% Mahābhārata: Virāṭaparvan % Last updated: Thu Dec 1 2011 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 04001001 janamejaya uvāca 04001001a kathaṁ virāṭanagare mama pūrvapitāmahāḥ 04001001c ajñātavāsam uṣitā duryodhanabhayārditāḥ 04001002 vaiśaṁpāyana uvāca 04001002a tathā tu sa varām̐l labdhvā dharmād dharmabhr̥tāṁ varaḥ 04001002c gatvāśramaṁ brāhmaṇebhya ācakhyau sarvam eva tat 04001003a kathayitvā tu tat sarvaṁ brāhmaṇebhyo yudhiṣṭhiraḥ 04001003c araṇīsahitaṁ tasmai brāhmaṇāya nyavedayat 04001004a tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ 04001004c saṁnivartyānujān sarvān iti hovāca bhārata 04001005a dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam 04001005c trayodaśo ’yaṁ saṁprāptaḥ kr̥cchraḥ paramadurvasaḥ 04001006a sa sādhu kaunteya ito vāsam arjuna rocaya 04001006c yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ 04001007 arjuna uvāca 04001007a tasyaiva varadānena dharmasya manujādhipa 04001007c ajñātā vicariṣyāmo narāṇāṁ bharatarṣabha 04001008a kiṁ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kāni cit 04001008c ramaṇīyāni guptāni teṣāṁ kiṁ cit sma rocaya 04001009a santi ramyā janapadā bahvannāḥ paritaḥ kurūn 04001009c pāñcālāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ 04001009e daśārṇā navarāṣṭraṁ ca mallāḥ śālvā yugaṁdharāḥ 04001010a eteṣāṁ katamo rājan nivāsas tava rocate 04001010c vatsyāmo yatra rājendra saṁvatsaram imaṁ vayam 04001011 yudhiṣṭhira uvāca 04001011a evam etan mahābāho yathā sa bhagavān prabhuḥ 04001011c abravīt sarvabhūteśas tat tathā na tad anyathā 04001012a avaśyaṁ tv eva vāsārthaṁ ramaṇīyaṁ śivaṁ sukham 04001012c saṁmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam 04001013a matsyo virāṭo balavān abhirakṣet sa pāṇḍavān 04001013c dharmaśīlo vadānyaś ca vr̥ddhaś ca sumahādhanaḥ 04001014a virāṭanagare tāta saṁvatsaram imaṁ vayam 04001014c kurvantas tasya karmāṇi vihariṣyāma bhārata 04001015a yāni yāni ca karmāṇi tasya śakṣyāmahe vayam 04001015c kartuṁ yo yat sa tat karma bravītu kurunandanāḥ 04001016 arjuna uvāca 04001016a naradeva kathaṁ karma rāṣṭre tasya kariṣyasi 04001016c virāṭanr̥pateḥ sādho raṁsyase kena karmaṇā 04001017a mr̥dur vadānyo hrīmāṁś ca dhārmikaḥ satyavikramaḥ 04001017c rājaṁs tvam āpadā kliṣṭaḥ kiṁ kariṣyasi pāṇḍava 04001018a na duḥkham ucitaṁ kiṁ cid rājan veda yathā janaḥ 04001018c sa imām āpadaṁ prāpya kathaṁ ghorāṁ tariṣyasi 04001019 yudhiṣṭhira uvāca 04001019a śr̥ṇudhvaṁ yat kariṣyāmi karma vai kurunandanāḥ 04001019c virāṭam anusaṁprāpya rājānaṁ puruṣarṣabham 04001020a sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ 04001020c kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā 04001021a vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha 04001021c kr̥ṣṇākṣām̐l lohitākṣāṁś ca nirvartsyāmi manoramān 04001022a āsaṁ yudhiṣṭhirasyāhaṁ purā prāṇasamaḥ sakhā 04001022c iti vakṣyāmi rājānaṁ yadi mām anuyokṣyate 04001023a ity etad vo mayākhyātaṁ vihariṣyāmy ahaṁ yathā 04001023c vr̥kodara virāṭe tvaṁ raṁsyase kena karmaṇā 04002001 bhīma uvāca 04002001a paurogavo bruvāṇo ’haṁ ballavo nāma nāmataḥ 04002001c upasthāsyāmi rājānaṁ virāṭam iti me matiḥ 04002002a sūpān asya kariṣyāmi kuśalo ’smi mahānase 04002002c kr̥tapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ 04002002e tān apy abhibhaviṣyāmi prītiṁ saṁjanayann aham 04002003a āhariṣyāmi dārūṇāṁ nicayān mahato ’pi ca 04002003c tat prekṣya vipulaṁ karma rājā prīto bhaviṣyati 04002004a dvipā vā balino rājan vr̥ṣabhā vā mahābalāḥ 04002004c vinigrāhyā yadi mayā nigrahīṣyāmi tān api 04002005a ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ 04002005c tān ahaṁ nihaniṣyāmi prītiṁ tasya vivardhayan 04002006a na tv etān yudhyamānān vai haniṣyāmi kathaṁ cana 04002006c tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam 04002007a ārāliko govikartā sūpakartā niyodhakaḥ 04002007c āsaṁ yudhiṣṭhirasyāham iti vakṣyāmi pr̥cchataḥ 04002008a ātmānam ātmanā rakṣaṁś cariṣyāmi viśāṁ pate 04002008c ity etat pratijānāmi vihariṣyāmy ahaṁ yathā 04002009 yudhiṣṭhira uvāca 04002009a yam agnir brāhmaṇo bhūtvā samāgacchan nr̥ṇāṁ varam 04002009c didhakṣuḥ khāṇḍavaṁ dāvaṁ dāśārhasahitaṁ purā 04002010a mahābalaṁ mahābāhum ajitaṁ kurunandanam 04002010c so ’yaṁ kiṁ karma kaunteyaḥ kariṣyati dhanaṁjayaḥ 04002011a yo ’yam āsādya taṁ dāvaṁ tarpayām āsa pāvakam 04002011c vijityaikarathenendraṁ hatvā pannagarākṣasān 04002011e śreṣṭhaḥ pratiyudhāṁ nāma so ’rjunaḥ kiṁ kariṣyati 04002012a sūryaḥ pratapatāṁ śreṣṭho dvipadāṁ brāhmaṇo varaḥ 04002012c āśīviṣaś ca sarpāṇām agnis tejasvināṁ varaḥ 04002013a āyudhānāṁ varo vajraḥ kakudmī ca gavāṁ varaḥ 04002013c hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṁ varaḥ 04002014a dhr̥tarāṣṭraś ca nāgānāṁ hastiṣv airāvato varaḥ 04002014c putraḥ priyāṇām adhiko bhāryā ca suhr̥dāṁ varā 04002015a yathaitāni viśiṣṭāni jātyāṁ jātyāṁ vr̥kodara 04002015c evaṁ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām 04002016a so ’yam indrād anavaro vāsudevāc ca bhārata 04002016c gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṁ kariṣyati 04002017a uṣitvā pañca varṣāṇi sahasrākṣasya veśmani 04002017c divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā 04002018a yaṁ manye dvādaśaṁ rudram ādityānāṁ trayodaśam 04002018c yasya bāhū samau dīrghau jyāghātakaṭhinatvacau 04002018e dakṣiṇe caiva savye ca gavām iva vahaḥ kr̥taḥ 04002019a himavān iva śailānāṁ samudraḥ saritām iva 04002019c tridaśānāṁ yathā śakro vasūnām iva havyavāṭ 04002020a mr̥gāṇām iva śārdūlo garuḍaḥ patatām iva 04002020c varaḥ saṁnahyamānānām arjunaḥ kiṁ kariṣyati 04002021 arjuna uvāca 04002021a pratijñāṁ ṣaṇḍhako ’smīti kariṣyāmi mahīpate 04002021c jyāghātau hi mahāntau me saṁvartuṁ nr̥pa duṣkarau 04002022a karṇayoḥ pratimucyāhaṁ kuṇḍale jvalanopame 04002022c veṇīkr̥taśirā rājan nāmnā caiva br̥hannaḍā 04002023a paṭhann ākhyāyikāṁ nāma strībhāvena punaḥ punaḥ 04002023c ramayiṣye mahīpālam anyāṁś cāntaḥpure janān 04002024a gītaṁ nr̥ttaṁ vicitraṁ ca vāditraṁ vividhaṁ tathā 04002024c śikṣayiṣyāmy ahaṁ rājan virāṭabhavane striyaḥ 04002025a prajānāṁ samudācāraṁ bahu karmakr̥taṁ vadan 04002025c chādayiṣyāmi kaunteya māyayātmānam ātmanā 04002026a yudhiṣṭhirasya gehe ’smi draupadyāḥ paricārikā 04002026c uṣitāsmīti vakṣyāmi pr̥ṣṭo rājñā ca bhārata 04002027a etena vidhinā channaḥ kr̥takena yathā nalaḥ 04002027c vihariṣyāmi rājendra virāṭabhavane sukham 04003001 yudhiṣṭhira uvāca 04003001a kiṁ tvaṁ nakula kurvāṇas tatra tāta cariṣyasi 04003001c sukumāraś ca śūraś ca darśanīyaḥ sukhocitaḥ 04003002 nakula uvāca 04003002a aśvabandho bhaviṣyāmi virāṭanr̥pater aham 04003002c granthiko nāma nāmnāhaṁ karmaitat supriyaṁ mama 04003003a kuśalo ’smy aśvaśikṣāyāṁ tathaivāśvacikitsite 04003003c priyāś ca satataṁ me ’śvāḥ kururāja yathā tava 04003004a ye mām āmantrayiṣyanti virāṭanagare janāḥ 04003004c tebhya evaṁ pravakṣyāmi vihariṣyāmy ahaṁ yathā 04003005 yudhiṣṭhira uvāca 04003005a sahadeva kathaṁ tasya samīpe vihariṣyasi 04003005c kiṁ vā tvaṁ tāta kurvāṇaḥ pracchanno vicariṣyasi 04003006 sahadeva uvāca 04003006a gosaṁkhyātā bhaviṣyāmi virāṭasya mahīpateḥ 04003006c pratiṣeddhā ca dogdhā ca saṁkhyāne kuśalo gavām 04003007a tantipāla iti khyāto nāmnā viditam astu te 04003007c nipuṇaṁ ca cariṣyāmi vyetu te mānaso jvaraḥ 04003008a ahaṁ hi bhavatā goṣu satataṁ prakr̥taḥ purā 04003008c tatra me kauśalaṁ karma avabuddhaṁ viśāṁ pate 04003009a lakṣaṇaṁ caritaṁ cāpi gavāṁ yac cāpi maṅgalam 04003009c tat sarvaṁ me suviditam anyac cāpi mahīpate 04003010a vr̥ṣabhān api jānāmi rājan pūjitalakṣaṇān 04003010c yeṣāṁ mūtram upāghrāya api vandhyā prasūyate 04003011a so ’ham evaṁ cariṣyāmi prītir atra hi me sadā 04003011c na ca māṁ vetsyati paras tat te rocatu pārthiva 04003012 yudhiṣṭhira uvāca 04003012a iyaṁ tu naḥ priyā bhāryā prāṇebhyo ’pi garīyasī 04003012c māteva paripālyā ca pūjyā jyeṣṭheva ca svasā 04003013a kena sma karmaṇā kr̥ṣṇā draupadī vicariṣyati 04003013c na hi kiṁ cid vijānāti karma kartuṁ yathā striyaḥ 04003014a sukumārī ca bālā ca rājaputrī yaśasvinī 04003014c pativratā mahābhāgā kathaṁ nu vicariṣyati 04003015a mālyagandhān alaṁkārān vastrāṇi vividhāni ca 04003015c etāny evābhijānāti yato jātā hi bhāminī 04003016 draupady uvāca 04003016a sairandhryo ’rakṣitā loke bhujiṣyāḥ santi bhārata 04003016c naivam anyāḥ striyo yānti iti lokasya niścayaḥ 04003017a sāhaṁ bruvāṇā sairandhrī kuśalā keśakarmaṇi 04003017c ātmaguptā cariṣyāmi yan māṁ tvam anupr̥cchasi 04003018a sudeṣṇāṁ pratyupasthāsye rājabhāryāṁ yaśasvinīm 04003018c sā rakṣiṣyati māṁ prāptāṁ mā te bhūd duḥkham īdr̥śam 04003019 yudhiṣṭhira uvāca 04003019a kalyāṇaṁ bhāṣase kr̥ṣṇe kule jātā yathā vadet 04003019c na pāpam abhijānāsi sādhu sādhvīvrate sthitā 04004001 yudhiṣṭhira uvāca 04004001a karmāṇy uktāni yuṣmābhir yāni tāni kariṣyatha 04004001c mama cāpi yathābuddhi rucitāni viniścayāt 04004002a purohito ’yam asmākam agnihotrāṇi rakṣatu 04004002c sūdapaurogavaiḥ sārdhaṁ drupadasya niveśane 04004003a indrasenamukhāś ceme rathān ādāya kevalān 04004003c yāntu dvāravatīṁ śīghram iti me vartate matiḥ 04004004a imāś ca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ 04004004c pāñcālān eva gacchantu sūdapaurogavaiḥ saha 04004005a sarvair api ca vaktavyaṁ na prajñāyanta pāṇḍavāḥ 04004005c gatā hy asmān apākīrya sarve dvaitavanād iti 04004006 dhaumya uvāca 04004006a vidite cāpi vaktavyaṁ suhr̥dbhir anurāgataḥ 04004006c ato ’ham api vakṣyāmi hetumātraṁ nibodhata 04004007a hantemāṁ rājavasatiṁ rājaputrā bravīmi vaḥ 04004007c yathā rājakulaṁ prāpya caran preṣyo na riṣyati 04004008a durvasaṁ tv eva kauravyā jānatā rājaveśmani 04004008c amānitaiḥ sumānārhā ajñātaiḥ parivatsaram 04004009a diṣṭadvāro labhed dvāraṁ na ca rājasu viśvaset 04004009c tad evāsanam anvicched yatra nābhiṣajet paraḥ 04004010a nāsya yānaṁ na paryaṅkaṁ na pīṭhaṁ na gajaṁ ratham 04004010c ārohet saṁmato ’smīti sa rājavasatiṁ vaset 04004011a atha yatrainam āsīnaṁ śaṅkeran duṣṭacāriṇaḥ 04004011c na tatropaviśej jātu sa rājavasatiṁ vaset 04004012a na cānuśiṣyed rājānam apr̥cchantaṁ kadā cana 04004012c tūṣṇīṁ tv enam upāsīta kāle samabhipūjayan 04004013a asūyanti hi rājāno janān anr̥tavādinaḥ 04004013c tathaiva cāvamanyante mantriṇaṁ vādinaṁ mr̥ṣā 04004014a naiṣāṁ dāreṣu kurvīta maitrīṁ prājñaḥ kathaṁ cana 04004014c antaḥpuracarā ye ca dveṣṭi yānahitāś ca ye 04004015a vidite cāsya kurvīta kāryāṇi sulaghūny api 04004015c evaṁ vicarato rājño na kṣatir jāyate kva cit 04004016a yatnāc copacared enam agnivad devavac ca ha 04004016c anr̥tenopacīrṇo hi hiṁsyād enam asaṁśayam 04004017a yac ca bhartānuyuñjīta tad evābhyanuvartayet 04004017c pramādam avahelāṁ ca kopaṁ ca parivarjayet 04004018a samarthanāsu sarvāsu hitaṁ ca priyam eva ca 04004018c saṁvarṇayet tad evāsya priyād api hitaṁ vadet 04004019a anukūlo bhavec cāsya sarvārtheṣu kathāsu ca 04004019c apriyaṁ cāhitaṁ yat syāt tad asmai nānuvarṇayet 04004020a nāham asya priyo ’smīti matvā seveta paṇḍitaḥ 04004020c apramattaś ca yattaś ca hitaṁ kuryāt priyaṁ ca yat 04004021a nāsyāniṣṭāni seveta nāhitaiḥ saha saṁvaset 04004021c svasthānān na vikampeta sa rājavasatiṁ vaset 04004022a dakṣiṇaṁ vātha vāmaṁ vā pārśvam āsīta paṇḍitaḥ 04004022c rakṣiṇāṁ hy āttaśastrāṇāṁ sthānaṁ paścād vidhīyate 04004022e nityaṁ vipratiṣiddhaṁ tu purastād āsanaṁ mahat 04004023a na ca saṁdarśane kiṁ cit pravr̥ddham api saṁjapet 04004023c api hy etad daridrāṇāṁ vyalīkasthānam uttamam 04004024a na mr̥ṣābhihitaṁ rājño manuṣyeṣu prakāśayet 04004024c yaṁ cāsūyanti rājānaḥ puruṣaṁ na vadec ca tam 04004025a śūro ’smīti na dr̥ptaḥ syād buddhimān iti vā punaḥ 04004025c priyam evācaran rājñaḥ priyo bhavati bhogavān 04004026a aiśvaryaṁ prāpya duṣprāpaṁ priyaṁ prāpya ca rājataḥ 04004026c apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca 04004027a yasya kopo mahābādhaḥ prasādaś ca mahāphalaḥ 04004027c kas tasya manasāpīcched anarthaṁ prājñasaṁmataḥ 04004028a na coṣṭhau nirbhujej jātu na ca vākyaṁ samākṣipet 04004028c sadā kṣutaṁ ca vātaṁ ca ṣṭhīvanaṁ cācarec chanaiḥ 04004029a hāsyavastuṣu cāpy asya vartamāneṣu keṣu cit 04004029c nātigāḍhaṁ prahr̥ṣyeta na cāpy unmattavad dhaset 04004030a na cātidhairyeṇa cared gurutāṁ hi vrajet tathā 04004030c smitaṁ tu mr̥dupūrveṇa darśayeta prasādajam 04004031a lābhe na harṣayed yas tu na vyathed yo ’vamānitaḥ 04004031c asaṁmūḍhaś ca yo nityaṁ sa rājavasatiṁ vaset 04004032a rājānaṁ rājaputraṁ vā saṁvartayati yaḥ sadā 04004032c amātyaḥ paṇḍito bhūtvā sa ciraṁ tiṣṭhati śriyam 04004033a pragr̥hītaś ca yo ’mātyo nigr̥hītaś ca kāraṇaiḥ 04004033c na nirbadhnāti rājānaṁ labhate pragrahaṁ punaḥ 04004034a pratyakṣaṁ ca parokṣaṁ ca guṇavādī vicakṣaṇaḥ 04004034c upajīvī bhaved rājño viṣaye cāpi yo vaset 04004035a amātyo hi balād bhoktuṁ rājānaṁ prārthayet tu yaḥ 04004035c na sa tiṣṭhec ciraṁ sthānaṁ gacchec ca prāṇasaṁśayam 04004036a śreyaḥ sadātmano dr̥ṣṭvā paraṁ rājñā na saṁvadet 04004036c viśeṣayen na rājānaṁ yogyābhūmiṣu sarvadā 04004037a amlāno balavāñ śūraś chāyevānapagaḥ sadā 04004037c satyavādī mr̥dur dāntaḥ sa rājavasatiṁ vaset 04004038a anyasmin preṣyamāṇe tu purastād yaḥ samutpatet 04004038c ahaṁ kiṁ karavāṇīti sa rājavasatiṁ vaset 04004039a uṣṇe vā yadi vā śīte rātrau vā yadi vā divā 04004039c ādiṣṭo na vikalpeta sa rājavasatiṁ vaset 04004040a yo vai gr̥hebhyaḥ pravasan priyāṇāṁ nānusaṁsmaret 04004040c duḥkhena sukham anvicchet sa rājavasatiṁ vaset 04004041a samaveṣaṁ na kurvīta nātyuccaiḥ saṁnidhau haset 04004041c mantraṁ na bahudhā kuryād evaṁ rājñaḥ priyo bhavet 04004042a na karmaṇi niyuktaḥ san dhanaṁ kiṁ cid upaspr̥śet 04004042c prāpnoti hi haran dravyaṁ bandhanaṁ yadi vā vadham 04004043a yānaṁ vastram alaṁkāraṁ yac cānyat saṁprayacchati 04004043c tad eva dhārayen nityam evaṁ priyataro bhavet 04004044a saṁvatsaram imaṁ tāta tathāśīlā bubhūṣavaḥ 04004044c atha svaviṣayaṁ prāpya yathākāmaṁ cariṣyatha 04004045 yudhiṣṭhira uvāca 04004045a anuśiṣṭāḥ sma bhadraṁ te naitad vaktāsti kaś cana 04004045c kuntīm r̥te mātaraṁ no viduraṁ ca mahāmatim 04004046a yad evānantaraṁ kāryaṁ tad bhavān kartum arhati 04004046c tāraṇāyāsya duḥkhasya prasthānāya jayāya ca 04004047 vaiśaṁpāyana uvāca 04004047a evam uktas tato rājñā dhaumyo ’tha dvijasattamaḥ 04004047c akarod vidhivat sarvaṁ prasthāne yad vidhīyate 04004048a teṣāṁ samidhya tān agnīn mantravac ca juhāva saḥ 04004048c samr̥ddhivr̥ddhilābhāya pr̥thivīvijayāya ca 04004049a agniṁ pradakṣiṇaṁ kr̥tvā brāhmaṇāṁś ca tapodhanān 04004049c yājñasenīṁ puraskr̥tya ṣaḍ evātha pravavrajuḥ 04005001 vaiśaṁpāyana uvāca 04005001a te vīrā baddhanistriṁśās tatāyudhakalāpinaḥ 04005001c baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ 04005002a tatas te dakṣiṇaṁ tīram anvagacchan padātayaḥ 04005002c vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ 04005003a vidhyanto mr̥gajātāni maheṣvāsā mahābalāḥ 04005003c uttareṇa daśārṇāṁs te pāñcālān dakṣiṇena tu 04005004a antareṇa yakr̥llomāñ śūrasenāṁś ca pāṇḍavāḥ 04005004c lubdhā bruvāṇā matsyasya viṣayaṁ prāviśan vanāt 04005005a tato janapadaṁ prāpya kr̥ṣṇā rājānam abravīt 04005005c paśyaikapadyo dr̥śyante kṣetrāṇi vividhāni ca 04005006a vyaktaṁ dūre virāṭasya rājadhānī bhaviṣyati 04005006c vasāmeha parāṁ rātriṁ balavān me pariśramaḥ 04005007 yudhiṣṭhira uvāca 04005007a dhanaṁjaya samudyamya pāñcālīṁ vaha bhārata 04005007c rājadhānyāṁ nivatsyāmo vimuktāś ca vanād itaḥ 04005008 vaiśaṁpāyana uvāca 04005008a tām ādāyārjunas tūrṇaṁ draupadīṁ gajarāḍ iva 04005008c saṁprāpya nagarābhyāśam avatārayad arjunaḥ 04005009a sa rājadhānīṁ saṁprāpya kaunteyo ’rjunam abravīt 04005009c kvāyudhāni samāsajya pravekṣyāmaḥ puraṁ vayam 04005010a sāyudhāś ca vayaṁ tāta pravekṣyāmaḥ puraṁ yadi 04005010c samudvegaṁ janasyāsya kariṣyāmo na saṁśayaḥ 04005011a tato dvādaśa varṣāṇi praveṣṭavyaṁ vanaṁ punaḥ 04005011c ekasminn api vijñāte pratijñātaṁ hi nas tathā 04005012 arjuna uvāca 04005012a iyaṁ kūṭe manuṣyendra gahanā mahatī śamī 04005012c bhīmaśākhā durārohā śmaśānasya samīpataḥ 04005013a na cāpi vidyate kaś cin manuṣya iha pārthiva 04005013c utpathe hi vane jātā mr̥gavyālaniṣevite 04005014a samāsajyāyudhāny asyāṁ gacchāmo nagaraṁ prati 04005014c evam atra yathājoṣaṁ vihariṣyāma bhārata 04005015 vaiśaṁpāyana uvāca 04005015a evam uktvā sa rājānaṁ dharmātmānaṁ yudhiṣṭhiram 04005015c pracakrame nidhānāya śastrāṇāṁ bharatarṣabha 04005016a yena devān manuṣyāṁś ca sarpāṁś caikaratho ’jayat 04005016c sphītāñ janapadāṁś cānyān ajayat kurunandanaḥ 04005017a tad udāraṁ mahāghoṣaṁ sapatnagaṇasūdanam 04005017c apajyam akarot pārtho gāṇḍīvam abhayaṁkaram 04005018a yena vīraḥ kurukṣetram abhyarakṣat paraṁtapaḥ 04005018c amuñcad dhanuṣas tasya jyām akṣayyāṁ yudhiṣṭhiraḥ 04005019a pāñcālān yena saṁgrāme bhīmaseno ’jayat prabhuḥ 04005019c pratyaṣedhad bahūn ekaḥ sapatnāṁś caiva digjaye 04005020a niśamya yasya visphāraṁ vyadravanta raṇe pare 04005020c parvatasyeva dīrṇasya visphoṭam aśaner iva 04005021a saindhavaṁ yena rājānaṁ parāmr̥ṣata cānagha 04005021c jyāpāśaṁ dhanuṣas tasya bhīmaseno ’vatārayat 04005022a ajayat paścimām āśāṁ dhanuṣā yena pāṇḍavaḥ 04005022c tasya maurvīm apākarṣac chūraḥ saṁkrandano yudhi 04005023a dakṣiṇāṁ dakṣiṇācāro diśaṁ yenājayat prabhuḥ 04005023c apajyam akarod vīraḥ sahadevas tadāyudham 04005024a khaḍgāṁś ca pītān dīrghāṁś ca kalāpāṁś ca mahādhanān 04005024c vipāṭhān kṣuradhārāṁś ca dhanurbhir nidadhuḥ saha 04005025a tām upāruhya nakulo dhanūṁṣi nidadhat svayam 04005025c yāni tasyāvakāśāni dr̥ḍharūpāṇy amanyata 04005026a yatra cāpaśyata sa vai tiro varṣāṇi varṣati 04005026c tatra tāni dr̥ḍhaiḥ pāśaiḥ sugāḍhaṁ paryabandhata 04005027a śarīraṁ ca mr̥tasyaikaṁ samabadhnanta pāṇḍavāḥ 04005027c vivarjayiṣyanti narā dūrād eva śamīm imām 04005027e ābaddhaṁ śavam atreti gandham āghrāya pūtikam 04005028a aśītiśatavarṣeyaṁ mātā na iti vādinaḥ 04005028c kuladharmo ’yam asmākaṁ pūrvair ācarito ’pi ca 04005028e samāsajānā vr̥kṣe ’sminn iti vai vyāharanti te 04005029a ā gopālāvipālebhya ācakṣāṇāḥ paraṁtapāḥ 04005029c ājagmur nagarābhyāśaṁ pārthāḥ śatrunibarhaṇāḥ 04005030a jayo jayanto vijayo jayatseno jayadbalaḥ 04005030c iti guhyāni nāmāni cakre teṣāṁ yudhiṣṭhiraḥ 04005031a tato yathāpratijñābhiḥ prāviśan nagaraṁ mahat 04005031c ajñātacaryāṁ vatsyanto rāṣṭre varṣaṁ trayodaśam 04006001 vaiśaṁpāyana uvāca 04006001a tato virāṭaṁ prathamaṁ yudhiṣṭhiro; rājā sabhāyām upaviṣṭam āvrajat 04006001c vaiḍūryarūpān pratimucya kāñcanān; akṣān sa kakṣe parigr̥hya vāsasā 04006002a narādhipo rāṣṭrapatiṁ yaśasvinaṁ; mahāyaśāḥ kauravavaṁśavardhanaḥ 04006002c mahānubhāvo nararājasatkr̥to; durāsadas tīkṣṇaviṣo yathoragaḥ 04006003a balena rūpeṇa nararṣabho mahān; athārcirūpeṇa yathāmaras tathā 04006003c mahābhrajālair iva saṁvr̥to ravir; yathānalo bhasmavr̥taś ca vīryavān 04006004a tam āpatantaṁ prasamīkṣya pāṇḍavaṁ; virāṭarāḍ indum ivābhrasaṁvr̥tam 04006004c mantridvijān sūtamukhān viśas tathā; ye cāpi ke cit pariṣat samāsate 04006004e papraccha ko ’yaṁ prathamaṁ sameyivān; anena yo ’yaṁ prasamīkṣate sabhām 04006005a na tu dvijo ’yaṁ bhavitā narottamaḥ; patiḥ pr̥thivyā iti me manogatam 04006005c na cāsya dāso na ratho na kuṇḍale; samīpato bhrājati cāyam indravat 04006006a śarīraliṅgair upasūcito hy ayaṁ; mūrdhābhiṣikto ’yam itīva mānasam 04006006c samīpam āyāti ca me gatavyatho; yathā gajas tāmarasīṁ madotkaṭaḥ 04006007a vitarkayantaṁ tu nararṣabhas tadā; yudhiṣṭhiro ’bhyetya virāṭam abravīt 04006007c samrāḍ vijānātv iha jīvitārthinaṁ; vinaṣṭasarvasvam upāgataṁ dvijam 04006008a ihāham icchāmi tavānaghāntike; vastuṁ yathā kāmacaras tathā vibho 04006008c tam abravīt svāgatam ity anantaraṁ; rājā prahr̥ṣṭaḥ pratisaṁgr̥hāṇa ca 04006009a kāmena tātābhivadāmy ahaṁ tvāṁ; kasyāsi rājño viṣayād ihāgataḥ 04006009c gotraṁ ca nāmāpi ca śaṁsa tattvataḥ; kiṁ cāpi śilpaṁ tava vidyate kr̥tam 04006010 yudhiṣṭhira uvāca 04006010a yudhiṣṭhirasyāsam ahaṁ purā sakhā; vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ 04006010c akṣān pravaptuṁ kuśalo ’smi devitā; kaṅketi nāmnāsmi virāṭa viśrutaḥ 04006011 virāṭa uvāca 04006011a dadāmi te hanta varaṁ yam icchasi; praśādhi matsyān vaśago hy ahaṁ tava 04006011c priyā hi dhūrtā mama devinaḥ sadā; bhavāṁś ca devopama rājyam arhati 04006012 yudhiṣṭhira uvāca 04006012a āpto vivādaḥ paramo viśāṁ pate; na vidyate kiṁ cana matsya hīnataḥ 04006012c na me jitaḥ kaś cana dhārayed dhanaṁ; varo mamaiṣo ’stu tava prasādataḥ 04006013 virāṭa uvāca 04006013a hanyām avadhyaṁ yadi te ’priyaṁ caret; pravrājayeyaṁ viṣayād dvijāṁs tathā 04006013c śr̥ṇvantu me jānapadāḥ samāgatāḥ; kaṅko yathāhaṁ viṣaye prabhus tathā 04006014a samānayāno bhavitāsi me sakhā; prabhūtavastro bahupānabhojanaḥ 04006014c paśyes tvam antaś ca bahiś ca sarvadā; kr̥taṁ ca te dvāram apāvr̥taṁ mayā 04006015a ye tvānuvādeyur avr̥ttikarśitā; brūyāś ca teṣāṁ vacanena me sadā 04006015c dāsyāmi sarvaṁ tad ahaṁ na saṁśayo; na te bhayaṁ vidyati saṁnidhau mama 04006016 vaiśaṁpāyana uvāca 04006016a evaṁ sa labdhvā tu varaṁ samāgamaṁ; virāṭarājena nararṣabhas tadā 04006016c uvāsa vīraḥ paramārcitaḥ sukhī; na cāpi kaś cic caritaṁ bubodha tat 04007001 vaiśaṁpāyana uvāca 04007001a athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṁhavilāsavikramaḥ 04007001c khajaṁ ca darvīṁ ca kareṇa dhārayann; asiṁ ca kālāṅgam akośam avraṇam 04007002a sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṁ prabhāsayan 04007002c sukr̥ṣṇavāsā girirājasāravān; sa matsyarājaṁ samupetya tasthivān 04007003a taṁ prekṣya rājā varayann upāgataṁ; tato ’bravīj jānapadān samāgatān 04007003c siṁhonnatāṁso ’yam atīva rūpavān; pradr̥śyate ko nu nararṣabho yuvā 04007004a adr̥ṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṁpadam 04007004c tathāsya cittaṁ hy api saṁvitarkayan; nararṣabhasyādya na yāmi tattvataḥ 04007005a tato virāṭaṁ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṁ mahāmanāḥ 04007005c uvāca sūdo ’smi narendra ballavo; bhajasva māṁ vyañjanakāram uttamam 04007006 virāṭa uvāca 04007006a na sūdatāṁ mānada śraddadhāmi te; sahasranetrapratimo hi dr̥śyase 04007006c śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha 04007007 bhīma uvāca 04007007a narendra sūdaḥ paricārako ’smi te; jānāmi sūpān prathamena kevalān 04007007c āsvāditā ye nr̥pate purābhavan; yudhiṣṭhireṇāpi nr̥peṇa sarvaśaḥ 04007008a balena tulyaś ca na vidyate mayā; niyuddhaśīlaś ca sadaiva pārthiva 04007008c gajaiś ca siṁhaiś ca sameyivān ahaṁ; sadā kariṣyāmi tavānagha priyam 04007009 virāṭa uvāca 04007009a dadāmi te hanta varaṁ mahānase; tathā ca kuryāḥ kuśalaṁ hi bhāṣase 04007009c na caiva manye tava karma tat samaṁ; samudranemiṁ pr̥thivīṁ tvam arhasi 04007010a yathā hi kāmas tava tat tathā kr̥taṁ; mahānase tvaṁ bhava me puraskr̥taḥ 04007010c narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kr̥taḥ 04007011 vaiśaṁpāyana uvāca 04007011a tathā sa bhīmo vihito mahānase; virāṭarājño dayito ’bhavad dr̥ḍham 04007011c uvāsa rājan na ca taṁ pr̥thagjano; bubodha tatrānucaraś ca kaś cana 04008001 vaiśaṁpāyana uvāca 04008001a tataḥ keśān samutkṣipya vellitāgrān aninditān 04008001c jugūha dakṣiṇe pārśve mr̥dūn asitalocanā 04008002a vāsaś ca paridhāyaikaṁ kr̥ṣṇaṁ sumalinaṁ mahat 04008002c kr̥tvā veṣaṁ ca sairandhryāḥ kr̥ṣṇā vyacarad ārtavat 04008003a tāṁ narāḥ paridhāvantīṁ striyaś ca samupādravan 04008003c apr̥cchaṁś caiva tāṁ dr̥ṣṭvā kā tvaṁ kiṁ ca cikīrṣasi 04008004a sā tān uvāca rājendra sairandhry aham upāgatā 04008004c karma cecchāmi vai kartuṁ tasya yo māṁ pupukṣati 04008005a tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā 04008005c nāśraddadhata tāṁ dāsīm annahetor upasthitām 04008006a virāṭasya tu kaikeyī bhāryā paramasaṁmatā 04008006c avalokayantī dadr̥śe prāsādād drupadātmajām 04008007a sā samīkṣya tathārūpām anāthām ekavāsasam 04008007c samāhūyābravīd bhadre kā tvaṁ kiṁ ca cikīrṣasi 04008008a sā tām uvāca rājendra sairandhry aham upāgatā 04008008c karma cecchāmy ahaṁ kartuṁ tasya yo māṁ pupukṣati 04008009 sudeṣṇovāca 04008009a naivaṁrūpā bhavanty evaṁ yathā vadasi bhāmini 04008009c preṣayanti ca vai dāsīr dāsāṁś caivaṁvidhān bahūn 04008010a gūḍhagulphā saṁhatorus trigambhīrā ṣaḍunnatā 04008010c raktā pañcasu rakteṣu haṁsagadgadabhāṣiṇī 04008011a sukeśī sustanī śyāmā pīnaśroṇipayodharā 04008011c tena tenaiva saṁpannā kāśmīrīva turaṁgamā 04008012a svarālapakṣmanayanā bimboṣṭhī tanumadhyamā 04008012c kambugrīvā gūḍhasirā pūrṇacandranibhānanā 04008013a kā tvaṁ brūhi yathā bhadre nāsi dāsī kathaṁ cana 04008013c yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ 04008014a alambusā miśrakeśī puṇḍarīkātha mālinī 04008014c indrāṇī vāruṇī vā tvaṁ tvaṣṭur dhātuḥ prajāpateḥ 04008014e devyo deveṣu vikhyātās tāsāṁ tvaṁ katamā śubhe 04008015 draupady uvāca 04008015a nāsmi devī na gandharvī nāsurī na ca rākṣasī 04008015c sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te 04008016a keśāñ jānāmy ahaṁ kartuṁ piṁṣe sādhu vilepanam 04008016c grathayiṣye vicitrāś ca srajaḥ paramaśobhanāḥ 04008017a ārādhayaṁ satyabhāmāṁ kr̥ṣṇasya mahiṣīṁ priyām 04008017c kr̥ṣṇāṁ ca bhāryāṁ pāṇḍūnāṁ kurūṇām ekasundarīm 04008018a tatra tatra carāmy evaṁ labhamānā suśobhanam 04008018c vāsāṁsi yāvac ca labhe tāvat tāvad rame tathā 04008019a mālinīty eva me nāma svayaṁ devī cakāra sā 04008019c sāham abhyāgatā devi sudeṣṇe tvanniveśanam 04008020 sudeṣṇovāca 04008020a mūrdhni tvāṁ vāsayeyaṁ vai saṁśayo me na vidyate 04008020c no ced iha tu rājā tvāṁ gacchet sarveṇa cetasā 04008021a striyo rājakule paśya yāś cemā mama veśmani 04008021c prasaktās tvāṁ nirīkṣante pumāṁsaṁ kaṁ na mohayeḥ 04008022a vr̥kṣāṁś cāvasthitān paśya ya ime mama veśmani 04008022c te ’pi tvāṁ saṁnamantīva pumāṁsaṁ kaṁ na mohayeḥ 04008023a rājā virāṭaḥ suśroṇi dr̥ṣṭvā vapur amānuṣam 04008023c vihāya māṁ varārohe tvāṁ gacchet sarvacetasā 04008024a yaṁ hi tvam anavadyāṅgi naram āyatalocane 04008024c prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet 04008025a yaś ca tvāṁ satataṁ paśyet puruṣaś cāruhāsini 04008025c evaṁ sarvānavadyāṅgi sa cānaṅgavaśo bhavet 04008026a yathā karkaṭakī garbham ādhatte mr̥tyum ātmanaḥ 04008026c tathāvidham ahaṁ manye vāsaṁ tava śucismite 04008027 draupady uvāca 04008027a nāsmi labhyā virāṭena na cānyena kathaṁ cana 04008027c gandharvāḥ patayo mahyaṁ yuvānaḥ pañca bhāmini 04008028a putrā gandharvarājasya mahāsattvasya kasya cit 04008028c rakṣanti te ca māṁ nityaṁ duḥkhācārā tathā nv aham 04008029a yo me na dadyād ucchiṣṭaṁ na ca pādau pradhāvayet 04008029c prīyeyus tena vāsena gandharvāḥ patayo mama 04008030a yo hi māṁ puruṣo gr̥dhyed yathānyāḥ prākr̥tastriyaḥ 04008030c tām eva sa tato rātriṁ praviśed aparāṁ tanum 04008031a na cāpy ahaṁ cālayituṁ śakyā kena cid aṅgane 04008031c duḥkhaśīlā hi gandharvās te ca me balavattarāḥ 04008032 sudeṣṇovāca 04008032a evaṁ tvāṁ vāsayiṣyāmi yathā tvaṁ nandinīcchasi 04008032c na ca pādau na cocchiṣṭaṁ sprakṣyasi tvaṁ kathaṁ cana 04008033 vaiśaṁpāyana uvāca 04008033a evaṁ kr̥ṣṇā virāṭasya bhāryayā parisāntvitā 04008033c na caināṁ veda tatrānyas tattvena janamejaya 04009001 vaiśaṁpāyana uvāca 04009001a sahadevo ’pi gopānāṁ kr̥tvā veṣam anuttamam 04009001c bhāṣāṁ caiṣāṁ samāsthāya virāṭam upayād atha 04009002a tam āyāntam abhiprekṣya bhrājamānaṁ nararṣabham 04009002c samupasthāya vai rājā papraccha kurunandanam 04009003a kasya vā tvaṁ kuto vā tvaṁ kiṁ vā tāta cikīrṣasi 04009003c na hi me dr̥ṣṭapūrvas tvaṁ tattvaṁ brūhi nararṣabha 04009004a sa prāpya rājānam amitratāpanas; tato ’bravīn meghamahaughaniḥsvanaḥ 04009004c vaiśyo ’smi nāmnāham ariṣṭanemir; gosaṁkhya āsaṁ kurupuṁgavānām 04009005a vastuṁ tvayīcchāmi viśāṁ variṣṭha; tān rājasiṁhān na hi vedmi pārthān 04009005c na śakyate jīvitum anyakarmaṇā; na ca tvad anyo mama rocate nr̥paḥ 04009006 virāṭa uvāca 04009006a tvaṁ brāhmaṇo yadi vā kṣatriyo ’si; samudranemīśvararūpavān asi 04009006c ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam 04009007a kasyāsi rājño viṣayād ihāgataḥ; kiṁ cāpi śilpaṁ tava vidyate kr̥tam 04009007c kathaṁ tvam asmāsu nivatsyase sadā; vadasva kiṁ cāpi taveha vetanam 04009008 sahadeva uvāca 04009008a pañcānāṁ pāṇḍuputrāṇāṁ jyeṣṭho rājā yudhiṣṭhiraḥ 04009008c tasyāṣṭaśatasāhasrā gavāṁ vargāḥ śataṁ śatāḥ 04009009a apare daśasāhasrā dvis tāvantas tathāpare 04009009c teṣāṁ gosaṁkhya āsaṁ vai tantipāleti māṁ viduḥ 04009010a bhūtaṁ bhavyaṁ bhaviṣyac ca yac ca saṁkhyāgataṁ kva cit 04009010c na me ’sty aviditaṁ kiṁ cit samantād daśayojanam 04009011a guṇāḥ suviditā hy āsan mama tasya mahātmanaḥ 04009011c āsīc ca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ 04009012a kṣipraṁ hi gāvo bahulā bhavanti; na tāsu rogo bhavatīha kaś cit 04009012c tais tair upāyair viditaṁ mayaitad; etāni śilpāni mayi sthitāni 04009013a vr̥ṣabhāṁś cāpi jānāmi rājan pūjitalakṣaṇān 04009013c yeṣāṁ mūtram upāghrāya api vandhyā prasūyate 04009014 virāṭa uvāca 04009014a śataṁ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ 04009014c paśūn sapālān bhavate dadāmy ahaṁ; tvadāśrayā me paśavo bhavantv iha 04009015 vaiśaṁpāyana uvāca 04009015a tathā sa rājño ’vidito viśāṁ pate; uvāsa tatraiva sukhaṁ nareśvaraḥ 04009015c na cainam anye ’pi viduḥ kathaṁ cana; prādāc ca tasmai bharaṇaṁ yathepsitam 04010001 vaiśaṁpāyana uvāca 04010001a athāparo ’dr̥śyata rūpasaṁpadā; strīṇām alaṁkāradharo br̥hatpumān 04010001c prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe 04010002a bahūṁś ca dīrghāṁś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ 04010002c gatena bhūmim abhikampayaṁs tadā; virāṭam āsādya sabhāsamīpataḥ 04010003a taṁ prekṣya rājopagataṁ sabhātale; satrapraticchannam aripramāthinam 04010003c virājamānaṁ parameṇa varcasā; sutaṁ mahendrasya gajendravikramam 04010004a sarvān apr̥cchac ca samīpacāriṇaḥ; kuto ’yam āyāti na me purā śrutaḥ 04010004c na cainam ūcur viditaṁ tadā narāḥ; savismitaṁ vākyam idaṁ nr̥po ’bravīt 04010005a sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamaḥ 04010005c vimucya kambū parihāṭake śubhe; vimucya veṇīm apinahya kuṇḍale 04010006a śikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā 04010006c āruhya yānaṁ paridhāvatāṁ bhavān; sutaiḥ samo me bhava vā mayā samaḥ 04010007a vr̥ddho hy ahaṁ vai parihārakāmaḥ; sarvān matsyāṁs tarasā pālayasva 04010007c naivaṁvidhāḥ klībarūpā bhavanti; kathaṁ caneti pratibhāti me manaḥ 04010008 arjuna uvāca 04010008a gāyāmi nr̥tyāmy atha vādayāmi; bhadro ’smi nr̥tte kuśalo ’smi gīte 04010008c tvam uttarāyāḥ paridatsva māṁ svayaṁ; bhavāmi devyā naradeva nartakaḥ 04010009a idaṁ tu rūpaṁ mama yena kiṁ nu tat; prakīrtayitvā bhr̥śaśokavardhanam 04010009c br̥hannaḍāṁ vai naradeva viddhi māṁ; sutaṁ sutāṁ vā pitr̥mātr̥varjitām 04010010 virāṭa uvāca 04010010a dadāmi te hanta varaṁ br̥hannaḍe; sutāṁ ca me nartaya yāś ca tādr̥śīḥ 04010010c idaṁ tu te karma samaṁ na me mataṁ; samudranemiṁ pr̥thivīṁ tvam arhasi 04010011 vaiśaṁpāyana uvāca 04010011a br̥hannaḍāṁ tām abhivīkṣya matsyarāṭ; kalāsu nr̥tte ca tathaiva vādite 04010011c apuṁstvam apy asya niśamya ca sthiraṁ; tataḥ kumārīpuram utsasarja tam 04010012a sa śikṣayām āsa ca gītavāditaṁ; sutāṁ virāṭasya dhanaṁjayaḥ prabhuḥ 04010012c sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṁ sa babhūva pāṇḍavaḥ 04010013a tathā sa satreṇa dhanaṁjayo ’vasat; priyāṇi kurvan saha tābhir ātmavān 04010013c tathāgataṁ tatra na jajñire janā; bahiścarā vāpy atha vāntarecarāḥ 04011001 vaiśaṁpāyana uvāca 04011001a athāparo ’dr̥śyata pāṇḍavaḥ prabhur; virāṭarājñas turagān samīkṣataḥ 04011001c tam āpatantaṁ dadr̥śe pr̥thagjano; vimuktam abhrād iva sūryamaṇḍalam 04011002a sa vai hayān aikṣata tāṁs tatas tataḥ; samīkṣamāṇaṁ ca dadarśa matsyarāṭ 04011002c tato ’bravīt tān anugān amitrahā; kuto ’yam āyāti naro ’maraprabhaḥ 04011003a ayaṁ hayān vīkṣati māmakān dr̥ḍhaṁ; dhruvaṁ hayajño bhavitā vicakṣaṇaḥ 04011003c praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā 04011004a abhyetya rājānam amitrahābravīj; jayo ’stu te pārthiva bhadram astu ca 04011004c hayeṣu yukto nr̥pa saṁmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham 04011005 virāṭa uvāca 04011005a dadāmi yānāni dhanaṁ niveśanaṁ; mamāśvasūto bhavituṁ tvam arhasi 04011005c kuto ’si kasyāsi kathaṁ tvam āgataḥ; prabrūhi śilpaṁ tava vidyate ca yat 04011006 nakula uvāca 04011006a pañcānāṁ pāṇḍuputrāṇāṁ jyeṣṭho rājā yudhiṣṭhiraḥ 04011006c tenāham aśveṣu purā prakr̥taḥ śatrukarśana 04011007a aśvānāṁ prakr̥tiṁ vedmi vinayaṁ cāpi sarvaśaḥ 04011007c duṣṭānāṁ pratipattiṁ ca kr̥tsnaṁ caiva cikitsitam 04011008a na kātaraṁ syān mama jātu vāhanaṁ; na me ’sti duṣṭā vaḍavā kuto hayāḥ 04011008c janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmataḥ 04011009 virāṭa uvāca 04011009a yad asti kiṁ cin mama vājivāhanaṁ; tad astu sarvaṁ tvadadhīnam adya vai 04011009c ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me 04011010a idaṁ taveṣṭaṁ yadi vai suropama; bravīhi yat te prasamīkṣitaṁ vasu 04011010c na te ’nurūpaṁ hayakarma vidyate; prabhāsi rājeva hi saṁmato mama 04011011a yudhiṣṭhirasyeva hi darśanena me; samaṁ tavedaṁ priyadarśa darśanam 04011011c kathaṁ tu bhr̥tyaiḥ sa vinākr̥to vane; vasaty anindyo ramate ca pāṇḍavaḥ 04011012 vaiśaṁpāyana uvāca 04011012a tathā sa gandharvavaropamo yuvā; virāṭarājñā muditena pūjitaḥ 04011012c na cainam anye ’pi viduḥ kathaṁ cana; priyābhirāmaṁ vicarantam antarā 04011013a evaṁ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ 04011013c ajñātacaryāṁ vyacaran samāhitāḥ; samudranemīpatayo ’tiduḥkhitāḥ 04012001 janamejaya uvāca 04012001a evaṁ matsyasya nagare vasantas tatra pāṇḍavāḥ 04012001c ata ūrdhvaṁ mahāvīryāḥ kim akurvanta vai dvija 04012002 vaiśaṁpāyana uvāca 04012002a evaṁ te nyavasaṁs tatra pracchannāḥ kurunandanāḥ 04012002c ārādhayanto rājānaṁ yad akurvanta tac chr̥ṇu 04012003a yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ 04012003c tathaiva ca virāṭasya saputrasya viśāṁ pate 04012004a sa hy akṣahr̥dayajñas tān krīḍayām āsa pāṇḍavaḥ 04012004c akṣavatyāṁ yathākāmaṁ sūtrabaddhān iva dvijān 04012005a ajñātaṁ ca virāṭasya vijitya vasu dharmarāṭ 04012005c bhrātr̥bhyaḥ puruṣavyāghro yathārhaṁ sma prayacchati 04012006a bhīmaseno ’pi māṁsāni bhakṣyāṇi vividhāni ca 04012006c atisr̥ṣṭāni matsyena vikrīṇāti yudhiṣṭhire 04012007a vāsāṁsi parijīrṇāni labdhāny antaḥpure ’rjunaḥ 04012007c vikrīṇānaś ca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati 04012008a sahadevo ’pi gopānāṁ veṣam āsthāya pāṇḍavaḥ 04012008c dadhi kṣīraṁ ghr̥taṁ caiva pāṇḍavebhyaḥ prayacchati 04012009a nakulo ’pi dhanaṁ labdhvā kr̥te karmaṇi vājinām 04012009c tuṣṭe tasmin narapatau pāṇḍavebhyaḥ prayacchati 04012010a kr̥ṣṇāpi sarvān bhrātr̥̄ṁs tān nirīkṣantī tapasvinī 04012010c yathā punar avijñātā tathā carati bhāminī 04012011a evaṁ saṁpādayantas te tathānyonyaṁ mahārathāḥ 04012011c prekṣamāṇās tadā kr̥ṣṇām ūṣuś channā narādhipa 04012012a atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ 04012012c āsīt samr̥ddho matsyeṣu puruṣāṇāṁ susaṁmataḥ 04012013a tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ 04012013c mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ 04012014a vīryonnaddhā balodagrā rājñā samabhipūjitāḥ 04012014c siṁhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ 04012014e asakr̥llabdhalakṣās te raṅge pārthivasaṁnidhau 04012015a teṣām eko mahān āsīt sarvamallān samāhvayat 04012015c āvalgamānaṁ taṁ raṅge nopatiṣṭhati kaś cana 04012016a yadā sarve vimanasas te mallā hatacetasaḥ 04012016c atha sūdena taṁ mallaṁ yodhayām āsa matsyarāṭ 04012017a codyamānas tato bhīmo duḥkhenaivākaron matim 04012017c na hi śaknoti vivr̥te pratyākhyātuṁ narādhipam 04012018a tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṁ caran 04012018c praviveśa mahāraṅgaṁ virāṭam abhiharṣayan 04012019a babandha kakṣyāṁ kaunteyas tatas taṁ harṣayañ janam 04012019c tatas taṁ vr̥trasaṁkāśaṁ bhīmo mallaṁ samāhvayat 04012020a tāv ubhau sumahotsāhāv ubhau tīvraparākramau 04012020c mattāv iva mahākāyau vāraṇau ṣaṣṭihāyanau 04012021a cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā 04012021c vinadantam abhikrośañ śārdūla iva vāraṇam 04012022a tam udyamya mahābāhur bhrāmayām āsa vīryavān 04012022c tato mallāś ca matsyāś ca vismayaṁ cakrire param 04012023a bhrāmayitvā śataguṇaṁ gatasattvam acetanam 04012023c pratyapiṁṣan mahābāhur mallaṁ bhuvi vr̥kodaraḥ 04012024a tasmin vinihate malle jīmūte lokaviśrute 04012024c virāṭaḥ paramaṁ harṣam agacchad bāndhavaiḥ saha 04012025a saṁharṣāt pradadau vittaṁ bahu rājā mahāmanāḥ 04012025c ballavāya mahāraṅge yathā vaiśravaṇas tathā 04012026a evaṁ sa subahūn mallān puruṣāṁś ca mahābalān 04012026c vinighnan matsyarājasya prītim āvahad uttamām 04012027a yadāsya tulyaḥ puruṣo na kaś cit tatra vidyate 04012027c tato vyāghraiś ca siṁhaiś ca dviradaiś cāpy ayodhayat 04012028a punar antaḥpuragataḥ strīṇāṁ madhye vr̥kodaraḥ 04012028c yodhyate sma virāṭena siṁhair mattair mahābalaiḥ 04012029a bībhatsur api gītena sunr̥ttena ca pāṇḍavaḥ 04012029c virāṭaṁ toṣayām āsa sarvāś cāntaḥpurastriyaḥ 04012030a aśvair vinītair javanais tatra tatra samāgataiḥ 04012030c toṣayām āsa nakulo rājānaṁ rājasattama 04012031a tasmai pradeyaṁ prāyacchat prīto rājā dhanaṁ bahu 04012031c vinītān vr̥ṣabhān dr̥ṣṭvā sahadevasya cābhibho 04012032a evaṁ te nyavasaṁs tatra pracchannāḥ puruṣarṣabhāḥ 04012032c karmāṇi tasya kurvāṇā virāṭanr̥pates tadā 04013001 vaiśaṁpāyana uvāca 04013001a vasamāneṣu pārtheṣu matsyasya nagare tadā 04013001c mahāratheṣu channeṣu māsā daśa samatyayuḥ 04013002a yājñasenī sudeṣṇāṁ tu śuśrūṣantī viśāṁ pate 04013002c avasat paricārārhā suduḥkhaṁ janamejaya 04013003a tathā carantīṁ pāñcālīṁ sudeṣṇāyā niveśane 04013003c senāpatir virāṭasya dadarśa jalajānanām 04013004a tāṁ dr̥ṣṭvā devagarbhābhāṁ carantīṁ devatām iva 04013004c kīcakaḥ kāmayām āsa kāmabāṇaprapīḍitaḥ 04013005a sa tu kāmāgnisaṁtaptaḥ sudeṣṇām abhigamya vai 04013005c prahasann iva senānīr idaṁ vacanam abravīt 04013006a neyaṁ purā jātu mayeha dr̥ṣṭā; rājño virāṭasya niveśane śubhā 04013006c rūpeṇa conmādayatīva māṁ bhr̥śaṁ; gandhena jātā madireva bhāminī 04013007a kā devarūpā hr̥dayaṁgamā śubhe; ācakṣva me kā ca kutaś ca śobhanā 04013007c cittaṁ hi nirmathya karoti māṁ vaśe; na cānyad atrauṣadham adya me matam 04013008a aho taveyaṁ paricārikā śubhā; pratyagrarūpā pratibhāti mām iyam 04013008c ayuktarūpaṁ hi karoti karma te; praśāstu māṁ yac ca mamāsti kiṁ cana 04013009a prabhūtanāgāśvarathaṁ mahādhanaṁ; samr̥ddhiyuktaṁ bahupānabhojanam 04013009c manoharaṁ kāñcanacitrabhūṣaṇaṁ; gr̥haṁ mahac chobhayatām iyaṁ mama 04013010a tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabhyetya narādhipātmajām 04013010c uvāca kr̥ṣṇām abhisāntvayaṁs tadā; mr̥gendrakanyām iva jambuko vane 04013011a idaṁ ca rūpaṁ prathamaṁ ca te vayo; nirarthakaṁ kevalam adya bhāmini 04013011c adhāryamāṇā srag ivottamā yathā; na śobhase sundari śobhanā satī 04013012a tyajāmi dārān mama ye purātanā; bhavantu dāsyas tava cāruhāsini 04013012c ahaṁ ca te sundari dāsavat sthitaḥ; sadā bhaviṣye vaśago varānane 04013013 draupady uvāca 04013013a aprārthanīyām iha māṁ sūtaputrābhimanyase 04013013c vihīnavarṇāṁ sairandhrīṁ bībhatsāṁ keśakārikām 04013014a paradārāsmi bhadraṁ te na yuktaṁ tvayi sāṁpratam 04013014c dayitāḥ prāṇināṁ dārā dharmaṁ samanucintaya 04013015a paradāre na te buddhir jātu kāryā kathaṁ cana 04013015c vivarjanaṁ hy akāryāṇām etat satpuruṣavratam 04013016a mithyābhigr̥dhno hi naraḥ pāpātmā moham āsthitaḥ 04013016c ayaśaḥ prāpnuyād ghoraṁ sumahat prāpnuyād bhayam 04013017a mā sūtaputra hr̥ṣyasva mādya tyakṣyasi jīvitam 04013017c durlabhām abhimanvāno māṁ vīrair abhirakṣitām 04013018a na cāpy ahaṁ tvayā śakyā gandharvāḥ patayo mama 04013018c te tvāṁ nihanyuḥ kupitāḥ sādhv alaṁ mā vyanīnaśaḥ 04013019a aśakyarūpaiḥ puruṣair adhvānaṁ gantum icchasi 04013019c yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram 04013019e tartum icchati mandātmā tathā tvaṁ kartum icchasi 04013020a antarmahīṁ vā yadi vordhvam utpateḥ; samudrapāraṁ yadi vā pradhāvasi 04013020c tathāpi teṣāṁ na vimokṣam arhasi; pramāthino devasutā hi me varāḥ 04013021a tvaṁ kālarātrīm iva kaś cid āturaḥ; kiṁ māṁ dr̥ḍhaṁ prārthayase ’dya kīcaka 04013021c kiṁ mātur aṅke śayito yathā śiśuś; candraṁ jighr̥kṣur iva manyase hi mām 04014001 vaiśaṁpāyana uvāca 04014001a pratyākhyāto rājaputryā sudeṣṇāṁ kīcako ’bravīt 04014001c amaryādena kāmena ghoreṇābhipariplutaḥ 04014002a yathā kaikeyi sairandhryā sameyāṁ tad vidhīyatām 04014002c tāṁ sudeṣṇe parīpsasva māhaṁ prāṇān prahāsiṣam 04014003a tasya tāṁ bahuśaḥ śrutvā vācaṁ vilapatas tadā 04014003c virāṭamahiṣī devī kr̥pāṁ cakre manasvinī 04014004a svam artham abhisaṁdhāya tasyārtham anucintya ca 04014004c udvegaṁ caiva kr̥ṣṇāyāḥ sudeṣṇā sūtam abravīt 04014005a parviṇīṁ tvaṁ samuddiśya surām annaṁ ca kāraya 04014005c tatraināṁ preṣayiṣyāmi surāhārīṁ tavāntikam 04014006a tatra saṁpreṣitām enāṁ vijane niravagrahām 04014006c sāntvayethā yathākāmaṁ sāntvyamānā ramed yadi 04014007a kīcakas tu gr̥haṁ gatvā bhaginyā vacanāt tadā 04014007c surām āhārayām āsa rājārhāṁ suparisrutām 04014008a ājaurabhraṁ ca subhr̥śaṁ bahūṁś coccāvacān mr̥gān 04014008c kārayām āsa kuśalair annapānaṁ suśobhanam 04014009a tasmin kr̥te tadā devī kīcakenopamantritā 04014009c sudeṣṇā preṣayām āsa sairandhrīṁ kīcakālayam 04014010 sudeṣṇovāca 04014010a uttiṣṭha gaccha sairandhri kīcakasya niveśanam 04014010c pānam ānaya kalyāṇi pipāsā māṁ prabādhate 04014011 draupady uvāca 04014011a na gaccheyam ahaṁ tasya rājaputri niveśanam 04014011c tvam eva rājñi jānāsi yathā sa nirapatrapaḥ 04014012a na cāham anavadyāṅgi tava veśmani bhāmini 04014012c kāmavr̥ttā bhaviṣyāmi patīnāṁ vyabhicāriṇī 04014013a tvaṁ caiva devi jānāsi yathā sa samayaḥ kr̥taḥ 04014013c praviśantyā mayā pūrvaṁ tava veśmani bhāmini 04014014a kīcakaś ca sukeśānte mūḍho madanadarpitaḥ 04014014c so ’vamaṁsyati māṁ dr̥ṣṭvā na yāsye tatra śobhane 04014015a santi bahvyas tava preṣyā rājaputri vaśānugāḥ 04014015c anyāṁ preṣaya bhadraṁ te sa hi mām avamaṁsyate 04014016 sudeṣṇovāca 04014016a naiva tvāṁ jātu hiṁsyāt sa itaḥ saṁpreṣitāṁ mayā 04014017 vaiśaṁpāyana uvāca 04014017a ity asyāḥ pradadau kāṁsyaṁ sapidhānaṁ hiraṇmayam 04014017c sā śaṅkamānā rudatī daivaṁ śaraṇam īyuṣī 04014017e prātiṣṭhata surāhārī kīcakasya niveśanam 04014018 draupady uvāca 04014018a yathāham anyaṁ pāṇḍubhyo nābhijānāmi kaṁ cana 04014018c tena satyena māṁ prāptāṁ kīcako mā vaśe kr̥thāḥ 04014019 vaiśaṁpāyana uvāca 04014019a upātiṣṭhata sā sūryaṁ muhūrtam abalā tataḥ 04014019c sa tasyās tanumadhyāyāḥ sarvaṁ sūryo ’vabuddhavān 04014020a antarhitaṁ tatas tasyā rakṣo rakṣārtham ādiśat 04014020c tac caināṁ nājahāt tatra sarvāvasthāsv aninditām 04014021a tāṁ mr̥gīm iva vitrastāṁ dr̥ṣṭvā kr̥ṣṇāṁ samīpagām 04014021c udatiṣṭhan mudā sūto nāvaṁ labdhveva pāragaḥ 04015001 kīcaka uvāca 04015001a svāgataṁ te sukeśānte suvyuṣṭā rajanī mama 04015001c svāminī tvam anuprāptā prakuruṣva mama priyam 04015002a suvarṇamālāḥ kambūś ca kuṇḍale parihāṭake 04015002c āharantu ca vastrāṇi kauśikāny ajināni ca 04015003a asti me śayanaṁ śubhraṁ tvadartham upakalpitam 04015003c ehi tatra mayā sārdhaṁ pibasva madhumādhavīm 04015004 draupady uvāca 04015004a apraiṣīd rājaputrī māṁ surāhārīṁ tavāntikam 04015004c pānam ānaya me kṣipraṁ pipāsā meti cābravīt 04015005 kīcaka uvāca 04015005a anyā bhadre nayiṣyanti rājaputryāḥ parisrutam 04015006 vaiśaṁpāyana uvāca 04015006a ity enāṁ dakṣiṇe pāṇau sūtaputraḥ parāmr̥śat 04015006c sā gr̥hītā vidhunvānā bhūmāv ākṣipya kīcakam 04015006e sabhāṁ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ 04015007a tāṁ kīcakaḥ pradhāvantīṁ keśapakṣe parāmr̥śat 04015007c athaināṁ paśyato rājñaḥ pātayitvā padāvadhīt 04015008a tato yo ’sau tadārkeṇa rākṣasaḥ saṁniyojitaḥ 04015008c sa kīcakam apovāha vātavegena bhārata 04015009a sa papāta tato bhūmau rakṣobalasamāhataḥ 04015009c vighūrṇamāno niśceṣṭaś chinnamūla iva drumaḥ 04015010a tāṁ cāsīnau dadr̥śatur bhīmasenayudhiṣṭhirau 04015010c amr̥ṣyamāṇau kr̥ṣṇāyāḥ kīcakena padā vadham 04015011a tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ 04015011c dantair dantāṁs tadā roṣān niṣpipeṣa mahāmanāḥ 04015012a athāṅguṣṭhenāvamr̥dnād aṅguṣṭhaṁ tasya dharmarāṭ 04015012c prabodhanabhayād rājan bhīmasya pratyaṣedhayat 04015013a sā sabhādvāram āsādya rudatī matsyam abravīt 04015013c avekṣamāṇā suśroṇī patīṁs tān dīnacetasaḥ 04015014a ākāram abhirakṣantī pratijñāṁ dharmasaṁhitām 04015014c dahyamāneva raudreṇa cakṣuṣā drupadātmajā 04015015 draupady uvāca 04015015a yeṣāṁ vairī na svapiti padā bhūmim upaspr̥śan 04015015c teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt 04015016a ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ 04015016c teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt 04015017a yeṣāṁ dundubhinirghoṣo jyāghoṣaḥ śrūyate ’niśam 04015017c teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt 04015018a ye te tejasvino dāntā balavanto ’bhimāninaḥ 04015018c teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt 04015019a sarvalokam imaṁ hanyur dharmapāśasitās tu ye 04015019c teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt 04015020a śaraṇaṁ ye prapannānāṁ bhavanti śaraṇārthinām 04015020c caranti loke pracchannāḥ kva nu te ’dya mahārathāḥ 04015021a kathaṁ te sūtaputreṇa vadhyamānāṁ priyāṁ satīm 04015021c marṣayanti yathā klībā balavanto ’mitaujasaḥ 04015022a kva nu teṣām amarṣaś ca vīryaṁ tejaś ca vartate 04015022c na parīpsanti ye bhāryāṁ vadhyamānāṁ durātmanā 04015023a mayātra śakyaṁ kiṁ kartuṁ virāṭe dharmadūṣaṇam 04015023c yaḥ paśyan māṁ marṣayati vadhyamānām anāgasam 04015024a na rājan rājavat kiṁ cit samācarasi kīcake 04015024c dasyūnām iva dharmas te na hi saṁsadi śobhate 04015025a na kīcakaḥ svadharmastho na ca matsyaḥ kathaṁ cana 04015025c sabhāsado ’py adharmajñā ya imaṁ paryupāsate 04015026a nopālabhe tvāṁ nr̥pate virāṭa janasaṁsadi 04015026c nāham etena yuktā vai hantuṁ matsya tavāntike 04015026e sabhāsadas tu paśyantu kīcakasya vyatikramam 04015027 virāṭa uvāca 04015027a parokṣaṁ nābhijānāmi vigrahaṁ yuvayor aham 04015027c arthatattvam avijñāya kiṁ nu syāt kuśalaṁ mama 04015028 vaiśaṁpāyana uvāca 04015028a tatas tu sabhyā vijñāya kr̥ṣṇāṁ bhūyo ’bhyapūjayan 04015028c sādhu sādhv iti cāpy āhuḥ kīcakaṁ ca vyagarhayan 04015029 sabhyā ūcuḥ 04015029a yasyeyaṁ cārusarvāṅgī bhāryā syād āyatekṣaṇā 04015029c paro lābhaś ca tasya syān na sa śocet kadā cana 04015030 vaiśaṁpāyana uvāca 04015030a evaṁ saṁpūjayaṁs tatra kr̥ṣṇāṁ prekṣya sabhāsadaḥ 04015030c yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat 04015031a athābravīd rājaputrīṁ kauravyo mahiṣīṁ priyām 04015031c gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam 04015032a bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ 04015032c śuśrūṣayā kliśyamānāḥ patilokaṁ jayanty uta 04015033a manye na kālaṁ krodhasya paśyanti patayas tava 04015033c tena tvāṁ nābhidhāvanti gandharvāḥ sūryavarcasaḥ 04015034a akālajñāsi sairandhri śailūṣīva vidhāvasi 04015034c vighnaṁ karoṣi matsyānāṁ dīvyatāṁ rājasaṁsadi 04015034e gaccha sairandhri gandharvāḥ kariṣyanti tava priyam 04015035 draupady uvāca 04015035a atīva teṣāṁ ghr̥ṇinām arthe ’haṁ dharmacāriṇī 04015035c tasya tasyeha te vadhyā yeṣāṁ jyeṣṭho ’kṣadevitā 04015036 vaiśaṁpāyana uvāca 04015036a ity uktvā prādravat kr̥ṣṇā sudeṣṇāyā niveśanam 04015036c keśān muktvā tu suśroṇī saṁrambhāl lohitekṣaṇā 04015037a śuśubhe vadanaṁ tasyā rudantyā virataṁ tadā 04015037c meghalekhāvinirmuktaṁ divīva śaśimaṇḍalam 04015038 sudeṣṇovāca 04015038a kas tvāvadhīd varārohe kasmād rodiṣi śobhane 04015038c kasyādya na sukhaṁ bhadre kena te vipriyaṁ kr̥tam 04015039 draupady uvāca 04015039a kīcako māvadhīt tatra surāhārīṁ gatāṁ tava 04015039c sabhāyāṁ paśyato rājño yathaiva vijane tathā 04015040 sudeṣṇovāca 04015040a ghātayāmi sukeśānte kīcakaṁ yadi manyase 04015040c yo ’sau tvāṁ kāmasaṁmatto durlabhām abhimanyate 04015041 draupady uvāca 04015041a anye vai taṁ vadhiṣyanti yeṣām āgaḥ karoti saḥ 04015041c manye cādyaiva suvyaktaṁ paralokaṁ gamiṣyati 04016001 vaiśaṁpāyana uvāca 04016001a sā hatā sūtaputreṇa rājaputrī samajvalat 04016001c vadhaṁ kr̥ṣṇā parīpsantī senāvāhasya bhāminī 04016001e jagāmāvāsam evātha tadā sā drupadātmajā 04016002a kr̥tvā śaucaṁ yathānyāyaṁ kr̥ṣṇā vai tanumadhyamā 04016002c gātrāṇi vāsasī caiva prakṣālya salilena sā 04016003a cintayām āsa rudatī tasya duḥkhasya nirṇayam 04016003c kiṁ karomi kva gacchāmi kathaṁ kāryaṁ bhaven mama 04016004a ity evaṁ cintayitvā sā bhīmaṁ vai manasāgamat 04016004c nānyaḥ kartā r̥te bhīmān mamādya manasaḥ priyam 04016005a tata utthāya rātrau sā vihāya śayanaṁ svakam 04016005c prādravan nātham icchantī kr̥ṣṇā nāthavatī satī 04016005e duḥkhena mahatā yuktā mānasena manasvinī 04016006a sā vai mahānase prāpya bhīmasenaṁ śucismitā 04016006c sarvaśveteva māheyī vane jātā trihāyanī 04016006e upātiṣṭhata pāñcālī vāśiteva mahāgajam 04016007a sā lateva mahāśālaṁ phullaṁ gomatitīrajam 04016007c bāhubhyāṁ parirabhyainaṁ prābodhayad aninditā 04016007e siṁhaṁ suptaṁ vane durge mr̥garājavadhūr iva 04016008a vīṇeva madhurābhāṣā gāndhāraṁ sādhu mūrcchitā 04016008c abhyabhāṣata pāñcālī bhīmasenam aninditā 04016009a uttiṣṭhottiṣṭha kiṁ śeṣe bhīmasena yathā mr̥taḥ 04016009c nāmr̥tasya hi pāpīyān bhāryām ālabhya jīvati 04016010a tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi 04016010c tat karma kr̥tavaty adya kathaṁ nidrāṁ niṣevase 04016011a sa saṁprahāya śayanaṁ rājaputryā prabodhitaḥ 04016011c upātiṣṭhata meghābhaḥ paryaṅke sopasaṁgrahe 04016012a athābravīd rājaputrīṁ kauravyo mahiṣīṁ priyām 04016012c kenāsy arthena saṁprāptā tvariteva mamāntikam 04016013a na te prakr̥timān varṇaḥ kr̥śā pāṇḍuś ca lakṣyase 04016013c ācakṣva pariśeṣeṇa sarvaṁ vidyām ahaṁ yathā 04016014a sukhaṁ vā yadi vā duḥkhaṁ dveṣyaṁ vā yadi vā priyam 04016014c yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param 04016015a aham eva hi te kr̥ṣṇe viśvāsyaḥ sarvakarmasu 04016015c aham āpatsu cāpi tvāṁ mokṣayāmi punaḥ punaḥ 04016016a śīghram uktvā yathākāmaṁ yat te kāryaṁ vivakṣitam 04016016c gaccha vai śayanāyaiva purā nānyo ’vabudhyate 04017001 draupady uvāca 04017001a aśocyaṁ nu kutas tasyā yasyā bhartā yudhiṣṭhiraḥ 04017001c jānan sarvāṇi duḥkhāni kiṁ māṁ tvaṁ paripr̥cchasi 04017002a yan māṁ dāsīpravādena prātikāmī tadānayat 04017002c sabhāyāṁ pārṣado madhye tan māṁ dahati bhārata 04017003a pārthivasya sutā nāma kā nu jīveta mādr̥śī 04017003c anubhūya bhr̥śaṁ duḥkham anyatra draupadīṁ prabho 04017004a vanavāsagatāyāś ca saindhavena durātmanā 04017004c parāmarśaṁ dvitīyaṁ ca soḍhum utsahate nu kā 04017005a matsyarājñaḥ samakṣaṁ ca tasya dhūrtasya paśyataḥ 04017005c kīcakena padā spr̥ṣṭā kā nu jīveta mādr̥śī 04017006a evaṁ bahuvidhaiḥ kleśaiḥ kliśyamānāṁ ca bhārata 04017006c na māṁ jānāsi kaunteya kiṁ phalaṁ jīvitena me 04017007a yo ’yaṁ rājño virāṭasya kīcako nāma bhārata 04017007c senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ 04017008a sa māṁ sairandhriveṣeṇa vasantīṁ rājaveśmani 04017008c nityam evāha duṣṭātmā bhāryā mama bhaveti vai 04017009a tenopamantryamāṇāyā vadhārheṇa sapatnahan 04017009c kāleneva phalaṁ pakvaṁ hr̥dayaṁ me vidīryate 04017010a bhrātaraṁ ca vigarhasva jyeṣṭhaṁ durdyūtadevinam 04017010c yasyāsmi karmaṇā prāptā duḥkham etad anantakam 04017011a ko hi rājyaṁ parityajya sarvasvaṁ cātmanā saha 04017011c pravrajyāyaiva dīvyeta vinā durdyūtadevinam 04017012a yadi niṣkasahasreṇa yac cānyat sāravad dhanam 04017012c sāyaṁprātar adeviṣyad api saṁvatsarān bahūn 04017013a rukmaṁ hiraṇyaṁ vāsāṁsi yānaṁ yugyam ajāvikam 04017013c aśvāśvatarasaṁghāṁś ca na jātu kṣayam āvahet 04017014a so ’yaṁ dyūtapravādena śriyā pratyavaropitaḥ 04017014c tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan 04017015a daśa nāgasahasrāṇi padmināṁ hemamālinām 04017015c yaṁ yāntam anuyāntīha so ’yaṁ dyūtena jīvati 04017016a tathā śatasahasrāṇi nr̥ṇām amitatejasām 04017016c upāsate mahārājam indraprasthe yudhiṣṭhiram 04017017a śataṁ dāsīsahasrāṇi yasya nityaṁ mahānase 04017017c pātrīhastaṁ divārātram atithīn bhojayanty uta 04017018a eṣa niṣkasahasrāṇi pradāya dadatāṁ varaḥ 04017018c dyūtajena hy anarthena mahatā samupāvr̥taḥ 04017019a enaṁ hi svarasaṁpannā bahavaḥ sūtamāgadhāḥ 04017019c sāyaṁprātar upātiṣṭhan sumr̥ṣṭamaṇikuṇḍalāḥ 04017020a sahasram r̥ṣayo yasya nityam āsan sabhāsadaḥ 04017020c tapaḥśrutopasaṁpannāḥ sarvakāmair upasthitāḥ 04017021a andhān vr̥ddhāṁs tathānāthān sarvān rāṣṭreṣu durgatān 04017021c bibharty avimanā nityam ānr̥śaṁsyād yudhiṣṭhiraḥ 04017022a sa eṣa nirayaṁ prāpto matsyasya paricārakaḥ 04017022c sabhāyāṁ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ 04017023a indraprasthe nivasataḥ samaye yasya pārthivāḥ 04017023c āsan balibhr̥taḥ sarve so ’dyānyair bhr̥tim icchati 04017024a pārthivāḥ pr̥thivīpālā yasyāsan vaśavartinaḥ 04017024c sa vaśe vivaśo rājā pareṣām adya vartate 04017025a pratāpya pr̥thivīṁ sarvāṁ raśmivān iva tejasā 04017025c so ’yaṁ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ 04017026a yam upāsanta rājānaḥ sabhāyām r̥ṣibhiḥ saha 04017026c tam upāsīnam adyānyaṁ paśya pāṇḍava pāṇḍavam 04017027a atadarhaṁ mahāprājñaṁ jīvitārthe ’bhisaṁśritam 04017027c dr̥ṣṭvā kasya na duḥkhaṁ syād dharmātmānaṁ yudhiṣṭhiram 04017028a upāste sma sabhāyāṁ yaṁ kr̥tsnā vīra vasuṁdharā 04017028c tam upāsīnam adyānyaṁ paśya bhārata bhāratam 04017029a evaṁ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat 04017029c śokasāgaramadhyasthāṁ kiṁ māṁ bhīma na paśyasi 04018001 draupady uvāca 04018001a idaṁ tu me mahad duḥkhaṁ yat pravakṣyāmi bhārata 04018001c na me ’bhyasūyā kartavyā duḥkhād etad bravīmy aham 04018002a śārdūlair mahiṣaiḥ siṁhair āgāre yudhyase yadā 04018002c kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet 04018003a prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet 04018003c prekṣya mām anavadyāṅgī kaśmalopahatām iva 04018004a snehāt saṁvāsajān manye sūdam eṣā śucismitā 04018004c yodhyamānaṁ mahāvīryair imaṁ samanuśocati 04018005a kalyāṇarūpā sairandhrī ballavaś cātisundaraḥ 04018005c strīṇāṁ ca cittaṁ durjñeyaṁ yuktarūpau ca me matau 04018006a sairandhrī priyasaṁvāsān nityaṁ karuṇavedinī 04018006c asmin rājakule cemau tulyakālanivāsinau 04018007a iti bruvāṇā vākyāni sā māṁ nityam avedayat 04018007c krudhyantīṁ māṁ ca saṁprekṣya samaśaṅkata māṁ tvayi 04018008a tasyāṁ tathā bruvatyāṁ tu duḥkhaṁ māṁ mahad āviśat 04018008c śoke yaudhiṣṭhire magnā nāhaṁ jīvitum utsahe 04018009a yaḥ sadevān manuṣyāṁś ca sarpāṁś caikaratho ’jayat 04018009c so ’yaṁ rājño virāṭasya kanyānāṁ nartako yuvā 04018010a yo ’tarpayad ameyātmā khāṇḍave jātavedasam 04018010c so ’ntaḥpuragataḥ pārthaḥ kūpe ’gnir iva saṁvr̥taḥ 04018011a yasmād bhayam amitrāṇāṁ sadaiva puruṣarṣabhāt 04018011c sa lokaparibhūtena veṣeṇāste dhanaṁjayaḥ 04018012a yasya jyātalanirghoṣāt samakampanta śatravaḥ 04018012c striyo gītasvanaṁ tasya muditāḥ paryupāsate 04018013a kirīṭaṁ sūryasaṁkāśaṁ yasya mūrdhani śobhate 04018013c veṇīvikr̥takeśāntaḥ so ’yam adya dhanaṁjayaḥ 04018014a yasminn astrāṇi divyāni samastāni mahātmani 04018014c ādhāraḥ sarvavidyānāṁ sa dhārayati kuṇḍale 04018015a yaṁ sma rājasahasrāṇi tejasāpratimāni vai 04018015c samare nātivartante velām iva mahārṇavaḥ 04018016a so ’yaṁ rājño virāṭasya kanyānāṁ nartako yuvā 04018016c āste veṣapraticchannaḥ kanyānāṁ paricārakaḥ 04018017a yasya sma rathaghoṣeṇa samakampata medinī 04018017c saparvatavanā bhīma sahasthāvarajaṅgamā 04018018a yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata 04018018c sa śocayati mām adya bhīmasena tavānujaḥ 04018019a bhūṣitaṁ tam alaṁkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ 04018019c kambupāṇinam āyāntaṁ dr̥ṣṭvā sīdati me manaḥ 04018020a taṁ veṇīkr̥takeśāntaṁ bhīmadhanvānam arjunam 04018020c kanyāparivr̥taṁ dr̥ṣṭvā bhīma sīdati me manaḥ 04018021a yadā hy enaṁ parivr̥taṁ kanyābhir devarūpiṇam 04018021c prabhinnam iva mātaṅgaṁ parikīrṇaṁ kareṇubhiḥ 04018022a matsyam arthapatiṁ pārthaṁ virāṭaṁ samupasthitam 04018022c paśyāmi tūryamadhyasthaṁ diśo naśyanti me tadā 04018023a nūnam āryā na jānāti kr̥cchraṁ prāptaṁ dhanaṁjayam 04018023c ajātaśatruṁ kauravyaṁ magnaṁ durdyūtadevinam 04018024a tathā dr̥ṣṭvā yavīyāṁsaṁ sahadevaṁ yudhāṁ patim 04018024c goṣu goveṣam āyāntaṁ pāṇḍubhūtāsmi bhārata 04018025a sahadevasya vr̥ttāni cintayantī punaḥ punaḥ 04018025c na vindāmi mahābāho sahadevasya duṣkr̥tam 04018025e yasminn evaṁvidhaṁ duḥkhaṁ prāpnuyāt satyavikramaḥ 04018026a dūyāmi bharataśreṣṭha dr̥ṣṭvā te bhrātaraṁ priyam 04018026c goṣu govr̥ṣasaṁkāśaṁ matsyenābhiniveśitam 04018027a saṁrabdhaṁ raktanepathyaṁ gopālānāṁ purogamam 04018027c virāṭam abhinandantam atha me bhavati jvaraḥ 04018028a sahadevaṁ hi me vīraṁ nityam āryā praśaṁsati 04018028c mahābhijanasaṁpanno vr̥ttavāñ śīlavān iti 04018029a hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me 04018029c sa te ’raṇyeṣu boddhavyo yājñaseni kṣapāsv api 04018030a taṁ dr̥ṣṭvā vyāpr̥taṁ goṣu vatsacarmakṣapāśayam 04018030c sahadevaṁ yudhāṁ śreṣṭhaṁ kiṁ nu jīvāmi pāṇḍava 04018031a yas tribhir nityasaṁpanno rūpeṇāstreṇa medhayā 04018031c so ’śvabandho virāṭasya paśya kālasya paryayam 04018032a abhyakīryanta vr̥ndāni dāmagranthim udīkṣatām 04018032c vinayantaṁ javenāśvān mahārājasya paśyataḥ 04018033a apaśyam enaṁ śrīmantaṁ matsyaṁ bhrājiṣṇum uttamam 04018033c virāṭam upatiṣṭhantaṁ darśayantaṁ ca vājinaḥ 04018034a kiṁ nu māṁ manyase pārtha sukhiteti paraṁtapa 04018034c evaṁ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ 04018035a ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata 04018035c vartante mayi kaunteya vakṣyāmi śr̥ṇu tāny api 04018036a yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta 04018036c śoṣayanti śarīraṁ me kiṁ nu duḥkham ataḥ param 04019001 draupady uvāca 04019001a ahaṁ sairandhriveṣeṇa carantī rājaveśmani 04019001c śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt 04019002a vikriyāṁ paśya me tīvrāṁ rājaputryāḥ paraṁtapa 04019002c āse kālam upāsīnā sarvaṁ duḥkhaṁ kilārtavat 04019003a anityā kila martyānām arthasiddhir jayājayau 04019003c iti kr̥tvā pratīkṣāmi bhartr̥̄ṇām udayaṁ punaḥ 04019004a ya eva hetur bhavati puruṣasya jayāvahaḥ 04019004c parājaye ca hetuḥ sa iti ca pratipālaye 04019005a dattvā yācanti puruṣā hatvā vadhyanti cāpare 04019005c pātayitvā ca pātyante parair iti ca me śrutam 04019006a na daivasyātibhāro ’sti na daivasyātivartanam 04019006c iti cāpy āgamaṁ bhūyo daivasya pratipālaye 04019007a sthitaṁ pūrvaṁ jalaṁ yatra punas tatraiva tiṣṭhati 04019007c iti paryāyam icchantī pratīkṣāmy udayaṁ punaḥ 04019008a daivena kila yasyārthaḥ sunīto ’pi vipadyate 04019008c daivasya cāgame yatnas tena kāryo vijānatā 04019009a yat tu me vacanasyāsya kathitasya prayojanam 04019009c pr̥ccha māṁ duḥkhitāṁ tat tvam apr̥ṣṭā vā bravīmi te 04019010a mahiṣī pāṇḍuputrāṇāṁ duhitā drupadasya ca 04019010c imām avasthāṁ saṁprāptā kā mad anyā jijīviṣet 04019011a kurūn paribhavan sarvān pāñcālān api bhārata 04019011c pāṇḍaveyāṁś ca saṁprāpto mama kleśo hy ariṁdama 04019012a bhrātr̥bhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan 04019012c evaṁ samuditā nārī kā nv anyā duḥkhitā bhavet 04019013a nūnaṁ hi bālayā dhātur mayā vai vipriyaṁ kr̥tam 04019013c yasya prasādād durnītaṁ prāptāsmi bharatarṣabha 04019014a varṇāvakāśam api me paśya pāṇḍava yādr̥śam 04019014c yādr̥śo me na tatrāsīd duḥkhe paramake tadā 04019015a tvam eva bhīma jānīṣe yan me pārtha sukhaṁ purā 04019015c sāhaṁ dāsatvam āpannā na śāntim avaśā labhe 04019016a nādaivikam idaṁ manye yatra pārtho dhanaṁjayaḥ 04019016c bhīmadhanvā mahābāhur āste śānta ivānalaḥ 04019017a aśakyā vedituṁ pārtha prāṇināṁ vai gatir naraiḥ 04019017c vinipātam imaṁ manye yuṣmākam avicintitam 04019018a yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā 04019018c sā prekṣe mukham anyāsām avarāṇāṁ varā satī 04019019a paśya pāṇḍava me ’vasthāṁ yathā nārhāmi vai tathā 04019019c yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam 04019020a yasyāḥ sāgaraparyantā pr̥thivī vaśavartinī 04019020c āsīt sādya sudeṣṇāyā bhītāhaṁ vaśavartinī 04019021a yasyāḥ puraḥsarā āsan pr̥ṣṭhataś cānugāminaḥ 04019021c sāham adya sudeṣṇāyāḥ puraḥ paścāc ca gāminī 04019021e idaṁ tu duḥkhaṁ kaunteya mamāsahyaṁ nibodha tat 04019022a yā na jātu svayaṁ piṁṣe gātrodvartanam ātmanaḥ 04019022c anyatra kuntyā bhadraṁ te sādya piṁṣāmi candanam 04019022e paśya kaunteya pāṇī me naivaṁ yau bhavataḥ purā 04019023 vaiśaṁpāyana uvāca 04019023a ity asya darśayām āsa kiṇabaddhau karāv ubhau 04019024 draupady uvāca 04019024a bibhemi kuntyā yā nāhaṁ yuṣmākaṁ vā kadā cana 04019024c sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṁkarī 04019025a kiṁ nu vakṣyati samrāṇ māṁ varṇakaḥ sukr̥to na vā 04019025c nānyapiṣṭaṁ hi matsyasya candanaṁ kila rocate 04019026 vaiśaṁpāyana uvāca 04019026a sā kīrtayantī duḥkhāni bhīmasenasya bhāminī 04019026c ruroda śanakaiḥ kr̥ṣṇā bhīmasenam udīkṣatī 04019027a sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ 04019027c hr̥dayaṁ bhīmasenasya ghaṭṭayantīdam abravīt 04019028a nālpaṁ kr̥taṁ mayā bhīma devānāṁ kilbiṣaṁ purā 04019028c abhāgyā yat tu jīvāmi martavye sati pāṇḍava 04019029a tatas tasyāḥ karau śūnau kiṇabaddhau vr̥kodaraḥ 04019029c mukham ānīya vepantyā ruroda paravīrahā 04019030a tau gr̥hītvā ca kaunteyo bāṣpam utsr̥jya vīryavān 04019030c tataḥ paramaduḥkhārta idaṁ vacanam abravīt 04020001 bhīmasena uvāca 04020001a dhig astu me bāhubalaṁ gāṇḍīvaṁ phalgunasya ca 04020001c yat te raktau purā bhūtvā pāṇī kr̥takiṇāv ubhau 04020002a sabhāyāṁ sma virāṭasya karomi kadanaṁ mahat 04020002c tatra māṁ dharmarājas tu kaṭākṣeṇa nyavārayat 04020002e tad ahaṁ tasya vijñāya sthita evāsmi bhāmini 04020003a yac ca rāṣṭrāt pracyavanaṁ kurūṇām avadhaś ca yaḥ 04020003c suyodhanasya karṇasya śakuneḥ saubalasya ca 04020004a duḥśāsanasya pāpasya yan mayā na hr̥taṁ śiraḥ 04020004c tan me dahati kalyāṇi hr̥di śalyam ivārpitam 04020004e mā dharmaṁ jahi suśroṇi krodhaṁ jahi mahāmate 04020005a imaṁ ca samupālambhaṁ tvatto rājā yudhiṣṭhiraḥ 04020005c śr̥ṇuyād yadi kalyāṇi kr̥tsnaṁ jahyāt sa jīvitam 04020006a dhanaṁjayo vā suśroṇi yamau vā tanumadhyame 04020006c lokāntaragateṣv eṣu nāhaṁ śakṣyāmi jīvitum 04020007a sukanyā nāma śāryātī bhārgavaṁ cyavanaṁ vane 04020007c valmīkabhūtaṁ śāmyantam anvapadyata bhāminī 04020008a nāḍāyanī cendrasenā rūpeṇa yadi te śrutā 04020008c patim anvacarad vr̥ddhaṁ purā varṣasahasriṇam 04020009a duhitā janakasyāpi vaidehī yadi te śrutā 04020009c patim anvacarat sītā mahāraṇyanivāsinam 04020010a rakṣasā nigrahaṁ prāpya rāmasya mahiṣī priyā 04020010c kliśyamānāpi suśroṇī rāmam evānvapadyata 04020011a lopāmudrā tathā bhīru vayorūpasamanvitā 04020011c agastyam anvayād dhitvā kāmān sarvān amānuṣān 04020012a yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ 04020012c tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ 04020013a mādīrghaṁ kṣama kālaṁ tvaṁ māsam adhyardhasaṁmitam 04020013c pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi 04020014 draupady uvāca 04020014a ārtayaitan mayā bhīma kr̥taṁ bāṣpavimokṣaṇam 04020014c apārayantyā duḥkhāni na rājānam upālabhe 04020015a vimuktena vyatītena bhīmasena mahābala 04020015c pratyupasthitakālasya kāryasyānantaro bhava 04020016a mameha bhīma kaikeyī rūpābhibhavaśaṅkayā 04020016c nityam udvijate rājā kathaṁ neyād imām iti 04020017a tasyā viditvā taṁ bhāvaṁ svayaṁ cānr̥tadarśanaḥ 04020017c kīcako ’yaṁ suduṣṭātmā sadā prārthayate hi mām 04020018a tam ahaṁ kupitā bhīma punaḥ kopaṁ niyamya ca 04020018c abruvaṁ kāmasaṁmūḍham ātmānaṁ rakṣa kīcaka 04020019a gandharvāṇām ahaṁ bhāryā pañcānāṁ mahiṣī priyā 04020019c te tvāṁ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ 04020020a evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha 04020020c nāhaṁ bibhemi sairandhri gandharvāṇāṁ śucismite 04020021a śataṁ sahasram api vā gandharvāṇām ahaṁ raṇe 04020021c samāgataṁ haniṣyāmi tvaṁ bhīru kuru me kṣaṇam 04020022a ity ukte cābruvaṁ sūtaṁ kāmāturam ahaṁ punaḥ 04020022c na tvaṁ pratibalas teṣāṁ gandharvāṇāṁ yaśasvinām 04020023a dharme sthitāsmi satataṁ kulaśīlasamanvitā 04020023c necchāmi kaṁ cid vadhyantaṁ tena jīvasi kīcaka 04020024a evam uktaḥ sa duṣṭātmā prahasya svanavat tadā 04020024c na tiṣṭhati sma sanmārge na ca dharmaṁ bubhūṣati 04020025a pāpātmā pāpabhāvaś ca kāmarāgavaśānugaḥ 04020025c avinītaś ca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ 04020025e darśane darśane hanyāt tathā jahyāṁ ca jīvitam 04020026a tad dharme yatamānānāṁ mahān dharmo naśiṣyati 04020026c samayaṁ rakṣamāṇānāṁ bhāryā vo na bhaviṣyati 04020027a bhāryāyāṁ rakṣyamāṇāyāṁ prajā bhavati rakṣitā 04020027c prajāyāṁ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ 04020028a vadatāṁ varṇadharmāṁś ca brāhmaṇānāṁ hi me śrutam 04020028c kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt 04020029a paśyato dharmarājasya kīcako māṁ padāvadhīt 04020029c tava caiva samakṣaṁ vai bhīmasena mahābala 04020030a tvayā hy ahaṁ paritrātā tasmād ghorāj jaṭāsurāt 04020030c jayadrathaṁ tathaiva tvam ajaiṣīr bhrātr̥bhiḥ saha 04020031a jahīmam api pāpaṁ tvaṁ yo ’yaṁ mām avamanyate 04020031c kīcako rājavāllabhyāc chokakr̥n mama bhārata 04020032a tam evaṁ kāmasaṁmattaṁ bhindhi kumbham ivāśmani 04020032c yo nimittam anarthānāṁ bahūnāṁ mama bhārata 04020033a taṁ cej jīvantam ādityaḥ prātar abhyudayiṣyati 04020033c viṣam āloḍya pāsyāmi mā kīcakavaśaṁ gamam 04020033e śreyo hi maraṇaṁ mahyaṁ bhīmasena tavāgrataḥ 04020034 vaiśaṁpāyana uvāca 04020034a ity uktvā prārudat kr̥ṣṇā bhīmasyoraḥ samāśritā 04020034c bhīmaś ca tāṁ pariṣvajya mahat sāntvaṁ prayujya ca 04020034e kīcakaṁ manasāgacchat sr̥kkiṇī parisaṁlihan 04021001 bhīmasena uvāca 04021001a tathā bhadre kariṣyāmi yathā tvaṁ bhīru bhāṣase 04021001c adya taṁ sūdayiṣyāmi kīcakaṁ sahabāndhavam 04021002a asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṁgamam 04021002c duḥkhaṁ śokaṁ ca nirdhūya yājñaseni śucismite 04021003a yaiṣā nartanaśālā vai matsyarājena kāritā 04021003c divātra kanyā nr̥tyanti rātrau yānti yathāgr̥ham 04021004a tatrāsti śayanaṁ bhīru dr̥ḍhāṅgaṁ supratiṣṭhitam 04021004c tatrāsya darśayiṣyāmi pūrvapretān pitāmahān 04021005a yathā ca tvāṁ na paśyeyuḥ kurvāṇāṁ tena saṁvidam 04021005c kuryās tathā tvaṁ kalyāṇi yathā saṁnihito bhavet 04021006 vaiśaṁpāyana uvāca 04021006a tathā tau kathayitvā tu bāṣpam utsr̥jya duḥkhitau 04021006c rātriśeṣaṁ tad atyugraṁ dhārayām āsatur hr̥dā 04021007a tasyāṁ rātryāṁ vyatītāyāṁ prātar utthāya kīcakaḥ 04021007c gatvā rājakulāyaiva draupadīm idam abravīt 04021008a sabhāyāṁ paśyato rājñaḥ pātayitvā padāhanam 04021008c na caivālabhathās trāṇam abhipannā balīyasā 04021009a pravādena hi matsyānāṁ rājā nāmnāyam ucyate 04021009c aham eva hi matsyānāṁ rājā vai vāhinīpatiḥ 04021010a sā sukhaṁ pratipadyasva dāso bhīru bhavāmi te 04021010c ahnāya tava suśroṇi śataṁ niṣkān dadāmy aham 04021011a dāsīśataṁ ca te dadyāṁ dāsānām api cāparam 04021011c rathaṁ cāśvatarīyuktam astu nau bhīru saṁgamaḥ 04021012 draupady uvāca 04021012a ekaṁ me samayaṁ tv adya pratipadyasva kīcaka 04021012c na tvāṁ sakhā vā bhrātā vā jānīyāt saṁgataṁ mayā 04021013a avabodhād dhi bhītāsmi gandharvāṇāṁ yaśasvinām 04021013c evaṁ me pratijānīhi tato ’haṁ vaśagā tava 04021014 kīcaka uvāca 04021014a evam etat kariṣyāmi yathā suśroṇi bhāṣase 04021014c eko bhadre gamiṣyāmi śūnyam āvasathaṁ tava 04021015a samāgamārthaṁ rambhoru tvayā madanamohitaḥ 04021015c yathā tvāṁ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ 04021016 draupady uvāca 04021016a yad idaṁ nartanāgāraṁ matsyarājena kāritam 04021016c divātra kanyā nr̥tyanti rātrau yānti yathāgr̥ham 04021017a tamisre tatra gacchethā gandharvās tan na jānate 04021017c tatra doṣaḥ parihr̥to bhaviṣyati na saṁśayaḥ 04021018 vaiśaṁpāyana uvāca 04021018a tam arthaṁ pratijalpantyāḥ kr̥ṣṇāyāḥ kīcakena ha 04021018c divasārdhaṁ samabhavan māsenaiva samaṁ nr̥pa 04021019a kīcako ’tha gr̥haṁ gatvā bhr̥śaṁ harṣapariplutaḥ 04021019c sairandhrīrūpiṇaṁ mūḍho mr̥tyuṁ taṁ nāvabuddhavān 04021020a gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ 04021020c alaṁcakāra so ’’tmānaṁ satvaraḥ kāmamohitaḥ 04021021a tasya tat kurvataḥ karma kālo dīrgha ivābhavat 04021021c anucintayataś cāpi tām evāyatalocanām 04021022a āsīd abhyadhikā cāsya śrīḥ śriyaṁ pramumukṣataḥ 04021022c nirvāṇakāle dīpasya vartīm iva didhakṣataḥ 04021023a kr̥tasaṁpratyayas tatra kīcakaḥ kāmamohitaḥ 04021023c nājānād divasaṁ yāntaṁ cintayānaḥ samāgamam 04021024a tatas tu draupadī gatvā tadā bhīmaṁ mahānase 04021024c upātiṣṭhata kalyāṇī kauravyaṁ patim antikāt 04021025a tam uvāca sukeśāntā kīcakasya mayā kr̥taḥ 04021025c saṁgamo nartanāgāre yathāvocaḥ paraṁtapa 04021026a śūnyaṁ sa nartanāgāram āgamiṣyati kīcakaḥ 04021026c eko niśi mahābāho kīcakaṁ taṁ niṣūdaya 04021027a taṁ sūtaputraṁ kaunteya kīcakaṁ madadarpitam 04021027c gatvā tvaṁ nartanāgāraṁ nirjīvaṁ kuru pāṇḍava 04021028a darpāc ca sūtaputro ’sau gandharvān avamanyate 04021028c taṁ tvaṁ praharatāṁ śreṣṭha naḍaṁ nāga ivoddhara 04021029a aśru duḥkhābhibhūtāyā mama mārjasva bhārata 04021029c ātmanaś caiva bhadraṁ te kuru mānaṁ kulasya ca 04021030 bhīmasena uvāca 04021030a svāgataṁ te varārohe yan mā vedayase priyam 04021030c na hy asya kaṁ cid icchāmi sahāyaṁ varavarṇini 04021031a yā me prītis tvayākhyātā kīcakasya samāgame 04021031c hatvā hiḍimbaṁ sā prītir mamāsīd varavarṇini 04021032a satyaṁ bhrātr̥̄ṁś ca dharmaṁ ca puraskr̥tya bravīmi te 04021032c kīcakaṁ nihaniṣyāmi vr̥traṁ devapatir yathā 04021033a taṁ gahvare prakāśe vā pothayiṣyāmi kīcakam 04021033c atha ced avabhotsyanti haṁsye matsyān api dhruvam 04021034a tato duryodhanaṁ hatvā pratipatsye vasuṁdharām 04021034c kāmaṁ matsyam upāstāṁ hi kuntīputro yudhiṣṭhiraḥ 04021035 draupady uvāca 04021035a yathā na saṁtyajethās tvaṁ satyaṁ vai matkr̥te vibho 04021035c nigūḍhas tvaṁ tathā vīra kīcakaṁ vinipātaya 04021036 bhīmasena uvāca 04021036a evam etat kariṣyāmi yathā tvaṁ bhīru bhāṣase 04021036c adr̥śyamānas tasyādya tamasvinyām anindite 04021037a nāgo bilvam ivākramya pothayiṣyāmy ahaṁ śiraḥ 04021037c alabhyām icchatas tasya kīcakasya durātmanaḥ 04021038 vaiśaṁpāyana uvāca 04021038a bhīmo ’tha prathamaṁ gatvā rātrau channa upāviśat 04021038c mr̥gaṁ harir ivādr̥śyaḥ pratyākāṅkṣat sa kīcakam 04021039a kīcakaś cāpy alaṁkr̥tya yathākāmam upāvrajat 04021039c tāṁ velāṁ nartanāgāre pāñcālīsaṁgamāśayā 04021040a manyamānaḥ sa saṁketam āgāraṁ prāviśac ca tam 04021040c praviśya ca sa tad veśma tamasā saṁvr̥taṁ mahat 04021041a pūrvāgataṁ tatas tatra bhīmam apratimaujasam 04021041c ekāntam āsthitaṁ cainam āsasāda sudurmatiḥ 04021042a śayānaṁ śayane tatra mr̥tyuṁ sūtaḥ parāmr̥śat 04021042c jājvalyamānaṁ kopena kr̥ṣṇādharṣaṇajena ha 04021043a upasaṁgamya caivainaṁ kīcakaḥ kāmamohitaḥ 04021043c harṣonmathitacittātmā smayamāno ’bhyabhāṣata 04021044a prāpitaṁ te mayā vittaṁ bahurūpam anantakam 04021044c tat sarvaṁ tvāṁ samuddiśya sahasā samupāgataḥ 04021045a nākasmān māṁ praśaṁsanti sadā gr̥hagatāḥ striyaḥ 04021045c suvāsā darśanīyaś ca nānyo ’sti tvādr̥śaḥ pumān 04021046 bhīmasena uvāca 04021046a diṣṭyā tvaṁ darśanīyo ’si diṣṭyātmānaṁ praśaṁsasi 04021046c īdr̥śas tu tvayā sparśaḥ spr̥ṣṭapūrvo na karhi cit 04021047 vaiśaṁpāyana uvāca 04021047a ity uktvā taṁ mahābāhur bhīmo bhīmaparākramaḥ 04021047c samutpatya ca kaunteyaḥ prahasya ca narādhamam 04021047e bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu 04021048a sa keśeṣu parāmr̥ṣṭo balena balināṁ varaḥ 04021048c ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam 04021049a bāhuyuddhaṁ tayor āsīt kruddhayor narasiṁhayoḥ 04021049c vasante vāśitāhetor balavadgajayor iva 04021050a īṣad āgalitaṁ cāpi krodhāc calapadaṁ sthitam 04021050c kīcako balavān bhīmaṁ jānubhyām ākṣipad bhuvi 04021051a pātito bhuvi bhīmas tu kīcakena balīyasā 04021051c utpapātātha vegena daṇḍāhata ivoragaḥ 04021052a spardhayā ca balonmattau tāv ubhau sūtapāṇḍavau 04021052c niśīthe paryakarṣetāṁ balinau niśi nirjane 04021053a tatas tad bhavanaśreṣṭhaṁ prākampata muhur muhuḥ 04021053c balavac cāpi saṁkruddhāv anyonyaṁ tāv agarjatām 04021054a talābhyāṁ tu sa bhīmena vakṣasy abhihato balī 04021054c kīcako roṣasaṁtaptaḥ padān na calitaḥ padam 04021055a muhūrtaṁ tu sa taṁ vegaṁ sahitvā bhuvi duḥsaham 04021055c balād ahīyata tadā sūto bhīmabalārditaḥ 04021056a taṁ hīyamānaṁ vijñāya bhīmaseno mahābalaḥ 04021056c vakṣasy ānīya vegena mamanthainaṁ vicetasam 04021057a krodhāviṣṭo viniḥśvasya punaś cainaṁ vr̥kodaraḥ 04021057c jagrāha jayatāṁ śreṣṭhaḥ keśeṣv eva tadā bhr̥śam 04021058a gr̥hītvā kīcakaṁ bhīmo virurāva mahābalaḥ 04021058c śārdūlaḥ piśitākāṅkṣī gr̥hītveva mahāmr̥gam 04021059a tasya pādau ca pāṇī ca śiro grīvāṁ ca sarvaśaḥ 04021059c kāye praveśayām āsa paśor iva pinākadhr̥k 04021060a taṁ saṁmathitasarvāṅgaṁ māṁsapiṇḍopamaṁ kr̥tam 04021060c kr̥ṣṇāyai darśayām āsa bhīmaseno mahābalaḥ 04021061a uvāca ca mahātejā draupadīṁ pāṇḍunandanaḥ 04021061c paśyainam ehi pāñcāli kāmuko ’yaṁ yathā kr̥taḥ 04021062a tathā sa kīcakaṁ hatvā gatvā roṣasya vai śamam 04021062c āmantrya draupadīṁ kr̥ṣṇāṁ kṣipram āyān mahānasam 04021063a kīcakaṁ ghātayitvā tu draupadī yoṣitāṁ varā 04021063c prahr̥ṣṭā gatasaṁtāpā sabhāpālān uvāca ha 04021064a kīcako ’yaṁ hataḥ śete gandharvaiḥ patibhir mama 04021064c parastrīkāmasaṁmattaḥ samāgacchata paśyata 04021065a tac chrutvā bhāṣitaṁ tasyā nartanāgārarakṣiṇaḥ 04021065c sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ 04021066a tato gatvātha tad veśma kīcakaṁ vinipātitam 04021066c gatāsuṁ dadr̥śur bhūmau rudhireṇa samukṣitam 04021067a kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā 04021067c iti sma taṁ parīkṣante gandharveṇa hataṁ tadā 04022001 vaiśaṁpāyana uvāca 04022001a tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ 04022001c ruruduḥ kīcakaṁ dr̥ṣṭvā parivārya samantataḥ 04022002a sarve saṁhr̥ṣṭaromāṇaḥ saṁtrastāḥ prekṣya kīcakam 04022002c tathā sarvāṅgasaṁbhugnaṁ kūrmaṁ sthala ivoddhr̥tam 04022003a pothitaṁ bhīmasenena tam indreṇeva dānavam 04022003c saṁskārayitum icchanto bahir netuṁ pracakramuḥ 04022004a dadr̥śus te tataḥ kr̥ṣṇāṁ sūtaputrāḥ samāgatāḥ 04022004c adūrād anavadyāṅgīṁ stambham āliṅgya tiṣṭhatīm 04022005a samaveteṣu sūteṣu tān uvācopakīcakaḥ 04022005c hanyatāṁ śīghram asatī yatkr̥te kīcako hataḥ 04022006a atha vā neha hantavyā dahyatāṁ kāminā saha 04022006c mr̥tasyāpi priyaṁ kāryaṁ sūtaputrasya sarvathā 04022007a tato virāṭam ūcus te kīcako ’syāḥ kr̥te hataḥ 04022007c sahādyānena dahyeta tadanujñātum arhasi 04022008a parākramaṁ tu sūtānāṁ matvā rājānvamodata 04022008c sairandhryāḥ sūtaputreṇa saha dāhaṁ viśāṁ pate 04022009a tāṁ samāsādya vitrastāṁ kr̥ṣṇāṁ kamalalocanām 04022009c momuhyamānāṁ te tatra jagr̥huḥ kīcakā bhr̥śam 04022010a tatas tu tāṁ samāropya nibadhya ca sumadhyamām 04022010c jagmur udyamya te sarve śmaśānam abhitas tadā 04022011a hriyamāṇā tu sā rājan sūtaputrair aninditā 04022011c prākrośan nātham icchantī kr̥ṣṇā nāthavatī satī 04022012 draupady uvāca 04022012a jayo jayanto vijayo jayatseno jayadbalaḥ 04022012c te me vācaṁ vijānantu sūtaputrā nayanti mām 04022013a yeṣāṁ jyātalanirghoṣo visphūrjitam ivāśaneḥ 04022013c vyaśrūyata mahāyuddhe bhīmaghoṣas tarasvinām 04022014a rathaghoṣaś ca balavān gandharvāṇāṁ yaśasvinām 04022014c te me vācaṁ vijānantu sūtaputrā nayanti mām 04022015 vaiśaṁpāyana uvāca 04022015a tasyās tāḥ kr̥paṇā vācaḥ kr̥ṣṇāyāḥ paridevitāḥ 04022015c śrutvaivābhyapatad bhīmaḥ śayanād avicārayan 04022016 bhīmasena uvāca 04022016a ahaṁ śr̥ṇomi te vācaṁ tvayā sairandhri bhāṣitām 04022016c tasmāt te sūtaputrebhyo na bhayaṁ bhīru vidyate 04022017 vaiśaṁpāyana uvāca 04022017a ity uktvā sa mahābāhur vijajr̥mbhe jighāṁsayā 04022017c tataḥ sa vyāyataṁ kr̥tvā veṣaṁ viparivartya ca 04022017e advāreṇābhyavaskandya nirjagāma bahis tadā 04022018a sa bhīmasenaḥ prākārād ārujya tarasā drumam 04022018c śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ 04022019a sa taṁ vr̥kṣaṁ daśavyāmaṁ saskandhaviṭapaṁ balī 04022019c pragr̥hyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ 04022020a ūruvegena tasyātha nyagrodhāśvatthakiṁśukāḥ 04022020c bhūmau nipatitā vr̥kṣāḥ saṁghaśas tatra śerate 04022021a taṁ siṁham iva saṁkruddhaṁ dr̥ṣṭvā gandharvam āgatam 04022021c vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ 04022022a tam antakam ivāyāntaṁ gandharvaṁ prekṣya te tadā 04022022c didhakṣantas tadā jyeṣṭhaṁ bhrātaraṁ hy upakīcakāḥ 04022022e parasparam athocus te viṣādabhayakampitāḥ 04022023a gandharvo balavān eti kruddha udyamya pādapam 04022023c sairandhrī mucyatāṁ śīghraṁ mahan no bhayam āgatam 04022024a te tu dr̥ṣṭvā tam āviddhaṁ bhīmasenena pādapam 04022024c vimucya draupadīṁ tatra prādravan nagaraṁ prati 04022025a dravatas tāṁs tu saṁprekṣya sa vajrī dānavān iva 04022025c śataṁ pañcādhikaṁ bhīmaḥ prāhiṇod yamasādanam 04022026a tata āśvāsayat kr̥ṣṇāṁ pravimucya viśāṁ pate 04022026c uvāca ca mahābāhuḥ pāñcālīṁ tatra draupadīm 04022026e aśrupūrṇamukhīṁ dīnāṁ durdharṣaḥ sa vr̥kodaraḥ 04022027a evaṁ te bhīru vadhyante ye tvāṁ kliśyanty anāgasam 04022027c praihi tvaṁ nagaraṁ kr̥ṣṇe na bhayaṁ vidyate tava 04022027e anyenāhaṁ gamiṣyāmi virāṭasya mahānasam 04022028a pañcādhikaṁ śataṁ tac ca nihataṁ tatra bhārata 04022028c mahāvanam iva chinnaṁ śiśye vigalitadrumam 04022029a evaṁ te nihatā rājañ śataṁ pañca ca kīcakāḥ 04022029c sa ca senāpatiḥ pūrvam ity etat sūtaṣaṭśatam 04022030a tad dr̥ṣṭvā mahad āścaryaṁ narā nāryaś ca saṁgatāḥ 04022030c vismayaṁ paramaṁ gatvā nocuḥ kiṁ cana bhārata 04023001 vaiśaṁpāyana uvāca 04023001a te dr̥ṣṭvā nihatān sūtān rājñe gatvā nyavedayan 04023001c gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ 04023002a yathā vajreṇa vai dīrṇaṁ parvatasya mahac chiraḥ 04023002c vinikīrṇaṁ pradr̥śyeta tathā sūtā mahītale 04023003a sairandhrī ca vimuktāsau punar āyāti te gr̥ham 04023003c sarvaṁ saṁśayitaṁ rājan nagaraṁ te bhaviṣyati 04023004a tathārūpā hi sairandhrī gandharvāś ca mahābalāḥ 04023004c puṁsām iṣṭaś ca viṣayo maithunāya na saṁśayaḥ 04023005a yathā sairandhriveṣeṇa na te rājann idaṁ puram 04023005c vināśam eti vai kṣipraṁ tathā nītir vidhīyatām 04023006a teṣāṁ tad vacanaṁ śrutvā virāṭo vāhinīpatiḥ 04023006c abravīt kriyatām eṣāṁ sūtānāṁ paramakriyā 04023007a ekasminn eva te sarve susamiddhe hutāśane 04023007c dahyantāṁ kīcakāḥ śīghraṁ ratnair gandhaiś ca sarvaśaḥ 04023008a sudeṣṇāṁ cābravīd rājā mahiṣīṁ jātasādhvasaḥ 04023008c sairandhrīm āgatāṁ brūyā mamaiva vacanād idam 04023009a gaccha sairandhri bhadraṁ te yathākāmaṁ carābale 04023009c bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt 04023010a na hi tām utsahe vaktuṁ svayaṁ gandharvarakṣitām 04023010c striyas tv adoṣās tāṁ vaktum atas tvāṁ prabravīmy aham 04023011a atha muktā bhayāt kr̥ṣṇā sūtaputrān nirasya ca 04023011c mokṣitā bhīmasenena jagāma nagaraṁ prati 04023012a trāsiteva mr̥gī bālā śārdūlena manasvinī 04023012c gātrāṇi vāsasī caiva prakṣālya salilena sā 04023013a tāṁ dr̥ṣṭvā puruṣā rājan prādravanta diśo daśa 04023013c gandharvāṇāṁ bhayatrastāḥ ke cid dr̥ṣṭīr nyamīlayan 04023014a tato mahānasadvāri bhīmasenam avasthitam 04023014c dadarśa rājan pāñcālī yathā mattaṁ mahādvipam 04023015a taṁ vismayantī śanakaiḥ saṁjñābhir idam abravīt 04023015c gandharvarājāya namo yenāsmi parimocitā 04023016 bhīmasena uvāca 04023016a ye yasyā vicarantīha puruṣā vaśavartinaḥ 04023016c tasyās te vacanaṁ śrutvā anr̥ṇā vicaranty uta 04023017 vaiśaṁpāyana uvāca 04023017a tataḥ sā nartanāgāre dhanaṁjayam apaśyata 04023017c rājñaḥ kanyā virāṭasya nartayānaṁ mahābhujam 04023018a tatas tā nartanāgārād viniṣkramya sahārjunāḥ 04023018c kanyā dadr̥śur āyāntīṁ kr̥ṣṇāṁ kliṣṭām anāgasam 04023019 kanyā ūcuḥ 04023019a diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā 04023019c diṣṭyā vinihatāḥ sūtā ye tvāṁ kliśyanty anāgasam 04023020 br̥hannaḍovāca 04023020a kathaṁ sairandhri muktāsi kathaṁ pāpāś ca te hatāḥ 04023020c icchāmi vai tava śrotuṁ sarvam eva yathātatham 04023021 sairandhry uvāca 04023021a br̥hannaḍe kiṁ nu tava sairandhryā kāryam adya vai 04023021c yā tvaṁ vasasi kalyāṇi sadā kanyāpure sukham 04023022a na hi duḥkhaṁ samāpnoṣi sairandhrī yad upāśnute 04023022c tena māṁ duḥkhitām evaṁ pr̥cchase prahasann iva 04023023 br̥hannaḍovāca 04023023a br̥hannaḍāpi kalyāṇi duḥkham āpnoty anuttamam 04023023c tiryagyonigatā bāle na cainām avabudhyase 04023024 vaiśaṁpāyana uvāca 04023024a tataḥ sahaiva kanyābhir draupadī rājaveśma tat 04023024c praviveśa sudeṣṇāyāḥ samīpam apalāyinī 04023025a tām abravīd rājaputrī virāṭavacanād idam 04023025c sairandhri gamyatāṁ śīghraṁ yatra kāmayase gatim 04023026a rājā bibheti bhadraṁ te gandharvebhyaḥ parābhavāt 04023026c tvaṁ cāpi taruṇī subhru rūpeṇāpratimā bhuvi 04023027 sairandhry uvāca 04023027a trayodaśāhamātraṁ me rājā kṣamatu bhāmini 04023027c kr̥takr̥tyā bhaviṣyanti gandharvās te na saṁśayaḥ 04023028a tato māṁ te ’paneṣyanti kariṣyanti ca te priyam 04023028c dhruvaṁ ca śreyasā rājā yokṣyate saha bāndhavaiḥ 04024001 vaiśaṁpāyana uvāca 04024001a kīcakasya tu ghātena sānujasya viśāṁ pate 04024001c atyāhitaṁ cintayitvā vyasmayanta pr̥thagjanāḥ 04024002a tasmin pure janapade saṁjalpo ’bhūc ca sarvaśaḥ 04024002c śauryād dhi vallabho rājño mahāsattvaś ca kīcakaḥ 04024003a āsīt prahartā ca nr̥ṇāṁ dārāmarśī ca durmatiḥ 04024003c sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ 04024004a ity ajalpan mahārāja parānīkaviśātanam 04024004c deśe deśe manuṣyāś ca kīcakaṁ duṣpradharṣaṇam 04024005a atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ 04024005c mr̥gayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca 04024006a saṁvidhāya yathādiṣṭaṁ yathādeśapradarśanam 04024006c kr̥tacintā nyavartanta te ca nāgapuraṁ prati 04024007a tatra dr̥ṣṭvā tu rājānaṁ kauravyaṁ dhr̥tarāṣṭrajam 04024007c droṇakarṇakr̥paiḥ sārdhaṁ bhīṣmeṇa ca mahātmanā 04024008a saṁgataṁ bhrātr̥bhiś cāpi trigartaiś ca mahārathaiḥ 04024008c duryodhanaṁ sabhāmadhye āsīnam idam abruvan 04024009a kr̥to ’smābhiḥ paro yatnas teṣām anveṣaṇe sadā 04024009c pāṇḍavānāṁ manuṣyendra tasmin mahati kānane 04024010a nirjane mr̥gasaṁkīrṇe nānādrumalatāvr̥te 04024010c latāpratānabahule nānāgulmasamāvr̥te 04024011a na ca vidmo gatā yena pārthāḥ syur dr̥ḍhavikramāḥ 04024011c mārgamāṇāḥ padanyāsaṁ teṣu teṣu tathā tathā 04024012a girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca 04024012c janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca 04024013a narendra bahuśo ’nviṣṭā naiva vidmaś ca pāṇḍavān 04024013c atyantabhāvaṁ naṣṭās te bhadraṁ tubhyaṁ nararṣabha 04024014a vartmāny anviṣyamāṇās tu rathānāṁ rathasattama 04024014c kaṁ cit kālaṁ manuṣyendra sūtānām anugā vayam 04024015a mr̥gayitvā yathānyāyaṁ viditārthāḥ sma tattvataḥ 04024015c prāptā dvāravatīṁ sūtā r̥te pārthaiḥ paraṁtapa 04024016a na tatra pāṇḍavā rājan nāpi kr̥ṣṇā pativratā 04024016c sarvathā vipranaṣṭās te namas te bharatarṣabha 04024017a na hi vidmo gatiṁ teṣāṁ vāsaṁ vāpi mahātmanām 04024017c pāṇḍavānāṁ pravr̥ttiṁ vā vidmaḥ karmāpi vā kr̥tam 04024017e sa naḥ śādhi manuṣyendra ata ūrdhvaṁ viśāṁ pate 04024018a anveṣaṇe pāṇḍavānāṁ bhūyaḥ kiṁ karavāmahe 04024018c imāṁ ca naḥ priyām īkṣa vācaṁ bhadravatīṁ śubhām 04024019a yena trigartā nikr̥tā balena mahatā nr̥pa 04024019c sūtena rājño matsyasya kīcakena mahātmanā 04024020a sa hataḥ patitaḥ śete gandharvair niśi bhārata 04024020c adr̥śyamānair duṣṭātmā saha bhrātr̥bhir acyuta 04024021a priyam etad upaśrutya śatrūṇāṁ tu parābhavam 04024021c kr̥takr̥tyaś ca kauravya vidhatsva yad anantaram 04025001 vaiśaṁpāyana uvāca 04025001a tato duryodhano rājā śrutvā teṣāṁ vacas tadā 04025001c ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ 04025002a suduḥkhā khalu kāryāṇāṁ gatir vijñātum antataḥ 04025002c tasmāt sarve udīkṣadhvaṁ kva nu syuḥ pāṇḍavā gatāḥ 04025003a alpāvaśiṣṭaṁ kālasya gatabhūyiṣṭham antataḥ 04025003c teṣām ajñātacaryāyām asmin varṣe trayodaśe 04025004a asya varṣasya śeṣaṁ ced vyatīyur iha pāṇḍavāḥ 04025004c nivr̥ttasamayās te hi satyavrataparāyaṇāḥ 04025005a kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ 04025005c duḥkhā bhaveyuḥ saṁrabdhāḥ kauravān prati te dhruvam 04025006a arvāk kālasya vijñātāḥ kr̥cchrarūpadharāḥ punaḥ 04025006c praviśeyur jitakrodhās tāvad eva punar vanam 04025007a tasmāt kṣipraṁ bubhutsadhvaṁ yathā no ’tyantam avyayam 04025007c rājyaṁ nirdvandvam avyagraṁ niḥsapatnaṁ ciraṁ bhavet 04025008a athābravīt tataḥ karṇaḥ kṣipraṁ gacchantu bhārata 04025008c anye dhūrtatarā dakṣā nibhr̥tāḥ sādhukāriṇaḥ 04025009a carantu deśān saṁvītāḥ sphītāñ janapadākulān 04025009c tatra goṣṭhīṣv athānyāsu siddhapravrajiteṣu ca 04025010a paricāreṣu tīrtheṣu vividheṣv ākareṣu ca 04025010c vijñātavyā manuṣyais tais tarkayā suvinītayā 04025011a vividhais tatparaiḥ samyak tajjñair nipuṇasaṁvr̥taiḥ 04025011c anveṣṭavyāś ca nipuṇaṁ pāṇḍavāś channavāsinaḥ 04025012a nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca 04025012c āśrameṣu ca ramyeṣu parvateṣu guhāsu ca 04025013a athāgrajānantarajaḥ pāpabhāvānurāgiṇam 04025013c jyeṣṭhaṁ duḥśāsanas tatra bhrātā bhrātaram abravīt 04025014a etac ca karṇo yat prāha sarvam īkṣāmahe tathā 04025014c yathoddiṣṭaṁ carāḥ sarve mr̥gayantu tatas tataḥ 04025014e ete cānye ca bhūyāṁso deśād deśaṁ yathāvidhi 04025015a na tu teṣāṁ gatir vāsaḥ pravr̥ttiś copalabhyate 04025015c atyāhitaṁ vā gūḍhās te pāraṁ vormimato gatāḥ 04025016a vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ 04025016c atha vā viṣamaṁ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ 04025017a tasmān mānasam avyagraṁ kr̥tvā tvaṁ kurunandana 04025017c kuru kāryaṁ yathotsāhaṁ manyase yan narādhipa 04026001 vaiśaṁpāyana uvāca 04026001a athābravīn mahāvīryo droṇas tattvārthadarśivān 04026001c na tādr̥śā vinaśyanti nāpi yānti parābhavam 04026002a śūrāś ca kr̥tavidyāś ca buddhimanto jitendriyāḥ 04026002c dharmajñāś ca kr̥tajñāś ca dharmarājam anuvratāḥ 04026003a nītidharmārthatattvajñaṁ pitr̥vac ca samāhitam 04026003c dharme sthitaṁ satyadhr̥tiṁ jyeṣṭhaṁ jyeṣṭhāpacāyinam 04026004a anuvratā mahātmānaṁ bhrātaraṁ bhrātaro nr̥pa 04026004c ajātaśatruṁ hrīmantaṁ taṁ ca bhrātr̥̄n anuvratam 04026005a teṣāṁ tathā vidheyānāṁ nibhr̥tānāṁ mahātmanām 04026005c kimarthaṁ nītimān pārthaḥ śreyo naiṣāṁ kariṣyati 04026006a tasmād yatnāt pratīkṣante kālasyodayam āgatam 04026006c na hi te nāśam r̥ccheyur iti paśyāmy ahaṁ dhiyā 04026007a sāṁprataṁ caiva yat kāryaṁ tac ca kṣipram akālikam 04026007c kriyatāṁ sādhu saṁcintya vāsaś caiṣāṁ pracintyatām 04026008a yathāvat pāṇḍuputrāṇāṁ sarvārtheṣu dhr̥tātmanām 04026008c durjñeyāḥ khalu śūrās te apāpās tapasā vr̥tāḥ 04026009a śuddhātmā guṇavān pārthaḥ satyavān nītimāñ śuciḥ 04026009c tejorāśir asaṁkhyeyo gr̥hṇīyād api cakṣuṣī 04026010a vijñāya kriyatāṁ tasmād bhūyaś ca mr̥gayāmahe 04026010c brāhmaṇaiś cārakaiḥ siddhair ye cānye tadvido janāḥ 04027001 vaiśaṁpāyana uvāca 04027001a tataḥ śāṁtanavo bhīṣmo bharatānāṁ pitāmahaḥ 04027001c śrutavān deśakālajñas tattvajñaḥ sarvadharmavit 04027002a ācāryavākyoparame tad vākyam abhisaṁdadhat 04027002c hitārthaṁ sa uvācemāṁ bhāratīṁ bhāratān prati 04027003a yudhiṣṭhire samāsaktāṁ dharmajñe dharmasaṁśritām 04027003c asatsu durlabhāṁ nityaṁ satāṁ cābhimatāṁ sadā 04027003e bhīṣmaḥ samavadat tatra giraṁ sādhubhir arcitām 04027004a yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit 04027004c sarvalakṣaṇasaṁpannā nāśaṁ nārhanti pāṇḍavāḥ 04027005a śrutavr̥ttopasaṁpannāḥ sādhuvratasamanvitāḥ 04027005c vr̥ddhānuśāsane magnāḥ satyavrataparāyaṇāḥ 04027006a samayaṁ samayajñās te pālayantaḥ śucivratāḥ 04027006c nāvasīditum arhanti udvahantaḥ satāṁ dhuram 04027007a dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ 04027007c na nāśam adhigaccheyur iti me dhīyate matiḥ 04027008a tatra buddhiṁ praṇeṣyāmi pāṇḍavān prati bhārata 04027008c na tu nītiḥ sunītasya śakyate ’nveṣituṁ paraiḥ 04027009a yat tu śakyam ihāsmābhis tān vai saṁcintya pāṇḍavān 04027009c buddhyā pravaktuṁ na drohāt pravakṣyāmi nibodha tat 04027010a sā tv iyaṁ sādhu vaktavyā na tv anītiḥ kathaṁ cana 04027010c vr̥ddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ 04027011a avaśyaṁ tv iha dhīreṇa satāṁ madhye vivakṣatā 04027011c yathāmati vivaktavyaṁ sarvaśo dharmalipsayā 04027012a tatra nāhaṁ tathā manye yathāyam itaro janaḥ 04027012c pure janapade vāpi yatra rājā yudhiṣṭhiraḥ 04027013a nāsūyako na cāpīrṣur nātivādī na matsarī 04027013c bhaviṣyati janas tatra svaṁ svaṁ dharmam anuvrataḥ 04027014a brahmaghoṣāś ca bhūyāṁsaḥ pūrṇāhutyas tathaiva ca 04027014c kratavaś ca bhaviṣyanti bhūyāṁso bhūridakṣiṇāḥ 04027015a sadā ca tatra parjanyaḥ samyag varṣī na saṁśayaḥ 04027015c saṁpannasasyā ca mahī nirītīkā bhaviṣyati 04027016a rasavanti ca dhānyāni guṇavanti phalāni ca 04027016c gandhavanti ca mālyāni śubhaśabdā ca bhāratī 04027017a vāyuś ca sukhasaṁsparśo niṣpratīpaṁ ca darśanam 04027017c bhayaṁ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ 04027018a gāvaś ca bahulās tatra na kr̥śā na ca durduhāḥ 04027018c payāṁsi dadhisarpīṁṣi rasavanti hitāni ca 04027019a guṇavanti ca pānāni bhojyāni rasavanti ca 04027019c tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ 04027020a rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ 04027020c dr̥śyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ 04027021a svaiḥ svair guṇaiḥ susaṁyuktās tasmin varṣe trayodaśe 04027021c deśe tasmin bhaviṣyanti tāta pāṇḍavasaṁyute 04027022a saṁprītimāñ janas tatra saṁtuṣṭaḥ śucir avyayaḥ 04027022c devatātithipūjāsu sarvabhūtānurāgavān 04027023a iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ 04027023c aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ 04027023e bhaviṣyati janas tatra yatra rājā yudhiṣṭhiraḥ 04027024a tyaktavākyānr̥tas tāta śubhakalyāṇamaṅgalaḥ 04027024c śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ 04027024e bhaviṣyati janas tatra nityaṁ ceṣṭapriyavrataḥ 04027025a dharmātmā sa tadādr̥śyaḥ so ’pi tāta dvijātibhiḥ 04027025c kiṁ punaḥ prākr̥taiḥ pārthaḥ śakyo vijñātum antataḥ 04027026a yasmin satyaṁ dhr̥tir dānaṁ parā śāntir dhruvā kṣamā 04027026c hrīḥ śrīḥ kīrtiḥ paraṁ teja ānr̥śaṁsyam athārjavam 04027027a tasmāt tatra nivāsaṁ tu channaṁ satreṇa dhīmataḥ 04027027c gatiṁ vā paramāṁ tasya notsahe vaktum anyathā 04027028a evam etat tu saṁcintya yatkr̥taṁ manyase hitam 04027028c tat kṣipraṁ kuru kauravya yady evaṁ śraddadhāsi me 04028001 vaiśaṁpāyana uvāca 04028001a tataḥ śāradvato vākyam ity uvāca kr̥pas tadā 04028001c yuktaṁ prāptaṁ ca vr̥ddhena pāṇḍavān prati bhāṣitam 04028002a dharmārthasahitaṁ ślakṣṇaṁ tattvataś ca sahetumat 04028002c tatrānurūpaṁ bhīṣmeṇa mamāpy atra giraṁ śr̥ṇu 04028003a teṣāṁ caiva gatis tīrthair vāsaś caiṣāṁ pracintyatām 04028003c nītir vidhīyatāṁ cāpi sāṁprataṁ yā hitā bhavet 04028004a nāvajñeyo ripus tāta prākr̥to ’pi bubhūṣatā 04028004c kiṁ punaḥ pāṇḍavās tāta sarvāstrakuśalā raṇe 04028005a tasmāt satraṁ praviṣṭeṣu pāṇḍaveṣu mahātmasu 04028005c gūḍhabhāveṣu channeṣu kāle codayam āgate 04028006a svarāṣṭrapararāṣṭreṣu jñātavyaṁ balam ātmanaḥ 04028006c udaye pāṇḍavānāṁ ca prāpte kāle na saṁśayaḥ 04028007a nivr̥ttasamayāḥ pārthā mahātmāno mahābalāḥ 04028007c mahotsāhā bhaviṣyanti pāṇḍavā hy atitejasaḥ 04028008a tasmād balaṁ ca kośaṁ ca nītiś cāpi vidhīyatām 04028008c yathā kālodaye prāpte samyak taiḥ saṁdadhāmahe 04028009a tāta manyāmi tat sarvaṁ budhyasva balam ātmanaḥ 04028009c niyataṁ sarvamitreṣu balavatsv abaleṣu ca 04028010a uccāvacaṁ balaṁ jñātvā madhyasthaṁ cāpi bhārata 04028010c prahr̥ṣṭam aprahr̥ṣṭaṁ ca saṁdadhāma tathā paraiḥ 04028011a sāmnā bhedena dānena daṇḍena balikarmaṇā 04028011c nyāyenānamya ca parān balāc cānamya durbalān 04028012a sāntvayitvā ca mitrāṇi balaṁ cābhāṣyatāṁ sukham 04028012c sakośabalasaṁvr̥ddhaḥ samyak siddhim avāpsyasi 04028013a yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ 04028013c anyais tvaṁ pāṇḍavair vāpi hīnasvabalavāhanaiḥ 04028014a evaṁ sarvaṁ viniścitya vyavasāyaṁ svadharmataḥ 04028014c yathākālaṁ manuṣyendra ciraṁ sukham avāpsyasi 04029001 vaiśaṁpāyana uvāca 04029001a atha rājā trigartānāṁ suśarmā rathayūthapaḥ 04029001c prāptakālam idaṁ vākyam uvāca tvarito bhr̥śam 04029002a asakr̥n nikr̥taḥ pūrvaṁ matsyaiḥ sālveyakaiḥ saha 04029002c sūtena caiva matsyasya kīcakena punaḥ punaḥ 04029003a bādhito bandhubhiḥ sārdhaṁ balād balavatā vibho 04029003c sa karṇam abhyudīkṣyātha duryodhanam abhāṣata 04029004a asakr̥n matsyarājñā me rāṣṭraṁ bādhitam ojasā 04029004c praṇetā kīcakaś cāsya balavān abhavat purā 04029005a krūro ’marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ 04029005c nihatas tatra gandharvaiḥ pāpakarmā nr̥śaṁsavān 04029006a tasmiṁś ca nihate rājan hīnadarpo nirāśrayaḥ 04029006c bhaviṣyati nirutsāho virāṭa iti me matiḥ 04029007a tatra yātrā mama matā yadi te rocate ’nagha 04029007c kauravāṇāṁ ca sarveṣāṁ karṇasya ca mahātmanaḥ 04029008a etat prāptam ahaṁ manye kāryam ātyayikaṁ hitam 04029008c rāṣṭraṁ tasyābhiyātv āśu bahudhānyasamākulam 04029009a ādadāmo ’sya ratnāni vividhāni vasūni ca 04029009c grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ 04029010a atha vā gosahasrāṇi bahūni ca śubhāni ca 04029010c vividhāni hariṣyāmaḥ pratipīḍya puraṁ balāt 04029011a kauravaiḥ saha saṁgamya trigartaiś ca viśāṁ pate 04029011c gās tasyāpaharāmāśu saha sarvaiḥ susaṁhatāḥ 04029012a saṁdhiṁ vā tena kr̥tvā tu nibadhnīmo ’sya pauruṣam 04029012c hatvā cāsya camūṁ kr̥tsnāṁ vaśam anvānayāmahe 04029013a taṁ vaśe nyāyataḥ kr̥tvā sukhaṁ vatsyāmahe vayam 04029013c bhavato balavr̥ddhiś ca bhaviṣyati na saṁśayaḥ 04029014a tac chrutvā vacanaṁ tasya karṇo rājānam abravīt 04029014c sūktaṁ suśarmaṇā vākyaṁ prāptakālaṁ hitaṁ ca naḥ 04029015a tasmāt kṣipraṁ viniryāmo yojayitvā varūthinīm 04029015c vibhajya cāpy anīkāni yathā vā manyase ’nagha 04029016a prajñāvān kuruvr̥ddho ’yaṁ sarveṣāṁ naḥ pitāmahaḥ 04029016c ācāryaś ca tathā droṇaḥ kr̥paḥ śāradvatas tathā 04029017a manyante te yathā sarve tathā yātrā vidhīyatām 04029017c saṁmantrya cāśu gacchāmaḥ sādhanārthaṁ mahīpateḥ 04029018a kiṁ ca naḥ pāṇḍavaiḥ kāryaṁ hīnārthabalapauruṣaiḥ 04029018c atyarthaṁ vā pranaṣṭās te prāptā vāpi yamakṣayam 04029019a yāmo rājann anudvignā virāṭaviṣayaṁ vayam 04029019c ādāsyāmo hi gās tasya vividhāni vasūni ca 04029020a tato duryodhano rājā vākyam ādāya tasya tat 04029020c vaikartanasya karṇasya kṣipram ājñāpayat svayam 04029021a śāsane nityasaṁyuktaṁ duḥśāsanam anantaram 04029021c saha vr̥ddhais tu saṁmantrya kṣipraṁ yojaya vāhinīm 04029022a yathoddeśaṁ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ 04029022c suśarmā tu yathoddiṣṭaṁ deśaṁ yātu mahārathaḥ 04029023a trigartaiḥ sahito rājā samagrabalavāhanaḥ 04029023c prāg eva hi susaṁvīto matsyasya viṣayaṁ prati 04029024a jaghanyato vayaṁ tatra yāsyāmo divasāntaram 04029024c viṣayaṁ matsyarājasya susamr̥ddhaṁ susaṁhatāḥ 04029025a te yātvā sahasā tatra virāṭanagaraṁ prati 04029025c kṣipraṁ gopān samāsādya gr̥hṇantu vipulaṁ dhanam 04029026a gavāṁ śatasahasrāṇi śrīmanti guṇavanti ca 04029026c vayam api nigr̥hṇīmo dvidhā kr̥tvā varūthinīm 04029027a sa sma gatvā yathoddiṣṭāṁ diśaṁ vahner mahīpatiḥ 04029027c ādatta gāḥ suśarmātha gharmapakṣasya saptamīm 04029028a aparaṁ divasaṁ sarve rājan saṁbhūya kauravāḥ 04029028c aṣṭamyāṁ tāny agr̥hṇanta gokulāni sahasraśaḥ 04030001 vaiśaṁpāyana uvāca 04030001a tatas teṣāṁ mahārāja tatraivāmitatejasām 04030001c chadmaliṅgapraviṣṭānāṁ pāṇḍavānāṁ mahātmanām 04030002a vyatītaḥ samayaḥ samyag vasatāṁ vai purottame 04030002c kurvatāṁ tasya karmāṇi virāṭasya mahīpateḥ 04030003a tatas trayodaśasyānte tasya varṣasya bhārata 04030003c suśarmaṇā gr̥hītaṁ tu godhanaṁ tarasā bahu 04030004a tato javena mahatā gopāḥ puram athāvrajat 04030004c apaśyan matsyarājaṁ ca rathāt praskandya kuṇḍalī 04030005a śūraiḥ parivr̥taṁ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ 04030005c sadbhiś ca mantribhiḥ sārdhaṁ pāṇḍavaiś ca nararṣabhaiḥ 04030006a taṁ sabhāyāṁ mahārājam āsīnaṁ rāṣṭravardhanam 04030006c so ’bravīd upasaṁgamya virāṭaṁ praṇatas tadā 04030007a asmān yudhi vinirjitya paribhūya sabāndhavān 04030007c gavāṁ śatasahasrāṇi trigartāḥ kālayanti te 04030007e tān parīpsa manuṣyendra mā neśuḥ paśavas tava 04030008a tac chrutvā nr̥patiḥ senāṁ matsyānāṁ samayojayat 04030008c rathanāgāśvakalilāṁ pattidhvajasamākulām 04030009a rājāno rājaputrāś ca tanutrāṇy atra bhejire 04030009c bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ 04030010a savajrāyasagarbhaṁ tu kavacaṁ taptakāñcanam 04030010c virāṭasya priyo bhrātā śatānīko ’bhyahārayat 04030011a sarvapārasavaṁ varma kalyāṇapaṭalaṁ dr̥ḍham 04030011c śatānīkād avarajo madirāśvo ’bhyahārayat 04030012a śatasūryaṁ śatāvartaṁ śatabindu śatākṣimat 04030012c abhedyakalpaṁ matsyānāṁ rājā kavacam āharat 04030013a utsedhe yasya padmāni śataṁ saugandhikāni ca 04030013c suvarṇapr̥ṣṭhaṁ sūryābhaṁ sūryadatto ’bhyahārayat 04030014a dr̥ḍham āyasagarbhaṁ tu śvetaṁ varma śatākṣimat 04030014c virāṭasya suto jyeṣṭho vīraḥ śaṅkho ’bhyahārayat 04030015a śataśaś ca tanutrāṇi yathāsvāni mahārathāḥ 04030015c yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ 04030016a sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ 04030016c pr̥thak kāñcanasaṁnāhān ratheṣv aśvān ayojayan 04030017a sūryacandrapratīkāśo rathe divye hiraṇmayaḥ 04030017c mahānubhāvo matsyasya dhvaja ucchiśriye tadā 04030018a athānyān vividhākārān dhvajān hemavibhūṣitān 04030018c yathāsvaṁ kṣatriyāḥ śūrā ratheṣu samayojayan 04030019a atha matsyo ’bravīd rājā śatānīkaṁ jaghanyajam 04030019c kaṅkaballavagopālā dāmagranthiś ca vīryavān 04030019e yudhyeyur iti me buddhir vartate nātra saṁśayaḥ 04030020a eteṣām api dīyantāṁ rathā dhvajapatākinaḥ 04030020c kavacāni vicitrāṇi dr̥ḍhāni ca mr̥dūni ca 04030020e pratimuñcantu gātreṣu dīyantām āyudhāni ca 04030021a vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ 04030021c neme jātu na yudhyerann iti me dhīyate matiḥ 04030022a etac chrutvā tu nr̥pater vākyaṁ tvaritamānasaḥ 04030022c śatānīkas tu pārthebhyo rathān rājan samādiśat 04030022e sahadevāya rājñe ca bhīmāya nakulāya ca 04030023a tān prahr̥ṣṭās tataḥ sūtā rājabhaktipuraskr̥tāḥ 04030023c nirdiṣṭān naradevena rathāñ śīghram ayojayan 04030024a kavacāni vicitrāṇi dr̥ḍhāni ca mr̥dūni ca 04030024c virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām 04030024e tāny āmucya śarīreṣu daṁśitās te paraṁtapāḥ 04030025a tarasvinaś channarūpāḥ sarve yuddhaviśāradāḥ 04030025c virāṭam anvayuḥ paścāt sahitāḥ kurupuṁgavāḥ 04030025e catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ 04030026a bhīmāś ca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ 04030026c kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ 04030027a svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ 04030027c rājānam anvayuḥ paścāc calanta iva parvatāḥ 04030028a viśāradānāṁ vaśyānāṁ hr̥ṣṭānāṁ cānuyāyinām 04030028c aṣṭau rathasahasrāṇi daśa nāgaśatāni ca 04030028e ṣaṣṭiś cāśvasahasrāṇi matsyānām abhiniryayuḥ 04030029a tad anīkaṁ virāṭasya śuśubhe bharatarṣabha 04030029c saṁprayātaṁ mahārāja ninīṣantaṁ gavāṁ padam 04030030a tad balāgryaṁ virāṭasya saṁprasthitam aśobhata 04030030c dr̥ḍhāyudhajanākīrṇaṁ gajāśvarathasaṁkulam 04031001 vaiśaṁpāyana uvāca 04031001a niryāya nagarāc chūrā vyūḍhānīkāḥ prahāriṇaḥ 04031001c trigartān aspr̥śan matsyāḥ sūrye pariṇate sati 04031002a te trigartāś ca matsyāś ca saṁrabdhā yuddhadurmadāḥ 04031002c anyonyam abhigarjanto goṣu gr̥ddhā mahābalāḥ 04031003a bhīmāś ca mattamātaṅgās tomarāṅkuśacoditāḥ 04031003c grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ 04031004a teṣāṁ samāgamo ghoras tumulo lomaharṣaṇaḥ 04031004c devāsurasamo rājann āsīt sūrye vilambati 04031005a udatiṣṭhad rajo bhaumaṁ na prajñāyata kiṁ cana 04031005c pakṣiṇaś cāpatan bhūmau sainyena rajasāvr̥tāḥ 04031006a iṣubhir vyatisaṁyadbhir ādityo ’ntaradhīyata 04031006c khadyotair iva saṁyuktam antarikṣaṁ vyarājata 04031007a rukmapr̥ṣṭhāni cāpāni vyatiṣaktāni dhanvinām 04031007c patatāṁ lokavīrāṇāṁ savyadakṣiṇam asyatām 04031008a rathā rathaiḥ samājagmuḥ pādātaiś ca padātayaḥ 04031008c sādibhiḥ sādinaś caiva gajaiś cāpi mahāgajāḥ 04031009a asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhis tomarair api 04031009c saṁrabdhāḥ samare rājan nijaghnur itaretaram 04031010a nighnantaḥ samare ’nyonyaṁ śūrāḥ parighabāhavaḥ 04031010c na śekur abhisaṁrabdhāḥ śūrān kartuṁ parāṅmukhān 04031011a kl̥ptottaroṣṭhaṁ sunasaṁ kl̥ptakeśam alaṁkr̥tam 04031011c adr̥śyata śiraś chinnaṁ rajodhvastaṁ sakuṇḍalam 04031012a adr̥śyaṁs tatra gātrāṇi śaraiś chinnāni bhāgaśaḥ 04031012c śālaskandhanikāśāni kṣatriyāṇāṁ mahāmr̥dhe 04031013a nāgabhoganikāśaiś ca bāhubhiś candanokṣitaiḥ 04031013c ākīrṇā vasudhā tatra śirobhiś ca sakuṇḍalaiḥ 04031014a upaśāmyad rajo bhaumaṁ rudhireṇa prasarpatā 04031014c kaśmalaṁ prāviśad ghoraṁ nirmaryādam avartata 04031015a śatānīkaḥ śataṁ hatvā viśālākṣaś catuḥśatam 04031015c praviṣṭau mahatīṁ senāṁ trigartānāṁ mahārathau 04031015e ārcchetāṁ bahusaṁrabdhau keśākeśi nakhānakhi 04031016a lakṣayitvā trigartānāṁ tau praviṣṭau rathavrajam 04031016c jagmatuḥ sūryadattaś ca madirāśvaś ca pr̥ṣṭhataḥ 04031017a virāṭas tatra saṁgrāme hatvā pañcaśatān rathān 04031017c hayānāṁ ca śatāny atra hatvā pañca mahārathān 04031018a caran sa vividhān mārgān ratheṣu rathayūthapaḥ 04031018c trigartānāṁ suśarmāṇam ārcchad rukmarathaṁ raṇe 04031019a tau vyāvaharatāṁ tatra mahātmānau mahābalau 04031019c anyonyam abhigarjantau goṣṭhe govr̥ṣabhāv iva 04031020a tato rathābhyāṁ rathinau vyatiyāya samantataḥ 04031020c śarān vyasr̥jatāṁ śīghraṁ toyadhārā ghanāv iva 04031021a anyonyaṁ cātisaṁrabdhau viceratur amarṣaṇau 04031021c kr̥tāstrau niśitair bāṇair asiśaktigadābhr̥tau 04031022a tato rājā suśarmāṇaṁ vivyādha daśabhiḥ śaraiḥ 04031022c pañcabhiḥ pañcabhiś cāsya vivyādha caturo hayān 04031023a tathaiva matsyarājānaṁ suśarmā yuddhadurmadaḥ 04031023c pañcāśatā śitair bāṇair vivyādha paramāstravit 04031024a tataḥ sainyaṁ samāvr̥tya matsyarājasuśarmaṇoḥ 04031024c nābhyajānaṁs tadānyonyaṁ pradoṣe rajasāvr̥te 04032001 vaiśaṁpāyana uvāca 04032001a tamasābhiplute loke rajasā caiva bhārata 04032001c vyatiṣṭhan vai muhūrtaṁ tu vyūḍhānīkāḥ prahāriṇaḥ 04032002a tato ’ndhakāraṁ praṇudann udatiṣṭhata candramāḥ 04032002c kurvāṇo vimalāṁ rātriṁ nandayan kṣatriyān yudhi 04032003a tataḥ prakāśam āsādya punar yuddham avartata 04032003c ghorarūpaṁ tatas te sma nāvekṣanta parasparam 04032004a tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā 04032004c abhyadravan matsyarājaṁ rathavrātena sarvaśaḥ 04032005a tato rathābhyāṁ praskandya bhrātarau kṣatriyarṣabhau 04032005c gadāpāṇī susaṁrabdhau samabhyadravatāṁ hayān 04032006a tathaiva teṣāṁ tu balāni tāni; kruddhāny athānyonyam abhidravanti 04032006c gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhāraiḥ 04032007a balaṁ tu matsyasya balena rājā; sarvaṁ trigartādhipatiḥ suśarmā 04032007c pramathya jitvā ca prasahya matsyaṁ; virāṭam ojasvinam abhyadhāvat 04032008a tau nihatya pr̥thag dhuryāv ubhau ca pārṣṇisārathī 04032008c virathaṁ matsyarājānaṁ jīvagrāham agr̥hṇatām 04032009a tam unmathya suśarmā tu rudatīṁ vadhukām iva 04032009c syandanaṁ svaṁ samāropya prayayau śīghravāhanaḥ 04032010a tasmin gr̥hīte virathe virāṭe balavattare 04032010c prādravanta bhayān matsyās trigartair arditā bhr̥śam 04032011a teṣu saṁtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ 04032011c abhyabhāṣan mahābāhuṁ bhīmasenam ariṁdamam 04032012a matsyarājaḥ parāmr̥ṣṭas trigartena suśarmaṇā 04032012c taṁ mokṣaya mahābāho na gacched dviṣatāṁ vaśam 04032013a uṣitāḥ smaḥ sukhaṁ sarve sarvakāmaiḥ supūjitāḥ 04032013c bhīmasena tvayā kāryā tasya vāsasya niṣkr̥tiḥ 04032014 bhīmasena uvāca 04032014a aham enaṁ paritrāsye śāsanāt tava pārthiva 04032014c paśya me sumahat karma yudhyataḥ saha śatrubhiḥ 04032015a svabāhubalam āśritya tiṣṭha tvaṁ bhrātr̥bhiḥ saha 04032015c ekāntam āśrito rājan paśya me ’dya parākramam 04032016a suskandho ’yaṁ mahāvr̥kṣo gadārūpa iva sthitaḥ 04032016c enam eva samārujya drāvayiṣyāmi śātravān 04032017 vaiśaṁpāyana uvāca 04032017a taṁ mattam iva mātaṅgaṁ vīkṣamāṇaṁ vanaspatim 04032017c abravīd bhrātaraṁ vīraṁ dharmarājo yudhiṣṭhiraḥ 04032018a mā bhīma sāhasaṁ kārṣīs tiṣṭhatv eṣa vanaspatiḥ 04032018c mā tvā vr̥kṣeṇa karmāṇi kurvāṇam atimānuṣam 04032018e janāḥ samavabudhyeran bhīmo ’yam iti bhārata 04032019a anyad evāyudhaṁ kiṁ cit pratipadyasva mānuṣam 04032019c cāpaṁ vā yadi vā śaktiṁ nistriṁśaṁ vā paraśvadham 04032020a yad eva mānuṣaṁ bhīma bhaved anyair alakṣitam 04032020c tad evāyudham ādāya mokṣayāśu mahīpatim 04032021a yamau ca cakrarakṣau te bhavitārau mahābalau 04032021c vyūhataḥ samare tāta matsyarājaṁ parīpsataḥ 04032022a tataḥ samastās te sarve turagān abhyacodayan 04032022c divyam astraṁ vikurvāṇās trigartān pratyamarṣaṇāḥ 04032023a tān nivr̥ttarathān dr̥ṣṭvā pāṇḍavān sā mahācamūḥ 04032023c vairāṭī paramakruddhā yuyudhe paramādbhutam 04032024a sahasraṁ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ 04032024c bhīmaḥ saptaśatān yodhān paralokam adarśayat 04032024e nakulaś cāpi saptaiva śatāni prāhiṇoc charaiḥ 04032025a śatāni trīṇi śūrāṇāṁ sahadevaḥ pratāpavān 04032025c yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ 04032025e bhittvā tāṁ mahatīṁ senāṁ trigartānāṁ nararṣabha 04032026a tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ 04032026c abhidrutya suśarmāṇaṁ śarair abhyatudad bhr̥śam 04032027a suśarmāpi susaṁkruddhas tvaramāṇo yudhiṣṭhiram 04032027c avidhyan navabhir bāṇaiś caturbhiś caturo hayān 04032028a tato rājann āśukārī kuntīputro vr̥kodaraḥ 04032028c samāsādya suśarmāṇam aśvān asya vyapothayat 04032029a pr̥ṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ 04032029c athāsya sārathiṁ kruddho rathopasthād apāharat 04032030a cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ 04032030c sa bhayād dvairathaṁ dr̥ṣṭvā traigartaṁ prājahat tadā 04032031a tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ 04032031c gadām asya parāmr̥śya tam evājaghnivān balī 04032031e sa cacāra gadāpāṇir vr̥ddho ’pi taruṇo yathā 04032032a bhīmas tu bhīmasaṁkāśo rathāt praskandya kuṇḍalī 04032032c trigartarājam ādatta siṁhaḥ kṣudramr̥gaṁ yathā 04032033a tasmin gr̥hīte virathe trigartānāṁ mahārathe 04032033c abhajyata balaṁ sarvaṁ traigartaṁ tadbhayāturam 04032034a nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ 04032034c avajitya suśarmāṇaṁ dhanaṁ cādāya sarvaśaḥ 04032035a svabāhubalasaṁpannā hrīniṣedhā yatavratāḥ 04032035c saṁgrāmaśiraso madhye tāṁ rātriṁ sukhino ’vasan 04032036a tato virāṭaḥ kaunteyān atimānuṣavikramān 04032036c arcayām āsa vittena mānena ca mahārathān 04032037 virāṭa uvāca 04032037a yathaiva mama ratnāni yuṣmākaṁ tāni vai tathā 04032037c kāryaṁ kuruta taiḥ sarve yathākāmaṁ yathāsukham 04032038a dadāny alaṁkr̥tāḥ kanyā vasūni vividhāni ca 04032038c manasaś cāpy abhipretaṁ yad vaḥ śatrunibarhaṇāḥ 04032039a yuṣmākaṁ vikramād adya mukto ’haṁ svastimān iha 04032039c tasmād bhavanto matsyānām īśvarāḥ sarva eva hi 04032040 vaiśaṁpāyana uvāca 04032040a tathābhivādinaṁ matsyaṁ kauraveyāḥ pr̥thak pr̥thak 04032040c ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ 04032041a pratinandāma te vākyaṁ sarvaṁ caiva viśāṁ pate 04032041c etenaiva pratītāḥ smo yat tvaṁ mukto ’dya śatrubhiḥ 04032042a athābravīt prītamanā matsyarājo yudhiṣṭhiram 04032042c punar eva mahābāhur virāṭo rājasattamaḥ 04032042e ehi tvām abhiṣekṣyāmi matsyarājo ’stu no bhavān 04032043a manasaś cāpy abhipretaṁ yat te śatrunibarhaṇa 04032043c tat te ’haṁ saṁpradāsyāmi sarvam arhati no bhavān 04032044a ratnāni gāḥ suvarṇaṁ ca maṇimuktam athāpi vā 04032044c vaiyāghrapadya viprendra sarvathaiva namo ’stu te 04032045a tvatkr̥te hy adya paśyāmi rājyam ātmānam eva ca 04032045c yataś ca jātaḥ saṁrambhaḥ sa ca śatrur vaśaṁ gataḥ 04032046a tato yudhiṣṭhiro matsyaṁ punar evābhyabhāṣata 04032046c pratinandāmi te vākyaṁ manojñaṁ matsya bhāṣase 04032047a ānr̥śaṁsyaparo nityaṁ susukhaḥ satataṁ bhava 04032047c gacchantu dūtās tvaritaṁ nagaraṁ tava pārthiva 04032047e suhr̥dāṁ priyam ākhyātuṁ ghoṣayantu ca te jayam 04032048a tatas tadvacanān matsyo dūtān rājā samādiśat 04032048c ācakṣadhvaṁ puraṁ gatvā saṁgrāme vijayaṁ mama 04032049a kumārāḥ samalaṁkr̥tya paryāgacchantu me purāt 04032049c vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṁkr̥tāḥ 04032050a te gatvā kevalāṁ rātrim atha sūryodayaṁ prati 04032050c virāṭasya purābhyāśe dūtā jayam aghoṣayan 04033001 vaiśaṁpāyana uvāca 04033001a yāte trigartaṁ matsye tu paśūṁs tān svān parīpsati 04033001c duryodhanaḥ sahāmātyo virāṭam upayād atha 04033002a bhīṣmo droṇaś ca karṇaś ca kr̥paś ca paramāstravit 04033002c drauṇiś ca saubalaś caiva tathā duḥśāsanaḥ prabhuḥ 04033003a viviṁśatir vikarṇaś ca citrasenaś ca vīryavān 04033003c durmukho duḥsahaś caiva ye caivānye mahārathāḥ 04033004a ete matsyān upāgamya virāṭasya mahīpateḥ 04033004c ghoṣān vidrāvya tarasā godhanaṁ jahrur ojasā 04033005a ṣaṣṭiṁ gavāṁ sahasrāṇi kuravaḥ kālayanti te 04033005c mahatā rathavaṁśena parivārya samantataḥ 04033006a gopālānāṁ tu ghoṣeṣu hanyatāṁ tair mahārathaiḥ 04033006c ārāvaḥ sumahān āsīt saṁprahāre bhayaṁkare 04033007a gavādhyakṣas tu saṁtrasto ratham āsthāya satvaraḥ 04033007c jagāma nagarāyaiva parikrośaṁs tadārtavat 04033008a sa praviśya puraṁ rājño nr̥paveśmābhyayāt tataḥ 04033008c avatīrya rathāt tūrṇam ākhyātuṁ praviveśa ha 04033009a dr̥ṣṭvā bhūmiṁjayaṁ nāma putraṁ matsyasya māninam 04033009c tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam 04033010a ṣaṣṭiṁ gavāṁ sahasrāṇi kuravaḥ kālayanti te 04033010c tad vijetuṁ samuttiṣṭha godhanaṁ rāṣṭravardhanam 04033011a rājaputra hitaprepsuḥ kṣipraṁ niryāhi vai svayam 04033011c tvāṁ hi matsyo mahīpālaḥ śūnyapālam ihākarot 04033012a tvayā pariṣado madhye ślāghate sa narādhipaḥ 04033012c putro mamānurūpaś ca śūraś ceti kulodvahaḥ 04033013a iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ 04033013c tasya tat satyam evāstu manuṣyendrasya bhāṣitam 04033014a āvartaya kurūñ jitvā paśūn paśumatāṁ vara 04033014c nirdahaiṣām anīkāni bhīmena śaratejasā 04033015a dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṁnataparvabhiḥ 04033015c dviṣatāṁ bhindhy anīkāni gajānām iva yūthapaḥ 04033016a pāśopadhānāṁ jyātantrīṁ cāpadaṇḍāṁ mahāsvanām 04033016c śaravarṇāṁ dhanurvīṇāṁ śatrumadhye pravādaya 04033017a śvetā rajatasaṁkāśā rathe yujyantu te hayāḥ 04033017c dhvajaṁ ca siṁhaṁ sauvarṇam ucchrayantu tavābhibhoḥ 04033018a rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā 04033018c chādayantu śarāḥ sūryaṁ rājñām āyur nirodhinaḥ 04033019a raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān 04033019c yaśo mahad avāpya tvaṁ praviśedaṁ puraṁ punaḥ 04033020a tvaṁ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ 04033020c gatimanto bhavantv adya sarve viṣayavāsinaḥ 04033021a strīmadhya uktas tenāsau tad vākyam abhayaṁkaram 04033021c antaḥpure ślāghamāna idaṁ vacanam abravīt 04034001 uttara uvāca 04034001a adyāham anugaccheyaṁ dr̥ḍhadhanvā gavāṁ padam 04034001c yadi me sārathiḥ kaś cid bhaved aśveṣu kovidaḥ 04034002a tam eva nādhigacchāmi yo me yantā bhaven naraḥ 04034002c paśyadhvaṁ sārathiṁ kṣipraṁ mama yuktaṁ prayāsyataḥ 04034003a aṣṭāviṁśatirātraṁ vā māsaṁ vā nūnam antataḥ 04034003c yat tadāsīn mahad yuddhaṁ tatra me sārathir hataḥ 04034004a sa labheyaṁ yadi tv anyaṁ hayayānavidaṁ naram 04034004c tvarāvān adya yātvāhaṁ samucchritamahādhvajam 04034005a vigāhya tat parānīkaṁ gajavājirathākulam 04034005c śastrapratāpanirvīryān kurūñ jitvānaye paśūn 04034006a duryodhanaṁ śāṁtanavaṁ karṇaṁ vaikartanaṁ kr̥pam 04034006c droṇaṁ ca saha putreṇa maheṣvāsān samāgatān 04034007a vitrāsayitvā saṁgrāme dānavān iva vajrabhr̥t 04034007c anenaiva muhūrtena punaḥ pratyānaye paśūn 04034008a śūnyam āsādya kuravaḥ prayānty ādāya godhanam 04034008c kiṁ nu śakyaṁ mayā kartuṁ yad ahaṁ tatra nābhavam 04034009a paśyeyur adya me vīryaṁ kuravas te samāgatāḥ 04034009c kiṁ nu pārtho ’rjunaḥ sākṣād ayam asmān prabādhate 04034010 vaiśaṁpāyana uvāca 04034010a tasya tad vacanaṁ strīṣu bhāṣataḥ sma punaḥ punaḥ 04034010c nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam 04034011a athainam upasaṁgamya strīmadhyāt sā tapasvinī 04034011c vrīḍamāneva śanakair idaṁ vacanam abravīt 04034012a yo ’sau br̥hadvāraṇābho yuvā supriyadarśanaḥ 04034012c br̥hannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ 04034013a dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ 04034013c dr̥ṣṭapūrvo mayā vīra carantyā pāṇḍavān prati 04034014a yadā tat pāvako dāvam adahat khāṇḍavaṁ mahat 04034014c arjunasya tadānena saṁgr̥hītā hayottamāḥ 04034015a tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ 04034015c ajayat khāṇḍavaprasthe na hi yantāsti tādr̥śaḥ 04034016a yeyaṁ kumārī suśroṇī bhaginī te yavīyasī 04034016c asyāḥ sa vacanaṁ vīra kariṣyati na saṁśayaḥ 04034017a yadi vai sārathiḥ sa syāt kurūn sarvān asaṁśayam 04034017c jitvā gāś ca samādāya dhruvam āgamanaṁ bhavet 04034018a evam uktaḥ sa sairandhryā bhaginīṁ pratyabhāṣata 04034018c gaccha tvam anavadyāṅgi tām ānaya br̥hannaḍām 04034019a sā bhrātrā preṣitā śīghram agacchan nartanāgr̥ham 04034019c yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ 04035001 vaiśaṁpāyana uvāca 04035001a sa tāṁ dr̥ṣṭvā viśālākṣīṁ rājaputrīṁ sakhīṁ sakhā 04035001c prahasann abravīd rājan kutrāgamanam ity uta 04035002a tam abravīd rājaputrī samupetya nararṣabham 04035002c praṇayaṁ bhāvayantī sma sakhīmadhya idaṁ vacaḥ 04035003a gāvo rāṣṭrasya kurubhiḥ kālyante no br̥hannaḍe 04035003c tān vijetuṁ mama bhrātā prayāsyati dhanurdharaḥ 04035004a naciraṁ ca hatas tasya saṁgrāme rathasārathiḥ 04035004c tena nāsti samaḥ sūto yo ’sya sārathyam ācaret 04035005a tasmai prayatamānāya sārathyarthaṁ br̥hannaḍe 04035005c ācacakṣe hayajñāne sairandhrī kauśalaṁ tava 04035006a sā sārathyaṁ mama bhrātuḥ kuru sādhu br̥hannaḍe 04035006c purā dūrataraṁ gāvo hriyante kurubhir hi naḥ 04035007a athaitad vacanaṁ me ’dya niyuktā na kariṣyasi 04035007c praṇayād ucyamānā tvaṁ parityakṣyāmi jīvitam 04035008a evam uktas tu suśroṇyā tayā sakhyā paraṁtapaḥ 04035008c jagāma rājaputrasya sakāśam amitaujasaḥ 04035009a taṁ sā vrajantaṁ tvaritaṁ prabhinnam iva kuñjaram 04035009c anvagacchad viśālākṣī śiśur gajavadhūr iva 04035010a dūrād eva tu taṁ prekṣya rājaputro ’bhyabhāṣata 04035010c tvayā sārathinā pārthaḥ khāṇḍave ’gnim atarpayat 04035011a pr̥thivīm ajayat kr̥tsnāṁ kuntīputro dhanaṁjayaḥ 04035011c sairandhrī tvāṁ samācaṣṭa sā hi jānāti pāṇḍavān 04035012a saṁyaccha māmakān aśvāṁs tathaiva tvaṁ br̥hannaḍe 04035012c kurubhir yotsyamānasya godhanāni parīpsataḥ 04035013a arjunasya kilāsīs tvaṁ sārathir dayitaḥ purā 04035013c tvayājayat sahāyena pr̥thivīṁ pāṇḍavarṣabhaḥ 04035014a evam uktā pratyuvāca rājaputraṁ br̥hannaḍā 04035014c kā śaktir mama sārathyaṁ kartuṁ saṁgrāmamūrdhani 04035015a gītaṁ vā yadi vā nr̥ttaṁ vāditraṁ vā pr̥thagvidham 04035015c tat kariṣyāmi bhadraṁ te sārathyaṁ tu kuto mayi 04035016 uttara uvāca 04035016a br̥hannaḍe gāyano vā nartano vā punar bhava 04035016c kṣipraṁ me ratham āsthāya nigr̥hṇīṣva hayottamān 04035017 vaiśaṁpāyana uvāca 04035017a sa tatra narmasaṁyuktam akarot pāṇḍavo bahu 04035017c uttarāyāḥ pramukhataḥ sarvaṁ jānann ariṁdama 04035018a ūrdhvam utkṣipya kavacaṁ śarīre pratyamuñcata 04035018c kumāryas tatra taṁ dr̥ṣṭvā prāhasan pr̥thulocanāḥ 04035019a sa tu dr̥ṣṭvā vimuhyantaṁ svayam evottaras tataḥ 04035019c kavacena mahārheṇa samanahyad br̥hannaḍām 04035020a sa bibhrat kavacaṁ cāgryaṁ svayam apy aṁśumatprabham 04035020c dhvajaṁ ca siṁham ucchritya sārathye samakalpayat 04035021a dhanūṁṣi ca mahārhāṇi bāṇāṁś ca rucirān bahūn 04035021c ādāya prayayau vīraḥ sa br̥hannaḍasārathiḥ 04035022a athottarā ca kanyāś ca sakhyas tām abruvaṁs tadā 04035022c br̥hannaḍe ānayethā vāsāṁsi rucirāṇi naḥ 04035023a pāñcālikārthaṁ sūkṣmāṇi citrāṇi vividhāni ca 04035023c vijitya saṁgrāmagatān bhīṣmadroṇamukhān kurūn 04035024a atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ 04035024c pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ 04035025a yady uttaro ’yaṁ saṁgrāme vijeṣyati mahārathān 04035025c athāhariṣye vāsāṁsi divyāni rucirāṇi ca 04035026a evam uktvā tu bībhatsus tataḥ prācodayad dhayān 04035026c kurūn abhimukhāñ śūro nānādhvajapatākinaḥ 04036001 vaiśaṁpāyana uvāca 04036001a sa rājadhānyā niryāya vairāṭiḥ pr̥thivīṁjayaḥ 04036001c prayāhīty abravīt sūtaṁ yatra te kuravo gatāḥ 04036002a samavetān kurūn yāvaj jigīṣūn avajitya vai 04036002c gāś caiṣāṁ kṣipram ādāya punar āyāmi svaṁ puram 04036003a tatas tāṁś codayām āsa sadaśvān pāṇḍunandanaḥ 04036003c te hayā narasiṁhena coditā vātaraṁhasaḥ 04036003e ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ 04036004a nātidūram atho yātvā matsyaputradhanaṁjayau 04036004c avekṣetām amitraghnau kurūṇāṁ balināṁ balam 04036004e śmaśānam abhito gatvā āsasāda kurūn atha 04036005a tad anīkaṁ mahat teṣāṁ vibabhau sāgarasvanam 04036005c sarpamāṇam ivākāśe vanaṁ bahulapādapam 04036006a dadr̥śe pārthivo reṇur janitas tena sarpatā 04036006c dr̥ṣṭipraṇāśo bhūtānāṁ divaspr̥ṅ narasattama 04036007a tad anīkaṁ mahad dr̥ṣṭvā gajāśvarathasaṁkulam 04036007c karṇaduryodhanakr̥pair guptaṁ śāṁtanavena ca 04036008a droṇena ca saputreṇa maheṣvāsena dhīmatā 04036008c hr̥ṣṭaromā bhayodvignaḥ pārthaṁ vairāṭir abravīt 04036009a notsahe kurubhir yoddhuṁ romaharṣaṁ hi paśya me 04036009c bahupravīram atyugraṁ devair api durāsadam 04036009e pratiyoddhuṁ na śakṣyāmi kurusainyam anantakam 04036010a nāśaṁse bhāratīṁ senāṁ praveṣṭuṁ bhīmakārmukām 04036010c rathanāgāśvakalilāṁ pattidhvajasamākulām 04036010e dr̥ṣṭvaiva hi parān ājāv ātmā pravyathatīva me 04036011a yatra droṇaś ca bhīṣmaś ca kr̥paḥ karṇo viviṁśatiḥ 04036011c aśvatthāmā vikarṇaś ca somadatto ’tha bāhlikaḥ 04036012a duryodhanas tathā vīro rājā ca rathināṁ varaḥ 04036012c dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ 04036013a dr̥ṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ 04036013c hr̥ṣitāni ca romāṇi kaśmalaṁ cāgataṁ mama 04036014 vaiśaṁpāyana uvāca 04036014a aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ 04036014c paridevayate mandaḥ sakāśe savyasācinaḥ 04036015a trigartān me pitā yātaḥ śūnye saṁpraṇidhāya mām 04036015c sarvāṁ senām upādāya na me santīha sainikāḥ 04036016a so ’ham eko bahūn bālaḥ kr̥tāstrān akr̥taśramaḥ 04036016c pratiyoddhuṁ na śakṣyāmi nivartasva br̥hannaḍe 04036017 arjuna uvāca 04036017a bhayena dīnarūpo ’si dviṣatāṁ harṣavardhanaḥ 04036017c na ca tāvat kr̥taṁ kiṁ cit paraiḥ karma raṇājire 04036018a svayam eva ca mām āttha vaha māṁ kauravān prati 04036018c so ’haṁ tvāṁ tatra neṣyāmi yatraite bahulā dhvajāḥ 04036019a madhyam āmiṣagr̥dhrāṇāṁ kurūṇām ātatāyinām 04036019c neṣyāmi tvāṁ mahābāho pr̥thivyām api yudhyatām 04036020a tathā strīṣu pratiśrutya pauruṣaṁ puruṣeṣu ca 04036020c katthamāno ’bhiniryāya kimarthaṁ na yuyutsase 04036021a na ced vijitya gās tās tvaṁ gr̥hān vai pratiyāsyasi 04036021c prahasiṣyanti vīra tvāṁ narā nāryaś ca saṁgatāḥ 04036022a aham apy atra sairandhryā stutaḥ sārathyakarmaṇi 04036022c na hi śakṣyāmy anirjitya gāḥ prayātuṁ puraṁ prati 04036023a stotreṇa caiva sairandhryās tava vākyena tena ca 04036023c kathaṁ na yudhyeyam ahaṁ kurūn sarvān sthiro bhava 04036024 uttara uvāca 04036024a kāmaṁ harantu matsyānāṁ bhūyāṁsaṁ kuravo dhanam 04036024c prahasantu ca māṁ nāryo narā vāpi br̥hannaḍe 04036025 vaiśaṁpāyana uvāca 04036025a ity uktvā prādravad bhīto rathāt praskandya kuṇḍalī 04036025c tyaktvā mānaṁ sa mandātmā visr̥jya saśaraṁ dhanuḥ 04036026 br̥hannaḍovāca 04036026a naiṣa pūrvaiḥ smr̥to dharmaḥ kṣatriyasya palāyanam 04036026c śreyas te maraṇaṁ yuddhe na bhītasya palāyanam 04036027 vaiśaṁpāyana uvāca 04036027a evam uktvā tu kaunteyaḥ so ’vaplutya rathottamāt 04036027c tam anvadhāvad dhāvantaṁ rājaputraṁ dhanaṁjayaḥ 04036027e dīrghāṁ veṇīṁ vidhunvānaḥ sādhu rakte ca vāsasī 04036028a vidhūya veṇīṁ dhāvantam ajānanto ’rjunaṁ tadā 04036028c sainikāḥ prāhasan ke cit tathārūpam avekṣya tam 04036029a taṁ śīghram abhidhāvantaṁ saṁprekṣya kuravo ’bruvan 04036029c ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ 04036030a kiṁ cid asya yathā puṁsaḥ kiṁ cid asya yathā striyaḥ 04036030c sārūpyam arjunasyeva klībarūpaṁ bibharti ca 04036031a tad evaitac chirogrīvaṁ tau bāhū parighopamau 04036031c tadvad evāsya vikrāntaṁ nāyam anyo dhanaṁjayāt 04036032a amareṣv iva devendro mānuṣeṣu dhanaṁjayaḥ 04036032c ekaḥ ko ’smān upāyāyād anyo loke dhanaṁjayāt 04036033a ekaḥ putro virāṭasya śūnye saṁnihitaḥ pure 04036033c sa eṣa kila niryāto bālabhāvān na pauruṣāt 04036034a satreṇa nūnaṁ channaṁ hi carantaṁ pārtham arjunam 04036034c uttaraḥ sārathiṁ kr̥tvā niryāto nagarād bahiḥ 04036035a sa no manye dhvajān dr̥ṣṭvā bhīta eṣa palāyati 04036035c taṁ nūnam eṣa dhāvantaṁ jighr̥kṣati dhanaṁjayaḥ 04036036a iti sma kuravaḥ sarve vimr̥śantaḥ pr̥thak pr̥thak 04036036c na ca vyavasituṁ kiṁ cid uttaraṁ śaknuvanti te 04036036e channaṁ tathā taṁ satreṇa pāṇḍavaṁ prekṣya bhārata 04036037a uttaraṁ tu pradhāvantam anudrutya dhanaṁjayaḥ 04036037c gatvā padaśataṁ tūrṇaṁ keśapakṣe parāmr̥śat 04036038a so ’rjunena parāmr̥ṣṭaḥ paryadevayad ārtavat 04036038c bahulaṁ kr̥paṇaṁ caiva virāṭasya sutas tadā 04036039a śātakumbhasya śuddhasya śataṁ niṣkān dadāmi te 04036039c maṇīn aṣṭau ca vaiḍūryān hemabaddhān mahāprabhān 04036040a hemadaṇḍapraticchannaṁ rathaṁ yuktaṁ ca suvrajaiḥ 04036040c mattāṁś ca daśa mātaṅgān muñca māṁ tvaṁ br̥hannaḍe 04036041 vaiśaṁpāyana uvāca 04036041a evamādīni vākyāni vilapantam acetasam 04036041c prahasya puruṣavyāghro rathasyāntikam ānayat 04036042a athainam abravīt pārtho bhayārtaṁ naṣṭacetasam 04036042c yadi notsahase yoddhuṁ śatrubhiḥ śatrukarśana 04036042e ehi me tvaṁ hayān yaccha yudhyamānasya śatrubhiḥ 04036043a prayāhy etad rathānīkaṁ madbāhubalarakṣitaḥ 04036043c apradhr̥ṣyatamaṁ ghoraṁ guptaṁ vīrair mahārathaiḥ 04036044a mā bhais tvaṁ rājaputrāgrya kṣatriyo ’si paraṁtapa 04036044c ahaṁ vai kurubhir yotsyāmy avajeṣyāmi te paśūn 04036045a praviśyaitad rathānīkam apradhr̥ṣyaṁ durāsadam 04036045c yantā bhūs tvaṁ naraśreṣṭha yotsye ’haṁ kurubhiḥ saha 04036046a evaṁ bruvāṇo bībhatsur vairāṭim aparājitaḥ 04036046c samāśvāsya muhūrtaṁ tam uttaraṁ bharatarṣabha 04036047a tata enaṁ viceṣṭantam akāmaṁ bhayapīḍitam 04036047c ratham āropayām āsa pārthaḥ praharatāṁ varaḥ 04037001 vaiśaṁpāyana uvāca 04037001a taṁ dr̥ṣṭvā klībaveṣeṇa rathasthaṁ narapuṁgavam 04037001c śamīm abhimukhaṁ yāntaṁ ratham āropya cottaram 04037002a bhīṣmadroṇamukhās tatra kurūṇāṁ rathasattamāḥ 04037002c vitrastamanasaḥ sarve dhanaṁjayakr̥tād bhayāt 04037003a tān avekṣya hatotsāhān utpātān api cādbhutān 04037003c guruḥ śastrabhr̥tāṁ śreṣṭho bhāradvājo ’bhyabhāṣata 04037004a calāś ca vātāḥ saṁvānti rūkṣāḥ paruṣaniḥsvanāḥ 04037004c bhasmavarṇaprakāśena tamasā saṁvr̥taṁ nabhaḥ 04037005a rūkṣavarṇāś ca jaladā dr̥śyante ’dbhutadarśanāḥ 04037005c niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca 04037006a śivāś ca vinadanty etā dīptāyāṁ diśi dāruṇāḥ 04037006c hayāś cāśrūṇi muñcanti dhvajāḥ kampanty akampitāḥ 04037007a yādr̥śāny atra rūpāṇi saṁdr̥śyante bahūny api 04037007c yattā bhavantas tiṣṭhantu syād yuddhaṁ samupasthitam 04037008a rakṣadhvam api cātmānaṁ vyūhadhvaṁ vāhinīm api 04037008c vaiśasaṁ ca pratīkṣadhvaṁ rakṣadhvaṁ cāpi godhanam 04037009a eṣa vīro maheṣvāsaḥ sarvaśastrabhr̥tāṁ varaḥ 04037009c āgataḥ klībaveṣeṇa pārtho nāsty atra saṁśayaḥ 04037010a sa eṣa pārtho vikrāntaḥ savyasācī paraṁtapaḥ 04037010c nāyuddhena nivarteta sarvair api marudgaṇaiḥ 04037011a kleśitaś ca vane śūro vāsavena ca śikṣitaḥ 04037011c amarṣavaśam āpanno yotsyate nātra saṁśayaḥ 04037012a nehāsya pratiyoddhāram ahaṁ paśyāmi kauravāḥ 04037012c mahādevo ’pi pārthena śrūyate yudhi toṣitaḥ 04037013 karṇa uvāca 04037013a sadā bhavān phalgunasya guṇair asmān vikatthase 04037013c na cārjunaḥ kalā pūrṇā mama duryodhanasya vā 04037014 duryodhana uvāca 04037014a yady eṣa pārtho rādheya kr̥taṁ kāryaṁ bhaven mama 04037014c jñātāḥ punaś cariṣyanti dvādaśānyān hi vatsarān 04037015a athaiṣa kaś cid evānyaḥ klībaveṣeṇa mānavaḥ 04037015c śarair enaṁ suniśitaiḥ pātayiṣyāmi bhūtale 04037016 vaiśaṁpāyana uvāca 04037016a tasmin bruvati tad vākyaṁ dhārtarāṣṭre paraṁtape 04037016c bhīṣmo droṇaḥ kr̥po drauṇiḥ pauruṣaṁ tad apūjayan 04038001 vaiśaṁpāyana uvāca 04038001a tāṁ śamīm upasaṁgamya pārtho vairāṭim abravīt 04038001c sukumāraṁ samājñātaṁ saṁgrāme nātikovidam 04038002a samādiṣṭo mayā kṣipraṁ dhanūṁṣy avaharottara 04038002c nemāni hi tvadīyāni soḍhuṁ śakṣyanti me balam 04038003a bhāraṁ vāpi guruṁ hartuṁ kuñjaraṁ vā pramarditum 04038003c mama vā bāhuvikṣepaṁ śatrūn iha vijeṣyataḥ 04038004a tasmād bhūmiṁjayāroha śamīm etāṁ palāśinīm 04038004c asyāṁ hi pāṇḍuputrāṇāṁ dhanūṁṣi nihitāny uta 04038005a yudhiṣṭhirasya bhīmasya bībhatsor yamayos tathā 04038005c dhvajāḥ śarāś ca śūrāṇāṁ divyāni kavacāni ca 04038006a atra caitan mahāvīryaṁ dhanuḥ pārthasya gāṇḍivam 04038006c ekaṁ śatasahasreṇa saṁmitaṁ rāṣṭravardhanam 04038007a vyāyāmasaham atyarthaṁ tr̥ṇarājasamaṁ mahat 04038007c sarvāyudhamahāmātraṁ śatrusaṁbādhakārakam 04038008a suvarṇavikr̥taṁ divyaṁ ślakṣṇam āyatam avraṇam 04038008c alaṁ bhāraṁ guruṁ voḍhuṁ dāruṇaṁ cārudarśanam 04038008e tādr̥śāny eva sarvāṇi balavanti dr̥ḍhāni ca 04038009 uttara uvāca 04038009a asmin vr̥kṣe kilodbaddhaṁ śarīram iti naḥ śrutam 04038009c tad ahaṁ rājaputraḥ san spr̥śeyaṁ pāṇinā katham 04038010a naivaṁvidhaṁ mayā yuktam ālabdhuṁ kṣatrayoninā 04038010c mahatā rājaputreṇa mantrayajñavidā satā 04038011a spr̥ṣṭavantaṁ śarīraṁ māṁ śavavāham ivāśucim 04038011c kathaṁ vā vyavahāryaṁ vai kurvīthās tvaṁ br̥hannaḍe 04038012 br̥hannaḍovāca 04038012a vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi 04038012c dhanūṁṣy etāni mā bhais tvaṁ śarīraṁ nātra vidyate 04038013a dāyādaṁ matsyarājasya kule jātaṁ manasvinam 04038013c kathaṁ tvā ninditaṁ karma kārayeyaṁ nr̥pātmaja 04038014 vaiśaṁpāyana uvāca 04038014a evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī 04038014c āruroha śamīvr̥kṣaṁ vairāṭir avaśas tadā 04038015a tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṁjayaḥ 04038015c pariveṣṭanam eteṣāṁ kṣipraṁ caiva vyapānuda 04038016a tathā saṁnahanāny eṣāṁ parimucya samantataḥ 04038016c apaśyad gāṇḍivaṁ tatra caturbhir aparaiḥ saha 04038017a teṣāṁ vimucyamānānāṁ dhanuṣām arkavarcasām 04038017c viniśceruḥ prabhā divyā grahāṇām udayeṣv iva 04038018a sa teṣāṁ rūpam ālokya bhoginām iva jr̥mbhatām 04038018c hr̥ṣṭaromā bhayodvignaḥ kṣaṇena samapadyata 04038019a saṁspr̥śya tāni cāpāni bhānumanti br̥hanti ca 04038019c vairāṭir arjunaṁ rājann idaṁ vacanam abravīt 04038020 uttara uvāca 04038020a bindavo jātarūpasya śataṁ yasmin nipātitāḥ 04038020c sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam 04038021a vāraṇā yasya sauvarṇāḥ pr̥ṣṭhe bhāsanti daṁśitāḥ 04038021c supārśvaṁ sugrahaṁ caiva kasyaitad dhanuruttamam 04038022a tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ 04038022c pr̥ṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam 04038023a sūryā yatra ca sauvarṇās trayo bhāsanti daṁśitāḥ 04038023c tejasā prajvalanto hi kasyaitad dhanur uttamam 04038024a śālabhā yatra sauvarṇās tapanīyavicitritāḥ 04038024c suvarṇamaṇicitraṁ ca kasyaitad dhanur uttamam 04038025a ime ca kasya nārācāḥ sahasrā lomavāhinaḥ 04038025c samantāt kaladhautāgrā upāsaṅge hiraṇmaye 04038026a vipāṭhāḥ pr̥thavaḥ kasya gārdhrapatrāḥ śilāśitāḥ 04038026c hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ 04038027a kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ 04038027c varāhakarṇavyāmiśraḥ śarān dhārayate daśa 04038028a kasyeme pr̥thavo dīrghāḥ sarvapāraśavāḥ śarāḥ 04038028c śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ 04038029a kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ 04038029c uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ 04038030a kasyāyaṁ sāyako dīrghaḥ śilīpr̥ṣṭhaḥ śilīmukhaḥ 04038030c vaiyāghrakośe nihito hemacitratsarur mahān 04038031a suphalaś citrakośaś ca kiṅkiṇīsāyako mahān 04038031c kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ 04038032a kasyāyaṁ vimalaḥ khaḍgo gavye kośe samarpitaḥ 04038032c hematsarur anādhr̥ṣyo naiṣadhyo bhārasādhanaḥ 04038033a kasya pāñcanakhe kośe sāyako hemavigrahaḥ 04038033c pramāṇarūpasaṁpannaḥ pīta ākāśasaṁnibhaḥ 04038034a kasya hemamaye kośe sutapte pāvakaprabhe 04038034c nistriṁśo ’yaṁ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ 04038035a nirdiśasva yathātattvaṁ mayā pr̥ṣṭā br̥hannaḍe 04038035c vismayo me paro jāto dr̥ṣṭvā sarvam idaṁ mahat 04038036 br̥hannaḍovāca 04038036a yan māṁ pūrvam ihāpr̥cchaḥ śatrusenānibarhaṇam 04038036c gāṇḍīvam etat pārthasya lokeṣu viditaṁ dhanuḥ 04038037a sarvāyudhamahāmātraṁ śātakumbhapariṣkr̥tam 04038037c etat tad arjunasyāsīd gāṇḍīvaṁ paramāyudham 04038038a yat tac chatasahasreṇa saṁmitaṁ rāṣṭravardhanam 04038038c yena devān manuṣyāṁś ca pārtho viṣahate mr̥dhe 04038039a devadānavagandharvaiḥ pūjitaṁ śāśvatīḥ samāḥ 04038039c etad varṣasahasraṁ tu brahmā pūrvam adhārayat 04038040a tato ’nantaram evātha prajāpatir adhārayat 04038040c trīṇi pañcaśataṁ caiva śakro ’śīti ca pañca ca 04038041a somaḥ pañcaśataṁ rājā tathaiva varuṇaḥ śatam 04038041c pārthaḥ pañca ca ṣaṣṭiṁ ca varṣāṇi śvetavāhanaḥ 04038042a mahāvīryaṁ mahad divyam etat tad dhanur uttamam 04038042c pūjitaṁ suramartyeṣu bibharti paramaṁ vapuḥ 04038043a supārśvaṁ bhīmasenasya jātarūpagrahaṁ dhanuḥ 04038043c yena pārtho ’jayat kr̥tsnāṁ diśaṁ prācīṁ paraṁtapaḥ 04038044a indragopakacitraṁ ca yad etac cāruvigraham 04038044c rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam 04038045a sūryā yasmiṁs tu sauvarṇāḥ prabhāsante prabhāsinaḥ 04038045c tejasā prajvalanto vai nakulasyaitad āyudham 04038046a śalabhā yatra sauvarṇās tapanīyavicitritāḥ 04038046c etan mādrīsutasyāpi sahadevasya kārmukam 04038047a ye tv ime kṣurasaṁkāśāḥ sahasrā lomavāhinaḥ 04038047c ete ’rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ 04038048a ete jvalantaḥ saṁgrāme tejasā śīghragāminaḥ 04038048c bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn 04038049a ye ceme pr̥thavo dīrghāś candrabimbārdhadarśanāḥ 04038049c ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ 04038050a hāridravarṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ 04038050c nakulasya kalāpo ’yaṁ pañcaśārdūlalakṣaṇaḥ 04038051a yenāsau vyajayat kr̥tsnāṁ pratīcīṁ diśam āhave 04038051c kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmataḥ 04038052a ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ 04038052c ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ 04038053a ye tv ime niśitāḥ pītāḥ pr̥thavo dīrghavāsasaḥ 04038053c hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ 04038054a yas tv ayaṁ sāyako dīrghaḥ śilīpr̥ṣṭhaḥ śilīmukhaḥ 04038054c arjunasyaiṣa saṁgrāme gurubhārasaho dr̥ḍhaḥ 04038055a vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ 04038055c gurubhārasaho divyaḥ śātravāṇāṁ bhayaṁkaraḥ 04038056a suphalaś citrakośaś ca hematsarur anuttamaḥ 04038056c nistriṁśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ 04038057a yas tu pāñcanakhe kośe nihitaś citrasevane 04038057c nakulasyaiṣa nistriṁśo gurubhārasaho dr̥ḍhaḥ 04038058a yas tv ayaṁ vimalaḥ khaḍgo gavye kośe samarpitaḥ 04038058c sahadevasya viddhy enaṁ sarvabhārasahaṁ dr̥ḍham 04039001 uttara uvāca 04039001a suvarṇavikr̥tānīmāny āyudhāni mahātmanām 04039001c rucirāṇi prakāśante pārthānām āśukāriṇām 04039002a kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ 04039002c nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ 04039003a sarva eva mahātmānaḥ sarvāmitravināśanāḥ 04039003c rājyam akṣaiḥ parākīrya na śrūyante kadā cana 04039004a draupadī kva ca pāñcālī strīratnam iti viśrutā 04039004c jitān akṣais tadā kr̥ṣṇā tān evānvagamad vanam 04039005 arjuna uvāca 04039005a aham asmy arjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ 04039005c ballavo bhīmasenas tu pitus te rasapācakaḥ 04039006a aśvabandho ’tha nakulaḥ sahadevas tu gokule 04039006c sairandhrīṁ draupadīṁ viddhi yatkr̥te kīcakā hatāḥ 04039007 uttara uvāca 04039007a daśa pārthasya nāmāni yāni pūrvaṁ śrutāni me 04039007c prabrūyās tāni yadi me śraddadhyāṁ sarvam eva te 04039008 arjuna uvāca 04039008a hanta te ’haṁ samācakṣe daśa nāmāni yāni me 04039008c arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ 04039008e bībhatsur vijayaḥ kr̥ṣṇaḥ savyasācī dhanaṁjayaḥ 04039009 uttara uvāca 04039009a kenāsi vijayo nāma kenāsi śvetavāhanaḥ 04039009c kirīṭī nāma kenāsi savyasācī kathaṁ bhavān 04039010a arjunaḥ phalguno jiṣṇuḥ kr̥ṣṇo bībhatsur eva ca 04039010c dhanaṁjayaś ca kenāsi prabrūhi mama tattvataḥ 04039010e śrutā me tasya vīrasya kevalā nāmahetavaḥ 04039011 arjuna uvāca 04039011a sarvāñ janapadāñ jitvā vittam ācchidya kevalam 04039011c madhye dhanasya tiṣṭhāmi tenāhur māṁ dhanaṁjayam 04039012a abhiprayāmi saṁgrāme yad ahaṁ yuddhadurmadān 04039012c nājitvā vinivartāmi tena māṁ vijayaṁ viduḥ 04039013a śvetāḥ kāñcanasaṁnāhā rathe yujyanti me hayāḥ 04039013c saṁgrāme yudhyamānasya tenāhaṁ śvetavāhanaḥ 04039014a uttarābhyāṁ ca pūrvābhyāṁ phalgunībhyām ahaṁ divā 04039014c jāto himavataḥ pr̥ṣṭhe tena māṁ phalgunaṁ viduḥ 04039015a purā śakreṇa me dattaṁ yudhyato dānavarṣabhaiḥ 04039015c kirīṭaṁ mūrdhni sūryābhaṁ tena māhuḥ kirīṭinam 04039016a na kuryāṁ karma bībhatsaṁ yudhyamānaḥ kathaṁ cana 04039016c tena devamanuṣyeṣu bībhatsur iti māṁ viduḥ 04039017a ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe 04039017c tena devamanuṣyeṣu savyasācīti māṁ viduḥ 04039018a pr̥thivyāṁ caturantāyāṁ varṇo me durlabhaḥ samaḥ 04039018c karomi karma śuklaṁ ca tena mām arjunaṁ viduḥ 04039019a ahaṁ durāpo durdharṣo damanaḥ pākaśāsaniḥ 04039019c tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ 04039020a kr̥ṣṇa ity eva daśamaṁ nāma cakre pitā mama 04039020c kr̥ṣṇāvadātasya sataḥ priyatvād bālakasya vai 04039021 vaiśaṁpāyana uvāca 04039021a tataḥ pārthaṁ sa vairāṭir abhyavādayad antikāt 04039021c ahaṁ bhūmiṁjayo nāma nāmnāham api cottaraḥ 04039022a diṣṭyā tvāṁ pārtha paśyāmi svāgataṁ te dhanaṁjaya 04039022c lohitākṣa mahābāho nāgarājakaropama 04039022e yad ajñānād avocaṁ tvāṁ kṣantum arhasi tan mama 04039023a yatas tvayā kr̥taṁ pūrvaṁ vicitraṁ karma duṣkaram 04039023c ato bhayaṁ vyatītaṁ me prītiś ca paramā tvayi 04040001 uttara uvāca 04040001a āsthāya vipulaṁ vīra rathaṁ sārathinā mayā 04040001c katamaṁ yāsyase ’nīkam ukto yāsyāmy ahaṁ tvayā 04040002 arjuna uvāca 04040002a prīto ’smi puruṣavyāghra na bhayaṁ vidyate tava 04040002c sarvān nudāmi te śatrūn raṇe raṇaviśārada 04040003a svastho bhava mahābuddhe paśya māṁ śatrubhiḥ saha 04040003c yudhyamānaṁ vimarde ’smin kurvāṇaṁ bhairavaṁ mahat 04040004a etān sarvān upāsaṅgān kṣipraṁ badhnīhi me rathe 04040004c etaṁ cāhara nistriṁśaṁ jātarūpapariṣkr̥tam 04040004e ahaṁ vai kurubhir yotsyāmy avajeṣyāmi te paśūn 04040005a saṁkalpapakṣavikṣepaṁ bāhuprākāratoraṇam 04040005c tridaṇḍatūṇasaṁbādham anekadhvajasaṁkulam 04040006a jyākṣepaṇaṁ krodhakr̥taṁ nemīninadadundubhi 04040006c nagaraṁ te mayā guptaṁ rathopasthaṁ bhaviṣyati 04040007a adhiṣṭhito mayā saṁkhye ratho gāṇḍīvadhanvanā 04040007c ajeyaḥ śatrusainyānāṁ vairāṭe vyetu te bhayam 04040008 uttara uvāca 04040008a bibhemi nāham eteṣāṁ jānāmi tvāṁ sthiraṁ yudhi 04040008c keśavenāpi saṁgrāme sākṣād indreṇa vā samam 04040009a idaṁ tu cintayann eva parimuhyāmi kevalam 04040009c niścayaṁ cāpi durmedhā na gacchāmi kathaṁ cana 04040010a evaṁ vīrāṅgarūpasya lakṣaṇair ucitasya ca 04040010c kena karmavipākena klībatvam idam āgatam 04040011a manye tvāṁ klībaveṣeṇa carantaṁ śūlapāṇinam 04040011c gandharvarājapratimaṁ devaṁ vāpi śatakratum 04040012 arjuna uvāca 04040012a bhrātur niyogāj jyeṣṭhasya saṁvatsaram idaṁ vratam 04040012c carāmi brahmacaryaṁ vai satyam etad bravīmi te 04040013a nāsmi klībo mahābāho paravān dharmasaṁyutaḥ 04040013c samāptavratam uttīrṇaṁ viddhi māṁ tvaṁ nr̥pātmaja 04040014 uttara uvāca 04040014a paramo ’nugraho me ’dya yat pratarko na me vr̥thā 04040014c na hīdr̥śāḥ klībarūpā bhavantīha narottamāḥ 04040015a sahāyavān asmi raṇe yudhyeyam amarair api 04040015c sādhvasaṁ tat pranaṣṭaṁ me kiṁ karomi bravīhi me 04040016a ahaṁ te saṁgrahīṣyāmi hayāñ śatrurathārujaḥ 04040016c śikṣito hy asmi sārathye tīrthataḥ puruṣarṣabha 04040017a dāruko vāsudevasya yathā śakrasya mātaliḥ 04040017c tathā māṁ viddhi sārathye śikṣitaṁ narapuṁgava 04040018a yasya yāte na paśyanti bhūmau prāptaṁ padaṁ padam 04040018c dakṣiṇaṁ yo dhuraṁ yuktaḥ sugrīvasadr̥śo hayaḥ 04040019a yo ’yaṁ dhuraṁ dhuryavaro vāmaṁ vahati śobhanaḥ 04040019c taṁ manye meghapuṣpasya javena sadr̥śaṁ hayam 04040020a yo ’yaṁ kāñcanasaṁnāhaḥ pārṣṇiṁ vahati śobhanaḥ 04040020c vāmaṁ sainyasya manye taṁ javena balavattaram 04040021a yo ’yaṁ vahati te pārṣṇiṁ dakṣiṇām añcitodyataḥ 04040021c balāhakād api mataḥ sa jave vīryavattaraḥ 04040022a tvām evāyaṁ ratho voḍhuṁ saṁgrāme ’rhati dhanvinam 04040022c tvaṁ cemaṁ ratham āsthāya yoddhum arho mato mama 04040023 vaiśaṁpāyana uvāca 04040023a tato nirmucya bāhubhyāṁ valayāni sa vīryavān 04040023c citre dundubhisaṁnāde pratyamuñcat tale śubhe 04040024a kr̥ṣṇān bhaṅgīmataḥ keśāñ śvetenodgrathya vāsasā 04040024c adhijyaṁ tarasā kr̥tvā gāṇḍīvaṁ vyākṣipad dhanuḥ 04040025a tasya vikṣipyamāṇasya dhanuṣo ’bhūn mahāsvanaḥ 04040025c yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ 04040026a sanirghātābhavad bhūmir dikṣu vāyur vavau bhr̥śam 04040026c bhrāntadvijaṁ khaṁ tadāsīt prakampitamahādrumam 04040027a taṁ śabdaṁ kuravo ’jānan visphoṭam aśaner iva 04040027c yad arjuno dhanuḥśreṣṭhaṁ bāhubhyām ākṣipad rathe 04041001 vaiśaṁpāyana uvāca 04041001a uttaraṁ sārathiṁ kr̥tvā śamīṁ kr̥tvā pradakṣiṇam 04041001c āyudhaṁ sarvam ādāya tataḥ prāyād dhanaṁjayaḥ 04041002a dhvajaṁ siṁhaṁ rathāt tasmād apanīya mahārathaḥ 04041002c praṇidhāya śamīmūle prāyād uttarasārathiḥ 04041003a daivīṁ māyāṁ rathe yuktvā vihitāṁ viśvakarmaṇā 04041003c kāñcanaṁ siṁhalāṅgūlaṁ dhvajaṁ vānaralakṣaṇam 04041004a manasā cintayām āsa prasādaṁ pāvakasya ca 04041004c sa ca tac cintitaṁ jñātvā dhvaje bhūtāny acodayat 04041005a sapatākaṁ vicitrāṅgaṁ sopāsaṅgaṁ mahārathaḥ 04041005c ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ 04041006a baddhāsiḥ satanutrāṇaḥ pragr̥hītaśarāsanaḥ 04041006c tataḥ prāyād udīcīṁ sa kapipravaraketanaḥ 04041007a svanavantaṁ mahāśaṅkhaṁ balavān arimardanaḥ 04041007c prādhamad balam āsthāya dviṣatāṁ lomaharṣaṇam 04041008a tatas te javanā dhuryā jānubhyām agaman mahīm 04041008c uttaraś cāpi saṁtrasto rathopastha upāviśat 04041009a saṁsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ 04041009c uttaraṁ ca pariṣvajya samāśvāsayad arjunaḥ 04041010a mā bhais tvaṁ rājaputrāgrya kṣatriyo ’si paraṁtapa 04041010c kathaṁ puruṣaśārdūla śatrumadhye viṣīdasi 04041011a śrutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ 04041011c kuñjarāṇāṁ ca nadatāṁ vyūḍhānīkeṣu tiṣṭhatām 04041012a sa tvaṁ katham ihānena śaṅkhaśabdena bhīṣitaḥ 04041012c viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākr̥to yathā 04041013 uttara uvāca 04041013a śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ 04041013c kuñjarāṇāṁ ca ninadā vyūḍhānīkeṣu tiṣṭhatām 04041014a naivaṁvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ 04041014c dhvajasya cāpi rūpaṁ me dr̥ṣṭapūrvaṁ na hīdr̥śam 04041014e dhanuṣaś caiva nirghoṣaḥ śrutapūrvo na me kva cit 04041015a asya śaṅkhasya śabdena dhanuṣo nisvanena ca 04041015c rathasya ca ninādena mano muhyati me bhr̥śam 04041016a vyākulāś ca diśaḥ sarvā hr̥dayaṁ vyathatīva me 04041016c dhvajena pihitāḥ sarvā diśo na pratibhānti me 04041016e gāṇḍīvasya ca śabdena karṇau me badhirīkr̥tau 04041017 arjuna uvāca 04041017a ekānte ratham āsthāya padbhyāṁ tvam avapīḍaya 04041017c dr̥ḍhaṁ ca raśmīn saṁyaccha śaṅkhaṁ dhmāsyāmy ahaṁ punaḥ 04041018 vaiśaṁpāyana uvāca 04041018a tasya śaṅkhasya śabdena rathanemisvanena ca 04041018c gāṇḍīvasya ca ghoṣeṇa pr̥thivī samakampata 04041019 droṇa uvāca 04041019a yathā rathasya nirghoṣo yathā śaṅkha udīryate 04041019c kampate ca yathā bhūmir naiṣo ’nyaḥ savyasācinaḥ 04041020a śastrāṇi na prakāśante na prahr̥ṣyanti vājinaḥ 04041020c agnayaś ca na bhāsante samiddhās tan na śobhanam 04041021a praty ādityaṁ ca naḥ sarve mr̥gā ghorapravādinaḥ 04041021c dhvajeṣu ca nilīyante vāyasās tan na śobhanam 04041021e śakunāś cāpasavyā no vedayanti mahad bhayam 04041022a gomāyur eṣa senāyā ruvan madhye ’nudhāvati 04041022c anāhataś ca niṣkrānto mahad vedayate bhayam 04041022e bhavatāṁ romakūpāṇi prahr̥ṣṭāny upalakṣaye 04041023a parābhūtā ca vaḥ senā na kaś cid yoddhum icchati 04041023c vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ 04041023e gāḥ saṁprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ 04042001 vaiśaṁpāyana uvāca 04042001a atha duryodhano rājā samare bhīṣmam abravīt 04042001c droṇaṁ ca rathaśārdūlaṁ kr̥paṁ ca sumahāratham 04042002a ukto ’yam artha ācāryo mayā karṇena cāsakr̥t 04042002c punar eva ca vakṣyāmi na hi tr̥pyāmi taṁ bruvan 04042003a parājitair hi vastavyaṁ taiś ca dvādaśa vatsarān 04042003c vane janapade ’jñātair eṣa eva paṇo hi naḥ 04042004a teṣāṁ na tāvan nirvr̥ttaṁ vartate tu trayodaśam 04042004c ajñātavāsaṁ bībhatsur athāsmābhiḥ samāgataḥ 04042005a anivr̥tte tu nirvāse yadi bībhatsur āgataḥ 04042005c punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ 04042006a lobhād vā te na jānīyur asmān vā moha āviśat 04042006c hīnātiriktam eteṣāṁ bhīṣmo veditum arhati 04042007a arthānāṁ tu punar dvaidhe nityaṁ bhavati saṁśayaḥ 04042007c anyathā cintito hy arthaḥ punar bhavati cānyathā 04042008a uttaraṁ mārgamāṇānāṁ matsyasenāṁ yuyutsatām 04042008c yadi bībhatsur āyātas teṣāṁ kaḥ syāt parāṅmukhaḥ 04042009a trigartānāṁ vayaṁ hetor matsyān yoddhum ihāgatāḥ 04042009c matsyānāṁ viprakārāṁs te bahūn asmān akīrtayan 04042010a teṣāṁ bhayābhipannānāṁ tad asmābhiḥ pratiśrutam 04042010c prathamaṁ tair grahītavyaṁ matsyānāṁ godhanaṁ mahat 04042011a saptamīm aparāhṇe vai tathā nas taiḥ samāhitam 04042011c aṣṭamyāṁ punar asmābhir ādityasyodayaṁ prati 04042012a te vā gāvo na paśyanti yadi va syuḥ parājitāḥ 04042012c asmān vāpy atisaṁdhāya kuryur matsyena saṁgatam 04042013a atha vā tān upāyāto matsyo jānapadaiḥ saha 04042013c sarvayā senayā sārdham asmān yoddhum upāgataḥ 04042014a teṣām eva mahāvīryaḥ kaś cid eva puraḥsaraḥ 04042014c asmāñ jetum ihāyāto matsyo vāpi svayaṁ bhavet 04042015a yady eṣa rājā matsyānāṁ yadi bībhatsur āgataḥ 04042015c sarvair yoddhavyam asmābhir iti naḥ samayaḥ kr̥taḥ 04042016a atha kasmāt sthitā hy ete ratheṣu rathasattamāḥ 04042016c bhīṣmo droṇaḥ kr̥paś caiva vikarṇo drauṇir eva ca 04042017a saṁbhrāntamanasaḥ sarve kāle hy asmin mahārathāḥ 04042017c nānyatra yuddhāc chreyo ’sti tathātmā praṇidhīyatām 04042018a ācchinne godhane ’smākam api devena vajriṇā 04042018c yamena vāpi saṁgrāme ko hāstinapuraṁ vrajet 04042019a śarair abhipraṇunnānāṁ bhagnānāṁ gahane vane 04042019c ko hi jīvet padātīnāṁ bhaved aśveṣu saṁśayaḥ 04042019e ācāryaṁ pr̥ṣṭhataḥ kr̥tvā tathā nītir vidhīyatām 04042020a jānāti hi mataṁ teṣām atas trāsayatīva naḥ 04042020c arjunenāsya saṁprītim adhikām upalakṣaye 04042021a tathā hi dr̥ṣṭvā bībhatsum upāyāntaṁ praśaṁsati 04042021c yathā senā na bhajyeta tathā nītir vidhīyatām 04042022a adeśikā mahāraṇye grīṣme śatruvaśaṁ gatā 04042022c yathā na vibhramet senā tathā nītir vidhīyatām 04042023a aśvānāṁ heṣitaṁ śrutvā kā praśaṁsā bhavet pare 04042023c sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ 04042024a sadā ca vāyavo vānti nityaṁ varṣati vāsavaḥ 04042024c stanayitnoś ca nirghoṣaḥ śrūyate bahuśas tathā 04042025a kim atra kāryaṁ pārthasya kathaṁ vā sa praśasyate 04042025c anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt 04042026a ācāryā vai kāruṇikāḥ prājñāś cāpāyadarśinaḥ 04042026c naite mahābhaye prāpte saṁpraṣṭavyāḥ kathaṁ cana 04042027a prāsādeṣu vicitreṣu goṣṭhīṣv āvasatheṣu ca 04042027c kathā vicitrāḥ kurvāṇāḥ paṇḍitās tatra śobhanāḥ 04042028a bahūny āścaryarūpāṇi kurvanto janasaṁsadi 04042028c iṣvastre cārusaṁdhāne paṇḍitās tatra śobhanāḥ 04042029a pareṣāṁ vivarajñāne manuṣyācariteṣu ca 04042029c annasaṁskāradoṣeṣu paṇḍitās tatra śobhanāḥ 04042030a paṇḍitān pr̥ṣṭhataḥ kr̥tvā pareṣāṁ guṇavādinaḥ 04042030c vidhīyatāṁ tathā nītir yathā vadhyeta vai paraḥ 04042031a gāvaś caiva pratiṣṭhantāṁ senāṁ vyūhantu māciram 04042031c ārakṣāś ca vidhīyantāṁ yatra yotsyāmahe parān 04043001 karṇa uvāca 04043001a sarvān āyuṣmato bhītān saṁtrastān iva lakṣaye 04043001c ayuddhamanasaś caiva sarvāṁś caivānavasthitān 04043002a yady eṣa rājā matsyānāṁ yadi bībhatsur āgataḥ 04043002c aham āvārayiṣyāmi veleva makarālayam 04043003a mama cāpapramuktānāṁ śarāṇāṁ nataparvaṇām 04043003c nāvr̥ttir gacchatām asti sarpāṇām iva sarpatām 04043004a rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā 04043004c chādayantu śarāḥ pārthaṁ śalabhā iva pādapam 04043005a śarāṇāṁ puṅkhasaktānāṁ maurvyābhihatayā dr̥ḍham 04043005c śrūyatāṁ talayoḥ śabdo bheryor āhatayor iva 04043006a samāhito hi bībhatsur varṣāṇy aṣṭau ca pañca ca 04043006c jātasnehaś ca yuddhasya mayi saṁprahariṣyati 04043007a pātrībhūtaś ca kaunteyo brāhmaṇo guṇavān iva 04043007c śaraughān pratigr̥hṇātu mayā muktān sahasraśaḥ 04043008a eṣa caiva maheṣvāsas triṣu lokeṣu viśrutaḥ 04043008c ahaṁ cāpi kuruśreṣṭhā arjunān nāvaraḥ kva cit 04043009a itaś cetaś ca nirmuktaiḥ kāñcanair gārdhravājitaiḥ 04043009c dr̥śyatām adya vai vyoma khadyotair iva saṁvr̥tam 04043010a adyāham r̥ṇam akṣayyaṁ purā vācā pratiśrutam 04043010c dhārtarāṣṭrasya dāsyāmi nihatya samare ’rjunam 04043011a antarā chidyamānānāṁ puṅkhānāṁ vyatiśīryatām 04043011c śalabhānām ivākāśe pracāraḥ saṁpradr̥śyatām 04043012a indrāśanisamasparśaṁ mahendrasamatejasam 04043012c ardayiṣyāmy ahaṁ pārtham ulkābhir iva kuñjaram 04043013a tam agnim iva durdharṣam asiśaktiśarendhanam 04043013c pāṇḍavāgnim ahaṁ dīptaṁ pradahantam ivāhitān 04043014a aśvavegapurovāto rathaughastanayitnumān 04043014c śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam 04043015a matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ 04043015c śarāḥ samabhisarpantu valmīkam iva pannagāḥ 04043016a jāmadagnyān mayā hy astraṁ yat prāptam r̥ṣisattamāt 04043016c tad upāśritya vīryaṁ ca yudhyeyam api vāsavam 04043017a dhvajāgre vānaras tiṣṭhan bhallena nihato mayā 04043017c adyaiva patatāṁ bhūmau vinadan bhairavān ravān 04043018a śatror mayābhipannānāṁ bhūtānāṁ dhvajavāsinām 04043018c diśaḥ pratiṣṭhamānānām astu śabdo divaṁ gataḥ 04043019a adya duryodhanasyāhaṁ śalyaṁ hr̥di cirasthitam 04043019c samūlam uddhariṣyāmi bībhatsuṁ pātayan rathāt 04043020a hatāśvaṁ virathaṁ pārthaṁ pauruṣe paryavasthitam 04043020c niḥśvasantaṁ yathā nāgam adya paśyantu kauravāḥ 04043021a kāmaṁ gacchantu kuravo dhanam ādāya kevalam 04043021c ratheṣu vāpi tiṣṭhanto yuddhaṁ paśyantu māmakam 04044001 kr̥pa uvāca 04044001a sadaiva tava rādheya yuddhe krūratarā matiḥ 04044001c nārthānāṁ prakr̥tiṁ vettha nānubandham avekṣase 04044002a nayā hi bahavaḥ santi śāstrāṇy āśritya cintitāḥ 04044002c teṣāṁ yuddhaṁ tu pāpiṣṭhaṁ vedayanti purāvidaḥ 04044003a deśakālena saṁyuktaṁ yuddhaṁ vijayadaṁ bhavet 04044003c hīnakālaṁ tad eveha phalavan na bhavaty uta 04044003e deśe kāle ca vikrāntaṁ kalyāṇāya vidhīyate 04044004a ānukūlyena kāryāṇām antaraṁ saṁvidhīyatām 04044004c bhāraṁ hi rathakārasya na vyavasyanti paṇḍitāḥ 04044005a paricintya tu pārthena saṁnipāto na naḥ kṣamaḥ 04044005c ekaḥ kurūn abhyarakṣad ekaś cāgnim atarpayat 04044006a ekaś ca pañca varṣāṇi brahmacaryam adhārayat 04044006c ekaḥ subhadrām āropya dvairathe kr̥ṣṇam āhvayat 04044006e asminn eva vane kr̥ṣṇo hr̥tāṁ kr̥ṣṇām avājayat 04044007a ekaś ca pañca varṣāṇi śakrād astrāṇy aśikṣata 04044007c ekaḥ sāṁyaminīṁ jitvā kurūṇām akarod yaśaḥ 04044008a eko gandharvarājānaṁ citrasenam ariṁdamaḥ 04044008c vijigye tarasā saṁkhye senāṁ cāsya sudurjayām 04044009a tathā nivātakavacāḥ kālakhañjāś ca dānavāḥ 04044009c daivatair apy avadhyās te ekena yudhi pātitāḥ 04044010a ekena hi tvayā karṇa kiṁ nāmeha kr̥taṁ purā 04044010c ekaikena yathā teṣāṁ bhūmipālā vaśīkr̥tāḥ 04044011a indro ’pi hi na pārthena saṁyuge yoddhum arhati 04044011c yas tenāśaṁsate yoddhuṁ kartavyaṁ tasya bheṣajam 04044012a āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam 04044012c avimr̥śya pradeśinyā daṁṣṭrām ādātum icchasi 04044013a atha vā kuñjaraṁ mattam eka eva caran vane 04044013c anaṅkuśaṁ samāruhya nagaraṁ gantum icchasi 04044014a samiddhaṁ pāvakaṁ vāpi ghr̥tamedovasāhutam 04044014c ghr̥tāktaś cīravāsās tvaṁ madhyenottartum icchasi 04044015a ātmānaṁ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām 04044015c samudraṁ pratared dorbhyāṁ tatra kiṁ nāma pauruṣam 04044016a akr̥tāstraḥ kr̥tāstraṁ vai balavantaṁ sudurbalaḥ 04044016c tādr̥śaṁ karṇa yaḥ pārthaṁ yoddhum icchet sa durmatiḥ 04044017a asmābhir eṣa nikr̥to varṣāṇīha trayodaśa 04044017c siṁhaḥ pāśavinirmukto na naḥ śeṣaṁ kariṣyati 04044018a ekānte pārtham āsīnaṁ kūpe ’gnim iva saṁvr̥tam 04044018c ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam 04044019a saha yudhyāmahe pārtham āgataṁ yuddhadurmadam 04044019c sainyās tiṣṭhantu saṁnaddhā vyūḍhānīkāḥ prahāriṇaḥ 04044020a droṇo duryodhano bhīṣmo bhavān drauṇis tathā vayam 04044020c sarve yudhyāmahe pārthaṁ karṇa mā sāhasaṁ kr̥thāḥ 04044021a vayaṁ vyavasitaṁ pārthaṁ vajrapāṇim ivodyatam 04044021c ṣaḍ rathāḥ pratiyudhyema tiṣṭhema yadi saṁhatāḥ 04044022a vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ 04044022c yudhyāmahe ’rjunaṁ saṁkhye dānavā vāsavaṁ yathā 04045001 aśvatthāmovāca 04045001a na ca tāvaj jitā gāvo na ca sīmāntaraṁ gatāḥ 04045001c na hāstinapuraṁ prāptās tvaṁ ca karṇa vikatthase 04045002a saṁgrāmān subahūñ jitvā labdhvā ca vipulaṁ dhanam 04045002c vijitya ca parāṁ bhūmiṁ nāhuḥ kiṁ cana pauruṣam 04045003a pacaty agnir avākyas tu tūṣṇīṁ bhāti divākaraḥ 04045003c tūṣṇīṁ dhārayate lokān vasudhā sacarācarān 04045004a cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ 04045004c dhanaṁ yair adhigantavyaṁ yac ca kurvan na duṣyati 04045005a adhītya brāhmaṇo vedān yājayeta yajeta ca 04045005c kṣatriyo dhanur āśritya yajetaiva na yājayet 04045005e vaiśyo ’dhigamya dravyāṇi brahmakarmāṇi kārayet 04045006a vartamānā yathāśāstraṁ prāpya cāpi mahīm imām 04045006c sat kurvanti mahābhāgā gurūn suviguṇān api 04045007a prāpya dyūtena ko rājyaṁ kṣatriyas toṣṭum arhati 04045007c tathā nr̥śaṁsarūpeṇa yathānyaḥ prākr̥to janaḥ 04045008a tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ 04045008c nikr̥tyā vañcanāyogaiś caran vaitaṁsiko yathā 04045009a katamad dvairathaṁ yuddhaṁ yatrājaiṣīr dhanaṁjayam 04045009c nakulaṁ sahadevaṁ ca dhanaṁ yeṣāṁ tvayā hr̥tam 04045010a yudhiṣṭhiro jitaḥ kasmin bhīmaś ca balināṁ varaḥ 04045010c indraprasthaṁ tvayā kasmin saṁgrāme nirjitaṁ purā 04045011a tathaiva katamaṁ yuddhaṁ yasmin kr̥ṣṇā jitā tvayā 04045011c ekavastrā sabhāṁ nītā duṣṭakarman rajasvalā 04045012a mūlam eṣāṁ mahat kr̥ttaṁ sārārthī candanaṁ yathā 04045012c karma kārayithāḥ śūra tatra kiṁ viduro ’bravīt 04045013a yathāśakti manuṣyāṇāṁ śamam ālakṣayāmahe 04045013c anyeṣāṁ caiva sattvānām api kīṭapipīlike 04045014a draupadyās taṁ parikleśaṁ na kṣantuṁ pāṇḍavo ’rhati 04045014c duḥkhāya dhārtarāṣṭrāṇāṁ prādurbhūto dhanaṁjayaḥ 04045015a tvaṁ punaḥ paṇḍito bhūtvā vācaṁ vaktum ihecchasi 04045015c vairāntakaraṇo jiṣṇur na naḥ śeṣaṁ kariṣyati 04045016a naiṣa devān na gandharvān nāsurān na ca rākṣasān 04045016c bhayād iha na yudhyeta kuntīputro dhanaṁjayaḥ 04045017a yaṁ yam eṣo ’bhisaṁkruddhaḥ saṁgrāme ’bhipatiṣyati 04045017c vr̥kṣaṁ garuḍavegena vinihatya tam eṣyati 04045018a tvatto viśiṣṭaṁ vīryeṇa dhanuṣy amararāṭsamam 04045018c vāsudevasamaṁ yuddhe taṁ pārthaṁ ko na pūjayet 04045019a daivaṁ daivena yudhyeta mānuṣeṇa ca mānuṣam 04045019c astreṇāstraṁ samāhanyāt ko ’rjunena samaḥ pumān 04045020a putrād anantaraḥ śiṣya iti dharmavido viduḥ 04045020c etenāpi nimittena priyo droṇasya pāṇḍavaḥ 04045021a yathā tvam akaror dyūtam indraprasthaṁ yathāharaḥ 04045021c yathānaiṣīḥ sabhāṁ kr̥ṣṇāṁ tathā yudhyasva pāṇḍavam 04045022a ayaṁ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ 04045022c durdyūtadevī gāndhāraḥ śakunir yudhyatām iha 04045023a nākṣān kṣipati gāṇḍīvaṁ na kr̥taṁ dvāparaṁ na ca 04045023c jvalato niśitān bāṇāṁs tīkṣṇān kṣipati gāṇḍivam 04045024a na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ 04045024c antareṣv avatiṣṭhanti girīṇām api dāraṇāḥ 04045025a antakaḥ śamano mr̥tyus tathāgnir vaḍavāmukhaḥ 04045025c kuryur ete kva cic cheṣaṁ na tu kruddho dhanaṁjayaḥ 04045026a yudhyatāṁ kāmam ācāryo nāhaṁ yotsye dhanaṁjayam 04045026c matsyo hy asmābhir āyodhyo yady āgacched gavāṁ padam 04046001 bhīṣma uvāca 04046001a sādhu paśyati vai droṇaḥ kr̥paḥ sādhv anupaśyati 04046001c karṇas tu kṣatradharmeṇa yathāvad yoddhum icchati 04046002a ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā 04046002c deśakālau tu saṁprekṣya yoddhavyam iti me matiḥ 04046003a yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ 04046003c katham abhyudaye teṣāṁ na pramuhyeta paṇḍitaḥ 04046004a svārthe sarve vimuhyanti ye ’pi dharmavido janāḥ 04046004c tasmād rājan bravīmy eṣa vākyaṁ te yadi rocate 04046005a karṇo yad abhyavocan nas tejaḥsaṁjananāya tat 04046005c ācāryaputraḥ kṣamatāṁ mahat kāryam upasthitam 04046006a nāyaṁ kālo virodhasya kaunteye samupasthite 04046006c kṣantavyaṁ bhavatā sarvam ācāryeṇa kr̥peṇa ca 04046007a bhavatāṁ hi kr̥tāstratvaṁ yathāditye prabhā tathā 04046007c yathā candramaso lakṣma sarvathā nāpakr̥ṣyate 04046007e evaṁ bhavatsu brāhmaṇyaṁ brahmāstraṁ ca pratiṣṭhitam 04046008a catvāra ekato vedāḥ kṣātram ekatra dr̥śyate 04046008c naitat samastam ubhayaṁ kasmiṁś cid anuśuśrumaḥ 04046009a anyatra bhāratācāryāt saputrād iti me matiḥ 04046009c brahmāstraṁ caiva vedāś ca naitad anyatra dr̥śyate 04046010a ācāryaputraḥ kṣamatāṁ nāyaṁ kālaḥ svabhedane 04046010c sarve saṁhatya yudhyāmaḥ pākaśāsanim āgatam 04046011a balasya vyasanānīha yāny uktāni manīṣibhiḥ 04046011c mukhyo bhedo hi teṣāṁ vai pāpiṣṭho viduṣāṁ mataḥ 04046012 aśvatthāmovāca 04046012a ācārya eva kṣamatāṁ śāntir atra vidhīyatām 04046012c abhiṣajyamāne hi gurau tadvr̥ttaṁ roṣakāritam 04046013 vaiśaṁpāyana uvāca 04046013a tato duryodhano droṇaṁ kṣamayām āsa bhārata 04046013c saha karṇena bhīṣmeṇa kr̥peṇa ca mahātmanā 04046014 droṇa uvāca 04046014a yad eva prathamaṁ vākyaṁ bhīṣmaḥ śāṁtanavo ’bravīt 04046014c tenaivāhaṁ prasanno vai param atra vidhīyatām 04046015a yathā duryodhane ’yatte nāgaḥ spr̥śati sainikān 04046015c sāhasād yadi vā mohāt tathā nītir vidhīyatām 04046016a vanavāse hy anirvr̥tte darśayen na dhanaṁjayaḥ 04046016c dhanaṁ vālabhamāno ’tra nādya naḥ kṣantum arhati 04046017a yathā nāyaṁ samāyujyād dhārtarāṣṭrān kathaṁ cana 04046017c yathā ca na parājayyāt tathā nītir vidhīyatām 04046018a uktaṁ duryodhanenāpi purastād vākyam īdr̥śam 04046018c tad anusmr̥tya gāṅgeya yathāvad vaktum arhasi 04047001 bhīṣma uvāca 04047001a kalāṁśās tāta yujyante muhūrtāś ca dināni ca 04047001c ardhamāsāś ca māsāś ca nakṣatrāṇi grahās tathā 04047002a r̥tavaś cāpi yujyante tathā saṁvatsarā api 04047002c evaṁ kālavibhāgena kālacakraṁ pravartate 04047003a teṣāṁ kālātirekeṇa jyotiṣāṁ ca vyatikramāt 04047003c pañcame pañcame varṣe dvau māsāv upajāyataḥ 04047004a teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ 04047004c trayodaśānāṁ varṣāṇām iti me vartate matiḥ 04047005a sarvaṁ yathāvac caritaṁ yad yad ebhiḥ pariśrutam 04047005c evam etad dhruvaṁ jñātvā tato bībhatsur āgataḥ 04047006a sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ 04047006c yeṣāṁ yudhiṣṭhiro rājā kasmād dharme ’parādhnuyuḥ 04047007a alubdhāś caiva kaunteyāḥ kr̥tavantaś ca duṣkaram 04047007c na cāpi kevalaṁ rājyam iccheyus te ’nupāyataḥ 04047008a tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ 04047008c dharmapāśanibaddhās tu na celuḥ kṣatriyavratāt 04047009a yac cānr̥ta iti khyāyed yac ca gacchet parābhavam 04047009c vr̥ṇuyur maraṇaṁ pārthā nānr̥tatvaṁ kathaṁ cana 04047010a prāpte tu kāle prāptavyaṁ notsr̥jeyur nararṣabhāḥ 04047010c api vajrabhr̥tā guptaṁ tathāvīryā hi pāṇḍavāḥ 04047011a pratiyudhyāma samare sarvaśastrabhr̥tāṁ varam 04047011c tasmād yad atra kalyāṇaṁ loke sadbhir anuṣṭhitam 04047011e tat saṁvidhīyatāṁ kṣipraṁ mā no hy artho ’tigāt parān 04047012a na hi paśyāmi saṁgrāme kadā cid api kaurava 04047012c ekāntasiddhiṁ rājendra saṁprāptaś ca dhanaṁjayaḥ 04047013a saṁpravr̥tte tu saṁgrāme bhāvābhāvau jayājayau 04047013c avaśyam ekaṁ spr̥śato dr̥ṣṭam etad asaṁśayam 04047014a tasmād yuddhāvacarikaṁ karma vā dharmasaṁhitam 04047014c kriyatām āśu rājendra saṁprāpto hi dhanaṁjayaḥ 04047015 duryodhana uvāca 04047015a nāhaṁ rājyaṁ pradāsyāmi pāṇḍavānāṁ pitāmaha 04047015c yuddhāvacārikaṁ yat tu tac chīghraṁ saṁvidhīyatām 04047016 bhīṣma uvāca 04047016a atra yā māmakī buddhiḥ śrūyatāṁ yadi rocate 04047016c kṣipraṁ balacaturbhāgaṁ gr̥hya gaccha puraṁ prati 04047016e tato ’paraś caturbhāgo gāḥ samādāya gacchatu 04047017a vayaṁ tv ardhena sainyena pratiyotsyāma pāṇḍavam 04047017c matsyaṁ vā punar āyātam atha vāpi śatakratum 04047018a ācāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ 04047018c kr̥paḥ śāradvato dhīmān pārśvaṁ rakṣatu dakṣiṇam 04047019a agrataḥ sūtaputras tu karṇas tiṣṭhatu daṁśitaḥ 04047019c ahaṁ sarvasya sainyasya paścāt sthāsyāmi pālayan 04048001 vaiśaṁpāyana uvāca 04048001a tathā vyūḍheṣv anīkeṣu kauraveyair mahārathaiḥ 04048001c upāyād arjunas tūrṇaṁ rathaghoṣeṇa nādayan 04048002a dadr̥śus te dhvajāgraṁ vai śuśruvuś ca rathasvanam 04048002c dodhūyamānasya bhr̥śaṁ gāṇḍīvasya ca nisvanam 04048003a tatas tat sarvam ālokya droṇo vacanam abravīt 04048003c mahāratham anuprāptaṁ dr̥ṣṭvā gāṇḍīvadhanvinam 04048004a etad dhvajāgraṁ pārthasya dūrataḥ saṁprakāśate 04048004c eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ 04048005a eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut 04048005c utkarṣati dhanuḥśreṣṭhaṁ gāṇḍīvam aśanisvanam 04048006a imau hi bāṇau sahitau pādayor me vyavasthitau 04048006c aparau cāpy atikrāntau karṇau saṁspr̥śya me śarau 04048007a niruṣya hi vane vāsaṁ kr̥tvā karmātimānuṣam 04048007c abhivādayate pārthaḥ śrotre ca paripr̥cchati 04048008 arjuna uvāca 04048008a iṣupāte ca senāyā hayān saṁyaccha sārathe 04048008c yāvat samīkṣe sainye ’smin kvāsau kurukulādhamaḥ 04048009a sarvān anyān anādr̥tya dr̥ṣṭvā tam atimāninam 04048009c tasya mūrdhni patiṣyāmi tata ete parājitāḥ 04048010a eṣa vyavasthito droṇo drauṇiś ca tadanantaram 04048010c bhīṣmaḥ kr̥paś ca karṇaś ca maheṣvāsā vyavasthitāḥ 04048011a rājānaṁ nātra paśyāmi gāḥ samādāya gacchati 04048011c dakṣiṇaṁ mārgam āsthāya śaṅke jīvaparāyaṇaḥ 04048012a utsr̥jyaitad rathānīkaṁ gaccha yatra suyodhanaḥ 04048012c tatraiva yotsye vairāṭe nāsti yuddhaṁ nirāmiṣam 04048012e taṁ jitvā vinivartiṣye gāḥ samādāya vai punaḥ 04048013 vaiśaṁpāyana uvāca 04048013a evam uktaḥ sa vairāṭir hayān saṁyamya yatnataḥ 04048013c niyamya ca tato raśmīn yatra te kurupuṁgavāḥ 04048013e acodayat tato vāhān yato duryodhanas tataḥ 04048014a utsr̥jya rathavaṁśaṁ tu prayāte śvetavāhane 04048014c abhiprāyaṁ viditvāsya droṇo vacanam abravīt 04048015a naiṣo ’ntareṇa rājānaṁ bībhatsuḥ sthātum icchati 04048015c tasya pārṣṇiṁ grahīṣyāmo javenābhiprayāsyataḥ 04048016a na hy enam abhisaṁkruddham eko yudhyeta saṁyuge 04048016c anyo devāt sahasrākṣāt kr̥ṣṇād vā devakīsutāt 04048017a kiṁ no gāvaḥ kariṣyanti dhanaṁ vā vipulaṁ tathā 04048017c duryodhanaḥ pārthajale purā naur iva majjati 04048018a tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ 04048018c śalabhair iva tāṁ senāṁ śaraiḥ śīghram avākirat 04048019a kīryamāṇāḥ śaraughais tu yodhās te pārthacoditaiḥ 04048019c nāpaśyan nāvr̥tāṁ bhūmim antarikṣaṁ ca patribhiḥ 04048020a teṣāṁ nātmanino yuddhe nāpayāne ’bhavan matiḥ 04048020c śīghratvam eva pārthasya pūjayanti sma cetasā 04048021a tataḥ śaṅkhaṁ pradadhmau sa dviṣatāṁ lomaharṣaṇam 04048021c visphārya ca dhanuḥśreṣṭhaṁ dhvaje bhūtāny acodayat 04048022a tasya śaṅkhasya śabdena rathanemisvanena ca 04048022c amānuṣāṇāṁ teṣāṁ ca bhūtānāṁ dhvajavāsinām 04048023a ūrdhvaṁ pucchān vidhunvānā rebhamāṇāḥ samantataḥ 04048023c gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām 04049001 vaiśaṁpāyana uvāca 04049001a sa śatrusenāṁ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ 04049001c duryodhanāyābhimukhaṁ prayāto; bhūyo ’rjunaḥ priyam ājau cikīrṣan 04049002a goṣu prayātāsu javena matsyān; kirīṭinaṁ kr̥takāryaṁ ca matvā 04049002c duryodhanāyābhimukhaṁ prayāntaṁ; kurupravīrāḥ sahasābhipetuḥ 04049003a teṣām anīkāni bahūni gāḍhaṁ; vyūḍhāni dr̥ṣṭvā bahuladhvajāni 04049003c matsyasya putraṁ dviṣatāṁ nihantā; vairāṭim āmantrya tato ’bhyuvāca 04049004a etena tūrṇaṁ pratipādayemāñ; śvetān hayān kāñcanaraśmiyoktrān 04049004c javena sarveṇa kuru prayatnam; āsādayaitad rathasiṁhavr̥ndam 04049005a gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ 04049005c tam eva māṁ prāpaya rājaputra; duryodhanāpāśrayajātadarpam 04049006a sa tair hayair vātajavair br̥hadbhiḥ; putro virāṭasya suvarṇakakṣyaiḥ 04049006c vidhvaṁsayaṁs tadrathinām anīkaṁ; tato ’vahat pāṇḍavam ājimadhye 04049007a taṁ citraseno viśikhair vipāṭhaiḥ; saṁgrāmajic chatrusaho jayaś ca 04049007c pratyudyayur bhāratam āpatantaṁ; mahārathāḥ karṇam abhīpsamānāḥ 04049008a tataḥ sa teṣāṁ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ 04049008c vrātān rathānām adahat sa manyur; vanaṁ yathāgniḥ kurupuṁgavānām 04049009a tasmiṁs tu yuddhe tumule pravr̥tte; pārthaṁ vikarṇo ’tirathaṁ rathena 04049009c vipāṭhavarṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda 04049010a tato vikarṇasya dhanur vikr̥ṣya; jāmbūnadāgryopacitaṁ dr̥ḍhajyam 04049010c apātayad dhvajam asya pramathya; chinnadhvajaḥ so ’py apayāj javena 04049011a taṁ śātravāṇāṁ gaṇabādhitāraṁ; karmāṇi kurvāṇam amānuṣāṇi 04049011c śatruṁtapaḥ kopam amr̥ṣyamāṇaḥ; samarpayat kūrmanakhena pārtham 04049012a sa tena rājñātirathena viddho; vigāhamāno dhvajinīṁ kurūṇām 04049012c śatruṁtapaṁ pañcabhir āśu viddhvā; tato ’sya sūtaṁ daśabhir jaghāna 04049013a tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena 04049013c gatāsur ājau nipapāta bhūmau; nago nagāgrād iva vātarugṇaḥ 04049014a ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ 04049014c cakampire vātavaśena kāle; prakampitānīva mahāvanāni 04049015a hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ 04049015c vasupradā vāsavatulyavīryāḥ; parājitā vāsavajena saṁkhye 04049015e suvarṇakārṣṇāyasavarmanaddhā; nāgā yathā haimavatāḥ pravr̥ddhāḥ 04049016a tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ 04049016c cacāra saṁkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte 04049017a prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe 04049017c tathā sapatnān vikiran kirīṭī; cacāra saṁkhye ’tiratho rathena 04049018a śoṇāśvavāhasya hayān nihatya; vaikartanabhrātur adīnasattvaḥ 04049018c ekena saṁgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī 04049019a tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ 04049019c pragr̥hya dantāv iva nāgarājo; maharṣabhaṁ vyāghra ivābhyadhāvat 04049020a sa pāṇḍavaṁ dvādaśabhiḥ pr̥ṣatkair; vaikartanaḥ śīghram upājaghāna 04049020c vivyādha gātreṣu hayāṁś ca sarvān; virāṭaputraṁ ca śarair nijaghne 04049021a sa hastinevābhihato gajendraḥ; pragr̥hya bhallān niśitān niṣaṅgāt 04049021c ākarṇapūrṇaṁ ca dhanur vikr̥ṣya; vivyādha bāṇair atha sūtaputram 04049022a athāsya bāhūruśirolalāṭaṁ; grīvāṁ rathāṅgāni parāvamardī 04049022c sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśaiḥ 04049023a sa pārthamuktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī 04049023c vihāya saṁgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍavabāṇataptaḥ 04050001 vaiśaṁpāyana uvāca 04050001a apayāte tu rādheye duryodhanapurogamāḥ 04050001c anīkena yathāsvena śarair ārcchanta pāṇḍavam 04050002a bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ 04050002c abhiyānīyam ājñāya vairāṭir idam abravīt 04050003a āsthāya ruciraṁ jiṣṇo rathaṁ sārathinā mayā 04050003c katamad yāsyase ’nīkam ukto yāsyāmy ahaṁ tvayā 04050004 arjuna uvāca 04050004a lohitākṣam ariṣṭaṁ yaṁ vaiyāghram anupaśyasi 04050004c nīlāṁ patākām āśritya rathe tiṣṭhantam uttara 04050005a kr̥pasyaitad rathānīkaṁ prāpayasvaitad eva mām 04050005c etasya darśayiṣyāmi śīghrāstraṁ dr̥ḍhadhanvinaḥ 04050006a kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ 04050006c ācārya eṣa vai droṇaḥ sarvaśastrabhr̥tāṁ varaḥ 04050007a suprasannamanā vīra kuruṣvainaṁ pradakṣiṇam 04050007c atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ 04050008a yadi me prathamaṁ droṇaḥ śarīre prahariṣyati 04050008c tato ’sya prahariṣyāmi nāsya kopo bhaviṣyati 04050009a asyāvidūre tu dhanur dhvajāgre yasya dr̥śyate 04050009c ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ 04050010a sadā mamaiṣa mānyaś ca sarvaśastrabhr̥tām api 04050010c etasya tvaṁ rathaṁ prāpya nivartethāḥ punaḥ punaḥ 04050011a ya eṣa tu rathānīke suvarṇakavacāvr̥taḥ 04050011c senāgryeṇa tr̥tīyena vyavahāryeṇa tiṣṭhati 04050012a yasya nāgo dhvajāgre vai hemaketanasaṁśritaḥ 04050012c dhr̥tarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ 04050013a etasyābhimukhaṁ vīra rathaṁ pararathārujaḥ 04050013c prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ 04050014a eṣa droṇasya śiṣyāṇāṁ śīghrāstraḥ prathamo mataḥ 04050014c etasya darśayiṣyāmi śīghrāstraṁ vipulaṁ śaraiḥ 04050015a nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati 04050015c eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te 04050016a etasya ratham āsthāya rādheyasya durātmanaḥ 04050016c yatto bhavethāḥ saṁgrāme spardhaty eṣa mayā sadā 04050017a yas tu nīlānusāreṇa pañcatāreṇa ketunā 04050017c hastāvāpī br̥haddhanvā rathe tiṣṭhati vīryavān 04050018a yasya tārārkacitro ’sau rathe dhvajavaraḥ sthitaḥ 04050018c yasyaitat pāṇḍuraṁ chatraṁ vimalaṁ mūrdhni tiṣṭhati 04050019a mahato rathavaṁśasya nānādhvajapatākinaḥ 04050019c balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ 04050020a haimaṁ candrārkasaṁkāśaṁ kavacaṁ yasya dr̥śyate 04050020c jātarūpaśirastrāṇas trāsayann iva me manaḥ 04050021a eṣa śāṁtanavo bhīṣmaḥ sarveṣāṁ naḥ pitāmahaḥ 04050021c rājaśriyāvabaddhas tu duryodhanavaśānugaḥ 04050022a paścād eṣa prayātavyo na me vighnakaro bhavet 04050022c etena yudhyamānasya yattaḥ saṁyaccha me hayān 04050023a tato ’bhyavahad avyagro vairāṭiḥ savyasācinam 04050023c yatrātiṣṭhat kr̥po rājan yotsyamāno dhanaṁjayam 04051001 vaiśaṁpāyana uvāca 04051001a tāny anīkāny adr̥śyanta kurūṇām ugradhanvinām 04051001c saṁsarpanto yathā meghā gharmānte mandamārutāḥ 04051002a abhyāśe vājinas tasthuḥ samārūḍhāḥ prahāribhiḥ 04051002c bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ 04051003a tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam 04051003c sahopāyāt tadā rājan viśvāśvimarutāṁ gaṇaiḥ 04051004a tad devayakṣagandharvamahoragasamākulam 04051004c śuśubhe ’bhravinirmuktaṁ grahair iva nabhastalam 04051005a astrāṇāṁ ca balaṁ teṣāṁ mānuṣeṣu prayujyatām 04051005c tac ca ghoraṁ mahad yuddhaṁ bhīṣmārjunasamāgame 04051006a śataṁ śatasahasrāṇāṁ yatra sthūṇā hiraṇmayāḥ 04051006c maṇiratnamayāś cānyāḥ prāsādam upadhārayan 04051007a tatra kāmagamaṁ divyaṁ sarvaratnavibhūṣitam 04051007c vimānaṁ devarājasya śuśubhe khecaraṁ tadā 04051008a tatra devās trayastriṁśat tiṣṭhanti sahavāsavāḥ 04051008c gandharvā rākṣasāḥ sarpāḥ pitaraś ca maharṣibhiḥ 04051009a tathā rājā vasumanā balākṣaḥ supratardanaḥ 04051009c aṣṭakaś ca śibiś caiva yayātir nahuṣo gayaḥ 04051010a manuḥ kṣupo raghur bhānuḥ kr̥śāśvaḥ sagaraḥ śalaḥ 04051010c vimāne devarājasya samadr̥śyanta suprabhāḥ 04051011a agner īśasya somasya varuṇasya prajāpateḥ 04051011c tathā dhātur vidhātuś ca kuberasya yamasya ca 04051012a alambusograsenasya gandharvasya ca tumburoḥ 04051012c yathābhāgaṁ yathoddeśaṁ vimānāni cakāśire 04051013a sarvadevanikāyāś ca siddhāś ca paramarṣayaḥ 04051013c arjunasya kurūṇāṁ ca draṣṭuṁ yuddham upāgatāḥ 04051014a divyānāṁ tatra mālyānāṁ gandhaḥ puṇyo ’tha sarvaśaḥ 04051014c prasasāra vasantāgre vanānām iva puṣpatām 04051015a raktāraktāni devānāṁ samadr̥śyanta tiṣṭhatām 04051015c ātapatrāṇi vāsāṁsi srajaś ca vyajanāni ca 04051016a upaśāmyad rajo bhaumaṁ sarvaṁ vyāptaṁ marīcibhiḥ 04051016c divyān gandhān upādāya vāyur yodhān asevata 04051017a prabhāsitam ivākāśaṁ citrarūpam alaṁkr̥tam 04051017c saṁpatadbhiḥ sthitaiś caiva nānāratnāvabhāsitaiḥ 04051017e vimānair vividhaiś citrair upānītaiḥ surottamaiḥ 04052001 vaiśaṁpāyana uvāca 04052001a etasminn antare tatra mahāvīryaparākramaḥ 04052001c ājagāma mahāsattvaḥ kr̥paḥ śastrabhr̥tāṁ varaḥ 04052001e arjunaṁ prati saṁyoddhuṁ yuddhārthī sa mahārathaḥ 04052002a tau rathau sūryasaṁkāśau yotsyamānau mahābalau 04052002c śāradāv iva jīmūtau vyarocetāṁ vyavasthitau 04052003a pārtho ’pi viśrutaṁ loke gāṇḍīvaṁ paramāyudham 04052003c vikr̥ṣya cikṣepa bahūn nārācān marmabhedinaḥ 04052004a tān aprāptāñ śitair bāṇair nārācān raktabhojanān 04052004c kr̥paś ciccheda pārthasya śataśo ’tha sahasraśaḥ 04052005a tataḥ pārthaś ca saṁkruddhaś citrān mārgān pradarśayan 04052005c diśaḥ saṁchādayan bāṇaiḥ pradiśaś ca mahārathaḥ 04052006a ekacchāyam ivākāśaṁ prakurvan sarvataḥ prabhuḥ 04052006c pracchādayad ameyātmā pārthaḥ śaraśataiḥ kr̥pam 04052007a sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ 04052007c tūrṇaṁ śarasahasreṇa pārtham apratimaujasam 04052007e arpayitvā mahātmānaṁ nanāda samare kr̥paḥ 04052008a tataḥ kanakapuṅkhāgrair vīraḥ saṁnataparvabhiḥ 04052008c tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ 04052008e caturbhiś caturas tīkṣṇair avidhyat parameṣubhiḥ 04052009a te hayā niśitair viddhā jvaladbhir iva pannagaiḥ 04052009c utpetuḥ sahasā sarve kr̥paḥ sthānād athācyavat 04052010a cyutaṁ tu gautamaṁ sthānāt samīkṣya kurunandanaḥ 04052010c nāvidhyat paravīraghno rakṣamāṇo ’sya gauravam 04052011a sa tu labdhvā punaḥ sthānaṁ gautamaḥ savyasācinam 04052011c vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhiḥ 04052012a tataḥ pārtho dhanus tasya bhallena niśitena ca 04052012c cicchedaikena bhūyaś ca hastāc cāpam athāharat 04052013a athāsya kavacaṁ bāṇair niśitair marmabhedibhiḥ 04052013c vyadhaman na ca pārtho ’sya śarīram avapīḍayat 04052014a tasya nirmucyamānasya kavacāt kāya ābabhau 04052014c samaye mucyamānasya sarpasyeva tanur yathā 04052015a chinne dhanuṣi pārthena so ’nyad ādāya kārmukam 04052015c cakāra gautamaḥ sajyaṁ tad adbhutam ivābhavat 04052016a sa tad apy asya kaunteyaś ciccheda nataparvaṇā 04052016c evam anyāni cāpāni bahūni kr̥tahastavat 04052016e śāradvatasya ciccheda pāṇḍavaḥ paravīrahā 04052017a sa chinnadhanur ādāya atha śaktiṁ pratāpavān 04052017c prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva 04052018a tām arjunas tadāyāntīṁ śaktiṁ hemavibhūṣitām 04052018c viyadgatāṁ maholkābhāṁ ciccheda daśabhiḥ śaraiḥ 04052018e sāpatad daśadhā chinnā bhūmau pārthena dhīmatā 04052019a yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kr̥paḥ 04052019c tam āśu niśitaiḥ pārthaṁ bibheda daśabhiḥ śaraiḥ 04052020a tataḥ pārtho mahātejā viśikhān agnitejasaḥ 04052020c cikṣepa samare kruddhas trayodaśa śilāśitān 04052021a athāsya yugam ekena caturbhiś caturo hayān 04052021c ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasāratheḥ 04052022a tribhis triveṇuṁ samare dvābhyām akṣau mahābalaḥ 04052022c dvādaśena tu bhallena cakartāsya dhvajaṁ tathā 04052023a tato vajranikāśena phalgunaḥ prahasann iva 04052023c trayodaśenendrasamaḥ kr̥paṁ vakṣasy atāḍayat 04052024a sa chinnadhanvā viratho hatāśvo hatasārathiḥ 04052024c gadāpāṇir avaplutya tūrṇaṁ cikṣepa tāṁ gadām 04052025a sā tu muktā gadā gurvī kr̥peṇa supariṣkr̥tā 04052025c arjunena śarair nunnā pratimārgam athāgamat 04052026a tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam 04052026c sarvataḥ samare pārthaṁ śaravarṣair avākiran 04052027a tato virāṭasya sutaḥ savyam āvr̥tya vājinaḥ 04052027c yamakaṁ maṇḍalaṁ kr̥tvā tān yodhān pratyavārayat 04052028a tataḥ kr̥pam upādāya virathaṁ te nararṣabhāḥ 04052028c apājahrur mahāvegāḥ kuntīputrād dhanaṁjayāt 04053001 arjuna uvāca 04053001a yatraiṣā kāñcanī vedī pradīptāgniśikhopamā 04053001c ucchritā kāñcane daṇḍe patākābhir alaṁkr̥tā 04053001e tatra māṁ vaha bhadraṁ te droṇānīkāya māriṣa 04053002a aśvāḥ śoṇāḥ prakāśante br̥hantaś cāruvāhinaḥ 04053002c snigdhavidrumasaṁkāśās tāmrāsyāḥ priyadarśanāḥ 04053002e yuktā rathavare yasya sarvaśikṣāviśāradāḥ 04053003a dīrghabāhur mahātejā balarūpasamanvitaḥ 04053003c sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān 04053004a buddhyā tulyo hy uśanasā br̥haspatisamo naye 04053004c vedās tathaiva catvāro brahmacaryaṁ tathaiva ca 04053005a sasaṁhārāṇi divyāni sarvāṇy astrāṇi māriṣa 04053005c dhanurvedaś ca kārtsnyena yasmin nityaṁ pratiṣṭhitaḥ 04053006a kṣamā damaś ca satyaṁ ca ānr̥śaṁsyam athārjavam 04053006c ete cānye ca bahavo guṇā yasmin dvijottame 04053007a tenāhaṁ yoddhum icchāmi mahābhāgena saṁyuge 04053007c tasmāt tvaṁ prāpayācāryaṁ kṣipram uttara vāhaya 04053008 vaiśaṁpāyana uvāca 04053008a arjunenaivam uktas tu vairāṭir hemabhūṣitān 04053008c codayām āsa tān aśvān bhāradvājarathaṁ prati 04053009a tam āpatantaṁ vegena pāṇḍavaṁ rathināṁ varam 04053009c droṇaḥ pratyudyayau pārthaṁ matto mattam iva dvipam 04053010a tataḥ prādhmāpayac chaṅkhaṁ bherīśatanināditam 04053010c pracukṣubhe balaṁ sarvam uddhūta iva sāgaraḥ 04053011a atha śoṇān sadaśvāṁs tān haṁsavarṇair manojavaiḥ 04053011c miśritān samare dr̥ṣṭvā vyasmayanta raṇe janāḥ 04053012a tau rathau vīryasaṁpannau dr̥ṣṭvā saṁgrāmamūrdhani 04053012c ācāryaśiṣyāv ajitau kr̥tavidyau manasvinau 04053013a samāśliṣṭau tadānyonyaṁ droṇapārthau mahābalau 04053013c dr̥ṣṭvā prākampata muhur bharatānāṁ mahad balam 04053014a harṣayuktas tathā pārthaḥ prahasann iva vīryavān 04053014c rathaṁ rathena droṇasya samāsādya mahārathaḥ 04053015a abhivādya mahābāhuḥ sāntvapūrvam idaṁ vacaḥ 04053015c uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā 04053016a uṣitāḥ sma vane vāsaṁ pratikarma cikīrṣavaḥ 04053016c kopaṁ nārhasi naḥ kartuṁ sadā samaradurjaya 04053017a ahaṁ tu prahr̥te pūrvaṁ prahariṣyāmi te ’nagha 04053017c iti me vartate buddhis tad bhavān kartum arhati 04053018a tato ’smai prāhiṇod droṇaḥ śarān adhikaviṁśatim 04053018c aprāptāṁś caiva tān pārthaś ciccheda kr̥tahastavat 04053019a tataḥ śarasahasreṇa rathaṁ pārthasya vīryavān 04053019c avākirat tato droṇaḥ śīghram astraṁ vidarśayan 04053020a evaṁ pravavr̥te yuddhaṁ bhāradvājakirīṭinoḥ 04053020c samaṁ vimuñcatoḥ saṁkhye viśikhān dīptatejasaḥ 04053021a tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave 04053021c ubhau divyāstraviduṣāv ubhāv uttamatejasau 04053021e kṣipantau śarajālāni mohayām āsatur nr̥pān 04053022a vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ 04053022c śarān visr̥jatos tūrṇaṁ sādhu sādhv iti pūjayan 04053023a droṇaṁ hi samare ko ’nyo yoddhum arhati phalgunāt 04053023c raudraḥ kṣatriyadharmo ’yaṁ guruṇā yad ayudhyata 04053023e ity abruvañ janās tatra saṁgrāmaśirasi sthitāḥ 04053024a vīrau tāv api saṁrabdhau saṁnikr̥ṣṭau mahārathau 04053024c chādayetāṁ śaravrātair anyonyam aparājitau 04053025a visphārya sumahac cāpaṁ hemapr̥ṣṭhaṁ durāsadam 04053025c saṁrabdho ’tha bharadvājaḥ phalgunaṁ pratyayudhyata 04053026a sa sāyakamayair jālair arjunasya rathaṁ prati 04053026c bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām 04053027a pārthaṁ ca sa mahābāhur mahāvegair mahārathaḥ 04053027c vivyādha niśitair bāṇair megho vr̥ṣṭyeva parvatam 04053028a tathaiva divyaṁ gāṇḍīvaṁ dhanur ādāya pāṇḍavaḥ 04053028c śatrughnaṁ vegavad dhr̥ṣṭo bhārasādhanam uttamam 04053028e visasarja śarāṁś citrān suvarṇavikr̥tān bahūn 04053029a nāśayañ śaravarṣāṇi bhāradvājasya vīryavān 04053029c tūrṇaṁ cāpavinirmuktais tad adbhutam ivābhavat 04053030a sa rathena caran pārthaḥ prekṣaṇīyo dhanaṁjayaḥ 04053030c yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat 04053031a ekacchāyam ivākāśaṁ bāṇaiś cakre samantataḥ 04053031c nādr̥śyata tadā droṇo nīhāreṇeva saṁvr̥taḥ 04053032a tasyābhavat tadā rūpaṁ saṁvr̥tasya śarottamaiḥ 04053032c jājvalyamānasya yathā parvatasyeva sarvataḥ 04053033a dr̥ṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvr̥tam 04053033c sa visphārya dhanuś citraṁ meghastanitanisvanam 04053034a agnicakropamaṁ ghoraṁ vikarṣan paramāyudham 04053034c vyaśātayac charāṁs tāṁs tu droṇaḥ samitiśobhanaḥ 04053034e mahān abhūt tataḥ śabdo vaṁśānām iva dahyatām 04053035a jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ 04053035c prācchādayad ameyātmā diśaḥ sūryasya ca prabhām 04053036a tataḥ kanakapuṅkhānāṁ śarāṇāṁ nataparvaṇām 04053036c viyaccarāṇāṁ viyati dr̥śyante bahuśaḥ prajāḥ 04053037a droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt 04053037c eko dīrgha ivādr̥śyad ākāśe saṁhataḥ śaraḥ 04053038a evaṁ tau svarṇavikr̥tān vimuñcantau mahāśarān 04053038c ākāśaṁ saṁvr̥taṁ vīrāv ulkābhir iva cakratuḥ 04053039a śarās tayoś ca vibabhuḥ kaṅkabarhiṇavāsasaḥ 04053039c paṅktyaḥ śaradi khasthānāṁ haṁsānāṁ caratām iva 04053040a yuddhaṁ samabhavat tatra susaṁrabdhaṁ mahātmanoḥ 04053040c droṇapāṇḍavayor ghoraṁ vr̥travāsavayor iva 04053041a tau gajāv iva cāsādya viṣāṇāgraiḥ parasparam 04053041c śaraiḥ pūrṇāyatotsr̥ṣṭair anyonyam abhijaghnatuḥ 04053042a tau vyavāharatāṁ śūrau saṁrabdhau raṇaśobhinau 04053042c udīrayantau samare divyāny astrāṇi bhāgaśaḥ 04053043a atha tv ācāryamukhyena śarān sr̥ṣṭāñ śilāśitān 04053043c nyavārayac chitair bāṇair arjuno jayatāṁ varaḥ 04053044a darśayann aindrir ātmānam ugram ugraparākramaḥ 04053044c iṣubhis tūrṇam ākāśaṁ bahubhiś ca samāvr̥ṇot 04053045a jighāṁsantaṁ naravyāghram arjunaṁ tigmatejasam 04053045c ācāryamukhyaḥ samare droṇaḥ śastrabhr̥tāṁ varaḥ 04053045e arjunena sahākrīḍac charaiḥ saṁnataparvabhiḥ 04053046a divyāny astrāṇi muñcantaṁ bhāradvājaṁ mahāraṇe 04053046c astrair astrāṇi saṁvārya phalgunaḥ samayodhayat 04053047a tayor āsīt saṁprahāraḥ kruddhayor narasiṁhayoḥ 04053047c amarṣiṇos tadānyonyaṁ devadānavayor iva 04053048a aindraṁ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ 04053048c droṇena muktaṁ muktaṁ tu grasate sma punaḥ punaḥ 04053049a evaṁ śūrau maheṣvāsau visr̥jantau śitāñ śarān 04053049c ekacchāyaṁ cakratus tāv ākāśaṁ śaravr̥ṣṭibhiḥ 04053050a tato ’rjunena muktānāṁ patatāṁ ca śarīriṣu 04053050c parvateṣv iva vajrāṇāṁ śarāṇāṁ śrūyate svanaḥ 04053051a tato nāgā rathāś caiva sādinaś ca viśāṁ pate 04053051c śoṇitāktā vyadr̥śyanta puṣpitā iva kiṁśukāḥ 04053052a bāhubhiś ca sakeyūrair vicitraiś ca mahārathaiḥ 04053052c suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitaiḥ 04053053a yodhaiś ca nihatais tatra pārthabāṇaprapīḍitaiḥ 04053053c balam āsīt samudbhrāntaṁ droṇārjunasamāgame 04053054a vidhunvānau tu tau vīrau dhanuṣī bhārasādhane 04053054c ācchādayetām anyonyaṁ titakṣantau raṇeṣubhiḥ 04053055a athāntarikṣe nādo ’bhūd droṇaṁ tatra praśaṁsatām 04053055c duṣkaraṁ kr̥tavān droṇo yad arjunam ayodhayat 04053056a pramāthinaṁ mahāvīryaṁ dr̥ḍhamuṣṭiṁ durāsadam 04053056c jetāraṁ devadaityānāṁ sarpāṇāṁ ca mahāratham 04053057a aviśramaṁ ca śikṣāṁ ca lāghavaṁ dūrapātitām 04053057c pārthasya samare dr̥ṣṭvā droṇasyābhūc ca vismayaḥ 04053058a atha gāṇḍīvam udyamya divyaṁ dhanur amarṣaṇaḥ 04053058c vicakarṣa raṇe pārtho bāhubhyāṁ bharatarṣabha 04053059a tasya bāṇamayaṁ varṣaṁ śalabhānām ivāyatam 04053059c na ca bāṇāntare vāyur asya śaknoti sarpitum 04053060a aniśaṁ saṁdadhānasya śarān utsr̥jatas tadā 04053060c dadr̥śe nāntaraṁ kiṁ cit pārthasyādadato ’pi ca 04053061a tathā śīghrāstrayuddhe tu vartamāne sudāruṇe 04053061c śīghrāc chīghrataraṁ pārthaḥ śarān anyān udīrayat 04053062a tataḥ śatasahasrāṇi śarāṇāṁ nataparvaṇām 04053062c yugapat prāpataṁs tatra droṇasya ratham antikāt 04053063a avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā 04053063c hāhākāro mahān āsīt sainyānāṁ bharatarṣabha 04053064a pāṇḍavasya tu śīghrāstraṁ maghavān samapūjayat 04053064c gandharvāpsarasaś caiva ye ca tatra samāgatāḥ 04053065a tato vr̥ndena mahatā rathānāṁ rathayūthapaḥ 04053065c ācāryaputraḥ sahasā pāṇḍavaṁ pratyavārayat 04053066a aśvatthāmā tu tat karma hr̥dayena mahātmanaḥ 04053066c pūjayām āsa pārthasya kopaṁ cāsyākarod bhr̥śam 04053067a sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe 04053067c kirañ śarasahasrāṇi parjanya iva vr̥ṣṭimān 04053068a āvr̥tya tu mahābāhur yato drauṇis tato hayān 04053068c antaraṁ pradadau pārtho droṇasya vyapasarpitum 04053069a sa tu labdhvāntaraṁ tūrṇam apāyāj javanair hayaiḥ 04053069c chinnavarmadhvajaḥ śūro nikr̥ttaḥ parameṣubhiḥ 04054001 vaiśaṁpāyana uvāca 04054001a taṁ pārthaḥ pratijagrāha vāyuvegam ivoddhatam 04054001c śarajālena mahatā varṣamāṇam ivāmbudam 04054002a tayor devāsurasamaḥ saṁnipāto mahān abhūt 04054002c kiratoḥ śarajālāni vr̥travāsavayor iva 04054003a na sma sūryas tadā bhāti na ca vāti samīraṇaḥ 04054003c śaragāḍhe kr̥te vyomni chāyābhūte samantataḥ 04054004a mahāṁś caṭacaṭāśabdo yodhayor hanyamānayoḥ 04054004c dahyatām iva veṇūnām āsīt parapuraṁjaya 04054005a hayān asyārjunaḥ sarvān kr̥tavān alpajīvitān 04054005c sa rājan na prajānāti diśaṁ kāṁ cana mohitaḥ 04054006a tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ 04054006c vivaraṁ sūkṣmam ālokya jyāṁ ciccheda kṣureṇa ha 04054006e tad asyāpūjayan devāḥ karma dr̥ṣṭvātimānuṣam 04054007a tato drauṇir dhanūṁṣy aṣṭau vyapakramya nararṣabham 04054007c punar abhyāhanat pārthaṁ hr̥daye kaṅkapatribhiḥ 04054008a tataḥ pārtho mahābāhuḥ prahasya svanavat tadā 04054008c yojayām āsa navayā maurvyā gāṇḍīvam ojasā 04054009a tato ’rdhacandram āvr̥tya tena pārthaḥ samāgamat 04054009c vāraṇeneva mattena matto vāraṇayūthapaḥ 04054010a tataḥ pravavr̥te yuddhaṁ pr̥thivyām ekavīrayoḥ 04054010c raṇamadhye dvayor eva sumahal lomaharṣaṇam 04054011a tau vīrau kuravaḥ sarve dadr̥śur vismayānvitāḥ 04054011c yudhyamānau mahātmānau yūthapāv iva saṁgatau 04054012a tau samājaghnatur vīrāv anyonyaṁ puruṣarṣabhau 04054012c śarair āśīviṣākārair jvaladbhir iva pannagaiḥ 04054013a akṣayyāv iṣudhī divyau pāṇḍavasya mahātmanaḥ 04054013c tena pārtho raṇe śūras tasthau girir ivācalaḥ 04054014a aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe 04054014c jagmuḥ parikṣayaṁ śīghram abhūt tenādhiko ’rjunaḥ 04054015a tataḥ karṇo mahac cāpaṁ vikr̥ṣyābhyadhikaṁ ruṣā 04054015c avākṣipat tataḥ śabdo hāhākāro mahān abhūt 04054016a tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ 04054016c dadarśa tatra rādheyaṁ tasya kopo ’tyavīvr̥dhat 04054017a sa roṣavaśam āpannaḥ karṇam eva jighāṁsayā 04054017c avaikṣata vivr̥ttābhyāṁ netrābhyāṁ kurupuṁgavaḥ 04054018a tathā tu vimukhe pārthe droṇaputrasya sāyakān 04054018c tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ 04054019a utsr̥jya ca mahābāhur droṇaputraṁ dhanaṁjayaḥ 04054019c abhidudrāva sahasā karṇam eva sapatnajit 04054020a tam abhidrutya kaunteyaḥ krodhasaṁraktalocanaḥ 04054020c kāmayan dvairathe yuddham idaṁ vacanam abravīt 04055001 arjuna uvāca 04055001a karṇa yat te sabhāmadhye bahu vācā vikatthitam 04055001c na me yudhi samo ’stīti tad idaṁ pratyupasthitam 04055002a avocaḥ paruṣā vāco dharmam utsr̥jya kevalam 04055002c idaṁ tu duṣkaraṁ manye yad idaṁ te cikīrṣitam 04055003a yat tvayā kathitaṁ pūrvaṁ mām anāsādya kiṁ cana 04055003c tad adya kuru rādheya kurumadhye mayā saha 04055004a yat sabhāyāṁ sma pāñcālīṁ kliśyamānāṁ durātmabhiḥ 04055004c dr̥ṣṭavān asi tasyādya phalam āpnuhi kevalam 04055005a dharmapāśanibaddhena yan mayā marṣitaṁ purā 04055005c tasya rādheya kopasya vijayaṁ paśya me mr̥dhe 04055006a ehi karṇa mayā sārdhaṁ pratipadyasva saṁgaram 04055006c prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ 04055007 karṇa uvāca 04055007a bravīṣi vācā yat pārtha karmaṇā tat samācara 04055007c atiśete hi vai vācaṁ karmeti prathitaṁ bhuvi 04055008a yat tvayā marṣitaṁ pūrvaṁ tad aśaktena marṣitam 04055008c iti gr̥hṇāmi tat pārtha tava dr̥ṣṭvāparākramam 04055009a dharmapāśanibaddhena yadi te marṣitaṁ purā 04055009c tathaiva baddham ātmānam abaddham iva manyase 04055010a yadi tāvad vane vāso yathoktaś caritas tvayā 04055010c tat tvaṁ dharmārthavit kliṣṭaḥ samayaṁ bhettum icchasi 04055011a yadi śakraḥ svayaṁ pārtha yudhyate tava kāraṇāt 04055011c tathāpi na vyathā kā cin mama syād vikramiṣyataḥ 04055012a ayaṁ kaunteya kāmas te nacirāt samupasthitaḥ 04055012c yotsyase tvaṁ mayā sārdham adya drakṣyasi me balam 04055013 arjuna uvāca 04055013a idānīm eva tāvat tvam apayāto raṇān mama 04055013c tena jīvasi rādheya nihatas tv anujas tava 04055014a bhrātaraṁ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ 04055014c tvad anyaḥ puruṣaḥ satsu brūyād evaṁ vyavasthitaḥ 04055015 vaiśaṁpāyana uvāca 04055015a iti karṇaṁ bruvann eva bībhatsur aparājitaḥ 04055015c abhyayād visr̥jan bāṇān kāyāvaraṇabhedinaḥ 04055016a pratijagrāha tān karṇaḥ śarān agniśikhopamān 04055016c śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ 04055017a utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ 04055017c avidhyad aśvān bāhvoś ca hastāvāpaṁ pr̥thak pr̥thak 04055018a so ’mr̥ṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam 04055018c ciccheda niśitāgreṇa śareṇa nataparvaṇā 04055019a upāsaṅgād upādāya karṇo bāṇān athāparān 04055019c vivyādha pāṇḍavaṁ haste tasya muṣṭir aśīryata 04055020a tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat 04055020c sa śaktiṁ prāhiṇot tasmai tāṁ pārtho vyadhamac charaiḥ 04055021a tato ’bhipetur bahavo rādheyasya padānugāḥ 04055021c tāṁś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam 04055022a tato ’syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanaiḥ 04055022c ākarṇamuktair abhyaghnaṁs te hatāḥ prāpatan bhuvi 04055023a athāpareṇa bāṇena jvalitena mahābhujaḥ 04055023c vivyādha karṇaṁ kaunteyas tīkṣṇenorasi vīryavān 04055024a tasya bhittvā tanutrāṇaṁ kāyam abhyapatac charaḥ 04055024c tataḥ sa tamasāviṣṭo na sma kiṁ cit prajajñivān 04055025a sa gāḍhavedano hitvā raṇaṁ prāyād udaṅmukhaḥ 04055025c tato ’rjuna upākrośad uttaraś ca mahārathaḥ 04056001 vaiśaṁpāyana uvāca 04056001a tato vaikartanaṁ jitvā pārtho vairāṭim abravīt 04056001c etan māṁ prāpayānīkaṁ yatra tālo hiraṇmayaḥ 04056002a atra śāṁtanavo bhīṣmo rathe ’smākaṁ pitāmahaḥ 04056002c kāṅkṣamāṇo mayā yuddhaṁ tiṣṭhaty amaradarśanaḥ 04056002e ādāsyāmy aham etasya dhanurjyām api cāhave 04056003a asyantaṁ divyam astraṁ māṁ citram adya niśāmaya 04056003c śatahradām ivāyāntīṁ stanayitnor ivāmbare 04056004a suvarṇapr̥ṣṭhaṁ gāṇḍīvaṁ drakṣyanti kuravo mama 04056004c dakṣiṇenātha vāmena katareṇa svid asyati 04056004e iti māṁ saṁgatāḥ sarve tarkayiṣyanti śatravaḥ 04056005a śoṇitodāṁ rathāvartāṁ nāganakrāṁ duratyayām 04056005c nadīṁ prasyandayiṣyāmi paralokapravāhinīm 04056006a pāṇipādaśiraḥpr̥ṣṭhabāhuśākhānirantaram 04056006c vanaṁ kurūṇāṁ chetsyāmi bhallaiḥ saṁnataparvabhiḥ 04056007a jayataḥ kauravīṁ senām ekasya mama dhanvinaḥ 04056007c śataṁ mārgā bhaviṣyanti pāvakasyeva kānane 04056007e mayā cakram ivāviddhaṁ sainyaṁ drakṣyasi kevalam 04056008a asaṁbhrānto rathe tiṣṭha sameṣu viṣameṣu ca 04056008c divam āvr̥tya tiṣṭhantaṁ giriṁ bhetsyāmi dhāribhiḥ 04056009a aham indrasya vacanāt saṁgrāme ’bhyahanaṁ purā 04056009c paulomān kālakhañjāṁś ca sahasrāṇi śatāni ca 04056010a aham indrād dr̥ḍhāṁ muṣṭiṁ brahmaṇaḥ kr̥tahastatām 04056010c pragāḍhaṁ tumulaṁ citram atividdhaṁ prajāpateḥ 04056011a ahaṁ pāre samudrasya hiraṇyapuram ārujam 04056011c jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām 04056012a dhvajavr̥kṣaṁ pattitr̥ṇaṁ rathasiṁhagaṇāyutam 04056012c vanam ādīpayiṣyāmi kurūṇām astratejasā 04056013a tān ahaṁ rathanīḍebhyaḥ śaraiḥ saṁnataparvabhiḥ 04056013c ekaḥ saṁkālayiṣyāmi vajrapāṇir ivāsurān 04056014a raudraṁ rudrād ahaṁ hy astraṁ vāruṇaṁ varuṇād api 04056014c astram āgneyam agneś ca vāyavyaṁ mātariśvanaḥ 04056014e vajrādīni tathāstrāṇi śakrād aham avāptavān 04056015a dhārtarāṣṭravanaṁ ghoraṁ narasiṁhābhirakṣitam 04056015c aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam 04056016a evam āśvāsitas tena vairāṭiḥ savyasācinā 04056016c vyagāhata rathānīkaṁ bhīmaṁ bhīṣmasya dhīmataḥ 04056017a tam āyāntaṁ mahābāhuṁ jigīṣantaṁ raṇe parān 04056017c abhyavārayad avyagraḥ krūrakarmā dhanaṁjayam 04056018a taṁ citramālyābharaṇāḥ kr̥tavidyā manasvinaḥ 04056018c āgacchan bhīmadhanvānaṁ maurvīṁ paryasya bāhubhiḥ 04056019a duḥśāsano vikarṇaś ca duḥsaho ’tha viviṁśatiḥ 04056019c āgatya bhīmadhanvānaṁ bībhatsuṁ paryavārayan 04056020a duḥśāsanas tu bhallena viddhvā vairāṭim uttaram 04056020c dvitīyenārjunaṁ vīraḥ pratyavidhyat stanāntare 04056021a tasya jiṣṇur upāvr̥tya pr̥thudhāreṇa kārmukam 04056021c cakarta gārdhrapatreṇa jātarūpapariṣkr̥tam 04056022a athainaṁ pañcabhiḥ paścāt pratyavidhyat stanāntare 04056022c so ’payāto raṇaṁ hitvā pārthabāṇaprapīḍitaḥ 04056023a taṁ vikarṇaḥ śarais tīkṣṇair gārdhrapatrair ajihmagaiḥ 04056023c vivyādha paravīraghnam arjunaṁ dhr̥tarāṣṭrajaḥ 04056024a tatas tam api kaunteyaḥ śareṇānataparvaṇā 04056024c lalāṭe ’bhyahanat tūrṇaṁ sa viddhaḥ prāpatad rathāt 04056025a tataḥ pārtham abhidrutya duḥsahaḥ saviviṁśatiḥ 04056025c avākirac charais tīkṣṇaiḥ parīpsan bhrātaraṁ raṇe 04056026a tāv ubhau gārdhrapatrābhyāṁ niśitābhyāṁ dhanaṁjayaḥ 04056026c viddhvā yugapad avyagras tayor vāhān asūdayat 04056027a tau hatāśvau vividdhāṅgau dhr̥tarāṣṭrātmajāv ubhau 04056027c abhipatya rathair anyair apanītau padānugaiḥ 04056028a sarvā diśaś cābhyapatad bībhatsur aparājitaḥ 04056028c kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ 04057001 vaiśaṁpāyana uvāca 04057001a atha saṁgamya sarve tu kauravāṇāṁ mahārathāḥ 04057001c arjunaṁ sahitā yattāḥ pratyayudhyanta bhārata 04057002a sa sāyakamayair jālaiḥ sarvatas tān mahārathān 04057002c prācchādayad ameyātmā nīhāra iva parvatān 04057003a nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ 04057003c bherīśaṅkhaninādaiś ca sa śabdas tumulo ’bhavat 04057004a narāśvakāyān nirbhidya lohāni kavacāni ca 04057004c pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ 04057005a tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe 04057005c madhyaṁdinagato ’rciṣmāñ śaradīva divākaraḥ 04057006a upaplavanta vitrastā rathebhyo rathinas tadā 04057006c sādinaś cāśvapr̥ṣṭhebhyo bhūmau cāpi padātayaḥ 04057007a śaraiḥ saṁtāḍyamānānāṁ kavacānāṁ mahātmanām 04057007c tāmrarājatalohānāṁ prādurāsīn mahāsvanaḥ 04057008a channam āyodhanaṁ sarvaṁ śarīrair gatacetasām 04057008c gajāśvasādibhis tatra śitabāṇāttajīvitaiḥ 04057009a rathopasthābhipatitair āstr̥tā mānavair mahī 04057009c pranr̥tyad iva saṁgrāme cāpahasto dhanaṁjayaḥ 04057010a śrutvā gāṇḍīvanirghoṣaṁ visphūrjitam ivāśaneḥ 04057010c trastāni sarvabhūtāni vyagacchanta mahāhavāt 04057011a kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca 04057011c patitāni sma dr̥śyante śirāṁsi raṇamūrdhani 04057012a viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ 04057012c sahastābharaṇaiś cānyaiḥ pracchannā bhāti medinī 04057013a śirasāṁ pātyamānānām antarā niśitaiḥ śaraiḥ 04057013c aśmavr̥ṣṭir ivākāśād abhavad bharatarṣabha 04057014a darśayitvā tathātmānaṁ raudraṁ rudraparākramaḥ 04057014c avaruddhaś caran pārtho daśavarṣāṇi trīṇi ca 04057014e krodhāgnim utsr̥jad ghoraṁ dhārtarāṣṭreṣu pāṇḍavaḥ 04057015a tasya tad dahataḥ sainyaṁ dr̥ṣṭvā caiva parākramam 04057015c sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ 04057016a vitrāsayitvā tat sainyaṁ drāvayitvā mahārathān 04057016c arjuno jayatāṁ śreṣṭhaḥ paryavartata bhārata 04057017a prāvartayan nadīṁ ghorāṁ śoṇitaughataraṅgiṇīm 04057017c asthiśaivalasaṁbādhāṁ yugānte kālanirmitām 04057018a śaracāpaplavāṁ ghorāṁ māṁsaśoṇitakardamām 04057018c mahārathamahādvīpāṁ śaṅkhadundubhinisvanām 04057018e cakāra mahatīṁ pārtho nadīm uttaraśoṇitām 04057019a ādadānasya hi śarān saṁdhāya ca vimuñcataḥ 04057019c vikarṣataś ca gāṇḍīvaṁ na kiṁ cid dr̥śyate ’ntaram 04058001 vaiśaṁpāyana uvāca 04058001a atha duryodhanaḥ karṇo duḥśāsanaviviṁśatī 04058001c droṇaś ca saha putreṇa kr̥paś cātiratho raṇe 04058002a punar īyuḥ susaṁrabdhā dhanaṁjayajighāṁsayā 04058002c visphārayantaś cāpāni balavanti dr̥ḍhāni ca 04058003a tān prakīrṇapatākena rathenādityavarcasā 04058003c pratyudyayau mahārāja samastān vānaradhvajaḥ 04058004a tataḥ kr̥paś ca karṇaś ca droṇaś ca rathināṁ varaḥ 04058004c taṁ mahāstrair mahāvīryaṁ parivārya dhanaṁjayam 04058005a śaraughān samyag asyanto jīmūtā iva vārṣikāḥ 04058005c vavarṣuḥ śaravarṣāṇi prapatantaṁ kirīṭinam 04058006a iṣubhir bahubhis tūrṇaṁ samare lomavāhibhiḥ 04058006c adūrāt paryavasthāya pūrayām āsur ādr̥tāḥ 04058007a tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ 04058007c na tasya dvyaṅgulam api vivr̥taṁ samadr̥śyata 04058008a tataḥ prahasya bībhatsur divyam aindraṁ mahārathaḥ 04058008c astram ādityasaṁkāśaṁ gāṇḍīve samayojayat 04058009a sa raśmibhir ivādityaḥ pratapan samare balī 04058009c kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn 04058010a yathā balāhake vidyut pāvako vā śiloccaye 04058010c tathā gāṇḍīvam abhavad indrāyudham ivātatam 04058011a yathā varṣati parjanye vidyud vibhrājate divi 04058011c tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvr̥ṇot 04058012a trastāś ca rathinaḥ sarve babhūvus tatra sarvaśaḥ 04058012c sarve śāntiparā bhūtvā svacittāni na lebhire 04058012e saṁgrāmavimukhāḥ sarve yodhās te hatacetasaḥ 04058013a evaṁ sarvāṇi sainyāni bhagnāni bharatarṣabha 04058013c prādravanta diśaḥ sarvā nirāśāni svajīvite 04059001 vaiśaṁpāyana uvāca 04059001a tataḥ śāṁtanavo bhīṣmo durādharṣaḥ pratāpavān 04059001c vadhyamāneṣu yodheṣu dhanaṁjayam upādravat 04059002a pragr̥hya kārmukaśreṣṭhaṁ jātarūpapariṣkr̥tam 04059002c śarān ādāya tīkṣṇāgrān marmabhedapramāthinaḥ 04059003a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 04059003c śuśubhe sa naravyāghro giriḥ sūryodaye yathā 04059004a pradhmāya śaṅkhaṁ gāṅgeyo dhārtarāṣṭrān praharṣayan 04059004c pradakṣiṇam upāvr̥tya bībhatsuṁ samavārayat 04059005a tam udvīkṣya tathāyāntaṁ kaunteyaḥ paravīrahā 04059005c pratyagr̥hṇāt prahr̥ṣṭātmā dhārādharam ivācalaḥ 04059006a tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān 04059006c samaparyan mahāvegāñ śvasamānān ivoragān 04059007a te dhvajaṁ pāṇḍuputrasya samāsādya patatriṇaḥ 04059007c jvalantaḥ kapim ājaghnur dhvajāgranilayāṁś ca tān 04059008a tato bhallena mahatā pr̥thudhāreṇa pāṇḍavaḥ 04059008c chatraṁ ciccheda bhīṣmasya tūrṇaṁ tad apatad bhuvi 04059009a dhvajaṁ caivāsya kaunteyaḥ śarair abhyahanad dr̥ḍham 04059009c śīghrakr̥d rathavāhāṁś ca tathobhau pārṣṇisārathī 04059010a tayos tad abhavad yuddhaṁ tumulaṁ lomaharṣaṇam 04059010c bhīṣmasya saha pārthena balivāsavayor iva 04059011a bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi 04059011c antarikṣe vyarājanta khadyotāḥ prāvr̥ṣīva hi 04059012a agnicakram ivāviddhaṁ savyadakṣiṇam asyataḥ 04059012c gāṇḍīvam abhavad rājan pārthasya sr̥jataḥ śarān 04059013a sa taiḥ saṁchādayām āsa bhīṣmaṁ śaraśataiḥ śitaiḥ 04059013c parvataṁ vāridhārābhiś chādayann iva toyadaḥ 04059014a tāṁ sa velām ivoddhūtāṁ śaravr̥ṣṭiṁ samutthitām 04059014c vyadhamat sāyakair bhīṣmo arjunaṁ saṁnivārayat 04059015a tatas tāni nikr̥ttāni śarajālāni bhāgaśaḥ 04059015c samare ’bhivyaśīryanta phalgunasya rathaṁ prati 04059016a tataḥ kanakapuṅkhānāṁ śaravr̥ṣṭiṁ samutthitām 04059016c pāṇḍavasya rathāt tūrṇaṁ śalabhānām ivāyatim 04059016e vyadhamat tāṁ punas tasya bhīṣmaḥ śaraśataiḥ śitaiḥ 04059017a tatas te kuravaḥ sarve sādhu sādhv iti cābruvan 04059017c duṣkaraṁ kr̥tavān bhīṣmo yad arjunam ayodhayat 04059018a balavāṁs taruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ 04059018c ko ’nyaḥ samarthaḥ pārthasya vegaṁ dhārayituṁ raṇe 04059019a r̥te śāṁtanavād bhīṣmāt kr̥ṣṇād vā devakīsutāt 04059019c ācāryapravarād vāpi bhāradvājān mahābalāt 04059020a astrair astrāṇi saṁvārya krīḍataḥ puruṣarṣabhau 04059020c cakṣūṁṣi sarvabhūtānāṁ mohayantau mahābalau 04059021a prājāpatyaṁ tathaivaindram āgneyaṁ ca sudāruṇam 04059021c kauberaṁ vāruṇaṁ caiva yāmyaṁ vāyavyam eva ca 04059021e prayuñjānau mahātmānau samare tau viceratuḥ 04059022a vismitāny atha bhūtāni tau dr̥ṣṭvā saṁyuge tadā 04059022c sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan 04059023a nedaṁ yuktaṁ manuṣyeṣu yo ’yaṁ saṁdr̥śyate mahān 04059023c mahāstrāṇāṁ saṁprayogaḥ samare bhīṣmapārthayoḥ 04059024a evaṁ sarvāstraviduṣor astrayuddham avartata 04059024c atha jiṣṇur upāvr̥tya pr̥thudhāreṇa kārmukam 04059024e cakarta bhīṣmasya tadā jātarūpapariṣkr̥tam 04059025a nimeṣāntaramātreṇa bhīṣmo ’nyat kārmukaṁ raṇe 04059025c samādāya mahābāhuḥ sajyaṁ cakre mahābalaḥ 04059025e śarāṁś ca subahūn kruddho mumocāśu dhanaṁjaye 04059026a arjuno ’pi śarāṁś citrān bhīṣmāya niśitān bahūn 04059026c cikṣepa sumahātejās tathā bhīṣmaś ca pāṇḍave 04059027a tayor divyāstraviduṣor asyator aniśaṁ śarān 04059027c na viśeṣas tadā rājam̐l lakṣyate sma mahātmanoḥ 04059028a athāvr̥ṇod daśa diśaḥ śarair atirathas tadā 04059028c kirīṭamālī kaunteyaḥ śūraḥ śāṁtanavas tathā 04059029a atīva pāṇḍavo bhīṣmaṁ bhīṣmaś cātīva pāṇḍavam 04059029c babhūva tasmin saṁgrāme rājam̐l loke tad adbhutam 04059030a pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ 04059030c śerate sma tadā rājan kaunteyasyābhito ratham 04059031a tato gāṇḍīvanirmuktā niramitraṁ cikīrṣavaḥ 04059031c āgacchan puṅkhasaṁśliṣṭāḥ śvetavāhanapatriṇaḥ 04059032a niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ 04059032c ākāśe samadr̥śyanta haṁsānām iva paṅktayaḥ 04059033a tasya tad divyam astraṁ hi pragāḍhaṁ citram asyataḥ 04059033c prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ 04059034a tad dr̥ṣṭvā paramaprīto gandharvaś citram adbhutam 04059034c śaśaṁsa devarājāya citrasenaḥ pratāpavān 04059035a paśyemān arinirdārān saṁsaktān iva gacchataḥ 04059035c citrarūpam idaṁ jiṣṇor divyam astram udīryataḥ 04059036a nedaṁ manuṣyāḥ śraddadhyur na hīdaṁ teṣu vidyate 04059036c paurāṇānāṁ mahāstrāṇāṁ vicitro ’yaṁ samāgamaḥ 04059037a madhyaṁdinagataṁ sūryaṁ pratapantam ivāmbare 04059037c na śaknuvanti sainyāni pāṇḍavaṁ prativīkṣitum 04059038a ubhau viśrutakarmāṇāv ubhau yuddhaviśāradau 04059038c ubhau sadr̥śakarmāṇāv ubhau yudhi durāsadau 04059039a ity ukto devarājas tu pārthabhīṣmasamāgamam 04059039c pūjayām āsa divyena puṣpavarṣeṇa bhārata 04059040a tato bhīṣmaḥ śāṁtanavo vāme pārśve samarpayat 04059040c asyataḥ pratisaṁdhāya vivr̥taṁ savyasācinaḥ 04059041a tataḥ prahasya bībhatsuḥ pr̥thudhāreṇa kārmukam 04059041c nyakr̥ntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ 04059042a athainaṁ daśabhir bāṇaiḥ pratyavidhyat stanāntare 04059042c yatamānaṁ parākrāntaṁ kuntīputro dhanaṁjayaḥ 04059043a sa pīḍito mahābāhur gr̥hītvā rathakūbaram 04059043c gāṅgeyo yudhi durdharṣas tasthau dīrgham ivāturaḥ 04059044a taṁ visaṁjñam apovāha saṁyantā rathavājinām 04059044c upadeśam anusmr̥tya rakṣamāṇo mahāratham 04060001 vaiśaṁpāyana uvāca 04060001a bhīṣme tu saṁgrāmaśiro vihāya; palāyamāne dhr̥tarāṣṭraputraḥ 04060001c ucchritya ketuṁ vinadan mahātmā; svayaṁ vigr̥hyārjunam āsasāda 04060002a sa bhīmadhanvānam udagravīryaṁ; dhanaṁjayaṁ śatrugaṇe carantam 04060002c ākarṇapūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye 04060003a sa tena bāṇena samarpitena; jāmbūnadābhena susaṁśitena 04060003c rarāja rājan mahanīyakarmā; yathaikaparvā ruciraikaśr̥ṅgaḥ 04060004a athāsya bāṇena vidāritasya; prādurbabhūvāsr̥g ajasram uṣṇam 04060004c sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma 04060005a sa tena bāṇābhihatas tarasvī; duryodhanenoddhatamanyuvegaḥ 04060005c śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ 04060006a duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ 04060006c anyonyam ājau puruṣapravīrau; samaṁ samājaghnatur ājamīḍhau 04060007a tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ 04060007c rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṁ jiṣṇum athābhyadhāvat 04060008a tam āpatantaṁ tvaritaṁ gajendraṁ; dhanaṁjayaḥ kumbhavibhāgamadhye 04060008c ākarṇapūrṇena dr̥ḍhāyasena; bāṇena vivyādha mahājavena 04060009a pārthena sr̥ṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam 04060009c vidārya śailapravaraprakāśaṁ; yathāśaniḥ parvatam indrasr̥ṣṭaḥ 04060010a śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntarātmā 04060010c saṁsīdamāno nipapāta mahyāṁ; vajrāhataṁ śr̥ṅgam ivācalasya 04060011a nipātite dantivare pr̥thivyāṁ; trāsād vikarṇaḥ sahasāvatīrya 04060011c tūrṇaṁ padāny aṣṭaśatāni gatvā; viviṁśateḥ syandanam āruroha 04060012a nihatya nāgaṁ tu śareṇa tena; vajropamenādrivarāmbudābham 04060012c tathāvidhenaiva śareṇa pārtho; duryodhanaṁ vakṣasi nirbibheda 04060013a tato gaje rājani caiva bhinne; bhagne vikarṇe ca sapādarakṣe 04060013c gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yodhamukhyāḥ sahasāpajagmuḥ 04060014a dr̥ṣṭvaiva bāṇena hataṁ tu nāgaṁ; yodhāṁś ca sarvān dravato niśamya 04060014c rathaṁ samāvr̥tya kurupravīro; raṇāt pradudrāva yato na pārthaḥ 04060015a taṁ bhīmarūpaṁ tvaritaṁ dravantaṁ; duryodhanaṁ śatrusaho niṣaṅgī 04060015c prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṁ rudhiraṁ vamantam 04060016 arjuna uvāca 04060016a vihāya kīrtiṁ vipulaṁ yaśaś ca; yuddhāt parāvr̥tya palāyase kim 04060016c na te ’dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe 04060017a yudhiṣṭhirasyāsmi nideśakārī; pārthas tr̥tīyo yudhi ca sthiro ’smi 04060017c tadartham āvr̥tya mukhaṁ prayaccha; narendravr̥ttaṁ smara dhārtarāṣṭra 04060018a moghaṁ tavedaṁ bhuvi nāmadheyaṁ; duryodhanetīha kr̥taṁ purastāt 04060018c na hīha duryodhanatā tavāsti; palāyamānasya raṇaṁ vihāya 04060019a na te purastād atha pr̥ṣṭhato vā; paśyāmi duryodhana rakṣitāram 04060019c paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato ’dya rakṣa 04061001 vaiśaṁpāyana uvāca 04061001a āhūyamānas tu sa tena saṁkhye; mahāmanā dhr̥tarāṣṭrasya putraḥ 04061001c nivartitas tasya girāṅkuśena; gajo yathā matta ivāṅkuśena 04061002a so ’mr̥ṣyamāṇo vacasābhimr̥ṣṭo; mahārathenātirathas tarasvī 04061002c paryāvavartātha rathena vīro; bhogī yathā pādatalābhimr̥ṣṭaḥ 04061003a taṁ prekṣya karṇaḥ parivartamānaṁ; nivartya saṁstabhya ca viddhagātraḥ 04061003c duryodhanaṁ dakṣiṇato ’bhyagacchat; pārthaṁ nr̥vīro yudhi hemamālī 04061004a bhīṣmas tataḥ śāṁtanavo nivr̥tya; hiraṇyakakṣyāṁs tvarayaṁs turaṁgān 04061004c duryodhanaṁ paścimato ’bhyarakṣat; pārthān mahābāhur adhijyadhanvā 04061005a droṇaḥ kr̥paś caiva viviṁśatiś ca; duḥśāsanaś caiva nivr̥tya śīghram 04061005c sarve purastād vitateṣucāpā; duryodhanārthaṁ tvaritābhyupeyuḥ 04061006a sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ 04061006c haṁso yathā megham ivāpatantaṁ; dhanaṁjayaḥ pratyapatat tarasvī 04061007a te sarvataḥ saṁparivārya pārtham; astrāṇi divyāni samādadānāḥ 04061007c vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ 04061008a tato ’stram astreṇa nivārya teṣāṁ; gāṇḍīvadhanvā kurupuṁgavānām 04061008c saṁmohanaṁ śatrusaho ’nyad astraṁ; prāduścakāraindrir apāraṇīyam 04061009a tato diśaś cānudiśo vivr̥tya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ 04061009c gāṇḍīvaghoṣeṇa manāṁsi teṣāṁ; mahābalaḥ pravyathayāṁ cakāra 04061010a tataḥ punar bhīmaravaṁ pragr̥hya; dorbhyāṁ mahāśaṅkham udāraghoṣam 04061010c vyanādayat sa pradiśo diśaḥ khaṁ; bhuvaṁ ca pārtho dviṣatāṁ nihantā 04061011a te śaṅkhanādena kurupravīrāḥ; saṁmohitāḥ pārthasamīritena 04061011c utsr̥jya cāpāni durāsadāni; sarve tadā śāntiparā babhūvuḥ 04061012a tathā visaṁjñeṣu pareṣu pārthaḥ; smr̥tvā tu vākyāni tathottarāyāḥ 04061012c niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṁjñāḥ 04061013a ācārya śāradvatayoḥ suśukle; karṇasya pītaṁ ruciraṁ ca vastram 04061013c drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra 04061014a bhīṣmasya saṁjñāṁ tu tathaiva manye; jānāti me ’strapratighātam eṣaḥ 04061014c etasya vāhān kuru savyatas tvam; evaṁ hi yātavyam amūḍhasaṁjñaiḥ 04061015a raśmīn samutsr̥jya tato mahātmā; rathād avaplutya virāṭaputraḥ 04061015c vastrāṇy upādāya mahārathānāṁ; tūrṇaṁ punaḥ svaṁ ratham āruroha 04061016a tato ’nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān 04061016c te tad vyatīyur dhvajinām anīkaṁ; śvetā vahanto ’rjunam ājimadhyāt 04061017a tathā tu yāntaṁ puruṣapravīraṁ; bhīṣmaḥ śarair abhyahanat tarasvī 04061017c sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pr̥ṣatkaiḥ 04061018a tato ’rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā 04061018c tasthau vimukto rathavr̥ndamadhyād; rāhuṁ vidāryeva sahasraraśmiḥ 04061019a labdhvā tu saṁjñāṁ ca kurupravīraḥ; pārthaṁ samīkṣyātha mahendrakalpam 04061019c raṇād vimuktaṁ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe 04061020a ayaṁ kathaṁ svid bhavatāṁ vimuktas; taṁ vai prabadhnīta yathā na mucyet 04061020c tam abravīc chāṁtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam 04061021a śāntiṁ parāśvasya yathā sthito ’bhūr; utsr̥jya bāṇāṁś ca dhanuś ca citram 04061021c na tv eva bībhatsur alaṁ nr̥śaṁsaṁ; kartuṁ na pāpe ’sya mano niviṣṭam 04061022a trailokyahetor na jahet svadharmaṁ; tasmān na sarve nihatā raṇe ’smin 04061022c kṣipraṁ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ 04061023a duryodhanas tasya tu tan niśamya; pitāmahasyātmahitaṁ vaco ’tha 04061023c atītakāmo yudhi so ’tyamarṣī; rājā viniḥśvasya babhūva tūṣṇīm 04061024a tad bhīṣmavākyaṁ hitam īkṣya sarve; dhanaṁjayāgniṁ ca vivardhamānam 04061024c nivartanāyaiva mano nidadhyur; duryodhanaṁ te parirakṣamāṇāḥ 04061025a tān prasthitān prītamanāḥ sa pārtho; dhanaṁjayaḥ prekṣya kurupravīrān 04061025c ābhāṣamāṇo ’nuyayau muhūrtaṁ; saṁpūjayaṁs tatra gurūn mahātmā 04061026a pitāmahaṁ śāṁtanavaṁ sa vr̥ddhaṁ; droṇaṁ guruṁ ca pratipūjya mūrdhnā 04061026c drauṇiṁ kr̥paṁ caiva gurūṁś ca sarvāñ; śarair vicitrair abhivādya caiva 04061027a duryodhanasyottamaratnacitraṁ; ciccheda pārtho mukuṭaṁ śareṇa 04061027c āmantrya vīrāṁś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān 04061028a sa devadattaṁ sahasā vinādya; vidārya vīro dviṣatāṁ manāṁsi 04061028c dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ 04061029a dr̥ṣṭvā prayātāṁs tu kurūn kirīṭī; hr̥ṣṭo ’bravīt tatra sa matsyaputram 04061029c āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṁ prahr̥ṣṭaḥ 04062001 vaiśaṁpāyana uvāca 04062001a tato vijitya saṁgrāme kurūn govr̥ṣabhekṣaṇaḥ 04062001c samānayām āsa tadā virāṭasya dhanaṁ mahat 04062002a gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ 04062002c vanān niṣkramya gahanād bahavaḥ kurusainikāḥ 04062003a bhayāt saṁtrastamanasaḥ samājagmus tatas tataḥ 04062003c muktakeśā vyadr̥śyanta sthitāḥ prāñjalayas tadā 04062004a kṣutpipāsāpariśrāntā videśasthā vicetasaḥ 04062004c ūcuḥ praṇamya saṁbhrāntāḥ pārtha kiṁ karavāma te 04062005 arjuna uvāca 04062005a svasti vrajata bhadraṁ vo na bhetavyaṁ kathaṁ cana 04062005c nāham ārtāñ jighāṁsāmi bhr̥śam āśvāsayāmi vaḥ 04062006 vaiśaṁpāyana uvāca 04062006a tasya tām abhayāṁ vācaṁ śrutvā yodhāḥ samāgatāḥ 04062006c āyuḥkīrtiyaśodābhis tam āśirbhir anandayan 04062007a tato nivr̥ttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ 04062007c panthānam upasaṁgamya phalguno vākyam abravīt 04062008a rājaputra pratyavekṣa samānītāni sarvaśaḥ 04062008c gokulāni mahābāho vīra gopālakaiḥ saha 04062009a tato ’parāhṇe yāsyāmo virāṭanagaraṁ prati 04062009c āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ 04062010a gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā 04062010c nagare priyam ākhyātuṁ ghoṣayantu ca te jayam 04062011 vaiśaṁpāyana uvāca 04062011a uttaras tvaramāṇo ’tha dūtān ājñāpayat tataḥ 04062011c vacanād arjunasyaiva ācakṣadhvaṁ jayaṁ mama 04063001 vaiśaṁpāyana uvāca 04063001a avajitya dhanaṁ cāpi virāṭo vāhinīpatiḥ 04063001c prāviśan nagaraṁ hr̥ṣṭaś caturbhiḥ saha pāṇḍavaiḥ 04063002a jitvā trigartān saṁgrāme gāś caivādāya kevalāḥ 04063002c aśobhata mahārājaḥ saha pārthaiḥ śriyā vr̥taḥ 04063003a tam āsanagataṁ vīraṁ suhr̥dāṁ prītivardhanam 04063003c upatasthuḥ prakr̥tayaḥ samastā brāhmaṇaiḥ saha 04063004a sabhājitaḥ sasainyas tu pratinandyātha matsyarāṭ 04063004c visarjayām āsa tadā dvijāṁś ca prakr̥tīs tathā 04063005a tataḥ sa rājā matsyānāṁ virāṭo vāhinīpatiḥ 04063005c uttaraṁ paripapraccha kva yāta iti cābravīt 04063006a ācakhyus tasya saṁhr̥ṣṭāḥ striyaḥ kanyāś ca veśmani 04063006c antaḥpuracarāś caiva kurubhir godhanaṁ hr̥tam 04063007a vijetum abhisaṁrabdha eka evātisāhasāt 04063007c br̥hannaḍāsahāyaś ca niryātaḥ pr̥thivīṁjayaḥ 04063008a upayātān atirathān droṇaṁ śāṁtanavaṁ kr̥pam 04063008c karṇaṁ duryodhanaṁ caiva droṇaputraṁ ca ṣaḍ rathān 04063009a rājā virāṭo ’tha bhr̥śaṁ prataptaḥ; śrutvā sutaṁ hy ekarathena yātam 04063009c br̥hannaḍāsārathim ājivardhanaṁ; provāca sarvān atha mantrimukhyān 04063010a sarvathā kuravas te hi ye cānye vasudhādhipāḥ 04063010c trigartān nirjitāñ śrutvā na sthāsyanti kadā cana 04063011a tasmād gacchantu me yodhā balena mahatā vr̥tāḥ 04063011c uttarasya parīpsārthaṁ ye trigartair avikṣatāḥ 04063012a hayāṁś ca nāgāṁś ca rathāṁś ca śīghraṁ; padātisaṁghāṁś ca tataḥ pravīrān 04063012c prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān 04063013a evaṁ sa rājā matsyānāṁ virāṭo ’kṣauhiṇīpatiḥ 04063013c vyādideśātha tāṁ kṣipraṁ vāhinīṁ caturaṅgiṇīm 04063014a kumāram āśu jānīta yadi jīvati vā na vā 04063014c yasya yantā gataḥ ṣaṇḍho manye ’haṁ na sa jīvati 04063015a tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṁ kurubhiḥ prataptam 04063015c br̥hannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ 04063016a sarvān mahīpān sahitān kurūṁś ca; tathaiva devāsurayakṣanāgān 04063016c alaṁ vijetuṁ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena 04063017a athottareṇa prahitā dūtās te śīghragāminaḥ 04063017c virāṭanagaraṁ prāpya jayam āvedayaṁs tadā 04063018a rājñas tataḥ samācakhyau mantrī vijayam uttamam 04063018c parājayaṁ kurūṇāṁ cāpy upāyāntaṁ tathottaram 04063019a sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ 04063019c uttaraḥ saha sūtena kuśalī ca paraṁtapa 04063020 kaṅka uvāca 04063020a diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ 04063020c diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha 04063021a nādbhutaṁ tv eva manye ’haṁ yat te putro ’jayat kurūn 04063021c dhruva eva jayas tasya yasya yantā br̥hannaḍā 04063022 vaiśaṁpāyana uvāca 04063022a tato virāṭo nr̥patiḥ saṁprahr̥ṣṭatanūruhaḥ 04063022c śrutvā tu vijayaṁ tasya kumārasyāmitaujasaḥ 04063022e ācchādayitvā dūtāṁs tān mantriṇaḥ so ’bhyacodayat 04063023a rājamārgāḥ kriyantāṁ me patākābhir alaṁkr̥tāḥ 04063023c puṣpopahārair arcyantāṁ devatāś cāpi sarvaśaḥ 04063024a kumārā yodhamukhyāś ca gaṇikāś ca svalaṁkr̥tāḥ 04063024c vāditrāṇi ca sarvāṇi pratyudyāntu sutaṁ mama 04063025a ghaṇṭāpaṇavakaḥ śīghraṁ mattam āruhya vāraṇam 04063025c śr̥ṅgāṭakeṣu sarveṣu ākhyātu vijayaṁ mama 04063026a uttarā ca kumārībhir bahvībhir abhisaṁvr̥tā 04063026c śr̥ṅgāraveṣābharaṇā pratyudyātu br̥hannaḍām 04063027a śrutvā tu tad vacanaṁ pārthivasya; sarve punaḥ svastikapāṇayaś ca 04063027c bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca 04063028a tathaiva sūtāḥ saha māgadhaiś ca; nandīvādyāḥ paṇavās tūryavādyāḥ 04063028c purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam 04063029a prasthāpya senāṁ kanyāś ca gaṇikāś ca svalaṁkr̥tāḥ 04063029c matsyarājo mahāprājñaḥ prahr̥ṣṭa idam abravīt 04063029e akṣān āhara sairandhri kaṅka dyūtaṁ pravartatām 04063030a taṁ tathā vādinaṁ dr̥ṣṭvā pāṇḍavaḥ pratyabhāṣata 04063030c na devitavyaṁ hr̥ṣṭena kitaveneti naḥ śrutam 04063031a na tvām adya mudā yuktam ahaṁ devitum utsahe 04063031c priyaṁ tu te cikīrṣāmi vartatāṁ yadi manyase 04063032 virāṭa uvāca 04063032a striyo gāvo hiraṇyaṁ ca yac cānyad vasu kiṁ cana 04063032c na me kiṁ cit tvayā rakṣyam antareṇāpi devitum 04063033 kaṅka uvāca 04063033a kiṁ te dyūtena rājendra bahudoṣeṇa mānada 04063033c devane bahavo doṣās tasmāt tat parivarjayet 04063034a śrutas te yadi vā dr̥ṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ 04063034c sa rājyaṁ sumahat sphītaṁ bhrātr̥̄ṁś ca tridaśopamān 04063035a dyūte hāritavān sarvaṁ tasmād dyūtaṁ na rocaye 04063035c atha vā manyase rājan dīvyāva yadi rocate 04063036 vaiśaṁpāyana uvāca 04063036a pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt 04063036c paśya putreṇa me yuddhe tādr̥śāḥ kuravo jitāḥ 04063037a tato ’bravīn matsyarājaṁ dharmaputro yudhiṣṭhiraḥ 04063037c br̥hannaḍā yasya yantā kathaṁ sa na vijeṣyati 04063038a ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt 04063038c samaṁ putreṇa me ṣaṇḍhaṁ brahmabandho praśaṁsasi 04063039a vācyāvācyaṁ na jānīṣe nūnaṁ mām avamanyase 04063039c bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati 04063040a vayasyatvāt tu te brahmann aparādham imaṁ kṣame 04063040c nedr̥śaṁ te punar vācyaṁ yadi jīvitum icchasi 04063041 yudhiṣṭhira uvāca 04063041a yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kr̥paḥ 04063041c duryodhanaś ca rājendra tathānye ca mahārathāḥ 04063042a marudgaṇaiḥ parivr̥taḥ sākṣād api śatakratuḥ 04063042c ko ’nyo br̥hannaḍāyās tān pratiyudhyeta saṁgatān 04063043 virāṭa uvāca 04063043a bahuśaḥ pratiṣiddho ’si na ca vācaṁ niyacchasi 04063043c niyantā cen na vidyeta na kaś cid dharmam ācaret 04063044 vaiśaṁpāyana uvāca 04063044a tataḥ prakupito rājā tam akṣeṇāhanad bhr̥śam 04063044c mukhe yudhiṣṭhiraṁ kopān naivam ity eva bhartsayan 04063045a balavat pratividdhasya nastaḥ śoṇitam āgamat 04063045c tad aprāptaṁ mahīṁ pārthaḥ pāṇibhyāṁ pratyagr̥hṇata 04063046a avaikṣata ca dharmātmā draupadīṁ pārśvataḥ sthitām 04063046c sā veda tam abhiprāyaṁ bhartuś cittavaśānugā 04063047a pūrayitvā ca sauvarṇaṁ pātraṁ kāṁsyam aninditā 04063047c tac choṇitaṁ pratyagr̥hṇād yat prasusrāva pāṇḍavāt 04063048a athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā 04063048c avakīryamāṇaḥ saṁhr̥ṣṭo nagaraṁ svairam āgamat 04063049a sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā 04063049c āsādya bhavanadvāraṁ pitre sa pratyahārayat 04063050a tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt 04063050c br̥hannaḍāsahāyas te putro dvāry uttaraḥ sthitaḥ 04063051a tato hr̥ṣṭo matsyarājaḥ kṣattāram idam abravīt 04063051c praveśyatām ubhau tūrṇaṁ darśanepsur ahaṁ tayoḥ 04063052a kṣattāraṁ kururājas tu śanaiḥ karṇa upājapat 04063052c uttaraḥ praviśatv eko na praveśyā br̥hannaḍā 04063053a etasya hi mahābāho vratam etat samāhitam 04063053c yo mamāṅge vraṇaṁ kuryāc choṇitaṁ vāpi darśayet 04063053e anyatra saṁgrāmagatān na sa jīved asaṁśayam 04063054a na mr̥ṣyād bhr̥śasaṁkruddho māṁ dr̥ṣṭvaiva saśoṇitam 04063054c virāṭam iha sāmātyaṁ hanyāt sabalavāhanam 04064001 vaiśaṁpāyana uvāca 04064001a tato rājñaḥ suto jyeṣṭhaḥ prāviśat pr̥thivīṁjayaḥ 04064001c so ’bhivādya pituḥ pādau dharmarājam apaśyata 04064002a sa taṁ rudhirasaṁsiktam anekāgram anāgasam 04064002c bhūmāv āsīnam ekānte sairandhryā samupasthitam 04064003a tataḥ papraccha pitaraṁ tvaramāṇa ivottaraḥ 04064003c kenāyaṁ tāḍito rājan kena pāpam idaṁ kr̥tam 04064004 virāṭa uvāca 04064004a mayāyaṁ tāḍito jihmo na cāpy etāvad arhati 04064004c praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṁ praśaṁsati 04064005 uttara uvāca 04064005a akāryaṁ te kr̥taṁ rājan kṣipram eva prasādyatām 04064005c mā tvā brahmaviṣaṁ ghoraṁ samūlam api nirdahet 04064006 vaiśaṁpāyana uvāca 04064006a sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ 04064006c kṣamayām āsa kaunteyaṁ bhasmacchannam ivānalam 04064007a kṣamayantaṁ tu rājānaṁ pāṇḍavaḥ pratyabhāṣata 04064007c ciraṁ kṣāntam idaṁ rājan na manyur vidyate mama 04064008a yadi hy etat pated bhūmau rudhiraṁ mama nastataḥ 04064008c sarāṣṭras tvaṁ mahārāja vinaśyethā na saṁśayaḥ 04064009a na dūṣayāmi te rājan yac ca hanyād adūṣakam 04064009c balavantaṁ mahārāja kṣipraṁ dāruṇam āpnuyāt 04064010a śoṇite tu vyatikrānte praviveśa br̥hannaḍā 04064010c abhivādya virāṭaṁ ca kaṅkaṁ cāpy upatiṣṭhata 04064011a kṣamayitvā tu kauravyaṁ raṇād uttaram āgatam 04064011c praśaśaṁsa tato matsyaḥ śr̥ṇvataḥ savyasācinaḥ 04064012a tvayā dāyādavān asmi kaikeyīnandivardhana 04064012c tvayā me sadr̥śaḥ putro na bhūto na bhaviṣyati 04064013a padaṁ padasahasreṇa yaś caran nāparādhnuyāt 04064013c tena karṇena te tāta katham āsīt samāgamaḥ 04064014a manuṣyaloke sakale yasya tulyo na vidyate 04064014c yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ 04064014e tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ 04064015a ācāryo vr̥ṣṇivīrāṇāṁ pāṇḍavānāṁ ca yo dvijaḥ 04064015c sarvakṣatrasya cācāryaḥ sarvaśastrabhr̥tāṁ varaḥ 04064015e tena droṇena te tāta katham āsīt samāgamaḥ 04064016a ācāryaputro yaḥ śūraḥ sarvaśastrabhr̥tām api 04064016c aśvatthāmeti vikhyātaḥ kathaṁ tena samāgamaḥ 04064017a raṇe yaṁ prekṣya sīdanti hr̥tasvā vaṇijo yathā 04064017c kr̥peṇa tena te tāta katham āsīt samāgamaḥ 04064018a parvataṁ yo ’bhividhyeta rājaputro maheṣubhiḥ 04064018c duryodhanena te tāta katham āsīt samāgamaḥ 04064019 uttara uvāca 04064019a na mayā nirjitā gāvo na mayā nirjitāḥ pare 04064019c kr̥taṁ tu karma tat sarvaṁ devaputreṇa kena cit 04064020a sa hi bhītaṁ dravantaṁ māṁ devaputro nyavārayat 04064020c sa cātiṣṭhad rathopasthe vajrahastanibho yuvā 04064021a tena tā nirjitā gāvas tena te kuravo jitāḥ 04064021c tasya tat karma vīrasya na mayā tāta tat kr̥tam 04064022a sa hi śāradvataṁ droṇaṁ droṇaputraṁ ca vīryavān 04064022c sūtaputraṁ ca bhīṣmaṁ ca cakāra vimukhāñ śaraiḥ 04064023a duryodhanaṁ ca samare sanāgam iva yūthapam 04064023c prabhagnam abravīd bhītaṁ rājaputraṁ mahābalam 04064024a na hāstinapure trāṇaṁ tava paśyāmi kiṁ cana 04064024c vyāyāmena parīpsasva jīvitaṁ kauravātmaja 04064025a na mokṣyase palāyaṁs tvaṁ rājan yuddhe manaḥ kuru 04064025c pr̥thivīṁ bhokṣyase jitvā hato vā svargam āpsyasi 04064026a sa nivr̥tto naravyāghro muñcan vajranibhāñ śarān 04064026c sacivaiḥ saṁvr̥to rājā rathe nāga iva śvasan 04064027a tatra me romaharṣo ’bhūd ūrustambhaś ca māriṣa 04064027c yad abhraghanasaṁkāśam anīkaṁ vyadhamac charaiḥ 04064028a tat praṇudya rathānīkaṁ siṁhasaṁhanano yuvā 04064028c kurūṁs tān prahasan rājan vāsāṁsy apaharad balī 04064029a ekena tena vīreṇa ṣaḍ rathāḥ parivāritāḥ 04064029c śārdūleneva mattena mr̥gās tr̥ṇacarā vane 04064030 virāṭa uvāca 04064030a kva sa vīro mahābāhur devaputro mahāyaśāḥ 04064030c yo me dhanam avājaiṣīt kurubhir grastam āhave 04064031a icchāmi tam ahaṁ draṣṭum arcituṁ ca mahābalam 04064031c yena me tvaṁ ca gāvaś ca rakṣitā devasūnunā 04064032 uttara uvāca 04064032a antardhānaṁ gatas tāta devaputraḥ pratāpavān 04064032c sa tu śvo vā paraśvo vā manye prādurbhaviṣyati 04064033 vaiśaṁpāyana uvāca 04064033a evam ākhyāyamānaṁ tu channaṁ satreṇa pāṇḍavam 04064033c vasantaṁ tatra nājñāsīd virāṭaḥ pārtham arjunam 04064034a tataḥ pārtho ’bhyanujñāto virāṭena mahātmanā 04064034c pradadau tāni vāsāṁsi virāṭaduhituḥ svayam 04064035a uttarā tu mahārhāṇi vividhāni tanūni ca 04064035c pratigr̥hyābhavat prītā tāni vāsāṁsi bhāminī 04064036a mantrayitvā tu kaunteya uttareṇa rahas tadā 04064036c itikartavyatāṁ sarvāṁ rājany atha yudhiṣṭhire 04064037a tatas tathā tad vyadadhād yathāvat puruṣarṣabha 04064037c saha putreṇa matsyasya prahr̥ṣṭo bharatarṣabhaḥ 04065001 vaiśaṁpāyana uvāca 04065001a tatas tr̥tīye divase bhrātaraḥ pañca pāṇḍavāḥ 04065001c snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ 04065002a yudhiṣṭhiraṁ puraskr̥tya sarvābharaṇabhūṣitāḥ 04065002c abhipadmā yathā nāgā bhrājamānā mahārathāḥ 04065003a virāṭasya sabhāṁ gatvā bhūmipālāsaneṣv atha 04065003c niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ 04065004a teṣu tatropaviṣṭeṣu virāṭaḥ pr̥thivīpatiḥ 04065004c ājagāma sabhāṁ kartuṁ rājakāryāṇi sarvaśaḥ 04065005a śrīmataḥ pāṇḍavān dr̥ṣṭvā jvalataḥ pāvakān iva 04065005c atha matsyo ’bravīt kaṅkaṁ devarūpam avasthitam 04065005e marudgaṇair upāsīnaṁ tridaśānām iveśvaram 04065006a sa kilākṣātivāpas tvaṁ sabhāstāro mayā kr̥taḥ 04065006c atha rājāsane kasmād upaviṣṭo ’sy alaṁkr̥taḥ 04065007a parihāsepsayā vākyaṁ virāṭasya niśamya tat 04065007c smayamāno ’rjuno rājann idaṁ vacanam abravīt 04065008a indrasyāpy āsanaṁ rājann ayam āroḍhum arhati 04065008c brahmaṇyaḥ śrutavāṁs tyāgī yajñaśīlo dr̥ḍhavrataḥ 04065009a ayaṁ kurūṇām r̥ṣabhaḥ kuntīputro yudhiṣṭhiraḥ 04065009c asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā 04065010a saṁsaranti diśaḥ sarvā yaśaso ’sya gabhastayaḥ 04065010c uditasyeva sūryasya tejaso ’nu gabhastayaḥ 04065011a enaṁ daśa sahasrāṇi kuñjarāṇāṁ tarasvinām 04065011c anvayuḥ pr̥ṣṭhato rājan yāvad adhyāvasat kurūn 04065012a triṁśad enaṁ sahasrāṇi rathāḥ kāñcanamālinaḥ 04065012c sadaśvair upasaṁpannāḥ pr̥ṣṭhato ’nuyayuḥ sadā 04065013a enam aṣṭaśatāḥ sūtāḥ sumr̥ṣṭamaṇikuṇḍalāḥ 04065013c astuvan māgadhaiḥ sārdhaṁ purā śakram ivarṣayaḥ 04065014a enaṁ nityam upāsanta kuravaḥ kiṁkarā yathā 04065014c sarve ca rājan rājāno dhaneśvaram ivāmarāḥ 04065015a eṣa sarvān mahīpālān karam āhārayat tadā 04065015c vaiśyān iva mahārāja vivaśān svavaśān api 04065016a aṣṭāśītisahasrāṇi snātakānāṁ mahātmanām 04065016c upajīvanti rājānam enaṁ sucaritavratam 04065017a eṣa vr̥ddhān anāthāṁś ca vyaṅgān paṅgūṁś ca mānavān 04065017c putravat pālayām āsa prajā dharmeṇa cābhibho 04065018a eṣa dharme dame caiva krodhe cāpi yatavrataḥ 04065018c mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ 04065019a śrīpratāpena caitasya tapyate sa suyodhanaḥ 04065019c sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ 04065020a na śakyante hy asya guṇāḥ prasaṁkhyātuṁ nareśvara 04065020c eṣa dharmaparo nityam ānr̥śaṁsyaś ca pāṇḍavaḥ 04065021a evaṁyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ 04065021c kathaṁ nārhati rājārham āsanaṁ pr̥thivīpatiḥ 04066001 virāṭa uvāca 04066001a yady eṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ 04066001c katamo ’syārjuno bhrātā bhīmaś ca katamo balī 04066002a nakulaḥ sahadevo vā draupadī vā yaśasvinī 04066002c yadā dyūte jitāḥ pārthā na prājñāyanta te kva cit 04066003 arjuna uvāca 04066003a ya eṣa ballavo brūte sūdas tava narādhipa 04066003c eṣa bhīmo mahābāhur bhīmavegaparākramaḥ 04066004a eṣa krodhavaśān hatvā parvate gandhamādane 04066004c saugandhikāni divyāni kr̥ṣṇārthe samupāharat 04066005a gandharva eṣa vai hantā kīcakānāṁ durātmanām 04066005c vyāghrān r̥kṣān varāhāṁś ca hatavān strīpure tava 04066006a yaś cāsīd aśvabandhas te nakulo ’yaṁ paraṁtapaḥ 04066006c gosaṁkhyaḥ sahadevaś ca mādrīputrau mahārathau 04066007a śr̥ṅgāraveṣābharaṇau rūpavantau yaśasvinau 04066007c nānārathasahasrāṇāṁ samarthau puruṣarṣabhau 04066008a eṣā padmapalāśākṣī sumadhyā cāruhāsinī 04066008c sairandhrī draupadī rājan yatkr̥te kīcakā hatāḥ 04066009a arjuno ’haṁ mahārāja vyaktaṁ te śrotram āgataḥ 04066009c bhīmād avarajaḥ pārtho yamābhyāṁ cāpi pūrvajaḥ 04066010a uṣitāḥ sma mahārāja sukhaṁ tava niveśane 04066010c ajñātavāsam uṣitā garbhavāsa iva prajāḥ 04066011 vaiśaṁpāyana uvāca 04066011a yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ 04066011c tadārjunasya vairāṭiḥ kathayām āsa vikramam 04066012a ayaṁ sa dviṣatāṁ madhye mr̥gāṇām iva kesarī 04066012c acarad rathavr̥ndeṣu nighnaṁs teṣāṁ varān varān 04066013a anena viddho mātaṅgo mahān ekeṣuṇā hataḥ 04066013c hiraṇyakakṣyaḥ saṁgrāme dantābhyām agaman mahīm 04066014a anena vijitā gāvo jitāś ca kuravo yudhi 04066014c asya śaṅkhapraṇādena karṇau me badhirīkr̥tau 04066015a tasya tad vacanaṁ śrutvā matsyarājaḥ pratāpavān 04066015c uttaraṁ pratyuvācedam abhipanno yudhiṣṭhire 04066016a prasādanaṁ pāṇḍavasya prāptakālaṁ hi rocaye 04066016c uttarāṁ ca prayacchāmi pārthāya yadi te matam 04066017 uttara uvāca 04066017a arcyāḥ pūjyāś ca mānyāś ca prāptakālaṁ ca me matam 04066017c pūjyantāṁ pūjanārhāś ca mahābhāgāś ca pāṇḍavāḥ 04066018 virāṭa uvāca 04066018a ahaṁ khalv api saṁgrāme śatrūṇāṁ vaśam āgataḥ 04066018c mokṣito bhīmasenena gāvaś ca vijitās tathā 04066019a eteṣāṁ bāhuvīryeṇa yad asmākaṁ jayo mr̥dhe 04066019c vayaṁ sarve sahāmātyāḥ kuntīputraṁ yudhiṣṭhiram 04066019e prasādayāmo bhadraṁ te sānujaṁ pāṇḍavarṣabham 04066020a yad asmābhir ajānadbhiḥ kiṁ cid ukto narādhipaḥ 04066020c kṣantum arhati tat sarvaṁ dharmātmā hy eṣa pāṇḍavaḥ 04066021 vaiśaṁpāyana uvāca 04066021a tato virāṭaḥ paramābhituṣṭaḥ; sametya rājñā samayaṁ cakāra 04066021c rājyaṁ ca sarvaṁ visasarja tasmai; sadaṇḍakośaṁ sapuraṁ mahātmā 04066022a pāṇḍavāṁś ca tataḥ sarvān matsyarājaḥ pratāpavān 04066022c dhanaṁjayaṁ puraskr̥tya diṣṭyā diṣṭyeti cābravīt 04066023a samupāghrāya mūrdhānaṁ saṁśliṣya ca punaḥ punaḥ 04066023c yudhiṣṭhiraṁ ca bhīmaṁ ca mādrīputrau ca pāṇḍavau 04066024a nātr̥pyad darśane teṣāṁ virāṭo vāhinīpatiḥ 04066024c saṁprīyamāṇo rājānaṁ yudhiṣṭhiram athābravīt 04066025a diṣṭyā bhavantaḥ saṁprāptāḥ sarve kuśalino vanāt 04066025c diṣṭyā ca pāritaṁ kr̥cchram ajñātaṁ vai durātmabhiḥ 04066026a idaṁ ca rājyaṁ naḥ pārthā yac cānyad vasu kiṁ cana 04066026c pratigr̥hṇantu tat sarvaṁ kaunteyā aviśaṅkayā 04066027a uttarāṁ pratigr̥hṇātu savyasācī dhanaṁjayaḥ 04066027c ayaṁ hy aupayiko bhartā tasyāḥ puruṣasattamaḥ 04066028a evam ukto dharmarājaḥ pārtham aikṣad dhanaṁjayam 04066028c īkṣitaś cārjuno bhrātrā matsyaṁ vacanam abravīt 04066029a pratigr̥hṇāmy ahaṁ rājan snuṣāṁ duhitaraṁ tava 04066029c yuktaś cāvāṁ hi saṁbandho matsyabhāratasattamau 04067001 virāṭa uvāca 04067001a kimarthaṁ pāṇḍavaśreṣṭha bhāryāṁ duhitaraṁ mama 04067001c pratigrahītuṁ nemāṁ tvaṁ mayā dattām ihecchasi 04067002 arjuna uvāca 04067002a antaḥpure ’ham uṣitaḥ sadā paśyan sutāṁ tava 04067002c rahasyaṁ ca prakāśaṁ ca viśvastā pitr̥van mayi 04067003a priyo bahumataś cāhaṁ nartako gītakovidaḥ 04067003c ācāryavac ca māṁ nityaṁ manyate duhitā tava 04067004a vayaḥsthayā tayā rājan saha saṁvatsaroṣitaḥ 04067004c atiśaṅkā bhavet sthāne tava lokasya cābhibho 04067005a tasmān nimantraye tvāhaṁ duhituḥ pr̥thivīpate 04067005c śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kr̥tā mayā 04067006a snuṣāyā duhitur vāpi putre cātmani vā punaḥ 04067006c atra śaṅkāṁ na paśyāmi tena śuddhir bhaviṣyati 04067007a abhiṣaṅgād ahaṁ bhīto mithyācārāt paraṁtapa 04067007c snuṣārtham uttarāṁ rājan pratigr̥hṇāmi te sutām 04067008a svasrīyo vāsudevasya sākṣād devaśiśur yathā 04067008c dayitaś cakrahastasya bāla evāstrakovidaḥ 04067009a abhimanyur mahābāhuḥ putro mama viśāṁ pate 04067009c jāmātā tava yukto vai bhartā ca duhitus tava 04067010 virāṭa uvāca 04067010a upapannaṁ kuruśreṣṭhe kuntīputre dhanaṁjaye 04067010c ya evaṁ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ 04067011a yat kr̥tyaṁ manyase pārtha kriyatāṁ tad anantaram 04067011c sarve kāmāḥ samr̥ddhā me saṁbandhī yasya me ’rjunaḥ 04067012 vaiśaṁpāyana uvāca 04067012a evaṁ bruvati rājendre kuntīputro yudhiṣṭhiraḥ 04067012c anvajānāt sa saṁyogaṁ samaye matsyapārthayoḥ 04067013a tato mitreṣu sarveṣu vāsudeve ca bhārata 04067013c preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ 04067014a tatas trayodaśe varṣe nivr̥tte pañca pāṇḍavāḥ 04067014c upaplavye virāṭasya samapadyanta sarvaśaḥ 04067015a tasmin vasaṁś ca bībhatsur ānināya janārdanam 04067015c ānartebhyo ’pi dāśārhān abhimanyuṁ ca pāṇḍavaḥ 04067016a kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire 04067016c akṣauhiṇībhyāṁ sahitāv āgatau pr̥thivīpate 04067017a akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ 04067017c draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ 04067018a dhr̥ṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhr̥tāṁ varaḥ 04067018c samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ 04067018e sarve śastrāstrasaṁpannāḥ sarve śūrās tanutyajaḥ 04067019a tān āgatān abhiprekṣya matsyo dharmabhr̥tāṁ varaḥ 04067019c prīto ’bhavad duhitaraṁ dattvā tām abhimanyave 04067020a tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ 04067020c tatrāgamad vāsudevo vanamālī halāyudhaḥ 04067020e kr̥tavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ 04067021a anādhr̥ṣṭis tathākrūraḥ sāmbo niśaṭha eva ca 04067021c abhimanyum upādāya saha mātrā paraṁtapāḥ 04067022a indrasenādayaś caiva rathais taiḥ susamāhitaiḥ 04067022c āyayuḥ sahitāḥ sarve parisaṁvatsaroṣitāḥ 04067023a daśa nāgasahasrāṇi hayānāṁ ca śatāyutam 04067023c rathānām arbudaṁ pūrṇaṁ nikharvaṁ ca padātinām 04067024a vr̥ṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ 04067024c anvayur vr̥ṣṇiśārdūlaṁ vāsudevaṁ mahādyutim 04067025a pāribarhaṁ dadau kr̥ṣṇaḥ pāṇḍavānāṁ mahātmanām 04067025c striyo ratnāni vāsāṁsi pr̥thak pr̥thag anekaśaḥ 04067025e tato vivāho vidhivad vavr̥te matsyapārthayoḥ 04067026a tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā 04067026c pārthaiḥ saṁyujyamānasya nedur matsyasya veśmani 04067027a uccāvacān mr̥gāñ jaghnur medhyāṁś ca śataśaḥ paśūn 04067027c surāmaireyapānāni prabhūtāny abhyahārayan 04067028a gāyanākhyānaśīlāś ca naṭā vaitālikās tathā 04067028c stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ 04067029a sudeṣṇāṁ ca puraskr̥tya matsyānāṁ ca varastriyaḥ 04067029c ājagmuś cārusarvāṅgyaḥ sumr̥ṣṭamaṇikuṇḍalāḥ 04067030a varṇopapannās tā nāryo rūpavatyaḥ svalaṁkr̥tāḥ 04067030c sarvāś cābhyabhavat kr̥ṣṇā rūpeṇa yaśasā śriyā 04067031a parivāryottarāṁ tās tu rājaputrīm alaṁkr̥tām 04067031c sutām iva mahendrasya puraskr̥tyopatasthire 04067032a tāṁ pratyagr̥hṇāt kaunteyaḥ sutasyārthe dhanaṁjayaḥ 04067032c saubhadrasyānavadyāṅgīṁ virāṭatanayāṁ tadā 04067033a tatrātiṣṭhan mahārājo rūpam indrasya dhārayan 04067033c snuṣāṁ tāṁ pratijagrāha kuntīputro yudhiṣṭhiraḥ 04067034a pratigr̥hya ca tāṁ pārthaḥ puraskr̥tya janārdanam 04067034c vivāhaṁ kārayām āsa saubhadrasya mahātmanaḥ 04067035a tasmai sapta sahasrāṇi hayānāṁ vātaraṁhasām 04067035c dve ca nāgaśate mukhye prādād bahu dhanaṁ tadā 04067036a kr̥te vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ 04067036c brāhmaṇebhyo dadau vittaṁ yad upāharad acyutaḥ 04067037a gosahasrāṇi ratnāni vastrāṇi vividhāni ca 04067037c bhūṣaṇāni ca mukhyāni yānāni śayanāni ca 04067038a tan mahotsavasaṁkāśaṁ hr̥ṣṭapuṣṭajanāvr̥tam 04067038c nagaraṁ matsyarājasya śuśubhe bharatarṣabha