068027a tasyāśvāḥ pradrutā rājan nihate rathasārathau 06068027c tena tenaiva dhāvanti manomārutaraṁhasaḥ 06068028a tataḥ sarvasya sainyasya nisvanas tumulo ’bhavat 06068028c hāhākāraś ca saṁjajñe pāṇḍavānāṁ mahātmanām 06068029a abhidravata gr̥hṇīta hayān yacchata dhāvata 06068029c ity āsīt tumulaḥ śabdo yuyudhānarathaṁ prati 06068030a etasminn eva kāle tu bhīṣmaḥ śāṁtanavaḥ punaḥ 06068030c vyahanat pāṇḍavīṁ senām āsurīm iva vr̥trahā 06068031a te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha 06068031c āryāṁ yuddhe matiṁ kr̥tvā bhīṣmam evābhidudruvuḥ 06068032a dhr̥ṣṭadyumnamukhāś cāpi pārthāḥ śāṁtanavaṁ raṇe 06068032c abhyadhāvañ jigīṣantas tava putrasya vāhinīm 06068033a tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān 06068033c abhyadhāvanta vegena tato yuddham avartata 06069001 saṁjaya uvāca 06069001a virāṭo ’tha tribhir bāṇair bhīṣmam ārchan mahāratham 06069001c vivyādha turagāṁś cāsya tribhir bāṇair mahārathaḥ 06069002a taṁ pratyavidhyad daśabhir bhīṣmaḥ śāṁtanavaḥ śaraiḥ 06069002c rukmapuṅkhair maheṣvāsaḥ kr̥tahasto mahābalaḥ 06069003a drauṇir gāṇḍīvadhanvānaṁ bhīmadhanvā mahārathaḥ 06069003c avidhyad iṣubhiḥ ṣaḍbhir dr̥ḍhahastaḥ stanāntare 06069004a kārmukaṁ tasya ciccheda phalgunaḥ paravīrahā 06069004c avidhyac ca bhr̥śaṁ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ 06069005a so ’nyat kārmukam ādāya vegavat krodhamūrchitaḥ 06069005c amr̥ṣyamāṇaḥ pārthena kārmukacchedam āhave 06069006a avidhyat phalgunaṁ rājan navatyā niśitaiḥ śaraiḥ 06069006c vāsudevaṁ ca saptatyā vivyādha parameṣubhiḥ 06069007a tataḥ krodhābhitāmrākṣaḥ saha kr̥ṣṇena phalgunaḥ 06069007c dīrgham uṣṇaṁ ca niḥśvasya cintayitvā muhur muhuḥ 06069008a dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ 06069008c gāṇḍīvadhanvā saṁkruddhaḥ śitān saṁnataparvaṇaḥ 06069008e jīvitāntakarān ghorān samādatta śilīmukhān 06069009a tais tūrṇaṁ samare ’vidhyad drauṇiṁ balavatāṁ varam 06069009c tasya te kavacaṁ bhittvā papuḥ śoṇitam āhave 06069010a na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā 06069010c tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ 06069010e tasthau sa samare rājaṁs trātum icchan mahāvratam 06069011a tasya tat sumahat karma śaśaṁsuḥ puruṣarṣabhāḥ 06069011c yat kr̥ṣṇābhyāṁ sametābhyāṁ nāpatrapata saṁyuge 06069012a sa hi nityam anīkeṣu yudhyate ’bhayam āsthitaḥ 06069012c astragrāmaṁ sasaṁhāraṁ droṇāt prāpya sudurlabham 06069013a mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ 06069013c brāhmaṇaś ca viśeṣeṇa mānanīyo mameti ca 06069014a samāsthāya matiṁ vīro bībhatsuḥ śatrutāpanaḥ 06069014c kr̥pāṁ cakre rathaśreṣṭho bhāradvājasutaṁ prati 06069015a drauṇiṁ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ 06069015c yuyudhe tāvakān nighnaṁs tvaramāṇaḥ parākramī 06069016a duryodhanas tu daśabhir gārdhrapatraiḥ śilāśitaiḥ 06069016c bhīmasenaṁ maheṣvāsaṁ rukmapuṅkhaiḥ samarpayat 06069017a bhīmasenas tu saṁkruddhaḥ parāsukaraṇaṁ dr̥ḍham 06069017c citraṁ kārmukam ādatta śarāṁś ca niśitān daśa 06069018a ākarṇaprahitais tīkṣṇair vegitais tigmatejanaiḥ 06069018c avidhyat tūrṇam avyagraḥ kururājaṁ mahorasi 06069019a tasya kāñcanasūtras tu śaraiḥ parivr̥to maṇiḥ 06069019c rarājorasi vai sūryo grahair iva samāvr̥taḥ 06069020a putras tu tava tejasvī bhīmasenena tāḍitaḥ 06069020c nāmr̥ṣyata yathā nāgas talaśabdaṁ samīritam 06069021a tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ 06069021c bhīmaṁ vivyādha saṁkruddhas trāsayāno varūthinīm 06069022a tau yudhyamānau samare bhr̥śam anyonyavikṣatau 06069022c putrau te devasaṁkāśau vyarocetāṁ mahābalau 06069023a citrasenaṁ naravyāghraṁ saubhadraḥ paravīrahā 06069023c avidhyad daśabhir bāṇaiḥ purumitraṁ ca saptabhiḥ 06069024a satyavrataṁ ca saptatyā viddhvā śakrasamo yudhi 06069024c nr̥tyann iva raṇe vīra ārtiṁ naḥ samajījanat 06069025a taṁ pratyavidyad daśabhiś citrasenaḥ śilīmukhaiḥ 06069025c satyavrataś ca navabhiḥ purumitraś ca saptabhiḥ 06069026a sa viddho vikṣaran raktaṁ śatrusaṁvāraṇaṁ mahat 06069026c ciccheda citrasenasya citraṁ kārmukam ārjuniḥ 06069026e bhittvā cāsya tanutrāṇaṁ śareṇorasy atāḍayat 06069027a tatas te tāvakā vīrā rājaputrā mahārathāḥ 06069027c sametya yudhi saṁrabdhā vivyadhur niśitaiḥ śaraiḥ 06069027e tāṁś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit 06069028a tasya dr̥ṣṭvā tu tat karma parivavruḥ sutās tava 06069028c dahantaṁ samare sainyaṁ tava kakṣaṁ yatholbaṇam 06069029a apetaśiśire kāle samiddham iva pāvakaḥ 06069029c atyarocata saubhadras tava sainyāni śātayan 06069030a tat tasya caritaṁ dr̥ṣṭvā pautras tava viśāṁ pate 06069030c lakṣmaṇo ’bhyapatat tūrṇaṁ sātvatīputram āhave 06069031a abhimanyus tu saṁkruddho lakṣmaṇaṁ śubhalakṣaṇam 06069031c vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṁ ca tribhiḥ śaraiḥ 06069032a tathaiva lakṣmaṇo rājan saubhadraṁ niśitaiḥ śaraiḥ 06069032c avidhyata mahārāja tad adbhutam ivābhavat 06069033a tasyāśvāṁś caturo hatvā sārathiṁ ca mahābalaḥ 06069033c abhyadravata saubhadro lakṣmaṇaṁ niśitaiḥ śaraiḥ 06069034a hatāśve tu rathe tiṣṭham̐l lakṣmaṇaḥ paravīrahā 06069034c śaktiṁ cikṣepa saṁkruddhaḥ saubhadrasya rathaṁ prati 06069035a tām āpatantīṁ sahasā ghorarūpāṁ durāsadām 06069035c abhimanyuḥ śarais tīkṣṇaiś ciccheda bhujagopamām 06069036a tataḥ svaratham āropya lakṣmaṇaṁ gautamas tadā 06069036c apovāha rathenājau sarvasainyasya paśyataḥ 06069037a tataḥ samākule tasmin vartamāne mahābhaye 06069037c abhyadravañ jighāṁsantaḥ parasparavadhaiṣiṇaḥ 06069038a tāvakāś ca maheṣvāsāḥ pāṇḍavāś ca mahārathāḥ 06069038c juhvantaḥ samare prāṇān nijaghnur itaretaram 06069039a muktakeśā vikavacā virathāś chinnakārmukāḥ 06069039c bāhubhiḥ samayudhyanta sr̥ñjayāḥ kurubhiḥ saha 06069040a tato bhīṣmo mahābāhuḥ pāṇḍavānāṁ mahātmanām 06069040c senāṁ jaghāna saṁkruddho divyair astrair mahābalaḥ 06069041a hateśvarair gajais tatra narair aśvaiś ca pātitaiḥ 06069041c rathibhiḥ sādibhiś caiva samāstīryata medinī 06070001 saṁjaya uvāca 06070001a atha rājan mahābāhuḥ sātyakir yuddhadurmadaḥ 06070001c vikr̥ṣya cāpaṁ samare bhārasādhanam uttamam 06070002a prāmuñcat puṅkhasaṁyuktāñ śarān āśīviṣopamān 06070002c prakāśaṁ laghu citraṁ ca darśayann astralāghavam 06070003a tasya vikṣipataś cāpaṁ śarān anyāṁś ca muñcataḥ 06070003c ādadānasya bhūyaś ca saṁdadhānasya cāparān 06070004a kṣipataś ca śarān asya raṇe śatrūn vinighnataḥ 06070004c dadr̥śe rūpam atyarthaṁ meghasyeva pravarṣataḥ 06070005a tam udīryantam ālokya rājā duryodhanas tataḥ 06070005c rathānām ayutaṁ tasya preṣayām āsa bhārata 06070006a tāṁs tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ 06070006c jaghāna parameṣvāso divyenāstreṇa vīryavān 06070007a sa kr̥tvā dāruṇaṁ karma pragr̥hītaśarāsanaḥ 06070007c āsasāda tato vīro bhūriśravasam āhave 06070008a sa hi saṁdr̥śya senāṁ tāṁ yuyudhānena pātitām 06070008c abhyadhāvata saṁkruddhaḥ kurūṇāṁ kīrtivardhanaḥ 06070009a indrāyudhasavarṇaṁ tat sa visphārya mahad dhanuḥ 06070009c vyasr̥jad vajrasaṁkāśāñ śarān āśīviṣopamān 06070009e sahasraśo mahārāja darśayan pāṇilāghavam 06070010a śarāṁs tān mr̥tyusaṁsparśān sātyakes tu padānugāḥ 06070010c na viṣehus tadā rājan dudruvus te samantataḥ 06070010e vihāya samare rājan sātyakiṁ yuddhadurmadam 06070011a taṁ dr̥ṣṭvā yuyudhānasya sutā daśa mahābalāḥ 06070011c mahārathāḥ samākhyātāś citravarmāyudhadhvajāḥ 06070012a samāsādya maheṣvāsaṁ bhūriśravasam āhave 06070012c ūcuḥ sarve susaṁrabdhā yūpaketuṁ mahāraṇe 06070013a bho bho kauravadāyāda sahāsmābhir mahābala 06070013c ehi yudhyasva saṁgrāme samastaiḥ pr̥thag eva vā 06070014a asmān vā tvaṁ parājitya yaśaḥ prāpnuhi saṁyuge 06070014c vayaṁ vā tvāṁ parājitya prītiṁ dāsyāmahe pituḥ 06070015a evam uktas tadā śūrais tān uvāca mahābalaḥ 06070015c vīryaślāghī naraśreṣṭhas tān dr̥ṣṭvā samupasthitān 06070016a sādhv idaṁ kathyate vīrā yad evaṁ matir adya vaḥ 06070016c yudhyadhvaṁ sahitā yattā nihaniṣyāmi vo raṇe 06070017a evam uktā maheṣvāsās te vīrāḥ kṣiprakāriṇaḥ 06070017c mahatā śaravarṣeṇa abhyavarṣann ariṁdamam 06070018a aparāhṇe mahārāja saṁgrāmas tumulo ’bhavat 06070018c ekasya ca bahūnāṁ ca sametānāṁ raṇājire 06070019a tam ekaṁ rathināṁ śreṣṭhaṁ śaravarṣair avākiran 06070019c prāvr̥ṣīva mahāśailaṁ siṣicur jaladā nr̥pa 06070020a tais tu muktāñ śaraughāṁs tān yamadaṇḍāśaniprabhān 06070020c asaṁprāptān asaṁprāptāṁś cicchedāśu mahārathaḥ 06070021a tatrādbhutam apaśyāma saumadatteḥ parākramam 06070021c yad eko bahubhir yuddhe samasajjad abhītavat 06070022a visr̥jya śaravr̥ṣṭiṁ tāṁ daśa rājan mahārathāḥ 06070022c parivārya mahābāhuṁ nihantum upacakramuḥ 06070023a saumadattis tataḥ kruddhas teṣāṁ cāpāni bhārata 06070023c ciccheda daśabhir bāṇair nimeṣeṇa mahārathaḥ 06070024a athaiṣāṁ chinnadhanuṣāṁ bhallaiḥ saṁnataparvabhiḥ 06070024c ciccheda samare rājañ śirāṁsi niśitaiḥ śaraiḥ 06070024e te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ 06070025a tān dr̥ṣṭvā nihatān vīrān raṇe putrān mahābalān 06070025c vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt 06070026a rathaṁ rathena samare pīḍayitvā mahābalau 06070026c tāv anyonyasya samare nihatya rathavājinaḥ 06070026e virathāv abhivalgantau sameyātāṁ mahārathau 06070027a pragr̥hītamahākhaḍgau tau carmavaradhāriṇau 06070027c śuśubhāte naravyāghrau yuddhāya samavasthitau 06070028a tataḥ sātyakim abhyetya nistriṁśavaradhāriṇam 06070028c bhīmasenas tvaran rājan ratham āropayat tadā 06070029a tavāpi tanayo rājan bhūriśravasam āhave 06070029c āropayad rathaṁ tūrṇaṁ paśyatāṁ sarvadhanvinām 06070030a tasmiṁs tathā vartamāne raṇe bhīṣmaṁ mahāratham 06070030c ayodhayanta saṁrabdhāḥ pāṇḍavā bharatarṣabha 06070031a lohitāyati cāditye tvaramāṇo dhanaṁjayaḥ 06070031c pañcaviṁśatisāhasrān nijaghāna mahārathān 06070032a te hi duryodhanādiṣṭās tadā pārthanibarhaṇe 06070032c saṁprāpyaiva gatā nāśaṁ śalabhā iva pāvakam 06070033a tato matsyāḥ kekayāś ca dhanurvedaviśāradāḥ 06070033c parivavrus tadā pārthaṁ sahaputraṁ mahāratham 06070034a etasminn eva kāle tu sūrye ’stam upagacchati 06070034c sarveṣām eva sainyānāṁ pramohaḥ samajāyata 06070035a avahāraṁ tataś cakre pitā devavratas tava 06070035c saṁdhyākāle mahārāja sainyānāṁ śrāntavāhanaḥ 06070036a pāṇḍavānāṁ kurūṇāṁ ca parasparasamāgame 06070036c te sene bhr̥śasaṁvigne yayatuḥ svaṁ niveśanam 06070037a tataḥ svaśibiraṁ gatvā nyaviśaṁs tatra bhārata 06070037c pāṇḍavāḥ sr̥ñjayaiḥ sārdhaṁ kuravaś ca yathāvidhi 06071001 saṁjaya uvāca 06071001a vihr̥tya ca tato rājan sahitāḥ kurupāṇḍavāḥ 06071001c vyatītāyāṁ tu śarvaryāṁ punar yuddhāya niryayuḥ 06071002a tatra śabdo mahān āsīt tava teṣāṁ ca bhārata 06071002c yujyatāṁ rathamukhyānāṁ kalpyatāṁ caiva dantinām 06071003a saṁnahyatāṁ padātīnāṁ hayānāṁ caiva bhārata 06071003c śaṅkhadundubhinādaś ca tumulaḥ sarvato ’bhavat 06071004a tato yudhiṣṭhiro rājā dhr̥ṣṭadyumnam abhāṣata 06071004c vyūhaṁ vyūha mahābāho makaraṁ śatrutāpanam 06071005a evam uktas tu pārthena dhr̥ṣṭadyumno mahārathaḥ 06071005c vyādideśa mahārāja rathino rathināṁ varaḥ 06071006a śiro ’bhūd drupadas tasya pāṇḍavaś ca dhanaṁjayaḥ 06071006c cakṣuṣī sahadevaś ca nakulaś ca mahārathaḥ 06071006e tuṇḍam āsīn mahārāja bhīmaseno mahābalaḥ 06071007a saubhadro draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ 06071007c sātyakir dharmarājaś ca vyūhagrīvāṁ samāsthitāḥ 06071008a pr̥ṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ 06071008c dhr̥ṣṭadyumnena sahito mahatyā senayā vr̥taḥ 06071009a kekayā bhrātaraḥ pañca vāmaṁ pārśvaṁ samāśritāḥ 06071009c dhr̥ṣṭaketur naravyāghraḥ karakarṣaś ca vīryavān 06071009e dakṣiṇaṁ pakṣam āśritya sthitā vyūhasya rakṣaṇe 06071010a pādayos tu mahārāja sthitaḥ śrīmān mahārathaḥ 06071010c kuntibhojaḥ śatānīko mahatyā senayā vr̥taḥ 06071011a śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṁvr̥to balī 06071011c irāvāṁś ca tataḥ pucche makarasya vyavasthitau 06071012a evam etan mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ 06071012c sūryodaye mahārāja punar yuddhāya daṁśitāḥ 06071013a kauravān abhyayus tūrṇaṁ hastyaśvarathapattibhiḥ 06071013c samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitaiḥ 06071014a vyūhaṁ dr̥ṣṭvā tu tat sainyaṁ pitā devavratas tava 06071014c krauñcena mahatā rājan pratyavyūhata vāhinīm 06071015a tasya tuṇḍe maheṣvāso bhāradvājo vyarocata 06071015c aśvatthāmā kr̥paś caiva cakṣur āstāṁ nareśvara 06071016a kr̥tavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ 06071016c śirasy āsīn naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām 06071017a grīvāyāṁ śūrasenas tu tava putraś ca māriṣa 06071017c duryodhano mahārāja rājabhir bahubhir vr̥taḥ 06071018a prāgjyotiṣas tu sahitaḥ madrasauvīrakekayaiḥ 06071018c urasy abhūn naraśreṣṭha mahatyā senayā vr̥taḥ 06071019a svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ 06071019c vāmaṁ pakṣaṁ samāśritya daṁśitaḥ samavasthitaḥ 06071020a tuṣārā yavanāś caiva śakāś ca saha cūcupaiḥ 06071020c dakṣiṇaṁ pakṣam āśritya sthitā vyūhasya bhārata 06071021a śrutāyuś ca śatāyuś ca saumadattiś ca māriṣa 06071021c vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam 06071022a tato yuddhāya saṁjagmuḥ pāṇḍavāḥ kauravaiḥ saha 06071022c sūryodaye mahārāja tato yuddham abhūn mahat 06071023a pratīyū rathino nāgān nāgāś ca rathino yayuḥ 06071023c hayārohā hayārohān rathinaś cāpi sādinaḥ 06071024a sārathiṁ ca rathī rājan kuñjarāṁś ca mahāraṇe 06071024c hastyārohā rathārohān rathinaś cāpi sādinaḥ 06071025a rathinaḥ pattibhiḥ sārdhaṁ sādinaś cāpi pattibhiḥ 06071025c anyonyaṁ samare rājan pratyadhāvann amarṣitāḥ 06071026a bhīmasenārjunayamair guptā cānyair mahārathaiḥ 06071026c śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī 06071027a tathā bhīṣmakr̥padroṇaśalyaduryodhanādibhiḥ 06071027c tavāpi vibabhau senā grahair dyaur iva saṁvr̥tā 06071028a bhīmasenas tu kaunteyo droṇaṁ dr̥ṣṭvā parākramī 06071028c abhyayāj javanair aśvair bhāradvājasya vāhinīm 06071029a droṇas tu samare kruddho bhīmaṁ navabhir āyasaiḥ 06071029c vivyādha samare rājan marmāṇy uddiśya vīryavān 06071030a dr̥ḍhāhatas tato bhīmo bhāradvājasya saṁyuge 06071030c sārathiṁ preṣayām āsa yamasya sadanaṁ prati 06071031a sa saṁgr̥hya svayaṁ vāhān bhāradvājaḥ pratāpavān 06071031c vyadhamat pāṇḍavīṁ senāṁ tūlarāśim ivānalaḥ 06071032a te vadhyamānā droṇena bhīṣmeṇa ca narottama 06071032c sr̥ñjayāḥ kekayaiḥ sārdhaṁ palāyanaparābhavan 06071033a tathaiva tāvakaṁ sainyaṁ bhīmārjunaparikṣatam 06071033c muhyate tatra tatraiva samadeva varāṅganā 06071034a abhidyetāṁ tato vyūhau tasmin vīravarakṣaye 06071034c āsīd vyatikaro ghoras tava teṣāṁ ca bhārata 06071035a tad adbhutam apaśyāma tāvakānāṁ paraiḥ saha 06071035c ekāyanagatāḥ sarve yad ayudhyanta bhārata 06071036a pratisaṁvārya cāstrāṇi te ’nyonyasya viśāṁ pate 06071036c yuyudhuḥ pāṇḍavāś caiva kauravāś ca mahārathāḥ 06072001 dhr̥tarāṣṭra uvāca 06072001a evaṁ bahuguṇaṁ sainyam evaṁ bahuvidhaṁ param 06072001c vyūḍham evaṁ yathāśāstram amoghaṁ caiva saṁjaya 06072002a puṣṭam asmākam atyantam abhikāmaṁ ca naḥ sadā 06072002c prahvam avyasanopetaṁ purastād dr̥ṣṭavikramam 06072003a nātivr̥ddham abālaṁ ca na kr̥śaṁ na ca pīvaram 06072003c laghuvr̥ttāyataprāyaṁ sāragātram anāmayam 06072004a āttasaṁnāhaśastraṁ ca bahuśastraparigraham 06072004c asiyuddhe niyuddhe ca gadāyuddhe ca kovidam 06072005a prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca 06072005c bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ 06072006a kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ 06072006c kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam 06072007a aparokṣaṁ ca vidyāsu vyāyāmeṣu kr̥taśramam 06072007c śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam 06072008a ārohe paryavaskande saraṇe sāntaraplute 06072008c samyakpraharaṇe yāne vyapayāne ca kovidam 06072009a nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam 06072009c parīkṣya ca yathānyāyaṁ vetanenopapāditam 06072010a na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ 06072010c na sauhr̥dabalaiś cāpi nākulīnaparigrahaiḥ 06072011a samr̥ddhajanam āryaṁ ca tuṣṭasatkr̥tabāndhavam 06072011c kr̥topakārabhūyiṣṭhaṁ yaśasvi ca manasvi ca 06072012a sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ 06072012c lokapālopamais tāta pālitaṁ lokaviśrutaiḥ 06072013a bahubhiḥ kṣatriyair guptaṁ pr̥thivyāṁ lokasaṁmataiḥ 06072013c asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ 06072014a mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ 06072014c apakṣaiḥ pakṣasaṁkāśai rathair nāgaiś ca saṁvr̥tam 06072015a nānāyodhajalaṁ bhīmaṁ vāhanormitaraṅgiṇam 06072015c kṣepaṇyasigadāśaktiśaraprāsasamākulam 06072016a dhvajabhūṣaṇasaṁbādhaṁ ratnapaṭṭena saṁcitam 06072016c vāhanaiḥ parisarpadbhir vāyuvegavikampitam 06072017a apāram iva garjantaṁ sāgarapratimaṁ mahat 06072017c droṇabhīṣmābhisaṁguptaṁ guptaṁ ca kr̥tavarmaṇā 06072018a kr̥paduḥśāsanābhyāṁ ca jayadrathamukhais tathā 06072018c bhagadattavikarṇābhyāṁ drauṇisaubalabāhlikaiḥ 06072019a guptaṁ pravīrair lokasya sāravadbhir mahātmabhiḥ 06072019c yad ahanyata saṁgrāme diṣṭam etat purātanam 06072020a naitādr̥śaṁ samudyogaṁ dr̥ṣṭavanto ’tha mānuṣāḥ 06072020c r̥ṣayo vā mahābhāgāḥ purāṇā bhuvi saṁjaya 06072021a īdr̥śo hi balaughas tu yuktaḥ śastrāstrasaṁpadā 06072021c vadhyate yatra saṁgrāme kim anyad bhāgadheyataḥ 06072022a viparītam idaṁ sarvaṁ pratibhāti sma saṁjaya 06072022c yatredr̥śaṁ balaṁ ghoraṁ nātarad yudhi pāṇḍavān 06072023a atha vā pāṇḍavārthāya devās tatra samāgatāḥ 06072023c yudhyante māmakaṁ sainyaṁ yad avadhyanta saṁjaya 06072024a ukto hi vidureṇeha hitaṁ pathyaṁ ca saṁjaya 06072024c na ca gr̥hṇāti tan mandaḥ putro duryodhano mama 06072025a tasya manye matiḥ pūrvaṁ sarvajñasya mahātmanaḥ 06072025c āsīd yathāgataṁ tāta yena dr̥ṣṭam idaṁ purā 06072026a atha vā bhāvyam evaṁ hi saṁjayaitena sarvathā 06072026c purā dhātrā yathā sr̥ṣṭaṁ tat tathā na tad anyathā 06073001 saṁjaya uvāca 06073001a ātmadoṣāt tvayā rājan prāptaṁ vyasanam īdr̥śam 06073001c na hi duryodhanas tāni paśyate bharatarṣabha 06073001e yāni tvaṁ dr̥ṣṭavān rājan dharmasaṁkarakārite 06073002a tava doṣāt purā vr̥ttaṁ dyūtam etad viśāṁ pate 06073002c tava doṣeṇa yuddhaṁ ca pravr̥ttaṁ saha pāṇḍavaiḥ 06073002e tvam evādya phalaṁ bhuṅkṣva kr̥tvā kilbiṣam ātmanā 06073003a ātmanā hi kr̥taṁ karma ātmanaivopabhujyate 06073003c iha vā pretya vā rājaṁs tvayā prāptaṁ yathātatham 06073004a tasmād rājan sthiro bhūtvā prāpyedaṁ vyasanaṁ mahat 06073004c śr̥ṇu yuddhaṁ yathāvr̥ttaṁ śaṁsato mama māriṣa 06073005a bhīmasenas tu niśitair bāṇair bhittvā mahācamūm 06073005c āsasāda tato vīraḥ sarvān duryodhanānujān 06073006a duḥśāsanaṁ durviṣahaṁ duḥsahaṁ durmadaṁ jayam 06073006c jayatsenaṁ vikarṇaṁ ca citrasenaṁ sudarśanam 06073007a cārucitraṁ suvarmāṇaṁ duṣkarṇaṁ karṇam eva ca 06073007c etān anyāṁś ca subahūn samīpasthān mahārathān 06073008a dhārtarāṣṭrān susaṁkruddhān dr̥ṣṭvā bhīmo mahābalaḥ 06073008c bhīṣmeṇa samare guptāṁ praviveśa mahācamūm 06073009a athāhvayanta te ’nyonyam ayaṁ prāpto vr̥kodaraḥ 06073009c jīvagrāhaṁ nigr̥hṇīmo vayam enaṁ narādhipāḥ 06073010a sa taiḥ parivr̥taḥ pārtho bhrātr̥bhiḥ kr̥taniścayaiḥ 06073010c prajāsaṁharaṇe sūryaḥ krūrair iva mahāgrahaiḥ 06073011a saṁprāpya madhyaṁ vyūhasya na bhīḥ pāṇḍavam āviśat 06073011c yathā devāsure yuddhe mahendraḥ prāpya dānavān 06073012a tataḥ śatasahasrāṇi rathināṁ sarvaśaḥ prabho 06073012c chādayānaṁ śarair ghorais tam ekam anuvavrire 06073013a sa teṣāṁ pravarān yodhān hastyaśvarathasādinaḥ 06073013c jaghāna samare śūro dhārtarāṣṭrān acintayan 06073014a teṣāṁ vyavasitaṁ jñātvā bhīmaseno jighr̥kṣatām 06073014c samastānāṁ vadhe rājan matiṁ cakre mahāmanāḥ 06073015a tato rathaṁ samutsr̥jya gadām ādāya pāṇḍavaḥ 06073015c jaghāna dhārtarāṣṭrāṇāṁ taṁ balaughamahārṇavam 06073016a bhīmasene praviṣṭe tu dhr̥ṣṭadyumno ’pi pārṣataḥ 06073016c droṇam utsr̥jya tarasā prayayau yatra saubalaḥ 06073017a vidārya mahatīṁ senāṁ tāvakānāṁ nararṣabhaḥ 06073017c āsasāda rathaṁ śūnyaṁ bhīmasenasya saṁyuge 06073018a dr̥ṣṭvā viśokaṁ samare bhīmasenasya sārathim 06073018c dhr̥ṣṭadyumno mahārāja durmanā gatacetanaḥ 06073019a apr̥cchad bāṣpasaṁruddho nisvanāṁ vācam īrayan 06073019c mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ 06073020a viśokas tam uvācedaṁ dhr̥ṣṭadyumnaṁ kr̥tāñjaliḥ 06073020c saṁsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān 06073021a praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam 06073021c mām uktvā puruṣavyāghra prītiyuktam idaṁ vacaḥ 06073022a pratipālaya māṁ sūta niyamyāśvān muhūrtakam 06073022c yāvad etān nihanmy āśu ya ime madvadhodyatāḥ 06073023a tato dr̥ṣṭvā gadāhastaṁ pradhāvantaṁ mahābalam 06073023c sarveṣām eva sainyānāṁ saṁgharṣaḥ samajāyata 06073024a tasmiṁs tu tumule yuddhe vartamāne bhayānake 06073024c bhittvā rājan mahāvyūhaṁ praviveśa sakhā tava 06073025a viśokasya vacaḥ śrutvā dhr̥ṣṭadyumno ’pi pārṣataḥ 06073025c pratyuvāca tataḥ sūtaṁ raṇamadhye mahābalaḥ 06073026a na hi me vidyate sūta jīvite ’dya prayojanam 06073026c bhīmasenaṁ raṇe hitvā sneham utsr̥jya pāṇḍavaiḥ 06073027a yadi yāmi vinā bhīmaṁ kiṁ māṁ kṣatraṁ vadiṣyati 06073027c ekāyanagate bhīme mayi cāvasthite yudhi 06073028a asvasti tasya kurvanti devāḥ sāgnipurogamāḥ 06073028c yaḥ sahāyān parityajya svastimān āvrajed gr̥hān 06073029a mama bhīmaḥ sakhā caiva saṁbandhī ca mahābalaḥ 06073029c bhakto ’smān bhaktimāṁś cāhaṁ tam apy ariniṣūdanam 06073030a so ’haṁ tatra gamiṣyāmi yatra yāto vr̥kodaraḥ 06073030c nighnantaṁ mām arīn paśya dānavān iva vāsavam 06073031a evam uktvā tato vīro yayau madhyena bhāratīm 06073031c bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ 06073032a sa dadarśa tato bhīmaṁ dahantaṁ ripuvāhinīm 06073032c vātaṁ vr̥kṣān iva balāt prabhañjantaṁ raṇe nr̥pān 06073033a te hanyamānāḥ samare rathinaḥ sādinas tathā 06073033c pādātā dantinaś caiva cakrur ārtasvaraṁ mahat 06073034a hāhākāraś ca saṁjajñe tava sainyasya māriṣa 06073034c vadhyato bhīmasenena kr̥tinā citrayodhinā 06073035a tataḥ kr̥tāstrās te sarve parivārya vr̥kodaram 06073035c abhītāḥ samavartanta śastravr̥ṣṭyā samantataḥ 06073036a abhidrutaṁ śastrabhr̥tāṁ variṣṭhaṁ; samantataḥ pāṇḍavaṁ lokavīraiḥ 06073036c sainyena ghoreṇa susaṁgatena; dr̥ṣṭvā balī pārṣato bhīmasenam 06073037a athopagacchac charavikṣatāṅgaṁ; padātinaṁ krodhaviṣaṁ vamantam 06073037c āśvāsayan pārṣato bhīmasenaṁ; gadāhastaṁ kālam ivāntakāle 06073038a niḥśalyam enaṁ ca cakāra tūrṇam; āropayac cātmarathaṁ mahātmā 06073038c bhr̥śaṁ pariṣvajya ca bhīmasenam; āśvāsayām āsa ca śatrumadhye 06073039a bhrātr̥̄n athopetya tavāpi putras; tasmin vimarde mahati pravr̥tte 06073039c ayaṁ durātmā drupadasya putraḥ; samāgato bhīmasenena sārdham 06073039e taṁ yāta sarve sahitā nihantuṁ; mā vo ripuḥ prārthayatām anīkam 06073040a śrutvā tu vākyaṁ tam amr̥ṣyamāṇā; jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ 06073040c vadhāya niṣpetur udāyudhās te; yugakṣaye ketavo yadvad ugrāḥ 06073041a pragr̥hya citrāṇi dhanūṁṣi vīrā; jyānemighoṣaiḥ pravikampayantaḥ 06073041c śarair avarṣan drupadasya putraṁ; yathāmbudā bhūdharaṁ vārijālaiḥ 06073041e nihatya tāṁś cāpi śaraiḥ sutīkṣṇair; na vivyathe samare citrayodhī 06073042a samabhyudīrṇāṁś ca tavātmajāṁs tathā; niśāmya vīrān abhitaḥ sthitān raṇe 06073042c jighāṁsur ugraṁ drupadātmajo yuvā; pramohanāstraṁ yuyuje mahārathaḥ 06073042e kruddho bhr̥śaṁ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ 06073043a tato vyamuhyanta raṇe nr̥vīrāḥ; pramohanāstrāhatabuddhisattvāḥ 06073043c pradudruvuḥ kuravaś caiva sarve; savājināgāḥ sarathāḥ samantāt 06073043e parītakālān iva naṣṭasaṁjñān; mohopetāṁs tava putrān niśamya 06073044a etasminn eva kāle tu droṇaḥ śastrabhr̥tāṁ varaḥ 06073044c drupadaṁ tribhir āsādya śarair vivyādha dāruṇaiḥ 06073045a so ’tividdhas tadā rājan raṇe droṇena pārthivaḥ 06073045c apāyād drupado rājan pūrvavairam anusmaran 06073046a jitvā tu drupadaṁ droṇaḥ śaṅkhaṁ dadhmau pratāpavān 06073046c tasya śaṅkhasvanaṁ śrutvā vitresuḥ sarvasomakāḥ 06073047a atha śuśrāva tejasvī droṇaḥ śastrabhr̥tāṁ varaḥ 06073047c pramohanāstreṇa raṇe mohitān ātmajāṁs tava 06073048a tato droṇo rājagr̥ddhī tvarito ’bhiyayau raṇāt 06073048c tatrāpaśyan maheṣvāso bhāradvājaḥ pratāpavān 06073048e dhr̥ṣṭadyumnaṁ ca bhīmaṁ ca vicarantau mahāraṇe 06073049a mohāviṣṭāṁś ca te putrān apaśyat sa mahārathaḥ 06073049c tataḥ prajñāstram ādāya mohanāstraṁ vyaśātayat 06073050a atha pratyāgataprāṇās tava putrā mahārathāḥ 06073050c punar yuddhāya samare prayayur bhīmapārṣatau 06073051a tato yudhiṣṭhiraḥ prāha samāhūya svasainikān 06073051c gacchantu padavīṁ śaktyā bhīmapārṣatayor yudhi 06073052a saubhadrapramukhā vīrā rathā dvādaśa daṁśitāḥ 06073052c pravr̥ttim adhigacchantu na hi śudhyati me manaḥ 06073053a ta evaṁ samanujñātāḥ śūrā vikrāntayodhinaḥ 06073053c bāḍham ity evam uktvā tu sarve puruṣamāninaḥ 06073053e madhyaṁdinagate sūrye prayayuḥ sarva eva hi 06073054a kekayā draupadeyāś ca dhr̥ṣṭaketuś ca vīryavān 06073054c abhimanyuṁ puraskr̥tya mahatyā senayā vr̥tāḥ 06073055a te kr̥tvā samare vyūhaṁ sūcīmukham ariṁdamāḥ 06073055c bibhidur dhārtarāṣṭrāṇāṁ tad rathānīkam āhave 06073056a tān prayātān maheṣvāsān abhimanyupurogamān 06073056c bhīmasenabhayāviṣṭā dhr̥ṣṭadyumnavimohitā 06073057a na saṁdhārayituṁ śaktā tava senā janādhipa 06073057c madamūrchānvitātmānaṁ pramadevādhvani sthitā 06073058a te ’bhiyātā maheṣvāsāḥ suvarṇavikr̥tadhvajāḥ 06073058c parīpsanto ’bhyadhāvanta dhr̥ṣṭadyumnavr̥kodarau 06073059a tau ca dr̥ṣṭvā maheṣvāsān abhimanyupurogamān 06073059c babhūvatur mudā yuktau nighnantau tava vāhinīm 06073060a dr̥ṣṭvā ca sahasāyāntaṁ pāñcālyo gurum ātmanaḥ 06073060c nāśaṁsata vadhaṁ vīraḥ putrāṇāṁ tava pārṣataḥ 06073061a tato rathaṁ samāropya kekayasya vr̥kodaram 06073061c abhyadhāvat susaṁkruddho droṇam iṣvastrapāragam 06073062a tasyābhipatatas tūrṇaṁ bhāradvājaḥ pratāpavān 06073062c kruddhaś ciccheda bhallena dhanuḥ śatruniṣūdanaḥ 06073063a anyāṁś ca śataśo bāṇān preṣayām āsa pārṣate 06073063c duryodhanahitārthāya bhartr̥piṇḍam anusmaran 06073064a athānyad dhanur ādāya pārṣataḥ paravīrahā 06073064c droṇaṁ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ 06073065a tasya droṇaḥ punaś cāpaṁ cicchedāmitrakarśanaḥ 06073065c hayāṁś ca caturas tūrṇaṁ caturbhiḥ sāyakottamaiḥ 06073066a vaivasvatakṣayaṁ ghoraṁ preṣayām āsa vīryavān 06073066c sārathiṁ cāsya bhallena preṣayām āsa mr̥tyave 06073067a hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ 06073067c āruroha mahābāhur abhimanyor mahāratham 06073068a tataḥ sarathanāgāśvā samakampata vāhinī 06073068c paśyato bhīmasenasya pārṣatasya ca paśyataḥ 06073069a tat prabhagnaṁ balaṁ dr̥ṣṭvā droṇenāmitatejasā 06073069c nāśaknuvan vārayituṁ samastās te mahārathāḥ 06073070a vadhyamānaṁ tu tat sainyaṁ droṇena niśitaiḥ śaraiḥ 06073070c vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ 06073071a tathā dr̥ṣṭvā ca tat sainyaṁ jahr̥ṣe ca balaṁ tava 06073071c dr̥ṣṭvācāryaṁ ca saṁkruddhaṁ dahantaṁ ripuvāhinīm 06073071e cukruśuḥ sarvato yodhāḥ sādhu sādhv iti bhārata 06074001 saṁjaya uvāca 06074001a tato duryodhano rājā mohāt pratyāgatas tadā 06074001c śaravarṣaiḥ punar bhīmaṁ pratyavārayad acyutam 06074002a ekībhūtāḥ punaś caiva tava putrā mahārathāḥ 06074002c sametya samare bhīmaṁ yodhayām āsur udyatāḥ 06074003a bhīmaseno ’pi samare saṁprāpya svarathaṁ punaḥ 06074003c samāruhya mahābāhur yayau yena tavātmajaḥ 06074004a pragr̥hya ca mahāvegaṁ parāsukaraṇaṁ dr̥ḍham 06074004c citraṁ śarāsanaṁ saṁkhye śarair vivyādha te sutān 06074005a tato duryodhano rājā bhīmasenaṁ mahābalam 06074005c nārācena sutīkṣṇena bhr̥śaṁ marmaṇy atāḍayat 06074006a so ’tividdho maheṣvāsas tava putreṇa dhanvinā 06074006c krodhasaṁraktanayano vegenotkṣipya kārmukam 06074007a duryodhanaṁ tribhir bāṇair bāhvor urasi cārpayat 06074007c sa tathābhihato rājā nācalad girirāḍ iva 06074008a tau dr̥ṣṭvā samare kruddhau vinighnantau parasparam 06074008c duryodhanānujāḥ sarve śūrāḥ saṁtyaktajīvitāḥ 06074009a saṁsmr̥tya mantritaṁ pūrvaṁ nigrahe bhīmakarmaṇaḥ 06074009c niścayaṁ manasā kr̥tvā nigrahītuṁ pracakramuḥ 06074010a tān āpatata evājau bhīmaseno mahābalaḥ 06074010c pratyudyayau mahārāja gajaḥ pratigajān iva 06074011a bhr̥śaṁ kruddhaś ca tejasvī nārācena samarpayat 06074011c citrasenaṁ mahārāja tava putraṁ mahāyaśāḥ 06074012a tathetarāṁs tava sutāṁs tāḍayām āsa bhārata 06074012c śarair bahuvidhaiḥ saṁkhye rukmapuṅkhaiḥ suvegitaiḥ 06074013a tataḥ saṁsthāpya samare svāny anīkāni sarvaśaḥ 06074013c abhimanyuprabhr̥tayas te dvādaśa mahārathāḥ 06074014a preṣitā dharmarājena bhīmasenapadānugāḥ 06074014c pratyudyayur mahārāja tava putrān mahābalān 06074015a dr̥ṣṭvā rathasthāṁs tāñ śūrān sūryāgnisamatejasaḥ 06074015c sarvān eva maheṣvāsān bhrājamānāñ śriyā vr̥tān 06074016a mahāhave dīpyamānān suvarṇakavacojjvalān 06074016c tatyajuḥ samare bhīmaṁ tava putrā mahābalāḥ 06074017a tān nāmr̥ṣyata kaunteyo jīvamānā gatā iti 06074017c anvīya ca punaḥ sarvāṁs tava putrān apīḍayat 06074018a athābhimanyuṁ samare bhīmasenena saṁgatam 06074018c pārṣatena ca saṁprekṣya tava sainye mahārathāḥ 06074019a duryodhanaprabhr̥tayaḥ pragr̥hītaśarāsanāḥ 06074019c bhr̥śam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ 06074020a aparāhṇe tato rājan prāvartata mahān raṇaḥ 06074020c tāvakānāṁ ca balināṁ pareṣāṁ caiva bhārata 06074021a abhimanyur vikarṇasya hayān hatvā mahājavān 06074021c athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samācinot 06074022a hatāśvaṁ ratham utsr̥jya vikarṇas tu mahārathaḥ 06074022c āruroha rathaṁ rājaṁś citrasenasya bhāsvaram 06074023a sthitāv ekarathe tau tu bhrātarau kuruvardhanau 06074023c ārjuniḥ śarajālena chādayām āsa bhārata 06074024a durjayo ’tha vikarṇaś ca kārṣṇiṁ pañcabhir āyasaiḥ 06074024c vivyadhāte na cākampat kārṣṇir merur ivācalaḥ 06074025a duḥśāsanas tu samare kekayān pañca māriṣa 06074025c yodhayām āsa rājendra tad adbhutam ivābhavat 06074026a draupadeyā raṇe kruddhā duryodhanam avārayan 06074026c ekaikas tribhir ānarchat putraṁ tava viśāṁ pate 06074027a putro ’pi tava durdharṣo draupadyās tanayān raṇe 06074027c sāyakair niśitai rājann ājaghāna pr̥thak pr̥thak 06074028a taiś cāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ 06074028c giriprasravaṇair yadvad girir dhātuvimiśritaiḥ 06074029a bhīṣmo ’pi samare rājan pāṇḍavānām anīkinīm 06074029c kālayām āsa balavān pālaḥ paśugaṇān iva 06074030a tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṁ pate 06074030c dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ 06074031a uttasthuḥ samare tatra kabandhāni samantataḥ 06074031c kurūṇāṁ cāpi sainyeṣu pāṇḍavānāṁ ca bhārata 06074032a śoṇitodaṁ rathāvartaṁ gajadvīpaṁ hayormiṇam 06074032c rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram 06074033a chinnahastā vikavacā videhāś ca narottamāḥ 06074033c patitās tatra dr̥śyante śataśo ’tha sahasraśaḥ 06074034a nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ 06074034c bhūr bhāti bharataśreṣṭha parvatair ācitā yathā 06074035a tatrādbhutam apaśyāma tava teṣāṁ ca bhārata 06074035c na tatrāsīt pumān kaś cid yo yoddhuṁ nābhikāṅkṣati 06074036a evaṁ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ 06074036c tāvakāḥ pāṇḍavaiḥ sārdhaṁ kāṅkṣamāṇā jayaṁ yudhi 06075001 saṁjaya uvāca 06075001a tato duryodhano rājā lohitāyati bhāskare 06075001c saṁgrāmarabhaso bhīmaṁ hantukāmo ’bhyadhāvata 06075002a tam āyāntam abhiprekṣya nr̥vīraṁ dr̥ḍhavairiṇam 06075002c bhīmasenaḥ susaṁkruddha idaṁ vacanam abravīt 06075003a ayaṁ sa kālaḥ saṁprāpto varṣapūgābhikāṅkṣitaḥ 06075003c adya tvāṁ nihaniṣyāmi yadi notsr̥jase raṇam 06075004a adya kuntyāḥ parikleśaṁ vanavāsaṁ ca kr̥tsnaśaḥ 06075004c draupadyāś ca parikleśaṁ praṇotsyāmi hate tvayi 06075005a yat tvaṁ durodaro bhūtvā pāṇḍavān avamanyase 06075005c tasya pāpasya gāndhāre paśya vyasanam āgatam 06075006a karṇasya matam ājñāya saubalasya ca yat purā 06075006c acintya pāṇḍavān kāmād yatheṣṭaṁ kr̥tavān asi 06075007a yācamānaṁ ca yan mohād dāśārham avamanyase 06075007c ulūkasya samādeśaṁ yad dadāsi ca hr̥ṣṭavat 06075008a adya tvā nihaniṣyāmi sānubandhaṁ sabāndhavam 06075008c samīkariṣye tat pāpaṁ yat purā kr̥tavān asi 06075009a evam uktvā dhanur ghoraṁ vikr̥ṣyodbhrāmya cāsakr̥t 06075009c samādāya śarān ghorān mahāśanisamaprabhān 06075010a ṣaḍviṁśat tarasā kruddho mumocāśu suyodhane 06075010c jvalitāgniśikhākārān vajrakalpān ajihmagān 06075011a tato ’sya kārmukaṁ dvābhyāṁ sūtaṁ dvābhyāṁ ca vivyadhe 06075011c caturbhir aśvāñ javanān anayad yamasādanam 06075012a dvābhyāṁ ca suvikr̥ṣṭābhyāṁ śarābhyām arimardanaḥ 06075012c chatraṁ ciccheda samare rājñas tasya rathottamāt 06075013a tribhiś ca tasya ciccheda jvalantaṁ dhvajam uttamam 06075013c chittvā taṁ ca nanādoccais tava putrasya paśyataḥ 06075014a rathāc ca sa dhvajaḥ śrīmān nānāratnavibhūṣitaḥ 06075014c papāta sahasā bhūmiṁ vidyuj jaladharād iva 06075015a jvalantaṁ sūryasaṁkāśaṁ nāgaṁ maṇimayaṁ śubham 06075015c dhvajaṁ kurupateś chinnaṁ dadr̥śuḥ sarvapārthivāḥ 06075016a athainaṁ daśabhir bāṇais tottrair iva mahāgajam 06075016c ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ 06075017a tatas tu rājā sindhūnāṁ rathaśreṣṭho jayadrathaḥ 06075017c duryodhanasya jagrāha pārṣṇiṁ satpuruṣocitām 06075018a kr̥paś ca rathināṁ śreṣṭhaḥ kauravyam amitaujasam 06075018c āropayad rathaṁ rājan duryodhanam amarṣaṇam 06075019a sa gāḍhaviddho vyathito bhīmasenena saṁyuge 06075019c niṣasāda rathopasthe rājā duryodhanas tadā 06075020a parivārya tato bhīmaṁ hantukāmo jayadrathaḥ 06075020c rathair anekasāhasrair bhīmasyāvārayad diśaḥ 06075021a dhr̥ṣṭaketus tato rājann abhimanyuś ca vīryavān 06075021c kekayā draupadeyāś ca tava putrān ayodhayan 06075022a citrasenaḥ sucitraś ca citrāśvaś citradarśanaḥ 06075022c cārucitraḥ sucāruś ca tathā nandopanandakau 06075023a aṣṭāv ete maheṣvāsāḥ sukumārā yaśasvinaḥ 06075023c abhimanyurathaṁ rājan samantāt paryavārayan 06075024a ājaghāna tatas tūrṇam abhimanyur mahāmanāḥ 06075024c ekaikaṁ pañcabhir viddhvā śaraiḥ saṁnataparvabhiḥ 06075024e vajramr̥tyupratīkāśair vicitrāyudhaniḥsr̥taiḥ 06075025a amr̥ṣyamāṇās te sarve saubhadraṁ rathasattamam 06075025c vavarṣur mārgaṇais tīkṣṇair giriṁ merum ivāmbudāḥ 06075026a sa pīḍyamānaḥ samare kr̥tāstro yuddhadurmadaḥ 06075026c abhimanyur mahārāja tāvakān samakampayat 06075026e yathā devāsure yuddhe vajrapāṇir mahāsurān 06075027a vikarṇasya tato bhallān preṣayām āsa bhārata 06075027c caturdaśa rathaśreṣṭho ghorān āśīviṣopamān 06075027e dhvajaṁ sūtaṁ hayāṁś cāsya chittvā nr̥tyann ivāhave 06075028a punaś cānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān 06075028c preṣayām āsa saubhadro vikarṇāya mahābalaḥ 06075029a te vikarṇaṁ samāsādya kaṅkabarhiṇavāsasaḥ 06075029c bhittvā dehaṁ gatā bhūmiṁ jvalanta iva pannagāḥ 06075030a te śarā hemapuṅkhāgrā vyadr̥śyanta mahītale 06075030c vikarṇarudhiraklinnā vamanta iva śoṇitam 06075031a vikarṇaṁ vīkṣya nirbhinnaṁ tasyaivānye sahodarāḥ 06075031c abhyadravanta samare saubhadrapramukhān rathān 06075032a abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ 06075032c avidhyan samare ’nyonyaṁ saṁrabdhā yuddhadurmadāḥ 06075033a durmukhaḥ śrutakarmāṇaṁ viddhvā saptabhir āśugaiḥ 06075033c dhvajam ekena ciccheda sārathiṁ cāsya saptabhiḥ 06075034a aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṁhasaḥ 06075034c jaghāna ṣaḍbhir āsādya sārathiṁ cābhyapātayat 06075035a sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ 06075035c śaktiṁ cikṣepa saṁkruddho maholkāṁ jvalitām iva 06075036a sā durmukhasya vipulaṁ varma bhittvā yaśasvinaḥ 06075036c vidārya prāviśad bhūmiṁ dīpyamānā sutejanā 06075037a taṁ dr̥ṣṭvā virathaṁ tatra sutasomo mahābalaḥ 06075037c paśyatāṁ sarvasainyānāṁ ratham āropayat svakam 06075038a śrutakīrtis tathā vīro jayatsenaṁ sutaṁ tava 06075038c abhyayāt samare rājan hantukāmo yaśasvinam 06075039a tasya vikṣipataś cāpaṁ śrutakīrter mahātmanaḥ 06075039c ciccheda samare rājañ jayatsenaḥ sutas tava 06075039e kṣurapreṇa sutīkṣṇena prahasann iva bhārata 06075040a taṁ dr̥ṣṭvā chinnadhanvānaṁ śatānīkaḥ sahodaram 06075040c abhyapadyata tejasvī siṁhavad vinadan muhuḥ 06075041a śatānīkas tu samare dr̥ḍhaṁ visphārya kārmukam 06075041c vivyādha daśabhis tūrṇaṁ jayatsenaṁ śilīmukhaiḥ 06075042a athānyena sutīkṣṇena sarvāvaraṇabhedinā 06075042c śatānīko jayatsenaṁ vivyādha hr̥daye bhr̥śam 06075043a tathā tasmin vartamāne duṣkarṇo bhrātur antike 06075043c ciccheda samare cāpaṁ nākuleḥ krodhamūrchitaḥ 06075044a athānyad dhanur ādāya bhārasādhanam uttamam 06075044c samādatta śitān bāṇāñ śatānīko mahābalaḥ 06075045a tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṁ bhrātur agrataḥ 06075045c mumoca niśitān bāṇāñ jvalitān pannagān iva 06075046a tato ’sya dhanur ekena dvābhyāṁ sūtaṁ ca māriṣa 06075046c ciccheda samare tūrṇaṁ taṁ ca vivyādha saptabhiḥ 06075047a aśvān manojavāṁś cāsya kalmāṣān vītakalmaṣaḥ 06075047c jaghāna niśitais tūrṇaṁ sarvān dvādaśabhiḥ śaraiḥ 06075048a athāpareṇa bhallena sumuktena nipātinā 06075048c duṣkarṇaṁ samare kruddho vivyādha hr̥daye bhr̥śam 06075049a duṣkarṇaṁ nihataṁ dr̥ṣṭvā pañca rājan mahārathāḥ 06075049c jighāṁsantaḥ śatānīkaṁ sarvataḥ paryavārayan 06075050a chādyamānaṁ śaravrātaiḥ śatānīkaṁ yaśasvinam 06075050c abhyadhāvanta saṁrabdhāḥ kekayāḥ pañca sodarāḥ 06075051a tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ 06075051c pratyudyayur mahārāja gajā iva mahāgajān 06075052a durmukho durjayaś caiva tathā durmarṣaṇo yuvā 06075052c śatruṁjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ 06075052e pratyudyātā mahārāja kekayān bhrātaraḥ samam 06075053a rathair nagarasaṁkāśair hayair yuktair manojavaiḥ 06075053c nānāvarṇavicitrābhiḥ patākābhir alaṁkr̥taiḥ 06075054a varacāpadharā vīrā vicitrakavacadhvajāḥ 06075054c viviśus te paraṁ sainyaṁ siṁhā iva vanād vanam 06075055a teṣāṁ sutumulaṁ yuddhaṁ vyatiṣaktarathadvipam 06075055c avartata mahāraudraṁ nighnatām itaretaram 06075055e anyonyāgaskr̥tāṁ rājan yamarāṣṭravivardhanam 06075056a muhūrtāstamite sūrye cakrur yuddhaṁ sudāruṇam 06075056c rathinaḥ sādinaś caiva vyakīryanta sahasraśaḥ 06075057a tataḥ śāṁtanavaḥ kruddhaḥ śaraiḥ saṁnataparvabhiḥ 06075057c nāśayām āsa senāṁ vai bhīṣmas teṣāṁ mahātmanām 06075057e pāñcālānāṁ ca sainyāni śarair ninye yamakṣayam 06075058a evaṁ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm 06075058c kr̥tvāvahāraṁ sainyānāṁ yayau svaśibiraṁ nr̥pa 06075059a dharmarājo ’pi saṁprekṣya dhr̥ṣṭadyumnavr̥kodarau 06075059c mūrdhni caitāv upāghrāya saṁhr̥ṣṭaḥ śibiraṁ yayau 06076001 saṁjaya uvāca 06076001a atha śūrā mahārāja parasparakr̥tāgasaḥ 06076001c jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ 06076002a viśramya ca yathānyāyaṁ pūjayitvā parasparam 06076002c saṁnaddhāḥ samadr̥śyanta bhūyo yuddhacikīrṣayā 06076003a tatas tava suto rājaṁś cintayābhipariplutaḥ 06076003c visravacchoṇitāktāṅgaḥ papracchedaṁ pitāmaham 06076004a sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahuladhvajāni 06076004c vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṁ tvaritā rathaughāḥ 06076005a saṁmohya sarvān yudhi kīrtimanto; vyūhaṁ ca taṁ makaraṁ vajrakalpam 06076005c praviśya bhīmena nibarhito ’smi; ghoraiḥ śarair mr̥tyudaṇḍaprakāśaiḥ 06076006a kruddhaṁ tam udvīkṣya bhayena rājan; saṁmūrchito nālabhaṁ śāntim adya 06076006c icche prasādāt tava satyasaṁdha; prāptuṁ jayaṁ pāṇḍaveyāṁś ca hantum 06076007a tenaivam uktaḥ prahasan mahātmā; duryodhanaṁ jātamanyuṁ viditvā 06076007c taṁ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhr̥tāṁ variṣṭhaḥ 06076008a pareṇa yatnena vigāhya senāṁ; sarvātmanāhaṁ tava rājaputra 06076008c icchāmi dātuṁ vijayaṁ sukhaṁ ca; na cātmānaṁ chādaye ’haṁ tvadarthe 06076009a ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kr̥tāstrāḥ 06076009c ye pāṇḍavānāṁ samare sahāyā; jitaklamāḥ krodhaviṣaṁ vamanti 06076010a te neha śakyāḥ sahasā vijetuṁ; vīryonnaddhāḥ kr̥tavairās tvayā ca 06076010c ahaṁ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṁ tyajya vīra 06076011a raṇe tavārthāya mahānubhāva; na jīvitaṁ rakṣyatamaṁ mamādya 06076011c sarvāṁs tavārthāya sadevadaityām̐l; lokān daheyaṁ kim u śatrūṁs taveha 06076012a tat pāṇḍavān yodhayiṣyāmi rājan; priyaṁ ca te sarvam ahaṁ kariṣye 06076012c śrutvaiva caitat paramapratīto; duryodhanaḥ prītamanā babhūva 06076013a sarvāṇi sainyāni tataḥ prahr̥ṣṭo; nirgacchatety āha nr̥pāṁś ca sarvān 06076013c tadājñayā tāni viniryayur drutaṁ; rathāśvapādātagajāyutāni 06076014a praharṣayuktāni tu tāni rājan; mahānti nānāvidhaśastravanti 06076014c sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni 06076015a vr̥ndaiḥ sthitāś cāpi susaṁprayuktāś; cakāśire dantigaṇāḥ samantāt 06076015c śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ 06076016a rathaiś ca pādātagajāśvasaṁghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ 06076016c samuddhataṁ vai taruṇārkavarṇaṁ; rajo babhau chādayat sūryaraśmīn 06076017a rejuḥ patākā rathadantisaṁsthā; vāteritā bhrāmyamāṇāḥ samantāt 06076017c nānāraṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva 06076018a dhanūṁṣi visphārayatāṁ nr̥pāṇāṁ; babhūva śabdas tumulo ’tighoraḥ 06076018c vimathyato devamahāsuraughair; yathārṇavasyādiyuge tadānīm 06076019a tad ugranādaṁ bahurūpavarṇaṁ; tavātmajānāṁ samudīrṇam evam 06076019c babhūva sainyaṁ ripusainyahantr̥; yugāntameghaughanibhaṁ tadānīm 06077001 saṁjaya uvāca 06077001a athātmajaṁ tava punar gāṅgeyo dhyānam āsthitam 06077001c abravīd bharataśreṣṭhaḥ saṁpraharṣakaraṁ vacaḥ 06077002a ahaṁ droṇaś ca śalyaś ca kr̥tavarmā ca sātvataḥ 06077002c aśvatthāmā vikarṇaś ca somadatto ’tha saindhavaḥ 06077003a vindānuvindāv āvantyau bāhlikaḥ saha bāhlikaiḥ 06077003c trigartarājaś ca balī māgadhaś ca sudurjayaḥ 06077004a br̥hadbalaś ca kausalyaś citraseno viviṁśatiḥ 06077004c rathāś ca bahusāhasrāḥ śobhamānā mahādhvajāḥ 06077005a deśajāś ca hayā rājan svārūḍhā hayasādibhiḥ 06077005c gajendrāś ca madodvr̥ttāḥ prabhinnakaraṭāmukhāḥ 06077006a padātāś ca tathā śūrā nānāpraharaṇāyudhāḥ 06077006c nānādeśasamutpannās tvadarthe yoddhum udyatāḥ 06077007a ete cānye ca bahavas tvadarthe tyaktajīvitāḥ 06077007c devān api raṇe jetuṁ samarthā iti me matiḥ 06077008a avaśyaṁ tu mayā rājaṁs tava vācyaṁ hitaṁ sadā 06077008c aśakyāḥ pāṇḍavā jetuṁ devair api savāsavaiḥ 06077008e vāsudevasahāyāś ca mahendrasamavikramāḥ 06077009a sarvathāhaṁ tu rājendra kariṣye vacanaṁ tava 06077009c pāṇḍavān vā raṇe jeṣye māṁ vā jeṣyanti pāṇḍavāḥ 06077010a evam uktvā dadau cāsmai viśalyakaraṇīṁ śubhām 06077010c oṣadhīṁ vīryasaṁpannāṁ viśalyaś cābhavat tadā 06077011a tataḥ prabhāte vimale svenānīkena vīryavān 06077011c avyūhata svayaṁ vyūhaṁ bhīṣmo vyūhaviśāradaḥ 06077012a maṇḍalaṁ manujaśreṣṭha nānāśastrasamākulam 06077012c saṁpūrṇaṁ yodhamukhyaiś ca tathā dantipadātibhiḥ 06077013a rathair anekasāhasraiḥ samantāt parivāritam 06077013c aśvavr̥ndair mahadbhiś ca r̥ṣṭitomaradhāribhiḥ 06077014a nāge nāge rathāḥ sapta sapta cāśvā rathe rathe 06077014c anv aśvaṁ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ 06077015a evaṁvyūhaṁ mahārāja tava sainyaṁ mahārathaiḥ 06077015c sthitaṁ raṇāya mahate bhīṣmeṇa yudhi pālitam 06077016a daśāśvānāṁ sahasrāṇi dantināṁ ca tathaiva ca 06077016c rathānām ayutaṁ cāpi putrāś ca tava daṁśitāḥ 06077016e citrasenādayaḥ śūrā abhyarakṣan pitāmaham 06077017a rakṣyamāṇaś ca taiḥ śūrair gopyamānāś ca tena te 06077017c saṁnaddhāḥ samadr̥śyanta rājānaś ca mahābalāḥ 06077018a duryodhanas tu samare daṁśito ratham āsthitaḥ 06077018c vyabhrājata śriyā juṣṭo yathā śakras triviṣṭape 06077019a tataḥ śabdo mahān āsīt putrāṇāṁ tava bhārata 06077019c rathaghoṣaś ca tumulo vāditrāṇāṁ ca nisvanaḥ 06077020a bhīṣmeṇa dhārtarāṣṭrāṇāṁ vyūḍhaḥ pratyaṅmukho yudhi 06077020c maṇḍalaḥ sumahāvyūho durbhedyo ’mitraghātinām 06077020e sarvataḥ śuśubhe rājan raṇe ’rīṇāṁ durāsadaḥ 06077021a maṇḍalaṁ tu samālokya vyūhaṁ paramadāruṇam 06077021c svayaṁ yudhiṣṭhiro rājā vyūhaṁ vajram athākarot 06077022a tathā vyūḍheṣv anīkeṣu yathāsthānam avasthitāḥ 06077022c rathinaḥ sādinaś caiva siṁhanādam athānadan 06077023a bibhitsavas tato vyūhaṁ niryayur yuddhakāṅkṣiṇaḥ 06077023c itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ 06077024a bhāradvājo yayau matsyaṁ drauṇiś cāpi śikhaṇḍinam 06077024c svayaṁ duryodhano rājā pārṣataṁ samupādravat 06077025a nakulaḥ sahadevaś ca rājan madreśam īyatuḥ 06077025c vindānuvindāv āvantyāv irāvantam abhidrutau 06077026a sarve nr̥pās tu samare dhanaṁjayam ayodhayan 06077026c bhīmaseno raṇe yatto hārdikyaṁ samavārayat 06077027a citrasenaṁ vikarṇaṁ ca tathā durmarṣaṇaṁ vibho 06077027c ārjuniḥ samare rājaṁs tava putrān ayodhayat 06077028a prāgjyotiṣaṁ maheṣvāsaṁ haiḍimbo rākṣasottamaḥ 06077028c abhidudrāva vegena matto mattam iva dvipam 06077029a alambusas tato rājan sātyakiṁ yuddhadurmadam 06077029c sasainyaṁ samare kruddho rākṣasaḥ samabhidravat 06077030a bhūriśravā raṇe yatto dhr̥ṣṭaketum ayodhayat 06077030c śrutāyuṣaṁ tu rājānaṁ dharmaputro yudhiṣṭhiraḥ 06077031a cekitānas tu samare kr̥pam evānvayodhayat 06077031c śeṣāḥ pratiyayur yattā bhīmam eva mahāratham 06077032a tato rājasahasrāṇi parivavrur dhanaṁjayam 06077032c śaktitomaranārācagadāparighapāṇayaḥ 06077033a arjuno ’tha bhr̥śaṁ kruddho vārṣṇeyam idam abravīt 06077033c paśya mādhava sainyāni dhārtarāṣṭrasya saṁyuge 06077033e vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā 06077034a yuddhābhikāmāñ śūrāṁś ca paśya mādhava daṁśitān 06077034c trigartarājaṁ sahitaṁ bhrātr̥bhiḥ paśya keśava 06077035a adyaitān pātayiṣyāmi paśyatas te janārdana 06077035c ya ime māṁ yaduśreṣṭha yoddhukāmā raṇājire 06077036a evam uktvā tu kaunteyo dhanurjyām avamr̥jya ca 06077036c vavarṣa śaravarṣāṇi narādhipagaṇān prati 06077037a te ’pi taṁ parameṣvāsāḥ śaravarṣair apūrayan 06077037c taḍāgam iva dhārābhir yathā prāvr̥ṣi toyadāḥ 06077038a hāhākāro mahān āsīt tava sainye viśāṁ pate 06077038c chādyamānau bhr̥śaṁ kr̥ṣṇau śarair dr̥ṣṭvā mahāraṇe 06077039a devā devarṣayaś caiva gandharvāś ca mahoragāḥ 06077039c vismayaṁ paramaṁ jagmur dr̥ṣṭvā kr̥ṣṇau tathāgatau 06077040a tataḥ kruddho ’rjuno rājann aindram astram udīrayat 06077040c tatrādbhutam apaśyāma vijayasya parākramam 06077041a śastravr̥ṣṭiṁ parair muktāṁ śaraughair yad avārayat 06077041c na ca tatrāpy anirbhinnaḥ kaś cid āsīd viśāṁ pate 06077042a teṣāṁ rājasahasrāṇāṁ hayānāṁ dantināṁ tathā 06077042c dvābhyāṁ tribhiḥ śaraiś cānyān pārtho vivyādha māriṣa 06077043a te hanyamānāḥ pārthena bhīṣmaṁ śāṁtanavaṁ yayuḥ 06077043c agādhe majjamānānāṁ bhīṣmas trātābhavat tadā 06077044a āpatadbhis tu tais tatra prabhagnaṁ tāvakaṁ balam 06077044c saṁcukṣubhe mahārāja vātair iva mahārṇavaḥ 06078001 saṁjaya uvāca 06078001a tathā pravr̥tte saṁgrāme nivr̥tte ca suśarmaṇi 06078001c prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā 06078002a kṣubhyamāṇe bale tūrṇaṁ sāgarapratime tava 06078002c pratyudyāte ca gāṅgeye tvaritaṁ vijayaṁ prati 06078003a dr̥ṣṭvā duryodhano rājan raṇe pārthasya vikramam 06078003c tvaramāṇaḥ samabhyetya sarvāṁs tān abravīn nr̥pān 06078004a teṣāṁ ca pramukhe śūraṁ suśarmāṇaṁ mahābalam 06078004c madhye sarvasya sainyasya bhr̥śaṁ saṁharṣayan vacaḥ 06078005a eṣa bhīṣmaḥ śāṁtanavo yoddhukāmo dhanaṁjayam 06078005c sarvātmanā kuruśreṣṭhas tyaktvā jīvitam ātmanaḥ 06078006a taṁ prayāntaṁ parānīkaṁ sarvasainyena bhāratam 06078006c saṁyattāḥ samare sarve pālayadhvaṁ pitāmaham 06078007a bāḍham ity evam uktvā tu tāny anīkāni sarvaśaḥ 06078007c narendrāṇāṁ mahārāja samājagmuḥ pitāmaham 06078008a tataḥ prayātaḥ sahasā bhīṣmaḥ śāṁtanavo ’rjunam 06078008c raṇe bhāratam āyāntam āsasāda mahābalam 06078009a mahāśvetāśvayuktena bhīmavānaraketunā 06078009c mahatā meghanādena rathenāti virājata 06078010a samare sarvasainyānām upayātaṁ dhanaṁjayam 06078010c abhavat tumulo nādo bhayād dr̥ṣṭvā kirīṭinam 06078011a abhīśuhastaṁ kr̥ṣṇaṁ ca dr̥ṣṭvādityam ivāparam 06078011c madhyaṁdinagataṁ saṁkhye na śekuḥ prativīkṣitum 06078012a tathā śāṁtanavaṁ bhīṣmaṁ śvetāśvaṁ śvetakārmukam 06078012c na śekuḥ pāṇḍavā draṣṭuṁ śvetagraham ivoditam 06078013a sa sarvataḥ parivr̥tas trigartaiḥ sumahātmabhiḥ 06078013c bhrātr̥bhis tava putraiś ca tathānyaiś ca mahārathaiḥ 06078014a bhāradvājas tu samare matsyaṁ vivyādha patriṇā 06078014c dhvajaṁ cāsya śareṇājau dhanuś caikena cicchide 06078015a tad apāsya dhanuś chinnaṁ virāṭo vāhinīpatiḥ 06078015c anyad ādatta vegena dhanur bhārasahaṁ dr̥ḍham 06078015e śarāṁś cāśīviṣākārāñ jvalitān pannagān iva 06078016a droṇaṁ tribhiḥ pravivyādha caturbhiś cāsya vājinaḥ 06078016c dhvajam ekena vivyādha sārathiṁ cāsya pañcabhiḥ 06078016e dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ 06078017a tasya droṇo ’vadhīd aśvāñ śaraiḥ saṁnataparvabhiḥ 06078017c aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā 06078018a sa hatāśvād avaplutya syandanād dhatasārathiḥ 06078018c āruroha rathaṁ tūrṇaṁ śaṅkhasya rathināṁ varaḥ 06078019a tatas tu tau pitāputrau bhāradvājaṁ rathe sthitau 06078019c mahatā śaravarṣeṇa vārayām āsatur balāt 06078020a bhāradvājas tataḥ kruddhaḥ śaram āśīviṣopamam 06078020c cikṣepa samare tūrṇaṁ śaṅkhaṁ prati janeśvara 06078021a sa tasya hr̥dayaṁ bhittvā pītvā śoṇitam āhave 06078021c jagāma dharaṇiṁ bāṇo lohitārdrīkr̥tacchaviḥ 06078022a sa papāta rathāt tūrṇaṁ bhāradvājaśarāhataḥ 06078022c dhanus tyaktvā śarāṁś caiva pitur eva samīpataḥ 06078023a hataṁ svam ātmajaṁ dr̥ṣṭvā virāṭaḥ prādravad bhayāt 06078023c utsr̥jya samare droṇaṁ vyāttānanam ivāntakam 06078024a bhāradvājas tatas tūrṇaṁ pāṇḍavānāṁ mahācamūm 06078024c dārayām āsa samare śataśo ’tha sahasraśaḥ 06078025a śikhaṇḍy api mahārāja drauṇim āsādya saṁyuge 06078025c ājaghāna bhruvor madhye nārācais tribhir āśugaiḥ 06078026a sa babhau naraśārdūlo lalāṭe saṁsthitais tribhiḥ 06078026c śikharaiḥ kāñcanamayair merus tribhir ivocchritaiḥ 06078027a aśvatthāmā tataḥ kruddho nimeṣārdhāc chikhaṇḍinaḥ 06078027c sūtaṁ dhvajam atho rājaṁs turagān āyudhaṁ tathā 06078027e śarair bahubhir uddiśya pātayām āsa saṁyuge 06078028a sa hatāśvād avaplutya rathād vai rathināṁ varaḥ 06078028c khaḍgam ādāya niśitaṁ vimalaṁ ca śarāvaram 06078028e śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ 06078029a sakhaḍgasya mahārāja caratas tasya saṁyuge 06078029c nāntaraṁ dadr̥śe drauṇis tad adbhutam ivābhavat 06078030a tataḥ śarasahasrāṇi bahūni bharatarṣabha 06078030c preṣayām āsa samare drauṇiḥ paramakopanaḥ 06078031a tām āpatantīṁ samare śaravr̥ṣṭiṁ sudāruṇām 06078031c asinā tīkṣṇadhāreṇa ciccheda balināṁ varaḥ 06078032a tato ’sya vimalaṁ drauṇiḥ śatacandraṁ manoramam 06078032c carmācchinad asiṁ cāsya khaṇḍayām āsa saṁyuge 06078032e śitaiḥ subahuśo rājaṁs taṁ ca vivyādha patribhiḥ 06078033a śikhaṇḍī tu tataḥ khaḍgaṁ khaṇḍitaṁ tena sāyakaiḥ 06078033c āvidhya vyasr̥jat tūrṇaṁ jvalantam iva pannagam 06078034a tam āpatantaṁ sahasā kālānalasamaprabham 06078034c ciccheda samare drauṇir darśayan pāṇilāghavam 06078034e śikhaṇḍinaṁ ca vivyādha śarair bahubhir āyasaiḥ 06078035a śikhaṇḍī tu bhr̥śaṁ rājaṁs tāḍyamānaḥ śitaiḥ śaraiḥ 06078035c āruroha rathaṁ tūrṇaṁ mādhavasya mahātmanaḥ 06078036a sātyakis tu tataḥ kruddho rākṣasaṁ krūram āhave 06078036c alambusaṁ śarair ghorair vivyādha balinaṁ balī 06078037a rākṣasendras tatas tasya dhanuś ciccheda bhārata 06078037c ardhacandreṇa samare taṁ ca vivyādha sāyakaiḥ 06078037e māyāṁ ca rākṣasīṁ kr̥tvā śaravarṣair avākirat 06078038a tatrādbhutam apaśyāma śaineyasya parākramam 06078038c nāsaṁbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ 06078039a aindram astraṁ ca vārṣṇeyo yojayām āsa bhārata 06078039c vijayād yad anuprāptaṁ mādhavena yaśasvinā 06078040a tad astraṁ bhasmasāt kr̥tvā māyāṁ tāṁ rākṣasīṁ tadā 06078040c alambusaṁ śarair ghorair abhyākirata sarvaśaḥ 06078040e parvataṁ vāridhārābhiḥ prāvr̥ṣīva balāhakaḥ 06078041a tat tathā pīḍitaṁ tena mādhavena mahātmanā 06078041c pradudrāva bhayād rakṣo hitvā sātyakim āhave 06078042a tam ajeyaṁ rākṣasendraṁ saṁkhye maghavatā api 06078042c śaineyaḥ prāṇadaj jitvā yodhānāṁ tava paśyatām 06078043a nyahanat tāvakāṁś cāpi sātyakiḥ satyavikramaḥ 06078043c niśitair bahubhir bāṇais te ’dravanta bhayārditāḥ 06078044a etasminn eva kāle tu drupadasyātmajo balī 06078044c dhr̥ṣṭadyumno mahārāja tava putraṁ janeśvaram 06078044e chādayām āsa samare śaraiḥ saṁnataparvabhiḥ 06078045a saṁchādyamāno viśikhair dhr̥ṣṭadyumnena bhārata 06078045c vivyathe na ca rājendra tava putro janeśvaraḥ 06078046a dhr̥ṣṭadyumnaṁ ca samare tūrṇaṁ vivyādha sāyakaiḥ 06078046c ṣaṣṭyā ca triṁśatā caiva tad adbhutam ivābhavat 06078047a tasya senāpatiḥ kruddho dhanuś ciccheda māriṣa 06078047c hayāṁś ca caturaḥ śīghraṁ nijaghāna mahārathaḥ 06078047e śaraiś cainaṁ suniśitaiḥ kṣipraṁ vivyādha saptabhiḥ 06078048a sa hatāśvān mahābāhur avaplutya rathād balī 06078048c padātir asim udyamya prādravat pārṣataṁ prati 06078049a śakunis taṁ samabhyetya rājagr̥ddhī mahābalaḥ 06078049c rājānaṁ sarvalokasya ratham āropayat svakam 06078050a tato nr̥paṁ parājitya pārṣataḥ paravīrahā 06078050c nyahanat tāvakaṁ sainyaṁ vajrapāṇir ivāsuram 06078051a kr̥tavarmā raṇe bhīmaṁ śarair ārchan mahāratham 06078051c pracchādayām āsa ca taṁ mahāmegho raviṁ yathā 06078052a tataḥ prahasya samare bhīmasenaḥ paraṁtapaḥ 06078052c preṣayām āsa saṁkruddhaḥ sāyakān kr̥tavarmaṇe 06078053a tair ardyamāno ’tirathaḥ sātvataḥ śastrakovidaḥ 06078053c nākampata mahārāja bhīmaṁ cārchac chitaiḥ śaraiḥ 06078054a tasyāśvāṁś caturo hatvā bhīmaseno mahābalaḥ 06078054c sārathiṁ pātayām āsa dhvajaṁ ca supariṣkr̥tam 06078055a śarair bahuvidhaiś cainam ācinot paravīrahā 06078055c śakalīkr̥tasarvāṅgaḥ śvāvidvat samadr̥śyata 06078056a hatāśvāt tu rathāt tūrṇaṁ vr̥ṣakasya rathaṁ yayau 06078056c syālasya te mahārāja tava putrasya paśyataḥ 06078057a bhīmaseno ’pi saṁkruddhas tava sainyam upādravat 06078057c nijaghāna ca saṁkruddho daṇḍapāṇir ivāntakaḥ 06079001 dhr̥tarāṣṭra uvāca 06079001a bahūnīha vicitrāṇi dvairathāni sma saṁjaya 06079001c pāṇḍūnāṁ māmakaiḥ sārdham aśrauṣaṁ tava jalpataḥ 06079002a na caiva māmakaṁ kaṁ cid dhr̥ṣṭaṁ śaṁsasi saṁjaya 06079002c nityaṁ pāṇḍusutān hr̥ṣṭān abhagnāṁś caiva śaṁsasi 06079003a jīyamānān vimanaso māmakān vigataujasaḥ 06079003c vadase saṁyuge sūta diṣṭam etad asaṁśayam 06079004 saṁjaya uvāca 06079004a yathāśakti yathotsāhaṁ yuddhe ceṣṭanti tāvakāḥ 06079004c darśayānāḥ paraṁ śaktyā pauruṣaṁ puruṣarṣabha 06079005a gaṅgāyāḥ suranadyā vai svādubhūtaṁ yathodakam 06079005c mahodadhiguṇābhyāsāl lavaṇatvaṁ nigacchati 06079006a tathā tat pauruṣaṁ rājaṁs tāvakānāṁ mahātmanām 06079006c prāpya pāṇḍusutān vīrān vyarthaṁ bhavati saṁyuge 06079007a ghaṭamānān yathāśakti kurvāṇān karma duṣkaram 06079007c na doṣeṇa kuruśreṣṭha kauravān gantum arhasi 06079008a tavāparādhāt sumahān saputrasya viśāṁ pate 06079008c pr̥thivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ 06079009a ātmadoṣāt samutpannaṁ śocituṁ nārhase nr̥pa 06079009c na hi rakṣanti rājānaḥ sarvārthān nāpi jīvitam 06079010a yuddhe sukr̥tināṁ lokān icchanto vasudhādhipāḥ 06079010c camūṁ vigāhya yudhyante nityaṁ svargaparāyaṇāḥ 06079011a pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ 06079011c tan mamaikamanā bhūtvā śr̥ṇu devāsuropamam 06079012a āvantyau tu maheṣvāsau mahātmānau mahābalau 06079012c irāvantam abhiprekṣya sameyātāṁ raṇotkaṭau 06079012e teṣāṁ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 06079013a irāvāṁs tu susaṁkruddho bhrātarau devarūpiṇau 06079013c vivyādha niśitais tūrṇaṁ śaraiḥ saṁnataparvabhiḥ 06079013e tāv enaṁ pratyavidhyetāṁ samare citrayodhinau 06079014a yudhyatāṁ hi tathā rājan viśeṣo na vyadr̥śyata 06079014c yatatāṁ śatrunāśāya kr̥tapratikr̥taiṣiṇām 06079015a irāvāṁs tu tato rājann anuvindasya sāyakaiḥ 06079015c caturbhiś caturo vāhān anayad yamasādanam 06079016a bhallābhyāṁ ca sutīkṣṇābhyāṁ dhanuḥ ketuṁ ca māriṣa 06079016c ciccheda samare rājaṁs tad adbhutam ivābhavat 06079017a tyaktvānuvindo ’tha rathaṁ vindasya ratham āsthitaḥ 06079017c dhanur gr̥hītvā navamaṁ bhārasādhanam uttamam 06079018a tāv ekasthau raṇe vīrāv āvantyau rathināṁ varau 06079018c śarān mumucatus tūrṇam irāvati mahātmani 06079019a tābhyāṁ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ 06079019c divākarapathaṁ prāpya chādayām āsur ambaram 06079020a irāvāṁs tu tataḥ kruddho bhrātarau tau mahārathau 06079020c vavarṣa śaravarṣeṇa sārathiṁ cāpy apātayat 06079021a tasmin nipatite bhūmau gatasattve ’tha sārathau 06079021c rathaḥ pradudrāva diśaḥ samudbhrāntahayas tataḥ 06079022a tau sa jitvā mahārāja nāgarājasutāsutaḥ 06079022c pauruṣaṁ khyāpayaṁs tūrṇaṁ vyadhamat tava vāhinīm 06079023a sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ 06079023c vegān bahuvidhāṁś cakre viṣaṁ pītveva mānavaḥ 06079024a haiḍimbo rākṣasendras tu bhagadattaṁ samādravat 06079024c rathenādityavarṇena sadhvajena mahābalaḥ 06079025a tataḥ prāgjyotiṣo rājā nāgarājaṁ samāsthitaḥ 06079025c yathā vajradharaḥ pūrvaṁ saṁgrāme tārakāmaye 06079026a tatra devāḥ sagandharvā r̥ṣayaś ca samāgatāḥ 06079026c viśeṣaṁ na sma vividur haiḍimbabhagadattayoḥ 06079027a yathā surapatiḥ śakras trāsayām āsa dānavān 06079027c tathaiva samare rājaṁs trāsayām āsa pāṇḍavān 06079028a tena vidrāvyamāṇās te pāṇḍavāḥ sarvatodiśam 06079028c trātāraṁ nābhyavindanta sveṣv anīkeṣu bhārata 06079029a bhaimaseniṁ rathasthaṁ tu tatrāpaśyāma bhārata 06079029c śeṣā vimanaso bhūtvā prādravanta mahārathāḥ 06079030a nivr̥tteṣu tu pāṇḍūnāṁ punaḥ sainyeṣu bhārata 06079030c āsīn niṣṭānako ghoras tava sainyeṣu saṁyuge 06079031a ghaṭotkacas tato rājan bhagadattaṁ mahāraṇe 06079031c śaraiḥ pracchādayām āsa meruṁ girim ivāmbudaḥ 06079032a nihatya tāñ śarān rājā rākṣasasya dhanuścyutān 06079032c bhaimaseniṁ raṇe tūrṇaṁ sarvamarmasv atāḍayat 06079033a sa tāḍyamāno bahubhiḥ śaraiḥ saṁnataparvabhiḥ 06079033c na vivyathe rākṣasendro bhidyamāna ivācalaḥ 06079034a tasya prāgjyotiṣaḥ kruddhas tomarān sa caturdaśa 06079034c preṣayām āsa samare tāṁś ca ciccheda rākṣasaḥ 06079035a sa tāṁś chittvā mahābāhus tomarān niśitaiḥ śaraiḥ 06079035c bhagadattaṁ ca vivyādha saptatyā kaṅkapatribhiḥ 06079036a tataḥ prāgjyotiṣo rājan prahasann iva bhārata 06079036c tasyāśvāṁś caturaḥ saṁkhye pātayām āsa sāyakaiḥ 06079037a sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān 06079037c śaktiṁ cikṣepa vegena prāgjyotiṣagajaṁ prati 06079038a tām āpatantīṁ sahasā hemadaṇḍāṁ suvegitām 06079038c tridhā ciccheda nr̥patiḥ sā vyakīryata medinīm 06079039a śaktiṁ vinihatāṁ dr̥ṣṭvā haiḍimbaḥ prādravad bhayāt 06079039c yathendrasya raṇāt pūrvaṁ namucir daityasattamaḥ 06079040a taṁ vijitya raṇe śūraṁ vikrāntaṁ khyātapauruṣam 06079040c ajeyaṁ samare rājan yamena varuṇena ca 06079041a pāṇḍavīṁ samare senāṁ saṁmamarda sakuñjaraḥ 06079041c yathā vanagajo rājan mr̥dnaṁś carati padminīm 06079042a madreśvaras tu samare yamābhyāṁ saha saṁgataḥ 06079042c svasrīyau chādayāṁ cakre śaraughaiḥ pāṇḍunandanau 06079043a sahadevas tu samare mātulaṁ vīkṣya saṁgatam 06079043c avārayac charaugheṇa megho yadvad divākaram 06079044a chādyamānaḥ śaraugheṇa hr̥ṣṭarūpataro ’bhavat 06079044c tayoś cāpy abhavat prītir atulā mātr̥kāraṇāt 06079045a tataḥ prahasya samare nakulasya mahārathaḥ 06079045c aśvān vai caturo rājaṁś caturbhiḥ sāyakottamaiḥ 06079045e preṣayām āsa samare yamasya sadanaṁ prati 06079046a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ 06079046c āruroha tato yānaṁ bhrātur eva yaśasvinaḥ 06079047a ekasthau tu raṇe śūrau dr̥ḍhe vikṣipya kārmuke 06079047c madrarājarathaṁ kruddhau chādayām āsatuḥ kṣaṇāt 06079048a sa cchādyamāno bahubhiḥ śaraiḥ saṁnataparvabhiḥ 06079048c svasrīyābhyāṁ naravyāghro nākampata yathācalaḥ 06079048e prahasann iva tāṁ cāpi śaravr̥ṣṭiṁ jaghāna ha 06079049a sahadevas tataḥ kruddhaḥ śaram udyamya vīryavān 06079049c madrarājam abhiprekṣya preṣayām āsa bhārata 06079050a sa śaraḥ preṣitas tena garutmān iva vegavān 06079050c madrarājaṁ vinirbhidya nipapāta mahītale 06079051a sa gāḍhaviddho vyathito rathopasthe mahārathaḥ 06079051c niṣasāda mahārāja kaśmalaṁ ca jagāma ha 06079052a taṁ visaṁjñaṁ nipatitaṁ sūtaḥ saṁprekṣya saṁyuge 06079052c apovāha rathenājau yamābhyām abhipīḍitam 06079053a dr̥ṣṭvā madreśvararathaṁ dhārtarāṣṭrāḥ parāṅmukham 06079053c sarve vimanaso bhūtvā nedam astīty acintayan 06079054a nirjitya mātulaṁ saṁkhye mādrīputrau mahārathau 06079054c dadhmatur muditau śaṅkhau siṁhanādaṁ vinedatuḥ 06079055a abhidudruvatur hr̥ṣṭau tava sainyaṁ viśāṁ pate 06079055c yathā daityacamūṁ rājann indropendrāv ivāmarau 06080001 saṁjaya uvāca 06080001a tato yudhiṣṭhiro rājā madhyaṁ prāpte divākare 06080001c śrutāyuṣam abhiprekṣya codayām āsa vājinaḥ 06080002a abhyadhāvat tato rājā śrutāyuṣam ariṁdamam 06080002c vinighnan sāyakais tīkṣṇair navabhir nataparvabhiḥ 06080003a sa saṁvārya raṇe rājā preṣitān dharmasūnunā 06080003c śarān sapta maheṣvāsaḥ kaunteyāya samarpayat 06080004a te tasya kavacaṁ bhittvā papuḥ śoṇitam āhave 06080004c asūn iva vicinvanto dehe tasya mahātmanaḥ 06080005a pāṇḍavas tu bhr̥śaṁ viddhas tena rājñā mahātmanā 06080005c raṇe varāhakarṇena rājānaṁ hr̥di vivyadhe 06080006a athāpareṇa bhallena ketuṁ tasya mahātmanaḥ 06080006c rathaśreṣṭho rathāt tūrṇaṁ bhūmau pārtho nyapātayat 06080007a ketuṁ nipatitaṁ dr̥ṣṭvā śrutāyuḥ sa tu pārthivaḥ 06080007c pāṇḍavaṁ viśikhais tīkṣṇai rājan vivyādha saptabhiḥ 06080008a tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ 06080008c yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ 06080009a kruddhaṁ tu pāṇḍavaṁ dr̥ṣṭvā devagandharvarākṣasāḥ 06080009c pravivyathur mahārāja vyākulaṁ cāpy abhūj jagat 06080010a sarveṣāṁ caiva bhūtānām idam āsīn manogatam 06080010c trīm̐l lokān adya saṁkruddho nr̥po ’yaṁ dhakṣyatīti vai 06080011a r̥ṣayaś caiva devāś ca cakruḥ svastyayanaṁ mahat 06080011c lokānāṁ nr̥pa śāntyarthaṁ krodhite pāṇḍave tadā 06080012a sa ca krodhasamāviṣṭaḥ sr̥kkiṇī parilelihan 06080012c dadhārātmavapur ghoraṁ yugāntādityasaṁnibham 06080013a tataḥ sarvāṇi sainyāni tāvakāni viśāṁ pate 06080013c nirāśāny abhavaṁs tatra jīvitaṁ prati bhārata 06080014a sa tu dhairyeṇa taṁ kopaṁ saṁnivārya mahāyaśāḥ 06080014c śrutāyuṣaḥ praciccheda muṣṭideśe mahad dhanuḥ 06080015a athainaṁ chinnadhanvānaṁ nārācena stanāntare 06080015c nirbibheda raṇe rājā sarvasainyasya paśyataḥ 06080016a satvaraṁ caraṇe rājaṁs tasya vāhān mahātmanaḥ 06080016c nijaghāna śaraiḥ kṣipraṁ sūtaṁ ca sumahābalaḥ 06080017a hatāśvaṁ tu rathaṁ tyaktvā dr̥ṣṭvā rājñas tu pauruṣam 06080017c vipradudrāva vegena śrutāyuḥ samare tadā 06080018a tasmiñ jite maheṣvāse dharmaputreṇa saṁyuge 06080018c duryodhanabalaṁ rājan sarvam āsīt parāṅmukham 06080019a etat kr̥tvā mahārāja dharmaputro yudhiṣṭhiraḥ 06080019c vyāttānano yathā kālas tava sainyaṁ jaghāna ha 06080020a cekitānas tu vārṣṇeyo gautamaṁ rathināṁ varam 06080020c prekṣatāṁ sarvasainyānāṁ chādayām āsa sāyakaiḥ 06080021a saṁnivārya śarāṁs tāṁs tu kr̥paḥ śāradvato yudhi 06080021c cekitānaṁ raṇe yattaṁ rājan vivyādha patribhiḥ 06080022a athāpareṇa bhallena dhanuś ciccheda māriṣa 06080022c sārathiṁ cāsya samare kṣiprahasto nyapātayat 06080022e hayāṁś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī 06080023a so ’vaplutya rathāt tūrṇaṁ gadāṁ jagrāha sātvataḥ 06080023c sa tayā vīraghātinyā gadayā gadināṁ varaḥ 06080023e gautamasya hayān hatvā sārathiṁ ca nyapātayat 06080024a bhūmiṣṭho gautamas tasya śarāṁś cikṣepa ṣoḍaśa 06080024c te śarāḥ sātvataṁ bhittvā prāviśanta dharātalam 06080025a cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṁ gadām 06080025c gautamasya vadhākāṅkṣī vr̥trasyeva puraṁdaraḥ 06080026a tām āpatantīṁ vimalām aśmagarbhāṁ mahāgadām 06080026c śarair anekasāhasrair vārayām āsa gautamaḥ 06080027a cekitānas tataḥ khaḍgaṁ kośād uddhr̥tya bhārata 06080027c lāghavaṁ param āsthāya gautamaṁ samupādravat 06080028a gautamo ’pi dhanus tyaktvā pragr̥hyāsiṁ susaṁśitam 06080028c vegena mahatā rājaṁś cekitānam upādravat 06080029a tāv ubhau balasaṁpannau nistriṁśavaradhāriṇau 06080029c nistriṁśābhyāṁ sutīkṣṇābhyām anyonyaṁ saṁtatakṣatuḥ 06080030a nistriṁśavegābhihatau tatas tau puruṣarṣabhau 06080030c dharaṇīṁ samanuprāptau sarvabhūtaniṣevitām 06080030e mūrchayābhiparītāṅgau vyāyāmena ca mohitau 06080031a tato ’bhyadhāvad vegena karakarṣaḥ suhr̥ttayā 06080031c cekitānaṁ tathābhūtaṁ dr̥ṣṭvā samaradurmadam 06080031e ratham āropayac cainaṁ sarvasainyasya paśyataḥ 06080032a tathaiva śakuniḥ śūraḥ syālas tava viśāṁ pate 06080032c āropayad rathaṁ tūrṇaṁ gautamaṁ rathināṁ varam 06080033a saumadattiṁ tathā kruddho dhr̥ṣṭaketur mahābalaḥ 06080033c navatyā sāyakaiḥ kṣipraṁ rājan vivyādha vakṣasi 06080034a saumadattir uraḥsthais tair bhr̥śaṁ bāṇair aśobhata 06080034c madhyaṁdine mahārāja raśmibhis tapano yathā 06080035a bhūriśravās tu samare dhr̥ṣṭaketuṁ mahāratham 06080035c hatasūtahayaṁ cakre virathaṁ sāyakottamaiḥ 06080036a virathaṁ cainam ālokya hatāśvaṁ hatasārathim 06080036c mahatā śaravarṣeṇa chādayām āsa saṁyuge 06080037a sa ca taṁ ratham utsr̥jya dhr̥ṣṭaketur mahāmanāḥ 06080037c āruroha tato yānaṁ śatānīkasya māriṣa 06080038a citraseno vikarṇaś ca rājan durmarṣaṇas tathā 06080038c rathino hemasaṁnāhāḥ saubhadram abhidudruvuḥ 06080039a abhimanyos tatas tais tu ghoraṁ yuddham avartata 06080039c śarīrasya yathā rājan vātapittakaphais tribhiḥ 06080040a virathāṁs tava putrāṁs tu kr̥tvā rājan mahāhave 06080040c na jaghāna naravyāghraḥ smaran bhīmavacas tadā 06080041a tato rājñāṁ bahuśatair gajāśvarathayāyibhiḥ 06080041c saṁvr̥taṁ samare bhīṣmaṁ devair api durāsadam 06080042a prayāntaṁ śīghram udvīkṣya paritrātuṁ sutāṁs tava 06080042c abhimanyuṁ samuddiśya bālam ekaṁ mahāratham 06080042e vāsudevam uvācedaṁ kaunteyaḥ śvetavāhanaḥ 06080043a codayāśvān hr̥ṣīkeśa yatraite bahulā rathāḥ 06080043c ete hi bahavaḥ śūrāḥ kr̥tāstrā yuddhadurmadāḥ 06080043e yathā na hanyur naḥ senāṁ tathā mādhava codaya 06080044a evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā 06080044c rathaṁ śvetahayair yuktaṁ preṣayām āsa saṁyuge 06080045a niṣṭānako mahān āsīt tava sainyasya māriṣa 06080045c yad arjuno raṇe kruddhaḥ saṁyātas tāvakān prati 06080046a samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ 06080046c suśarmāṇam atho rājann idaṁ vacanam abravīt 06080047a jānāmi tvāṁ yudhi śreṣṭham atyantaṁ pūrvavairiṇam 06080047c paryāyasyādya saṁprāptaṁ phalaṁ paśya sudāruṇam 06080047e adya te darśayiṣyāmi pūrvapretān pitāmahān 06080048a evaṁ saṁjalpatas tasya bībhatsoḥ śatrughātinaḥ 06080048c śrutvāpi paruṣaṁ vākyaṁ suśarmā rathayūthapaḥ 06080048e na cainam abravīt kiṁ cic chubhaṁ vā yadi vāśubham 06080049a abhi gatvārjunaṁ vīraṁ rājabhir bahubhir vr̥taḥ 06080049c purastāt pr̥ṣṭhataś caiva pārśvataś caiva sarvataḥ 06080050a parivāryārjunaṁ saṁkhye tava putraiḥ sahānagha 06080050c śaraiḥ saṁchādayām āsa meghair iva divākaram 06080051a tataḥ pravr̥ttaḥ sumahān saṁgrāmaḥ śoṇitodakaḥ 06080051c tāvakānāṁ ca samare pāṇḍavānāṁ ca bhārata 06081001 saṁjaya uvāca 06081001a sa tudyamānas tu śarair dhanaṁjayaḥ; padā hato nāga iva śvasan balī 06081001c bāṇena bāṇena mahārathānāṁ; ciccheda cāpāni raṇe prasahya 06081002a saṁchidya cāpāni ca tāni rājñāṁ; teṣāṁ raṇe vīryavatāṁ kṣaṇena 06081002c vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṁ teṣv atha manyamānaḥ 06081003a nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan 06081003c vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutrakāyāḥ 06081004a mahīṁ gatāḥ pārthabalābhibhūtā; vicitrarūpā yugapad vineśuḥ 06081004c dr̥ṣṭvā hatāṁs tān yudhi rājaputrāṁs; trigartarājaḥ prayayau kṣaṇena 06081005a teṣāṁ rathānām atha pr̥ṣṭhagopā; dvātriṁśad anye ’byapatanta pārtham 06081005c tathaiva te saṁparivārya pārthaṁ; vikr̥ṣya cāpāni mahāravāṇi 06081005e avīvr̥ṣan bāṇamahaughavr̥ṣṭyā; yathā giriṁ toyadharā jalaughaiḥ 06081006a saṁpīḍyamānas tu śaraughavr̥ṣṭyā; dhanaṁjayas tān yudhi jātaroṣaḥ 06081006c ṣaṣṭyā śaraiḥ saṁyati tailadhautair; jaghāna tān apy atha pr̥ṣṭhagopān 06081007a ṣaṣṭiṁ rathāṁs tān avajitya saṁkhye; dhanaṁjayaḥ prītamanā yaśasvī 06081007c athātvarad bhīṣmavadhāya jiṣṇur; balāni rājñāṁ samare nihatya 06081008a trigartarājo nihatān samīkṣya; mahārathāṁs tān atha bandhuvargān 06081008c raṇe puraskr̥tya narādhipāṁs tāñ; jagāma pārthaṁ tvarito vadhāya 06081009a abhidrutaṁ cāstrabhr̥tāṁ variṣṭhaṁ; dhanaṁjayaṁ vīkṣya śikhaṇḍimukhyāḥ 06081009c abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya 06081010a pārtho ’pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nr̥vīrān 06081010c vidhvaṁsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pr̥ṣatkaiḥ 06081010e bhīṣmaṁ yiyāsur yudhi saṁdadarśa; duryodhanaṁ saindhavādīṁś ca rājñaḥ 06081011a āvārayiṣṇūn abhisaṁprayāya; muhūrtam āyodhya balena vīraḥ 06081011c utsr̥jya rājānam anantavīryo; jayadrathādīṁś ca nr̥pān mahaujāḥ 06081011e yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpapāṇiḥ 06081012a yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ 06081012c madrādhipaṁ samabhityajya saṁkhye; svabhāgam āptaṁ tam anantakīrtiḥ 06081012e sārdhaṁ sa mādrīsutabhīmasenair; bhīṣmaṁ yayau śāṁtanavaṁ raṇāya 06081013a taiḥ saṁprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī 06081013c na vivyathe śāṁtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ 06081014a athaitya rājā yudhi satyasaṁdho; jayadratho ’tyugrabalo manasvī 06081014c ciccheda cāpāni mahārathānāṁ; prasahya teṣāṁ dhanuṣā vareṇa 06081015a yudhiṣṭhiraṁ bhīmasenaṁ yamau ca; pārthaṁ tathā yudhi saṁjātakopaḥ 06081015c duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair analaprakāśaiḥ 06081016a kr̥peṇa śalyena śalena caiva; tathā vibho citrasenena cājau 06081016c viddhāḥ śarais te ’tivivr̥ddhakopair; devā yathā daityagaṇaiḥ sametaiḥ 06081017a chinnāyudhaṁ śāṁtanavena rājā; śikhaṇḍinaṁ prekṣya ca jātakopaḥ 06081017c ajātaśatruḥ samare mahātmā; śikhaṇḍinaṁ kruddha uvāca vākyam 06081018a uktvā tathā tvaṁ pitur agrato mām; ahaṁ haniṣyāmi mahāvrataṁ tam 06081018c bhīṣmaṁ śaraughair vimalārkavarṇaiḥ; satyaṁ vadāmīti kr̥tā pratijñā 06081019a tvayā na caināṁ saphalāṁ karoṣi; devavrataṁ yan na nihaṁsi yuddhe 06081019c mithyāpratijño bhava mā nr̥vīra; rakṣasva dharmaṁ ca kulaṁ yaśaś ca 06081020a prekṣasva bhīṣmaṁ yudhi bhīmavegaṁ; sarvāṁs tapantaṁ mama sainyasaṁghān 06081020c śaraughajālair atitigmatejaiḥ; kālaṁ yathā mr̥tyukr̥taṁ kṣaṇena 06081021a nikr̥ttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṁtanavena rājñā 06081021c vihāya bandhūn atha sodarāṁś ca; kva yāsyase nānurūpaṁ tavedam 06081022a dr̥ṣṭvā hi bhīṣmaṁ tam anantavīryaṁ; bhagnaṁ ca sainyaṁ dravamāṇam evam 06081022c bhīto ’si nūnaṁ drupadasya putra; tathā hi te mukhavarṇo ’prahr̥ṣṭaḥ 06081023a ājñāyamāne ’pi dhanaṁjayena; mahāhave saṁprasakte nr̥vīra 06081023c kathaṁ hi bhīṣmāt prathitaḥ pr̥thivyāṁ; bhayaṁ tvam adya prakaroṣi vīra 06081024a sa dharmarājasya vaco niśamya; rūkṣākṣaraṁ vipralāpānubaddham 06081024c pratyādeśaṁ manyamāno mahātmā; pratatvare bhīṣmavadhāya rājan 06081025a tam āpatantaṁ mahatā javena; śikhaṇḍinaṁ bhīṣmam abhidravantam 06081025c āvārayām āsa hi śalya enaṁ; śastreṇa ghoreṇa sudurjayena 06081026a sa cāpi dr̥ṣṭvā samudīryamāṇam; astraṁ yugāntāgnisamaprabhāvam 06081026c nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāvaḥ 06081027a tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṁ pratibādhamānaḥ 06081027c athādade vāruṇam anyad astraṁ; śikhaṇḍy athograṁ pratighātāya tasya 06081027e tad astram astreṇa vidāryamāṇaṁ; khasthāḥ surā dadr̥śuḥ pārthivāś ca 06081028a bhīṣmas tu rājan samare mahātmā; dhanuḥ sucitraṁ dhvajam eva cāpi 06081028c chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ 06081029a tataḥ samutsr̥jya dhanuḥ sabāṇaṁ; yudhiṣṭhiraṁ vīkṣya bhayābhibhūtam 06081029c gadāṁ pragr̥hyābhipapāta saṁkhye; jayadrathaṁ bhīmasenaḥ padātiḥ 06081030a tam āpatantaṁ mahatā javena; jayadrathaḥ sagadaṁ bhīmasenam 06081030c vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt 06081031a acintayitvā sa śarāṁs tarasvī; vr̥kodaraḥ krodhaparītacetāḥ 06081031c jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṁkhye 06081032a tato ’bhivīkṣyāpratimaprabhāvas; tavātmajas tvaramāṇo rathena 06081032c abhyāyayau bhīmasenaṁ nihantuṁ; samudyatāstraḥ surarājakalpaḥ 06081033a bhīmo ’py athainaṁ sahasā vinadya; pratyudyayau gadayā tarjamānaḥ 06081033c samudyatāṁ tāṁ yamadaṇḍakalpāṁ; dr̥ṣṭvā gadāṁ te kuravaḥ samantāt 06081034a vihāya sarve tava putram ugraṁ; pātaṁ gadāyāḥ parihartukāmāḥ 06081034c apakrāntās tumule saṁvimarde; sudāruṇe bhārata mohanīye 06081035a amūḍhacetās tv atha citraseno; mahāgadām āpatantīṁ nirīkṣya 06081035c rathaṁ samutsr̥jya padātir ājau; pragr̥hya khaḍgaṁ vimalaṁ ca carma 06081035e avaplutaḥ siṁha ivācalāgrāj; jagāma cānyaṁ bhuvi bhūmideśam 06081036a gadāpi sā prāpya rathaṁ sucitraṁ; sāśvaṁ sasūtaṁ vinihatya saṁkhye 06081036c jagāma bhūmiṁ jvalitā maholkā; bhraṣṭāmbarād gām iva saṁpatantī 06081037a āścaryabhūtaṁ sumahat tvadīyā; dr̥ṣṭvaiva tad bhārata saṁprahr̥ṣṭāḥ 06081037c sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṁ sasainyāḥ 06082001 saṁjaya uvāca 06082001a virathaṁ taṁ samāsādya citrasenaṁ manasvinam 06082001c ratham āropayām āsa vikarṇas tanayas tava 06082002a tasmiṁs tathā vartamāne tumule saṁkule bhr̥śam 06082002c bhīṣmaḥ śāṁtanavas tūrṇaṁ yudhiṣṭhiram upādravat 06082003a tataḥ sarathanāgāśvāḥ samakampanta sr̥ñjayāḥ 06082003c mr̥tyor āsyam anuprāptaṁ menire ca yudhiṣṭhiram 06082004a yudhiṣṭhiro ’pi kauravyo yamābhyāṁ sahitaḥ prabhuḥ 06082004c maheṣvāsaṁ naravyāghraṁ bhīṣmaṁ śāṁtanavaṁ yayau 06082005a tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi 06082005c bhīṣmaṁ saṁchādayām āsa yathā megho divākaram 06082006a tena samyak praṇītāni śarajālāni bhārata 06082006c pratijagrāha gāṅgeyaḥ śataśo ’tha sahasraśaḥ 06082007a tathaiva śarajālāni bhīṣmeṇāstāni māriṣa 06082007c ākāśe samadr̥śyanta khagamānāṁ vrajā iva 06082008a nimeṣārdhāc ca kaunteyaṁ bhīṣmaḥ śāṁtanavo yudhi 06082008c adr̥śyaṁ samare cakre śarajālena bhāgaśaḥ 06082009a tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ 06082009c nārācaṁ preṣayām āsa kruddha āśīviṣopamam 06082010a asaṁprāptaṁ tatas taṁ tu kṣurapreṇa mahārathaḥ 06082010c ciccheda samare rājan bhīṣmas tasya dhanuścyutam 06082011a taṁ tu chittvā raṇe bhīṣmo nārācaṁ kālasaṁmitam 06082011c nijaghne kauravendrasya hayān kāñcanabhūṣaṇān 06082012a hatāśvaṁ tu rathaṁ tyaktvā dharmaputro yudhiṣṭhiraḥ 06082012c āruroha rathaṁ tūrṇaṁ nakulasya mahātmanaḥ 06082013a yamāv api susaṁkruddhaḥ samāsādya raṇe tadā 06082013c śaraiḥ saṁchādayām āsa bhīṣmaḥ parapuraṁjayaḥ 06082014a tau tu dr̥ṣṭvā mahārāja bhīṣmabāṇaprapīḍitau 06082014c jagāmātha parāṁ cintāṁ bhīṣmasya vadhakāṅkṣayā 06082015a tato yudhiṣṭhiro vaśyān rājñas tān samacodayat 06082015c bhīṣmaṁ śāṁtanavaṁ sarve nihateti suhr̥dgaṇān 06082016a tatas te pārthivāḥ sarve śrutvā pārthasya bhāṣitam 06082016c mahatā rathavaṁśena parivavruḥ pitāmaham 06082017a sa samantāt parivr̥taḥ pitā devavratas tava 06082017c cikrīḍa dhanuṣā rājan pātayāno mahārathān 06082018a taṁ carantaṁ raṇe pārthā dadr̥śuḥ kauravaṁ yudhi 06082018c mr̥gamadhyaṁ praviśyeva yathā siṁhaśiśuṁ vane 06082019a tarjayānaṁ raṇe śūrāṁs trāsayānaṁ ca sāyakaiḥ 06082019c dr̥ṣṭvā tresur mahārāja siṁhaṁ mr̥gagaṇā iva 06082020a raṇe bharatasiṁhasya dadr̥śuḥ kṣatriyā gatim 06082020c agner vāyusahāyasya yathā kakṣaṁ didhakṣataḥ 06082021a śirāṁsi rathināṁ bhīṣmaḥ pātayām āsa saṁyuge 06082021c tālebhya iva pakvāni phalāni kuśalo naraḥ 06082022a patadbhiś ca mahārāja śirobhir dharaṇītale 06082022c babhūva tumulaḥ śabdaḥ patatām aśmanām iva 06082023a tasmiṁs tu tumule yuddhe vartamāne sudāruṇe 06082023c sarveṣām eva sainyānām āsīd vyatikaro mahān 06082024a bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram 06082024c ekam ekaṁ samāhūya yuddhāyaivopatasthire 06082025a śikhaṇḍī tu samāsādya bharatānāṁ pitāmaham 06082025c abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt 06082026a anādr̥tya tato bhīṣmas taṁ śikhaṇḍinam āhave 06082026c prayayau sr̥ñjayān kruddhaḥ strītvaṁ cintya śikhaṇḍinaḥ 06082027a sr̥ñjayās tu tato hr̥ṣṭā dr̥ṣṭvā bhīṣmaṁ mahāratham 06082027c siṁhanādān bahuvidhāṁś cakruḥ śaṅkhavimiśritān 06082028a tataḥ pravavr̥te yuddhaṁ vyatiṣaktarathadvipam 06082028c aparāṁ diśam āsthāya sthite savitari prabho 06082029a dhr̥ṣṭadyumno ’tha pāñcālyaḥ sātyakiś ca mahārathaḥ 06082029c pīḍayantau bhr̥śaṁ sainyaṁ śaktitomaravr̥ṣṭibhiḥ 06082029e śastraiś ca bahubhī rājañ jaghnatus tāvakān raṇe 06082030a te hanyamānāḥ samare tāvakāḥ puruṣarṣabha 06082030c āryāṁ yuddhe matiṁ kr̥tvā na tyajanti sma saṁyugam 06082030e yathotsāhaṁ ca samare jaghnur lokaṁ mahārathāḥ 06082031a tatrākrando mahān āsīt tāvakānāṁ mahātmanām 06082031c vadhyatāṁ samare rājan pārṣatena mahātmanā 06082032a taṁ śrutvā ninadaṁ ghoraṁ tāvakānāṁ mahārathau 06082032c vindānuvindāv āvantyau pārṣataṁ pratyupasthitau 06082033a tau tasya turagān hatvā tvaramāṇau mahārathau 06082033c chādayām āsatur ubhau śaravarṣeṇa pārṣatam 06082034a avaplutyātha pāñcālyo rathāt tūrṇaṁ mahābalaḥ 06082034c āruroha rathaṁ tūrṇaṁ sātyakeḥ sumahātmanaḥ 06082035a tato yudhiṣṭhiro rājā mahatyā senayā vr̥taḥ 06082035c āvantyau samare kruddhāv abhyayāt sa paraṁtapau 06082036a tathaiva tava putro ’pi sarvodyogena māriṣa 06082036c vindānuvindāv āvantyau parivāryopatasthivān 06082037a arjunaś cāpi saṁkruddhaḥ kṣatriyān kṣatriyarṣabha 06082037c ayodhayata saṁgrāme vajrapāṇir ivāsurān 06082038a droṇaś ca samare kruddhaḥ putrasya priyakr̥t tava 06082038c vyadhamat sarvapāñcālāṁs tūlarāśim ivānalaḥ 06082039a duryodhanapurogās tu putrās tava viśāṁ pate 06082039c parivārya raṇe bhīṣmaṁ yuyudhuḥ pāṇḍavaiḥ saha 06082040a tato duryodhano rājā lohitāyati bhāskare 06082040c abravīt tāvakān sarvāṁs tvaradhvam iti bhārata 06082041a yudhyatāṁ tu tathā teṣāṁ kurvatāṁ karma duṣkaram 06082041c astaṁ girim athārūḍhe naprakāśati bhāskare 06082042a prāvartata nadī ghorā śoṇitaughataraṅgiṇī 06082042c gomāyugaṇasaṁkīrṇā kṣaṇena rajanīmukhe 06082043a śivābhir aśivābhiś ca ruvadbhir bhairavaṁ ravam 06082043c ghoram āyodhanaṁ jajñe bhūtasaṁghasamākulam 06082044a rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ 06082044c samantato vyadr̥śyanta śataśo ’tha sahasraśaḥ 06082045a arjuno ’tha suśarmādīn rājñas tān sapadānugān 06082045c vijitya pr̥tanāmadhye yayau svaśibiraṁ prati 06082046a yudhiṣṭhiro ’pi kauravyo bhrātr̥bhyāṁ sahitas tadā 06082046c yayau svaśibiraṁ rājā niśāyāṁ senayā vr̥taḥ 06082047a bhīmaseno ’pi rājendra duryodhanamukhān rathān 06082047c avajitya tataḥ saṁkhye yayau svaśibiraṁ prati 06082048a duryodhano ’pi nr̥patiḥ parivārya mahāraṇe 06082048c bhīṣmaṁ śāṁtanavaṁ tūrṇaṁ prayātaḥ śibiraṁ prati 06082049a droṇo drauṇiḥ kr̥paḥ śalyaḥ kr̥tavarmā ca sātvataḥ 06082049c parivārya camūṁ sarvāṁ prayayuḥ śibiraṁ prati 06082050a tathaiva sātyakī rājan dhr̥ṣṭadyumnaś ca pārṣataḥ 06082050c parivārya raṇe yodhān yayatuḥ śibiraṁ prati 06082051a evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha 06082051c paryavartanta sahitā niśākāle paraṁtapāḥ 06082052a tataḥ svaśibiraṁ gatvā pāṇḍavāḥ kuravas tathā 06082052c nyaviśanta mahārāja pūjayantaḥ parasparam 06082053a rakṣāṁ kr̥tvātmanaḥ śūrā nyasya gulmān yathāvidhi 06082053c apanīya ca śalyāṁs te snātvā ca vividhair jalaiḥ 06082054a kr̥tasvastyayanāḥ sarve saṁstūyantaś ca bandibhiḥ 06082054c gītavāditraśabdena vyakrīḍanta yaśasvinaḥ 06082055a muhūrtam iva tat sarvam abhavat svargasaṁnibham 06082055c na hi yuddhakathāṁ kāṁ cit tatra cakrur mahārathāḥ 06082056a te prasupte bale tatra pariśrāntajane nr̥pa 06082056c hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ 06083001 saṁjaya uvāca 06083001a pariṇāmya niśāṁ tāṁ tu sukhasuptā janeśvarāḥ 06083001c kuravaḥ pāṇḍavāś caiva punar yuddhāya niryayuḥ 06083002a tataḥ śabdo mahān āsīt senayor ubhayor api 06083002c nirgacchamānayoḥ saṁkhye sāgarapratimo mahān 06083003a tato duryodhano rājā citraseno viviṁśatiḥ 06083003c bhīṣmaś ca rathināṁ śreṣṭho bhāradvājaś ca vai dvijaḥ 06083004a ekībhūtāḥ susaṁyattāḥ kauravāṇāṁ mahācamūḥ 06083004c vyūhāya vidadhū rājan pāṇḍavān prati daṁśitāḥ 06083005a bhīṣmaḥ kr̥tvā mahāvyūhaṁ pitā tava viśāṁ pate 06083005c sāgarapratimaṁ ghoraṁ vāhanormitaraṅgiṇam 06083006a agrataḥ sarvasainyānāṁ bhīṣmaḥ śāṁtanavo yayau 06083006c mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ 06083007a tato ’nantaram evāsīd bhāradvājaḥ pratāpavān 06083007c pulindaiḥ pāradaiś caiva tathā kṣudrakamālavaiḥ 06083008a droṇād anantaraṁ yatto bhagadattaḥ pratāpavān 06083008c māgadhaiś ca kaliṅgaiś ca piśācaiś ca viśāṁ pate 06083009a prāgjyotiṣād anu nr̥paḥ kausalyo ’tha br̥hadbalaḥ 06083009c mekalais traipuraiś caiva cicchilaiś ca samanvitaḥ 06083010a br̥hadbalāt tataḥ śūras trigartaḥ prasthalādhipaḥ 06083010c kāmbojair bahubhiḥ sārdhaṁ yavanaiś ca sahasraśaḥ 06083011a drauṇis tu rabhasaḥ śūras trigartād anu bhārata 06083011c prayayau siṁhanādena nādayāno dharātalam 06083012a tathā sarveṇa sainyena rājā duryodhanas tadā 06083012c drauṇer anantaraṁ prāyāt sodaryaiḥ parivāritaḥ 06083013a duryodhanād anu kr̥pas tataḥ śāradvato yayau 06083013c evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ 06083014a rejus tatra patākāś ca śvetacchatrāṇi cābhibho 06083014c aṅgadāny atha citrāṇi mahārhāṇi dhanūṁṣi ca 06083015a taṁ tu dr̥ṣṭvā mahāvyūhaṁ tāvakānāṁ mahārathaḥ 06083015c yudhiṣṭhiro ’bravīt tūrṇaṁ pārṣataṁ pr̥tanāpatim 06083016a paśya vyūhaṁ maheṣvāsa nirmitaṁ sāgaropamam 06083016c prativyūhaṁ tvam api hi kuru pārṣata māciram 06083017a tataḥ sa pārṣataḥ śūro vyūhaṁ cakre sudāruṇam 06083017c śr̥ṅgāṭakaṁ mahārāja paravyūhavināśanam 06083018a śr̥ṅgebhyo bhīmasenaś ca sātyakiś ca mahārathaḥ 06083018c rathair anekasāhasrais tathā hayapadātibhiḥ 06083019a nābhyām abhūn naraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ 06083019c madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau 06083020a athetare maheṣvāsāḥ sahasainyā narādhipāḥ 06083020c vyūhaṁ taṁ pūrayām āsur vyūhaśāstraviśāradāḥ 06083021a abhimanyus tataḥ paścād virāṭaś ca mahārathaḥ 06083021c draupadeyāś ca saṁhr̥ṣṭā rākṣasaś ca ghaṭotkacaḥ 06083022a evam etaṁ mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ 06083022c atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ 06083023a bherīśabdāś ca tumulā vimiśrāḥ śaṅkhanisvanaiḥ 06083023c kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam 06083024a tataḥ śūrāḥ samāsādya samare te parasparam 06083024c netrair animiṣai rājann avaikṣanta prakopitāḥ 06083025a manobhis te manuṣyendra pūrvaṁ yodhāḥ parasparam 06083025c yuddhāya samavartanta samāhūyetaretaram 06083026a tataḥ pravavr̥te yuddhaṁ ghorarūpaṁ bhayāvaham 06083026c tāvakānāṁ pareṣāṁ ca nighnatām itaretaram 06083027a nārācā niśitāḥ saṁkhye saṁpatanti sma bhārata 06083027c vyāttānanā bhayakarā uragā iva saṁghaśaḥ 06083028a niṣpetur vimalāḥ śaktyas tailadhautāḥ sutejanāḥ 06083028c ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ 06083029a gadāś ca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ 06083029c patantyas tatra dr̥śyante giriśr̥ṅgopamāḥ śubhāḥ 06083029e nistriṁśāś ca vyarājanta vimalāmbarasaṁnibhāḥ 06083030a ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata 06083030c aśobhanta raṇe rājan patamānāni sarvaśaḥ 06083031a te ’nyonyaṁ samare sene yudhyamāne narādhipa 06083031c aśobhetāṁ yathā daityadevasene samudyate 06083031e abhyadravanta samare te ’nyonyaṁ vai samantataḥ 06083032a rathās tu rathibhis tūrṇaṁ preṣitāḥ paramāhave 06083032c yugair yugāni saṁśliṣya yuyudhuḥ pārthivarṣabhāḥ 06083033a dantināṁ yudhyamānānāṁ saṁgharṣāt pāvako ’bhavat 06083033c danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam 06083034a prāsair abhihatāḥ ke cid gajayodhāḥ samantataḥ 06083034c patamānāḥ sma dr̥śyante giriśr̥ṅgān nagā iva 06083035a pādātāś cāpy adr̥śyanta nighnanto hi parasparam 06083035c citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ 06083036a anyonyaṁ te samāsādya kurupāṇḍavasainikāḥ 06083036c śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam 06083037a tataḥ śāṁtanavo bhīṣmo rathaghoṣeṇa nādayan 06083037c abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan 06083038a pāṇḍavānāṁ rathāś cāpi nadanto bhairavasvanam 06083038c abhyadravanta saṁyattā dhr̥ṣṭadyumnapurogamāḥ 06083039a tataḥ pravavr̥te yuddhaṁ tava teṣāṁ ca bhārata 06083039c narāśvarathanāgānāṁ vyatiṣaktaṁ parasparam 06084001 saṁjaya uvāca 06084001a bhīṣmaṁ tu samare kruddhaṁ pratapantaṁ samantataḥ 06084001c na śekuḥ pāṇḍavā draṣṭuṁ tapantam iva bhāskaram 06084002a tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt 06084002c abhyadravanta gāṅgeyaṁ mardayantaṁ śitaiḥ śaraiḥ 06084003a sa tu bhīṣmo raṇaślāghī somakān sahasr̥ñjayān 06084003c pāñcālāṁś ca maheṣvāsān pātayām āsa sāyakaiḥ 06084004a te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha 06084004c bhīṣmam evābhyayus tūrṇaṁ tyaktvā mr̥tyukr̥taṁ bhayam 06084005a sa teṣāṁ rathināṁ vīro bhīṣmaḥ śāṁtanavo yudhi 06084005c ciccheda sahasā rājan bāhūn atha śirāṁsi ca 06084006a virathān rathinaś cakre pitā devavratas tava 06084006c patitāny uttamāṅgāni hayebhyo hayasādinām 06084007a nirmanuṣyāṁś ca mātaṅgāñ śayānān parvatopamān 06084007c apaśyāma mahārāja bhīṣmāstreṇa pramohitān 06084008a na tatrāsīt pumān kaś cit pāṇḍavānāṁ viśāṁ pate 06084008c anyatra rathināṁ śreṣṭhād bhīmasenān mahābalāt 06084009a sa hi bhīṣmaṁ samāsādya tāḍayām āsa saṁyuge 06084009c tato niṣṭānako ghoro bhīṣmabhīmasamāgame 06084010a babhūva sarvasainyānāṁ ghorarūpo bhayānakaḥ 06084010c tathaiva pāṇḍavā hr̥ṣṭāḥ siṁhanādam athānadan 06084011a tato duryodhano rājā sodaryaiḥ parivāritaḥ 06084011c bhīṣmaṁ jugopa samare vartamāne janakṣaye 06084012a bhīmas tu sārathiṁ hatvā bhīṣmasya rathināṁ varaḥ 06084012c vidrutāśve rathe tasmin dravamāṇe samantataḥ 06084012e sunābhasya śareṇāśu śiraś ciccheda cārihā 06084013a kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi 06084013c hate tasmin mahārāja tava putre mahārathe 06084013e nāmr̥ṣyanta raṇe śūrāḥ sodaryāḥ sapta saṁyuge 06084014a ādityaketur bahvāśī kuṇḍadhāro mahodaraḥ 06084014c aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ 06084015a pāṇḍavaṁ citrasaṁnāhā vicitrakavacadhvajāḥ 06084015c abhyadravanta saṁgrāme yoddhukāmārimardanāḥ 06084016a mahodaras tu samare bhīmaṁ vivyādha patribhiḥ 06084016c navabhir vajrasaṁkāśair namuciṁ vr̥trahā yathā 06084017a ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ 06084017c navatyā kuṇḍadhāras tu viśālākṣaś ca saptabhiḥ 06084018a aparājito mahārāja parājiṣṇur mahārathaḥ 06084018c śarair bahubhir ānarchad bhīmasenaṁ mahābalam 06084019a raṇe paṇḍitakaś cainaṁ tribhir bāṇaiḥ samardayat 06084019c sa tan na mamr̥ṣe bhīmaḥ śatrubhir vadham āhave 06084020a dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ 06084020c śiraś ciccheda samare śareṇa nataparvaṇā 06084021a aparājitasya sunasaṁ tava putrasya saṁyuge 06084021c parājitasya bhīmena nipapāta śiro mahīm 06084022a athāpareṇa bhallena kuṇḍadhāraṁ mahāratham 06084022c prāhiṇon mr̥tyulokāya sarvalokasya paśyataḥ 06084023a tataḥ punar ameyātmā prasaṁdhāya śilīmukham 06084023c preṣayām āsa samare paṇḍitaṁ prati bhārata 06084024a sa śaraḥ paṇḍitaṁ hatvā viveśa dharaṇītalam 06084024c yathā naraṁ nihatyāśu bhujagaḥ kālacoditaḥ 06084025a viśālākṣaśiraś chittvā pātayām āsa bhūtale 06084025c tribhiḥ śarair adīnātmā smaran kleśaṁ purātanam 06084026a mahodaraṁ maheṣvāsaṁ nārācena stanāntare 06084026c vivyādha samare rājan sa hato nyapatad bhuvi 06084027a ādityaketoḥ ketuṁ ca chittvā bāṇena saṁyuge 06084027c bhallena bhr̥śatīkṣṇena śiraś ciccheda cārihā 06084028a bahvāśinaṁ tato bhīmaḥ śareṇa nataparvaṇā 06084028c preṣayām āsa saṁkruddho yamasya sadanaṁ prati 06084029a pradudruvus tatas te ’nye putrās tava viśāṁ pate 06084029c manyamānā hi tat satyaṁ sabhāyāṁ tasya bhāṣitam 06084030a tato duryodhano rājā bhrātr̥vyasanakarśitaḥ 06084030c abravīt tāvakān yodhān bhīmo ’yaṁ yudhi vadhyatām 06084031a evam ete maheṣvāsāḥ putrās tava viśāṁ pate 06084031c bhrātr̥̄n saṁdr̥śya nihatān prāsmaraṁs te hi tad vacaḥ 06084032a yad uktavān mahāprājñaḥ kṣattā hitam anāmayam 06084032c tad idaṁ samanuprāptaṁ vacanaṁ divyadarśinaḥ 06084033a lobhamohasamāviṣṭaḥ putraprītyā janādhipa 06084033c na budhyase purā yat tat tathyam uktaṁ vaco mahat 06084034a tathaiva hi vadhārthāya putrāṇāṁ pāṇḍavo balī 06084034c nūnaṁ jāto mahābāhur yathā hanti sma kauravān 06084035a tato duryodhano rājā bhīṣmam āsādya māriṣa 06084035c duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ 06084036a nihatā bhrātaraḥ śūrā bhīmasenena me yudhi 06084036c yatamānās tathānye ’pi hanyante sarvasainikāḥ 06084037a bhavāṁś ca madhyasthatayā nityam asmān upekṣate 06084037c so ’haṁ kāpatham ārūḍhaḥ paśya daivam idaṁ mama 06084038a etac chrutvā vacaḥ krūraṁ pitā devavratas tava 06084038c duryodhanam idaṁ vākyam abravīt sāśrulocanam 06084039a uktam etan mayā pūrvaṁ droṇena vidureṇa ca 06084039c gāndhāryā ca yaśasvinyā tattvaṁ tāta na buddhavān 06084040a samayaś ca mayā pūrvaṁ kr̥to vaḥ śatrukarśana 06084040c nāhaṁ yudhi vimoktavyo nāpy ācāryaḥ kathaṁ cana 06084041a yaṁ yaṁ hi dhārtarāṣṭrāṇāṁ bhīmo drakṣyati saṁyuge 06084041c haniṣyati raṇe taṁ taṁ satyam etad bravīmi te 06084042a sa tvaṁ rājan sthiro bhūtvā dr̥ḍhāṁ kr̥tvā raṇe matim 06084042c yodhayasva raṇe pārthān svargaṁ kr̥tvā parāyaṇam 06084043a na śakyāḥ pāṇḍavā jetuṁ sendrair api surāsuraiḥ 06084043c tasmād yuddhe matiṁ kr̥tvā sthirāṁ yudhyasva bhārata 06085001 dhr̥tarāṣṭra uvāca 06085001a dr̥ṣṭvā mama hatān putrān bahūn ekena saṁjaya 06085001c bhīṣmo droṇaḥ kr̥paś caiva kim akurvata saṁyuge 06085002a ahany ahani me putrāḥ kṣayaṁ gacchanti saṁjaya 06085002c manye ’haṁ sarvathā sūta daivenopahatā bhr̥śam 06085003a yatra me tanayāḥ sarve jīyante na jayanty uta 06085003c yatra bhīṣmasya droṇasya kr̥pasya ca mahātmanaḥ 06085004a saumadatteś ca vīrasya bhagadattasya cobhayoḥ 06085004c aśvatthāmnas tathā tāta śūrāṇāṁ sumahātmanām 06085005a anyeṣāṁ caiva vīrāṇāṁ madhyagās tanayā mama 06085005c yad ahanyanta saṁgrāme kim anyad bhāgadheyataḥ 06085006a na hi duryodhano mandaḥ purā proktam abudhyata 06085006c vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca 06085007a gāndhāryā caiva durmedhāḥ satataṁ hitakāmyayā 06085007c nāvabudhyat purā mohāt tasya prāptam idaṁ phalam 06085008a yad bhīmasenaḥ samare putrān mama vicetasaḥ 06085008c ahany ahani saṁkruddho nayate yamasādanam 06085009 saṁjaya uvāca 06085009a idaṁ tat samanuprāptaṁ kṣattur vacanam uttamam 06085009c na buddhavān asi vibho procyamānaṁ hitaṁ tadā 06085010a nivāraya sutān dyūtāt pāṇḍavān mā druheti ca 06085010c suhr̥dāṁ hitakāmānāṁ bruvatāṁ tat tad eva ca 06085011a na śuśrūṣasi yad vākyaṁ martyaḥ pathyam ivauṣadham 06085011c tad eva tvām anuprāptaṁ vacanaṁ sādhu bhāṣitam 06085012a viduradroṇabhīṣmāṇāṁ tathānyeṣāṁ hitaiṣiṇām 06085012c akr̥tvā vacanaṁ pathyaṁ kṣayaṁ gacchanti kauravāḥ 06085013a tad etat samatikrāntaṁ pūrvam eva viśāṁ pate 06085013c tasmān me śr̥ṇu tattvena yathā yuddham avartata 06085014a madhyāhne sumahāraudraḥ saṁgrāmaḥ samapadyata 06085014c lokakṣayakaro rājaṁs tan me nigadataḥ śr̥ṇu 06085015a tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt 06085015c saṁrabdhāny abhyadhāvanta bhīṣmam eva jighāṁsayā 06085016a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ 06085016c yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ 06085017a arjuno draupadeyāś ca cekitānaś ca saṁyuge 06085017c duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ 06085018a abhimanyus tathā vīro haiḍimbaś ca mahārathaḥ 06085018c bhīmasenaś ca saṁkruddhas te ’bhyadhāvanta kauravān 06085019a tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi 06085019c tathaiva kaurave rājann avadhyanta pare raṇe 06085020a droṇas tu rathināṁ śreṣṭhaḥ somakān sr̥ñjayaiḥ saha 06085020c abhyadravata saṁkruddhaḥ preṣayiṣyan yamakṣayam 06085021a tatrākrando mahān āsīt sr̥ñjayānāṁ mahātmanām 06085021c vadhyatāṁ samare rājan bhāradvājena dhanvinā 06085022a droṇena nihatās tatra kṣatriyā bahavo raṇe 06085022c viveṣṭantaḥ sma dr̥śyante vyādhikliṣṭā narā iva 06085023a kūjatāṁ krandatāṁ caiva stanatāṁ caiva saṁyuge 06085023c aniśaṁ śrūyate śabdaḥ kṣutkr̥śānāṁ nr̥ṇām iva 06085024a tathaiva kauraveyāṇāṁ bhīmaseno mahābalaḥ 06085024c cakāra kadanaṁ ghoraṁ kruddhaḥ kāla ivāparaḥ 06085025a vadhyatāṁ tatra sainyānām anyonyena mahāraṇe 06085025c prāvartata nadī ghorā rudhiraughapravāhinī 06085026a sa saṁgrāmo mahārāja ghorarūpo ’bhavan mahān 06085026c kurūṇāṁ pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ 06085027a tato bhīmo raṇe kruddho rabhasaś ca viśeṣataḥ 06085027c gajānīkaṁ samāsādya preṣayām āsa mr̥tyave 06085028a tatra bhārata bhīmena nārācābhihatā gajāḥ 06085028c petuḥ seduś ca neduś ca diśaś ca paribabhramuḥ 06085029a chinnahastā mahānāgāś chinnapādāś ca māriṣa 06085029c krauñcavad vyanadan bhītāḥ pr̥thivīm adhiśiśyire 06085030a nakulaḥ sahadevaś ca hayānīkam abhidrutau 06085030c te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ 06085030e vadhyamānā vyadr̥śyanta śataśo ’tha sahasraśaḥ 06085031a patadbhiś ca hayai rājan samāstīryata medinī 06085031c nirjihvaiś ca śvasadbhiś ca kūjadbhiś ca gatāsubhiḥ 06085031e hayair babhau naraśreṣṭha nānārūpadharair dharā 06085032a arjunena hataiḥ saṁkhye tathā bhārata vājibhiḥ 06085032c prababhau vasudhā ghorā tatra tatra viśāṁ pate 06085033a rathair bhagnair dhvajaiś chinnaiś chatraiś ca sumahāprabhaiḥ 06085033c hārair niṣkaiḥ sakeyūraiḥ śirobhiś ca sakuṇḍalaiḥ 06085034a uṣṇīṣair apaviddhaiś ca patākābhiś ca sarvaṣaḥ 06085034c anukarṣaiḥ śubhai rājan yoktraiś cavyasuraśmibhiḥ 06085034e saṁchannā vasudhā bhāti vasante kusumair iva 06085035a evam eṣa kṣayo vr̥ttaḥ pāṇḍūnām api bhārata 06085035c kruddhe śāṁtanave bhīṣme droṇe ca rathasattame 06085036a aśvatthāmni kr̥pe caiva tathaiva kr̥tavarmaṇi 06085036c tathetareṣu kruddheṣu tāvakānām api kṣayaḥ 06086001 saṁjaya uvāca 06086001a vartamāne tathā raudre rājan vīravarakṣaye 06086001c śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat 06086002a tathaiva sātvato rājan hārdikyaḥ paravīrahā 06086002c abhyadravata saṁgrāme pāṇḍavānām anīkinīm 06086003a tataḥ kāmbojamukhyānāṁ nadījānāṁ ca vājinām 06086003c āraṭṭānāṁ mahījānāṁ sindhujānāṁ ca sarvaśaḥ 06086004a vanāyujānāṁ śubhrāṇāṁ tathā parvatavāsinām 06086004c ye cāpare tittirajā javanā vātaraṁhasaḥ 06086005a suvarṇālaṁkr̥tair etair varmavadbhiḥ sukalpitaiḥ 06086005c hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī 06086005e abhyavartata tat sainyaṁ hr̥ṣṭarūpaḥ paraṁtapaḥ 06086006a arjunasyātha dāyāda irāvān nāma vīryavān 06086006c sutāyāṁ nāgarājasya jātaḥ pārthena dhīmatā 06086007a airāvatena sā dattā anapatyā mahātmanā 06086007c patyau hate suparṇena kr̥paṇā dīnacetanā 06086008a bhāryārthaṁ tāṁ ca jagrāha pārthaḥ kāmavaśānugām 06086008c evam eṣa samutpannaḥ parakṣetre ’rjunātmajaḥ 06086009a sa nāgaloke saṁvr̥ddho mātrā ca parirakṣitaḥ 06086009c pitr̥vyeṇa parityaktaḥ pārthadveṣād durātmanā 06086010a rūpavān vīryasaṁpanno guṇavān satyavikramaḥ 06086010c indralokaṁ jagāmāśu śrutvā tatrārjunaṁ gatam 06086011a so ’bhigamya mahātmānaṁ pitaraṁ satyavikramam 06086011c abhyavādayad avyagro vinayena kr̥tāñjaliḥ 06086011e irāvān asmi bhadraṁ te putraś cāhaṁ tavābhibho 06086012a mātuḥ samāgamo yaś ca tat sarvaṁ pratyavedayat 06086012c tac ca sarvaṁ yathāvr̥ttam anusasmāra pāṇḍavaḥ 06086013a pariṣvajya sutaṁ cāpi so ’’tmanaḥ sadr̥śaṁ guṇaiḥ 06086013c prītimān abhavat pārtho devarājaniveśane 06086014a so ’rjunena samājñapto devaloke tadā nr̥pa 06086014c prītipūrvaṁ mahābāhuḥ svakāryaṁ prati bhārata 06086014e yuddhakāle tvayāsmākaṁ sāhyaṁ deyam iti prabho 06086015a bāḍham ity evam uktvā ca yuddhakāla upāgataḥ 06086015c kāmavarṇajavair aśvaiḥ saṁvr̥to bahubhir nr̥pa 06086016a te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ 06086016c utpetuḥ sahasā rājan haṁsā iva mahodadhau 06086017a te tvadīyān samāsādya hayasaṁghān mahājavān 06086017c kroḍaiḥ kroḍān abhighnanto ghoṇābhiś ca parasparam 06086017e nipetuḥ sahasā rājan suvegābhihatā bhuvi 06086018a nipatadbhis tathā taiś ca hayasaṁghaiḥ parasparam 06086018c śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā 06086019a tathaiva ca mahārāja sametyānyonyam āhave 06086019c parasparavadhaṁ ghoraṁ cakrus te hayasādinaḥ 06086020a tasmiṁs tathā vartamāne saṁkule tumule bhr̥śam 06086020c ubhayor api saṁśāntā hayasaṁghāḥ samantataḥ 06086021a prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ 06086021c vilayaṁ samanuprāptās takṣamāṇāḥ parasparam 06086022a tataḥ kṣīṇe hayānīke kiṁciccheṣe ca bhārata 06086022c saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani 06086023a vāyuvegasamasparśā jave vāyusamāṁs tathā 06086023c āruhya śīlasaṁpannān vayaḥsthāṁs turagottamān 06086024a gajo gavākṣo vr̥ṣakaś carmavān ārjavaḥ śukaḥ 06086024c ṣaḍ ete balasaṁpannā niryayur mahato balāt 06086025a vāryamāṇāḥ śakuninā svaiś ca yodhair mahābalaiḥ 06086025c saṁnaddhā yuddhakuśalā raudrarūpā mahābalāḥ 06086026a tad anīkaṁ mahābāho bhittvā paramadurjayam 06086026c balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ 06086026e viviśus te tadā hr̥ṣṭā gāndhārā yuddhadurmadāḥ 06086027a tān praviṣṭāṁs tadā dr̥ṣṭvā irāvān api vīryavān 06086027c abravīt samare yodhān vicitrābharaṇāyudhān 06086028a yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ 06086028c hanyante samare sarve tathā nītir vidhīyatām 06086029a bāḍham ity evam uktvā te sarve yodhā irāvataḥ 06086029c jaghnus te vai parānīkaṁ durjayaṁ samare paraiḥ 06086030a tad anīkam anīkena samare vīkṣya pātitam 06086030c amr̥ṣyamāṇās te sarve subalasyātmajā raṇe 06086030e irāvantam abhidrutya sarvataḥ paryavārayan 06086031a tāḍayantaḥ śitaiḥ prāsaiś codayantaḥ parasparam 06086031c te śūrāḥ paryadhāvanta kurvanto mahad ākulam 06086032a irāvān atha nirbhinnaḥ prāsais tīkṣṇair mahātmabhiḥ 06086032c sravatā rudhireṇāktas tottrair viddha iva dvipaḥ 06086033a urasy api ca pr̥ṣṭhe ca pārśvayoś ca bhr̥śāhataḥ 06086033c eko bahubhir atyarthaṁ dhairyād rājan na vivyathe 06086034a irāvān atha saṁkruddhaḥ sarvāṁs tān niśitaiḥ śaraiḥ 06086034c mohayām āsa samare viddhvā parapuraṁjayaḥ 06086035a prāsān uddhr̥tya sarvāṁś ca svaśarīrād ariṁdamaḥ 06086035c tair eva tāḍayām āsa subalasyātmajān raṇe 06086036a nikr̥ṣya niśitaṁ khaḍgaṁ gr̥hītvā ca śarāvaram 06086036c padātis tūrṇam āgacchaj jighāṁsuḥ saubalān yudhi 06086037a tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ 06086037c bhūyaḥ krodhasamāviṣṭā irāvantam athādravan 06086038a irāvān api khaḍgena darśayan pāṇilāghavam 06086038c abhyavartata tān sarvān saubalān baladarpitaḥ 06086039a lāghavenātha carataḥ sarve te subalātmajāḥ 06086039c antaraṁ nādhyagacchanta carantaḥ śīghragāminaḥ 06086040a bhūmiṣṭham atha taṁ saṁkhye saṁpradr̥śya tataḥ punaḥ 06086040c parivārya bhr̥śaṁ sarve grahītum upacakramuḥ 06086041a athābhyāśagatānāṁ sa khaḍgenāmitrakarśanaḥ 06086041c upahastāvahastābhyāṁ teṣāṁ gātrāṇy akr̥ntata 06086042a āyudhāni ca sarveṣāṁ bāhūn api ca bhūṣitān 06086042c apatanta nikr̥ttāṅgā gatā bhūmiṁ gatāsavaḥ 06086043a vr̥ṣakas tu mahārāja bahudhā parivikṣataḥ 06086043c amucyata mahāraudrāt tasmād vīrāvakartanāt 06086044a tān sarvān patitān dr̥ṣṭvā bhīto duryodhanas tataḥ 06086044c abhyabhāṣata saṁkruddho rākṣasaṁ ghoradarśanam 06086045a ārśyaśr̥ṅgiṁ maheṣvāsaṁ māyāvinam ariṁdamam 06086045c vairiṇaṁ bhīmasenasya pūrvaṁ bakavadhena vai 06086046a paśya vīra yathā hy eṣa phalgunasya suto balī 06086046c māyāvī vipriyaṁ ghoram akārṣīn me balakṣayam 06086047a tvaṁ ca kāmagamas tāta māyāstre ca viśāradaḥ 06086047c kr̥tavairaś ca pārthena tasmād enaṁ raṇe jahi 06086048a bāḍham ity evam uktvā tu rākṣaso ghoradarśanaḥ 06086048c prayayau siṁhanādena yatrārjunasuto yuvā 06086049a svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ 06086049c vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvr̥taḥ 06086049e nihantukāmaḥ samare irāvantaṁ mahābalam 06086050a irāvān api saṁkruddhas tvaramāṇaḥ parākramī 06086050c hantukāmam amitraghno rākṣasaṁ pratyavārayat 06086051a tam āpatantaṁ saṁprekṣya rākṣasaḥ sumahābalaḥ 06086051c tvaramāṇas tato māyāṁ prayoktum upacakrame 06086052a tena māyāmayāḥ kl̥ptā hayās tāvanta eva hi 06086052c svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ 06086053a te saṁrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ 06086053c acirād gamayām āsuḥ pretalokaṁ parasparam 06086054a tasmiṁs tu nihate sainye tāv ubhau yuddhadurmadau 06086054c saṁgrāme vyavatiṣṭhetāṁ yathā vai vr̥travāsavau 06086055a ādravantam abhiprekṣya rākṣasaṁ yuddhadurmadam 06086055c irāvān krodhasaṁrabdhaḥ pratyadhāvan mahābalaḥ 06086056a samabhyāśagatasyājau tasya khaḍgena durmateḥ 06086056c ciccheda kārmukaṁ dīptaṁ śarāvāpaṁ ca pañcakam 06086057a sa nikr̥ttaṁ dhanur dr̥ṣṭvā khaṁ javena samāviśat 06086057c irāvantam abhikruddhaṁ mohayann iva māyayā 06086058a tato ’ntarikṣam utpatya irāvān api rākṣasam 06086058c vimohayitvā māyābhis tasya gātrāṇi sāyakaiḥ 06086058e ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ 06086059a tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kr̥ttaḥ punaḥ punaḥ 06086059c saṁbabhūva mahārāja samavāpa ca yauvanam 06086060a māyā hi sahajā teṣāṁ vayo rūpaṁ ca kāmajam 06086060c evaṁ tad rākṣasasyāṅgaṁ chinnaṁ chinnaṁ vyarohata 06086061a irāvān api saṁkruddho rākṣasaṁ taṁ mahābalam 06086061c paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ 06086062a sa tena balinā vīraś chidyamāna iva drumaḥ 06086062c rākṣaso vyanadad ghoraṁ sa śabdas tumulo ’bhavat 06086063a paraśvadhakṣataṁ rakṣaḥ susrāva rudhiraṁ bahu 06086063c tataś cukrodha balavāṁś cakre vegaṁ ca saṁyuge 06086064a ārśyaśr̥ṅgis tato dr̥ṣṭvā samare śatrum ūrjitam 06086064c kr̥tvā ghoraṁ mahad rūpaṁ grahītum upacakrame 06086064e saṁgrāmaśiraso madhye sarveṣāṁ tatra paśyatām 06086065a tāṁ dr̥ṣṭvā tādr̥śīṁ māyāṁ rākṣasasya mahātmanaḥ 06086065c irāvān api saṁkruddho māyāṁ sraṣṭuṁ pracakrame 06086066a tasya krodhābhibhūtasya saṁyugeṣv anivartinaḥ 06086066c yo ’nvayo mātr̥kas tasya sa enam abhipedivān 06086067a sa nāgair bahuśo rājan sarvataḥ saṁvr̥to raṇe 06086067c dadhāra sumahad rūpam ananta iva bhogavān 06086067e tato bahuvidhair nāgaiś chādayām āsa rākṣasam 06086068a chādyamānas tu nāgaiḥ sa dhyātvā rākṣasapuṁgavaḥ 06086068c sauparṇaṁ rūpam āsthāya bhakṣayām āsa pannagān 06086069a māyayā bhakṣite tasminn anvaye tasya mātr̥ke 06086069c vimohitam irāvantam asinā rākṣaso ’vadhīt 06086070a sakuṇḍalaṁ samukuṭaṁ padmendusadr̥śaprabham 06086070c irāvataḥ śiro rakṣaḥ pātayām āsa bhūtale 06086071a tasmiṁs tu nihate vīre rākṣasenārjunātmaje 06086071c viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ 06086072a tasmin mahati saṁgrāme tādr̥śe bhairave punaḥ 06086072c mahān vyatikaro ghoraḥ senayoḥ samapadyata 06086073a hayā gajāḥ padātāś ca vimiśrā dantibhir hatāḥ 06086073c rathāś ca dantinaś caiva pattibhis tatra sūditāḥ 06086074a tathā pattirathaughāś ca hayāś ca bahavo raṇe 06086074c rathibhir nihatā rājaṁs tava teṣāṁ ca saṁkule 06086075a ajānann arjunaś cāpi nihataṁ putram aurasam 06086075c jaghāna samare śūrān rājñas tān bhīṣmarakṣiṇaḥ 06086076a tathaiva tāvakā rājan sr̥ñjayāś ca mahābalāḥ 06086076c juhvataḥ samare prāṇān nijaghnur itaretaram 06086077a muktakeśā vikavacā virathāś chinnakārmukāḥ 06086077c bāhubhiḥ samayudhyanta samavetāḥ parasparam 06086078a tathā marmātigair bhīṣmo nijaghāna mahārathān 06086078c kampayan samare senāṁ pāṇḍavānāṁ mahābalaḥ 06086079a tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ 06086079c dantinaḥ sādinaś caiva rathino ’tha hayās tathā 06086080a tatra bhārata bhīṣmasya raṇe dr̥ṣṭvā parākramam 06086080c atyadbhutam apaśyāma śakrasyeva parākramam 06086081a tathaiva bhīmasenasya pārṣatasya ca bhārata 06086081c raudram āsīt tadā yuddhaṁ sātvatasya ca dhanvinaḥ 06086082a dr̥ṣṭvā droṇasya vikrāntaṁ pāṇḍavān bhayam āviśat 06086082c eka eva raṇe śakto hantum asmān sasainikān 06086083a kiṁ punaḥ pr̥thivīśūrair yodhavrātaiḥ samāvr̥taḥ 06086083c ity abruvan mahārāja raṇe droṇena pīḍitāḥ 06086084a vartamāne tathā raudre saṁgrāme bharatarṣabha 06086084c ubhayoḥ senayoḥ śūrā nāmr̥ṣyanta parasparam 06086085a āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ 06086085c tāvakāḥ pāṇḍaveyāś ca saṁrabdhās tāta dhanvinaḥ 06086086a na sma paśyāmahe kaṁ cid yaḥ prāṇān parirakṣati 06086086c saṁgrāme daityasaṁkāśe tasmin yoddhā narādhipa 06087001 dhr̥tarāṣṭra uvāca 06087001a irāvantaṁ tu nihataṁ dr̥ṣṭvā pārthā mahārathāḥ 06087001c saṁgrāme kim akurvanta tan mamācakṣva saṁjaya 06087002 saṁjaya uvāca 06087002a irāvantaṁ tu nihataṁ saṁgrāme vīkṣya rākṣasaḥ 06087002c vyanadat sumahānādaṁ bhaimasenir ghaṭotkacaḥ 06087003a nadatas tasya śabdena pr̥thivī sāgarāmbarā 06087003c saparvatavanā rājaṁś cacāla subhr̥śaṁ tadā 06087003e antarikṣaṁ diśaś caiva sarvāś ca pradiśas tathā 06087004a taṁ śrutvā sumahānādaṁ tava sainyasya bhārata 06087004c ūrustambhaḥ samabhavad vepathuḥ sveda eva ca 06087005a sarva eva ca rājendra tāvakā dīnacetasaḥ 06087005c sarpavat samaveṣṭanta siṁhabhītā gajā iva 06087006a ninadat sumahānādaṁ nirghātam iva rākṣasaḥ 06087006c jvalitaṁ śūlam udyamya rūpaṁ kr̥tvā vibhīṣaṇam 06087007a nānāpraharaṇair ghorair vr̥to rākṣasapuṁgavaiḥ 06087007c ājagāma susaṁkruddhaḥ kālāntakayamopamaḥ 06087008a tam āpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam 06087008c svabalaṁ ca bhayāt tasya prāyaśo vimukhīkr̥tam 06087009a tato duryodhano rājā ghaṭotkacam upādravat 06087009c pragr̥hya vipulaṁ cāpaṁ siṁhavad vinadan muhuḥ 06087010a pr̥ṣṭhato ’nuyayau cainaṁ sravadbhiḥ parvatopamaiḥ 06087010c kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam 06087011a tam āpatantaṁ saṁprekṣya gajānīkena saṁvr̥tam 06087011c putraṁ tava mahārāja cukopa sa niśācaraḥ 06087012a tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 06087012c rākṣasānāṁ ca rājendra duryodhanabalasya ca 06087013a gajānīkaṁ ca saṁprekṣya meghavr̥ndam ivodyatam 06087013c abhyadhāvanta saṁkruddhā rākṣasāḥ śastrapāṇayaḥ 06087014a nadanto vividhān nādān meghā iva savidyutaḥ 06087014c śaraśaktyr̥ṣṭinārācair nighnanto gajayodhinaḥ 06087015a bhiṇḍipālais tathā śūlair mudgaraiḥ saparaśvadhaiḥ 06087015c parvatāgraiś ca vr̥kṣaiś ca nijaghnus te mahāgajān 06087016a bhinnakumbhān virudhirān bhinnagātrāṁś ca vāraṇān 06087016c apaśyāma mahārāja vadhyamānān niśācaraiḥ 06087017a teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu 06087017c duryodhano mahārāja rākṣasān samupādravat 06087018a amarṣavaśam āpannas tyaktvā jīvitam ātmanaḥ 06087018c mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ 06087019a jaghāna ca maheṣvāsaḥ pradhānāṁs tatra rākṣasān 06087019c saṁkruddho bharataśreṣṭha putro duryodhanas tava 06087020a vegavantaṁ mahāraudraṁ vidyujjihvaṁ pramāthinam 06087020c śaraiś caturbhiś caturo nijaghāna mahārathaḥ 06087021a tataḥ punar ameyātmā śaravarṣaṁ durāsadam 06087021c mumoca bharataśreṣṭha niśācarabalaṁ prati 06087022a tat tu dr̥ṣṭvā mahat karma putrasya tava māriṣa 06087022c krodhenābhiprajajvāla bhaimasenir mahābalaḥ 06087023a visphārya ca mahac cāpam indrāśanisamasvanam 06087023c abhidudrāva vegena duryodhanam ariṁdamam 06087024a tam āpatantam udvīkṣya kālasr̥ṣṭam ivāntakam 06087024c na vivyathe mahārāja putro duryodhanas tava 06087025a athainam abravīt kruddhaḥ krūraḥ saṁraktalocanaḥ 06087025c ye tvayā sunr̥śaṁsena dīrghakālaṁ pravāsitāḥ 06087025e yac ca te pāṇḍavā rājaṁś chaladyūte parājitāḥ 06087026a yac caiva draupadī kr̥ṣṇā ekavastrā rajasvalā 06087026c sabhām ānīya durbuddhe bahudhā kleśitā tvayā 06087027a tava ca priyakāmena āśramasthā durātmanā 06087027c saindhavena parikliṣṭā paribhūya pitr̥̄n mama 06087028a eteṣām avamānānām anyeṣāṁ ca kulādhama 06087028c antam adya gamiṣyāmi yadi notsr̥jase raṇam 06087029a evam uktvā tu haiḍimbo mahad visphārya kārmukam 06087029c saṁdaśya daśanair oṣṭhaṁ sr̥kkiṇī parisaṁlihan 06087030a śaravarṣeṇa mahatā duryodhanam avākirat 06087030c parvataṁ vāridhārābhiḥ prāvr̥ṣīva balāhakaḥ 06088001 saṁjaya uvāca 06088001a tatas tad bāṇavarṣaṁ tu duḥsahaṁ dānavair api 06088001c dadhāra yudhi rājendro yathā varṣaṁ mahādvipaḥ 06088002a tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ 06088002c saṁśayaṁ paramaṁ prāptaḥ putras te bharatarṣabha 06088003a mumoca niśitāṁs tīkṣṇān nārācān pañcaviṁśatim 06088003c te ’patan sahasā rājaṁs tasmin rākṣasapuṁgave 06088003e āśīviṣā iva kruddhāḥ parvate gandhamādane 06088004a sa tair viddhaḥ sravan raktaṁ prabhinna iva kuñjaraḥ 06088004c dadhre matiṁ vināśāya rājñaḥ sa piśitāśanaḥ 06088004e jagrāha ca mahāśaktiṁ girīṇām api dāraṇīm 06088005a saṁpradīptāṁ maholkābhām aśanīṁ maghavān iva 06088005c samudyacchan mahābāhur jighāṁsus tanayaṁ tava 06088006a tām udyatām abhiprekṣya vaṅgānām adhipas tvaran 06088006c kuñjaraṁ girisaṁkāśaṁ rākṣasaṁ pratyacodayat 06088007a sa nāgapravareṇājau balinā śīghragāminā 06088007c yato duryodhanarathas taṁ mārgaṁ pratyapadyata 06088007e rathaṁ ca vārayām āsa kuñjareṇa sutasya te 06088008a mārgam āvāritaṁ dr̥ṣṭvā rājñā vaṅgena dhīmatā 06088008c ghaṭotkaco mahārāja krodhasaṁraktalocanaḥ 06088008e udyatāṁ tāṁ mahāśaktiṁ tasmiṁś cikṣepa vāraṇe 06088009a sa tayābhihato rājaṁs tena bāhuvimuktayā 06088009c saṁjātarudhirotpīḍaḥ papāta ca mamāra ca 06088010a pataty atha gaje cāpi vaṅgānām īśvaro balī 06088010c javena samabhidrutya jagāma dharaṇītalam 06088011a duryodhano ’pi saṁprekṣya pātitaṁ varavāraṇam 06088011c prabhagnaṁ ca balaṁ dr̥ṣṭvā jagāma paramāṁ vyathām 06088012a kṣatradharmaṁ puraskr̥tya ātmanaś cābhimānitām 06088012c prāpte ’pakramaṇe rājā tasthau girir ivācalaḥ 06088013a saṁdhāya ca śitaṁ bāṇaṁ kālāgnisamatejasam 06088013c mumoca paramakruddhas tasmin ghore niśācare 06088014a tam āpatantaṁ saṁprekṣya bāṇam indrāśaniprabham 06088014c lāghavād vañcayām āsa mahākāyo ghaṭotkacaḥ 06088015a bhūya eva nanādograḥ krodhasaṁraktalocanaḥ 06088015c trāsayan sarvabhūtāni yugānte jalado yathā 06088016a taṁ śrutvā ninadaṁ ghoraṁ tasya bhīṣmasya rakṣasaḥ 06088016c ācāryam upasaṁgamya bhīṣmaḥ śāṁtanavo ’bravīt 06088017a yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ 06088017c haiḍimbo yudhyate nūnaṁ rājñā duryodhanena ha 06088018a naiṣa śakyo hi saṁgrāme jetuṁ bhūtena kena cit 06088018c tatra gacchata bhadraṁ vo rājānaṁ parirakṣata 06088019a abhidrutaṁ mahābhāgaṁ rākṣasena durātmanā 06088019c etad dhi paramaṁ kr̥tyaṁ sarveṣāṁ naḥ paraṁtapāḥ 06088020a pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ 06088020c uttamaṁ javam āsthāya prayayur yatra kauravaḥ 06088021a droṇaś ca somadattaś ca bāhlikaś ca jayadrathaḥ 06088021c kr̥po bhūriśravāḥ śalyaś citraseno viviṁśatiḥ 06088022a aśvatthāmā vikarṇaś ca āvantyaś ca br̥hadbalaḥ 06088022c rathāś cānekasāhasrā ye teṣām anuyāyinaḥ 06088022e abhidrutaṁ parīpsantaḥ putraṁ duryodhanaṁ tava 06088023a tad anīkam anādhr̥ṣyaṁ pālitaṁ lokasattamaiḥ 06088023c ātatāyinam āyāntaṁ prekṣya rākṣasasattamaḥ 06088023e nākampata mahābāhur maināka iva parvataḥ 06088024a pragr̥hya vipulaṁ cāpaṁ jñātibhiḥ parivāritaḥ 06088024c śūlamudgarahastaiś ca nānāpraharaṇair api 06088025a tataḥ samabhavad yuddhaṁ tumulaṁ lomaharṣaṇam 06088025c rākṣasānāṁ ca mukhyasya duryodhanabalasya ca 06088026a dhanuṣāṁ kūjatāṁ śabdaḥ sarvatas tumulo ’bhavat 06088026c aśrūyata mahārāja vaṁśānāṁ dahyatām iva 06088027a śastrāṇāṁ pātyamānānāṁ kavaceṣu śarīriṇām 06088027c śabdaḥ samabhavad rājann adrīṇām iva dīryatām 06088028a vīrabāhuvisr̥ṣṭānāṁ tomarāṇāṁ viśāṁ pate 06088028c rūpam āsīd viyatsthānāṁ sarpāṇāṁ sarpatām iva 06088029a tataḥ paramasaṁkruddho visphārya sumahad dhanuḥ 06088029c rākṣasendro mahābāhur vinadan bhairavaṁ ravam 06088030a ācāryasyārdhacandreṇa kruddhaś ciccheda kārmukam 06088030c somadattasya bhallena dhvajam unmathya cānadat 06088031a bāhlikaṁ ca tribhir bāṇair abhyavidhyat stanāntare 06088031c kr̥pam ekena vivyādha citrasenaṁ tribhiḥ śaraiḥ 06088032a pūrṇāyatavisr̥ṣṭena samyak praṇihitena ca 06088032c jatrudeśe samāsādya vikarṇaṁ samatāḍayat 06088032e nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ 06088033a tataḥ punar ameyātmā nārācān daśa pañca ca 06088033c bhūriśravasi saṁkruddhaḥ prāhiṇod bharatarṣabha 06088033e te varma bhittvā tasyāśu prāviśan medinītalam 06088034a viviṁśateś ca drauṇeś ca yantārau samatāḍayat 06088034c tau petatū rathopasthe raśmīn utsr̥jya vājinām 06088035a sindhurājño ’rdhacandreṇa vārāhaṁ svarṇabhūṣitam 06088035c unmamātha mahārāja dvitīyenācchinad dhanuḥ 06088036a caturbhir atha nārācair āvantyasya mahātmanaḥ 06088036c jaghāna caturo vāhān krodhasaṁraktalocanaḥ 06088037a pūrṇāyatavisr̥ṣṭena pītena niśitena ca 06088037c nirbibheda mahārāja rājaputraṁ br̥hadbalam 06088037e sa gāḍhaviddho vyathito rathopastha upāviśat 06088038a bhr̥śaṁ krodhena cāviṣṭo rathastho rākṣasādhipaḥ 06088038c cikṣepa niśitāṁs tīkṣṇāñ śarān āśīviṣopamān 06088038e bibhidus te mahārāja śalyaṁ yuddhaviśāradam 06089001 saṁjaya uvāca 06089001a vimukhīkr̥tya tān sarvāṁs tāvakān yudhi rākṣasaḥ 06089001c jighāṁsur bharataśreṣṭha duryodhanam upādravat 06089002a tam āpatantaṁ saṁprekṣya rājānaṁ prati vegitam 06089002c abhyadhāvañ jighāṁsantas tāvakā yuddhadurmadāḥ 06089003a tālamātrāṇi cāpāni vikarṣanto mahābalāḥ 06089003c tam ekam abhyadhāvanta nadantaḥ siṁhasaṁghavat 06089004a athainaṁ śaravarṣeṇa samantāt paryavārayan 06089004c parvataṁ vāridhārābhiḥ śaradīva balāhakāḥ 06089005a sa gāḍhaviddho vyathitas tottrārdita iva dvipaḥ 06089005c utpapāta tadākāśaṁ samantād vainateyavat 06089006a vyanadat sumahānādaṁ jīmūta iva śāradaḥ 06089006c diśaḥ khaṁ pradiśaś caiva nādayan bhairavasvanaḥ 06089007a rākṣasasya tu taṁ śabdaṁ śrutvā rājā yudhiṣṭhiraḥ 06089007c uvāca bharataśreṣṭho bhīmasenam idaṁ vacaḥ 06089008a yudhyate rākṣaso nūnaṁ dhārtarāṣṭrair mahārathaiḥ 06089008c yathāsya śrūyate śabdo nadato bhairavaṁ svanam 06089008e atibhāraṁ ca paśyāmi tatra tāta samāhitam 06089009a pitāmahaś ca saṁkruddhaḥ pāñcālān hantum udyataḥ 06089009c teṣāṁ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ 06089010a etac chrutvā mahābāho kāryadvayam upasthitam 06089010c gaccha rakṣasva haiḍimbaṁ saṁśayaṁ paramaṁ gatam 06089011a bhrātur vacanam ājñāya tvaramāṇo vr̥kodaraḥ 06089011c prayayau siṁhanādena trāsayan sarvapārthivān 06089011e vegena mahatā rājan parvakāle yathodadhiḥ 06089012a tam anvayāt satyadhr̥tiḥ saucittir yuddhadurmadaḥ 06089012c śreṇimān vasudānaś ca putraḥ kāśyasya cābhibhūḥ 06089013a abhimanyumukhāś caiva draupadeyā mahārathāḥ 06089013c kṣatradevaś ca vikrāntaḥ kṣatradharmā tathaiva ca 06089014a anūpādhipatiś caiva nīlaḥ svabalam āsthitaḥ 06089014c mahatā rathavaṁśena haiḍimbaṁ paryavārayan 06089015a kuñjaraiś ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ 06089015c abhyarakṣanta sahitā rākṣasendraṁ ghaṭotkacam 06089016a siṁhanādena mahatā nemighoṣeṇa caiva hi 06089016c khuraśabdaninādaiś ca kampayanto vasuṁdharām 06089017a teṣām āpatatāṁ śrutvā śabdaṁ taṁ tāvakaṁ balam 06089017c bhīmasenabhayodvignaṁ vivarṇavadanaṁ tathā 06089017e parivr̥ttaṁ mahārāja parityajya ghaṭotkacam 06089018a tataḥ pravavr̥te yuddhaṁ tatra tatra mahātmanām 06089018c tāvakānāṁ pareṣāṁ ca saṁgrāmeṣv anivartinām 06089019a nānārūpāṇi śastrāṇi visr̥janto mahārathāḥ 06089019c anyonyam abhidhāvantaḥ saṁprahāraṁ pracakrire 06089019e vyatiṣaktaṁ mahāraudraṁ yuddhaṁ bhīrubhayāvaham 06089020a hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha 06089020c anyonyaṁ samare rājan prārthayānā mahad yaśaḥ 06089021a sahasā cābhavat tīvraṁ saṁnipātān mahad rajaḥ 06089021c rathāśvagajapattīnāṁ padanemisamuddhatam 06089022a dhūmrāruṇaṁ rajas tīvraṁ raṇabhūmiṁ samāvr̥ṇot 06089022c naiva sve na pare rājan samajānan parasparam 06089023a pitā putraṁ na jānīte putro vā pitaraṁ tathā 06089023c nirmaryāde tathā bhūte vaiśase lomaharṣaṇe 06089024a śastrāṇāṁ bharataśreṣṭha manuṣyāṇāṁ ca garjatām 06089024c sumahān abhavac chabdo vaṁśānām iva dahyatām 06089025a gajavājimanuṣyāṇāṁ śoṇitāntrataraṅgiṇī 06089025c prāvartata nadī tatra keśaśaivalaśādvalā 06089026a narāṇāṁ caiva kāyebhyaḥ śirasāṁ patatāṁ raṇe 06089026c śuśruve sumahāñ śabdaḥ patatām aśmanām iva 06089027a viśiraskair manuṣyaiś ca chinnagātraiś ca vāraṇaiḥ 06089027c aśvaiḥ saṁbhinnadehaiś ca saṁkīrṇābhūd vasuṁdharā 06089028a nānāvidhāni śastrāṇi visr̥janto mahārathāḥ 06089028c anyonyam abhidhāvantaḥ saṁprahāraṁ pracakrire 06089029a hayā hayān samāsādya preṣitā hayasādibhiḥ 06089029c samāhatya raṇe ’nyonyaṁ nipetur gatajīvitāḥ 06089030a narā narān samāsādya krodharaktekṣaṇā bhr̥śam 06089030c urāṁsy urobhir anyonyaṁ samāśliṣya nijaghnire 06089031a preṣitāś ca mahāmātrair vāraṇāḥ paravāraṇāḥ 06089031c abhighnanti viṣāṇāgrair vāraṇān eva saṁyuge 06089032a te jātarudhirāpīḍāḥ patākābhir alaṁkr̥tāḥ 06089032c saṁsaktāḥ pratyadr̥śyanta meghā iva savidyutaḥ 06089033a ke cid bhinnā viṣāṇāgrair bhinnakumbhāś ca tomaraiḥ 06089033c vinadanto ’bhyadhāvanta garjanto jaladā iva 06089034a ke cid dhastair dvidhā chinnaiś chinnagātrās tathāpare 06089034c nipetus tumule tasmiṁś chinnapakṣā ivādrayaḥ 06089035a pārśvais tu dāritair anye vāraṇair varavāraṇāḥ 06089035c mumucuḥ śoṇitaṁ bhūri dhātūn iva mahīdharāḥ 06089036a nārācābhihatās tv anye tathā viddhāś ca tomaraiḥ 06089036c hatārohā vyadr̥śyanta viśr̥ṅgā iva parvatāḥ 06089037a ke cit krodhasamāviṣṭā madāndhā niravagrahāḥ 06089037c rathān hayān padātāṁś ca mamr̥duḥ śataśo raṇe 06089038a tathā hayā hayārohais tāḍitāḥ prāsatomaraiḥ 06089038c tena tenābhyavartanta kurvanto vyākulā diśaḥ 06089039a rathino rathibhiḥ sārdhaṁ kulaputrās tanutyajaḥ 06089039c parāṁ śaktiṁ samāsthāya cakruḥ karmāṇy abhītavat 06089040a svayaṁvara ivāmarde prajahrur itaretaram 06089040c prārthayānā yaśo rājan svargaṁ vā yuddhaśālinaḥ 06089041a tasmiṁs tathā vartamāne saṁgrāme lomaharṣaṇe 06089041c dhārtarāṣṭraṁ mahat sainyaṁ prāyaśo vimukhīkr̥tam 06090001 saṁjaya uvāca 06090001a svasainyaṁ nihataṁ dr̥ṣṭvā rājā duryodhanaḥ svayam 06090001c abhyadhāvata saṁkruddho bhīmasenam ariṁdamam 06090002a pragr̥hya sumahac cāpam indrāśanisamasvanam 06090002c mahatā śaravarṣeṇa pāṇḍavaṁ samavākirat 06090003a ardhacandraṁ ca saṁdhāya sutīkṣṇaṁ lomavāhinam 06090003c bhīmasenasya ciccheda cāpaṁ krodhasamanvitaḥ 06090004a tadantaraṁ ca saṁprekṣya tvaramāṇo mahārathaḥ 06090004c saṁdadhe niśitaṁ bāṇaṁ girīṇām api dāraṇam 06090004e tenorasi mahābāhur bhīmasenam atāḍayat 06090005a sa gāḍhaviddho vyathitaḥ sr̥kkiṇī parisaṁlihan 06090005c samālalambe tejasvī dhvajaṁ hemapariṣkr̥tam 06090006a tathā vimanasaṁ dr̥ṣṭvā bhīmasenaṁ ghaṭotkacaḥ 06090006c krodhenābhiprajajvāla didhakṣann iva pāvakaḥ 06090007a abhimanyumukhāś caiva pāṇḍavānāṁ mahārathāḥ 06090007c samabhyadhāvan krośanto rājānaṁ jātasaṁbhramāḥ 06090008a saṁprekṣya tān āpatataḥ saṁkruddhāñ jātasaṁbhramān 06090008c bhāradvājo ’bravīd vākyaṁ tāvakānāṁ mahārathān 06090009a kṣipraṁ gacchata bhadraṁ vo rājānaṁ parirakṣata 06090009c saṁśayaṁ paramaṁ prāptaṁ majjantaṁ vyasanārṇave 06090010a ete kruddhā maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ 06090010c bhīmasenaṁ puraskr̥tya duryodhanam upadrutāḥ 06090011a nānāvidhāni śastrāṇi visr̥janto jaye ratāḥ 06090011c nadanto bhairavān nādāṁs trāsayantaś ca bhūm imām 06090012a tad ācāryavacaḥ śrutvā somadattapurogamāḥ 06090012c tāvakāḥ samavartanta pāṇḍavānām anīkinīm 06090013a kr̥po bhūriśravāḥ śalyo droṇaputro viviṁśatiḥ 06090013c citraseno vikarṇaś ca saindhavo ’tha br̥hadbalaḥ 06090013e āvantyau ca maheṣvāsau kauravaṁ paryavārayan 06090014a te viṁśatipadaṁ gatvā saṁprahāraṁ pracakrire 06090014c pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṁsavaḥ 06090015a evam uktvā mahābāhur mahad visphārya kārmukam 06090015c bhāradvājas tato bhīmaṁ ṣaḍviṁśatyā samārpayat 06090016a bhūyaś cainaṁ mahābāhuḥ śaraiḥ śīghram avākirat 06090016c parvataṁ vāridhārābhiḥ śaradīva balāhakaḥ 06090017a taṁ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ 06090017c tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ 06090018a sa gāḍhaviddho vyathito vayovr̥ddhaś ca bhārata 06090018c pranaṣṭasaṁjñaḥ sahasā rathopastha upāviśat 06090019a guruṁ pravyathitaṁ dr̥ṣṭvā rājā duryodhanaḥ svayam 06090019c drauṇāyaniś ca saṁkruddhau bhīmasenam abhidrutau 06090020a tāv āpatantau saṁprekṣya kālāntakayamopamau 06090020c bhīmaseno mahābāhur gadām ādāya satvaraḥ 06090021a avaplutya rathāt tūrṇaṁ tasthau girir ivācalaḥ 06090021c samudyamya gadāṁ gurvīṁ yamadaṇḍopamāṁ raṇe 06090022a tam udyatagadaṁ dr̥ṣṭvā kailāsam iva śr̥ṅgiṇam 06090022c kauravo droṇaputraś ca sahitāv abhyadhāvatām 06090023a tāv āpatantau sahitau tvaritau balināṁ varau 06090023c abhyadhāvata vegena tvaramāṇo vr̥kodaraḥ 06090024a tam āpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam 06090024c samabhyadhāvaṁs tvaritāḥ kauravāṇāṁ mahārathāḥ 06090025a bhāradvājamukhāḥ sarve bhīmasenajighāṁsayā 06090025c nānāvidhāni śastrāṇi bhīmasyorasy apātayan 06090025e sahitāḥ pāṇḍavaṁ sarve pīḍayantaḥ samantataḥ 06090026a taṁ dr̥ṣṭvā saṁśayaṁ prāptaṁ pīḍyamānaṁ mahāratham 06090026c abhimanyuprabhr̥tayaḥ pāṇḍavānāṁ mahārathāḥ 06090026e abhyadhāvan parīpsantaḥ prāṇāṁs tyaktvā sudustyajān 06090027a anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā 06090027c nīlo nīlāmbudaprakhyaḥ saṁkruddho drauṇim abhyayāt 06090027e spardhate hi maheṣvāso nityaṁ droṇasutena yaḥ 06090028a sa visphārya mahac cāpaṁ drauṇiṁ vivyādha patriṇā 06090028c yathā śakro mahārāja purā vivyādha dānavam 06090029a vipracittiṁ durādharṣaṁ devatānāṁ bhayaṁkaram 06090029c yena lokatrayaṁ krodhāt trāsitaṁ svena tejasā 06090030a tathā nīlena nirbhinnaḥ sumukhena patatriṇā 06090030c saṁjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ 06090031a sa visphārya dhanuś citram indrāśanisamasvanam 06090031c dadhre nīlavināśāya matiṁ matimatāṁ varaḥ 06090032a tataḥ saṁdhāya vimalān bhallān karmārapāyitān 06090032c jaghāna caturo vāhān pātayām āsa ca dhvajam 06090033a saptamena ca bhallena nīlaṁ vivyādha vakṣasi 06090033c sa gāḍhaviddho vyathito rathopastha upāviśat 06090034a mohitaṁ vīkṣya rājānaṁ nīlam abhracayopamam 06090034c ghaṭotkaco ’pi saṁkruddho bhrātr̥bhiḥ parivāritaḥ 06090035a abhidudrāva vegena drauṇim āhavaśobhinam 06090035c tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ 06090036a tam āpatantaṁ saṁprekṣya rākṣasaṁ ghoradarśanam 06090036c abhyadhāvata tejasvī bhāradvājātmajas tvaran 06090037a nijaghāna ca saṁkruddho rākṣasān bhīmadarśanān 06090037c ye ’bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ 06090038a vimukhāṁś caiva tān dr̥ṣṭvā drauṇicāpacyutaiḥ śaraiḥ 06090038c akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ 06090039a prāduścakre mahāmāyāṁ ghorarūpāṁ sudāruṇām 06090039c mohayan samare drauṇiṁ māyāvī rākṣasādhipaḥ 06090040a tatas te tāvakāḥ sarve māyayā vimukhīkr̥tāḥ 06090040c anyonyaṁ samapaśyanta nikr̥ttān medinītale 06090040e viceṣṭamānān kr̥paṇāñ śoṇitena samukṣitān 06090041a droṇaṁ duryodhanaṁ śalyam aśvatthāmānam eva ca 06090041c prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ 06090042a vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ 06090042c hayāś ca sahayārohā vinikr̥ttāḥ sahasraśaḥ 06090043a tad dr̥ṣṭvā tāvakaṁ sainyaṁ vidrutaṁ śibiraṁ prati 06090043c mama prākrośato rājaṁs tathā devavratasya ca 06090044a yudhyadhvaṁ mā palāyadhvaṁ māyaiṣā rākṣasī raṇe 06090044c ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ 06090044e naiva te śraddadhur bhītā vadator āvayor vacaḥ 06090045a tāṁś ca pradravato dr̥ṣṭvā jayaṁ prāptāś ca pāṇḍavāḥ 06090045c ghaṭotkacena sahitāḥ siṁhanādān pracakrire 06090045e śaṅkhadundubhighoṣāś ca samantāt sasvanur bhr̥śam 06090046a evaṁ tava balaṁ sarvaṁ haiḍimbena durātmanā 06090046c sūryāstamanavelāyāṁ prabhagnaṁ vidrutaṁ diśaḥ 06091001 saṁjaya uvāca 06091001a tasmin mahati saṁkrande rājā duryodhanas tadā 06091001c gāṅgeyam upasaṁgamya vinayenābhivādya ca 06091002a tasya sarvaṁ yathāvr̥ttam ākhyātum upacakrame 06091002c ghaṭotkacasya vijayam ātmanaś ca parājayam 06091003a kathayām āsa durdharṣo viniḥśvasya punaḥ punaḥ 06091003c abravīc ca tadā rājan bhīṣmaṁ kurupitāmaham 06091004a bhavantaṁ samupāśritya vāsudevaṁ yathā paraiḥ 06091004c pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho 06091005a ekādaśa samākhyātā akṣauhiṇyaś ca yā mama 06091005c nideśe tava tiṣṭhanti mayā sārdhaṁ paraṁtapa 06091006a so ’haṁ bharataśārdūla bhīmasenapurogamaiḥ 06091006c ghaṭotkacaṁ samāśritya pāṇḍavair yudhi nirjitaḥ 06091007a tan me dahati gātrāṇi śuṣkavr̥kṣam ivānalaḥ 06091007c tad icchāmi mahābhāga tvatprasādāt paraṁtapa 06091008a rākṣasāpasadaṁ hantuṁ svayam eva pitāmaha 06091008c tvāṁ samāśritya durdharṣaṁ tan me kartuṁ tvam arhasi 06091009a etac chrutvā tu vacanaṁ rājño bharatasattama 06091009c duryodhanam idaṁ vākyaṁ bhīṣmaḥ śāṁtanavo ’bravīt 06091010a śr̥ṇu rājan mama vaco yat tvā vakṣyāmi kaurava 06091010c yathā tvayā mahārāja vartitavyaṁ paraṁtapa 06091011a ātmā rakṣyo raṇe tāta sarvāvasthāsv ariṁdama 06091011c dharmarājena saṁgrāmas tvayā kāryaḥ sadānagha 06091012a arjunena yamābhyāṁ vā bhīmasenena vā punaḥ 06091012c rājadharmaṁ puraskr̥tya rājā rājānam r̥cchati 06091013a ahaṁ droṇaḥ kr̥po drauṇiḥ kr̥tavarmā ca sātvataḥ 06091013c śalyaś ca saumadattiś ca vikarṇaś ca mahārathaḥ 06091014a tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ 06091014c tvadarthaṁ pratiyotsyāmo rākṣasaṁ taṁ mahābalam 06091015a tasmin raudre rākṣasendre yadi te hr̥cchayo mahān 06091015c ayaṁ vā gacchatu raṇe tasya yuddhāya durmateḥ 06091015e bhagadatto mahīpālaḥ puraṁdarasamo yudhi 06091016a etāvad uktvā rājānaṁ bhagadattam athābravīt 06091016c samakṣaṁ pārthivendrasya vākyaṁ vākyaviśāradaḥ 06091017a gaccha śīghraṁ mahārāja haiḍimbaṁ yuddhadurmadam 06091017c vārayasva raṇe yatto miṣatāṁ sarvadhanvinām 06091017e rākṣasaṁ krūrakarmāṇaṁ yathendras tārakaṁ purā 06091018a tava divyāni cāstrāṇi vikramaś ca paraṁtapa 06091018c samāgamaś ca bahubhiḥ purābhūd asuraiḥ saha 06091019a tvaṁ tasya rājaśārdūla pratiyoddhā mahāhave 06091019c svabalena vr̥to rājañ jahi rākṣasapuṁgavam 06091020a etac chrutvā tu vacanaṁ bhīṣmasya pr̥tanāpateḥ 06091020c prayayau siṁhanādena parān abhimukho drutam 06091021a tam ādravantaṁ saṁprekṣya garjantam iva toyadam 06091021c abhyavartanta saṁkruddhāḥ pāṇḍavānāṁ mahārathāḥ 06091022a bhīmaseno ’bhimanyuś ca rākṣasaś ca ghaṭotkacaḥ 06091022c draupadeyāḥ satyadhr̥tiḥ kṣatradevaś ca māriṣa 06091023a cedipo vasudānaś ca daśārṇādhipatis tathā 06091023c supratīkena tāṁś cāpi bhagadatto ’py upādravat 06091024a tataḥ samabhavad yuddhaṁ ghorarūpaṁ bhayānakam 06091024c pāṇḍūnāṁ bhagadattena yamarāṣṭravivardhanam 06091025a pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ 06091025c te nipetur mahārāja nāgeṣu ca ratheṣu ca 06091026a prabhinnāś ca mahānāgā vinītā hastisādibhiḥ 06091026c parasparaṁ samāsādya saṁnipetur abhītavat 06091027a madāndhā roṣasaṁrabdhā viṣāṇāgrair mahāhave 06091027c bibhidur dantamusalaiḥ samāsādya parasparam 06091028a hayāś ca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ 06091028c coditāḥ sādibhiḥ kṣipraṁ nipetur itaretaram 06091029a pādātāś ca padātyoghais tāḍitāḥ śaktitomaraiḥ 06091029c nyapatanta tadā bhūmau śataśo ’tha sahasraśaḥ 06091030a rathinaś ca tathā rājan karṇinālīkasāyakaiḥ 06091030c nihatya samare vīrān siṁhanādān vinedire 06091031a tasmiṁs tathā vartamāne saṁgrāme lomaharṣaṇe 06091031c bhagadatto maheṣvāso bhīmasenam athādravat 06091032a kuñjareṇa prabhinnena saptadhā sravatā madam 06091032c parvatena yathā toyaṁ sravamāṇena sarvataḥ 06091033a kirañ śarasahasrāṇi supratīkaśirogataḥ 06091033c airāvatastho maghavān vāridhārā ivānagha 06091034a sa bhīmaṁ śaradhārābhis tāḍayām āsa pārthivaḥ 06091034c parvataṁ vāridhārābhiḥ prāvr̥ṣīva balāhakaḥ 06091035a bhīmasenas tu saṁkruddhaḥ pādarakṣān paraḥśatān 06091035c nijaghāna maheṣvāsaḥ saṁkruddhaḥ śaravr̥ṣṭibhiḥ 06091036a tān dr̥ṣṭvā nihatān kruddho bhagadattaḥ pratāpavān 06091036c codayām āsa nāgendraṁ bhīmasenarathaṁ prati 06091037a sa nāgaḥ preṣitas tena bāṇo jyācodito yathā 06091037c abhyadhāvata vegena bhīmasenam ariṁdamam 06091038a tam āpatantaṁ saṁprekṣya pāṇḍavānāṁ mahārathāḥ 06091038c abhyavartanta vegena bhīmasenapurogamāḥ 06091039a kekayāś cābhimanyuś ca draupadeyāś ca sarvaśaḥ 06091039c daśārṇādhipatiḥ śūraḥ kṣatradevaś ca māriṣa 06091039e cedipaś citraketuś ca saṁkruddhāḥ sarva eva te 06091040a uttamāstrāṇi divyāni darśayanto mahābalāḥ 06091040c tam ekaṁ kuñjaraṁ kruddhāḥ samantāt paryavārayan 06091041a sa viddho bahubhir bāṇair vyarocata mahādvipaḥ 06091041c saṁjātarudhirotpīḍo dhātucitra ivādrirāṭ 06091042a daśārṇādhipatiś cāpi gajaṁ bhūmidharopamam 06091042c samāsthito ’bhidudrāva bhagadattasya vāraṇam 06091043a tam āpatantaṁ samare gajaṁ gajapatiḥ sa ca 06091043c dadhāra supratīko ’pi veleva makarālayam 06091044a vāritaṁ prekṣya nāgendraṁ daśārṇasya mahātmanaḥ 06091044c sādhu sādhv iti sainyāni pāṇḍaveyāny apūjayan 06091045a tataḥ prāgjyotiṣaḥ kruddhas tomarān vai caturdaśa 06091045c prāhiṇot tasya nāgasya pramukhe nr̥pasattama 06091046a tasya varma mukhatrāṇaṁ śātakumbhapariṣkr̥tam 06091046c vidārya prāviśan kṣipraṁ valmīkam iva pannagāḥ 06091047a sa gāḍhaviddho vyathito nāgo bharatasattama 06091047c upāvr̥ttamadaḥ kṣipraṁ sa nyavartata vegataḥ 06091048a pradudrāva ca vegena praṇadan bhairavaṁ svanam 06091048c sa mardamānaḥ svabalaṁ vāyur vr̥kṣān ivaujasā 06091049a tasmin parājite nāge pāṇḍavānāṁ mahārathāḥ 06091049c siṁhanādaṁ vinadyoccair yuddhāyaivopatasthire 06091050a tato bhīmaṁ puraskr̥tya bhagadattam upādravan 06091050c kiranto vividhān bāṇāñ śastrāṇi vividhāni ca 06091051a teṣām āpatatāṁ rājan saṁkruddhānām amarṣiṇām 06091051c śrutvā sa ninadaṁ ghoram amarṣād gatasādhvasaḥ 06091051e bhagadatto maheṣvāsaḥ svanāgaṁ pratyacodayat 06091052a aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi 06091052c tasmin kṣaṇe samabhavat saṁvartaka ivānalaḥ 06091053a rathasaṁghāṁs tathā nāgān hayāṁś ca saha sādibhiḥ 06091053c pādātāṁś ca susaṁkruddhaḥ śataśo ’tha sahasraśaḥ 06091053e amr̥dnāt samare rājan saṁpradhāvaṁs tatas tataḥ 06091054a tena saṁloḍyamānaṁ tu pāṇḍūnāṁ tad balaṁ mahat 06091054c saṁcukoca mahārāja carmevāgnau samāhitam 06091055a bhagnaṁ tu svabalaṁ dr̥ṣṭvā bhagadattena dhīmatā 06091055c ghaṭotkaco ’tha saṁkruddho bhagadattam upādravat 06091056a vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ 06091056c rūpaṁ vibhīṣaṇaṁ kr̥tvā roṣeṇa prajvalann iva 06091057a jagrāha vipulaṁ śūlaṁ girīṇām api dāraṇam 06091057c nāgaṁ jighāṁsuḥ sahasā cikṣepa ca mahābalaḥ 06091057e saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam 06091058a tam āpatantaṁ sahasā dr̥ṣṭvā jvālākulaṁ raṇe 06091058c cikṣepa ruciraṁ tīkṣṇam ardhacandraṁ sa pārthivaḥ 06091058e ciccheda sumahac chūlaṁ tena bāṇena vegavat 06091059a nipapāta dvidhā chinnaṁ śūlaṁ hemapariṣkr̥tam 06091059c mahāśanir yathā bhraṣṭā śakramuktā nabhogatā 06091060a śūlaṁ nipatitaṁ dr̥ṣṭvā dvidhā kr̥ttaṁ sa pārthivaḥ 06091060c rukmadaṇḍāṁ mahāśaktiṁ jagrāhāgniśikhopamām 06091060e cikṣepa tāṁ rākṣasasya tiṣṭha tiṣṭheti cābravīt 06091061a tām āpatantīṁ saṁprekṣya viyatsthām aśanīm iva 06091061c utpatya rākṣasas tūrṇaṁ jagrāha ca nanāda ca 06091062a babhañja caināṁ tvarito jānuny āropya bhārata 06091062c paśyataḥ pārthivendrasya tad adbhutam ivābhavat 06091063a tad avekṣya kr̥taṁ karma rākṣasena balīyasā 06091063c divi devāḥ sagandharvā munayaś cāpi vismitāḥ 06091064a pāṇḍavāś ca maheṣvāsā bhīmasenapurogamāḥ 06091064c sādhu sādhv iti nādena pr̥thivīm anunādayan 06091065a taṁ tu śrutvā mahānādaṁ prahr̥ṣṭānāṁ mahātmanām 06091065c nāmr̥ṣyata maheṣvāso bhagadattaḥ pratāpavān 06091066a sa visphārya mahac cāpam indrāśanisamasvanam 06091066c abhidudrāva vegena pāṇḍavānāṁ mahārathān 06091066e visr̥jan vimalāṁs tīkṣṇān nārācāñ jvalanaprabhān 06091067a bhīmam ekena vivyādha rākṣasaṁ navabhiḥ śaraiḥ 06091067c abhimanyuṁ tribhiś caiva kekayān pañcabhis tathā 06091068a pūrṇāyatavisr̥ṣṭena svarṇapuṅkhena patriṇā 06091068c bibheda dakṣiṇaṁ bāhuṁ kṣatradevasya cāhave 06091068e papāta sahasā tasya saśaraṁ dhanur uttamam 06091069a draupadeyāṁs tataḥ pañca pañcabhiḥ samatāḍayat 06091069c bhīmasenasya ca krodhān nijaghāna turaṁgamān 06091070a dhvajaṁ kesariṇaṁ cāsya ciccheda viśikhais tribhiḥ 06091070c nirbibheda tribhiś cānyaiḥ sārathiṁ cāsya patribhiḥ 06091071a sa gāḍhaviddho vyathito rathopastha upāviśat 06091071c viśoko bharataśreṣṭha bhagadattena saṁyuge 06091072a tato bhīmo mahārāja viratho rathināṁ varaḥ 06091072c gadāṁ pragr̥hya vegena pracaskanda mahārathāt 06091073a tam udyatagadaṁ dr̥ṣṭvā saśr̥ṅgam iva parvatam 06091073c tāvakānāṁ bhayaṁ ghoraṁ samapadyata bhārata 06091074a etasminn eva kāle tu pāṇḍavaḥ kr̥ṣṇasārathiḥ 06091074c ājagāma mahārāja nighnañ śatrūn sahasraśaḥ 06091075a yatra tau puruṣavyāghrau pitāputrau paraṁtapau 06091075c prāgjyotiṣeṇa saṁsaktau bhīmasenaghaṭotkacau 06091076a dr̥ṣṭvā tu pāṇḍavo rājan yudhyamānān mahārathān 06091076c tvarito bharataśreṣṭha tatrāyād vikirañ śarān 06091077a tato duryodhano rājā tvaramāṇo mahārathaḥ 06091077c senām acodayat kṣipraṁ rathanāgāśvasaṁkulām 06091078a tām āpatantīṁ sahasā kauravāṇāṁ mahācamūm 06091078c abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ 06091079a bhagadatto ’pi samare tena nāgena bhārata 06091079c vimr̥dnan pāṇḍavabalaṁ yudhiṣṭhiram upādravat 06091080a tadāsīt tumulaṁ yuddhaṁ bhagadattasya māriṣa 06091080c pāñcālaiḥ sr̥ñjayaiś caiva kekayaiś codyatāyudhaiḥ 06091081a bhīmaseno ’pi samare tāv ubhau keśavārjunau 06091081c āśrāvayad yathāvr̥ttam irāvad vadham uttamam 06092001 saṁjaya uvāca 06092001a putraṁ tu nihataṁ śrutvā irāvantaṁ dhanaṁjayaḥ 06092001c duḥkhena mahatāviṣṭo niḥśvasan pannago yathā 06092002a abravīt samare rājan vāsudevam idaṁ vacaḥ 06092002c idaṁ nūnaṁ mahāprājño viduro dr̥ṣṭavān purā 06092003a kurūṇāṁ pāṇḍavānāṁ ca kṣayaṁ ghoraṁ mahāmatiḥ 06092003c tato nivārayitavān dhr̥tarāṣṭraṁ janeśvaram 06092004a avadhyā bahavo vīrāḥ saṁgrāme madhusūdana 06092004c nihatāḥ kauravaiḥ saṁkhye tathāsmābhiś ca te hatāḥ 06092005a arthahetor naraśreṣṭha kriyate karma kutsitam 06092005c dhig arthān yatkr̥te hy evaṁ kriyate jñātisaṁkṣayaḥ 06092006a adhanasya mr̥taṁ śreyo na ca jñātivadhād dhanam 06092006c kiṁ nu prāpsyāmahe kr̥ṣṇa hatvā jñātīn samāgatān 06092007a duryodhanāparādhena śakuneḥ saubalasya ca 06092007c kṣatriyā nidhanaṁ yānti karṇadurmantritena ca 06092008a idānīṁ ca vijānāmi sukr̥taṁ madhusūdana 06092008c kr̥taṁ rājñā mahābāho yācatā sma suyodhanam 06092008e rājyārdhaṁ pañca vā grāmān nākārṣīt sa ca durmatiḥ 06092009a dr̥ṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale 06092009c nindāmi bhr̥śam ātmānaṁ dhig astu kṣatrajīvikām 06092010a aśaktam iti mām ete jñāsyanti kṣatriyā raṇe 06092010c yuddhaṁ mamaibhirucitaṁ jñātibhir madhusūdana 06092011a saṁcodaya hayān kṣipraṁ dhārtarāṣṭracamūṁ prati 06092011c pratariṣye mahāpāraṁ bhujābhyāṁ samarodadhim 06092011e nāyaṁ klībayituṁ kālo vidyate mādhava kva cit 06092012a evam uktas tu pārthena keśavaḥ paravīrahā 06092012c codayām āsa tān aśvān pāṇḍurān vātaraṁhasaḥ 06092013a atha śabdo mahān āsīt tava sainyasya bhārata 06092013c mārutoddhūtavegasya sāgarasyeva parvaṇi 06092014a aparāhṇe mahārāja saṁgrāmaḥ samapadyata 06092014c parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ 06092015a tato rājaṁs tava sutā bhīmasenam upādravan 06092015c parivārya raṇe droṇaṁ vasavo vāsavaṁ yathā 06092016a tataḥ śāṁtanavo bhīṣmaḥ kr̥paś ca rathināṁ varaḥ 06092016c bhagadattaḥ suśarmā ca dhanaṁjayam upādravan 06092017a hārdikyo bāhlikaś caiva sātyakiṁ samabhidrutau 06092017c ambaṣṭhakas tu nr̥patir abhimanyum avārayat 06092018a śeṣās tv anye mahārāja śeṣān eva mahārathān 06092018c tataḥ pravavr̥te yuddhaṁ ghorarūpaṁ bhayāvaham 06092019a bhīmasenas tu saṁprekṣya putrāṁs tava janeśvara 06092019c prajajvāla raṇe kruddho haviṣā havyavāḍ iva 06092020a putrās tu tava kaunteyaṁ chādayāṁ cakrire śaraiḥ 06092020c prāvr̥ṣīva mahārāja jaladāḥ parvataṁ yathā 06092021a sa cchādyamāno bahudhā putrais tava viśāṁ pate 06092021c sr̥kkiṇī vilihan vīraḥ śārdūla iva darpitaḥ 06092022a vyūḍhoraskaṁ tato bhīmaḥ pātayām āsa pārthiva 06092022c kṣurapreṇa sutīkṣṇena so ’bhavad gatajīvitaḥ 06092023a apareṇa tu bhallena pītena niśitena ca 06092023c apātayat kuṇḍalinaṁ siṁhaḥ kṣudramr̥gaṁ yathā 06092024a tataḥ suniśitān pītān samādatta śilīmukhān 06092024c sa sapta tvarayā yuktaḥ putrāṁs te prāpya māriṣa 06092025a preṣitā bhīmasenena śarās te dr̥ḍhadhanvanā 06092025c apātayanta putrāṁs te rathebhyaḥ sumahārathān 06092026a anādhr̥ṣṭiṁ kuṇḍabhedaṁ vairāṭaṁ dīrghalocanam 06092026c dīrghabāhuṁ subāhuṁ ca tathaiva kanakadhvajam 06092027a prapatanta sma te vīrā virejur bharatarṣabha 06092027c vasante puṣpaśabalāś cūtāḥ prapatitā iva 06092028a tataḥ pradudruvuḥ śeṣāḥ putrās tava viśāṁ pate 06092028c taṁ kālam iva manyanto bhīmasenaṁ mahābalam 06092029a droṇas tu samare vīraṁ nirdahantaṁ sutāṁs tava 06092029c yathādriṁ vāridhārābhiḥ samantād vyakirac charaiḥ 06092030a tatrādbhutam apaśyāma kuntīputrasya pauruṣam 06092030c droṇena vāryamāṇo ’pi nijaghne yat sutāṁs tava 06092031a yathā hi govr̥ṣo varṣaṁ saṁdhārayati khāt patat 06092031c bhīmas tathā droṇamuktaṁ śaravarṣam adīdharat 06092032a adbhutaṁ ca mahārāja tatra cakre vr̥kodaraḥ 06092032c yat putrāṁs te ’vadhīt saṁkhye droṇaṁ caiva nyayodhayat 06092033a putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ 06092033c mr̥geṣv iva mahārāja caran vyāghro mahābalaḥ 06092034a yathā vā paśumadhyastho drāvayeta paśūn vr̥kaḥ 06092034c vr̥kodaras tava sutāṁs tathā vyadrāvayad raṇe 06092035a gāṅgeyo bhagadattaś ca gautamaś ca mahārathaḥ 06092035c pāṇḍavaṁ rabhasaṁ yuddhe vārayām āsur arjunam 06092036a astrair astrāṇi saṁvārya teṣāṁ so ’tiratho raṇe 06092036c pravīrāṁs tava sainyeṣu preṣayām āsa mr̥tyave 06092037a abhimanyuś ca rājānam ambaṣṭhaṁ lokaviśrutam 06092037c virathaṁ rathināṁ śreṣṭhaṁ kārayām āsa sāyakaiḥ 06092038a viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā 06092038c avaplutya rathāt tūrṇaṁ savrīḍo manujādhipaḥ 06092039a asiṁ cikṣepa samare saubhadrasya mahātmanaḥ 06092039c āruroha rathaṁ caiva hārdikyasya mahātmanaḥ 06092040a āpatantaṁ tu nistriṁśaṁ yuddhamārgaviśāradaḥ 06092040c lāghavād vyaṁsayām āsa saubhadraḥ paravīrahā 06092041a vyaṁsitaṁ vīkṣya nistriṁśaṁ saubhadreṇa raṇe tadā 06092041c sādhu sādhv iti sainyānāṁ praṇādo ’bhūd viśāṁ pate 06092042a dhr̥ṣṭadyumnamukhās tv anye tava sainyam ayodhayan 06092042c tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan 06092043a tatrākrando mahān āsīt tava teṣāṁ ca bhārata 06092043c nighnatāṁ bhr̥śam anyonyaṁ kurvatāṁ karma duṣkaram 06092044a anyonyaṁ hi raṇe śūrāḥ keśeṣv ākṣipya māriṣa 06092044c nakhair dantair ayudhyanta muṣṭibhir jānubhis tathā 06092045a bāhubhiś ca talaiś caiva nistriṁśaiś ca susaṁśitaiḥ 06092045c vivaraṁ prāpya cānyonyam anayan yamasādanam 06092046a nyahanac ca pitā putraṁ putraś ca pitaraṁ raṇe 06092046c vyākulīkr̥tasaṁkalpā yuyudhus tatra mānavāḥ 06092047a raṇe cārūṇi cāpāni hemapr̥ṣṭhāni bhārata 06092047c hatānām apaviddhāni kalāpāś ca mahādhanāḥ 06092048a jātarūpamayaiḥ puṅkhai rājataiś ca śitāḥ śarāḥ 06092048c tailadhautā vyarājanta nirmuktabhujagopamāḥ 06092049a hastidantatsarūn khaḍgāñ jātarūpapariṣkr̥tān 06092049c carmāṇi cāpaviddhāni rukmapr̥ṣṭhāni dhanvinām 06092050a suvarṇavikr̥taprāsān paṭṭiśān hemabhūṣitān 06092050c jātarūpamayāś carṣṭīḥ śaktyaś ca kanakojjvalāḥ 06092051a apakr̥ttāś ca patitā musalāni gurūṇi ca 06092051c parighān paṭṭiśāṁś caiva bhiṇḍipālāṁś ca māriṣa 06092052a patitāṁs tomarāṁś cāpi citrā hemapariṣkr̥tāḥ 06092052c kuthāś ca bahudhākārāś cāmaravyajanāni ca 06092053a nānāvidhāni śastrāṇi visr̥jya patitā narāḥ 06092053c jīvanta iva dr̥śyante gatasattvā mahārathāḥ 06092054a gadāvimathitair gātrair musalair bhinnamastakāḥ 06092054c gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau 06092055a tathaivāśvanr̥nāgānāṁ śarīrair ābabhau tadā 06092055c saṁchannā vasudhā rājan parvatair iva sarvataḥ 06092056a samare patitaiś caiva śaktyr̥ṣṭiśaratomaraiḥ 06092056c nistriṁśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ 06092057a parighair bhiṇḍipālaiś ca śataghnībhis tathaiva ca 06092057c śarīraiḥ śastrabhinnaiś ca samāstīryata medinī 06092058a niḥśabdair alpaśabdaiś ca śoṇitaughapariplutaiḥ 06092058c gatāsubhir amitraghna vibabhau saṁvr̥tā mahī 06092059a satalatraiḥ sakeyūrair bāhubhiś candanokṣitaiḥ 06092059c hastihastopamaiś chinnair ūrubhiś ca tarasvinām 06092060a baddhacūḍāmaṇidharaiḥ śirobhiś ca sakuṇḍalaiḥ 06092060c patitair vr̥ṣabhākṣāṇāṁ babhau bhārata medinī 06092061a kavacaiḥ śoṇitādigdhair viprakīrṇaiś ca kāñcanaiḥ 06092061c rarāja subhr̥śaṁ bhūmiḥ śāntārcibhir ivānalaiḥ 06092062a vipraviddhaiḥ kalāpaiś ca patitaiś ca śarāsanaiḥ 06092062c viprakīrṇaiḥ śaraiś cāpi rukmapuṅkhaiḥ samantataḥ 06092063a rathaiś ca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ 06092063c vājibhiś ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ 06092064a anukarṣaiḥ patākābhir upāsaṅgair dhvajair api 06092064c pravīrāṇāṁ mahāśaṅkhair viprakīrṇaiś ca pāṇḍuraiḥ 06092065a srastahastaiś ca mātaṅgaiḥ śayānair vibabhau mahī 06092065c nānārūpair alaṁkāraiḥ pramadevābhyalaṁkr̥tā 06092066a dantibhiś cāparais tatra saprāsair gāḍhavedanaiḥ 06092066c karaiḥ śabdaṁ vimuñcadbhiḥ śīkaraṁ ca muhur muhuḥ 06092066e vibabhau tad raṇasthānaṁ dhamyamānair ivācalaiḥ 06092067a nānārāgaiḥ kambalaiś ca paristomaiś ca dantinām 06092067c vaiḍūryamaṇidaṇḍaiś ca patitair aṅkuśaiḥ śubhaiḥ 06092068a ghaṇṭābhiś ca gajendrāṇāṁ patitābhiḥ samantataḥ 06092068c vighāṭitavicitrābhiḥ kuthābhī rāṅkavais tathā 06092069a graiveyaiś citrarūpaiś ca rukmakakṣyābhir eva ca 06092069c yantraiś ca bahudhā chinnais tomaraiś ca sakampanaiḥ 06092070a aśvānāṁ reṇukapilai rukmacchannair uraśchadaiḥ 06092070c sādināṁ ca bhujaiś chinnaiḥ patitaiḥ sāṅgadais tathā 06092071a prāsaiś ca vimalais tīkṣṇair vimalābhis tatharṣṭibhiḥ 06092071c uṣṇīṣaiś ca tathā chinnaiḥ praviddhaiś ca tatas tataḥ 06092072a vicitrair ardhacandraiś ca jātarūpapariṣkr̥taiḥ 06092072c aśvāstaraparistomai rāṅkavair mr̥ditais tathā 06092073a narendracūḍāmaṇibhir vicitraiś ca mahādhanaiḥ 06092073c chatrais tathāpaviddhaiś ca cāmaravyajanair api 06092074a padmendudyutibhiś caiva vadanaiś cārukuṇḍalaiḥ 06092074c kl̥ptaśmaśrubhir atyarthaṁ vīrāṇāṁ samalaṁkr̥taiḥ 06092075a apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ 06092075c grahanakṣatraśabalā dyaur ivāsīd vasuṁdharā 06092076a evam ete mahāsene mr̥dite tatra bhārata 06092076c parasparaṁ samāsādya tava teṣāṁ ca saṁyuge 06092077a teṣu śrānteṣu bhagneṣu mr̥diteṣu ca bhārata 06092077c rātriḥ samabhavad ghorā nāpaśyāma tato raṇam 06092078a tato ’vahāraṁ sainyānāṁ pracakruḥ kurupāṇḍavāḥ 06092078c ghore niśāmukhe raudre vartamāne sudāruṇe 06092079a avahāraṁ tataḥ kr̥tvā sahitāḥ kurupāṇḍavāḥ 06092079c nyaviśanta yathākālaṁ gatvā svaśibiraṁ tadā 06093001 saṁjaya uvāca 06093001a tato duryodhano rājā śakuniś cāpi saubalaḥ 06093001c duḥśāsanaś ca putras te sūtaputraś ca durjayaḥ 06093002a samāgamya mahārāja mantraṁ cakrūr vivakṣitam 06093002c kathaṁ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti 06093003a tato duryodhano rājā sarvāṁs tān āha mantriṇaḥ 06093003c sūtaputraṁ samābhāṣya saubalaṁ ca mahābalam 06093004a droṇo bhīṣmaḥ kr̥paḥ śalyaḥ saumadattiś ca saṁyuge 06093004c na pārthān pratibādhante na jāne tatra kāraṇam 06093005a avadhyamānās te cāpi kṣapayanti balaṁ mama 06093005c so ’smi kṣīṇabalaḥ karṇa kṣīṇaśastraś ca saṁyuge 06093006a nikr̥taḥ pāṇḍavaiḥ śūrair avadhyair daivatair api 06093006c so ’haṁ saṁśayam āpannaḥ prakariṣye kathaṁ raṇam 06093007a tam abravīn mahārāja sūtaputro narādhipam 06093007c mā śuco bharataśreṣṭha prakariṣye priyaṁ tava 06093008a bhīṣmaḥ śāṁtanavas tūrṇam apayātu mahāraṇāt 06093008c nivr̥tte yudhi gāṅgeye nyastaśastre ca bhārata 06093009a ahaṁ pārthān haniṣyāmi sahitān sarvasomakaiḥ 06093009c paśyato yudhi bhīṣmasya śape satyena te nr̥pa 06093010a pāṇḍaveṣu dayāṁ rājan sadā bhīṣmaḥ karoti vai 06093010c aśaktaś ca raṇe bhīṣmo jetum etān mahārathān 06093011a abhimānī raṇe bhīṣmo nityaṁ cāpi raṇapriyaḥ 06093011c sa kathaṁ pāṇḍavān yuddhe jeṣyate tāta saṁgatān 06093012a sa tvaṁ śīghram ito gatvā bhīṣmasya śibiraṁ prati 06093012c anumānya raṇe bhīṣmaṁ śastraṁ nyāsaya bhārata 06093013a nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān 06093013c mayaikena raṇe rājan sasuhr̥dgaṇabāndhavān 06093014a evam uktas tu karṇena putro duryodhanas tava 06093014c abravīd bhrātaraṁ tatra duḥśāsanam idaṁ vacaḥ 06093015a anuyātraṁ yathā sajjaṁ sarvaṁ bhavati sarvataḥ 06093015c duḥśāsana tathā kṣipraṁ sarvam evopapādaya 06093016a evam uktvā tato rājan karṇam āha janeśvaraḥ 06093016c anumānya raṇe bhīṣmam ito ’haṁ dvipadāṁ varam 06093017a āgamiṣye tataḥ kṣipraṁ tvatsakāśam ariṁdama 06093017c tatas tvaṁ puruṣavyāghra prakariṣyasi saṁyugam 06093018a niṣpapāta tatas tūrṇaṁ putras tava viśāṁ pate 06093018c sahito bhrātr̥bhiḥ sarvair devair iva śatakratuḥ 06093019a tatas taṁ nr̥paśārdūlaṁ śārdūlasamavikramam 06093019c ārohayad dhayaṁ tūrṇaṁ bhrātā duḥśāsanas tadā 06093020a aṅgadī baddhamukuṭo hastābharaṇavān nr̥paḥ 06093020c dhārtarāṣṭro mahārāja vibabhau sa mahendravat 06093021a bhāṇḍīpuṣpanikāśena tapanīyanibhena ca 06093021c anuliptaḥ parārdhyena candanena sugandhinā 06093022a arajombarasaṁvītaḥ siṁhakhelagatir nr̥paḥ 06093022c śuśubhe vimalārciṣmañ śaradīva divākaraḥ 06093023a taṁ prayāntaṁ naravyāghraṁ bhīṣmasya śibiraṁ prati 06093023c anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ 06093023e bhrātaraś ca maheṣvāsās tridaśā iva vāsavam 06093024a hayān anye samāruhya gajān anye ca bhārata 06093024c rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ 06093025a āttaśastrāś ca suhr̥do rakṣaṇārthaṁ mahīpateḥ 06093025c prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi 06093026a saṁpūjyamānaḥ kurubhiḥ kauravāṇāṁ mahārathaḥ 06093026c prayayau sadanaṁ rājan gāṅgeyasya yaśasvinaḥ 06093026e anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nr̥paḥ 06093027a dakṣiṇaṁ dakṣiṇaḥ kāle saṁbhr̥tya svabhujaṁ tadā 06093027c hastihastopamaṁ śaikṣaṁ sarvaśatrunibarhaṇam 06093028a pragr̥hṇann añjalīn nr̥̄ṇām udyatān sarvatodiśam 06093028c śuśrāva madhurā vāco nānādeśanivāsinām 06093029a saṁstūyamānaḥ sūtaiś ca māgadhaiś ca mahāyaśāḥ 06093029c pūjayānaś ca tān sarvān sarvalokeśvareśvaraḥ 06093030a pradīpaiḥ kāñcanais tatra gandhatailāvasecanaiḥ 06093030c parivavrur mahātmānaṁ prajvaladbhiḥ samantataḥ 06093031a sa taiḥ parivr̥to rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ 06093031c śuśubhe candramā yukto dīptair iva mahāgrahaiḥ 06093032a kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ 06093032c protsārayantaḥ śanakais taṁ janaṁ sarvatodiśam 06093033a saṁprāpya tu tato rājā bhīṣmasya sadanaṁ śubham 06093033c avatīrya hayāc cāpi bhīṣmaṁ prāpya janeśvaraḥ 06093034a abhivādya tato bhīṣmaṁ niṣaṇṇaḥ paramāsane 06093034c kāñcane sarvatobhadre spardhyāstaraṇasaṁvr̥te 06093034e uvāca prāñjalir bhīṣmaṁ bāṣpakaṇṭho ’śrulocanaḥ 06093035a tvāṁ vayaṁ samupāśritya saṁyuge śatrusūdana 06093035c utsahema raṇe jetuṁ sendrān api surāsurān 06093036a kim u pāṇḍusutān vīrān sasuhr̥dgaṇabāndhavān 06093036c tasmād arhasi gāṅgeya kr̥pāṁ kartuṁ mayi prabho 06093036e jahi pāṇḍusutān vīrān mahendra iva dānavān 06093037a pūrvam uktaṁ mahābāho nihaniṣyāmi somakān 06093037c pāñcālān pāṇḍavaiḥ sārdhaṁ karūṣāṁś ceti bhārata 06093038a tad vacaḥ satyam evāstu jahi pārthān samāgatān 06093038c somakāṁś ca maheṣvāsān satyavāg bhava bhārata 06093039a dayayā yadi vā rājan dveṣyabhāvān mama prabho 06093039c mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān 06093040a anujānīhi samare karṇam āhavaśobhinam 06093040c sa jeṣyati raṇe pārthān sasuhr̥dgaṇabāndhavān 06093041a etāvad uktvā nr̥patiḥ putro duryodhanas tava 06093041c novāca vacanaṁ kiṁ cid bhīṣmaṁ bhīmaparākramam 06094001 saṁjaya uvāca 06094001a vākśalyais tava putreṇa so ’tividdhaḥ pitāmahaḥ 06094001c duḥkhena mahatāviṣṭo novācāpriyam aṇv api 06094002a sa dhyātvā suciraṁ kālaṁ duḥkharoṣasamanvitaḥ 06094002c śvasamāno yathā nāgaḥ praṇunno vai śalākayā 06094003a udvr̥tya cakṣuṣī kopān nirdahann iva bhārata 06094003c sadevāsuragandharvaṁ lokaṁ lokavidāṁ varaḥ 06094003e abravīt tava putraṁ tu sāmapūrvam idaṁ vacaḥ 06094004a kiṁ nu duryodhanaivaṁ māṁ vākśalyair upavidhyasi 06094004c ghaṭamānaṁ yathāśakti kurvāṇaṁ ca tava priyam 06094004e juhvānaṁ samare prāṇāṁs tavaiva hitakāmyayā 06094005a yadā tu pāṇḍavaḥ śūraḥ khāṇḍave ’gnim atarpayat 06094005c parājitya raṇe śakraṁ paryāptaṁ tan nidarśanam 06094006a yadā ca tvāṁ mahābāho gandharvair hr̥tam ojasā 06094006c amocayat pāṇḍusutaḥ paryāptaṁ tan nidarśanam 06094007a dravamāṇeṣu śūreṣu sodareṣu tathābhibho 06094007c sūtaputre ca rādheye paryāptaṁ tan nidarśanam 06094008a yac ca naḥ sahitān sarvān virāṭanagare tadā 06094008c eka eva samudyātaḥ paryāptaṁ tan nidarśanam 06094009a droṇaṁ ca yudhi saṁrabdhaṁ māṁ ca nirjitya saṁyuge 06094009c karṇaṁ ca tvāṁ ca drauṇiṁ ca kr̥paṁ ca sumahāratham 06094009e vāsāṁsi sa samādatta paryāptaṁ tan nidarśanam 06094010a nivātakavacān yuddhe vāsavenāpi durjayān 06094010c jitavān samare pārthaḥ paryāptaṁ tan nidarśanam 06094011a ko hi śakto raṇe jetuṁ pāṇḍavaṁ rabhasaṁ raṇe 06094011c tvaṁ tu mohān na jānīṣe vācyāvācyaṁ suyodhana 06094012a mumūrṣur hi naraḥ sarvān vr̥kṣān paśyati kāñcanān 06094012c tathā tvam api gāndhāre viparītāni paśyasi 06094013a svayaṁ vairaṁ mahat kr̥tvā pāṇḍavaiḥ sahasr̥ñjayaiḥ 06094013c yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava 06094014a ahaṁ tu somakān sarvān sapāñcālān samāgatān 06094014c nihaniṣye naravyāghra varjayitvā śikhaṇḍinam 06094015a tair vāhaṁ nihataḥ saṁkhye gamiṣye yamasādanam 06094015c tān vā nihatya saṁgrāme prītiṁ dāsyāmi vai tava 06094016a pūrvaṁ hi strī samutpannā śikhaṇḍī rājaveśmani 06094016c varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī 06094017a tām ahaṁ na haniṣyāmi prāṇatyāge ’pi bhārata 06094017c yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī 06094018a sukhaṁ svapihi gāndhāre śvo ’smi kartā mahāraṇam 06094018c yaj janāḥ kathayiṣyanti yāvat sthāsyati medinī 06094019a evam uktas tava suto nirjagāma janeśvara 06094019c abhivādya guruṁ mūrdhnā prayayau svaṁ niveśanam 06094020a āgamya tu tato rājā visr̥jya ca mahājanam 06094020c praviveśa tatas tūrṇaṁ kṣayaṁ śatrukṣayaṁkaraḥ 06094020e praviṣṭaḥ sa niśāṁ tāṁ ca gamayām āsa pārthivaḥ 06095001 saṁjaya uvāca 06095001a prabhātāyāṁ tu śarvaryāṁ prātar utthāya vai nr̥paḥ 06095001c rājñaḥ samājñāpayata senāṁ yojayateti ha 06095001e adya bhīṣmo raṇe kruddho nihaniṣyati somakān 06095002a duryodhanasya tac chrutvā rātrau vilapitaṁ bahu 06095002c manyamānaḥ sa taṁ rājan pratyādeśam ivātmanaḥ 06095003a nirvedaṁ paramaṁ gatvā vinindya paravācyatām 06095003c dīrghaṁ dadhyau śāṁtanavo yoddhukāmo ’rjunaṁ raṇe 06095004a iṅgitena tu taj jñātvā gāṅgeyena vicintitam 06095004c duryodhano mahārāja duḥśāsanam acodayat 06095005a duḥśāsana rathās tūrṇaṁ yujyantāṁ bhīṣmarakṣiṇaḥ 06095005c dvātriṁśat tvam anīkāni sarvāṇy evābhicodaya 06095006a idaṁ hi samanuprāptaṁ varṣapūgābhicintitam 06095006c pāṇḍavānāṁ sasainyānāṁ vadho rājyasya cāgamaḥ 06095007a tatra kāryam ahaṁ manye bhīṣmasyaivābhirakṣaṇam 06095007c sa no guptaḥ sukhāya syād dhanyāt pārthāṁś ca saṁyuge 06095008a abravīc ca viśuddhātmā nāhaṁ hanyāṁ śikhaṇḍinam 06095008c strīpūrvako hy asau jātas tasmād varjyo raṇe mayā 06095009a lokas tad veda yad ahaṁ pituḥ priyacikīrṣayā 06095009c rājyaṁ sphītaṁ mahābāho striyaś ca tyaktavān purā 06095010a naiva cāhaṁ striyaṁ jātu na strīpūrvaṁ kathaṁ cana 06095010c hanyāṁ yudhi naraśreṣṭha satyam etad bravīmi te 06095011a ayaṁ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ 06095011c udyoge kathitaṁ yat tat tathā jātā śikhaṇḍinī 06095012a kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata 06095012c tasyāhaṁ pramukhe bāṇān na muñceyaṁ kathaṁ cana 06095013a yuddhe tu kṣatriyāṁs tāta pāṇḍavānāṁ jayaiṣiṇaḥ 06095013c sarvān anyān haniṣyāmi saṁprāptān bāṇagocarān 06095014a evaṁ māṁ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit 06095014c tatra sarvātmanā manye bhīṣmasyaivābhipālanam 06095015a arakṣyamāṇaṁ hi vr̥ko hanyāt siṁhaṁ mahāvane 06095015c mā vr̥keṇeva śārdūlaṁ ghātayema śikhaṇḍinā 06095016a mātulaḥ śakuniḥ śalyaḥ kr̥po droṇo viviṁśatiḥ 06095016c yattā rakṣantu gāṅgeyaṁ tasmin gupte dhruvo jayaḥ 06095017a etac chrutvā tu rājāno duryodhanavacas tadā 06095017c sarvato rathavaṁśena gāṅgeyaṁ paryavārayan 06095018a putrāś ca tava gāṅgeyaṁ parivārya yayur mudā 06095018c kampayanto bhuvaṁ dyāṁ ca kṣobhayantaś ca pāṇḍavān 06095019a tai rathaiś ca susaṁyuktair dantibhiś ca mahārathāḥ 06095019c parivārya raṇe bhīṣmaṁ daṁśitāḥ samavasthitāḥ 06095020a yathā devāsure yuddhe tridaśā vajradhāriṇam 06095020c sarve te sma vyatiṣṭhanta rakṣantas taṁ mahāratham 06095021a tato duryodhano rājā punar bhrātaram abravīt 06095021c savyaṁ cakraṁ yudhāmanyur uttamaujāś ca dakṣiṇam 06095021e goptārāv arjunasyaitāv arjuno ’pi śikhaṇḍinaḥ 06095022a sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ 06095022c yathā bhīṣmaṁ na no hanyād duḥśāsana tathā kuru 06095023a bhrātus tad vacanaṁ śrutvā putro duḥśāsanas tava 06095023c bhīṣmaṁ pramukhataḥ kr̥tvā prayayau senayā saha 06095024a bhīṣmaṁ tu rathavaṁśena dr̥ṣṭvā tam abhisaṁvr̥tam 06095024c arjuno rathināṁ śreṣṭho dhr̥ṣṭadyumnam uvāca ha 06095025a śikhaṇḍinaṁ naravyāghra bhīṣmasya pramukhe ’nagha 06095025c sthāpayasvādya pāñcālya tasya goptāham apy uta 06095026a tataḥ śāṁtanavo bhīṣmo niryayau senayā saha 06095026c vyūhaṁ cāvyūhata mahat sarvatobhadram āhave 06095027a kr̥paś ca kr̥tavarmā ca śaibyaś caiva mahārathaḥ 06095027c śakuniḥ saindhavaś caiva kāmbojaś ca sudakṣiṇaḥ 06095028a bhīṣmeṇa sahitāḥ sarve putraiś ca tava bhārata 06095028c agrataḥ sarvasainyānāṁ vyūhasya pramukhe sthitāḥ 06095029a droṇo bhūriśravāḥ śalyo bhagadattaś ca māriṣa 06095029c dakṣiṇaṁ pakṣam āśritya sthitā vyūhasya daṁśitāḥ 06095030a aśvatthāmā somadatta āvantyau ca mahārathau 06095030c mahatyā senayā yuktā vāmaṁ pakṣam apālayan 06095031a duryodhano mahārāja trigartaiḥ sarvato vr̥taḥ 06095031c vyūhamadhye sthito rājan pāṇḍavān prati bhārata 06095032a alambuso rathaśreṣṭhaḥ śrutāyuś ca mahārathaḥ 06095032c pr̥ṣṭhataḥ sarvasainyānāṁ sthitau vyūhasya daṁśitau 06095033a evam ete tadā vyūhaṁ kr̥tvā bhārata tāvakāḥ 06095033c saṁnaddhāḥ samadr̥śyanta pratapanta ivāgnayaḥ 06095034a tathā yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ 06095034c nakulaḥ sahadevaś ca mādrīputrāv ubhāv api 06095034e agrataḥ sarvasainyānāṁ sthitā vyūhasya daṁśitāḥ 06095035a dhr̥ṣṭadyumno virāṭaś ca sātyakiś ca mahārathaḥ 06095035c sthitāḥ sainyena mahatā parānīkavināśanāḥ 06095036a śikhaṇḍī vijayaś caiva rākṣasaś ca ghaṭotkacaḥ 06095036c cekitāno mahābāhuḥ kuntibhojaś ca vīryavān 06095036e sthitā raṇe mahārāja mahatyā senayā vr̥tāḥ 06095037a abhimanyur maheṣvāso drupadaś ca mahārathaḥ 06095037c kekayā bhrātaraḥ pañca sthitā yuddhāya daṁśitāḥ 06095038a evaṁ te ’pi mahāvyūhaṁ prativyūhya sudurjayam 06095038c pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa 06095039a tāvakās tu raṇe yattāḥ sahasenā narādhipāḥ 06095039c abhyudyayū raṇe pārthān bhīṣmaṁ kr̥tvāgrato nr̥pa 06095040a tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ 06095040c bhīṣmaṁ yuddhapariprepsuṁ saṁgrāme vijigīṣavaḥ 06095041a kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ 06095041c bherīmr̥daṅgapaṇavān nādayantaś ca puṣkarān 06095041e pāṇḍavā abhyadhāvanta nadanto bhairavān ravān 06095042a bherīmr̥daṅgaśaṅkhānāṁ dundubhīnāṁ ca nisvanaiḥ 06095042c utkruṣṭasiṁhanādaiś ca valgitaiś ca pr̥thagvidhaiḥ 06095043a vayaṁ pratinadantas tān abhyagacchāma satvarāḥ 06095043c sahasaivābhisaṁkruddhās tadāsīt tumulaṁ mahat 06095044a tato ’nyonyaṁ pradhāvantaḥ saṁprahāraṁ pracakrire 06095044c tataḥ śabdena mahatā pracakampe vasuṁdharā 06095045a pakṣiṇaś ca mahāghoraṁ vyāharanto vibabhramuḥ 06095045c saprabhaś coditaḥ sūryo niṣprabhaḥ samapadyata 06095046a vavuś ca tumulā vātāḥ śaṁsantaḥ sumahad bhayam 06095046c ghorāś ca ghoranirhrādāḥ śivās tatra vavāśire 06095046e vedayantyo mahārāja mahad vaiśasam āgatam 06095047a diśaḥ prajvalitā rājan pāṁsuvarṣaṁ papāta ca 06095047c rudhireṇa samunmiśram asthivarṣaṁ tathaiva ca 06095048a rudatāṁ vāhanānāṁ ca netrebhyaḥ prāpataj jalam 06095048c susruvuś ca śakr̥nmūtraṁ pradhyāyanto viśāṁ pate 06095049a antarhitā mahānādāḥ śrūyante bharatarṣabha 06095049c rakṣasāṁ puruṣādānāṁ nadatāṁ bhairavān ravān 06095050a saṁpatantaḥ sma dr̥śyante gomāyubakavāyasāḥ 06095050c śvānaś ca vividhair nādair bhaṣantas tatra tasthire 06095051a jvalitāś ca maholkā vai samāhatya divākaram 06095051c nipetuḥ sahasā bhūmau vedayānā mahad bhayam 06095052a mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ 06095052c prakāśire śaṅkhamr̥daṅganisvanaiḥ; prakampitānīva vanāni vāyunā 06095053a narendranāgāśvasamākulānām; abhyāyatīnām aśive muhūrte 06095053c babhūva ghoṣas tumulaś camūnāṁ; vātoddhutānām iva sāgarāṇām 06096001 saṁjaya uvāca 06096001a abhimanyū rathodāraḥ piśaṅgais turagottamaiḥ 06096001c abhidudrāva tejasvī duryodhanabalaṁ mahat 06096001e vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ 06096002a na śekuḥ samare kruddhaṁ saubhadram arisūdanam 06096002c śastraughiṇaṁ gāhamānaṁ senāsāgaram akṣayam 06096002e nivārayitum apy ājau tvadīyāḥ kurupuṁgavāḥ 06096003a tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ 06096003c kṣatriyān anayañ śūrān pretarājaniveśanam 06096004a yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān 06096004c saubhadraḥ samare kruddhaḥ preṣayām āsa sāyakān 06096005a rathinaṁ ca rathāt tūrṇaṁ hayapr̥ṣṭhāc ca sādinam 06096005c gajārohāṁś ca sagajān pātayām āsa phālguniḥ 06096006a tasya tat kurvataḥ karma mahat saṁkhye ’dbhutaṁ nr̥pāḥ 06096006c pūjayāṁ cakrire hr̥ṣṭāḥ praśaśaṁsuś ca phālgunim 06096007a tāny anīkāni saubhadro drāvayan bahv aśobhata 06096007c tūlarāśim ivādhūya mārutaḥ sarvatodiśam 06096008a tena vidrāvyamāṇāni tava sainyāni bhārata 06096008c trātāraṁ nādhyagacchanta paṅke magnā iva dvipāḥ 06096009a vidrāvya sarvasainyāni tāvakāni narottamaḥ 06096009c abhimanyuḥ sthito rājan vidhūmo ’gnir iva jvalan 06096010a na cainaṁ tāvakāḥ sarve viṣehur arighātinam 06096010c pradīptaṁ pāvakaṁ yadvat pataṁgāḥ kālacoditāḥ 06096011a praharan sarvaśatrubhyaḥ pāṇḍavānāṁ mahārathaḥ 06096011c adr̥śyata maheṣvāsaḥ savajra iva vajrabhr̥t 06096012a hemapr̥ṣṭhaṁ dhanuś cāsya dadr̥śe carato diśaḥ 06096012c toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ 06096013a śarāś ca niśitāḥ pītā niścaranti sma saṁyuge 06096013c vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ 06096014a tathaiva caratas tasya saubhadrasya mahātmanaḥ 06096014c rathena meghaghoṣeṇa dadr̥śur nāntaraṁ janāḥ 06096015a mohayitvā kr̥paṁ droṇaṁ drauṇiṁ ca sa br̥hadbalam 06096015c saindhavaṁ ca maheṣvāsaṁ vyacaral laghu suṣṭhu ca 06096016a maṇḍalīkr̥tam evāsya dhanuḥ paśyāma māriṣa 06096016c sūryamaṇḍalasaṁkāśaṁ tapatas tava vāhinīm 06096017a taṁ dr̥ṣṭvā kṣatriyāḥ śūrāḥ pratapantaṁ śarārcibhiḥ 06096017c dviphalgunam imaṁ lokaṁ menire tasya karmabhiḥ 06096018a tenārditā mahārāja bhāratī sā mahācamūḥ 06096018c babhrāma tatra tatraiva yoṣin madavaśād iva 06096019a drāvayitvā ca tat sainyaṁ kampayitvā mahārathān 06096019c nandayām āsa suhr̥do mayaṁ jitveva vāsavaḥ 06096020a tena vidrāvyamāṇāni tava sainyāni saṁyuge 06096020c cakrur ārtasvaraṁ ghoraṁ parjanyaninadopamam 06096021a taṁ śrutvā ninadaṁ ghoraṁ tava sainyasya māriṣa 06096021c mārutoddhūtavegasya samudrasyeva parvaṇi 06096021e duryodhanas tadā rājā ārśyaśr̥ṅgim abhāṣata 06096022a eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ 06096022c camūṁ drāvayate krodhād vr̥tro devacamūm iva 06096023a tasya nānyaṁ prapaśyāmi saṁyuge bheṣajaṁ mahat 06096023c r̥te tvāṁ rākṣasaśreṣṭha sarvavidyāsu pāragam 06096024a sa gatvā tvaritaṁ vīraṁ jahi saubhadram āhave 06096024c vayaṁ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ 06096025a sa evam ukto balavān rākṣasendraḥ pratāpavān 06096025c prayayau samare tūrṇaṁ tava putrasya śāsanāt 06096025e nardamāno mahānādaṁ prāvr̥ṣīva balāhakaḥ 06096026a tasya śabdena mahatā pāṇḍavānāṁ mahad balam 06096026c prācalat sarvato rājan pūryamāṇa ivārṇavaḥ 06096027a bahavaś ca narā rājaṁs tasya nādena bhīṣitāḥ 06096027c priyān prāṇān parityajya nipetur dharaṇītale 06096028a kārṣṇiś cāpi mudā yuktaḥ pragr̥hītaśarāsanaḥ 06096028c nr̥tyann iva rathopasthe tad rakṣaḥ samupādravat 06096029a tataḥ sa rākṣasaḥ kruddhaḥ saṁprāpyaivārjuniṁ raṇe 06096029c nātidūre sthitas tasya drāvayām āsa vai camūm 06096030a sā vadhyamānā samare pāṇḍavānāṁ mahācamūḥ 06096030c pratyudyayau raṇe rakṣo devasenā yathā balim 06096031a vimardaḥ sumahān āsīt tasya sainyasya māriṣa 06096031c rakṣasā ghorarūpeṇa vadhyamānasya saṁyuge 06096032a tataḥ śarasahasrais tāṁ pāṇḍavānāṁ mahācamūm 06096032c vyadrāvayad raṇe rakṣo darśayad vai parākramam 06096033a sā vadhyamānā ca tathā pāṇḍavānām anīkinī 06096033c rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt 06096034a tāṁ pramr̥dya tataḥ senāṁ padminīṁ vāraṇo yathā 06096034c tato ’bhidudrāva raṇe draupadeyān mahābalān 06096035a te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ 06096035c rākṣasaṁ dudruvuḥ sarve grahāḥ pañca yathā ravim 06096036a vīryavadbhis tatas tais tu pīḍito rākṣasottamaḥ 06096036c yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ 06096037a prativindhyas tato rakṣo bibheda niśitaiḥ śaraiḥ 06096037c sarvapāraśavais tūrṇam akuṇṭhāgrair mahābalaḥ 06096038a sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ 06096038c marīcibhir ivārkasya saṁsyūto jalado mahān 06096039a viṣaktaiḥ sa śaraiś cāpi tapanīyaparicchadaiḥ 06096039c ārśyaśr̥ṅgir babhau rājan dīptaśr̥ṅga ivācalaḥ 06096040a tatas te bhrātaraḥ pañca rākṣasendraṁ mahāhave 06096040c vivyadhur niśitair bāṇais tapanīyavibhūṣitaiḥ 06096041a sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva 06096041c alambuso bhr̥śaṁ rājan nāgendra iva cukrudhe 06096042a so ’tividdho mahārāja muhūrtam atha māriṣa 06096042c praviveśa tamo dīrghaṁ pīḍitas tair mahārathaiḥ 06096043a pratilabhya tataḥ saṁjñāṁ krodhena dviguṇīkr̥taḥ 06096043c ciccheda sāyakais teṣāṁ dhvajāṁś caiva dhanūṁṣi ca 06096044a ekaikaṁ ca tribhir bāṇair ājaghāna smayann iva 06096044c alambuso rathopasthe nr̥tyann iva mahārathaḥ 06096045a tvaramāṇaś ca saṁkruddho hayāṁs teṣāṁ mahātmanām 06096045c jaghāna rākṣasaḥ kruddhaḥ sārathīṁś ca mahābalaḥ 06096046a bibheda ca susaṁhr̥ṣṭaḥ punaś cainān susaṁśitaiḥ 06096046c śarair bahuvidhākāraiḥ śataśo ’tha sahasraśaḥ 06096047a virathāṁś ca maheṣvāsān kr̥tvā tatra sa rākṣasaḥ 06096047c abhidudrāva vegena hantukāmo niśācaraḥ 06096048a tān arditān raṇe tena rākṣasena durātmanā 06096048c dr̥ṣṭvārjunasutaḥ saṁkhye rākṣasaṁ samupādravat 06096049a tayoḥ samabhavad yuddhaṁ vr̥travāsavayor iva 06096049c dadr̥śus tāvakāḥ sarve pāṇḍavāś ca mahārathāḥ 06096050a tau sametau mahāyuddhe krodhadīptau parasparam 06096050c mahābalau mahārāja krodhasaṁraktalocanau 06096050e parasparam avekṣetāṁ kālānalasamau yudhi 06096051a tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ 06096051c yathā devāsure yuddhe śakraśambarayor iva 06097001 dhr̥tarāṣṭra uvāca 06097001a ārjuniṁ samare śūraṁ vinighnantaṁ mahāratham 06097001c alambusaḥ kathaṁ yuddhe pratyayudhyata saṁjaya 06097002a ārśyaśr̥ṅgiṁ kathaṁ cāpi saubhadraḥ paravīrahā 06097002c tan mamācakṣva tattvena yathā vr̥ttaṁ sma saṁyuge 06097003a dhanaṁjayaś ca kiṁ cakre mama sainyeṣu saṁjaya 06097003c bhīmo vā balināṁ śreṣṭho rākṣaso vā ghaṭotkacaḥ 06097004a nakulaḥ sahadevo vā sātyakir vā mahārathaḥ 06097004c etad ācakṣva me sarvaṁ kuśalo hy asi saṁjaya 06097005 saṁjaya uvāca 06097005a hanta te ’haṁ pravakṣyāmi saṁgrāmaṁ lomaharṣaṇam 06097005c yathābhūd rākṣasendrasya saubhadrasya ca māriṣa 06097006a arjunaś ca yathā saṁkhye bhīmasenaś ca pāṇḍavaḥ 06097006c nakulaḥ sahadevaś ca raṇe cakruḥ parākramam 06097007a tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ 06097007c adbhutāni vicitrāṇi cakruḥ karmāṇy abhītavat 06097008a alambusas tu samare abhimanyuṁ mahāratham 06097008c vinadya sumahānādaṁ tarjayitvā muhur muhuḥ 06097008e abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt 06097009a saubhadro ’pi raṇe rājan siṁhavad vinadan muhuḥ 06097009c ārśyaśr̥ṅgiṁ maheṣvāsaṁ pitur atyantavairiṇam 06097010a tataḥ sameyatuḥ saṁkhye tvaritau nararākṣasau 06097010c rathābhyāṁ rathināṁ śreṣṭhau yathā vai devadānavau 06097010e māyāvī rākṣasaśreṣṭho divyāstrajñaś ca phālguniḥ 06097011a tataḥ kārṣṇir mahārāja niśitaiḥ sāyakais tribhiḥ 06097011c ārśyaśr̥ṅgiṁ raṇe viddhvā punar vivyādha pañcabhiḥ 06097012a alambuso ’pi saṁkruddhaḥ kārṣṇiṁ navabhir āśugaiḥ 06097012c hr̥di vivyādha vegena tottrair iva mahādvipam 06097013a tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ 06097013c arjunasya sutaṁ saṁkhye pīḍayām āsa bhārata 06097014a abhimanyus tataḥ kruddho navatiṁ nataparvaṇām 06097014c cikṣepa niśitān bāṇān rākṣasasya mahorasi 06097015a te tasya viviśus tūrṇaṁ kāyaṁ nirbhidya marmaṇi 06097015c sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ 06097015e puṣpitaiḥ kiṁśukai rājan saṁstīrṇa iva parvataḥ 06097016a sa dhārayañ śarān hemapuṅkhān api mahābalaḥ 06097016c vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ 06097017a tataḥ kruddho mahārāja ārśyaśr̥ṅgir mahābalaḥ 06097017c mahendrapratimaṁ kārṣṇiṁ chādayām āsa patribhiḥ 06097018a tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ 06097018c abhimanyuṁ vinirbhidya prāviśan dharaṇītalam 06097019a tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ 06097019c alambusaṁ vinirbhidya prāviśanta dharātalam 06097020a saubhadras tu raṇe rakṣaḥ śaraiḥ saṁnataparvabhiḥ 06097020c cakre vimukham āsādya mayaṁ śakra ivāhave 06097021a vimukhaṁ ca tato rakṣo vadhyamānaṁ raṇe ’riṇā 06097021c prāduścakre mahāmāyāṁ tāmasīṁ paratāpanaḥ 06097022a tatas te tamasā sarve hr̥tā hy āsan mahītale 06097022c nābhimanyum apaśyanta naiva svān na parān raṇe 06097023a abhimanyuś ca tad dr̥ṣṭvā ghorarūpaṁ mahat tamaḥ 06097023c prāduścakre ’stram atyugraṁ bhāskaraṁ kurunandanaḥ 06097024a tataḥ prakāśam abhavaj jagat sarvaṁ mahīpate 06097024c tāṁ cāpi jaghnivān māyāṁ rākṣasasya durātmanaḥ 06097025a saṁkruddhaś ca mahāvīryo rākṣasendraṁ narottamaḥ 06097025c chādayām āsa samare śaraiḥ saṁnataparvabhiḥ 06097026a bahvīs tathānyā māyāś ca prayuktās tena rakṣasā 06097026c sarvāstravid ameyātmā vārayām āsa phālguniḥ 06097027a hatamāyaṁ tato rakṣo vadhyamānaṁ ca sāyakaiḥ 06097027c rathaṁ tatraiva saṁtyajya prādravan mahato bhayāt 06097028a tasmin vinirjite tūrṇaṁ kūṭayodhini rākṣase 06097028c ārjuniḥ samare sainyaṁ tāvakaṁ saṁmamarda ha 06097028e madāndho vanyanāgendraḥ sapadmāṁ padminīm iva 06097029a tataḥ śāṁtanavo bhīṣmaḥ sainyaṁ dr̥ṣṭvābhividrutam 06097029c mahatā rathavaṁśena saubhadraṁ paryavārayat 06097030a koṣṭhakīkr̥tya taṁ vīraṁ dhārtarāṣṭrā mahārathāḥ 06097030c ekaṁ subahavo yuddhe tatakṣuḥ sāyakair dr̥ḍham 06097031a sa teṣāṁ rathināṁ vīraḥ pitus tulyaparākramaḥ 06097031c sadr̥śo vāsudevasya vikrameṇa balena ca 06097032a ubhayoḥ sadr̥śaṁ karma sa pitur mātulasya ca 06097032c raṇe bahuvidhaṁ cakre sarvaśastrabhr̥tāṁ varaḥ 06097033a tato dhanaṁjayo rājan vinighnaṁs tava sainikān 06097033c āsasāda raṇe bhīṣmaṁ putraprepsur amarṣaṇaḥ 06097034a tathaiva samare rājan pitā devavratas tava 06097034c āsasāda raṇe pārthaṁ svarbhānur iva bhāskaram 06097035a tataḥ sarathanāgāśvāḥ putrās tava viśāṁ pate 06097035c parivavrū raṇe bhīṣmaṁ jugupuś ca samantataḥ 06097036a tathaiva pāṇḍavā rājan parivārya dhanaṁjayam 06097036c raṇāya mahate yuktā daṁśitā bharatarṣabha 06097037a śāradvatas tato rājan bhīṣmasya pramukhe sthitam 06097037c arjunaṁ pañcaviṁśatyā sāyakānāṁ samācinot 06097038a pratyudgamyātha vivyādha sātyakis taṁ śitaiḥ śaraiḥ 06097038c pāṇḍavapriyakāmārthaṁ śārdūla iva kuñjaram 06097039a gautamo ’pi tvarāyukto mādhavaṁ navabhiḥ śaraiḥ 06097039c hr̥di vivyādha saṁkruddhaḥ kaṅkapatraparicchadaiḥ 06097040a śaineyo ’pi tataḥ kruddho bhr̥śaṁ viddho mahārathaḥ 06097040c gautamāntakaraṁ ghoraṁ samādatta śilīmukham 06097041a tam āpatantaṁ vegena śakrāśanisamadyutim 06097041c dvidhā ciccheda saṁkruddho drauṇiḥ paramakopanaḥ 06097042a samutsr̥jyātha śaineyo gautamaṁ rathināṁ varam 06097042c abhyadravad raṇe drauṇiṁ rāhuḥ khe śaśinaṁ yathā 06097043a tasya droṇasutaś cāpaṁ dvidhā ciccheda bhārata 06097043c athainaṁ chinnadhanvānaṁ tāḍayām āsa sāyakaiḥ 06097044a so ’nyat kārmukam ādāya śatrughnaṁ bhārasādhanam 06097044c drauṇiṁ ṣaṣṭyā mahārāja bāhvor urasi cārpayat 06097045a sa viddho vyathitaś caiva muhūrtaṁ kaśmalāyutaḥ 06097045c niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ 06097046a pratilabhya tataḥ saṁjñāṁ droṇaputraḥ pratāpavān 06097046c vārṣṇeyaṁ samare kruddho nārācena samardayat 06097047a śaineyaṁ sa tu nirbhidya prāviśad dharaṇītalam 06097047c vasantakāle balavān bilaṁ sarpaśiśur yathā 06097048a tato ’pareṇa bhallena mādhavasya dhvajottamam 06097048c ciccheda samare drauṇiḥ siṁhanādaṁ nanāda ca 06097049a punaś cainaṁ śarair ghoraiś chādayām āsa bhārata 06097049c nidāghānte mahārāja yathā megho divākaram 06097050a sātyakiś ca mahārāja śarajālaṁ nihatya tat 06097050c drauṇim abhyapatat tūrṇaṁ śarajālair anekadhā 06097051a tāpayām āsa ca drauṇiṁ śaineyaḥ paravīrahā 06097051c vimukto meghajālena yathaiva tapanas tathā 06097052a śarāṇāṁ ca sahasreṇa punar enaṁ samudyatam 06097052c sātyakiś chādayām āsa nanāda ca mahābalaḥ 06097053a dr̥ṣṭvā putraṁ tathā grastaṁ rāhuṇeva niśākaram 06097053c abhyadravata śaineyaṁ bhāradvājaḥ pratāpavān 06097054a vivyādha ca pr̥ṣatkena sutīkṣṇena mahāmr̥dhe 06097054c parīpsan svasutaṁ rājan vārṣṇeyenābhitāpitam 06097055a sātyakis tu raṇe jitvā guruputraṁ mahāratham 06097055c droṇaṁ vivyādha viṁśatyā sarvapāraśavaiḥ śaraiḥ 06097056a tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ 06097056c abhyadravad raṇe kruddho droṇaṁ prati mahārathaḥ 06097057a tato droṇaś ca pārthaś ca sameyātāṁ mahāmr̥dhe 06097057c yathā budhaś ca śukraś ca mahārāja nabhastale 06098001 dhr̥tarāṣṭra uvāca 06098001a kathaṁ droṇo maheṣvāsaḥ pāṇḍavaś ca dhanaṁjayaḥ 06098001c samīyatū raṇe śūrau tan mamācakṣva saṁjaya 06098002a priyo hi pāṇḍavo nityaṁ bhāradvājasya dhīmataḥ 06098002c ācāryaś ca raṇe nityaṁ priyaḥ pārthasya saṁjaya 06098003a tāv ubhau rathinau saṁkhye dr̥ptau siṁhāv ivotkaṭau 06098003c kathaṁ samīyatur yuddhe bhāradvājadhanaṁjayau 06098004 saṁjaya uvāca 06098004a na droṇaḥ samare pārthaṁ jānīte priyam ātmanaḥ 06098004c kṣatradharmaṁ puraskr̥tya pārtho vā gurum āhave 06098005a na kṣatriyā raṇe rājan varjayanti parasparam 06098005c nirmaryādaṁ hi yudhyante pitr̥bhir bhrātr̥bhiḥ saha 06098006a raṇe bhārata pārthena droṇo viddhas tribhiḥ śaraiḥ 06098006c nācintayata tān bāṇān pārthacāpacyutān yudhi 06098007a śaravr̥ṣṭyā punaḥ pārthaś chādayām āsa taṁ raṇe 06098007c prajajvāla ca roṣeṇa gahane ’gnir ivotthitaḥ 06098008a tato ’rjunaṁ raṇe droṇaḥ śaraiḥ saṁnataparvabhiḥ 06098008c vārayām āsa rājendra nacirād iva bhārata 06098009a tato duryodhano rājā suśarmāṇam acodayat 06098009c droṇasya samare rājan pārṣṇigrahaṇakāraṇāt 06098010a trigartarāḍ api kruddho bhr̥śam āyamya kārmukam 06098010c chādayām āsa samare pārthaṁ bāṇair ayomukhaiḥ 06098011a tābhyāṁ muktāḥ śarā rājann antarikṣe virejire 06098011c haṁsā iva mahārāja śaratkāle nabhastale 06098012a te śarāḥ prāpya kaunteyaṁ samastā viviśuḥ prabho 06098012c phalabhāranataṁ yadvat svāduvr̥kṣaṁ vihaṁgamāḥ 06098013a arjunas tu raṇe nādaṁ vinadya rathināṁ varaḥ 06098013c trigartarājaṁ samare saputraṁ vivyadhe śaraiḥ 06098014a te vadhyamānāḥ pārthena kāleneva yugakṣaye 06098014c pārtham evābhyavartanta maraṇe kr̥taniścayāḥ 06098014e mumucuḥ śaravr̥ṣṭiṁ ca pāṇḍavasya rathaṁ prati 06098015a śaravr̥ṣṭiṁ tatas tāṁ tu śaravarṣeṇa pāṇḍavaḥ 06098015c pratijagrāha rājendra toyavr̥ṣṭim ivācalaḥ 06098016a tatrādbhutam apaśyāma bībhatsor hastalāghavam 06098016c vimuktāṁ bahubhiḥ śūraiḥ śastravr̥ṣṭiṁ durāsadām 06098017a yad eko vārayām āsa māruto ’bhragaṇān iva 06098017c karmaṇā tena pārthasya tutuṣur devadānavāḥ 06098018a atha kruddho raṇe pārthas trigartān prati bhārata 06098018c mumocāstraṁ mahārāja vāyavyaṁ pr̥tanāmukhe 06098019a prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam 06098019c pātayan vai tarugaṇān vinighnaṁś caiva sainikān 06098020a tato droṇo ’bhivīkṣyaiva vāyavyāstraṁ sudāruṇam 06098020c śailam anyan mahārāja ghoram astraṁ mumoca ha 06098021a droṇena yudhi nirmukte tasminn astre mahāmr̥dhe 06098021c praśaśāma tato vāyuḥ prasannāś cābhavan diśaḥ 06098022a tataḥ pāṇḍusuto vīras trigartasya rathavrajān 06098022c nirutsāhān raṇe cakre vimukhān viparākramān 06098023a tato duryodhano rājā kr̥paś ca rathināṁ varaḥ 06098023c aśvatthāmā tataḥ śalyaḥ kāmbojaś ca sudakṣiṇaḥ 06098024a vindānuvindāv āvantyau bāhlikaś ca sabāhlikaḥ 06098024c mahatā rathavaṁśena pārthasyāvārayan diśaḥ 06098025a tathaiva bhagadattaś ca śrutāyuś ca mahābalaḥ 06098025c gajānīkena bhīmasya tāv avārayatāṁ diśaḥ 06098026a bhūriśravāḥ śalaś caiva saubalaś ca viśāṁ pate 06098026c śaraughair vividhais tūrṇaṁ mādrīputrāv avārayan 06098027a bhīṣmas tu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ 06098027c yudhiṣṭhiraṁ samāsādya sarvataḥ paryavārayat 06098028a āpatantaṁ gajānīkaṁ dr̥ṣṭvā pārtho vr̥kodaraḥ 06098028c lelihan sr̥kkiṇī vīro mr̥garāḍ iva kānane 06098029a tatas tu rathināṁ śreṣṭho gadāṁ gr̥hya mahāhave 06098029c avaplutya rathāt tūrṇaṁ tava sainyam abhīṣayat 06098030a tam udvīkṣya gadāhastaṁ tatas te gajasādinaḥ 06098030c parivavrū raṇe yattā bhīmasenaṁ samantataḥ 06098031a gajamadhyam anuprāptaḥ pāṇḍavaś ca vyarājata 06098031c meghajālasya mahato yathā madhyagato raviḥ 06098032a vyadhamat sa gajānīkaṁ gadayā pāṇḍavarṣabhaḥ 06098032c mahābhrajālam atulaṁ mātariśveva saṁtatam 06098033a te vadhyamānā balinā bhīmasenena dantinaḥ 06098033c ārtanādaṁ raṇe cakrur garjanto jaladā iva 06098034a bahudhā dāritaś caiva viṣāṇais tatra dantibhiḥ 06098034c phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani 06098035a viṣāṇe dantinaṁ gr̥hya nirviṣāṇam athākarot 06098035c viṣāṇena ca tenaiva kumbhe ’bhyāhatya dantinam 06098035e pātayām āsa samare daṇḍahasta ivāntakaḥ 06098036a śoṇitāktāṁ gadāṁ bibhran medomajjākr̥tacchaviḥ 06098036c kr̥tāṅgadaḥ śoṇitena rudravat pratyadr̥śyata 06098037a evaṁ te vadhyamānās tu hataśeṣā mahāgajāḥ 06098037c prādravanta diśo rājan vimr̥dnantaḥ svakaṁ balam 06098038a dravadbhis tair mahānāgaiḥ samantād bharatarṣabha 06098038c duryodhanabalaṁ sarvaṁ punar āsīt parāṅmukham 06099001 saṁjaya uvāca 06099001a madhyāhne tu mahārāja saṁgrāmaḥ samapadyata 06099001c lokakṣayakaro raudro bhīṣmasya saha somakaiḥ 06099002a gāṅgeyo rathināṁ śreṣṭhaḥ pāṇḍavānām anīkinīm 06099002c vyadhaman niśitair bāṇaiḥ śataśo ’tha sahasraśaḥ 06099003a saṁmamarda ca tat sainyaṁ pitā devavratas tava 06099003c dhānyānām iva lūnānāṁ prakaraṁ gogaṇā iva 06099004a dhr̥ṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadas tathā 06099004c bhīṣmam āsādya samare śarair jaghnur mahāratham 06099005a dhr̥ṣṭadyumnaṁ tato viddhvā virāṭaṁ ca tribhiḥ śaraiḥ 06099005c drupadasya ca nārācaṁ preṣayām āsa bhārata 06099006a tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā 06099006c cukrudhuḥ samare rājan pādaspr̥ṣṭā ivoragāḥ 06099007a śikhaṇḍī taṁ ca vivyādha bharatānāṁ pitāmaham 06099007c strīmayaṁ manasā dhyātvā nāsmai prāharad acyutaḥ 06099008a dhr̥ṣṭadyumnas tu samare krodhād agnir iva jvalan 06099008c pitāmahaṁ tribhir bāṇair bāhvor urasi cārpayat 06099009a drupadaḥ pañcaviṁśatyā virāṭo daśabhiḥ śaraiḥ 06099009c śikhaṇḍī pañcaviṁśatyā bhīṣmaṁ vivyādha sāyakaiḥ 06099010a so ’tividdho mahārāja bhīṣmaḥ saṁkhye mahātmabhiḥ 06099010c vasante puṣpaśabalo raktāśoka ivābabhau 06099011a tān pratyavidhyad gāṅgeyas tribhis tribhir ajihmagaiḥ 06099011c drupadasya ca bhallena dhanuś ciccheda māriṣa 06099012a so ’nyat kārmukam ādāya bhīṣmaṁ vivyādha pañcabhiḥ 06099012c sārathiṁ ca tribhir bāṇaiḥ suśitai raṇamūrdhani 06099013a tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ 06099013c kekayā bhrātaraḥ pañca sātyakiś caiva sātvataḥ 06099014a abhyadravanta gāṅgeyaṁ yudhiṣṭhirahitepsayā 06099014c rirakṣiṣantaḥ pāñcālyaṁ dhr̥ṣṭadyumnamukhān raṇe 06099015a tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ 06099015c pratyudyayuḥ pāṇḍusenāṁ sahasainyā narādhipa 06099016a tatrāsīt sumahad yuddhaṁ tava teṣāṁ ca saṁkulam 06099016c narāśvarathanāgānāṁ yamarāṣṭravivardhanam 06099017a rathī rathinam āsādya prāhiṇod yamasādanam 06099017c tathetarān samāsādya naranāgāśvasādinaḥ 06099018a anayan paralokāya śaraiḥ saṁnataparvabhiḥ 06099018c astraiś ca vividhair ghorais tatra tatra viśāṁ pate 06099019a rathāś ca rathibhir hīnā hatasārathayas tathā 06099019c vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ 06099020a mardamānā narān rājan hayāṁś ca subahūn raṇe 06099020c vātāyamānā dr̥śyante gandharvanagaropamāḥ 06099021a rathinaś ca rathair hīnā varmiṇas tejasā yutāḥ 06099021c kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ 06099022a devaputrasamā rūpe śaurye śakrasamā yudhi 06099022c r̥ddhyā vaiśravaṇaṁ cāti nayena ca br̥haspatim 06099023a sarvalokeśvarāḥ śūrās tatra tatra viśāṁ pate 06099023c vipradrutā vyadr̥śyanta prākr̥tā iva mānavāḥ 06099024a dantinaś ca naraśreṣṭha vihīnā varasādibhiḥ 06099024c mr̥dnantaḥ svāny anīkāni saṁpetuḥ sarvaśabdagāḥ 06099025a varmabhiś cāmaraiś chatraiḥ patākābhiś ca māriṣa 06099025c kakṣyābhir atha tottraiś ca ghaṇṭābhis tomarais tathā 06099026a viśīrṇair vipradhāvanto dr̥śyante sma diśo daśa 06099026c nagameghapratīkāśair jaladodayanisvanaiḥ 06099027a tathaiva dantibhir hīnān gajārohān viśāṁ pate 06099027c pradhāvanto ’nvapaśyāma tava teṣāṁ ca saṁkule 06099028a nānādeśasamutthāṁś ca turagān hemabhūṣitān 06099028c vātāyamānān adrākṣaṁ śataśo ’tha sahasraśaḥ 06099029a aśvārohān hatair aśvair gr̥hītāsīn samantataḥ 06099029c dravamāṇān apaśyāma drāvyamāṇāṁś ca saṁyuge 06099030a gajo gajaṁ samāsādya dravamāṇaṁ mahāraṇe 06099030c yayau vimr̥dnaṁs tarasā padātīn vājinas tathā 06099031a tathaiva ca rathān rājan saṁmamarda raṇe gajaḥ 06099031c rathaś caiva samāsādya padātiṁ turagaṁ tathā 06099032a vyamr̥dnāt samare rājaṁs turagāṁś ca narān raṇe 06099032c evaṁ te bahudhā rājan pramr̥dnantaḥ parasparam 06099033a tasmin raudre tathā yuddhe vartamāne mahābhaye 06099033c prāvartata nadī ghorā śoṇitāntrataraṅgiṇī 06099034a asthisaṁcayasaṁghāṭā keśaśaivalaśādvalā 06099034c rathahradā śarāvartā hayamīnā durāsadā 06099035a śīrṣopalasamākīrṇā hastigrāhasamākulā 06099035c kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā 06099036a patākādhvajavr̥kṣāḍhyā martyakūlāpahāriṇī 06099036c kravyādasaṁghasaṁkīrṇā yamarāṣṭravivardhinī 06099037a tāṁ nadīṁ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ 06099037c praterur bahavo rājan bhayaṁ tyaktvā mahāhave 06099038a apovāha raṇe bhīrūn kaśmalenābhisaṁvr̥tān 06099038c yathā vaitaraṇī pretān pretarājapuraṁ prati 06099039a prākrośan kṣatriyās tatra dr̥ṣṭvā tad vaiśasaṁ mahat 06099039c duryodhanāparādhena kṣayaṁ gacchanti kauravāḥ 06099040a guṇavatsu kathaṁ dveṣaṁ dhārtarāṣṭro janeśvaraḥ 06099040c kr̥tavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ 06099041a evaṁ bahuvidhā vācaḥ śrūyante smātra bhārata 06099041c pāṇḍavastavasaṁyuktāḥ putrāṇāṁ te sudāruṇāḥ 06099042a tā niśamya tadā vācaḥ sarvayodhair udāhr̥tāḥ 06099042c āgaskr̥t sarvalokasya putro duryodhanas tava 06099043a bhīṣmaṁ droṇaṁ kr̥paṁ caiva śalyaṁ covāca bhārata 06099043c yudhyadhvam anahaṁkārāḥ kiṁ ciraṁ kurutheti ca 06099044a tataḥ pravavr̥te yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha 06099044c akṣadyūtakr̥taṁ rājan sughoraṁ vaiśasaṁ tadā 06099045a yat purā na nigr̥hṇīṣe vāryamāṇo mahātmabhiḥ 06099045c vaicitravīrya tasyedaṁ phalaṁ paśya tathāvidham 06099046a na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ 06099046c rakṣanti samare prāṇān kauravā vā viśāṁ pate 06099047a etasmāt kāraṇād ghoro vartate sma janakṣayaḥ 06099047c daivād vā puruṣavyāghra tava cāpanayān nr̥pa 06100001 saṁjaya uvāca 06100001a arjunas tu naravyāghra suśarmapramukhān nr̥pān 06100001c anayat pretarājasya bhavanaṁ sāyakaiḥ śitaiḥ 06100002a suśarmāpi tato bāṇaiḥ pārthaṁ vivyādha saṁyuge 06100002c vāsudevaṁ ca saptatyā pārthaṁ ca navabhiḥ punaḥ 06100003a tān nivārya śaraugheṇa śakrasūnur mahārathaḥ 06100003c suśarmaṇo raṇe yodhān prāhiṇod yamasādanam 06100004a te vadhyamānāḥ pārthena kāleneva yugakṣaye 06100004c vyadravanta raṇe rājan bhaye jāte mahārathāḥ 06100005a utsr̥jya turagān ke cid rathān ke cic ca māriṣa 06100005c gajān anye samutsr̥jya prādravanta diśo daśa 06100006a apare tudyamānās tu vājināgarathā raṇāt 06100006c tvarayā parayā yuktāḥ prādravanta viśāṁ pate 06100007a pādātāś cāpi śastrāṇi samutsr̥jya mahāraṇe 06100007c nirapekṣā vyadhāvanta tena tena sma bhārata 06100008a vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā 06100008c tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṁyuge 06100009a tad balaṁ pradrutaṁ dr̥ṣṭvā putro duryodhanas tava 06100009c puraskr̥tya raṇe bhīṣmaṁ sarvasainyapuraskr̥tam 06100010a sarvodyogena mahatā dhanaṁjayam upādravat 06100010c trigartādhipater arthe jīvitasya viśāṁ pate 06100011a sa ekaḥ samare tasthau kiran bahuvidhāñ śarān 06100011c bhrātr̥bhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ 06100012a tathaiva pāṇḍavā rājan sarvodyogena daṁśitāḥ 06100012c prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ 06100013a jānanto ’pi raṇe śauryaṁ ghoraṁ gāṇḍīvadhanvanaḥ 06100013c hāhākārakr̥totsāhā bhīṣmaṁ jagmuḥ samantataḥ 06100014a tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm 06100014c chādayām āsa samare śaraiḥ saṁnataparvabhiḥ 06100015a ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha 06100015c ayudhyanta mahārāja madhyaṁ prāpte divākare 06100016a sātyakiḥ kr̥tavarmāṇaṁ viddhvā pañcabhir āyasaiḥ 06100016c atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ 06100017a tathaiva drupado rājā droṇaṁ viddhvā śitaiḥ śaraiḥ 06100017c punar vivyādha saptatyā sārathiṁ cāsya saptabhiḥ 06100018a bhīmasenas tu rājānaṁ bāhlikaṁ prapitāmaham 06100018c viddhvānadan mahānādaṁ śārdūla iva kānane 06100019a ārjuniś citrasenena viddho bahubhir āśugaiḥ 06100019c citrasenaṁ tribhir bāṇair vivyādha hr̥daye bhr̥śam 06100020a samāgatau tau tu raṇe mahāmātrau vyarocatām 06100020c yathā divi mahāghorau rājan budhaśanaiścarau 06100021a tasyāśvāṁś caturo hatvā sūtaṁ ca navabhiḥ śaraiḥ 06100021c nanāda balavan nādaṁ saubhadraḥ paravīrahā 06100022a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ 06100022c āruroha rathaṁ tūrṇaṁ durmukhasya viśāṁ pate 06100023a droṇaś ca drupadaṁ viddhvā śaraiḥ saṁnataparvabhiḥ 06100023c sārathiṁ cāsya vivyādha tvaramāṇaḥ parākramī 06100024a pīḍyamānas tato rājā drupado vāhinīmukhe 06100024c apāyāj javanair aśvaiḥ pūrvavairam anusmaran 06100025a bhīmasenas tu rājānaṁ muhūrtād iva bāhlikam 06100025c vyaśvasūtarathaṁ cakre sarvasainyasya paśyataḥ 06100026a sasaṁbhramo mahārāja saṁśayaṁ paramaṁ gataḥ 06100026c avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ 06100026e āruroha rathaṁ tūrṇaṁ lakṣmaṇasya mahārathaḥ 06100027a sātyakiḥ kr̥tavarmāṇaṁ vārayitvā mahārathaḥ 06100027c śarair bahuvidhai rājann āsasāda pitāmaham 06100028a sa viddhvā bhārataṁ ṣaṣṭyā niśitair lomavāhibhiḥ 06100028c nanarteva rathopasthe vidhunvāno mahad dhanuḥ 06100029a tasyāyasīṁ mahāśaktiṁ cikṣepātha pitāmahaḥ 06100029c hemacitrāṁ mahāvegāṁ nāgakanyopamāṁ śubhām 06100030a tām āpatantīṁ sahasā mr̥tyukalpāṁ sutejanām 06100030c dhvaṁsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ 06100031a anāsādya tu vārṣṇeyaṁ śaktiḥ paramadāruṇā 06100031c nyapatad dharaṇīpr̥ṣṭhe maholkeva gataprabhā 06100032a vārṣṇeyas tu tato rājan svāṁ śaktiṁ ghoradarśanām 06100032c vegavad gr̥hya cikṣepa pitāmaharathaṁ prati 06100033a vārṣṇeyabhujavegena praṇunnā sā mahāhave 06100033c abhidudrāva vegena kālarātrir yathā naram 06100034a tām āpatantīṁ sahasā dvidhā ciccheda bhārata 06100034c kṣuraprābhyāṁ sutīkṣṇābhyāṁ sānvakīryata bhūtale 06100035a chittvā tu śaktiṁ gāṅgeyaḥ sātyakiṁ navabhiḥ śaraiḥ 06100035c ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ 06100036a tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja 06100036c parivavrū raṇe bhīṣmaṁ mādhavatrāṇakāraṇāt 06100037a tataḥ pravavr̥te yuddhaṁ tumulaṁ lomaharṣaṇam 06100037c pāṇḍavānāṁ kurūṇāṁ ca samare vijayaiṣiṇām 06101001 saṁjaya uvāca 06101001a dr̥ṣṭvā bhīṣmaṁ raṇe kruddhaṁ pāṇḍavair abhisaṁvr̥tam 06101001c yathā meghair mahārāja tapānte divi bhāskaram 06101002a duryodhano mahārāja duḥśāsanam abhāṣata 06101002c eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ 06101003a chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha 06101003c tasya kāryaṁ tvayā vīra rakṣaṇaṁ sumahātmanaḥ 06101004a rakṣyamāṇo hi samare bhīṣmo ’smākaṁ pitāmahaḥ 06101004c nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha 06101005a tatra kāryam ahaṁ manye bhīṣmasyaivābhirakṣaṇam 06101005c goptā hy eṣa maheṣvāso bhīṣmo ’smākaṁ pitāmahaḥ 06101006a sa bhavān sarvasainyena parivārya pitāmaham 06101006c samare duṣkaraṁ karma kurvāṇaṁ parirakṣatu 06101007a evam uktas tu samare putro duḥśāsanas tava 06101007c parivārya sthito bhīṣmaṁ sainyena mahatā vr̥taḥ 06101008a tataḥ śatasahasreṇa hayānāṁ subalātmajaḥ 06101008c vimalaprāsahastānām r̥ṣṭitomaradhāriṇām 06101009a darpitānāṁ suvegānāṁ balasthānāṁ patākinām 06101009c śikṣitair yuddhakuśalair upetānāṁ narottamaiḥ 06101010a nakulaṁ sahadevaṁ ca dharmarājaṁ ca pāṇḍavam 06101010c nyavārayan naraśreṣṭhaṁ parivārya samantataḥ 06101011a tato duryodhano rājā śūrāṇāṁ hayasādinām 06101011c ayutaṁ preṣayām āsa pāṇḍavānāṁ nivāraṇe 06101012a taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave 06101012c khurāhatā dharā rājaṁś cakampe ca nanāda ca 06101013a khuraśabdaś ca sumahān vājināṁ śuśruve tadā 06101013c mahāvaṁśavanasyeva dahyamānasya parvate 06101014a utpatadbhiś ca tais tatra samuddhūtaṁ mahad rajaḥ 06101014c divākarapathaṁ prāpya chādayām āsa bhāskaram 06101015a vegavadbhir hayais tais tu kṣobhitaṁ pāṇḍavaṁ balam 06101015c nipatadbhir mahāvegair haṁsair iva mahat saraḥ 06101015e heṣatāṁ caiva śabdena na prājñāyata kiṁ cana 06101016a tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau 06101016c pratyaghnaṁs tarasā vegaṁ samare hayasādinām 06101017a udvr̥ttasya mahārāja prāvr̥ṭkālena pūryataḥ 06101017c paurṇamāsyām ambuvegaṁ yathā velā mahodadheḥ 06101018a tatas te rathino rājañ śaraiḥ saṁnataparvabhiḥ 06101018c nyakr̥ntann uttamāṅgāni kāyebhyo hayasādinām 06101019a te nipetur mahārāja nihatā dr̥ḍhadhanvibhiḥ 06101019c nāgair iva mahānāgā yathā syur girigahvare 06101020a te ’pi prāsaiḥ suniśitaiḥ śaraiḥ saṁnataparvabhiḥ 06101020c nyakr̥ntann uttamāṅgāni vicaranto diśo daśa 06101021a atyāsannā hayārohā r̥ṣṭibhir bharatarṣabha 06101021c acchinann uttamāṅgāni phalānīva mahādrumāt 06101022a sasādino hayā rājaṁs tatra tatra niṣūditāḥ 06101022c patitāḥ pātyamānāś ca śataśo ’tha sahasraśaḥ 06101023a vadhyamānā hayās te tu prādravanta bhayārditāḥ 06101023c yathā siṁhān samāsādya mr̥gāḥ prāṇaparāyaṇāḥ 06101024a pāṇḍavās tu mahārāja jitvā śatrūn mahāhave 06101024c dadhmuḥ śaṅkhāṁś ca bherīś ca tāḍayām āsur āhave 06101025a tato duryodhano dr̥ṣṭvā dīnaṁ sainyam avasthitam 06101025c abravīd bharataśreṣṭha madrarājam idaṁ vacaḥ 06101026a eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān 06101026c paśyatāṁ no mahābāho senāṁ drāvayate balī 06101027a taṁ vāraya mahābāho veleva makarālayam 06101027c tvaṁ hi saṁśrūyase ’tyartham asahyabalavikramaḥ 06101028a putrasya tava tad vākyaṁ śrutvā śalyaḥ pratāpavān 06101028c prayayau rathavaṁśena yatra rājā yudhiṣṭhiraḥ 06101029a tad āpatad vai sahasā śalyasya sumahad balam 06101029c mahaughavegaṁ samare vārayām āsa pāṇḍavaḥ 06101030a madrarājaṁ ca samare dharmarājo mahārathaḥ 06101030c daśabhiḥ sāyakais tūrṇam ājaghāna stanāntare 06101030e nakulaḥ sahadevaś ca tribhis tribhir ajihmagaiḥ 06101031a madrarājo ’pi tān sarvān ājaghāna tribhis tribhiḥ 06101031c yudhiṣṭhiraṁ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ 06101031e mādrīputrau ca saṁrabdhau dvābhyāṁ dvābhyām atāḍayat 06101032a tato bhīmo mahābāhur dr̥ṣṭvā rājānam āhave 06101032c madrarājavaśaṁ prāptaṁ mr̥tyor āsyagataṁ yathā 06101032e abhyadravata saṁgrāme yudhiṣṭhiram amitrajit 06101033a tato yuddhaṁ mahāghoraṁ prāvartata sudāruṇam 06101033c aparāṁ diśam āsthāya dyotamāne divākare 06102001 saṁjaya uvāca 06102001a tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ 06102001c ājaghāna raṇe pārthān sahasenān samantataḥ 06102002a bhīmaṁ dvādaśabhir viddhvā sātyakiṁ navabhiḥ śaraiḥ 06102002c nakulaṁ ca tribhir bāṇaiḥ sahadevaṁ ca saptabhiḥ 06102003a yudhiṣṭhiraṁ dvādaśabhir bāhvor urasi cārpayat 06102003c dhr̥ṣṭadyumnaṁ tato viddhvā vinanāda mahābalaḥ 06102004a taṁ dvādaśārdhair nakulo mādhavaś ca tribhiḥ śaraiḥ 06102004c dhr̥ṣṭadyumnaś ca saptatyā bhīmasenaś ca pañcabhiḥ 06102004e yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham 06102005a droṇas tu sātyakiṁ viddhvā bhīmasenam avidhyata 06102005c ekaikaṁ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ 06102006a tau ca taṁ pratyavidhyetāṁ tribhis tribhir ajihmagaiḥ 06102006c tottrair iva mahānāgaṁ droṇaṁ brāhmaṇapuṁgavam 06102007a sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ 06102007c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 06102007e saṁgrāme nājahur bhīṣmaṁ vadhyamānāḥ śitaiḥ śaraiḥ 06102008a tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ 06102008c pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ 06102008e tathaiva pāṇḍavā rājan parivavruḥ pitāmaham 06102009a sa samantāt parivr̥to rathaughair aparājitaḥ 06102009c gahane ’gnir ivotsr̥ṣṭaḥ prajajvāla dahan parān 06102010a rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ 06102010c śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān 06102011a suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ 06102011c karṇinālīkanārācaiś chādayām āsa tad balam 06102012a apātayad dhvajāṁś caiva rathinaś ca śitaiḥ śaraiḥ 06102012c muṇḍatālavanānīva cakāra sa rathavrajān 06102013a nirmanuṣyān rathān rājan gajān aśvāṁś ca saṁyuge 06102013c akarot sa mahābāhuḥ sarvaśastrabhr̥tāṁ varaḥ 06102014a tasya jyātalanirghoṣaṁ visphūrjitam ivāśaneḥ 06102014c niśamya sarvabhūtāni samakampanta bhārata 06102015a amoghā hy apatan bāṇāḥ pitus te bharatarṣabha 06102015c nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ 06102016a hatavīrān rathān rājan saṁyuktāñ javanair hayaiḥ 06102016c apaśyāma mahārāja hriyamāṇān raṇājire 06102017a cedikāśikarūṣāṇāṁ sahasrāṇi caturdaśa 06102017c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ 06102017e aparāvartinaḥ sarve suvarṇavikr̥tadhvajāḥ 06102018a saṁgrāme bhīṣmam āsādya vyāditāsyam ivāntakam 06102018c nimagnāḥ paralokāya savājirathakuñjarāḥ 06102019a bhagnākṣopaskarān kāṁś cid bhagnacakrāṁś ca sarvaśaḥ 06102019c apaśyāma rathān rājañ śataśo ’tha sahasraśaḥ 06102020a savarūthai rathair bhagnai rathibhiś ca nipātitaiḥ 06102020c śaraiḥ sukavacaiś chinnaiḥ paṭṭiśaiś ca viśāṁ pate 06102021a gadābhir musalaiś caiva nistriṁśaiś ca śilīmukhaiḥ 06102021c anukarṣair upāsaṅgaiś cakrair bhagnaiś ca māriṣa 06102022a bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiś ca sakuṇḍalaiḥ 06102022c talatrair aṅgulitraiś ca dhvajaiś ca vinipātitaiḥ 06102022e cāpaiś ca bahudhā chinnaiḥ samāstīryata medinī 06102023a hatārohā gajā rājan hayāś ca hatasādinaḥ 06102023c paripetur drutaṁ tatra śataśo ’tha sahasraśaḥ 06102024a yatamānāś ca te vīrā dravamāṇān mahārathān 06102024c nāśaknuvan vārayituṁ bhīṣmabāṇaprapīḍitān 06102025a mahendrasamavīryeṇa vadhyamānā mahācamūḥ 06102025c abhajyata mahārāja na ca dvau saha dhāvataḥ 06102026a āviddharathanāgāśvaṁ patitadhvajakūbaram 06102026c anīkaṁ pāṇḍuputrāṇāṁ hāhābhūtam acetanam 06102027a jaghānātra pitā putraṁ putraś ca pitaraṁ tathā 06102027c priyaṁ sakhāyaṁ cākrande sakhā daivabalātkr̥taḥ 06102028a vimucya kavacān anye pāṇḍuputrasya sainikāḥ 06102028c prakīrya keśān dhāvantaḥ pratyadr̥śyanta bhārata 06102029a tad gokulam ivodbhrāntam udbhrāntarathakuñjaram 06102029c dadr̥śe pāṇḍuputrasya sainyam ārtasvaraṁ tadā 06102030a prabhajyamānaṁ sainyaṁ tu dr̥ṣṭvā yādavanandanaḥ 06102030c uvāca pārthaṁ bībhatsuṁ nigr̥hya ratham uttamam 06102031a ayaṁ sa kālaḥ saṁprāptaḥ pārtha yaḥ kāṅkṣitas tava 06102031c praharāsmai naravyāghra na cen mohāt pramuhyase 06102032a yat purā kathitaṁ vīra tvayā rājñāṁ samāgame 06102032c virāṭanagare pārtha saṁjayasya samīpataḥ 06102033a bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān 06102033c sānubandhān haniṣyāmi ye māṁ yotsyanti saṁyuge 06102034a iti tat kuru kaunteya satyaṁ vākyam ariṁdama 06102034c kṣatradharmam anusmr̥tya yudhyasva bharatarṣabha 06102035a ity ukto vāsudevena tiryagdr̥ṣṭir adhomukhaḥ 06102035c akāma iva bībhatsur idaṁ vacanam abravīt 06102036a avadhyānāṁ vadhaṁ kr̥tvā rājyaṁ vā narakottaram 06102036c duḥkhāni vanavāse vā kiṁ nu me sukr̥taṁ bhavet 06102037a codayāśvān yato bhīṣmaḥ kariṣye vacanaṁ tava 06102037c pātayiṣyāmi durdharṣaṁ vr̥ddhaṁ kurupitāmaham 06102038a tato ’śvān rajataprakhyāṁś codayām āsa mādhavaḥ 06102038c yato bhīṣmas tato rājan duṣprekṣyo raśmivān iva 06102039a tatas tat punar āvr̥ttaṁ yudhiṣṭhirabalaṁ mahat 06102039c dr̥ṣṭvā pārthaṁ mahābāhuṁ bhīṣmāyodyantam āhave 06102040a tato bhīṣmaḥ kuruśreṣṭhaḥ siṁhavad vinadan muhuḥ 06102040c dhanaṁjayarathaṁ śīghraṁ śaravarṣair avākirat 06102041a kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ 06102041c śaravarṣeṇa mahatā na prājñāyata kiṁ cana 06102042a vāsudevas tv asaṁbhrānto dhairyam āsthāya sātvataḥ 06102042c codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ 06102043a tataḥ pārtho dhanur gr̥hya divyaṁ jaladanisvanam 06102043c pātayām āsa bhīṣmasya dhanuś chittvā śitaiḥ śaraiḥ 06102044a sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ 06102044c nimeṣāntaramātreṇa sajyaṁ cakre pitā tava 06102045a vicakarṣa tato dorbhyāṁ dhanur jaladanisvanam 06102045c athāsya tad api kruddhaś ciccheda dhanur arjunaḥ 06102046a tasya tat pūjayām āsa lāghavaṁ śaṁtanoḥ sutaḥ 06102046c sādhu pārtha mahābāho sādhu kuntīsuteti ca 06102047a samābhāṣyainam aparaṁ pragr̥hya ruciraṁ dhanuḥ 06102047c mumoca samare bhīṣmaḥ śarān pārtharathaṁ prati 06102048a adarśayad vāsudevo hayayāne paraṁ balam 06102048c moghān kurvañ śarāṁs tasya maṇḍalāni vidarśayan 06102049a śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau 06102049c govr̥ṣāv iva saṁrabdhau viṣāṇollikhitāṅkitau 06102050a vāsudevas tu saṁprekṣya pārthasya mr̥duyuddhatām 06102050c bhīṣmaṁ ca śaravarṣāṇi sr̥jantam aniśaṁ yudhi 06102051a pratapantam ivādityaṁ madhyam āsādya senayoḥ 06102051c varān varān vinighnantaṁ pāṇḍuputrasya sainikān 06102052a yugāntam iva kurvāṇaṁ bhīṣmaṁ yaudhiṣṭhire bale 06102052c nāmr̥ṣyata mahābāhur mādhavaḥ paravīrahā 06102053a utsr̥jya rajataprakhyān hayān pārthasya māriṣa 06102053c kruddho nāma mahāyogī pracaskanda mahārathāt 06102053e abhidudrāva bhīṣmaṁ sa bhujapraharaṇo balī 06102054a pratodapāṇis tejasvī siṁhavad vinadan muhuḥ 06102054c dārayann iva padbhyāṁ sa jagatīṁ jagatīśvaraḥ 06102055a krodhatāmrekṣaṇaḥ kr̥ṣṇo jighāṁsur amitadyutiḥ 06102055c grasann iva ca cetāṁsi tāvakānāṁ mahāhave 06102056a dr̥ṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave 06102056c hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ 06102056e krośantaḥ prādravan sarve vāsudevabhayān narāḥ 06102057a pītakauśeyasaṁvīto maṇiśyāmo janārdanaḥ 06102057c śuśubhe vidravan bhīṣmaṁ vidyunmālī yathāmbudaḥ 06102058a sa siṁha iva mātaṅgaṁ yūtharṣabha ivarṣabham 06102058c abhidudrāva tejasvī vinadan yādavarṣabhaḥ 06102059a tam āpatantaṁ saṁprekṣya puṇḍarīkākṣam āhave 06102059c asaṁbhramaṁ raṇe bhīṣmo vicakarṣa mahad dhanuḥ 06102059e uvāca cainaṁ govindam asaṁbhrāntena cetasā 06102060a ehy ehi puṇḍarīkākṣa devadeva namo ’stu te 06102060c mām adya sātvataśreṣṭha pātayasva mahāhave 06102061a tvayā hi deva saṁgrāme hatasyāpi mamānagha 06102061c śreya eva paraṁ kr̥ṣṇa loke ’muṣminn ihaiva ca 06102061e saṁbhāvito ’smi govinda trailokyenādya saṁyuge 06102062a anvag eva tataḥ pārthas tam anudrutya keśavam 06102062c nijagrāha mahābāhur bāhubhyāṁ parigr̥hya vai 06102063a nigr̥hyamāṇaḥ pārthena kr̥ṣṇo rājīvalocanaḥ 06102063c jagāma cainam ādāya vegena puruṣottamaḥ 06102064a pārthas tu viṣṭabhya balāc caraṇau paravīrahā 06102064c nijaghrāha hr̥ṣīkeśaṁ kathaṁ cid daśame pade 06102065a tata enam uvācārtaḥ krodhaparyākulekṣaṇam 06102065c niḥśvasantaṁ yathā nāgam arjunaḥ paravīrahā 06102066a nivartasva mahābāho nānr̥taṁ kartum arhasi 06102066c yat tvayā kathitaṁ pūrvaṁ na yotsyāmīti keśava 06102067a mithyāvādīti lokas tvāṁ kathayiṣyati mādhava 06102067c mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam 06102068a śape mādhava sakhyena satyena sukr̥tena ca 06102068c antaṁ yathā gamiṣyāmi śatrūṇāṁ śatrukarśana 06102069a adyaiva paśya durdharṣaṁ pātyamānaṁ mahāvratam 06102069c tārāpatim ivāpūrṇam antakāle yadr̥cchayā 06102070a mādhavas tu vacaḥ śrutvā phalgunasya mahātmanaḥ 06102070c nakiṁcid uktvā sakrodha āruroha rathaṁ punaḥ 06102071a tau rathasthau naravyāghrau bhīṣmaḥ śāṁtanavaḥ punaḥ 06102071c vavarṣa śaravarṣeṇa megho vr̥ṣṭyā yathācalau 06102072a prāṇāṁś cādatta yodhānāṁ pitā devavratas tava 06102072c gabhastibhir ivādityas tejāṁsi śiśirātyaye 06102073a yathā kurūṇāṁ sainyāni babhañja yudhi pāṇḍavaḥ 06102073c tathā pāṇḍavasainyāni babhañja yudhi te pitā 06102074a hatavidrutasainyās tu nirutsāhā vicetasaḥ 06102074c nirīkṣituṁ na śekus te bhīṣmam apratimaṁ raṇe 06102074e madhyaṁ gatam ivādityaṁ pratapantaṁ svatejasā 06102075a te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye 06102075c vīkṣāṁ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ 06102076a trātāraṁ nādhyagacchanta gāvaḥ paṅkagatā iva 06102076c pipīlikā iva kṣuṇṇā durbalā balinā raṇe 06102077a mahārathaṁ bhārata duṣpradharṣaṁ; śaraughiṇaṁ pratapantaṁ narendrān 06102077c bhīṣmaṁ na śekuḥ prativīkṣituṁ te; śarārciṣaṁ sūryam ivātapantam 06102078a vimr̥dnatas tasya tu pāṇḍusenām; astaṁ jagāmātha sahasraraśmiḥ 06102078c tato balānāṁ śramakarśitānāṁ; mano ’vahāraṁ prati saṁbabhūva 06103001 saṁjaya uvāca 06103001a yudhyatām eva teṣāṁ tu bhāskare ’stam upāgate 06103001c saṁdhyā samabhavad ghorā nāpaśyāma tato raṇam 06103002a tato yudhiṣṭhiro rājā saṁdhyāṁ saṁdr̥śya bhārata 06103002c vadhyamānaṁ balaṁ cāpi bhīṣmeṇāmitraghātinā 06103003a muktaśastraṁ parāvr̥ttaṁ palāyanaparāyaṇam 06103003c bhīṣmaṁ ca yudhi saṁrabdham anuyāntaṁ mahārathān 06103004a somakāṁś ca jitān dr̥ṣṭvā nirutsāhān mahārathān 06103004c cintayitvā ciraṁ dhyātvā avahāram arocayat 06103005a tato ’vahāraṁ sainyānāṁ cakre rājā yudhiṣṭhiraḥ 06103005c tathaiva tava sainyānām avahāro hy abhūt tadā 06103006a tato ’vahāraṁ sainyānāṁ kr̥tvā tatra mahārathāḥ 06103006c nyaviśanta kuruśreṣṭha saṁgrāme kṣatavikṣatāḥ 06103007a bhīṣmasya samare karma cintayānās tu pāṇḍavāḥ 06103007c nālabhanta tadā śāntiṁ bhr̥śaṁ bhīṣmeṇa pīḍitāḥ 06103008a bhīṣmo ’pi samare jitvā pāṇḍavān saha sr̥ñjayaiḥ 06103008c pūjyamānas tava sutair vandyamānaś ca bhārata 06103009a nyaviśat kurubhiḥ sārdhaṁ hr̥ṣṭarūpaiḥ samantataḥ 06103009c tato rātriḥ samabhavat sarvabhūtapramohinī 06103010a tasmin rātrimukhe ghore pāṇḍavā vr̥ṣṇibhiḥ saha 06103010c sr̥ñjayāś ca durādharṣā mantrāya samupāviśan 06103011a ātmaniḥśreyasaṁ sarve prāptakālaṁ mahābalāḥ 06103011c mantrayām āsur avyagrā mantraniścayakovidāḥ 06103012a tato yudhiṣṭhiro rājā mantrayitvā ciraṁ nr̥pa 06103012c vāsudevaṁ samudvīkṣya vākyam etad uvāca ha 06103013a paśya kr̥ṣṇa mahātmānaṁ bhīṣmaṁ bhīmaparākramam 06103013c gajaṁ nalavanānīva vimr̥dnantaṁ balaṁ mama 06103014a na caivainaṁ mahātmānam utsahāmo nirīkṣitum 06103014c lelihyamānaṁ sainyeṣu pravr̥ddham iva pāvakam 06103015a yathā ghoro mahānāgas takṣako vai viṣolbaṇaḥ 06103015c tathā bhīṣmo raṇe kr̥ṣṇa tīkṣṇaśastraḥ pratāpavān 06103016a gr̥hītacāpaḥ samare vimuñcaṁś ca śitāñ śarān 06103016c śakyo jetuṁ yamaḥ kruddho vajrapāṇiś ca devarāṭ 06103017a varuṇaḥ pāśabhr̥d vāpi sagado vā dhaneśvaraḥ 06103017c na tu bhīṣmaḥ susaṁkruddhaḥ śakyo jetuṁ mahāhave 06103018a so ’ham evaṁ gate kr̥ṣṇa nimagnaḥ śokasāgare 06103018c ātmano buddhidaurbalyād bhīṣmam āsādya saṁyuge 06103019a vanaṁ yāsyāmi durdharṣa śreyo me tatra vai gatam 06103019c na yuddhaṁ rocaye kr̥ṣṇa hanti bhīṣmo hi naḥ sadā 06103020a yathā prajvalitaṁ vahniṁ pataṁgaḥ samabhidravan 06103020c ekato mr̥tyum abhyeti tathāhaṁ bhīṣmam īyivān 06103021a kṣayaṁ nīto ’smi vārṣṇeya rājyahetoḥ parākramī 06103021c bhrātaraś caiva me śūrāḥ sāyakair bhr̥śapīḍitāḥ 06103022a matkr̥te bhrātr̥sauhārdād rājyāt prabhraṁśanaṁ gatāḥ 06103022c parikliṣṭā tathā kr̥ṣṇā matkr̥te madhusūdana 06103023a jīvitaṁ bahu manye ’haṁ jīvitaṁ hy adya durlabham 06103023c jīvitasyādya śeṣeṇa cariṣye dharmam uttamam 06103024a yadi te ’ham anugrāhyo bhrātr̥bhiḥ saha keśava 06103024c svadharmasyāvirodhena tad udāhara keśava 06103025a etac chrutvā vacas tasya kāruṇyād bahuvistaram 06103025c pratyuvāca tataḥ kr̥ṣṇaḥ sāntvayāno yudhiṣṭhiram 06103026a dharmaputra viṣādaṁ tvaṁ mā kr̥thāḥ satyasaṁgara 06103026c yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ 06103027a arjuno bhīmasenaś ca vāyvagnisamatejasau 06103027c mādrīputrau ca vikrāntau tridaśānām iveśvarau 06103028a māṁ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava 06103028c tvatprayukto hy ahaṁ rājan kiṁ na kuryāṁ mahāhave 06103029a haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham 06103029c paśyatāṁ dhārtarāṣṭrāṇāṁ yadi necchati phalgunaḥ 06103030a yadi bhīṣme hate rājañ jayaṁ paśyasi pāṇḍava 06103030c hantāsmy ekarathenādya kuruvr̥ddhaṁ pitāmaham 06103031a paśya me vikramaṁ rājan mahendrasyeva saṁyuge 06103031c vimuñcantaṁ mahāstrāṇi pātayiṣyāmi taṁ rathāt 06103032a yaḥ śatruḥ pāṇḍuputrāṇāṁ macchatruḥ sa na saṁśayaḥ 06103032c madarthā bhavadarthā ye ye madīyās tavaiva te 06103033a tava bhrātā mama sakhā saṁbandhī śiṣya eva ca 06103033c māṁsāny utkr̥tya vai dadyām arjunārthe mahīpate 06103034a eṣa cāpi naravyāghro matkr̥te jīvitaṁ tyajet 06103034c eṣa naḥ samayas tāta tārayema parasparam 06103034e sa māṁ niyuṅkṣva rājendra yāvad dvīpo bhavāmy aham 06103035a pratijñātam upaplavye yat tat pārthena pūrvataḥ 06103035c ghātayiṣyāmi gāṅgeyam ity ulūkasya saṁnidhau 06103036a parirakṣyaṁ ca mama tad vacaḥ pārthasya dhīmataḥ 06103036c anujñātaṁ tu pārthena mayā kāryaṁ na saṁśayaḥ 06103037a atha vā phalgunasyaiṣa bhāraḥ parimito raṇe 06103037c nihaniṣyati saṁgrāme bhīṣmaṁ parapuraṁjayam 06103038a aśakyam api kuryād dhi raṇe pārthaḥ samudyataḥ 06103038c tridaśān vā samudyuktān sahitān daityadānavaiḥ 06103038e nihanyād arjunaḥ saṁkhye kim u bhīṣmaṁ narādhipa 06103039a viparīto mahāvīryo gatasattvo ’lpajīvitaḥ 06103039c bhīṣmaḥ śāṁtanavo nūnaṁ kartavyaṁ nāvabudhyate 06103040 yudhiṣṭhira uvāca 06103040a evam etan mahābāho yathā vadasi mādhava 06103040c sarve hy ete na paryāptās tava veganivāraṇe 06103041a niyataṁ samavāpsyāmi sarvam eva yathepsitam 06103041c yasya me puruṣavyāghra bhavān nātho mahābalaḥ 06103042a sendrān api raṇe devāñ jayeyaṁ jayatāṁ vara 06103042c tvayā nāthena govinda kim u bhīṣmaṁ mahāhave 06103043a na tu tvām anr̥taṁ kartum utsahe svārthagauravāt 06103043c ayudhyamānaḥ sāhāyyaṁ yathoktaṁ kuru mādhava 06103044a samayas tu kr̥taḥ kaś cid bhīṣmeṇa mama mādhava 06103044c mantrayiṣye tavārthāya na tu yotsye kathaṁ cana 06103044e duryodhanārthe yotsyāmi satyam etad iti prabho 06103045a sa hi rājyasya me dātā mantrasyaiva ca mādhava 06103045c tasmād devavrataṁ bhūyo vadhopāyārtham ātmanaḥ 06103045e bhavatā sahitāḥ sarve pr̥cchāmo madhusūdana 06103046a tad vayaṁ sahitā gatvā bhīṣmam āśu narottamam 06103046c rucite tava vārṣṇeya mantraṁ pr̥cchāma kauravam 06103047a sa vakṣyati hitaṁ vākyaṁ tathyaṁ caiva janārdana 06103047c yathā sa vakṣyate kr̥ṣṇa tathā kartāsmi saṁyuge 06103048a sa no jayasya dātā ca mantrasya ca dhr̥tavrataḥ 06103048c bālāḥ pitrā vihīnāś ca tena saṁvardhitā vayam 06103049a taṁ cet pitāmahaṁ vr̥ddhaṁ hantum icchāmi mādhava 06103049c pituḥ pitaram iṣṭaṁ vai dhig astu kṣatrajīvikām 06103050 saṁjaya uvāca 06103050a tato ’bravīn mahārāja vārṣṇeyaḥ kurunandanam 06103050c rocate me mahābāho satataṁ tava bhāṣitam 06103051a devavrataḥ kr̥tī bhīṣmaḥ prekṣitenāpi nirdahet 06103051c gamyatāṁ sa vadhopāyaṁ praṣṭuṁ sāgaragāsutaḥ 06103051e vaktum arhati satyaṁ sa tvayā pr̥ṣṭo viśeṣataḥ 06103052a te vayaṁ tatra gacchāmaḥ praṣṭuṁ kurupitāmaham 06103052c praṇamya śirasā cainaṁ mantraṁ pr̥cchāma mādhava 06103052e sa no dāsyati yaṁ mantraṁ tena yotsyāmahe parān 06103053a evaṁ saṁmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja 06103053c jagmus te sahitāḥ sarve vāsudevaś ca vīryavān 06103053e vimuktaśastrakavacā bhīṣmasya sadanaṁ prati 06103054a praviśya ca tadā bhīṣmaṁ śirobhiḥ pratipedire 06103054c pūjayanto mahārāja pāṇḍavā bharatarṣabha 06103054e praṇamya śirasā cainaṁ bhīṣmaṁ śaraṇam anvayuḥ 06103055a tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ 06103055c svāgataṁ tava vārṣṇeya svāgataṁ te dhanaṁjaya 06103055e svāgataṁ dharmaputrāya bhīmāya yamayos tathā 06103056a kiṁ kāryaṁ vaḥ karomy adya yuṣmatprītivivardhanam 06103056c sarvātmanā ca kartāsmi yady api syāt suduṣkaram 06103057a tathā bruvāṇaṁ gāṅgeyaṁ prītiyuktaṁ punaḥ punaḥ 06103057c uvāca vākyaṁ dīnātmā dharmaputro yudhiṣṭhiraḥ 06103058a kathaṁ jayema dharmajña kathaṁ rājyaṁ labhemahi 06103058c prajānāṁ saṁkṣayo na syāt kathaṁ tan me vadābhibho 06103059a bhavān hi no vadhopāyaṁ bravītu svayam ātmanaḥ 06103059c bhavantaṁ samare rājan viṣahema kathaṁ vayam 06103060a na hi te sūkṣmam apy asti randhraṁ kurupitāmaha 06103060c maṇḍalenaiva dhanuṣā sadā dr̥śyo ’si saṁyuge 06103061a nādadānaṁ saṁdadhānaṁ vikarṣantaṁ dhanur na ca 06103061c paśyāmas tvā mahābāho rathe sūryam iva sthitam 06103062a narāśvarathanāgānāṁ hantāraṁ paravīrahan 06103062c ka ivotsahate hantuṁ tvāṁ pumān bharatarṣabha 06103063a varṣatā śaravarṣāṇi mahānti puruṣottama 06103063c kṣayaṁ nītā hi pr̥tanā bhavatā mahatī mama 06103064a yathā yudhi jayeyaṁ tvāṁ yathā rājyaṁ bhaven mama 06103064c bhavet sainyasya vā śāntis tan me brūhi pitāmaha 06103065a tato ’bravīc chāṁtanavaḥ pāṇḍavān pāṇḍupūrvaja 06103065c na kathaṁ cana kaunteya mayi jīvati saṁyuge 06103065e yuṣmāsu dr̥śyate vr̥ddhiḥ satyam etad bravīmi vaḥ 06103066a nirjite mayi yuddhe tu dhruvaṁ jeṣyatha kauravān 06103066c kṣipraṁ mayi praharata yadīcchatha raṇe jayam 06103066e anujānāmi vaḥ pārthāḥ praharadhvaṁ yathāsukham 06103067a evaṁ hi sukr̥taṁ manye bhavatāṁ vidito hy aham 06103067c hate mayi hataṁ sarvaṁ tasmād evaṁ vidhīyatām 06103068 yudhiṣṭhira uvāca 06103068a brūhi tasmād upāyaṁ no yathā yuddhe jayemahi 06103068c bhavantaṁ samare kruddhaṁ daṇḍapāṇim ivāntakam 06103069a śakyo vajradharo jetuṁ varuṇo ’tha yamas tathā 06103069c na bhavān samare śakyaḥ sendrair api surāsuraiḥ 06103070 bhīṣma uvāca 06103070a satyam etan mahābāho yathā vadasi pāṇḍava 06103070c nāhaṁ śakyo raṇe jetuṁ sendrair api surāsuraiḥ 06103071a āttaśastro raṇe yatto gr̥hītavarakārmukaḥ 06103071c nyastaśastraṁ tu māṁ rājan hanyur yudhi mahārathāḥ 06103072a nikṣiptaśastre patite vimuktakavacadhvaje 06103072c dravamāṇe ca bhīte ca tavāsmīti ca vādini 06103073a striyāṁ strīnāmadheye ca vikale caikaputrake 06103073c aprasūte ca duṣprekṣye na yuddhaṁ rocate mama 06103074a imaṁ ca śr̥ṇu me pārtha saṁkalpaṁ pūrvacintitam 06103074c amaṅgalyadhvajaṁ dr̥ṣṭvā na yudhyeyaṁ kathaṁ cana 06103075a ya eṣa draupado rājaṁs tava sainye mahārathaḥ 06103075c śikhaṇḍī samarākāṅkṣī śūraś ca samitiṁjayaḥ 06103076a yathābhavac ca strī pūrvaṁ paścāt puṁstvam upāgataḥ 06103076c jānanti ca bhavanto ’pi sarvam etad yathātatham 06103077a arjunaḥ samare śūraḥ puraskr̥tya śikhaṇḍinam 06103077c mām eva viśikhais tūrṇam abhidravatu daṁśitaḥ 06103078a amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ 06103078c na prahartum abhīpsāmi gr̥hīteṣuṁ kathaṁ cana 06103079a tad antaraṁ samāsādya pāṇḍavo māṁ dhanaṁjayaḥ 06103079c śarair ghātayatu kṣipraṁ samantād bharatarṣabha 06103080a na taṁ paśyāmi lokeṣu yo māṁ hanyāt samudyatam 06103080c r̥te kr̥ṣṇān mahābhāgāt pāṇḍavād vā dhanaṁjayāt 06103081a eṣa tasmāt purodhāya kaṁ cid anyaṁ mamāgrataḥ 06103081c māṁ pātayatu bībhatsur evaṁ te vijayo bhavet 06103082a etat kuruṣva kaunteya yathoktaṁ vacanaṁ mama 06103082c tato jeṣyasi saṁgrāme dhārtarāṣṭrān samāgatān 06103083 saṁjaya uvāca 06103083a te ’nujñātās tataḥ pārthā jagmuḥ svaśibiraṁ prati 06103083c abhivādya mahātmānaṁ bhīṣmaṁ kurupitāmaham 06103084a tathoktavati gāṅgeye paralokāya dīkṣite 06103084c arjuno duḥkhasaṁtaptaḥ savrīḍam idam abravīt 06103085a guruṇā kulavr̥ddhena kr̥taprajñena dhīmatā 06103085c pitāmahena saṁgrāme kathaṁ yotsyāmi mādhava 06103086a krīḍatā hi mayā bālye vāsudeva mahāmanāḥ 06103086c pāṁsurūṣitagātreṇa mahātmā paruṣīkr̥taḥ 06103087a yasyāham adhiruhyāṅkaṁ bālaḥ kila gadāgraja 06103087c tātety avocaṁ pitaraṁ pituḥ pāṇḍor mahātmanaḥ 06103088a nāhaṁ tātas tava pitus tāto ’smi tava bhārata 06103088c iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṁ mayā 06103089a kāmaṁ vadhyatu me sainyaṁ nāhaṁ yotsye mahātmanā 06103089c jayo vāstu vadho vā me kathaṁ vā kr̥ṣṇa manyase 06103090 śrīkr̥ṣṇa uvāca 06103090a pratijñāya vadhaṁ jiṣṇo purā bhīṣmasya saṁyuge 06103090c kṣatradharme sthitaḥ pārtha kathaṁ nainaṁ haniṣyasi 06103091a pātayainaṁ rathāt pārtha vajrāhatam iva drumam 06103091c nāhatvā yudhi gāṅgeyaṁ vijayas te bhaviṣyati 06103092a diṣṭam etat purā devair bhaviṣyaty avaśasya te 06103092c hantā bhīṣmasya pūrvendra iti tan na tad anyathā 06103093a na hi bhīṣmaṁ durādharṣaṁ vyāttānanam ivāntakam 06103093c tvad anyaḥ śaknuyād dhantum api vajradharaḥ svayam 06103094a jahi bhīṣmaṁ mahābāho śr̥ṇu cedaṁ vaco mama 06103094c yathovāca purā śakraṁ mahābuddhir br̥haspatiḥ 06103095a jyāyāṁsam api cec chakra guṇair api samanvitam 06103095c ātatāyinam āmantrya hanyād ghātakam āgatam 06103096a śāśvato ’yaṁ sthito dharmaḥ kṣatriyāṇāṁ dhanaṁjaya 06103096c yoddhavyaṁ rakṣitavyaṁ ca yaṣṭavyaṁ cānasūyubhiḥ 06103097 arjuna uvāca 06103097a śikhaṇḍī nidhanaṁ kr̥ṣṇa bhīṣmasya bhavitā dhruvam 06103097c dr̥ṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṁ vinivartate 06103098a te vayaṁ pramukhe tasya sthāpayitvā śikhaṇḍinam 06103098c gāṅgeyaṁ pātayiṣyāma upāyeneti me matiḥ 06103099a aham anyān maheṣvāsān vārayiṣyāmi sāyakaiḥ 06103099c śikhaṇḍy api yudhāṁ śreṣṭho bhīṣmam evābhiyāsyatu 06103100a śrutaṁ te kurumukhyasya nāhaṁ hanyāṁ śikhaṇḍinam 06103100c kanyā hy eṣā purā jātā puruṣaḥ samapadyata 06103101 saṁjaya uvāca 06103101a ity evaṁ niścayaṁ kr̥tvā pāṇḍavāḥ sahamādhavāḥ 06103101c śayanāni yathāsvāni bhejire puruṣarṣabhāḥ 06104001 dhr̥tarāṣṭra uvāca 06104001a kathaṁ śikhaṇḍī gāṅgeyam abhyavartata saṁyuge 06104001c pāṇḍavāś ca tathā bhīṣmaṁ tan mamācakṣva saṁjaya 06104002 saṁjaya uvāca 06104002a tataḥ prabhāte vimale sūryasyodayanaṁ prati 06104002c vādyamānāsu bherīṣu mr̥daṅgeṣv ānakeṣu ca 06104003a dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ 06104003c śikhaṇḍinaṁ puraskr̥tya niryātāḥ pāṇḍavā yudhi 06104004a kr̥tvā vyūhaṁ mahārāja sarvaśatrunibarhaṇam 06104004c śikhaṇḍī sarvasainyānām agra āsīd viśāṁ pate 06104005a cakrarakṣau tatas tasya bhīmasenadhanaṁjayau 06104005c pr̥ṣṭhato draupadeyāś ca saubhadraś caiva vīryavān 06104006a sātyakiś cekitānaś ca teṣāṁ goptā mahārathaḥ 06104006c dhr̥ṣṭadyumnas tataḥ paścāt pāñcālair abhirakṣitaḥ 06104007a tato yudhiṣṭhiro rājā yamābhyāṁ sahitaḥ prabhuḥ 06104007c prayayau siṁhanādena nādayan bharatarṣabha 06104008a virāṭas tu tataḥ paścāt svena sainyena saṁvr̥taḥ 06104008c drupadaś ca mahārāja tataḥ paścād upādravat 06104009a kekayā bhrātaraḥ pañca dhr̥ṣṭaketuś ca vīryavān 06104009c jaghanaṁ pālayām āsa pāṇḍusainyasya bhārata 06104010a evaṁ vyūhya mahat sainyaṁ pāṇḍavās tava vāhinīm 06104010c abhyadravanta saṁgrāme tyaktvā jīvitam ātmanaḥ 06104011a tathaiva kuravo rājan bhīṣmaṁ kr̥tvā mahābalam 06104011c agrataḥ sarvasainyānāṁ prayayuḥ pāṇḍavān prati 06104012a putrais tava durādharṣai rakṣitaḥ sumahābalaiḥ 06104012c tato droṇo maheṣvāsaḥ putraś cāsya mahārathaḥ 06104013a bhagadattas tataḥ paścād gajānīkena saṁvr̥taḥ 06104013c kr̥paś ca kr̥tavarmā ca bhagadattam anuvratau 06104014a kāmbojarājo balavāṁs tataḥ paścāt sudakṣiṇaḥ 06104014c māgadhaś ca jayatsenaḥ saubalaś ca br̥hadbalaḥ 06104015a tathetare maheṣvāsāḥ suśarmapramukhā nr̥pāḥ 06104015c jaghanaṁ pālayām āsus tava sainyasya bhārata 06104016a divase divase prāpte bhīṣmaḥ śāṁtanavo yudhi 06104016c āsurān akarod vyūhān paiśācān atha rākṣasān 06104017a tataḥ pravavr̥te yuddhaṁ tava teṣāṁ ca bhārata 06104017c anyonyaṁ nighnatāṁ rājan yamarāṣṭravivardhanam 06104018a arjunapramukhāḥ pārthāḥ puraskr̥tya śikhaṇḍinam 06104018c bhīṣmaṁ yuddhe ’bhyavartanta kiranto vividhāñ śarān 06104019a tatra bhārata bhīmena pīḍitās tāvakāḥ śaraiḥ 06104019c rudhiraughapariklinnāḥ paralokaṁ yayus tadā 06104020a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ 06104020c tava sainyaṁ samāsādya pīḍayām āsur ojasā 06104021a te vadhyamānāḥ samare tāvakā bharatarṣabha 06104021c nāśaknuvan vārayituṁ pāṇḍavānāṁ mahad balam 06104022a tatas tu tāvakaṁ sainyaṁ vadhyamānaṁ samantataḥ 06104022c saṁprādravad diśo rājan kālyamānaṁ mahārathaiḥ 06104023a trātāraṁ nādhyagacchanta tāvakā bharatarṣabha 06104023c vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasr̥ñjayaiḥ 06104024 dhr̥tarāṣṭra uvāca 06104024a pīḍyamānaṁ balaṁ pārthair dr̥ṣṭvā bhīṣmaḥ parākramī 06104024c yad akārṣīd raṇe kruddhas tan mamācakṣva saṁjaya 06104025a kathaṁ vā pāṇḍavān yuddhe pratyudyātaḥ paraṁtapaḥ 06104025c vinighnan somakān vīrāṁs tan mamācakṣva saṁjaya 06104026 saṁjaya uvāca 06104026a ācakṣe te mahārāja yad akārṣīt pitāmahaḥ 06104026c pīḍite tava putrasya sainye pāṇḍavasr̥ñjayaiḥ 06104027a prahr̥ṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja 06104027c abhyavartanta nighnantas tava putrasya vāhinīm 06104028a taṁ vināśaṁ manuṣyendra naravāraṇavājinām 06104028c nāmr̥ṣyata tadā bhīṣmaḥ sainyaghātaṁ raṇe paraiḥ 06104029a sa pāṇḍavān maheṣvāsaḥ pāñcālāṁś ca sasr̥ñjayān 06104029c abhyadravata durdharṣas tyaktvā jīvitam ātmanaḥ 06104030a sa pāṇḍavānāṁ pravarān pañca rājan mahārathān 06104030c āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ 06104030e nārācair vatsadantaiś ca śitair añjalikais tathā 06104031a nijaghne samare kruddho hastyaśvam amitaṁ bahu 06104031c rathino ’pātayad rājan rathebhyaḥ puruṣarṣabhaḥ 06104032a sādinaś cāśvapr̥ṣṭhebhyaḥ padātīṁś ca samāgatān 06104032c gajārohān gajebhyaś ca pareṣāṁ vidadhad bhayam 06104033a tam ekaṁ samare bhīṣmaṁ tvaramāṇaṁ mahāratham 06104033c pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ 06104034a śakrāśanisamasparśān vimuñcan niśitāñ śarān 06104034c dikṣv adr̥śyata sarvāsu ghoraṁ saṁdhārayan vapuḥ 06104035a maṇḍalīkr̥tam evāsya nityaṁ dhanur adr̥śyata 06104035c saṁgrāme yudhyamānasya śakracāpanibhaṁ mahat 06104036a tad dr̥ṣṭvā samare karma tava putrā viśāṁ pate 06104036c vismayaṁ paramaṁ prāptāḥ pitāmaham apūjayan 06104037a pārthā vimanaso bhūtvā praikṣanta pitaraṁ tava 06104037c yudhyamānaṁ raṇe śūraṁ vipracittim ivāmarāḥ 06104037e na cainaṁ vārayām āsur vyāttānanam ivāntakam 06104038a daśame ’hani saṁprāpte rathānīkaṁ śikhaṇḍinaḥ 06104038c adahan niśitair bāṇaiḥ kr̥ṣṇavartmeva kānanam 06104039a taṁ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare 06104039c āśīviṣam iva kruddhaṁ kālasr̥ṣṭam ivāntakam 06104040a sa tenātibhr̥śaṁ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam 06104040c anicchann api saṁkruddhaḥ prahasann idam abravīt 06104041a kāmam abhyasa vā mā vā na tvāṁ yotsye kathaṁ cana 06104041c yaiva hi tvaṁ kr̥tā dhātrā saiva hi tvaṁ śikhaṇḍinī 06104042a tasya tad vacanaṁ śrutvā śikhaṇḍī krodhamūrchitaḥ 06104042c uvāca bhīṣmaṁ samare sr̥kkiṇī parilelihan 06104043a jānāmi tvāṁ mahābāho kṣatriyāṇāṁ kṣayaṁkaram 06104043c mayā śrutaṁ ca te yuddhaṁ jāmadagnyena vai saha 06104044a divyaś ca te prabhāvo ’yaṁ sa mayā bahuśaḥ śrutaḥ 06104044c jānann api prabhāvaṁ te yotsye ’dyāhaṁ tvayā saha 06104045a pāṇḍavānāṁ priyaṁ kurvann ātmanaś ca narottama 06104045c adya tvā yodhayiṣyāmi raṇe puruṣasattama 06104046a dhruvaṁ ca tvā haniṣyāmi śape satyena te ’grataḥ 06104046c etac chrutvā vaco mahyaṁ yat kṣamaṁ tat samācara 06104047a kāmam abhyasa vā mā vā na me jīvan vimokṣyase 06104047c sudr̥ṣṭaḥ kriyatāṁ bhīṣma loko ’yaṁ samitiṁjaya 06104048a evam uktvā tato bhīṣmaṁ pañcabhir nataparvabhiḥ 06104048c avidhyata raṇe rājan praṇunnaṁ vākyasāyakaiḥ 06104049a tasya tad vacanaṁ śrutvā savyasācī paraṁtapaḥ 06104049c kālo ’yam iti saṁcintya śikhaṇḍinam acodayat 06104050a ahaṁ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ 06104050c abhidrava susaṁrabdho bhīṣmaṁ bhīmaparākramam 06104051a na hi te saṁyuge pīḍāṁ śaktaḥ kartuṁ mahābalaḥ 06104051c tasmād adya mahābāho vīra bhīṣmam abhidrava 06104052a ahatvā samare bhīṣmaṁ yadi yāsyasi māriṣa 06104052c avahāsyo ’sya lokasya bhaviṣyasi mayā saha 06104053a nāvahāsyā yathā vīra bhavema paramāhave 06104053c tathā kuru raṇe yatnaṁ sādhayasva pitāmaham 06104054a ahaṁ te rakṣaṇaṁ yuddhe kariṣyāmi paraṁtapa 06104054c vārayan rathinaḥ sarvān sādhayasva pitāmaham 06104055a droṇaṁ ca droṇaputraṁ ca kr̥paṁ cātha suyodhanam 06104055c citrasenaṁ vikarṇaṁ ca saindhavaṁ ca jayadratham 06104056a vindānuvindāv āvantyau kāmbojaṁ ca sudakṣiṇam 06104056c bhagadattaṁ tathā śūraṁ māgadhaṁ ca mahāratham 06104057a saumadattiṁ raṇe śūram ārśyaśr̥ṅgiṁ ca rākṣasam 06104057c trigartarājaṁ ca raṇe saha sarvair mahārathaiḥ 06104057e aham āvārayiṣyāmi veleva makarālayam 06104058a kurūṁś ca sahitān sarvān ye caiṣāṁ sainikāḥ sthitāḥ 06104058c nivārayiṣyāmi raṇe sādhayasva pitāmaham 06105001 dhr̥tarāṣṭra uvāca 06105001a kathaṁ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham 06105001c pāñcālyaḥ samare kruddho dharmātmānaṁ yatavratam 06105002a ke ’rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham 06105002c tvaramāṇās tvarākāle jigīṣanto mahārathāḥ 06105003a kathaṁ śāṁtanavo bhīṣmaḥ sa tasmin daśame ’hani 06105003c ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasr̥ñjayaiḥ 06105004a na mr̥ṣyāmi raṇe bhīṣmaṁ pratyudyātaṁ śikhaṇḍinam 06105004c kaccin na rathabhaṅgo ’sya dhanur vāśīryatāsyataḥ 06105005 saṁjaya uvāca 06105005a nāśīryata dhanus tasya rathabhaṅgo na cāpy abhūt 06105005c yudhyamānasya saṁgrāme bhīṣmasya bharatarṣabha 06105005e nighnataḥ samare śatrūñ śaraiḥ saṁnataparvabhiḥ 06105006a anekaśatasāhasrās tāvakānāṁ mahārathāḥ 06105006c rathadantigaṇā rājan hayāś caiva susajjitāḥ 06105006e abhyavartanta yuddhāya puraskr̥tya pitāmaham 06105007a yathāpratijñaṁ kauravya sa cāpi samitiṁjayaḥ 06105007c pārthānām akarod bhīṣmaḥ satataṁ samitikṣayam 06105008a yudhyamānaṁ maheṣvāsaṁ vinighnantaṁ parāñ śaraiḥ 06105008c pāñcālāḥ pāṇḍavaiḥ sārdhaṁ sarva evābhyavārayan 06105009a daśame ’hani saṁprāpte tatāpa ripuvāhinīm 06105009c kīryamāṇāṁ śitair bāṇaiḥ śataśo ’tha sahasraśaḥ 06105010a na hi bhīṣmaṁ maheṣvāsaṁ pāṇḍavāḥ pāṇḍupūrvaja 06105010c aśaknuvan raṇe jetuṁ pāśahastam ivāntakam 06105011a athopāyān mahārāja savyasācī paraṁtapaḥ 06105011c trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ 06105012a siṁhavad vinadann uccair dhanurjyāṁ vikṣipan muhuḥ 06105012c śaraughān visr̥jan pārtho vyacarat kālavad raṇe 06105013a tasya śabdena vitrastās tāvakā bharatarṣabha 06105013c siṁhasyeva mr̥gā rājan vyadravanta mahābhayāt 06105014a jayantaṁ pāṇḍavaṁ dr̥ṣṭvā tvatsainyaṁ cābhipīḍitam 06105014c duryodhanas tato bhīṣmam abravīd bhr̥śapīḍitaḥ 06105015a eṣa pāṇḍusutas tāta śvetāśvaḥ kr̥ṣṇasārathiḥ 06105015c dahate māmakān sarvān kr̥ṣṇavartmeva kānanam 06105016a paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ 06105016c pāṇḍavena yudhāṁ śreṣṭha kālyamānāni saṁyuge 06105017a yathā paśugaṇān pālaḥ saṁkālayati kānane 06105017c tathedaṁ māmakaṁ sainyaṁ kālyate śatrutāpana 06105018a dhanaṁjayaśarair bhagnaṁ dravamāṇam itas tataḥ 06105018c bhīmo hy eṣa durādharṣo vidrāvayati me balam 06105019a sātyakiś cekitānaś ca mādrīputrau ca pāṇḍavau 06105019c abhimanyuś ca vikrānto vāhinīṁ dahate mama 06105020a dhr̥ṣṭadyumnas tathā śūro rākṣasaś ca ghaṭotkacaḥ 06105020c vyadrāvayetāṁ sahasā sainyaṁ mama mahābalau 06105021a vadhyamānasya sainyasya sarvair etair mahābalaiḥ 06105021c nānyāṁ gatiṁ prapaśyāmi sthāne yuddhe ca bhārata 06105022a r̥te tvāṁ puruṣavyāghra devatulyaparākrama 06105022c paryāptaś ca bhavān kṣipraṁ pīḍitānāṁ gatir bhava 06105023a evam ukto mahārāja pitā devavratas tava 06105023c cintayitvā muhūrtaṁ tu kr̥tvā niścayam ātmanaḥ 06105023e tava saṁdhārayan putram abravīc chaṁtanoḥ sutaḥ 06105024a duryodhana vijānīhi sthiro bhava viśāṁ pate 06105024c pūrvakālaṁ tava mayā pratijñātaṁ mahābala 06105025a hatvā daśa sahasrāṇi kṣatriyāṇāṁ mahātmanām 06105025c saṁgrāmād vyapayātavyam etat karma mamāhnikam 06105025e iti tat kr̥tavāṁś cāhaṁ yathoktaṁ bharatarṣabha 06105026a adya cāpi mahat karma prakariṣye mahāhave 06105026c ahaṁ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān 06105027a adya te puruṣavyāghra pratimokṣye r̥ṇaṁ mahat 06105027c bhartr̥piṇḍakr̥taṁ rājan nihataḥ pr̥tanāmukhe 06105028a ity uktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ 06105028c āsasāda durādharṣaḥ pāṇḍavānām anīkinīm 06105029a anīkamadhye tiṣṭhantaṁ gāṅgeyaṁ bharatarṣabha 06105029c āśīviṣam iva kruddhaṁ pāṇḍavāḥ paryavārayan 06105030a daśame ’hani tasmiṁs tu darśayañ śaktim ātmanaḥ 06105030c rājañ śatasahasrāṇi so ’vadhīt kurunandana 06105031a pañcālānāṁ ca ye śreṣṭhā rājaputrā mahābalāḥ 06105031c teṣām ādatta tejāṁsi jalaṁ sūrya ivāṁśubhiḥ 06105032a hatvā daśa sahasrāṇi kuñjarāṇāṁ tarasvinām 06105032c sārohāṇāṁ mahārāja hayānāṁ cāyutaṁ punaḥ 06105033a pūrṇe śatasahasre dve padātīnāṁ narottamaḥ 06105033c prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ 06105034a na cainaṁ pāṇḍaveyānāṁ ke cic chekur nirīkṣitum 06105034c uttaraṁ mārgam āsthāya tapantam iva bhāskaram 06105035a te pāṇḍaveyāḥ saṁrabdhā maheṣvāsena pīḍitāḥ 06105035c vadhāyābhyadravan bhīṣmaṁ sr̥ñjayāś ca mahārathāḥ 06105036a sa yudhyamāno bahubhir bhīṣmaḥ śāṁtanavas tadā 06105036c avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ 06105037a putrās tu tava gāṅgeyaṁ samantāt paryavārayan 06105037c mahatyā senayā sārdhaṁ tato yuddham avartata 06106001 saṁjaya uvāca 06106001a arjunas tu raṇe rājan dr̥ṣṭvā bhīṣmasya vikramam 06106001c śikhaṇḍinam athovāca samabhyehi pitāmaham 06106002a na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṁ cana 06106002c aham enaṁ śarais tīkṣṇaiḥ pātayiṣye rathottamāt 06106003a evam uktas tu pārthena śikhaṇḍī bharatarṣabha 06106003c abhyadravata gāṅgeyaṁ śrutvā pārthasya bhāṣitam 06106004a dhr̥ṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ 06106004c hr̥ṣṭāv ādravatāṁ bhīṣmaṁ śrutvā pārthasya bhāṣitam 06106005a virāṭadrupadau vr̥ddhau kuntibhojaś ca daṁśitaḥ 06106005c abhyadravata gāṅgeyaṁ putrasya tava paśyataḥ 06106006a nakulaḥ sahadevaś ca dharmarājaś ca vīryavān 06106006c tathetarāṇi sainyāni sarvāṇy eva viśāṁ pate 06106006e samādravanta gāṅgeyaṁ śrutvā pārthasya bhāṣitam 06106007a pratyudyayus tāvakāś ca sametās tān mahārathān 06106007c yathāśakti yathotsāhaṁ tan me nigadataḥ śr̥ṇu 06106008a citraseno mahārāja cekitānaṁ samabhyayāt 06106008c bhīṣmaprepsuṁ raṇe yāntaṁ vr̥ṣaṁ vyāghraśiśur yathā 06106009a dhr̥ṣṭadyumnaṁ mahārāja bhīṣmāntikam upāgatam 06106009c tvaramāṇo raṇe yattaṁ kr̥tavarmā nyavārayat 06106010a bhīmasenaṁ susaṁkruddhaṁ gāṅgeyasya vadhaiṣiṇam 06106010c tvaramāṇo mahārāja saumadattir nyavārayat 06106011a tathaiva nakulaṁ vīraṁ kirantaṁ sāyakān bahūn 06106011c vikarṇo vārayām āsa icchan bhīṣmasya jīvitam 06106012a sahadevaṁ tathā yāntaṁ yattaṁ bhīṣmarathaṁ prati 06106012c vārayām āsa saṁkruddhaḥ kr̥paḥ śāradvato yudhi 06106013a rākṣasaṁ krūrakarmāṇaṁ bhaimaseniṁ mahābalam 06106013c bhīṣmasya nidhanaṁ prepsuṁ durmukho ’bhyadravad balī 06106014a sātyakiṁ samare kruddham ārśyaśr̥ṅgir avārayat 06106014c abhimanyuṁ mahārāja yāntaṁ bhīṣmarathaṁ prati 06106014e sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat 06106015a virāṭadrupadau vr̥ddhau sametāv arimardanau 06106015c aśvatthāmā tataḥ kruddho vārayām āsa bhārata 06106016a tathā pāṇḍusutaṁ jyeṣṭhaṁ bhīṣmasya vadhakāṅkṣiṇam 06106016c bhāradvājo raṇe yatto dharmaputram avārayat 06106017a arjunaṁ rabhasaṁ yuddhe puraskr̥tya śikhaṇḍinam 06106017c bhīṣmaprepsuṁ mahārāja tāpayantaṁ diśo daśa 06106017e duḥśāsano maheṣvāso vārayām āsa saṁyuge 06106018a anye ca tāvakā yodhāḥ pāṇḍavānāṁ mahārathān 06106018c bhīṣmāyābhimukhaṁ yātān vārayām āsur āhave 06106019a dhr̥ṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ 06106019c abhidravata saṁrabdhā bhīṣmam ekaṁ mahābalam 06106020a eṣo ’rjuno raṇe bhīṣmaṁ prayāti kurunandanaḥ 06106020c abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ 06106021a arjunaṁ samare yoddhuṁ notsahetāpi vāsavaḥ 06106021c kim u bhīṣmo raṇe vīrā gatasattvo ’lpajīvitaḥ 06106022a iti senāpateḥ śrutvā pāṇḍavānāṁ mahārathāḥ 06106022c abhyadravanta saṁhr̥ṣṭā gāṅgeyasya rathaṁ prati 06106023a āgacchatas tān samare vāryoghān prabalān iva 06106023c nyavārayanta saṁhr̥ṣṭās tāvakāḥ puruṣarṣabhāḥ 06106024a duḥśāsano mahārāja bhayaṁ tyaktvā mahārathaḥ 06106024c bhīṣmasya jīvitākāṅkṣī dhanaṁjayam upādravat 06106025a tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṁ prati 06106025c abhyadravanta saṁgrāme tava putrān mahārathān 06106026a tatrādbhutam apaśyāma citrarūpaṁ viśāṁ pate 06106026c duḥśāsanarathaṁ prāpto yat pārtho nātyavartata 06106027a yathā vārayate velā kṣubhitaṁ vai mahārṇavam 06106027c tathaiva pāṇḍavaṁ kruddhaṁ tava putro nyavārayat 06106028a ubhau hi rathināṁ śreṣṭhāv ubhau bhārata durjayau 06106028c ubhau candrārkasadr̥śau kāntyā dīptyā ca bhārata 06106029a tau tathā jātasaṁrambhāv anyonyavadhakāṅkṣiṇau 06106029c samīyatur mahāsaṁkhye mayaśakrau yathā purā 06106030a duḥśāsano mahārāja pāṇḍavaṁ viśikhais tribhiḥ 06106030c vāsudevaṁ ca viṁśatyā tāḍayām āsa saṁyuge 06106031a tato ’rjuno jātamanyur vārṣṇeyaṁ vīkṣya pīḍitam 06106031c duḥśāsanaṁ śatenājau nārācānāṁ samārpayat 06106031e te tasya kavacaṁ bhittvā papuḥ śoṇitam āhave 06106032a duḥśāsanas tataḥ kruddhaḥ pārthaṁ vivyādha pañcabhiḥ 06106032c lalāṭe bharataśreṣṭha śaraiḥ saṁnataparvabhiḥ 06106033a lalāṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ 06106033c yathā merur mahārāja śr̥ṅgair atyartham ucchritaiḥ 06106034a so ’tividdho maheṣvāsaḥ putreṇa tava dhanvinā 06106034c vyarājata raṇe pārthaḥ kiṁśukaḥ puṣpavān iva 06106035a duḥśāsanaṁ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ 06106035c parvaṇīva susaṁkruddho rāhur ugro niśākaram 06106036a pīḍyamāno balavatā putras tava viśāṁ pate 06106036c vivyādha samare pārthaṁ kaṅkapatraiḥ śilāśitaiḥ 06106037a tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī 06106037c ājaghāna tataḥ paścāt putraṁ te navabhiḥ śaraiḥ 06106038a so ’nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ 06106038c arjunaṁ pañcaviṁśatyā bāhvor urasi cārpayat 06106039a tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ 06106039c apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn 06106040a aprāptān eva tān bāṇāṁś ciccheda tanayas tava 06106040c yatamānasya pārthasya tad adbhutam ivābhavat 06106040e pārthaṁ ca niśitair bāṇair avidhyat tanayas tava 06106041a tataḥ kruddho raṇe pārthaḥ śarān saṁdhāya kārmuke 06106041c preṣayām āsa samare svarṇapuṅkhāñ śilāśitān 06106042a nyamajjaṁs te mahārāja tasya kāye mahātmanaḥ 06106042c yathā haṁsā mahārāja taḍāgaṁ prāpya bhārata 06106043a pīḍitaś caiva putras te pāṇḍavena mahātmanā 06106043c hitvā pārthaṁ raṇe tūrṇaṁ bhīṣmasya ratham āśrayat 06106043e agādhe majjatas tasya dvīpo bhīṣmo ’bhavat tadā 06106044a pratilabhya tataḥ saṁjñāṁ putras tava viśāṁ pate 06106044c avārayat tataḥ śūro bhūya eva parākramī 06106045a śaraiḥ suniśitaiḥ pārthaṁ yathā vr̥traḥ puraṁdaram 06106045c nirbibheda mahāvīryo vivyathe naiva cārjunāt 06107001 saṁjaya uvāca 06107001a sātyakiṁ daṁśitaṁ yuddhe bhīṣmāyābhyudyataṁ tadā 06107001c ārśyaśr̥ṅgir maheṣvāso vārayām āsa saṁyuge 06107002a mādhavas tu susaṁkruddho rākṣasaṁ navabhiḥ śaraiḥ 06107002c ājaghāna raṇe rājan prahasann iva bhārata 06107003a tathaiva rākṣaso rājan mādhavaṁ niśitaiḥ śaraiḥ 06107003c ardayām āsa rājendra saṁkruddhaḥ śinipuṁgavam 06107004a śaineyaḥ śarasaṁghaṁ tu preṣayām āsa saṁyuge 06107004c rākṣasāya susaṁkruddho mādhavaḥ paravīrahā 06107005a tato rakṣo mahābāhuṁ sātyakiṁ satyavikramam 06107005c vivyādha viśikhais tīkṣṇaiḥ siṁhanādaṁ nanāda ca 06107006a mādhavas tu bhr̥śaṁ viddho rākṣasena raṇe tadā 06107006c dhairyam ālambya tejasvī jahāsa ca nanāda ca 06107007a bhagadattas tataḥ kruddho mādhavaṁ niśitaiḥ śaraiḥ 06107007c tāḍayām āsa samare tottrair iva mahāgajam 06107008a vihāya rākṣasaṁ yuddhe śaineyo rathināṁ varaḥ 06107008c prāgjyotiṣāya cikṣepa śarān saṁnataparvaṇaḥ 06107009a tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ 06107009c ciccheda śitadhāreṇa bhallena kr̥tahastavat 06107010a athānyad dhanur ādāya vegavat paravīrahā 06107010c bhagadattaṁ raṇe kruddho vivyādha niśitaiḥ śaraiḥ 06107011a so ’tividdho maheṣvāsaḥ sr̥kkiṇī saṁlihan muhuḥ 06107011c śaktiṁ kanakavaiḍūryabhūṣitām āyasīṁ dr̥ḍhām 06107011e yamadaṇḍopamāṁ ghorāṁ prāhiṇot sātyakāya vai 06107012a tām āpatantīṁ sahasā tasya bāhor baleritām 06107012c sātyakiḥ samare rājaṁs tridhā ciccheda sāyakaiḥ 06107012e sā papāta tadā bhūmau maholkeva hataprabhā 06107013a śaktiṁ vinihatāṁ dr̥ṣṭvā putras tava viśāṁ pate 06107013c mahatā rathavaṁśena vārayām āsa mādhavam 06107014a tathā parivr̥taṁ dr̥ṣṭvā vārṣṇeyānāṁ mahāratham 06107014c duryodhano bhr̥śaṁ hr̥ṣṭo bhrātr̥̄n sarvān uvāca ha 06107015a tathā kuruta kauravyā yathā vaḥ sātyako yudhi 06107015c na jīvan pratiniryāti mahato ’smād rathavrajāt 06107015e asmin hate hataṁ manye pāṇḍavānāṁ mahad balam 06107016a tat tatheti vacas tasya parigr̥hya mahārathāḥ 06107016c śaineyaṁ yodhayām āsur bhīṣmasya pramukhe tadā 06107017a abhimanyuṁ tadāyāntaṁ bhīṣmāyābhyudyataṁ mr̥dhe 06107017c kāmbojarājo balavān vārayām āsa saṁyuge 06107018a ārjunir nr̥patiṁ viddhvā śaraiḥ saṁnataparvabhiḥ 06107018c punar eva catuḥṣaṣṭyā rājan vivyādha taṁ nr̥pam 06107019a sudakṣiṇas tu samare kārṣṇiṁ vivyādha pañcabhiḥ 06107019c sārathiṁ cāsya navabhir icchan bhīṣmasya jīvitam 06107020a tad yuddham āsīt sumahat tayos tatra parākrame 06107020c yad abhyadhāvad gāṅgeyaṁ śikhaṇḍī śatrutāpanaḥ 06107021a virāṭadrupadau vr̥ddhau vārayantau mahācamūm 06107021c bhīṣmaṁ ca yudhi saṁrabdhāv ādravantau mahārathau 06107022a aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ 06107022c tataḥ pravavr̥te yuddhaṁ tava teṣāṁ ca bhārata 06107023a virāṭo daśabhir bhallair ājaghāna paraṁtapa 06107023c yatamānaṁ maheṣvāsaṁ drauṇim āhavaśobhinam 06107024a drupadaś ca tribhir bāṇair vivyādha niśitais tathā 06107024c guruputraṁ samāsādya bhīṣmasya purataḥ sthitam 06107025a aśvatthāmā tatas tau tu vivyādha daśabhiḥ śaraiḥ 06107025c virāṭadrupadau vr̥ddhau bhīṣmaṁ prati samudyatau 06107026a tatrādbhutam apaśyāma vr̥ddhayoś caritaṁ mahat 06107026c yad drauṇeḥ sāyakān ghorān pratyavārayatāṁ yudhi 06107027a sahadevaṁ tathā yāntaṁ kr̥paḥ śāradvato ’bhyayāt 06107027c yathā nāgo vane nāgaṁ matto mattam upādravat 06107028a kr̥paś ca samare rājan mādrīputraṁ mahāratham 06107028c ājaghāna śarais tūrṇaṁ saptatyā rukmabhūṣaṇaiḥ 06107029a tasya mādrīsutaś cāpaṁ dvidhā ciccheda sāyakaiḥ 06107029c athainaṁ chinnadhanvānaṁ vivyādha navabhiḥ śaraiḥ 06107030a so ’nyat kārmukam ādāya samare bhārasādhanam 06107030c mādrīputraṁ susaṁhr̥ṣṭo daśabhir niśitaiḥ śaraiḥ 06107030e ājaghānorasi kruddha icchan bhīṣmasya jīvitam 06107031a tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam 06107031c ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā 06107031e tayor yuddhaṁ samabhavad ghorarūpaṁ bhayāvaham 06107032a nakulaṁ tu raṇe kruddhaṁ vikarṇaḥ śatrutāpanaḥ 06107032c vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam 06107033a nakulo ’pi bhr̥śaṁ viddhas tava putreṇa dhanvinā 06107033c vikarṇaṁ saptasaptatyā nirbibheda śilīmukhaiḥ 06107034a tatra tau naraśārdūlau bhīṣmahetoḥ paraṁtapau 06107034c anyonyaṁ jaghnatur vīrau goṣṭhe govr̥ṣabhāv iva 06107035a ghaṭotkacaṁ raṇe yattaṁ nighnantaṁ tava vāhinīm 06107035c durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī 06107036a haiḍimbas tu tato rājan durmukhaṁ śatrutāpanam 06107036c ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ 06107037a bhīmasenasutaṁ cāpi durmukhaḥ sumukhaiḥ śaraiḥ 06107037c ṣaṣṭyā vīro nadan hr̥ṣṭo vivyādha raṇamūrdhani 06107038a dhr̥ṣṭadyumnaṁ raṇe yāntaṁ bhīṣmasya vadhakāṅkṣiṇam 06107038c hārdikyo vārayām āsa rakṣan bhīṣmasya jīvitam 06107039a vārṣṇeyaḥ pārṣataṁ śūraṁ viddhvā pañcabhir āyasaiḥ 06107039c punaḥ pañcāśatā tūrṇam ājaghāna stanāntare 06107040a tathaiva pārṣato rājan hārdikyaṁ navabhiḥ śaraiḥ 06107040c vivyādha niśitais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ 06107041a tayoḥ samabhavad yuddhaṁ bhīṣmahetor mahāraṇe 06107041c anyonyātiśayair yuktaṁ yathā vr̥tramahendrayoḥ 06107042a bhīmasenam athāyāntaṁ bhīṣmaṁ prati mahābalam 06107042c bhūriśravābhyayāt tūrṇaṁ tiṣṭha tiṣṭheti cābravīt 06107043a saumadattir atho bhīmam ājaghāna stanāntare 06107043c nārācena sutīkṣṇena rukmapuṅkhena saṁyuge 06107044a uraḥsthena babhau tena bhīmasenaḥ pratāpavān 06107044c skandaśaktyā yathā krauñcaḥ purā nr̥patisattama 06107045a tau śarān sūryasaṁkāśān karmāraparimārjitān 06107045c anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ 06107046a bhīmo bhīṣmavadhākāṅkṣī saumadattiṁ mahāratham 06107046c tathā bhīṣmajaye gr̥dhnuḥ saumadattiś ca pāṇḍavam 06107046e kr̥tapratikr̥te yattau yodhayām āsatū raṇe 06107047a yudhiṣṭhiraṁ mahārāja mahatyā senayā vr̥tam 06107047c bhīṣmāyābhimukhaṁ yāntaṁ bhāradvājo nyavārayat 06107048a droṇasya rathanirghoṣaṁ parjanyaninadopamam 06107048c śrutvā prabhadrakā rājan samakampanta māriṣa 06107049a sā senā mahatī rājan pāṇḍuputrasya saṁyuge 06107049c droṇena vāritā yattā na cacāla padāt padam 06107050a cekitānaṁ raṇe kruddhaṁ bhīṣmaṁ prati janeśvara 06107050c citrasenas tava sutaḥ kruddharūpam avārayat 06107051a bhīṣmahetoḥ parākrāntaś citraseno mahārathaḥ 06107051c cekitānaṁ paraṁ śaktyā yodhayām āsa bhārata 06107052a tathaiva cekitāno ’pi citrasenam ayodhayat 06107052c tad yuddham āsīt sumahat tayos tatra parākrame 06107053a arjuno vāryamāṇas tu bahuśas tanayena te 06107053c vimukhīkr̥tya putraṁ te tava senāṁ mamarda ha 06107054a duḥśāsano ’pi parayā śaktyā pārtham avārayat 06107054c kathaṁ bhīṣmaṁ paro hanyād iti niścitya bhārata 06107055a sā vadhyamānā samare putrasya tava vāhinī 06107055c loḍyate rathibhiḥ śreṣṭhais tatra tatraiva bhārata 06108001 saṁjaya uvāca 06108001a atha vīro maheṣvāso mattavāraṇavikramaḥ 06108001c samādāya mahac cāpaṁ mattavāraṇavāraṇam 06108002a vidhunvāno dhanuḥ śreṣṭhaṁ drāvayāṇo mahārathān 06108002c pr̥tanāṁ pāṇḍaveyānāṁ pātayāno mahārathaḥ 06108003a nimittāni nimittajñaḥ sarvato vīkṣya vīryavān 06108003c pratapantam anīkāni droṇaḥ putram abhāṣata 06108004a ayaṁ sa divasas tāta yatra pārtho mahārathaḥ 06108004c jighāṁsuḥ samare bhīṣmaṁ paraṁ yatnaṁ kariṣyati 06108005a utpatanti hi me bāṇā dhanuḥ prasphuratīva me 06108005c yogam astrāṇi gacchanti krūre me vartate matiḥ 06108006a dikṣu śāntāsu ghorāṇi vyāharanti mr̥gadvijāḥ 06108006c nīcair gr̥dhrā nilīyante bhāratānāṁ camūṁ prati 06108007a naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ 06108007c rasate vyathate bhūmir anuṣṭanati vāhanam 06108008a kaṅkā gr̥dhrā balākāś ca vyāharanti muhur muhuḥ 06108008c śivāś cāśivanirghoṣā vedayantyo mahad bhayam 06108009a papāta mahatī colkā madhyenādityamaṇḍalāt 06108009c sakabandhaś ca parigho bhānum āvr̥tya tiṣṭhati 06108010a pariveṣas tathā ghoraś candrabhāskarayor abhūt 06108010c vedayāno bhayaṁ ghoraṁ rājñāṁ dehāvakartanam 06108011a devatāyatanasthāś ca kauravendrasya devatāḥ 06108011c kampante ca hasante ca nr̥tyanti ca rudanti ca 06108012a apasavyaṁ grahāś cakrur alakṣmāṇaṁ niśākaram 06108012c avākśirāś ca bhagavān udatiṣṭhata candramāḥ 06108013a vapūṁṣi ca narendrāṇāṁ vigatānīva lakṣaye 06108013c dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṁśitāḥ 06108014a senayor ubhayoś caiva samantāc chrūyate mahān 06108014c pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ 06108015a dhruvam āsthāya bībhatsur uttamāstrāṇi saṁyuge 06108015c apāsyānyān raṇe yodhān abhyasyati pitāmaham 06108016a hr̥ṣyanti romakūpāni sīdatīva ca me manaḥ 06108016c cintayitvā mahābāho bhīṣmārjunasamāgamam 06108017a taṁ caiva nikr̥tiprajñaṁ pāñcālyaṁ pāpacetasam 06108017c puraskr̥tya raṇe pārtho bhīṣmasyāyodhanaṁ gataḥ 06108018a abravīc ca purā bhīṣmo nāhaṁ hanyāṁ śikhaṇḍinam 06108018c strī hy eṣā vihitā dhātrā daivāc ca sa punaḥ pumān 06108019a amaṅgalyadhvajaś caiva yājñasenir mahārathaḥ 06108019c na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ 06108020a etad vicintayānasya prajñā sīdati me bhr̥śam 06108020c adyaiva tu raṇe pārthaḥ kuruvr̥ddham upādravat 06108021a yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ 06108021c mama cāstrābhisaṁrambhaḥ prajānām aśubhaṁ dhruvam 06108022a manasvī balavāñ śūraḥ kr̥tāstro dr̥ḍhavikramaḥ 06108022c dūrapātī dr̥ḍheṣuś ca nimittajñaś ca pāṇḍavaḥ 06108023a ajeyaḥ samare caiva devair api savāsavaiḥ 06108023c balavān buddhimāṁś caiva jitakleśo yudhāṁ varaḥ 06108024a vijayī ca raṇe nityaṁ bhairavāstraś ca pāṇḍavaḥ 06108024c tasya mārgaṁ pariharan drutaṁ gaccha yatavratam 06108025a paśya caitan mahābāho vaiśasaṁ samupasthitam 06108025c hemacitrāṇi śūrāṇāṁ mahānti ca śubhāni ca 06108026a kavacāny avadīryante śaraiḥ saṁnataparvabhiḥ 06108026c chidyante ca dhvajāgrāṇi tomarāṇi dhanūṁṣi ca 06108027a prāsāś ca vimalās tīkṣṇāḥ śaktyaś ca kanakojjvalāḥ 06108027c vaijayantyaś ca nāgānāṁ saṁkruddhena kirīṭinā 06108028a nāyaṁ saṁrakṣituṁ kālaḥ prāṇān putropajīvibhiḥ 06108028c yāhi svargaṁ puraskr̥tya yaśase vijayāya ca 06108029a hayanāgarathāvartāṁ mahāghorāṁ sudustarām 06108029c rathena saṁgrāmanadīṁ taraty eṣa kapidhvajaḥ 06108030a brahmaṇyatā damo dānaṁ tapaś ca caritaṁ mahat 06108030c ihaiva dr̥śyate rājño bhrātā yasya dhanaṁjayaḥ 06108031a bhīmasenaś ca balavān mādrīputrau ca pāṇḍavau 06108031c vāsudevaś ca vārṣṇeyo yasya nātho vyavasthitaḥ 06108032a tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ 06108032c tapodagdhaśarīrasya kopo dahati bhāratān 06108033a eṣa saṁdr̥śyate pārtho vāsudevavyapāśrayaḥ 06108033c dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ 06108034a etad ālokyate sainyaṁ kṣobhyamāṇaṁ kirīṭinā 06108034c mahorminaddhaṁ sumahat timineva nadīmukham 06108035a hāhākilakilāśabdāḥ śrūyante ca camūmukhe 06108035c yāhi pāñcāladāyādam ahaṁ yāsye yudhiṣṭhiram 06108036a durlabhaṁ hy antaraṁ rājño vyūhasyāmitatejasaḥ 06108036c samudrakukṣipratimaṁ sarvato ’tirathaiḥ sthitaiḥ 06108037a sātyakiś cābhimanyuś ca dhr̥ṣṭadyumnavr̥kodarau 06108037c parirakṣanti rājānaṁ yamau ca manujeśvaram 06108038a upendrasadr̥śaḥ śyāmo mahāśāla ivodgataḥ 06108038c eṣa gacchaty anīkāni dvitīya iva phalgunaḥ 06108039a uttamāstrāṇi cādatsva gr̥hītvānyan mahad dhanuḥ 06108039c pārśvato yāhi rājānaṁ yudhyasva ca vr̥kodaram 06108040a ko hi necchet priyaṁ putraṁ jīvantaṁ śāśvatīḥ samāḥ 06108040c kṣatradharmaṁ puraskr̥tya tatas tvā viniyujmahe 06108041a eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm 06108041c yuddhe susadr̥śas tāta yamasya varuṇasya ca 06109001 saṁjaya uvāca 06109001a bhagadattaḥ kr̥paḥ śalyaḥ kr̥tavarmā ca sātvataḥ 06109001c vindānuvindāv āvantyau saindhavaś ca jayadrathaḥ 06109002a citraseno vikarṇaś ca tathā durmarṣaṇo yuvā 06109002c daśaite tāvakā yodhā bhīmasenam ayodhayan 06109003a mahatyā senayā yuktā nānādeśasamutthayā 06109003c bhīṣmasya samare rājan prārthayānā mahad yaśaḥ 06109004a śalyas tu navabhir bāṇair bhīmasenam atāḍayat 06109004c kr̥tavarmā tribhir bāṇaiḥ kr̥paś ca navabhiḥ śaraiḥ 06109005a citraseno vikarṇaś ca bhagadattaś ca māriṣa 06109005c daśabhir daśabhir bhallair bhīmasenam atāḍayan 06109006a saindhavaś ca tribhir bāṇair jatrudeśe ’bhyatāḍayat 06109006c vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ 06109006e durmarṣaṇaś ca viṁśatyā pāṇḍavaṁ niśitaiḥ śaraiḥ 06109007a sa tān sarvān mahārāja bhrājamānān pr̥thak pr̥thak 06109007c pravīrān sarvalokasya dhārtarāṣṭrān mahārathān 06109007e vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ 06109008a śalyaṁ pañcāśatā viddhvā kr̥tavarmāṇam aṣṭabhiḥ 06109008c kr̥pasya saśaraṁ cāpaṁ madhye ciccheda bhārata 06109008e athainaṁ chinnadhanvānaṁ punar vivyādha pañcabhiḥ 06109009a vindānuvindau ca tathā tribhis tribhir atāḍayat 06109009c durmarṣaṇaṁ ca viṁśatyā citrasenaṁ ca pañcabhiḥ 06109010a vikarṇaṁ daśabhir bāṇaiḥ pañcabhiś ca jayadratham 06109010c viddhvā bhīmo ’nadad dhr̥ṣṭaḥ saindhavaṁ ca punas tribhiḥ 06109011a athānyad dhanur ādāya gautamo rathināṁ varaḥ 06109011c bhīmaṁ vivyādha saṁrabdho daśabhir niśitaiḥ śaraiḥ 06109012a sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ 06109012c tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān 06109012e gautamaṁ tāḍayām āsa śarair bahubhir āhave 06109013a saindhavasya tathāśvāṁś ca sārathiṁ ca tribhiḥ śaraiḥ 06109013c prāhiṇon mr̥tyulokāya kālāntakasamadyutiḥ 06109014a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ 06109014c śarāṁś cikṣepa niśitān bhīmasenasya saṁyuge 06109015a tasya bhīmo dhanurmadhye dvābhyāṁ ciccheda bhārata 06109015c bhallābhyāṁ bharataśreṣṭha saindhavasya mahātmanaḥ 06109016a sa cchinnadhanvā viratho hatāśvo hatasārathiḥ 06109016c citrasenarathaṁ rājann āruroha tvarānvitaḥ 06109017a atyadbhutaṁ raṇe karma kr̥tavāṁs tatra pāṇḍavaḥ 06109017c mahārathāñ śarair viddhvā vārayitvā mahārathaḥ 06109017e virathaṁ saindhavaṁ cakre sarvalokasya paśyataḥ 06109018a nātīva mamr̥ṣe śalyo bhīmasenasya vikramam 06109018c sa saṁdhāya śarāṁs tīkṣṇān karmāraparimārjitān 06109018e bhīmaṁ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt 06109019a kr̥paś ca kr̥tavarmā ca bhagadattaś ca māriṣa 06109019c vindānuvindāv āvantyau citrasenaś ca saṁyuge 06109020a durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān 06109020c bhīmaṁ te vivyadhus tūrṇaṁ śalyahetor ariṁdamāḥ 06109021a sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ 06109021c śalyaṁ vivyādha saptatyā punaś ca daśabhiḥ śaraiḥ 06109022a taṁ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ 06109022c sārathiṁ cāsya bhallena gāḍhaṁ vivyādha marmaṇi 06109023a viśokaṁ vīkṣya nirbhinnaṁ bhīmasenaḥ pratāpavān 06109023c madrarājaṁ tribhir bāṇair bāhvor urasi cārpayat 06109024a tathetarān maheṣvāsāṁs tribhis tribhir ajihmagaiḥ 06109024c tāḍayām āsa samare siṁhavac ca nanāda ca 06109025a te hi yattā maheṣvāsāḥ pāṇḍavaṁ yuddhadurmadam 06109025c tribhis tribhir akuṇṭhāgrair bhr̥śaṁ marmasv atāḍayan 06109026a so ’tividdho maheṣvāso bhīmaseno na vivyathe 06109026c parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ 06109027a śalyaṁ ca navabhir bāṇair bhr̥śaṁ viddhvā mahāyaśāḥ 06109027c prāgjyotiṣaṁ śatenājau rājan vivyādha vai dr̥ḍham 06109028a tatas tu saśaraṁ cāpaṁ sātvatasya mahātmanaḥ 06109028c kṣurapreṇa sutīkṣṇena ciccheda kr̥tahastavat 06109029a athānyad dhanur ādāya kr̥tavarmā vr̥kodaram 06109029c ājaghāna bhruvor madhye nārācena paraṁtapa 06109030a bhīmas tu samare viddhvā śalyaṁ navabhir āyasaiḥ 06109030c bhagadattaṁ tribhiś caiva kr̥tavarmāṇam aṣṭabhiḥ 06109031a dvābhyāṁ dvābhyāṁ ca vivyādha gautamaprabhr̥tīn rathān 06109031c te tu taṁ samare rājan vivyadhur niśitaiḥ śaraiḥ 06109032a sa tathā pīḍyamāno ’pi sarvatas tair mahārathaiḥ 06109032c matvā tr̥ṇena tāṁs tulyān vicacāra gatavyathaḥ 06109033a te cāpi rathināṁ śreṣṭhā bhīmāya niśitāñ śarān 06109033c preṣayām āsur avyagrāḥ śataśo ’tha sahasraśaḥ 06109034a tasya śaktiṁ mahāvegāṁ bhagadatto mahārathaḥ 06109034c cikṣepa samare vīraḥ svarṇadaṇḍāṁ mahādhanām 06109035a tomaraṁ saindhavo rājā paṭṭiśaṁ ca mahābhujaḥ 06109035c śataghnīṁ ca kr̥po rājañ śaraṁ śalyaś ca saṁyuge 06109036a athetare maheṣvāsāḥ pañca pañca śilīmukhān 06109036c bhīmasenaṁ samuddiśya preṣayām āsur ojasā 06109037a tomaraṁ sa dvidhā cakre kṣurapreṇānilātmajaḥ 06109037c paṭṭiśaṁ ca tribhir bāṇaiś ciccheda tilakāṇḍavat 06109038a sa bibheda śataghnīṁ ca navabhiḥ kaṅkapatribhiḥ 06109038c madrarājaprayuktaṁ ca śaraṁ chittvā mahābalaḥ 06109039a śaktiṁ ciccheda sahasā bhagadatteritāṁ raṇe 06109039c tathetarāñ śarān ghorāñ śaraiḥ saṁnataparvabhiḥ 06109040a bhīmaseno raṇaślāghī tridhaikaikaṁ samācchinat 06109040c tāṁś ca sarvān maheṣvāsāṁs tribhis tribhir atāḍayat 06109041a tato dhanaṁjayas tatra vartamāne mahāraṇe 06109041c jagāma sa rathenājau bhīmaṁ dr̥ṣṭvā mahāratham 06109041e nighnantaṁ samare śatrūn yodhayānaṁ ca sāyakaiḥ 06109042a tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau 06109042c nāśaśaṁsur jayaṁ tatra tāvakāḥ puruṣarṣabha 06109043a athārjuno raṇe bhīṣmaṁ yodhayan vai mahāratham 06109043c bhīṣmasya nidhanākāṅkṣī puraskr̥tya śikhaṇḍinam 06109044a āsasāda raṇe yodhāṁs tāvakān daśa bhārata 06109044c ye sma bhīmaṁ raṇe rājan yodhayanto vyavasthitāḥ 06109044e bībhatsus tān athāvidhyad bhīmasya priyakāmyayā 06109045a tato duryodhano rājā suśarmāṇam acodayat 06109045c arjunasya vadhārthāya bhīmasenasya cobhayoḥ 06109046a suśarman gaccha śīghraṁ tvaṁ balaughaiḥ parivāritaḥ 06109046c jahi pāṇḍusutāv etau dhanaṁjayavr̥kodarau 06109047a tac chrutvā śāsanaṁ tasya trigartaḥ prasthalādhipaḥ 06109047c abhidrutya raṇe bhīmam arjunaṁ caiva dhanvinau 06109048a rathair anekasāhasraiḥ parivavre samantataḥ 06109048c tataḥ pravavr̥te yuddham arjunasya paraiḥ saha 06110001 saṁjaya uvāca 06110001a arjunas tu raṇe śalyaṁ yatamānaṁ mahāratham 06110001c chādayām āsa samare śaraiḥ saṁnataparvabhiḥ 06110002a suśarmāṇaṁ kr̥paṁ caiva tribhis tribhir avidhyata 06110002c prāgjyotiṣaṁ ca samare saindhavaṁ ca jayadratham 06110003a citrasenaṁ vikarṇaṁ ca kr̥tavarmāṇam eva ca 06110003c durmarṣaṇaṁ ca rājendra āvantyau ca mahārathau 06110004a ekaikaṁ tribhir ānarchat kaṅkabarhiṇavājitaiḥ 06110004c śarair atiratho yuddhe pīḍayan vāhinīṁ tava 06110005a jayadratho raṇe pārthaṁ bhittvā bhārata sāyakaiḥ 06110005c bhīmaṁ vivyādha tarasā citrasenarathe sthitaḥ 06110006a śalyaś ca samare jiṣṇuṁ kr̥paś ca rathināṁ varaḥ 06110006c vivyadhāte mahābāhuṁ bahudhā marmabhedibhiḥ 06110007a citrasenādayaś caiva putrās tava viśāṁ pate 06110007c pañcabhiḥ pañcabhis tūrṇaṁ saṁyuge niśitaiḥ śaraiḥ 06110007e ājaghnur arjunaṁ saṁkhye bhīmasenaṁ ca māriṣa 06110008a tau tatra rathināṁ śreṣṭhau kaunteyau bharatarṣabhau 06110008c apīḍayetāṁ samare trigartānāṁ mahad balam 06110009a suśarmāpi raṇe pārthaṁ viddhvā bahubhir āyasaiḥ 06110009c nanāda balavan nādaṁ nādayan vai nabhastalam 06110010a anye ca rathinaḥ śūrā bhīmasenadhanaṁjayau 06110010c vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ 06110011a teṣāṁ tu rathināṁ madhye kaunteyau rathināṁ varau 06110011c krīḍamānau rathodārau citrarūpau vyarocatām 06110011e āmiṣepsū gavāṁ madhye siṁhāv iva balotkaṭau 06110012a chittvā dhanūṁṣi vīrāṇāṁ śarāṁś ca bahudhā raṇe 06110012c pātayām āsatur vīrau śirāṁsi śataśo nr̥ṇām 06110013a rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ 06110013c gajāś ca sagajārohāḥ petur urvyāṁ mahāmr̥dhe 06110014a rathinaḥ sādinaś caiva tatra tatra nisūditāḥ 06110014c dr̥śyante bahudhā rājan veṣṭamānāḥ samantataḥ 06110015a hatair gajapadātyoghair vājibhiś ca nisūditaiḥ 06110015c rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī 06110016a chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ 06110016c aṅkuśair apaviddhaiś ca paristomaiś ca bhārata 06110017a keyūrair aṅgadair hārai rāṅkavair mr̥ditais tathā 06110017c uṣṇīṣair apaviddhaiś ca cāmaravyajanair api 06110018a tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ 06110018c ūrubhiś ca narendrāṇāṁ samāstīryata medinī 06110019a tatrādbhutam apaśyāma raṇe pārthasya vikramam 06110019c śaraiḥ saṁvārya tān vīrān nijaghāna balaṁ tava 06110020a putras tu tava taṁ dr̥ṣṭvā bhīmārjunasamāgamam 06110020c gāṅgeyasya rathābhyāśam upajagme mahābhaye 06110021a kr̥paś ca kr̥tavarmā ca saindhavaś ca jayadrathaḥ 06110021c vindānuvindāv āvantyāv ājagmuḥ saṁyugaṁ tadā 06110022a tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ 06110022c kauravāṇāṁ camūṁ ghorāṁ bhr̥śaṁ dudruvatū raṇe 06110023a tato barhiṇavājānām ayutāny arbudāni ca 06110023c dhanaṁjayarathe tūrṇaṁ pātayanti sma saṁyuge 06110024a tatas tāñ śarajālena saṁnivārya mahārathān 06110024c pārthaḥ samantāt samare preṣayām āsa mr̥tyave 06110025a śalyas tu samare jiṣṇuṁ krīḍann iva mahārathaḥ 06110025c ājaghānorasi kruddho bhallaiḥ saṁnataparvabhiḥ 06110026a tasya pārtho dhanuś chittvā hastāvāpaṁ ca pañcabhiḥ 06110026c athainaṁ sāyakais tīkṣṇair bhr̥śaṁ vivyādha marmaṇi 06110027a athānyad dhanur ādāya samare bhārasādhanam 06110027c madreśvaro raṇe jiṣṇuṁ tāḍayām āsa roṣitaḥ 06110028a tribhiḥ śarair mahārāja vāsudevaṁ ca pañcabhiḥ 06110028c bhīmasenaṁ ca navabhir bāhvor urasi cārpayat 06110029a tato droṇo mahārāja māgadhaś ca mahārathaḥ 06110029c duryodhanasamādiṣṭau taṁ deśam upajagmatuḥ 06110030a yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ 06110030c kauravyasya mahāsenāṁ jaghnatus tau mahārathau 06110031a jayatsenas tu samare bhīmaṁ bhīmāyudhaṁ yuvā 06110031c vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha 06110032a taṁ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ 06110032c sārathiṁ cāsya bhallena rathanīḍād apāharat 06110033a udbhrāntais turagaiḥ so ’tha dravamāṇaiḥ samantataḥ 06110033c māgadho ’pahr̥to rājā sarvasainyasya paśyataḥ 06110034a droṇas tu vivaraṁ labdhvā bhīmasenaṁ śilīmukhaiḥ 06110034c vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ 06110035a taṁ bhīmaḥ samaraślāghī guruṁ pitr̥samaṁ raṇe 06110035c vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata 06110036a arjunas tu suśarmāṇaṁ viddhvā bahubhir āyasaiḥ 06110036c vyadhamat tasya tat sainyaṁ mahābhrāṇi yathānilaḥ 06110037a tato bhīṣmaś ca rājā ca saubalaś ca br̥hadbalaḥ 06110037c abhyadravanta saṁkruddhā bhīmasenadhanaṁjayau 06110038a tathaiva pāṇḍavāḥ śūrā dhr̥ṣṭadyumnaś ca pārṣataḥ 06110038c abhyadravan raṇe bhīṣmaṁ vyāditāsyam ivāntakam 06110039a śikhaṇḍī tu samāsādya bhāratānāṁ pitāmaham 06110039c abhyadravata saṁhr̥ṣṭo bhayaṁ tyaktvā yatavratam 06110040a yudhiṣṭhiramukhāḥ pārthāḥ puraskr̥tya śikhaṇḍinam 06110040c ayodhayan raṇe bhīṣmaṁ saṁhatāḥ saha sr̥ñjayaiḥ 06110041a tathaiva tāvakāḥ sarve puraskr̥tya yatavratam 06110041c śikhaṇḍipramukhān pārthān yodhayanti sma saṁyuge 06110042a tataḥ pravavr̥te yuddhaṁ kauravāṇāṁ bhayāvaham 06110042c tatra pāṇḍusutaiḥ sārdhaṁ bhīṣmasya vijayaṁ prati 06110043a tāvakānāṁ raṇe bhīṣmo glaha āsīd viśāṁ pate 06110043c tatra hi dyūtam āyātaṁ vijayāyetarāya vā 06110044a dhr̥ṣṭadyumno mahārāja sarvasainyāny acodayat 06110044c abhidravata gāṅgeyaṁ mā bhaiṣṭa narasattamāḥ 06110045a senāpativacaḥ śrutvā pāṇḍavānāṁ varūthinī 06110045c bhīṣmam evābhyayāt tūrṇaṁ prāṇāṁs tyaktvā mahāhave 06110046a bhīṣmo ’pi rathināṁ śreṣṭhaḥ pratijagrāha tāṁ camūm 06110046c āpatantīṁ mahārāja velām iva mahodadhiḥ 06111001 dhr̥tarāṣṭra uvāca 06111001a kathaṁ śāṁtanavo bhīṣmo daśame ’hani saṁjaya 06111001c ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasr̥ñjayaiḥ 06111002a kuravaś ca kathaṁ yuddhe pāṇḍavān pratyavārayan 06111002c ācakṣva me mahāyuddhaṁ bhīṣmasyāhavaśobhinaḥ 06111003 saṁjaya uvāca 06111003a kuravaḥ pāṇḍavaiḥ sārdhaṁ yathāyudhyanta bhārata 06111003c yathā ca tad abhūd yuddhaṁ tat te vakṣyāmi śr̥ṇvataḥ 06111004a preṣitāḥ paralokāya paramāstraiḥ kirīṭinā 06111004c ahany ahani saṁprāptās tāvakānāṁ rathavrajāḥ 06111005a yathāpratijñaṁ kauravyaḥ sa cāpi samitiṁjayaḥ 06111005c pārthānām akarod bhīṣmaḥ satataṁ samitikṣayam 06111006a kurubhiḥ sahitaṁ bhīṣmaṁ yudhyamānaṁ mahāratham 06111006c arjunaṁ ca sapāñcālyaṁ dr̥ṣṭvā saṁśayitā janāḥ 06111007a daśame ’hani tasmiṁs tu bhīṣmārjunasamāgame 06111007c avartata mahāraudraḥ satataṁ samitikṣayaḥ 06111008a tasminn ayutaśo rājan bhūyaś ca sa paraṁtapaḥ 06111008c bhīṣmaḥ śāṁtanavo yodhāñ jaghāna paramāstravit 06111009a yeṣām ajñātakalpāni nāmagotrāṇi pārthiva 06111009c te hatās tatra bhīṣmeṇa śūrāḥ sarve ’nivartinaḥ 06111010a daśāhāni tatas taptvā bhīṣmaḥ pāṇḍavavāhinīm 06111010c niravidyata dharmātmā jīvitena paraṁtapaḥ 06111011a sa kṣipraṁ vadham anvicchann ātmano ’bhimukhaṁ raṇe 06111011c na hanyāṁ mānavaśreṣṭhān saṁgrāme ’bhimukhān iti 06111012a cintayitvā mahābāhuḥ pitā devavratas tava 06111012c abhyāśasthaṁ mahārāja pāṇḍavaṁ vākyam abravīt 06111013a yudhiṣṭhira mahāprājña sarvaśāstraviśārada 06111013c śr̥ṇu me vacanaṁ tāta dharmyaṁ svargyaṁ ca jalpataḥ 06111014a nirviṇṇo ’smi bhr̥śaṁ tāta dehenānena bhārata 06111014c ghnataś ca me gataḥ kālaḥ subahūn prāṇino raṇe 06111015a tasmāt pārthaṁ purodhāya pāñcālān sr̥ñjayāṁs tathā 06111015c madvadhe kriyatāṁ yatno mama ced icchasi priyam 06111016a tasya tan matam ājñāya pāṇḍavaḥ satyadarśanaḥ 06111016c bhīṣmaṁ pratiyayau yattaḥ saṁgrāme saha sr̥ñjayaiḥ 06111017a dhr̥ṣṭadyumnas tato rājan pāṇḍavaś ca yudhiṣṭhiraḥ 06111017c śrutvā bhīṣmasya tāṁ vācaṁ codayām āsatur balam 06111018a abhidravata yudhyadhvaṁ bhīṣmaṁ jayata saṁyuge 06111018c rakṣitāḥ satyasaṁdhena jiṣṇunā ripujiṣṇunā 06111019a ayaṁ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ 06111019c bhīmasenaś ca samare pālayiṣyati vo dhruvam 06111020a na vai bhīṣmād bhayaṁ kiṁ cit kartavyaṁ yudhi sr̥ñjayāḥ 06111020c dhruvaṁ bhīṣmaṁ vijeṣyāmaḥ puraskr̥tya śikhaṇḍinam 06111021a tathā tu samayaṁ kr̥tvā daśame ’hani pāṇḍavāḥ 06111021c brahmalokaparā bhūtvā saṁjagmuḥ krodhamūrchitāḥ 06111022a śikhaṇḍinaṁ puraskr̥tya pāṇḍavaṁ ca dhanaṁjayam 06111022c bhīṣmasya pātane yatnaṁ paramaṁ te samāsthitāḥ 06111023a tatas tava sutādiṣṭā nānājanapadeśvarāḥ 06111023c droṇena sahaputreṇa sahasenā mahābalāḥ 06111024a duḥśāsanaś ca balavān saha sarvaiḥ sahodaraiḥ 06111024c bhīṣmaṁ samaramadhyasthaṁ pālayāṁ cakrire tadā 06111025a tatas tu tāvakāḥ śūrāḥ puraskr̥tya yatavratam 06111025c śikhaṇḍipramukhān pārthān yodhayanti sma saṁyuge 06111026a cedibhiś ca sapāñcālaiḥ sahito vānaradhvajaḥ 06111026c yayau śāṁtanavaṁ bhīṣmaṁ puraskr̥tya śikhaṇḍinam 06111027a droṇaputraṁ śiner naptā dhr̥ṣṭaketus tu pauravam 06111027c yudhāmanyuḥ sahāmātyaṁ duryodhanam ayodhayat 06111028a virāṭas tu sahānīkaḥ sahasenaṁ jayadratham 06111028c vr̥ddhakṣatrasya dāyādam āsasāda paraṁtapaḥ 06111029a madrarājaṁ maheṣvāsaṁ sahasainyaṁ yudhiṣṭhiraḥ 06111029c bhīmasenābhiguptaś ca nāgānīkam upādravat 06111030a apradhr̥ṣyam anāvāryaṁ sarvaśastrabhr̥tāṁ varam 06111030c droṇaṁ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ 06111031a karṇikāradhvajaṁ cāpi siṁhaketur ariṁdamaḥ 06111031c pratyujjagāma saubhadraṁ rājaputro br̥hadbalaḥ 06111032a śikhaṇḍinaṁ ca putrās te pāṇḍavaṁ ca dhanaṁjayam 06111032c rājabhiḥ samare sārdham abhipetur jighāṁsavaḥ 06111033a tasminn atimahābhīme senayor vai parākrame 06111033c saṁpradhāvatsv anīkeṣu medinī samakampata 06111034a tāny anīkāny anīkeṣu samasajjanta bhārata 06111034c tāvakānāṁ pareṣāṁ ca dr̥ṣṭvā śāṁtanavaṁ raṇe 06111035a tatas teṣāṁ prayatatām anyonyam abhidhāvatām 06111035c prādurāsīn mahāñ śabdo dikṣu sarvāsu bhārata 06111036a śaṅkhadundubhighoṣaiś ca vāraṇānāṁ ca br̥ṁhitaiḥ 06111036c siṁhanādaiś ca sainyānāṁ dāruṇaḥ samapadyata 06111037a sā ca sarvanarendrāṇāṁ candrārkasadr̥śī prabhā 06111037c vīrāṅgadakirīṭeṣu niṣprabhā samapadyata 06111038a rajomeghāś ca saṁjajñuḥ śastravidyudbhir āvr̥tāḥ 06111038c dhanuṣāṁ caiva nirghoṣo dāruṇaḥ samapadyata 06111039a bāṇaśaṅkhapraṇādāś ca bherīṇāṁ ca mahāsvanāḥ 06111039c rathaghoṣaś ca saṁjagmuḥ senayor ubhayor api 06111040a prāsaśaktyr̥ṣṭisaṁghaiś ca bāṇaughaiś ca samākulam 06111040c niṣprakāśam ivākāśaṁ senayoḥ samapadyata 06111041a anyonyaṁ rathinaḥ petur vājinaś ca mahāhave 06111041c kuñjarāḥ kuñjarāñ jaghnuḥ padātīṁś ca padātayaḥ 06111042a tadāsīt sumahad yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha 06111042c bhīṣmahetor naravyāghra śyenayor āmiṣe yathā 06111043a tayoḥ samāgamo ghoro babhūva yudhi bhārata 06111043c anyonyasya vadhārthāya jigīṣūṇāṁ raṇājire 06112001 saṁjaya uvāca 06112001a abhimanyur mahārāja tava putram ayodhayat 06112001c mahatyā senayā yukto bhīṣmahetoḥ parākramī 06112002a duryodhano raṇe kārṣṇiṁ navabhir nataparvabhiḥ 06112002c ājaghāna raṇe kruddhaḥ punaś cainaṁ tribhiḥ śaraiḥ 06112003a tasya śaktiṁ raṇe kārṣṇir mr̥tyor ghorām iva svasām 06112003c preṣayām āsa saṁkruddho duryodhanarathaṁ prati 06112004a tām āpatantīṁ sahasā ghorarūpāṁ viśāṁ pate 06112004c dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ 06112005a tāṁ śaktiṁ patitāṁ dr̥ṣṭvā kārṣṇiḥ paramakopanaḥ 06112005c duryodhanaṁ tribhir bāṇair bāhvor urasi cārpayat 06112006a punaś cainaṁ śarair ghorair ājaghāna stanāntare 06112006c daśabhir bharataśreṣṭha duryodhanam amarṣaṇam 06112007a tad yuddham abhavad ghoraṁ citrarūpaṁ ca bhārata 06112007c īkṣitr̥prītijananaṁ sarvapārthivapūjitam 06112008a bhīṣmasya nidhanārthāya pārthasya vijayāya ca 06112008c yuyudhāte raṇe vīrau saubhadrakurupuṁgavau 06112009a sātyakiṁ rabhasaṁ yuddhe drauṇir brāhmaṇapuṁgavaḥ 06112009c ājaghānorasi kruddho nārācena paraṁtapaḥ 06112010a śaineyo ’pi guroḥ putraṁ sarvamarmasu bhārata 06112010c atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ 06112011a aśvatthāmā tu samare sātyakiṁ navabhiḥ śaraiḥ 06112011c triṁśatā ca punas tūrṇaṁ bāhvor urasi cārpayat 06112012a so ’tividdho maheṣvāso droṇaputreṇa sātvataḥ 06112012c droṇaputraṁ tribhir bāṇair ājaghāna mahāyaśāḥ 06112013a pauravo dhr̥ṣṭaketuṁ ca śarair āsādya saṁyuge 06112013c bahudhā dārayāṁ cakre maheṣvāsaṁ mahāratham 06112014a tathaiva pauravaṁ yuddhe dhr̥ṣṭaketur mahārathaḥ 06112014c triṁśatā niśitair bāṇair vivyādha sumahābalaḥ 06112015a pauravas tu dhanuś chittvā dhr̥ṣṭaketor mahārathaḥ 06112015c nanāda balavan nādaṁ vivyādha daśabhiḥ śaraiḥ 06112016a so ’nyat kārmukam ādāya pauravaṁ niśitaiḥ śaraiḥ 06112016c ājaghāna mahārāja trisaptatyā śilīmukhaiḥ 06112017a tau tu tatra maheṣvāsau mahāmātrau mahārathau 06112017c mahatā śaravarṣeṇa parasparam avarṣatām 06112018a anyonyasya dhanuś chittvā hayān hatvā ca bhārata 06112018c virathāv asiyuddhāya saṁgatau tau mahārathau 06112019a ārṣabhe carmaṇī citre śatacandrapariṣkr̥te 06112019c tārakāśatacitrau ca nistriṁśau sumahāprabhau 06112020a pragr̥hya vimalau rājaṁs tāv anyonyam abhidrutau 06112020c vāśitāsaṁgame yattau siṁhāv iva mahāvane 06112021a maṇḍalāni vicitrāṇi gatapratyāgatāni ca 06112021c ceratur darśayantau ca prārthayantau parasparam 06112022a pauravo dhr̥ṣṭaketuṁ tu śaṅkhadeśe mahāsinā 06112022c tāḍayām āsa saṁkruddhas tiṣṭha tiṣṭheti cābravīt 06112023a cedirājo ’pi samare pauravaṁ puruṣarṣabham 06112023c ājaghāna śitāgreṇa jatrudeśe mahāsinā 06112024a tāv anyonyaṁ mahārāja samāsādya mahāhave 06112024c anyonyavegābhihatau nipetatur ariṁdamau 06112025a tataḥ svaratham āropya pauravaṁ tanayas tava 06112025c jayatseno rathe rājann apovāha raṇājirāt 06112026a dhr̥ṣṭaketuṁ ca samare mādrīputraḥ paraṁtapaḥ 06112026c apovāha raṇe rājan sahadevaḥ pratāpavān 06112027a citrasenaḥ suśarmāṇaṁ viddhvā navabhir āśugaiḥ 06112027c punar vivyādha taṁ ṣaṣṭyā punaś ca navabhiḥ śaraiḥ 06112028a suśarmā tu raṇe kruddhas tava putraṁ viśāṁ pate 06112028c daśabhir daśabhiś caiva vivyādha niśitaiḥ śaraiḥ 06112029a citrasenaś ca taṁ rājaṁs triṁśatā nataparvaṇām 06112029c ājaghāna raṇe kruddhaḥ sa ca taṁ pratyavidhyata 06112029e bhīṣmasya samare rājan yaśo mānaṁ ca vardhayan 06112030a saubhadro rājaputraṁ tu br̥hadbalam ayodhayat 06112030c ārjuniṁ kosalendras tu viddhvā pañcabhir āyasaiḥ 06112030e punar vivyādha viṁśatyā śaraiḥ saṁnataparvabhiḥ 06112031a br̥hadbalaṁ ca saubhadro viddhvā navabhir āyasaiḥ 06112031c nākampayata saṁgrāme vivyādha ca punaḥ punaḥ 06112032a kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ 06112032c ājaghāna śaraiś caiva triṁśatā kaṅkapatribhiḥ 06112033a so ’nyat kārmukam ādāya rājaputro br̥hadbalaḥ 06112033c phālguniṁ samare kruddho vivyādha bahubhiḥ śaraiḥ 06112034a tayor yuddhaṁ samabhavad bhīṣmahetoḥ paraṁtapa 06112034c saṁrabdhayor mahārāja samare citrayodhinoḥ 06112034e yathā devāsure yuddhe mayavāsavayor abhūt 06112035a bhīmaseno gajānīkaṁ yodhayan bahv aśobhata 06112035c yathā śakro vajrapāṇir dārayan parvatottamān 06112036a te vadhyamānā bhīmena mātaṅgā girisaṁnibhāḥ 06112036c nipetur urvyāṁ sahitā nādayanto vasuṁdharām 06112037a girimātrā hi te nāgā bhinnāñjanacayopamāḥ 06112037c virejur vasudhāṁ prāpya vikīrṇā iva parvatāḥ 06112038a yudhiṣṭhiro maheṣvāso madrarājānam āhave 06112038c mahatyā senayā guptaṁ pīḍayām āsa saṁgataḥ 06112039a madreśvaraś ca samare dharmaputraṁ mahāratham 06112039c pīḍayām āsa saṁrabdho bhīṣmahetoḥ parākramī 06112040a virāṭaṁ saindhavo rājā viddhvā saṁnataparvabhiḥ 06112040c navabhiḥ sāyakais tīkṣṇais triṁśatā punar ardayat 06112041a virāṭaś ca mahārāja saindhavaṁ vāhinīmukhe 06112041c triṁśatā niśitair bāṇair ājaghāna stanāntare 06112042a citrakārmukanistriṁśau citravarmāyudhadhvajau 06112042c rejatuś citrarūpau tau saṁgrāme matsyasaindhavau 06112043a droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe 06112043c mahāsamudayaṁ cakre śaraiḥ saṁnataparvabhiḥ 06112044a tato droṇo mahārāja pārṣatasya mahad dhanuḥ 06112044c chittvā pañcāśateṣūṇāṁ pārṣataṁ samavidhyata 06112045a so ’nyat kārmukam ādāya pārṣataḥ paravīrahā 06112045c droṇasya miṣato yuddhe preṣayām āsa sāyakān 06112046a tāñ śarāñ śarasaṁghais tu saṁnivārya mahārathaḥ 06112046c droṇo drupadaputrāya prāhiṇot pañca sāyakān 06112047a tasya kruddho mahārāja pārṣataḥ paravīrahā 06112047c droṇāya cikṣepa gadāṁ yamadaṇḍopamāṁ raṇe 06112048a tām āpatantīṁ sahasā hemapaṭṭavibhūṣitām 06112048c śaraiḥ pañcāśatā droṇo vārayām āsa saṁyuge 06112049a sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ 06112049c cūrṇīkr̥tā viśīryantī papāta vasudhātale 06112050a gadāṁ vinihatāṁ dr̥ṣṭvā pārṣataḥ śatrusūdanaḥ 06112050c droṇāya śaktiṁ cikṣepa sarvapāraśavīṁ śubhām 06112051a tāṁ droṇo navabhir bāṇaiś ciccheda yudhi bhārata 06112051c pārṣataṁ ca maheṣvāsaṁ pīḍayām āsa saṁyuge 06112052a evam etan mahad yuddhaṁ droṇapārṣatayor abhūt 06112052c bhīṣmaṁ prati mahārāja ghorarūpaṁ bhayānakam 06112053a arjunaḥ prāpya gāṅgeyaṁ pīḍayan niśitaiḥ śaraiḥ 06112053c abhyadravata saṁyattaṁ vane mattam iva dvipam 06112054a pratyudyayau ca taṁ pārthaṁ bhagadattaḥ pratāpavān 06112054c tridhā bhinnena nāgena madāndhena mahābalaḥ 06112055a tam āpatantaṁ sahasā mahendragajasaṁnibham 06112055c paraṁ yatnaṁ samāsthāya bībhatsuḥ pratyapadyata 06112056a tato gajagato rājā bhagadattaḥ pratāpavān 06112056c arjunaṁ śaravarṣeṇa vārayām āsa saṁyuge 06112057a arjunas tu raṇe nāgam āyāntaṁ rajatopamam 06112057c vimalair āyasais tīkṣṇair avidhyata mahāraṇe 06112058a śikhaṇḍinaṁ ca kaunteyo yāhi yāhīty acodayat 06112058c bhīṣmaṁ prati mahārāja jahy enam iti cābravīt 06112059a prāgjyotiṣas tato hitvā pāṇḍavaṁ pāṇḍupūrvaja 06112059c prayayau tvarito rājan drupadasya rathaṁ prati 06112060a tato ’rjuno mahārāja bhīṣmam abhyadravad drutam 06112060c śikhaṇḍinaṁ puraskr̥tya tato yuddham avartata 06112061a tatas te tāvakāḥ śūrāḥ pāṇḍavaṁ rabhasaṁ raṇe 06112061c sarve ’bhyadhāvan krośantas tad adbhutam ivābhavat 06112062a nānāvidhāny anīkāni putrāṇāṁ te janādhipa 06112062c arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ 06112063a śikhaṇḍī tu samāsādya bharatānāṁ pitāmaham 06112063c iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot 06112064a somakāṁś ca raṇe bhīṣmo jaghne pārthapadānugān 06112064c nyavārayata sainyaṁ ca pāṇḍavānāṁ mahārathaḥ 06112065a rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ 06112065c śarasaṁghamahājvālaḥ kṣatriyān samare ’dahat 06112066a yathā hi sumahān agniḥ kakṣe carati sānilaḥ 06112066c tathā jajvāla bhīṣmo ’pi divyāny astrāṇy udīrayan 06112067a suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṁnataparvabhiḥ 06112067c nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ 06112068a pātayan rathino rājan gajāṁś ca saha sādibhiḥ 06112068c muṇḍatālavanānīva cakāra sa rathavrajān 06112069a nirmanuṣyān rathān rājan gajān aśvāṁś ca saṁyuge 06112069c cakāra sa tadā bhīṣmaḥ sarvaśastrabhr̥tāṁ varaḥ 06112070a tasya jyātalanirghoṣaṁ visphūrjitam ivāśaneḥ 06112070c niśamya sarvato rājan samakampanta sainikāḥ 06112071a amoghā hy apatan bāṇāḥ pitus te manujeśvara 06112071c nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ 06112072a nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ 06112072c vātāyamānān paśyāma hriyamāṇān viśāṁ pate 06112073a cedikāśikarūṣāṇāṁ sahasrāṇi caturdaśa 06112073c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ 06112074a aparāvartinaḥ śūrāḥ suvarṇavikr̥tadhvajāḥ 06112074c saṁgrāme bhīṣmam āsādya savājirathakuñjarāḥ 06112074e jagmus te paralokāya vyāditāsyam ivāntakam 06112075a na tatrāsīn mahārāja somakānāṁ mahārathaḥ 06112075c yaḥ saṁprāpya raṇe bhīṣmaṁ jīvite sma mano dadhe 06112076a tāṁś ca sarvān raṇe yodhān pretarājapuraṁ prati 06112076c nītān amanyanta janā dr̥ṣṭvā bhīṣmasya vikramam 06112077a na kaś cid enaṁ samare pratyudyāti mahārathaḥ 06112077c r̥te pāṇḍusutaṁ vīraṁ śvetāśvaṁ kr̥ṣṇasārathim 06112077e śikhaṇḍinaṁ ca samare pāñcālyam amitaujasam 06112078a śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha 06112078c daśabhir daśabhir bāṇair ājaghāna mahāhave 06112079a śikhaṇḍinaṁ tu gāṅgeyaḥ krodhadīptena cakṣuṣā 06112079c avaikṣata kaṭākṣeṇa nirdahann iva bhārata 06112080a strītvaṁ tat saṁsmaran rājan sarvalokasya paśyataḥ 06112080c na jaghāna raṇe bhīṣmaḥ sa ca taṁ nāvabuddhavān 06112081a arjunas tu mahārāja śikhaṇḍinam abhāṣata 06112081c abhitvarasva tvarito jahi cainaṁ pitāmaham 06112082a kiṁ te vivakṣayā vīra jahi bhīṣmaṁ mahāratham 06112082c na hy anyam anupaśyāmi kaṁ cid yaudhiṣṭhire bale 06112083a yaḥ śaktaḥ samare bhīṣmaṁ yodhayeta pitāmaham 06112083c r̥te tvāṁ puruṣavyāghra satyam etad bravīmi te 06112084a evam uktas tu pārthena śikhaṇḍī bharatarṣabha 06112084c śarair nānāvidhais tūrṇaṁ pitāmaham upādravat 06112085a acintayitvā tān bāṇān pitā devavratas tava 06112085c arjunaṁ samare kruddhaṁ vārayām āsa sāyakaiḥ 06112086a tathaiva ca camūṁ sarvāṁ pāṇḍavānāṁ mahārathaḥ 06112086c apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa 06112087a tathaiva pāṇḍavā rājan sainyena mahatā vr̥tāḥ 06112087c bhīṣmaṁ pracchādayām āsur meghā iva divākaram 06112088a sa samantāt parivr̥to bhārato bharatarṣabha 06112088c nirdadāha raṇe śūrān vanaṁ vahnir iva jvalan 06112089a tatrādbhutam apaśyāma tava putrasya pauruṣam 06112089c ayodhayata yat pārthaṁ jugopa ca yatavratam 06112090a karmaṇā tena samare tava putrasya dhanvinaḥ 06112090c duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ 06112091a yad ekaḥ samare pārthān sānugān samayodhayat 06112091c na cainaṁ pāṇḍavā yuddhe vārayām āsur ulbaṇam 06112092a duḥśāsanena samare rathino virathīkr̥tāḥ 06112092c sādinaś ca mahārāja dantinaś ca mahābalāḥ 06112093a vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale 06112093c śarāturās tathaivānye dantino vidrutā diśaḥ 06112094a yathāgnir indhanaṁ prāpya jvaled dīptārcir ulbaṇaḥ 06112094c tathā jajvāla putras te pāṇḍavān vai vinirdahan 06112095a taṁ bhāratamahāmātraṁ pāṇḍavānāṁ mahārathaḥ 06112095c jetuṁ notsahate kaś cin nāpy udyātuṁ kathaṁ cana 06112095e r̥te mahendratanayaṁ śvetāśvaṁ kr̥ṣṇasārathim 06112096a sa hi taṁ samare rājan vijitya vijayo ’rjunaḥ 06112096c bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ 06112097a vijitas tava putro ’pi bhīṣmabāhuvyapāśrayaḥ 06112097c punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ 06112097e arjunaṁ ca raṇe rājan yodhayan sa vyarājata 06112098a śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham 06112098c śarair aśanisaṁsparśais tathā sarpaviṣopamaiḥ 06112099a na ca te ’sya rujaṁ cakruḥ pitus tava janeśvara 06112099c smayamānaś ca gāṅgeyas tān bāṇāñ jagr̥he tadā 06112100a uṣṇārto hi naro yadvaj jaladhārāḥ pratīcchati 06112100c tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ 06112101a taṁ kṣatriyā mahārāja dadr̥śur ghoram āhave 06112101c bhīṣmaṁ dahantaṁ sainyāni pāṇḍavānāṁ mahātmanām 06112102a tato ’bravīt tava sutaḥ sarvasainyāni māriṣa 06112102c abhidravata saṁgrāme phalgunaṁ sarvato rathaiḥ 06112103a bhīṣmo vaḥ samare sarvān pālayiṣyati dharmavit 06112103c te bhayaṁ sumahat tyaktvā pāṇḍavān pratiyudhyata 06112104a eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan 06112104c sarveṣāṁ dhārtarāṣṭrāṇāṁ raṇe śarma ca varma ca 06112105a tridaśāpi samudyuktā nālaṁ bhīṣmaṁ samāsitum 06112105c kim u pārthā mahātmānaṁ martyabhūtās tathābalāḥ 06112105e tasmād dravata he yodhāḥ phalgunaṁ prāpya saṁyuge 06112106a aham adya raṇe yatto yodhayiṣyāmi phalgunam 06112106c sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ 06112107a tac chrutvā tu vaco rājaṁs tava putrasya dhanvinaḥ 06112107c arjunaṁ prati saṁyattā balavanto mahārathāḥ 06112108a te videhāḥ kaliṅgāś ca dāśerakagaṇaiḥ saha 06112108c abhipetur niṣādāś ca sauvīrāś ca mahāraṇe 06112109a bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ 06112109c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 06112110a śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha 06112110c abhipetū raṇe pārthaṁ pataṁgā iva pāvakam 06112111a sa tān sarvān sahānīkān mahārāja mahārathān 06112111c divyāny astrāṇi saṁcintya prasaṁdhāya dhanaṁjayaḥ 06112112a sa tair astrair mahāvegair dadāhāśu mahābalaḥ 06112112c śarapratāpair bībhatsuḥ pataṁgān iva pāvakaḥ 06112113a tasya bāṇasahasrāṇi sr̥jato dr̥ḍhadhanvinaḥ 06112113c dīpyamānam ivākāśe gāṇḍīvaṁ samadr̥śyata 06112114a te śarārtā mahārāja viprakīrṇarathadhvajāḥ 06112114c nābhyavartanta rājānaḥ sahitā vānaradhvajam 06112115a sadhvajā rathinaḥ petur hayārohā hayaiḥ saha 06112115c gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ 06112116a tato ’rjunabhujotsr̥ṣṭair āvr̥tāsīd vasuṁdharā 06112116c vidravadbhiś ca bahudhā balai rājñāṁ samantataḥ 06112117a atha pārtho mahābāhur drāvayitvā varūthinīm 06112117c duḥśāsanāya samare preṣayām āsa sāyakān 06112118a te tu bhittvā tava sutaṁ duḥśāsanam ayomukhāḥ 06112118c dharaṇīṁ viviśuḥ sarve valmīkam iva pannagāḥ 06112118e hayāṁś cāsya tato jaghne sārathiṁ ca nyapātayat 06112119a viviṁśatiṁ ca viṁśatyā virathaṁ kr̥tavān prabho 06112119c ājaghāna bhr̥śaṁ caiva pañcabhir nataparvabhiḥ 06112120a kr̥paṁ śalyaṁ vikarṇaṁ ca viddhvā bahubhir āyasaiḥ 06112120c cakāra virathāṁś caiva kaunteyaḥ śvetavāhanaḥ 06112121a evaṁ te virathāḥ pañca kr̥paḥ śalyaś ca māriṣa 06112121c duḥśāsano vikarṇaś ca tathaiva ca viviṁśatiḥ 06112121e saṁprādravanta samare nirjitāḥ savyasācinā 06112122a pūrvāhṇe tu tathā rājan parājitya mahārathān 06112122c prajajvāla raṇe pārtho vidhūma iva pāvakaḥ 06112123a tathaiva śaravarṣeṇa bhāskaro raśmivān iva 06112123c anyān api mahārāja pātayām āsa pārthivān 06112124a parāṅmukhīkr̥tya tadā śaravarṣair mahārathān 06112124c prāvartayata saṁgrāme śoṇitodāṁ mahānadīm 06112124e madhyena kurusainyānāṁ pāṇḍavānāṁ ca bhārata 06112125a gajāś ca rathasaṁghāś ca bahudhā rathibhir hatāḥ 06112125c rathāś ca nihatā nāgair nāgā hayapadātibhiḥ 06112126a antarā chidhyamānāni śarīrāṇi śirāṁsi ca 06112126c nipetur dikṣu sarvāsu gajāśvarathayodhinām 06112127a channam āyodhanaṁ reje kuṇḍalāṅgadadhāribhiḥ 06112127c patitaiḥ pātyamānaiś ca rājaputrair mahārathaiḥ 06112128a rathaneminikr̥ttāś ca gajaiś caivāvapothitāḥ 06112128c pādātāś cāpy adr̥śyanta sāśvāḥ sahayasādinaḥ 06112129a gajāśvarathasaṁghāś ca paripetuḥ samantataḥ 06112129c viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ 06112130a tad gajāśvarathaughānāṁ rudhireṇa samukṣitam 06112130c channam āyodhanaṁ reje raktābhram iva śāradam 06112131a śvānaḥ kākāś ca gr̥dhrāś ca vr̥kā gomāyubhiḥ saha 06112131c praṇedur bhakṣyam āsādya vikr̥tāś ca mr̥gadvijāḥ 06112132a vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ 06112132c dr̥śyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca 06112133a kāñcanāni ca dāmāni patākāś ca mahādhanāḥ 06112133c dhūmāyamānā dr̥śyante sahasā māruteritāḥ 06112134a śvetacchatrasahasrāṇi sadhvajāś ca mahārathāḥ 06112134c vinikīrṇāḥ sma dr̥śyante śataśo ’tha sahasraśaḥ 06112134e sapatākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ 06112135a kṣatriyāś ca manuṣyendra gadāśaktidhanurdharāḥ 06112135c samantato vyadr̥śyanta patitā dharaṇītale 06112136a tato bhīṣmo mahārāja divyam astram udīrayan 06112136c abhyadhāvata kaunteyaṁ miṣatāṁ sarvadhanvinām 06112137a taṁ śikhaṇḍī raṇe yattam abhyadhāvata daṁśitaḥ 06112137c saṁjahāra tato bhīṣmas tad astraṁ pāvakopamam 06112138a etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ 06112138c nijaghne tāvakaṁ sainyaṁ mohayitvā pitāmaham 06113001 saṁjaya uvāca 06113001a evaṁ vyūḍheṣv anīkeṣu bhūyiṣṭham anuvartiṣu 06113001c brahmalokaparāḥ sarve samapadyanta bhārata 06113002a na hy anīkam anīkena samasajjata saṁkule 06113002c na rathā rathibhiḥ sārdhaṁ na padātāḥ padātibhiḥ 06113003a aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ 06113003c mahān vyatikaro raudraḥ senayoḥ samapadyata 06113004a naranāgaratheṣv evaṁ vyavakīrṇeṣu sarvaśaḥ 06113004c kṣaye tasmin mahāraudre nirviśeṣam ajāyata 06113005a tataḥ śalyaḥ kr̥paś caiva citrasenaś ca bhārata 06113005c duḥśāsano vikarṇaś ca rathān āsthāya satvarāḥ 06113005e pāṇḍavānāṁ raṇe śūrā dhvajinīṁ samakampayan 06113006a sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ 06113006c trātāraṁ nādhyagacchad vai majjamāneva naur jale 06113007a yathā hi śaiśiraḥ kālo gavāṁ marmāṇi kr̥ntati 06113007c tathā pāṇḍusutānāṁ vai bhīṣmo marmāṇy akr̥ntata 06113008a atīva tava sainyasya pārthena ca mahātmanā 06113008c nagameghapratīkāśāḥ pātitā bahudhā gajāḥ 06113009a mr̥dyamānāś ca dr̥śyante pārthena narayūthapāḥ 06113009c iṣubhis tāḍyamānāś ca nārācaiś ca sahasraśaḥ 06113010a petur ārtasvaraṁ kr̥tvā tatra tatra mahāgajāḥ 06113010c ābaddhābharaṇaiḥ kāyair nihatānāṁ mahātmanām 06113011a channam āyodhanaṁ reje śirobhiś ca sakuṇḍalaiḥ 06113011c tasminn atimahābhīme rājan vīravarakṣaye 06113011e bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṁjaye 06113012a te parākrāntam ālokya rājan yudhi pitāmaham 06113012c na nyavartanta kauravyā brahmalokapuraskr̥tāḥ 06113013a icchanto nidhanaṁ yuddhe svargaṁ kr̥tvā parāyaṇam 06113013c pāṇḍavān abhyavartanta tasmin vīravarakṣaye 06113014a pāṇḍavāpi mahārāja smaranto vividhān bahūn 06113014c kleśān kr̥tān saputreṇa tvayā pūrvaṁ narādhipa 06113015a bhayaṁ tyaktvā raṇe śūrā brahmalokapuraskr̥tāḥ 06113015c tāvakāṁs tava putrāṁś ca yodhayanti sma hr̥ṣṭavat 06113016a senāpatis tu samare prāha senāṁ mahārathaḥ 06113016c abhidravata gāṅgeyaṁ somakāḥ sr̥ñjayaiḥ saha 06113017a senāpativacaḥ śrutvā somakāḥ saha sr̥ñjayaiḥ 06113017c abhyadravanta gāṅgeyaṁ śastravr̥ṣṭyā samantataḥ 06113018a vadhyamānas tato rājan pitā śāṁtanavas tava 06113018c amarṣavaśam āpanno yodhayām āsa sr̥ñjayān 06113019a tasya kīrtimatas tāta purā rāmeṇa dhīmatā 06113019c saṁpradattāstraśikṣā vai parānīkavināśinī 06113020a sa tāṁ śikṣām adhiṣṭhāya kr̥tvā parabalakṣayam 06113020c ahany ahani pārthānāṁ vr̥ddhaḥ kurupitāmahaḥ 06113020e bhīṣmo daśa sahasrāṇi jaghāna paravīrahā 06113021a tasmiṁs tu divase prāpte daśame bharatarṣabha 06113021c bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṁyuge 06113021e gajāśvam amitaṁ hatvā hatāḥ sapta mahārathāḥ 06113022a hatvā pañca sahasrāṇi rathināṁ prapitāmahaḥ 06113022c narāṇāṁ ca mahāyuddhe sahasrāṇi caturdaśa 06113023a tathā dantisahasraṁ ca hayānām ayutaṁ punaḥ 06113023c śikṣābalena nihataṁ pitrā tava viśāṁ pate 06113024a tataḥ sarvamahīpānāṁ kṣobhayitvā varūthinīm 06113024c virāṭasya priyo bhrātā śatānīko nipātitaḥ 06113025a śatānīkaṁ ca samare hatvā bhīṣmaḥ pratāpavān 06113025c sahasrāṇi mahārāja rājñāṁ bhallair nyapātayat 06113026a ye ca ke cana pārthānām abhiyātā dhanaṁjayam 06113026c rājāno bhīṣmam āsādya gatās te yamasādanam 06113027a evaṁ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ 06113027c atītya senāṁ pārthānām avatasthe camūmukhe 06113028a sa kr̥tvā sumahat karma tasmin vai daśame ’hani 06113028c senayor antare tiṣṭhan pragr̥hītaśarāsanaḥ 06113029a na cainaṁ pārthivā rājañ śekuḥ ke cin nirīkṣitum 06113029c madhyaṁ prāptaṁ yathā grīṣme tapantaṁ bhāskaraṁ divi 06113030a yathā daityacamūṁ śakras tāpayām āsa saṁyuge 06113030c tathā bhīṣmaḥ pāṇḍaveyāṁs tāpayām āsa bhārata 06113031a tathā ca taṁ parākrāntam ālokya madhusūdanaḥ 06113031c uvāca devakīputraḥ prīyamāṇo dhanaṁjayam 06113032a eṣa śāṁtanavo bhīṣmaḥ senayor antare sthitaḥ 06113032c nānihatya balād enaṁ vijayas te bhaviṣyati 06113033a yattaḥ saṁstambhayasvainaṁ yatraiṣā bhidyate camūḥ 06113033c na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho 06113034a tatas tasmin kṣaṇe rājaṁś codito vānaradhvajaḥ 06113034c sadhvajaṁ sarathaṁ sāśvaṁ bhīṣmam antardadhe śaraiḥ 06113035a sa cāpi kurumukhyānām r̥ṣabhaḥ pāṇḍaveritān 06113035c śaravrātaiḥ śaravrātān bahudhā vidudhāva tān 06113036a tena pāñcālarājaś ca dhr̥ṣṭaketuś ca vīryavān 06113036c pāṇḍavo bhīmasenaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06113037a yamau ca cekitānaś ca kekayāḥ pañca caiva ha 06113037c sātyakiś ca mahārāja saubhadro ’tha ghaṭotkacaḥ 06113038a draupadeyāḥ śikhaṇḍī ca kuntibhojaś ca vīryavān 06113038c suśarmā ca virāṭaś ca pāṇḍaveyā mahābalāḥ 06113039a ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ 06113039c samuddhr̥tāḥ phalgunena nimagnāḥ śokasāgare 06113040a tataḥ śikhaṇḍī vegena pragr̥hya paramāyudham 06113040c bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā 06113041a tato ’syānucarān hatvā sarvān raṇavibhāgavit 06113041c bhīṣmam evābhidudrāva bībhatsur aparājitaḥ 06113042a sātyakiś cekitānaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06113042c virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau 06113042e dudruvur bhīṣmam evājau rakṣitā dr̥ḍhadhanvanā 06113043a abhimanyuś ca samare draupadyāḥ pañca cātmajāḥ 06113043c dudruvuḥ samare bhīṣmaṁ samudyatamahāyudhāḥ 06113044a te sarve dr̥ḍhadhanvānaḥ saṁyugeṣv apalāyinaḥ 06113044c bahudhā bhīṣmam ānarchan mārgaṇaiḥ kr̥tamārgaṇāḥ 06113045a vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ 06113045c pāṇḍavānām adīnātmā vyagāhata varūthinīm 06113045e kr̥tvā śaravighātaṁ ca krīḍann iva pitāmahaḥ 06113046a nābhisaṁdhatta pāñcālyaṁ smayamāno muhur muhuḥ 06113046c strītvaṁ tasyānusaṁsmr̥tya bhīṣmo bāṇāñ śikhaṇḍinaḥ 06113046e jaghāna drupadānīke rathān sapta mahārathaḥ 06113047a tataḥ kilakilāśabdaḥ kṣaṇena samapadyata 06113047c matsyapāñcālacedīnāṁ tam ekam abhidhāvatām 06113048a te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ 06113048c tam ekaṁ chādayām āsur meghā iva divākaram 06113048e bhīṣmaṁ bhāgīrathīputraṁ pratapantaṁ raṇe ripūn 06113049a tatas tasya ca teṣāṁ ca yuddhe devāsuropame 06113049c kirīṭī bhīṣmam ānarchat puraskr̥tya śikhaṇḍinam 06114001 saṁjaya uvāca 06114001a evaṁ te pāṇḍavāḥ sarve puraskr̥tya śikhaṇḍinam 06114001c vivyadhuḥ samare bhīṣmaṁ parivārya samantataḥ 06114002a śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ 06114002c mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiś ca sarvaśaḥ 06114003a śaraiḥ kanakapuṅkhaiś ca śaktitomarakampanaiḥ 06114003c nārācair vatsadantaiś ca bhuśuṇḍībhiś ca bhārata 06114003e atāḍayan raṇe bhīṣmaṁ sahitāḥ sarvasr̥ñjayāḥ 06114004a sa viśīrṇatanutrāṇaḥ pīḍito bahubhis tadā 06114004c vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu 06114005a sa dīptaśaracāpārcir astraprasr̥tamārutaḥ 06114005c neminirhrādasaṁnādo mahāstrodayapāvakaḥ 06114006a citracāpamahājvālo vīrakṣayamahendhanaḥ 06114006c yugāntāgnisamo bhīṣmaḥ pareṣāṁ samapadyata 06114007a nipatya rathasaṁghānām antareṇa viniḥsr̥taḥ 06114007c dr̥śyate sma narendrāṇāṁ punar madhyagataś caran 06114008a tataḥ pāñcālarājaṁ ca dhr̥ṣṭaketum atītya ca 06114008c pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ 06114009a tataḥ sātyakibhīmau ca pāṇḍavaṁ ca dhanaṁjayam 06114009c drupadaṁ ca virāṭaṁ ca dhr̥ṣṭadyumnaṁ ca pārṣatam 06114010a bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ 06114010c ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ 06114011a tasya te niśitān bāṇān saṁnivārya mahārathāḥ 06114011c daśabhir daśabhir bhīṣmam ardayām āsur ojasā 06114012a śikhaṇḍī tu raṇe bāṇān yān mumoca mahāvrate 06114012c te bhīṣmaṁ viviśus tūrṇaṁ svarṇapuṅkhāḥ śilāśitāḥ 06114013a tataḥ kirīṭī saṁrabdho bhīṣmam evābhyavartata 06114013c śikhaṇḍinaṁ puraskr̥tya dhanuś cāsya samācchinat 06114014a bhīṣmasya dhanuṣaś chedaṁ nāmr̥ṣyanta mahārathāḥ 06114014c droṇaś ca kr̥tavarmā ca saindhavaś ca jayadrathaḥ 06114015a bhūriśravāḥ śalaḥ śalyo bhagadattas tathaiva ca 06114015c saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ 06114016a uttamāstrāṇi divyāni darśayanto mahārathāḥ 06114016c abhipetur bhr̥śaṁ kruddhāś chādayanta sma pāṇḍavān 06114017a teṣām āpatatāṁ śabdaḥ śuśruve phalgunaṁ prati 06114017c udvr̥ttānāṁ yathā śabdaḥ samudrāṇāṁ yugakṣaye 06114018a hatānayata gr̥hṇīta yudhyatāpi ca kr̥ntata 06114018c ity āsīt tumulaḥ śabdaḥ phalgunasya rathaṁ prati 06114019a taṁ śabdaṁ tumulaṁ śrutvā pāṇḍavānāṁ mahārathāḥ 06114019c abhyadhāvan parīpsantaḥ phalgunaṁ bharatarṣabha 06114020a sātyakir bhīmasenaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 06114020c virāṭadrupadau cobhau rākṣasaś ca ghaṭotkacaḥ 06114021a abhimanyuś ca saṁkruddhaḥ saptaite krodhamūrchitāḥ 06114021c samabhyadhāvaṁs tvaritāś citrakārmukadhāriṇaḥ 06114022a teṣāṁ samabhavad yuddhaṁ tumulaṁ lomaharṣaṇam 06114022c saṁgrāme bharataśreṣṭha devānāṁ dānavair iva 06114023a śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā 06114023c avidhyad daśabhir bhīṣmaṁ chinnadhanvānam āhave 06114023e sārathiṁ daśabhiś cāsya dhvajaṁ caikena cicchide 06114024a so ’nyat kārmukam ādāya gāṅgeyo vegavattaram 06114024c tad apy asya śitair bhallais tribhiś ciccheda phalgunaḥ 06114025a evaṁ sa pāṇḍavaḥ kruddha āttam āttaṁ punaḥ punaḥ 06114025c dhanur bhīṣmasya ciccheda savyasācī paraṁtapaḥ 06114026a sa cchinnadhanvā saṁkruddhaḥ sr̥kkiṇī parisaṁlihan 06114026c śaktiṁ jagrāha saṁkruddho girīṇām api dāraṇīm 06114026e tāṁ ca cikṣepa saṁkruddhaḥ phalgunasya rathaṁ prati 06114027a tām āpatantīṁ saṁprekṣya jvalantīm aśanīm iva 06114027c samādatta śitān bhallān pañca pāṇḍavanandanaḥ 06114028a tasya ciccheda tāṁ śaktiṁ pañcadhā pañcabhiḥ śaraiḥ 06114028c saṁkruddho bharataśreṣṭha bhīṣmabāhubaleritām 06114029a sā papāta paricchinnā saṁkruddhena kirīṭinā 06114029c meghavr̥ndaparibhraṣṭā vicchinneva śatahradā 06114030a chinnāṁ tāṁ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ 06114030c acintayad raṇe vīro buddhyā parapuraṁjayaḥ 06114031a śakto ’haṁ dhanuṣaikena nihantuṁ sarvapāṇḍavān 06114031c yady eṣāṁ na bhaved goptā viṣvakseno mahābalaḥ 06114032a kāraṇadvayam āsthāya nāhaṁ yotsyāmi pāṇḍavaiḥ 06114032c avadhyatvāc ca pāṇḍūnāṁ strībhāvāc ca śikhaṇḍinaḥ 06114033a pitrā tuṣṭena me pūrvaṁ yadā kālīm udāvahat 06114033c svacchandamaraṇaṁ dattam avadhyatvaṁ raṇe tathā 06114033e tasmān mr̥tyum ahaṁ manye prāptakālam ivātmanaḥ 06114034a evaṁ jñātvā vyavasitaṁ bhīṣmasyāmitatejasaḥ 06114034c r̥ṣayo vasavaś caiva viyatsthā bhīṣmam abruvan 06114035a yat te vyavasitaṁ vīra asmākaṁ sumahat priyam 06114035c tat kuruṣva maheṣvāsa yuddhād buddhiṁ nivartaya 06114036a tasya vākyasya nidhane prādurāsīc chivo ’nilaḥ 06114036c anulomaḥ sugandhī ca pr̥ṣataiś ca samanvitaḥ 06114037a devadundubhayaś caiva saṁpraṇedur mahāsvanāḥ 06114037c papāta puṣpavr̥ṣṭiś ca bhīṣmasyopari pārthiva 06114038a na ca tac chuśruve kaś cit teṣāṁ saṁvadatāṁ nr̥pa 06114038c r̥te bhīṣmaṁ mahābāhuṁ māṁ cāpi munitejasā 06114039a saṁbhramaś ca mahān āsīt tridaśānāṁ viśāṁ pate 06114039c patiṣyati rathād bhīṣme sarvalokapriye tadā 06114040a iti devagaṇānāṁ ca śrutvā vākyaṁ mahāmanāḥ 06114040c tataḥ śāṁtanavo bhīṣmo bībhatsuṁ nābhyavartata 06114040e bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ 06114041a śikhaṇḍī tu mahārāja bharatānāṁ pitāmaham 06114041c ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ 06114042a sa tenābhihataḥ saṁkhye bhīṣmaḥ kurupitāmahaḥ 06114042c nākampata mahārāja kṣitikampe yathācalaḥ 06114043a tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṁ dhanuḥ 06114043c gāṅgeyaṁ pañcaviṁśatyā kṣudrakāṇāṁ samarpayat 06114044a punaḥ śaraśatenainaṁ tvaramāṇo dhanaṁjayaḥ 06114044c sarvagātreṣu saṁkruddhaḥ sarvamarmasv atāḍayat 06114045a evam anyair api bhr̥śaṁ vadhyamāno mahāraṇe 06114045c na cakrus te rujaṁ tasya rukmapuṅkhāḥ śilāśitāḥ 06114046a tataḥ kirīṭī saṁrabdho bhīṣmam evābhyavartata 06114046c śikhaṇḍinaṁ puraskr̥tya dhanuś cāsya samācchinat 06114047a athainaṁ daśabhir viddhvā dhvajam ekena cicchide 06114047c sārathiṁ viśikhaiś cāsya daśabhiḥ samakampayat 06114048a so ’nyat kārmukam ādatta gāṅgeyo balavattaram 06114048c tad apy asya śitair bhallais tridhā tribhir upānudat 06114048e nimeṣāntaramātreṇa āttam āttaṁ mahāraṇe 06114049a evam asya dhanūṁṣy ājau ciccheda subahūny api 06114049c tataḥ śāṁtanavo bhīṣmo bībhatsuṁ nābhyavartata 06114050a athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samardayat 06114050c so ’tividdho maheṣvāso duḥśāsanam abhāṣata 06114051a eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṁ mahārathaḥ 06114051c śarair anekasāhasrair mām evābhyasate raṇe 06114052a na caiṣa śakyaḥ samare jetuṁ vajrabhr̥tā api 06114052c na cāpi sahitā vīrā devadānavarākṣasāḥ 06114052e māṁ caiva śaktā nirjetuṁ kim u martyāḥ sudurbalāḥ 06114053a evaṁ tayoḥ saṁvadatoḥ phalguno niśitaiḥ śaraiḥ 06114053c śikhaṇḍinaṁ puraskr̥tya bhīṣmaṁ vivyādha saṁyuge 06114054a tato duḥśāsanaṁ bhūyaḥ smayamāno ’bhyabhāṣata 06114054c atividdhaḥ śitair bāṇair bhr̥śaṁ gāṇḍīvadhanvanā 06114055a vajrāśanisamasparśāḥ śitāgrāḥ saṁpraveśitāḥ 06114055c vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ 06114056a nikr̥ntamānā marmāṇi dr̥ḍhāvaraṇabhedinaḥ 06114056c musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ 06114057a brahmadaṇḍasamasparśā vajravegā durāsadāḥ 06114057c mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ 06114058a bhujagā iva saṁkruddhā lelihānā viṣolbaṇāḥ 06114058c mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ 06114059a nāśayantīva me prāṇān yamadūtā ivāhitāḥ 06114059c gadāparighasaṁsparśā neme bāṇāḥ śikhaṇḍinaḥ 06114060a kr̥ntanti mama gātrāṇi māghamāse gavām iva 06114060c arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ 06114061a sarve hy api na me duḥkhaṁ kuryur anye narādhipāḥ 06114061c vīraṁ gaṇḍīvadhanvānam r̥te jiṣṇuṁ kapidhvajam 06114062a iti bruvañ śāṁtanavo didhakṣur iva pāṇḍavam 06114062c saviṣphuliṅgāṁ dīptāgrāṁ śaktiṁ cikṣepa bhārata 06114063a tām asya viśikhaiś chittvā tridhā tribhir apātayat 06114063c paśyatāṁ kuruvīrāṇāṁ sarveṣāṁ tatra bhārata 06114064a carmāthādatta gāṅgeyo jātarūpapariṣkr̥tam 06114064c khaḍgaṁ cānyataraṁ prepsur mr̥tyor agre jayāya vā 06114065a tasya tac chatadhā carma vyadhamad daṁśitātmanaḥ 06114065c rathād anavarūḍhasya tad adbhutam ivābhavat 06114066a vinadyoccaiḥ siṁha iva svāny anīkāny acodayat 06114066c abhidravata gāṅgeyaṁ mā vo ’stu bhayam aṇv api 06114067a atha te tomaraiḥ prāsair bāṇaughaiś ca samantataḥ 06114067c paṭṭiśaiś ca sanistriṁśair nānāpraharaṇais tathā 06114068a vatsadantaiś ca bhallaiś ca tam ekam abhidudruvuḥ 06114068c siṁhanādas tato ghoraḥ pāṇḍavānām ajāyata 06114069a tathaiva tava putrāś ca rājan bhīṣmajayaiṣiṇaḥ 06114069c tam ekam abhyavartanta siṁhanādāṁś ca nedire 06114070a tatrāsīt tumulaṁ yuddhaṁ tāvakānāṁ paraiḥ saha 06114070c daśame ’hani rājendra bhīṣmārjunasamāgame 06114071a āsīd gāṅga ivāvarto muhūrtam udadher iva 06114071c sainyānāṁ yudhyamānānāṁ nighnatām itaretaram 06114072a agamyarūpā pr̥thivī śoṇitāktā tadābhavat 06114072c samaṁ ca viṣamaṁ caiva na prājñāyata kiṁ cana 06114073a yodhānām ayutaṁ hatvā tasmin sa daśame ’hani 06114073c atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu 06114074a tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṁjayaḥ 06114074c madhyena kurusainyānāṁ drāvayām āsa vāhinīm 06114075a vayaṁ śvetahayād bhītāḥ kuntīputrād dhanaṁjayāt 06114075c pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt 06114076a sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ 06114076c abhīṣāhāḥ śūrasenāḥ śibayo ’tha vasātayaḥ 06114077a śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha 06114077c dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ 06114077e saṁgrāme na jahur bhīṣmaṁ yudhyamānaṁ kirīṭinā 06114078a tatas tam ekaṁ bahavaḥ parivārya samantataḥ 06114078c parikālya kurūn sarvāñ śaravarṣair avākiran 06114079a nipātayata gr̥hṇīta vidhyatātha ca karṣata 06114079c ity āsīt tumulaḥ śabdo rājan bhīṣmarathaṁ prati 06114080a abhihatya śaraughais taṁ śataśo ’tha sahasraśaḥ 06114080c na tasyāsīd anirbhinnaṁ gātreṣv aṅgulamātrakam 06114081a evaṁ vibho tava pitā śarair viśakalīkr̥taḥ 06114081c śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt 06114081e kiṁciccheṣe dinakare putrāṇāṁ tava paśyatām 06114082a hā heti divi devānāṁ pārthivānāṁ ca sarvaśaḥ 06114082c patamāne rathād bhīṣme babhūva sumahān svanaḥ 06114083a taṁ patantam abhiprekṣya mahātmānaṁ pitāmaham 06114083c saha bhīṣmeṇa sarveṣāṁ prāpatan hr̥dayāni naḥ 06114084a sa papāta mahābāhur vasudhām anunādayan 06114084c indradhvaja ivotsr̥ṣṭaḥ ketuḥ sarvadhanuṣmatām 06114084e dharaṇīṁ nāspr̥śac cāpi śarasaṁghaiḥ samācitaḥ 06114085a śaratalpe maheṣvāsaṁ śayānaṁ puruṣarṣabham 06114085c rathāt prapatitaṁ cainaṁ divyo bhāvaḥ samāviśat 06114086a abhyavarṣata parjanyaḥ prākampata ca medinī 06114086c patan sa dadr̥śe cāpi kharvitaṁ ca divākaram 06114087a saṁjñāṁ caivālabhad vīraḥ kālaṁ saṁcintya bhārata 06114087c antarikṣe ca śuśrāva divyāṁ vācaṁ samantataḥ 06114088a kathaṁ mahātmā gāṅgeyaḥ sarvaśastrabhr̥tāṁ varaḥ 06114088c kālaṁ kartā naravyāghraḥ saṁprāpte dakṣiṇāyane 06114089a sthito ’smīti ca gāṅgeyas tac chrutvā vākyam abravīt 06114089c dhārayām āsa ca prāṇān patito ’pi hi bhūtale 06114089e uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ 06114090a tasya tan matam ājñāya gaṅgā himavataḥ sutā 06114090c maharṣīn haṁsarūpeṇa preṣayām āsa tatra vai 06114091a tataḥ saṁpātino haṁsās tvaritā mānasaukasaḥ 06114091c ājagmuḥ sahitā draṣṭuṁ bhīṣmaṁ kurupitāmaham 06114091e yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ 06114092a te tu bhīṣmaṁ samāsādya munayo haṁsarūpiṇaḥ 06114092c apaśyañ śaratalpasthaṁ bhīṣmaṁ kurupitāmaham 06114093a te taṁ dr̥ṣṭvā mahātmānaṁ kr̥tvā cāpi pradakṣiṇam 06114093c gāṅgeyaṁ bharataśreṣṭhaṁ dakṣiṇena ca bhāskaram 06114094a itaretaram āmantrya prāhus tatra manīṣiṇaḥ 06114094c bhīṣma eva mahātmā san saṁsthātā dakṣiṇāyane 06114095a ity uktvā prasthitān haṁsān dakṣiṇām abhito diśam 06114095c saṁprekṣya vai mahābuddhiś cintayitvā ca bhārata 06114096a tān abravīc chāṁtanavo nāhaṁ gantā kathaṁ cana 06114096c dakṣiṇāvr̥tta āditye etan me manasi sthitam 06114097a gamiṣyāmi svakaṁ sthānam āsīd yan me purātanam 06114097c udagāvr̥tta āditye haṁsāḥ satyaṁ bravīmi vaḥ 06114098a dhārayiṣyāmy ahaṁ prāṇān uttarāyaṇakāṅkṣayā 06114098c aiśvaryabhūtaḥ prāṇānām utsarge niyato hy aham 06114098e tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane 06114099a yaś ca datto varo mahyaṁ pitrā tena mahātmanā 06114099c chandato mr̥tyur ity evaṁ tasya cāstu varas tathā 06114100a dhārayiṣye tataḥ prāṇān utsarge niyate sati 06114100c ity uktvā tāṁs tadā haṁsān aśeta śaratalpagaḥ 06114101a evaṁ kurūṇāṁ patite śr̥ṅge bhīṣme mahaujasi 06114101c pāṇḍavāḥ sr̥ñjayāś caiva siṁhanādaṁ pracakrire 06114102a tasmin hate mahāsattve bharatānām amadhyame 06114102c na kiṁ cit pratyapadyanta putrās te bharatarṣabha 06114102e saṁmohaś caiva tumulaḥ kurūṇām abhavat tadā 06114103a nr̥pā duryodhanamukhā niḥśvasya rurudus tataḥ 06114103c viṣādāc ca ciraṁ kālam atiṣṭhan vigatendriyāḥ 06114104a dadhyuś caiva mahārāja na yuddhe dadhire manaḥ 06114104c ūrugrāhagr̥hītāś ca nābhyadhāvanta pāṇḍavān 06114105a avadhye śaṁtanoḥ putre hate bhīṣme mahaujasi 06114105c abhāvaḥ sumahān rājan kurūn āgād atandritaḥ 06114106a hatapravīrāś ca vayaṁ nikr̥ttāś ca śitaiḥ śaraiḥ 06114106c kartavyaṁ nābhijānīmo nirjitāḥ savyasācinā 06114107a pāṇḍavās tu jayaṁ labdhvā paratra ca parāṁ gatim 06114107c sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ 06114107e somakāś ca sapañcālāḥ prāhr̥ṣyanta janeśvara 06114108a tatas tūryasahasreṣu nadatsu sumahābalaḥ 06114108c āsphoṭayām āsa bhr̥śaṁ bhīmaseno nanarta ca 06114109a senayor ubhayoś cāpi gāṅgeye vinipātite 06114109c saṁnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ 06114110a prākrośan prāpataṁś cānye jagmur mohaṁ tathāpare 06114110c kṣatraṁ cānye ’bhyanindanta bhīṣmaṁ caike ’bhyapūjayan 06114111a r̥ṣayaḥ pitaraś caiva praśaśaṁsur mahāvratam 06114111c bharatānāṁ ca ye pūrve te cainaṁ praśaśaṁsire 06114112a mahopaniṣadaṁ caiva yogam āsthāya vīryavān 06114112c japañ śāṁtanavo dhīmān kālākāṅkṣī sthito ’bhavat 06115001 dhr̥tarāṣṭra uvāca 06115001a katham āsaṁs tadā yodhā hīnā bhīṣmeṇa saṁjaya 06115001c balinā devakalpena gurvarthe brahmacāriṇā 06115002a tadaiva nihatān manye kurūn anyāṁś ca pārthivān 06115002c na prāharad yadā bhīṣmo ghr̥ṇitvād drupadātmaje 06115003a tato duḥkhataraṁ manye kim anyat prabhaviṣyati 06115003c yad adya pitaraṁ śrutvā nihataṁ mama durmateḥ 06115004a aśmasāramayaṁ nūnaṁ hr̥dayaṁ mama saṁjaya 06115004c śrutvā vinihataṁ bhīṣmaṁ śatadhā yan na dīryate 06115005a punaḥ punar na mr̥ṣyāmi hataṁ devavrataṁ raṇe 06115005c na hato jāmadagnyena divyair astraiḥ sma yaḥ purā 06115006a yad adya nihatenājau bhīṣmeṇa jayam icchatā 06115006c ceṣṭitaṁ narasiṁhena tan me kathaya saṁjaya 06115007 saṁjaya uvāca 06115007a sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan 06115007c pāñcālānāṁ dadad dharṣaṁ kuruvr̥ddhaḥ pitāmahaḥ 06115008a sa śete śaratalpastho medinīm aspr̥śaṁs tadā 06115008c bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale 06115009a hā heti tumulaḥ śabdo bhūtānāṁ samapadyata 06115009c sīmāvr̥kṣe nipatite kurūṇāṁ samitikṣaye 06115010a ubhayoḥ senayo rājan kṣatriyān bhayam āviśat 06115010c bhīṣmaṁ śaṁtanavaṁ dr̥ṣṭvā viśīrṇakavacadhvajam 06115010e kuravaḥ paryavartanta pāṇḍavāś ca viśāṁ pate 06115011a khaṁ tamovr̥tam āsīc ca nāsīd bhānumataḥ prabhā 06115011c rarāsa pr̥thivī caiva bhīṣme śāṁtanave hate 06115012a ayaṁ brahmavidāṁ śreṣṭho ayaṁ brahmavidāṁ gatiḥ 06115012c ity abhāṣanta bhūtāni śayānaṁ bharatarṣabham 06115013a ayaṁ pitaram ājñāya kāmārtaṁ śaṁtanuṁ purā 06115013c ūrdhvaretasam ātmānaṁ cakāra puruṣarṣabhaḥ 06115014a iti sma śaratalpasthaṁ bharatānām amadhyamam 06115014c r̥ṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ 06115015a hate śāṁtanave bhīṣme bharatānāṁ pitāmahe 06115015c na kiṁ cit pratyapadyanta putrās tava ca bhārata 06115016a vivarṇavadanāś cāsan gataśrīkāś ca bhārata 06115016c atiṣṭhan vrīḍitāś caiva hriyā yuktā hy adhomukhāḥ 06115017a pāṇḍavāś ca jayaṁ labdhvā saṁgrāmaśirasi sthitāḥ 06115017c sarve dadhmur mahāśaṅkhān hemajālapariṣkr̥tān 06115018a bhr̥śaṁ tūryaninādeṣu vādyamāneṣu cānagha 06115018c apaśyāma raṇe rājan bhīmasenaṁ mahābalam 06115018e ākrīḍamānaṁ kaunteyaṁ harṣeṇa mahatā yutam 06115019a nihatya samare śatrūn mahābalasamanvitān 06115019c saṁmohaś cāpi tumulaḥ kurūṇām abhavat tadā 06115020a karṇaduryodhanau cāpi niḥśvasetāṁ muhur muhuḥ 06115020c tathā nipatite bhīṣme kauravāṇāṁ dhuraṁdhare 06115020e hāhākāram abhūt sarvaṁ nirmaryādam avartata 06115021a dr̥ṣṭvā ca patitaṁ bhīṣmaṁ putro duḥśāsanas tava 06115021c uttamaṁ javam āsthāya droṇānīkaṁ samādravat 06115022a bhrātrā prasthāpito vīraḥ svenānīkena daṁśitaḥ 06115022c prayayau puruṣavyāghraḥ svasainyam abhicodayan 06115023a tam āyāntam abhiprekṣya kuravaḥ paryavārayan 06115023c duḥśāsanaṁ mahārāja kim ayaṁ vakṣyatīti vai 06115024a tato droṇāya nihataṁ bhīṣmam ācaṣṭa kauravaḥ 06115024c droṇas tad apriyaṁ śrutvā sahasā nyapatad rathāt 06115025a sa saṁjñām upalabhyātha bhāradvājaḥ pratāpavān 06115025c nivārayām āsa tadā svāny anīkāni māriṣa 06115026a vinivr̥ttān kurūn dr̥ṣṭvā pāṇḍavāpi svasainikān 06115026c dūtaiḥ śīghrāśvasaṁyuktair avahāram akārayan 06115027a vinivr̥tteṣu sainyeṣu pāraṁparyeṇa sarvaśaḥ 06115027c vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ 06115028a vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ 06115028c upatasthur mahātmānaṁ prajāpatim ivāmarāḥ 06115029a te tu bhīṣmaṁ samāsādya śayānaṁ bharatarṣabham 06115029c abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha 06115030a atha pāṇḍūn kurūṁś caiva praṇipatyāgrataḥ sthitān 06115030c abhyabhāṣata dharmātmā bhīṣmaḥ śāṁtanavas tadā 06115031a svāgataṁ vo mahābhāgāḥ svāgataṁ vo mahārathāḥ 06115031c tuṣyāmi darśanāc cāhaṁ yuṣmākam amaropamāḥ 06115032a abhinandya sa tān evaṁ śirasā lambatābravīt 06115032c śiro me lambate ’tyartham upadhānaṁ pradīyatām 06115033a tato nr̥pāḥ samājahrus tanūni ca mr̥dūni ca 06115033c upadhānāni mukhyāni naicchat tāni pitāmahaḥ 06115034a abravīc ca naravyāghraḥ prahasann iva tān nr̥pān 06115034c naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ 06115035a tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam 06115035c dhanaṁjayaṁ dīrghabāhuṁ sarvalokamahāratham 06115036a dhanaṁjaya mahābāho śiraso me ’sya lambataḥ 06115036c dīyatām upadhānaṁ vai yad yuktam iha manyase 06115037a sa saṁnyasya mahac cāpam abhivādya pitāmaham 06115037c netrābhyām aśrupūrṇābhyām idaṁ vacanam abravīt 06115038a ājñāpaya kuruśreṣṭha sarvaśastrabhr̥tāṁ vara 06115038c preṣyo ’haṁ tava durdharṣa kriyatāṁ kiṁ pitāmaha 06115039a tam abravīc chāṁtanavaḥ śiro me tāta lambate 06115039c upadhānaṁ kuruśreṣṭha phalgunopanayasva me 06115039e śayanasyānurūpaṁ hi śīghraṁ vīra prayaccha me 06115040a tvaṁ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām 06115040c kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ 06115041a phalgunas tu tathety uktvā vyavasāyapurojavaḥ 06115041c pragr̥hyāmantrya gāṇḍīvaṁ śarāṁś ca nataparvaṇaḥ 06115042a anumānya mahātmānaṁ bharatānām amadhyamam 06115042c tribhis tīkṣṇair mahāvegair udagr̥hṇāc chiraḥ śaraiḥ 06115043a abhiprāye tu vidite dharmātmā savyasācinā 06115043c atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit 06115044a upadhānena dattena pratyanandad dhanaṁjayam 06115044c kuntīputraṁ yudhāṁ śreṣṭhaṁ suhr̥dāṁ prītivardhanam 06115045a anurūpaṁ śayānasya pāṇḍavopahitaṁ tvayā 06115045c yady anyathā pravartethāḥ śapeyaṁ tvām ahaṁ ruṣā 06115046a evam etan mahābāho dharmeṣu pariniṣṭhitam 06115046c svaptavyaṁ kṣatriyeṇājau śaratalpagatena vai 06115047a evam uktvā tu bībhatsuṁ sarvāṁs tān abravīd vacaḥ 06115047c rājñaś ca rājaputrāṁś ca pāṇḍavenābhi saṁsthitān 06115048a śayeyam asyāṁ śayyāyāṁ yāvad āvartanaṁ raveḥ 06115048c ye tadā pārayiṣyanti te māṁ drakṣyanti vai nr̥pāḥ 06115049a diśaṁ vaiśravaṇākrāntāṁ yadā gantā divākaraḥ 06115049c arciṣmān pratapam̐l lokān rathenottamatejasā 06115049e vimokṣye ’haṁ tadā prāṇān suhr̥daḥ supriyān api 06115050a parikhā khanyatām atra mamāvasadane nr̥pāḥ 06115050c upāsiṣye vivasvantam evaṁ śaraśatācitaḥ 06115050e upāramadhvaṁ saṁgrāmād vairāṇy utsr̥jya pārthivāḥ 06115051a upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ 06115051c sarvopakaraṇair yuktāḥ kuśalās te suśikṣitāḥ 06115052a tān dr̥ṣṭvā jāhnavīputraḥ provāca vacanaṁ tadā 06115052c dattadeyā visr̥jyantāṁ pūjayitvā cikitsakāḥ 06115053a evaṁgate na hīdānīṁ vaidyaiḥ kāryam ihāsti me 06115053c kṣatradharmapraśastāṁ hi prāpto ’smi paramāṁ gatim 06115054a naiṣa dharmo mahīpālāḥ śaratalpagatasya me 06115054c etair eva śaraiś cāhaṁ dagdhavyo ’nte narādhipāḥ 06115055a tac chrutvā vacanaṁ tasya putro duryodhanas tava 06115055c vaidyān visarjayām āsa pūjayitvā yathārhataḥ 06115056a tatas te vismayaṁ jagmur nānājanapadeśvarāḥ 06115056c sthitiṁ dharme parāṁ dr̥ṣṭvā bhīṣmasyāmitatejasaḥ 06115057a upadhānaṁ tato dattvā pitus tava janeśvara 06115057c sahitāḥ pāṇḍavāḥ sarve kuravaś ca mahārathāḥ 06115058a upagamya mahātmānaṁ śayānaṁ śayane śubhe 06115058c te ’bhivādya tato bhīṣmaṁ kr̥tvā cābhipradakṣiṇam 06115059a vidhāya rakṣāṁ bhīṣmasya sarva eva samantataḥ 06115059c vīrāḥ svaśibirāṇy eva dhyāyantaḥ paramāturāḥ 06115059e niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ 06115060a niviṣṭān pāṇḍavāṁś cāpi prīyamāṇān mahārathān 06115060c bhīṣmasya patanād dhr̥ṣṭān upagamya mahārathān 06115060e uvāca yādavaḥ kāle dharmaputraṁ yudhiṣṭhiram 06115061a diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ 06115061c avadhyo mānuṣair eṣa satyasaṁdho mahārathaḥ 06115062a atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ 06115062c tvāṁ tu cakṣurhaṇaṁ prāpya dagdho ghoreṇa cakṣuṣā 06115063a evam ukto dharmarājaḥ pratyuvāca janārdanam 06115063c tava prasādād vijayaḥ krodhāt tava parājayaḥ 06115063e tvaṁ hi naḥ śaraṇaṁ kr̥ṣṇa bhaktānām abhayaṁkaraḥ 06115064a anāścaryo jayas teṣāṁ yeṣāṁ tvam asi keśava 06115064c rakṣitā samare nityaṁ nityaṁ cāpi hite rataḥ 06115064e sarvathā tvāṁ samāsādya nāścaryam iti me matiḥ 06115065a evam uktaḥ pratyuvāca smayamāno janārdanaḥ 06115065c tvayy evaitad yuktarūpaṁ vacanaṁ pārthivottama 06116001 saṁjaya uvāca 06116001a vyuṣṭāyāṁ tu mahārāja rajanyāṁ sarvapārthivāḥ 06116001c pāṇḍavā dhārtarāṣṭrāś ca abhijagmuḥ pitāmaham 06116002a taṁ vīraśayane vīraṁ śayānaṁ kurusattamam 06116002c abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham 06116003a kanyāś candanacūrṇaiś ca lājair mālyaiś ca sarvaśaḥ 06116003c striyo bālās tathā vr̥ddhāḥ prekṣakāś ca pr̥thagjanāḥ 06116003e samabhyayuḥ śāṁtanavaṁ bhūtānīva tamonudam 06116004a tūryāṇi gaṇikā vārās tathaiva naṭanartakāḥ 06116004c upānr̥tyañ jaguś caiva vr̥ddhaṁ kurupitāmaham 06116005a upāramya ca yuddhebhyaḥ saṁnāhān vipramucya ca 06116005c āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ 06116006a anvāsata durādharṣaṁ devavratam ariṁdamam 06116006c anyonyaṁ prītimantas te yathāpūrvaṁ yathāvayaḥ 06116007a sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā 06116007c śuśubhe bhāratī dīptā divīvādityamaṇḍalam 06116008a vibabhau ca nr̥pāṇāṁ sā pitāmaham upāsatām 06116008c devānām iva deveśaṁ pitāmaham upāsatām 06116009a bhīṣmas tu vedanāṁ dhairyān nigr̥hya bharatarṣabha 06116009c abhitaptaḥ śaraiś caiva nātihr̥ṣṭamanābravīt 06116010a śarābhitaptakāyo ’haṁ śarasaṁtāpamūrchitaḥ 06116010c pānīyam abhikāṅkṣe ’haṁ rājñas tān pratyabhāṣata 06116011a tatas te kṣatriyā rājan samājahruḥ samantataḥ 06116011c bhakṣyān uccāvacāṁs tatra vārikumbhāṁś ca śītalān 06116012a upanītaṁ ca tad dr̥ṣṭvā bhīṣmaḥ śāṁtanavo ’bravīt 06116012c nādya tāta mayā śakyaṁ bhogān kāṁś cana mānuṣān 06116013a upabhoktuṁ manuṣyebhyaḥ śaraśayyāgato hy aham 06116013c pratīkṣamāṇas tiṣṭhāmi nivr̥ttiṁ śaśisūryayoḥ 06116014a evam uktvā śāṁtanavo dīnavāk sarvapārthivān 06116014c dhanaṁjayaṁ mahābāhum abhyabhāṣata bhārata 06116015a athopetya mahābāhur abhivādya pitāmaham 06116015c atiṣṭhat prāñjaliḥ prahvaḥ kiṁ karomīti cābravīt 06116016a taṁ dr̥ṣṭvā pāṇḍavaṁ rājann abhivādyāgrataḥ sthitam 06116016c abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṁjayam 06116017a dahyate ’daḥ śarīraṁ me saṁsyūto ’smi maheṣubhiḥ 06116017c marmāṇi paridūyante vadanaṁ mama śuṣyati 06116018a hlādanārthaṁ śarīrasya prayacchāpo mamārjuna 06116018c tvaṁ hi śakto maheṣvāsa dātum ambho yathāvidhi 06116019a arjunas tu tathety uktvā ratham āruhya vīryavān 06116019c adhijyaṁ balavat kr̥tvā gāṇḍīvaṁ vyākṣipad dhanuḥ 06116020a tasya jyātalanirghoṣaṁ visphūrjitam ivāśaneḥ 06116020c vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ 06116021a tataḥ pradakṣiṇaṁ kr̥tvā rathena rathināṁ varaḥ 06116021c śayānaṁ bharataśreṣṭhaṁ sarvaśastrabhr̥tāṁ varam 06116022a saṁdhāya ca śaraṁ dīptam abhimantrya mahāyaśāḥ 06116022c parjanyāstreṇa saṁyojya sarvalokasya paśyataḥ 06116022e avidhyat pr̥thivīṁ pārthaḥ pārśve bhīṣmasya dakṣiṇe 06116023a utpapāta tato dhārā vimalā vāriṇaḥ śivā 06116023c śītasyāmr̥takalpasya divyagandharasasya ca 06116024a atarpayat tataḥ pārthaḥ śītayā vāridhārayā 06116024c bhīṣmaṁ kurūṇām r̥ṣabhaṁ divyakarmaparākramaḥ 06116025a karmaṇā tena pārthasya śakraṣyeva vikurvataḥ 06116025c vismayaṁ paramaṁ jagmus tatas te vasudhādhipāḥ 06116026a tat karma prekṣya bībhatsor atimānuṣam adbhutam 06116026c saṁprāvepanta kuravo gāvaḥ śītārditā iva 06116027a vismayāc cottarīyāṇi vyāvidhyan sarvato nr̥pāḥ 06116027c śaṅkhadundubhinirghoṣais tumulaṁ sarvato ’bhavat 06116028a tr̥ptaḥ śāṁtanavaś cāpi rājan bībhatsum abravīt 06116028c sarvapārthivavīrāṇāṁ saṁnidhau pūjayann iva 06116029a naitac citraṁ mahābāho tvayi kauravanandana 06116029c kathito nāradenāsi pūrvarṣir amitadyutiḥ 06116030a vāsudevasahāyas tvaṁ mahat karma kariṣyasi 06116030c yan notsahati devendraḥ saha devair api dhruvam 06116031a vidus tvāṁ nidhanaṁ pārtha sarvakṣatrasya tadvidaḥ 06116031c dhanurdharāṇām ekas tvaṁ pr̥thivyāṁ pravaro nr̥ṣu 06116032a manuṣyā jagati śreṣṭhāḥ pakṣiṇāṁ garuḍo varaḥ 06116032c sarasāṁ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām 06116033a ādityas tejasāṁ śreṣṭho girīṇāṁ himavān varaḥ 06116033c jātīnāṁ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām 06116034a na vai śrutaṁ dhārtarāṣṭreṇa vākyaṁ; saṁbodhyamānaṁ vidureṇa caiva 06116034c droṇena rāmeṇa janārdanena; muhur muhuḥ saṁjayenāpi coktam 06116035a parītabuddhir hi visaṁjñakalpo; duryodhano nābhyanandad vaco me 06116035c sa śeṣyate vai nihataś cirāya; śāstrātigo bhīmabalābhibhūtaḥ 06116036a tataḥ śrutvā tad vacaḥ kauravendro; duryodhano dīnamanā babhūva 06116036c tam abravīc chāṁtanavo ’bhivīkṣya; nibodha rājan bhava vītamanyuḥ 06116037a dr̥ṣṭaṁ duryodhanedaṁ te yathā pārthena dhīmatā 06116037c jalasya dhārā janitā śītasyāmr̥tagandhinaḥ 06116037e etasya kartā loke ’smin nānyaḥ kaś cana vidyate 06116038a āgneyaṁ vāruṇaṁ saumyaṁ vāyavyam atha vaiṣṇavam 06116038c aindraṁ pāśupataṁ brāhmaṁ pārameṣṭhyaṁ prajāpateḥ 06116038e dhātus tvaṣṭuś ca savitur divyāny astrāṇi sarvaśaḥ 06116039a sarvasmin mānuṣe loke vetty eko hi dhanaṁjayaḥ 06116039c kr̥ṣṇo vā devakīputro nānyo vai veda kaś cana 06116039e na śakyāḥ pāṇḍavās tāta yuddhe jetuṁ kathaṁ cana 06116040a amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ 06116040c tena sattvavatā saṁkhye śūreṇāhavaśobhinā 06116040e kr̥tinā samare rājan saṁdhis te tāta yujyatām 06116041a yāvat kr̥ṣṇo mahābāhuḥ svādhīnaḥ kurusaṁsadi 06116041c tāvat pārthena śūreṇa saṁdhis te tāta yujyatām 06116042a yāvac camūṁ na te śeṣāṁ śaraiḥ saṁnataparvabhiḥ 06116042c nāśayaty arjunas tāvat saṁdhis te tāta yujyatām 06116043a yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ 06116043c nr̥pāś ca bahavo rājaṁs tāvat saṁdhiḥ prayujyatām 06116044a na nirdahati te yāvat krodhadīptekṣaṇaś camūm 06116044c yudhiṣṭhiro hi tāvad vai saṁdhis te tāta yujyatām 06116045a nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ 06116045c yāvac camūṁ mahārāja nāśayanti na sarvaśaḥ 06116045e tāvat te pāṇḍavaiḥ sārdhaṁ saubhrātraṁ tāta rocatām 06116046a yuddhaṁ madantam evāstu tāta saṁśāmya pāṇḍavaiḥ 06116046c etat te rocatāṁ vākyaṁ yad ukto ’si mayānagha 06116046e etat kṣemam ahaṁ manye tava caiva kulasya ca 06116047a tyaktvā manyum upaśāmyasva pārthaiḥ; paryāptam etad yat kr̥taṁ phalgunena 06116047c bhīṣmasyāntād astu vaḥ sauhr̥daṁ vā; saṁpraśleṣaḥ sādhu rājan prasīda 06116048a rājyasyārdhaṁ dīyatāṁ pāṇḍavānām; indraprasthaṁ dharmarājo ’nuśāstu 06116048c mā mitradhruk pārthivānāṁ jaghanyaḥ; pāpāṁ kīrtiṁ prāpsyase kauravendra 06116049a mamāvasānāc chāntir astu prajānāṁ; saṁgacchantāṁ pārthivāḥ prītimantaḥ 06116049c pitā putraṁ mātulaṁ bhāgineyo; bhrātā caiva bhrātaraṁ praitu rājan 06116050a na ced evaṁ prāptakālaṁ vaco me; mohāviṣṭaḥ pratipatsyasy abuddhyā 06116050c bhīṣmasyāntād etadantāḥ stha sarve; satyām etāṁ bhāratīm īrayāmi 06116051a etad vākyaṁ sauhr̥dād āpageyo; madhye rājñāṁ bhārataṁ śrāvayitvā 06116051c tūṣṇīm āsīc chalyasaṁtaptamarmā; yatvātmānaṁ vedanāṁ saṁnigr̥hya 06117001 saṁjaya uvāca 06117001a tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ 06117001c tūṣṇīṁbhūte mahārāja bhīṣme śaṁtanunandane 06117002a śrutvā tu nihataṁ bhīṣmaṁ rādheyaḥ puruṣarṣabhaḥ 06117002c īṣad āgatasaṁtrāsaḥ tvarayopajagāma ha 06117003a sa dadarśa mahātmānaṁ śaratalpagataṁ tadā 06117003c janmaśayyāgataṁ devaṁ kārttikeyam iva prabhum 06117004a nimīlitākṣaṁ taṁ vīraṁ sāśrukaṇṭhas tadā vr̥ṣaḥ 06117004c abhyetya pādayos tasya nipapāta mahādyutiḥ 06117005a rādheyo ’haṁ kuruśreṣṭha nityaṁ cākṣigatas tava 06117005c dveṣyo ’tyantam anāgāḥ sann iti cainam uvāca ha 06117006a tac chrutvā kuruvr̥ddhaḥ sa balāt saṁvr̥ttalocanaḥ 06117006c śanair udvīkṣya sasneham idaṁ vacanam abravīt 06117007a rahitaṁ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ 06117007c piteva putraṁ gāṅgeyaḥ pariṣvajyaikabāhunā 06117008a ehy ehi me vipratīpa spardhase tvaṁ mayā saha 06117008c yadi māṁ nābhigacchethā na te śreyo bhaved dhruvam 06117009a kaunteyas tvaṁ na rādheyo vidito nāradān mama 06117009c kr̥ṣṇadvaipāyanāc caiva keśavāc ca na saṁśayaḥ 06117010a na ca dveṣo ’sti me tāta tvayi satyaṁ bravīmi te 06117010c tejovadhanimittaṁ tu paruṣāṇy aham uktavān 06117011a akasmāt pāṇḍavān hi tvaṁ dviṣasīti matir mama 06117011c yenāsi bahuśo rūkṣaṁ coditaḥ sūryanandana 06117012a jānāmi samare vīryaṁ śatrubhir duḥsahaṁ tava 06117012c brahmaṇyatāṁ ca śauryaṁ ca dāne ca paramāṁ gatim 06117013a na tvayā sadr̥śaḥ kaś cit puruṣeṣv amaropama 06117013c kulabhedaṁ ca matvāhaṁ sadā paruṣam uktavān 06117014a iṣvastre bhārasaṁdhāne lāghave ’strabale tathā 06117014c sadr̥śaḥ phalgunenāsi kr̥ṣṇena ca mahātmanā 06117015a karṇa rājapuraṁ gatvā tvayaikena dhanuṣmatā 06117015c tasyārthe kururājasya rājāno mr̥ditā yudhi 06117016a tathā ca balavān rājā jarāsaṁdho durāsadaḥ 06117016c samare samaraślāghī tvayā na sadr̥śo ’bhavat 06117017a brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ 06117017c devagarbho ’jitaḥ saṁkhye manuṣyair adhiko bhuvi 06117018a vyapanīto ’dya manyur me yas tvāṁ prati purā kr̥taḥ 06117018c daivaṁ puruṣakāreṇa na śakyam ativartitum 06117019a sodaryāḥ pāṇḍavā vīrā bhrātaras te ’risūdana 06117019c saṁgaccha tair mahābāho mama ced icchasi priyam 06117020a mayā bhavatu nirvr̥ttaṁ vairam ādityanandana 06117020c pr̥thivyāṁ sarvarājāno bhavantv adya nirāmayāḥ 06117021 karṇa uvāca 06117021a jānāmy ahaṁ mahāprājña sarvam etan na saṁśayaḥ 06117021c yathā vadasi durdharṣa kaunteyo ’haṁ na sūtajaḥ 06117022a avakīrṇas tv ahaṁ kuntyā sūtena ca vivardhitaḥ 06117022c bhuktvā duryodhanaiśvaryaṁ na mithyā kartum utsahe 06117023a vasu caiva śarīraṁ ca yad udāraṁ tathā yaśaḥ 06117023c sarvaṁ duryodhanasyārthe tyaktaṁ me bhūridakṣiṇa 06117023e kopitāḥ pāṇḍavā nityaṁ mayāśritya suyodhanam 06117024a avaśyabhāvī vai yo ’rtho na sa śakyo nivartitum 06117024c daivaṁ puruṣakāreṇa ko nivartitum utsahet 06117025a pr̥thivīkṣayaśaṁsīni nimittāni pitāmaha 06117025c bhavadbhir upalabdhāni kathitāni ca saṁsadi 06117026a pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ 06117026c ajeyāḥ puruṣair anyair iti tāṁś cotsahāmahe 06117027a anujānīṣva māṁ tāta yuddhe prītamanāḥ sadā 06117027c anujñātas tvayā vīra yudhyeyam iti me matiḥ 06117028a duruktaṁ vipratīpaṁ vā saṁrambhāc cāpalāt tathā 06117028c yan mayāpakr̥taṁ kiṁ cit tad anukṣantum arhasi 06117029 bhīṣma uvāca 06117029a na cec chakyam athotsraṣṭuṁ vairam etat sudāruṇam 06117029c anujānāmi karṇa tvāṁ yudhyasva svargakāmyayā 06117030a vimanyur gatasaṁrambhaḥ kuru karma nr̥pasya hi 06117030c yathāśakti yathotsāhaṁ satāṁ vr̥tteṣu vr̥ttavān 06117031a ahaṁ tvām anujānāmi yad icchasi tad āpnuhi 06117031c kṣatradharmajitām̐l lokān saṁprāpsyasi na saṁśayaḥ 06117032a yudhyasva nirahaṁkāro balavīryavyapāśrayaḥ 06117032c dharmo hi yuddhāc chreyo ’nyat kṣatriyasya na vidyate 06117033a praśame hi kr̥to yatnaḥ sucirāt suciraṁ mayā 06117033c na caiva śakitaḥ kartuṁ yato dharmas tato jayaḥ 06117034 saṁjaya uvāca 06117034a evaṁ bruvantaṁ gāṅgeyam abhivādya prasādya ca 06117034c rādheyo ratham āruhya prāyāt tava sutaṁ prati