% Mahābhārata: Ādiparvan % Last updated: Fri Dec 1 2023 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 01001000a nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 01001000c devīṁ sarasvatīṁ caiva tato jayam udīrayet 01001001A lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre 01001002a samāsīnān abhyagacchad brahmarṣīn saṁśitavratān 01001002c vinayāvanato bhūtvā kadā cit sūtanandanaḥ 01001003a tam āśramam anuprāptaṁ naimiṣāraṇyavāsinaḥ 01001003c citrāḥ śrotuṁ kathās tatra parivavrus tapasvinaḥ 01001004a abhivādya munīṁs tāṁs tu sarvān eva kr̥tāñjaliḥ 01001004c apr̥cchat sa tapovr̥ddhiṁ sadbhiś caivābhinanditaḥ 01001005a atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu 01001005c nirdiṣṭam āsanaṁ bheje vinayāl lomaharṣaṇiḥ 01001006a sukhāsīnaṁ tatas taṁ tu viśrāntam upalakṣya ca 01001006c athāpr̥cchad r̥ṣis tatra kaś cit prastāvayan kathāḥ 01001007a kuta āgamyate saute kva cāyaṁ vihr̥tas tvayā 01001007c kālaḥ kamalapatrākṣa śaṁsaitat pr̥cchato mama 01001008 sūta uvāca 01001008a janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ 01001008c samīpe pārthivendrasya samyak pārikṣitasya ca 01001009a kr̥ṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ 01001009c kathitāś cāpi vidhivad yā vaiśaṁpāyanena vai 01001010a śrutvāhaṁ tā vicitrārthā mahābhāratasaṁśritāḥ 01001010c bahūni saṁparikramya tīrthāny āyatanāni ca 01001011a samantapañcakaṁ nāma puṇyaṁ dvijaniṣevitam 01001011c gatavān asmi taṁ deśaṁ yuddhaṁ yatrābhavat purā 01001011e pāṇḍavānāṁ kurūṇāṁ ca sarveṣāṁ ca mahīkṣitām 01001012a didr̥kṣur āgatas tasmāt samīpaṁ bhavatām iha 01001012c āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ 01001013a asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ 01001013c kr̥tābhiṣekāḥ śucayaḥ kr̥tajapyā hutāgnayaḥ 01001013e bhavanta āsate svasthā bravīmi kim ahaṁ dvijāḥ 01001014a purāṇasaṁśritāḥ puṇyāḥ kathā vā dharmasaṁśritāḥ 01001014c itivr̥ttaṁ narendrāṇām r̥ṣīṇāṁ ca mahātmanām 01001015 r̥ṣaya ūcuḥ 01001015a dvaipāyanena yat proktaṁ purāṇaṁ paramarṣiṇā 01001015c surair brahmarṣibhiś caiva śrutvā yad abhipūjitam 01001016a tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ 01001016c sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca 01001017a bhāratasyetihāsasya puṇyāṁ granthārthasaṁyutām 01001017c saṁskāropagatāṁ brāhmīṁ nānāśāstropabr̥ṁhitām 01001018a janamejayasya yāṁ rājño vaiśaṁpāyana uktavān 01001018c yathāvat sa r̥ṣis tuṣṭyā satre dvaipāyanājñayā 01001019a vedaiś caturbhiḥ samitāṁ vyāsasyādbhutakarmaṇaḥ 01001019c saṁhitāṁ śrotum icchāmo dharmyāṁ pāpabhayāpahām 01001020 sūta uvāca 01001020a ādyaṁ puruṣam īśānaṁ puruhūtaṁ puruṣṭutam 01001020c r̥tam ekākṣaraṁ brahma vyaktāvyaktaṁ sanātanam 01001021a asac ca sac caiva ca yad viśvaṁ sadasataḥ param 01001021c parāvarāṇāṁ sraṣṭāraṁ purāṇaṁ param avyayam 01001022a maṅgalyaṁ maṅgalaṁ viṣṇuṁ vareṇyam anaghaṁ śucim 01001022c namaskr̥tya hr̥ṣīkeśaṁ carācaraguruṁ harim 01001023a maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ 01001023c pravakṣyāmi mataṁ kr̥tsnaṁ vyāsasyāmitatejasaḥ 01001024a ācakhyuḥ kavayaḥ ke cit saṁpraty ācakṣate pare 01001024c ākhyāsyanti tathaivānye itihāsam imaṁ bhuvi 01001025a idaṁ tu triṣu lokeṣu mahaj jñānaṁ pratiṣṭhitam 01001025c vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ 01001026a alaṁkr̥taṁ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ 01001026c chandovr̥ttaiś ca vividhair anvitaṁ viduṣāṁ priyam 01001027a niṣprabhe ’smin nirāloke sarvatas tamasāvr̥te 01001027c br̥had aṇḍam abhūd ekaṁ prajānāṁ bījam akṣayam 01001028a yugasyādau nimittaṁ tan mahad divyaṁ pracakṣate 01001028c yasmiṁs tac chrūyate satyaṁ jyotir brahma sanātanam 01001029a adbhutaṁ cāpy acintyaṁ ca sarvatra samatāṁ gatam 01001029c avyaktaṁ kāraṇaṁ sūkṣmaṁ yat tat sadasadātmakam 01001030a yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ 01001030c brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha 01001031a prācetasas tathā dakṣo dakṣaputrāś ca sapta ye 01001031c tataḥ prajānāṁ patayaḥ prābhavann ekaviṁśatiḥ 01001032a puruṣaś cāprameyātmā yaṁ sarvam r̥ṣayo viduḥ 01001032c viśvedevās tathādityā vasavo ’thāśvināv api 01001033a yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā 01001033c tataḥ prasūtā vidvāṁsaḥ śiṣṭā brahmarṣayo ’malāḥ 01001034a rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ 01001034c āpo dyauḥ pr̥thivī vāyur antarikṣaṁ diśas tathā 01001035a saṁvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt 01001035c yac cānyad api tat sarvaṁ saṁbhūtaṁ lokasākṣikam 01001036a yad idaṁ dr̥śyate kiṁ cid bhūtaṁ sthāvarajaṅgamam 01001036c punaḥ saṁkṣipyate sarvaṁ jagat prāpte yugakṣaye 01001037a yathartāv r̥tuliṅgāni nānārūpāṇi paryaye 01001037c dr̥śyante tāni tāny eva tathā bhāvā yugādiṣu 01001038a evam etad anādyantaṁ bhūtasaṁhārakārakam 01001038c anādinidhanaṁ loke cakraṁ saṁparivartate 01001039a trayastriṁśatsahasrāṇi trayastriṁśacchatāni ca 01001039c trayastriṁśac ca devānāṁ sr̥ṣṭiḥ saṁkṣepalakṣaṇā 01001040a divasputro br̥hadbhānuś cakṣur ātmā vibhāvasuḥ 01001040c savitā ca r̥cīko ’rko bhānur āśāvaho raviḥ 01001041a putrā vivasvataḥ sarve mahyas teṣāṁ tathāvaraḥ 01001041c devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smr̥taḥ 01001042a subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ 01001042c daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān 01001043a daśa putrasahasrāṇi daśajyoter mahātmanaḥ 01001043c tato daśaguṇāś cānye śatajyoter ihātmajāḥ 01001044a bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ 01001044c tebhyo ’yaṁ kuruvaṁśaś ca yadūnāṁ bharatasya ca 01001045a yayātīkṣvākuvaṁśaś ca rājarṣīṇāṁ ca sarvaśaḥ 01001045c saṁbhūtā bahavo vaṁśā bhūtasargāḥ savistarāḥ 01001046a bhūtasthānāni sarvāṇi rahasyaṁ trividhaṁ ca yat 01001046c vedayogaṁ savijñānaṁ dharmo ’rthaḥ kāma eva ca 01001047a dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca 01001047c lokayātrāvidhānaṁ ca saṁbhūtaṁ dr̥ṣṭavān r̥ṣiḥ 01001048a itihāsāḥ savaiyākhyā vividhāḥ śrutayo ’pi ca 01001048c iha sarvam anukrāntam uktaṁ granthasya lakṣaṇam 01001049a vistīryaitan mahaj jñānam r̥ṣiḥ saṁkṣepam abravīt 01001049c iṣṭaṁ hi viduṣāṁ loke samāsavyāsadhāraṇam 01001050a manvādi bhārataṁ ke cid āstīkādi tathāpare 01001050c tathoparicarādy anye viprāḥ samyag adhīyate 01001051a vividhaṁ saṁhitājñānaṁ dīpayanti manīṣiṇaḥ 01001051c vyākhyātuṁ kuśalāḥ ke cid granthaṁ dhārayituṁ pare 01001052a tapasā brahmacaryeṇa vyasya vedaṁ sanātanam 01001052c itihāsam imaṁ cakre puṇyaṁ satyavatīsutaḥ 01001053a parāśarātmajo vidvān brahmarṣiḥ saṁśitavrataḥ 01001053c mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ 01001054a kṣetre vicitravīryasya kr̥ṣṇadvaipāyanaḥ purā 01001054c trīn agnīn iva kauravyāñ janayām āsa vīryavān 01001055a utpādya dhr̥tarāṣṭraṁ ca pāṇḍuṁ viduram eva ca 01001055c jagāma tapase dhīmān punar evāśramaṁ prati 01001056a teṣu jāteṣu vr̥ddheṣu gateṣu paramāṁ gatim 01001056c abravīd bhārataṁ loke mānuṣe ’smin mahān r̥ṣiḥ 01001057a janamejayena pr̥ṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ 01001057c śaśāsa śiṣyam āsīnaṁ vaiśaṁpāyanam antike 01001058a sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam 01001058c karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ 01001059a vistaraṁ kuruvaṁśasya gāndhāryā dharmaśīlatām 01001059c kṣattuḥ prajñāṁ dhr̥tiṁ kuntyāḥ samyag dvaipāyano ’bravīt 01001060a vāsudevasya māhātmyaṁ pāṇḍavānāṁ ca satyatām 01001060c durvr̥ttaṁ dhārtarāṣṭrāṇām uktavān bhagavān r̥ṣiḥ 01001061a caturviṁśatisāhasrīṁ cakre bhāratasaṁhitām 01001061c upākhyānair vinā tāvad bhārataṁ procyate budhaiḥ 01001062a tato ’dhyardhaśataṁ bhūyaḥ saṁkṣepaṁ kr̥tavān r̥ṣiḥ 01001062c anukramaṇim adhyāyaṁ vr̥ttāntānāṁ saparvaṇām 01001063a idaṁ dvaipāyanaḥ pūrvaṁ putram adhyāpayac chukam 01001063c tato ’nyebhyo ’nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ 01001064a nārado ’śrāvayad devān asito devalaḥ pitr̥̄n 01001064c gandharvayakṣarakṣāṁsi śrāvayām āsa vai śukaḥ 01001065a duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ 01001065c duḥśāsanaḥ puṣpaphale samr̥ddhe; mūlaṁ rājā dhr̥tarāṣṭro ’manīṣī 01001066a yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho ’rjuno bhīmaseno ’sya śākhāḥ 01001066c mādrīsutau puṣpaphale samr̥ddhe; mūlaṁ kr̥ṣṇo brahma ca brāhmaṇāś ca 01001067a pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca 01001067c araṇye mr̥gayāśīlo nyavasat sajanas tadā 01001068a mr̥gavyavāyanidhane kr̥cchrāṁ prāpa sa āpadam 01001068c janmaprabhr̥ti pārthānāṁ tatrācāravidhikramaḥ 01001069a mātror abhyupapattiś ca dharmopaniṣadaṁ prati 01001069c dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ 01001070a tāpasaiḥ saha saṁvr̥ddhā mātr̥bhyāṁ parirakṣitāḥ 01001070c medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca 01001071a r̥ṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam 01001071c śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ 01001072a putrāś ca bhrātaraś ceme śiṣyāś ca suhr̥daś ca vaḥ 01001072c pāṇḍavā eta ity uktvā munayo ’ntarhitās tataḥ 01001073a tāṁs tair niveditān dr̥ṣṭvā pāṇḍavān kauravās tadā 01001073c śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhr̥śam 01001074a āhuḥ ke cin na tasyaite tasyaita iti cāpare 01001074c yadā ciramr̥taḥ pāṇḍuḥ kathaṁ tasyeti cāpare 01001075a svāgataṁ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṁtatim 01001075c ucyatāṁ svāgatam iti vāco ’śrūyanta sarvaśaḥ 01001076a tasminn uparate śabde diśaḥ sarvā vinādayan 01001076c antarhitānāṁ bhūtānāṁ nisvanas tumulo ’bhavat 01001077a puṣpavr̥ṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ 01001077c āsan praveśe pārthānāṁ tad adbhutam ivābhavat 01001078a tatprītyā caiva sarveṣāṁ paurāṇāṁ harṣasaṁbhavaḥ 01001078c śabda āsīn mahāṁs tatra divaspr̥k kīrtivardhanaḥ 01001079a te ’py adhītyākhilān vedāñ śāstrāṇi vividhāni ca 01001079c nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ 01001080a yudhiṣṭhirasya śaucena prītāḥ prakr̥tayo ’bhavan 01001080c dhr̥tyā ca bhīmasenasya vikrameṇārjunasya ca 01001081a guruśuśrūṣayā kuntyā yamayor vinayena ca 01001081c tutoṣa lokaḥ sakalas teṣāṁ śauryaguṇena ca 01001082a samavāye tato rājñāṁ kanyāṁ bhartr̥svayaṁvarām 01001082c prāptavān arjunaḥ kr̥ṣṇāṁ kr̥tvā karma suduṣkaram 01001083a tataḥ prabhr̥ti loke ’smin pūjyaḥ sarvadhanuṣmatām 01001083c āditya iva duṣprekṣyaḥ samareṣv api cābhavat 01001084a sa sarvān pārthivāñ jitvā sarvāṁś ca mahato gaṇān 01001084c ājahārārjuno rājñe rājasūyaṁ mahākratum 01001085a annavān dakṣiṇāvāṁś ca sarvaiḥ samudito guṇaiḥ 01001085c yudhiṣṭhireṇa saṁprāpto rājasūyo mahākratuḥ 01001086a sunayād vāsudevasya bhīmārjunabalena ca 01001086c ghātayitvā jarāsaṁdhaṁ caidyaṁ ca balagarvitam 01001087a duryodhanam upāgacchann arhaṇāni tatas tataḥ 01001087c maṇikāñcanaratnāni gohastyaśvadhanāni ca 01001088a samr̥ddhāṁ tāṁ tathā dr̥ṣṭvā pāṇḍavānāṁ tadā śriyam 01001088c īrṣyāsamutthaḥ sumahāṁs tasya manyur ajāyata 01001089a vimānapratimāṁ cāpi mayena sukr̥tāṁ sabhām 01001089c pāṇḍavānām upahr̥tāṁ sa dr̥ṣṭvā paryatapyata 01001090a yatrāvahasitaś cāsīt praskandann iva saṁbhramāt 01001090c pratyakṣaṁ vāsudevasya bhīmenānabhijātavat 01001091a sa bhogān vividhān bhuñjan ratnāni vividhāni ca 01001091c kathito dhr̥tarāṣṭrasya vivarṇo hariṇaḥ kr̥śaḥ 01001092a anvajānāt tato dyūtaṁ dhr̥tarāṣṭraḥ sutapriyaḥ 01001092c tac chrutvā vāsudevasya kopaḥ samabhavan mahān 01001093a nātiprītamanāś cāsīd vivādāṁś cānvamodata 01001093c dyūtādīn anayān ghorān pravr̥ddhāṁś cāpy upaikṣata 01001094a nirasya viduraṁ droṇaṁ bhīṣmaṁ śāradvataṁ kr̥pam 01001094c vigrahe tumule tasminn ahan kṣatraṁ parasparam 01001095a jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam 01001095c duryodhanamataṁ jñātvā karṇasya śakunes tathā 01001095e dhr̥tarāṣṭraś ciraṁ dhyātvā saṁjayaṁ vākyam abravīt 01001096a śr̥ṇu saṁjaya me sarvaṁ na me ’sūyitum arhasi 01001096c śrutavān asi medhāvī buddhimān prājñasaṁmataḥ 01001097a na vigrahe mama matir na ca prīye kurukṣaye 01001097c na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca 01001098a vr̥ddhaṁ mām abhyasūyanti putrā manyuparāyaṇāḥ 01001098c ahaṁ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat 01001098e muhyantaṁ cānumuhyāmi duryodhanam acetanam 01001099a rājasūye śriyaṁ dr̥ṣṭvā pāṇḍavasya mahaujasaḥ 01001099c tac cāvahasanaṁ prāpya sabhārohaṇadarśane 01001100a amarṣitaḥ svayaṁ jetum aśaktaḥ pāṇḍavān raṇe 01001100c nirutsāhaś ca saṁprāptuṁ śriyam akṣatriyo yathā 01001100e gāndhārarājasahitaś chadmadyūtam amantrayat 01001101a tatra yad yad yathā jñātaṁ mayā saṁjaya tac chr̥ṇu 01001101c śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ 01001101e tato jñāsyasi māṁ saute prajñācakṣuṣam ity uta 01001102a yadāśrauṣaṁ dhanur āyamya citraṁ; viddhaṁ lakṣyaṁ pātitaṁ vai pr̥thivyām 01001102c kr̥ṣṇāṁ hr̥tāṁ paśyatāṁ sarvarājñāṁ; tadā nāśaṁse vijayāya saṁjaya 01001103a yadāśrauṣaṁ dvārakāyāṁ subhadrāṁ; prasahyoḍhāṁ mādhavīm arjunena 01001103c indraprasthaṁ vr̥ṣṇivīrau ca yātau; tadā nāśaṁse vijayāya saṁjaya 01001104a yadāśrauṣaṁ devarājaṁ pravr̥ṣṭaṁ; śarair divyair vāritaṁ cārjunena 01001104c agniṁ tathā tarpitaṁ khāṇḍave ca; tadā nāśaṁse vijayāya saṁjaya 01001105a yadāśrauṣaṁ hr̥tarājyaṁ yudhiṣṭhiraṁ; parājitaṁ saubalenākṣavatyām 01001105c anvāgataṁ bhrātr̥bhir aprameyais; tadā nāśaṁse vijayāya saṁjaya 01001106a yadāśrauṣaṁ draupadīm aśrukaṇṭhīṁ; sabhāṁ nītāṁ duḥkhitām ekavastrām 01001106c rajasvalāṁ nāthavatīm anāthavat; tadā nāśaṁse vijayāya saṁjaya 01001107a yadāśrauṣaṁ vividhās tāta ceṣṭā; dharmātmanāṁ prasthitānāṁ vanāya 01001107c jyeṣṭhaprītyā kliśyatāṁ pāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya 01001108a yadāśrauṣaṁ snātakānāṁ sahasrair; anvāgataṁ dharmarājaṁ vanastham 01001108c bhikṣābhujāṁ brāhmaṇānāṁ mahātmanāṁ; tadā nāśaṁse vijayāya saṁjaya 01001109a yadāśrauṣam arjuno devadevaṁ; kirātarūpaṁ tryambakaṁ toṣya yuddhe 01001109c avāpa tat pāśupataṁ mahāstraṁ; tadā nāśaṁse vijayāya saṁjaya 01001110a yadāśrauṣaṁ tridivasthaṁ dhanaṁjayaṁ; śakrāt sākṣād divyam astraṁ yathāvat 01001110c adhīyānaṁ śaṁsitaṁ satyasaṁdhaṁ; tadā nāśaṁse vijayāya saṁjaya 01001111a yadāśrauṣaṁ vaiśravaṇena sārdhaṁ; samāgataṁ bhīmam anyāṁś ca pārthān 01001111c tasmin deśe mānuṣāṇām agamye; tadā nāśaṁse vijayāya saṁjaya 01001112a yadāśrauṣaṁ ghoṣayātrāgatānāṁ; bandhaṁ gandharvair mokṣaṇaṁ cārjunena 01001112c sveṣāṁ sutānāṁ karṇabuddhau ratānāṁ; tadā nāśaṁse vijayāya saṁjaya 01001113a yadāśrauṣaṁ yakṣarūpeṇa dharmaṁ; samāgataṁ dharmarājena sūta 01001113c praśnān uktān vibruvantaṁ ca samyak; tadā nāśaṁse vijayāya saṁjaya 01001114a yadāśrauṣaṁ māmakānāṁ variṣṭhān; dhanaṁjayenaikarathena bhagnān 01001114c virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṁse vijayāya saṁjaya 01001115a yadāśrauṣaṁ satkr̥tāṁ matsyarājñā; sutāṁ dattām uttarām arjunāya 01001115c tāṁ cārjunaḥ pratyagr̥hṇāt sutārthe; tadā nāśaṁse vijayāya saṁjaya 01001116a yadāśrauṣaṁ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya 01001116c akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṁse vijayāya saṁjaya 01001117a yadāśrauṣaṁ naranārāyaṇau tau; kr̥ṣṇārjunau vadato nāradasya 01001117c ahaṁ draṣṭā brahmaloke sadeti; tadā nāśaṁse vijayāya saṁjaya 01001118a yadāśrauṣaṁ mādhavaṁ vāsudevaṁ; sarvātmanā pāṇḍavārthe niviṣṭam 01001118c yasyemāṁ gāṁ vikramam ekam āhus; tadā nāśaṁse vijayāya saṁjaya 01001119a yadāśrauṣaṁ karṇaduryodhanābhyāṁ; buddhiṁ kr̥tāṁ nigrahe keśavasya 01001119c taṁ cātmānaṁ bahudhā darśayānaṁ; tadā nāśaṁse vijayāya saṁjaya 01001120a yadāśrauṣaṁ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām 01001120c ārtāṁ pr̥thāṁ sāntvitāṁ keśavena; tadā nāśaṁse vijayāya saṁjaya 01001121a yadāśrauṣaṁ mantriṇaṁ vāsudevaṁ; tathā bhīṣmaṁ śāṁtanavaṁ ca teṣām 01001121c bhāradvājaṁ cāśiṣo ’nubruvāṇaṁ; tadā nāśaṁse vijayāya saṁjaya 01001122a yadāśrauṣaṁ karṇa uvāca bhīṣmaṁ; nāhaṁ yotsye yudhyamāne tvayīti 01001122c hitvā senām apacakrāma caiva; tadā nāśaṁse vijayāya saṁjaya 01001123a yadāśrauṣaṁ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam 01001123c trīṇy ugravīryāṇi samāgatāni; tadā nāśaṁse vijayāya saṁjaya 01001124a yadāśrauṣaṁ kaśmalenābhipanne; rathopasthe sīdamāne ’rjune vai 01001124c kr̥ṣṇaṁ lokān darśayānaṁ śarīre; tadā nāśaṁse vijayāya saṁjaya 01001125a yadāśrauṣaṁ bhīṣmam amitrakarśanaṁ; nighnantam ājāv ayutaṁ rathānām 01001125c naiṣāṁ kaś cid vadhyate dr̥śyarūpas; tadā nāśaṁse vijayāya saṁjaya 01001126a yadāśrauṣaṁ bhīṣmam atyantaśūraṁ; hataṁ pārthenāhaveṣv apradhr̥ṣyam 01001126c śikhaṇḍinaṁ purataḥ sthāpayitvā; tadā nāśaṁse vijayāya saṁjaya 01001127a yadāśrauṣaṁ śaratalpe śayānaṁ; vr̥ddhaṁ vīraṁ sāditaṁ citrapuṅkhaiḥ 01001127c bhīṣmaṁ kr̥tvā somakān alpaśeṣāṁs; tadā nāśaṁse vijayāya saṁjaya 01001128a yadāśrauṣaṁ śāṁtanave śayāne; pānīyārthe coditenārjunena 01001128c bhūmiṁ bhittvā tarpitaṁ tatra bhīṣmaṁ; tadā nāśaṁse vijayāya saṁjaya 01001129a yadāśrauṣaṁ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya 01001129c nityaṁ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṁse vijayāya saṁjaya 01001130a yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī 01001130c na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṁse vijayāya saṁjaya 01001131a yadāśrauṣaṁ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya 01001131c saṁśaptakān nihatān arjunena; tadā nāśaṁse vijayāya saṁjaya 01001132a yadāśrauṣaṁ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam 01001132c bhittvā saubhadraṁ vīram ekaṁ praviṣṭaṁ; tadā nāśaṁse vijayāya saṁjaya 01001133a yadābhimanyuṁ parivārya bālaṁ; sarve hatvā hr̥ṣṭarūpā babhūvuḥ 01001133c mahārathāḥ pārtham aśaknuvantas; tadā nāśaṁse vijayāya saṁjaya 01001134a yadāśrauṣam abhimanyuṁ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān 01001134c krodhaṁ muktaṁ saindhave cārjunena; tadā nāśaṁse vijayāya saṁjaya 01001135a yadāśrauṣaṁ saindhavārthe pratijñāṁ; pratijñātāṁ tadvadhāyārjunena 01001135c satyāṁ nistīrṇāṁ śatrumadhye ca tena; tadā nāśaṁse vijayāya saṁjaya 01001136a yadāśrauṣaṁ śrāntahaye dhanaṁjaye; muktvā hayān pāyayitvopavr̥ttān 01001136c punar yuktvā vāsudevaṁ prayātaṁ; tadā nāśaṁse vijayāya saṁjaya 01001137a yadāśrauṣaṁ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena 01001137c sarvān yodhān vāritān arjunena; tadā nāśaṁse vijayāya saṁjaya 01001138a yadāśrauṣaṁ nāgabalair durutsahaṁ; droṇānīkaṁ yuyudhānaṁ pramathya 01001138c yātaṁ vārṣṇeyaṁ yatra tau kr̥ṣṇapārthau; tadā nāśaṁse vijayāya saṁjaya 01001139a yadāśrauṣaṁ karṇam āsādya muktaṁ; vadhād bhīmaṁ kutsayitvā vacobhiḥ 01001139c dhanuṣkoṭyā tudya karṇena vīraṁ; tadā nāśaṁse vijayāya saṁjaya 01001140a yadā droṇaḥ kr̥tavarmā kr̥paś ca; karṇo drauṇir madrarājaś ca śūraḥ 01001140c amarṣayan saindhavaṁ vadhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya 01001141a yadāśrauṣaṁ devarājena dattāṁ; divyāṁ śaktiṁ vyaṁsitāṁ mādhavena 01001141c ghaṭotkace rākṣase ghorarūpe; tadā nāśaṁse vijayāya saṁjaya 01001142a yadāśrauṣaṁ karṇaghaṭotkacābhyāṁ; yuddhe muktāṁ sūtaputreṇa śaktim 01001142c yayā vadhyaḥ samare savyasācī; tadā nāśaṁse vijayāya saṁjaya 01001143a yadāśrauṣaṁ droṇam ācāryam ekaṁ; dhr̥ṣṭadyumnenābhyatikramya dharmam 01001143c rathopasthe prāyagataṁ viśastaṁ; tadā nāśaṁse vijayāya saṁjaya 01001144a yadāśrauṣaṁ drauṇinā dvairathasthaṁ; mādrīputraṁ nakulaṁ lokamadhye 01001144c samaṁ yuddhe pāṇḍavaṁ yudhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya 01001145a yadā droṇe nihate droṇaputro; nārāyaṇaṁ divyam astraṁ vikurvan 01001145c naiṣām antaṁ gatavān pāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya 01001146a yadāśrauṣaṁ karṇam atyantaśūraṁ; hataṁ pārthenāhaveṣv apradhr̥ṣyam 01001146c tasmin bhrātr̥̄ṇāṁ vigrahe devaguhye; tadā nāśaṁse vijayāya saṁjaya 01001147a yadāśrauṣaṁ droṇaputraṁ kr̥paṁ ca; duḥśāsanaṁ kr̥tavarmāṇam ugram 01001147c yudhiṣṭhiraṁ śūnyam adharṣayantaṁ; tadā nāśaṁse vijayāya saṁjaya 01001148a yadāśrauṣaṁ nihataṁ madrarājaṁ; raṇe śūraṁ dharmarājena sūta 01001148c sadā saṁgrāme spardhate yaḥ sa kr̥ṣṇaṁ; tadā nāśaṁse vijayāya saṁjaya 01001149a yadāśrauṣaṁ kalahadyūtamūlaṁ; māyābalaṁ saubalaṁ pāṇḍavena 01001149c hataṁ saṁgrāme sahadevena pāpaṁ; tadā nāśaṁse vijayāya saṁjaya 01001150a yadāśrauṣaṁ śrāntam ekaṁ śayānaṁ; hradaṁ gatvā stambhayitvā tad ambhaḥ 01001150c duryodhanaṁ virathaṁ bhagnadarpaṁ; tadā nāśaṁse vijayāya saṁjaya 01001151a yadāśrauṣaṁ pāṇḍavāṁs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham 01001151c amarṣaṇaṁ dharṣayataḥ sutaṁ me; tadā nāśaṁse vijayāya saṁjaya 01001152a yadāśrauṣaṁ vividhāṁs tāta mārgān; gadāyuddhe maṇḍalaṁ saṁcarantam 01001152c mithyā hataṁ vāsudevasya buddhyā; tadā nāśaṁse vijayāya saṁjaya 01001153a yadāśrauṣaṁ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṁś ca suptān 01001153c kr̥taṁ bībhatsam ayaśasyaṁ ca karma; tadā nāśaṁse vijayāya saṁjaya 01001154a yadāśrauṣaṁ bhīmasenānuyātena; aśvatthāmnā paramāstraṁ prayuktam 01001154c kruddhenaiṣīkam avadhīd yena garbhaṁ; tadā nāśaṁse vijayāya saṁjaya 01001155a yadāśrauṣaṁ brahmaśiro ’rjunena; muktaṁ svastīty astram astreṇa śāntam 01001155c aśvatthāmnā maṇiratnaṁ ca dattaṁ; tadā nāśaṁse vijayāya saṁjaya 01001156a yadāśrauṣaṁ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre 01001156c dvaipāyanaḥ keśavo droṇaputraṁ; paraspareṇābhiśāpaiḥ śaśāpa 01001157a śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitr̥bhir bhrātr̥bhiś ca 01001157c kr̥taṁ kāryaṁ duṣkaraṁ pāṇḍaveyaiḥ; prāptaṁ rājyam asapatnaṁ punas taiḥ 01001158a kaṣṭaṁ yuddhe daśa śeṣāḥ śrutā me; trayo ’smākaṁ pāṇḍavānāṁ ca sapta 01001158c dvyūnā viṁśatir āhatākṣauhiṇīnāṁ; tasmin saṁgrāme vigrahe kṣatriyāṇām 01001159a tamasā tv abhyavastīrṇo moha āviśatīva mām 01001159c saṁjñāṁ nopalabhe sūta mano vihvalatīva me 01001160a ity uktvā dhr̥tarāṣṭro ’tha vilapya bahuduḥkhitaḥ 01001160c mūrcchitaḥ punar āśvastaḥ saṁjayaṁ vākyam abravīt 01001161a saṁjayaivaṁgate prāṇāṁs tyaktum icchāmi māciram 01001161c stokaṁ hy api na paśyāmi phalaṁ jīvitadhāraṇe 01001162a taṁ tathāvādinaṁ dīnaṁ vilapantaṁ mahīpatim 01001162c gāvalgaṇir idaṁ dhīmān mahārthaṁ vākyam abravīt 01001163a śrutavān asi vai rājño mahotsāhān mahābalān 01001163c dvaipāyanasya vadato nāradasya ca dhīmataḥ 01001164a mahatsu rājavaṁśeṣu guṇaiḥ samuditeṣu ca 01001164c jātān divyāstraviduṣaḥ śakrapratimatejasaḥ 01001165a dharmeṇa pr̥thivīṁ jitvā yajñair iṣṭvāptadakṣiṇaiḥ 01001165c asmim̐l loke yaśaḥ prāpya tataḥ kālavaśaṁ gatāḥ 01001166a vainyaṁ mahārathaṁ vīraṁ sr̥ñjayaṁ jayatāṁ varam 01001166c suhotraṁ rantidevaṁ ca kakṣīvantaṁ tathauśijam 01001167a bāhlīkaṁ damanaṁ śaibyaṁ śaryātim ajitaṁ jitam 01001167c viśvāmitram amitraghnam ambarīṣaṁ mahābalam 01001168a maruttaṁ manum ikṣvākuṁ gayaṁ bharatam eva ca 01001168c rāmaṁ dāśarathiṁ caiva śaśabinduṁ bhagīratham 01001169a yayātiṁ śubhakarmāṇaṁ devair yo yājitaḥ svayam 01001169c caityayūpāṅkitā bhūmir yasyeyaṁ savanākarā 01001170a iti rājñāṁ caturviṁśan nāradena surarṣiṇā 01001170c putraśokābhitaptāya purā śaibyāya kīrtitāḥ 01001171a tebhyaś cānye gatāḥ pūrvaṁ rājāno balavattarāḥ 01001171c mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ 01001172a pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhr̥tiḥ 01001172c anenā yuvanāśvaś ca kakutstho vikramī raghuḥ 01001173a vijitī vītihotraś ca bhavaḥ śveto br̥hadguruḥ 01001173c uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ 01001174a dambhodbhavaḥ paro venaḥ sagaraḥ saṁkr̥tir nimiḥ 01001174c ajeyaḥ paraśuḥ puṇḍraḥ śaṁbhur devāvr̥dho ’naghaḥ 01001175a devāhvayaḥ supratimaḥ supratīko br̥hadrathaḥ 01001175c mahotsāho vinītātmā sukratur naiṣadho nalaḥ 01001176a satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ 01001176c jānujaṅgho ’naraṇyo ’rkaḥ priyabhr̥tyaḥ śubhavrataḥ 01001177a balabandhur nirāmardaḥ ketuśr̥ṅgo br̥hadbalaḥ 01001177c dhr̥ṣṭaketur br̥hatketur dīptaketur nirāmayaḥ 01001178a avikṣit prabalo dhūrtaḥ kr̥tabandhur dr̥ḍheṣudhiḥ 01001178c mahāpurāṇaḥ saṁbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ 01001179a ete cānye ca bahavaḥ śataśo ’tha sahasraśaḥ 01001179c śrūyante ’yutaśaś cānye saṁkhyātāś cāpi padmaśaḥ 01001180a hitvā suvipulān bhogān buddhimanto mahābalāḥ 01001180c rājāno nidhanaṁ prāptās tava putrair mahattamāḥ 01001181a yeṣāṁ divyāni karmāṇi vikramas tyāga eva ca 01001181c māhātmyam api cāstikyaṁ satyatā śaucam ārjavam 01001182a vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ 01001182c sarvarddhiguṇasaṁpannās te cāpi nidhanaṁ gatāḥ 01001183a tava putrā durātmānaḥ prataptāś caiva manyunā 01001183c lubdhā durvr̥ttabhūyiṣṭhā na tāñ śocitum arhasi 01001184a śrutavān asi medhāvī buddhimān prājñasaṁmataḥ 01001184c yeṣāṁ śāstrānugā buddhir na te muhyanti bhārata 01001185a nigrahānugrahau cāpi viditau te narādhipa 01001185c nātyantam evānuvr̥ttiḥ śrūyate putrarakṣaṇe 01001186a bhavitavyaṁ tathā tac ca nātaḥ śocitum arhasi 01001186c daivaṁ prajñāviśeṣeṇa ko nivartitum arhati 01001187a vidhātr̥vihitaṁ mārgaṁ na kaś cid ativartate 01001187c kālamūlam idaṁ sarvaṁ bhāvābhāvau sukhāsukhe 01001188a kālaḥ pacati bhūtāni kālaḥ saṁharati prajāḥ 01001188c nirdahantaṁ prajāḥ kālaṁ kālaḥ śamayate punaḥ 01001189a kālo vikurute bhāvān sarvām̐l loke śubhāśubhān 01001189c kālaḥ saṁkṣipate sarvāḥ prajā visr̥jate punaḥ 01001189e kālaḥ sarveṣu bhūteṣu caraty avidhr̥taḥ samaḥ 01001190a atītānāgatā bhāvā ye ca vartanti sāṁpratam 01001190c tān kālanirmitān buddhvā na saṁjñāṁ hātum arhasi 01001191 sūta uvāca 01001191a atropaniṣadaṁ puṇyāṁ kr̥ṣṇadvaipāyano ’bravīt 01001191c bhāratādhyayanāt puṇyād api pādam adhīyataḥ 01001191e śraddadhānasya pūyante sarvapāpāny aśeṣataḥ 01001192a devarṣayo hy atra puṇyā brahmarājarṣayas tathā 01001192c kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ 01001193a bhagavān vāsudevaś ca kīrtyate ’tra sanātanaḥ 01001193c sa hi satyam r̥taṁ caiva pavitraṁ puṇyam eva ca 01001194a śāśvataṁ brahma paramaṁ dhruvaṁ jyotiḥ sanātanam 01001194c yasya divyāni karmāṇi kathayanti manīṣiṇaḥ 01001195a asat sat sadasac caiva yasmād devāt pravartate 01001195c saṁtatiś ca pravr̥ttiś ca janma mr̥tyuḥ punarbhavaḥ 01001196a adhyātmaṁ śrūyate yac ca pañcabhūtaguṇātmakam 01001196c avyaktādi paraṁ yac ca sa eva parigīyate 01001197a yat tad yativarā yuktā dhyānayogabalānvitāḥ 01001197c pratibimbam ivādarśe paśyanty ātmany avasthitam 01001198a śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ 01001198c āsevann imam adhyāyaṁ naraḥ pāpāt pramucyate 01001199a anukramaṇim adhyāyaṁ bhāratasyemam āditaḥ 01001199c āstikaḥ satataṁ śr̥ṇvan na kr̥cchreṣv avasīdati 01001200a ubhe saṁdhye japan kiṁ cit sadyo mucyeta kilbiṣāt 01001200c anukramaṇyā yāvat syād ahnā rātryā ca saṁcitam 01001201a bhāratasya vapur hy etat satyaṁ cāmr̥tam eva ca 01001201c navanītaṁ yathā dadhno dvipadāṁ brāhmaṇo yathā 01001202a hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām 01001202c yathaitāni variṣṭhāni tathā bhāratam ucyate 01001203a yaś cainaṁ śrāvayec chrāddhe brāhmaṇān pādam antataḥ 01001203c akṣayyam annapānaṁ tat pitr̥̄ṁs tasyopatiṣṭhati 01001204a itihāsapurāṇābhyāṁ vedaṁ samupabr̥ṁhayet 01001204c bibhety alpaśrutād vedo mām ayaṁ pratariṣyati 01001205a kārṣṇaṁ vedam imaṁ vidvāñ śrāvayitvārtham aśnute 01001205c bhrūṇahatyākr̥taṁ cāpi pāpaṁ jahyān na saṁśayaḥ 01001206a ya imaṁ śucir adhyāyaṁ paṭhet parvaṇi parvaṇi 01001206c adhītaṁ bhārataṁ tena kr̥tsnaṁ syād iti me matiḥ 01001207a yaś cemaṁ śr̥ṇuyān nityam ārṣaṁ śraddhāsamanvitaḥ 01001207c sa dīrgham āyuḥ kīrtiṁ ca svargatiṁ cāpnuyān naraḥ 01001208a catvāra ekato vedā bhārataṁ caikam ekataḥ 01001208c samāgataiḥ surarṣibhis tulām āropitaṁ purā 01001208e mahattve ca gurutve ca dhriyamāṇaṁ tato ’dhikam 01001209a mahattvād bhāravattvāc ca mahābhāratam ucyate 01001209c niruktam asya yo veda sarvapāpaiḥ pramucyate 01001210a tapo na kalko ’dhyayanaṁ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ 01001210c prasahya vittāharaṇaṁ na kalkas; tāny eva bhāvopahatāni kalkaḥ 01002001 r̥ṣaya ūcuḥ 01002001a samantapañcakam iti yad uktaṁ sūtanandana 01002001c etat sarvaṁ yathānyāyaṁ śrotum icchāmahe vayam 01002002 sūta uvāca 01002002a śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ 01002002c samantapañcakākhyaṁ ca śrotum arhatha sattamāḥ 01002003a tretādvāparayoḥ saṁdhau rāmaḥ śastrabhr̥tāṁ varaḥ 01002003c asakr̥t pārthivaṁ kṣatraṁ jaghānāmarṣacoditaḥ 01002004a sa sarvaṁ kṣatram utsādya svavīryeṇānaladyutiḥ 01002004c samantapañcake pañca cakāra rudhirahradān 01002005a sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ 01002005c pitr̥̄n saṁtarpayām āsa rudhireṇeti naḥ śrutam 01002006a atharcīkādayo ’bhyetya pitaro brāhmaṇarṣabham 01002006c taṁ kṣamasveti siṣidhus tataḥ sa virarāma ha 01002007a teṣāṁ samīpe yo deśo hradānāṁ rudhirāmbhasām 01002007c samantapañcakam iti puṇyaṁ tatparikīrtitam 01002008a yena liṅgena yo deśo yuktaḥ samupalakṣyate 01002008c tenaiva nāmnā taṁ deśaṁ vācyam āhur manīṣiṇaḥ 01002009a antare caiva saṁprāpte kalidvāparayor abhūt 01002009c samantapañcake yuddhaṁ kurupāṇḍavasenayoḥ 01002010a tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite 01002010c aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā 01002011a evaṁ nāmābhinirvr̥ttaṁ tasya deśasya vai dvijāḥ 01002011c puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ 01002012a tad etat kathitaṁ sarvaṁ mayā vo munisattamāḥ 01002012c yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ 01002013 r̥ṣaya ūcuḥ 01002013a akṣauhiṇya iti proktaṁ yat tvayā sūtanandana 01002013c etad icchāmahe śrotuṁ sarvam eva yathātatham 01002014a akṣauhiṇyāḥ parīmāṇaṁ rathāśvanaradantinām 01002014c yathāvac caiva no brūhi sarvaṁ hi viditaṁ tava 01002015 sūta uvāca 01002015a eko ratho gajaś caiko narāḥ pañca padātayaḥ 01002015c trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate 01002016a pattiṁ tu triguṇām etām āhuḥ senāmukhaṁ budhāḥ 01002016c trīṇi senāmukhāny eko gulma ity abhidhīyate 01002017a trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ 01002017c smr̥tās tisras tu vāhinyaḥ pr̥taneti vicakṣaṇaiḥ 01002018a camūs tu pr̥tanās tisras tisraś camvas tv anīkinī 01002018c anīkinīṁ daśaguṇāṁ prāhur akṣauhiṇīṁ budhāḥ 01002019a akṣauhiṇyāḥ prasaṁkhyānaṁ rathānāṁ dvijasattamāḥ 01002019c saṁkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṁśatiḥ 01002020a śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ 01002020c gajānāṁ tu parīmāṇam etad evātra nirdiśet 01002021a jñeyaṁ śatasahasraṁ tu sahasrāṇi tathā nava 01002021c narāṇām api pañcāśac chatāni trīṇi cānaghāḥ 01002022a pañcaṣaṣṭisahasrāṇi tathāśvānāṁ śatāni ca 01002022c daśottarāṇi ṣaṭ prāhur yathāvad iha saṁkhyayā 01002023a etām akṣauhiṇīṁ prāhuḥ saṁkhyātattvavido janāḥ 01002023c yāṁ vaḥ kathitavān asmi vistareṇa dvijottamāḥ 01002024a etayā saṁkhyayā hy āsan kurupāṇḍavasenayoḥ 01002024c akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ 01002025a sametās tatra vai deśe tatraiva nidhanaṁ gatāḥ 01002025c kauravān kāraṇaṁ kr̥tvā kālenādbhutakarmaṇā 01002026a ahāni yuyudhe bhīṣmo daśaiva paramāstravit 01002026c ahāni pañca droṇas tu rarakṣa kuruvāhinīm 01002027a ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ 01002027c śalyo ’rdhadivasaṁ tv āsīd gadāyuddham ataḥ param 01002028a tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ 01002028c prasuptaṁ niśi viśvastaṁ jaghnur yaudhiṣṭhiraṁ balam 01002029a yat tu śaunakasatre te bhāratākhyānavistaram 01002029c ākhyāsye tatra paulomam ākhyānaṁ cāditaḥ param 01002030a vicitrārthapadākhyānam anekasamayānvitam 01002030c abhipannaṁ naraiḥ prājñair vairāgyam iva mokṣibhiḥ 01002031a ātmeva veditavyeṣu priyeṣv iva ca jīvitam 01002031c itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam 01002032a itihāsottame hy asminn arpitā buddhir uttamā 01002032c svaravyañjanayoḥ kr̥tsnā lokavedāśrayeva vāk 01002033a asya prajñābhipannasya vicitrapadaparvaṇaḥ 01002033c bhāratasyetihāsasya śrūyatāṁ parvasaṁgrahaḥ 01002034a parvānukramaṇī pūrvaṁ dvitīyaṁ parvasaṁgrahaḥ 01002034c pauṣyaṁ paulomam āstīkam ādivaṁśāvatāraṇam 01002035a tataḥ saṁbhavaparvoktam adbhutaṁ devanirmitam 01002035c dāho jatugr̥hasyātra haiḍimbaṁ parva cocyate 01002036a tato bakavadhaḥ parva parva caitrarathaṁ tataḥ 01002036c tataḥ svayaṁvaraṁ devyāḥ pāñcālyāḥ parva cocyate 01002037a kṣatradharmeṇa nirjitya tato vaivāhikaṁ smr̥tam 01002037c vidurāgamanaṁ parva rājyalambhas tathaiva ca 01002038a arjunasya vane vāsaḥ subhadrāharaṇaṁ tataḥ 01002038c subhadrāharaṇād ūrdhvaṁ jñeyaṁ haraṇahārikam 01002039a tataḥ khāṇḍavadāhākhyaṁ tatraiva mayadarśanam 01002039c sabhāparva tataḥ proktaṁ mantraparva tataḥ param 01002040a jarāsaṁdhavadhaḥ parva parva digvijayas tathā 01002040c parva digvijayād ūrdhvaṁ rājasūyikam ucyate 01002041a tataś cārghābhiharaṇaṁ śiśupālavadhas tataḥ 01002041c dyūtaparva tataḥ proktam anudyūtam ataḥ param 01002042a tata āraṇyakaṁ parva kirmīravadha eva ca 01002042c īśvarārjunayor yuddhaṁ parva kairātasaṁjñitam 01002043a indralokābhigamanaṁ parva jñeyam ataḥ param 01002043c tīrthayātrā tataḥ parva kururājasya dhīmataḥ 01002044a jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param 01002044c tathaivājagaraṁ parva vijñeyaṁ tadanantaram 01002045a mārkaṇḍeyasamasyā ca parvoktaṁ tadanantaram 01002045c saṁvādaś ca tataḥ parva draupadīsatyabhāmayoḥ 01002046a ghoṣayātrā tataḥ parva mr̥gasvapnabhayaṁ tataḥ 01002046c vrīhidrauṇikam ākhyānaṁ tato ’nantaram ucyate 01002047a draupadīharaṇaṁ parva saindhavena vanāt tataḥ 01002047c kuṇḍalāharaṇaṁ parva tataḥ param ihocyate 01002048a āraṇeyaṁ tataḥ parva vairāṭaṁ tadanantaram 01002048c kīcakānāṁ vadhaḥ parva parva gograhaṇaṁ tataḥ 01002049a abhimanyunā ca vairāṭyāḥ parva vaivāhikaṁ smr̥tam 01002049c udyogaparva vijñeyam ata ūrdhvaṁ mahādbhutam 01002050a tataḥ saṁjayayānākhyaṁ parva jñeyam ataḥ param 01002050c prajāgaraṁ tataḥ parva dhr̥tarāṣṭrasya cintayā 01002051a parva sānatsujātaṁ ca guhyam adhyātmadarśanam 01002051c yānasaṁdhis tataḥ parva bhagavad yānam eva ca 01002052a jñeyaṁ vivādaparvātra karṇasyāpi mahātmanaḥ 01002052c niryāṇaṁ parva ca tataḥ kurupāṇḍavasenayoḥ 01002053a rathātirathasaṁkhyā ca parvoktaṁ tadanantaram 01002053c ulūkadūtāgamanaṁ parvāmarṣavivardhanam 01002054a ambopākhyānam api ca parva jñeyam ataḥ param 01002054c bhīṣmābhiṣecanaṁ parva jñeyam adbhutakāraṇam 01002055a jambūkhaṇḍavinirmāṇaṁ parvoktaṁ tadanantaram 01002055c bhūmiparva tato jñeyaṁ dvīpavistarakīrtanam 01002056a parvoktaṁ bhagavadgītā parva bhīṣmavadhas tataḥ 01002056c droṇābhiṣekaḥ parvoktaṁ saṁśaptakavadhas tataḥ 01002057a abhimanyuvadhaḥ parva pratijñāparva cocyate 01002057c jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ 01002058a tato droṇavadhaḥ parva vijñeyaṁ lomaharṣaṇam 01002058c mokṣo nārāyaṇāstrasya parvānantaram ucyate 01002059a karṇaparva tato jñeyaṁ śalyaparva tataḥ param 01002059c hradapraveśanaṁ parva gadāyuddham ataḥ param 01002060a sārasvataṁ tataḥ parva tīrthavaṁśaguṇānvitam 01002060c ata ūrdhvaṁ tu bībhatsaṁ parva sauptikam ucyate 01002061a aiṣīkaṁ parva nirdiṣṭam ata ūrdhvaṁ sudāruṇam 01002061c jalapradānikaṁ parva strīparva ca tataḥ param 01002062a śrāddhaparva tato jñeyaṁ kurūṇām aurdhvadehikam 01002062c ābhiṣecanikaṁ parva dharmarājasya dhīmataḥ 01002063a cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ 01002063c pravibhāgo gr̥hāṇāṁ ca parvoktaṁ tadanantaram 01002064a śāntiparva tato yatra rājadharmānukīrtanam 01002064c āpaddharmaś ca parvoktaṁ mokṣadharmas tataḥ param 01002065a tataḥ parva parijñeyam ānuśāsanikaṁ param 01002065c svargārohaṇikaṁ parva tato bhīṣmasya dhīmataḥ 01002066a tato ’śvamedhikaṁ parva sarvapāpapraṇāśanam 01002066c anugītā tataḥ parva jñeyam adhyātmavācakam 01002067a parva cāśramavāsākhyaṁ putradarśanam eva ca 01002067c nāradāgamanaṁ parva tataḥ param ihocyate 01002068a mausalaṁ parva ca tato ghoraṁ samanuvarṇyate 01002068c mahāprasthānikaṁ parva svargārohaṇikaṁ tataḥ 01002069a harivaṁśas tataḥ parva purāṇaṁ khilasaṁjñitam 01002069c bhaviṣyatparva cāpy uktaṁ khileṣv evādbhutaṁ mahat 01002070a etat parvaśataṁ pūrṇaṁ vyāsenoktaṁ mahātmanā 01002070c yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ 01002071a kathitaṁ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu 01002071c samāso bhāratasyāyaṁ tatroktaḥ parvasaṁgrahaḥ 01002072a pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam 01002072c paulome bhr̥guvaṁśasya vistāraḥ parikīrtitaḥ 01002073a āstīke sarvanāgānāṁ garuḍasya ca saṁbhavaḥ 01002073c kṣīrodamathanaṁ caiva janmocchaiḥśravasas tathā 01002074a yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca 01002074c katheyam abhinirvr̥ttā bhāratānāṁ mahātmanām 01002075a vividhāḥ saṁbhavā rājñām uktāḥ saṁbhavaparvaṇi 01002075c anyeṣāṁ caiva viprāṇām r̥ṣer dvaipāyanasya ca 01002076a aṁśāvataraṇaṁ cātra devānāṁ parikīrtitam 01002076c daityānāṁ dānavānāṁ ca yakṣāṇāṁ ca mahaujasām 01002077a nāgānām atha sarpāṇāṁ gandharvāṇāṁ patatriṇām 01002077c anyeṣāṁ caiva bhūtānāṁ vividhānāṁ samudbhavaḥ 01002078a vasūnāṁ punar utpattir bhāgīrathyāṁ mahātmanām 01002078c śaṁtanor veśmani punas teṣāṁ cārohaṇaṁ divi 01002079a tejoṁśānāṁ ca saṁghātād bhīṣmasyāpy atra saṁbhavaḥ 01002079c rājyān nivartanaṁ caiva brahmacaryavrate sthitiḥ 01002080a pratijñāpālanaṁ caiva rakṣā citrāṅgadasya ca 01002080c hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ 01002081a vicitravīryasya tathā rājye saṁpratipādanam 01002081c dharmasya nr̥ṣu saṁbhūtir aṇīmāṇḍavyaśāpajā 01002082a kr̥ṣṇadvaipāyanāc caiva prasūtir varadānajā 01002082c dhr̥tarāṣṭrasya pāṇḍoś ca pāṇḍavānāṁ ca saṁbhavaḥ 01002083a vāraṇāvatayātrā ca mantro duryodhanasya ca 01002083c vidurasya ca vākyena suruṅgopakramakriyā 01002084a pāṇḍavānāṁ vane ghore hiḍimbāyāś ca darśanam 01002084c ghaṭotkacasya cotpattir atraiva parikīrtitā 01002085a ajñātacaryā pāṇḍūnāṁ vāso brāhmaṇaveśmani 01002085c bakasya nidhanaṁ caiva nāgarāṇāṁ ca vismayaḥ 01002086a aṅgāraparṇaṁ nirjitya gaṅgākūle ’rjunas tadā 01002086c bhrātr̥bhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau 01002087a tāpatyam atha vāsiṣṭham aurvaṁ cākhyānam uttamam 01002087c pañcendrāṇām upākhyānam atraivādbhutam ucyate 01002088a pañcānām ekapatnītve vimarśo drupadasya ca 01002088c draupadyā devavihito vivāhaś cāpy amānuṣaḥ 01002089a vidurasya ca saṁprāptir darśanaṁ keśavasya ca 01002089c khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam 01002090a nāradasyājñayā caiva draupadyāḥ samayakriyā 01002090c sundopasundayos tatra upākhyānaṁ prakīrtitam 01002091a pārthasya vanavāsaś ca ulūpyā pathi saṁgamaḥ 01002091c puṇyatīrthānusaṁyānaṁ babhruvāhanajanma ca 01002092a dvārakāyāṁ subhadrā ca kāmayānena kāminī 01002092c vāsudevasyānumate prāptā caiva kirīṭinā 01002093a haraṇaṁ gr̥hya saṁprāpte kr̥ṣṇe devakinandane 01002093c saṁprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam 01002094a abhimanyoḥ subhadrāyāṁ janma cottamatejasaḥ 01002094c mayasya mokṣo jvalanād bhujaṁgasya ca mokṣaṇam 01002094e maharṣer mandapālasya śārṅgyaṁ tanayasaṁbhavaḥ 01002095a ity etad ādiparvoktaṁ prathamaṁ bahuvistaram 01002095c adhyāyānāṁ śate dve tu saṁkhyāte paramarṣiṇā 01002095e aṣṭādaśaiva cādhyāyā vyāsenottamatejasā 01002096a sapta ślokasahasrāṇi tathā nava śatāni ca 01002096c ślokāś ca caturāśītir dr̥ṣṭo grantho mahātmanā 01002097a dvitīyaṁ tu sabhāparva bahuvr̥ttāntam ucyate 01002097c sabhākriyā pāṇḍavānāṁ kiṁkarāṇāṁ ca darśanam 01002098a lokapālasabhākhyānaṁ nāradād devadarśanāt 01002098c rājasūyasya cārambho jarāsaṁdhavadhas tathā 01002099a girivraje niruddhānāṁ rājñāṁ kr̥ṣṇena mokṣaṇam 01002099c rājasūye ’rghasaṁvāde śiśupālavadhas tathā 01002100a yajñe vibhūtiṁ tāṁ dr̥ṣṭvā duḥkhāmarṣānvitasya ca 01002100c duryodhanasyāvahāso bhīmena ca sabhātale 01002101a yatrāsya manyur udbhūto yena dyūtam akārayat 01002101c yatra dharmasutaṁ dyūte śakuniḥ kitavo ’jayat 01002102a yatra dyūtārṇave magnān draupadī naur ivārṇavāt 01002102c tārayām āsa tāṁs tīrṇāñ jñātvā duryodhano nr̥paḥ 01002102e punar eva tato dyūte samāhvayata pāṇḍavān 01002103a etat sarvaṁ sabhāparva samākhyātaṁ mahātmanā 01002103c adhyāyāḥ saptatir jñeyās tathā dvau cātra saṁkhyayā 01002104a ślokānāṁ dve sahasre tu pañca ślokaśatāni ca 01002104c ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ 01002105a ataḥ paraṁ tr̥tīyaṁ tu jñeyam āraṇyakaṁ mahat 01002105c paurānugamanaṁ caiva dharmaputrasya dhīmataḥ 01002106a vr̥ṣṇīnām āgamo yatra pāñcālānāṁ ca sarvaśaḥ 01002106c yatra saubhavadhākhyānaṁ kirmīravadha eva ca 01002106e astrahetor vivāsaś ca pārthasyāmitatejasaḥ 01002107a mahādevena yuddhaṁ ca kirātavapuṣā saha 01002107c darśanaṁ lokapālānāṁ svargārohaṇam eva ca 01002108a darśanaṁ br̥hadaśvasya maharṣer bhāvitātmanaḥ 01002108c yudhiṣṭhirasya cārtasya vyasane paridevanam 01002109a nalopākhyānam atraiva dharmiṣṭhaṁ karuṇodayam 01002109c damayantyāḥ sthitir yatra nalasya vyasanāgame 01002110a vanavāsagatānāṁ ca pāṇḍavānāṁ mahātmanām 01002110c svarge pravr̥ttir ākhyātā lomaśenārjunasya vai 01002111a tīrthayātrā tathaivātra pāṇḍavānāṁ mahātmanām 01002111c jaṭāsurasya tatraiva vadhaḥ samupavarṇyate 01002112a niyukto bhīmasenaś ca draupadyā gandhamādane 01002112c yatra mandārapuṣpārthaṁ nalinīṁ tām adharṣayat 01002113a yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ 01002113c yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā 01002114a āgastyam api cākhyānaṁ yatra vātāpibhakṣaṇam 01002114c lopāmudrābhigamanam apatyārtham r̥ṣer api 01002115a tataḥ śyenakapotīyam upākhyānam anantaram 01002115c indro ’gnir yatra dharmaś ca ajijñāsañ śibiṁ nr̥pam 01002116a r̥śyaśr̥ṅgasya caritaṁ kaumārabrahmacāriṇaḥ 01002116c jāmadagnyasya rāmasya caritaṁ bhūritejasaḥ 01002117a kārtavīryavadho yatra haihayānāṁ ca varṇyate 01002117c saukanyam api cākhyānaṁ cyavano yatra bhārgavaḥ 01002118a śaryātiyajñe nāsatyau kr̥tavān somapīthinau 01002118c tābhyāṁ ca yatra sa munir yauvanaṁ pratipāditaḥ 01002119a jantūpākhyānam atraiva yatra putreṇa somakaḥ 01002119c putrārtham ayajad rājā lebhe putraśataṁ ca saḥ 01002120a aṣṭāvakrīyam atraiva vivāde yatra bandinam 01002120c vijitya sāgaraṁ prāptaṁ pitaraṁ labdhavān r̥ṣiḥ 01002121a avāpya divyāny astrāṇi gurvarthe savyasācinā 01002121c nivātakavacair yuddhaṁ hiraṇyapuravāsibhiḥ 01002122a samāgamaś ca pārthasya bhrātr̥bhir gandhamādane 01002122c ghoṣayātrā ca gandharvair yatra yuddhaṁ kirīṭinaḥ 01002123a punarāgamanaṁ caiva teṣāṁ dvaitavanaṁ saraḥ 01002123c jayadrathenāpahāro draupadyāś cāśramāntarāt 01002124a yatrainam anvayād bhīmo vāyuvegasamo jave 01002124c mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ 01002125a saṁdarśanaṁ ca kr̥ṣṇasya saṁvādaś caiva satyayā 01002125c vrīhidrauṇikam ākhyānam aindradyumnaṁ tathaiva ca 01002126a sāvitryauddālakīyaṁ ca vainyopākhyānam eva ca 01002126c rāmāyaṇam upākhyānam atraiva bahuvistaram 01002127a karṇasya parimoṣo ’tra kuṇḍalābhyāṁ puraṁdarāt 01002127c āraṇeyam upākhyānaṁ yatra dharmo ’nvaśāt sutam 01002127e jagmur labdhavarā yatra pāṇḍavāḥ paścimāṁ diśam 01002128a etad āraṇyakaṁ parva tr̥tīyaṁ parikīrtitam 01002128c atrādhyāyaśate dve tu saṁkhyāte paramarṣiṇā 01002128e ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ 01002129a ekādaśa sahasrāṇi ślokānāṁ ṣaṭśatāni ca 01002129c catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam 01002130a ataḥ paraṁ nibodhedaṁ vairāṭaṁ parvavistaram 01002130c virāṭanagaraṁ gatvā śmaśāne vipulāṁ śamīm 01002130e dr̥ṣṭvā saṁnidadhus tatra pāṇḍavā āyudhāny uta 01002131a yatra praviśya nagaraṁ chadmabhir nyavasanta te 01002131c durātmano vadho yatra kīcakasya vr̥kodarāt 01002132a gograhe yatra pārthena nirjitāḥ kuravo yudhi 01002132c godhanaṁ ca virāṭasya mokṣitaṁ yatra pāṇḍavaiḥ 01002133a virāṭenottarā dattā snuṣā yatra kirīṭinaḥ 01002133c abhimanyuṁ samuddiśya saubhadram arighātinam 01002134a caturtham etad vipulaṁ vairāṭaṁ parva varṇitam 01002134c atrāpi parisaṁkhyātam adhyāyānāṁ mahātmanā 01002135a saptaṣaṣṭir atho pūrṇā ślokāgram api me śr̥ṇu 01002135c ślokānāṁ dve sahasre tu ślokāḥ pañcāśad eva tu 01002135e parvaṇy asmin samākhyātāḥ saṁkhyayā paramarṣiṇā 01002136a udyogaparva vijñeyaṁ pañcamaṁ śr̥ṇv ataḥ param 01002136c upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā 01002136e duryodhano ’rjunaś caiva vāsudevam upasthitau 01002137a sāhāyyam asmin samare bhavān nau kartum arhati 01002137c ity ukte vacane kr̥ṣṇo yatrovāca mahāmatiḥ 01002138a ayudhyamānam ātmānaṁ mantriṇaṁ puruṣarṣabhau 01002138c akṣauhiṇīṁ vā sainyasya kasya vā kiṁ dadāmy aham 01002139a vavre duryodhanaḥ sainyaṁ mandātmā yatra durmatiḥ 01002139c ayudhyamānaṁ sacivaṁ vavre kr̥ṣṇaṁ dhanaṁjayaḥ 01002140a saṁjayaṁ preṣayām āsa śamārthaṁ pāṇḍavān prati 01002140c yatra dūtaṁ mahārājo dhr̥tarāṣṭraḥ pratāpavān 01002141a śrutvā ca pāṇḍavān yatra vāsudevapurogamān 01002141c prajāgaraḥ saṁprajajñe dhr̥tarāṣṭrasya cintayā 01002142a viduro yatra vākyāni vicitrāṇi hitāni ca 01002142c śrāvayām āsa rājānaṁ dhr̥tarāṣṭraṁ manīṣiṇam 01002143a tathā sanatsujātena yatrādhyātmam anuttamam 01002143c manastāpānvito rājā śrāvitaḥ śokalālasaḥ 01002144a prabhāte rājasamitau saṁjayo yatra cābhibhoḥ 01002144c aikātmyaṁ vāsudevasya proktavān arjunasya ca 01002145a yatra kr̥ṣṇo dayāpannaḥ saṁdhim icchan mahāyaśāḥ 01002145c svayam āgāc chamaṁ kartuṁ nagaraṁ nāgasāhvayam 01002146a pratyākhyānaṁ ca kr̥ṣṇasya rājñā duryodhanena vai 01002146c śamārthaṁ yācamānasya pakṣayor ubhayor hitam 01002147a karṇaduryodhanādīnāṁ duṣṭaṁ vijñāya mantritam 01002147c yogeśvaratvaṁ kr̥ṣṇena yatra rājasu darśitam 01002148a ratham āropya kr̥ṣṇena yatra karṇo ’numantritaḥ 01002148c upāyapūrvaṁ śauṇḍīryāt pratyākhyātaś ca tena saḥ 01002149a tataś cāpy abhiniryātrā rathāśvanaradantinām 01002149c nagarād dhāstinapurād balasaṁkhyānam eva ca 01002150a yatra rājñā ulūkasya preṣaṇaṁ pāṇḍavān prati 01002150c śvobhāvini mahāyuddhe dūtyena krūravādinā 01002150e rathātirathasaṁkhyānam ambopākhyānam eva ca 01002151a etat subahuvr̥ttāntaṁ pañcamaṁ parva bhārate 01002151c udyogaparva nirdiṣṭaṁ saṁdhivigrahasaṁśritam 01002152a adhyāyāḥ saṁkhyayā tv atra ṣaḍaśītiśataṁ smr̥tam 01002152c ślokānāṁ ṣaṭ sahasrāṇi tāvanty eva śatāni ca 01002153a ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā 01002153c vyāsenodāramatinā parvaṇy asmiṁs tapodhanāḥ 01002154a ata ūrdhvaṁ vicitrārthaṁ bhīṣmaparva pracakṣate 01002154c jambūkhaṇḍavinirmāṇaṁ yatroktaṁ saṁjayena ha 01002155a yatra yuddham abhūd ghoraṁ daśāhāny atidāruṇam 01002155c yatra yaudhiṣṭhiraṁ sainyaṁ viṣādam agamat param 01002156a kaśmalaṁ yatra pārthasya vāsudevo mahāmatiḥ 01002156c mohajaṁ nāśayām āsa hetubhir mokṣadarśanaiḥ 01002157a śikhaṇḍinaṁ puraskr̥tya yatra pārtho mahādhanuḥ 01002157c vinighnan niśitair bāṇai rathād bhīṣmam apātayat 01002158a ṣaṣṭham etan mahāparva bhārate parikīrtitam 01002158c adhyāyānāṁ śataṁ proktaṁ saptadaśa tathāpare 01002159a pañca ślokasahasrāṇi saṁkhyayāṣṭau śatāni ca 01002159c ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ 01002159e vyāsena vedaviduṣā saṁkhyātā bhīṣmaparvaṇi 01002160a droṇaparva tataś citraṁ bahuvr̥ttāntam ucyate 01002160c yatra saṁśaptakāḥ pārtham apaninyū raṇājirāt 01002161a bhagadatto mahārājo yatra śakrasamo yudhi 01002161c supratīkena nāgena saha śastaḥ kirīṭinā 01002162a yatrābhimanyuṁ bahavo jaghnur lokamahārathāḥ 01002162c jayadrathamukhā bālaṁ śūram aprāptayauvanam 01002163a hate ’bhimanyau kruddhena yatra pārthena saṁyuge 01002163c akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ 01002163e saṁśaptakāvaśeṣaṁ ca kr̥taṁ niḥśeṣam āhave 01002164a alambusaḥ śrutāyuś ca jalasaṁdhaś ca vīryavān 01002164c saumadattir virāṭaś ca drupadaś ca mahārathaḥ 01002164e ghaṭotkacādayaś cānye nihatā droṇaparvaṇi 01002165a aśvatthāmāpi cātraiva droṇe yudhi nipātite 01002165c astraṁ prāduścakārograṁ nārāyaṇam amarṣitaḥ 01002166a saptamaṁ bhārate parva mahad etad udāhr̥tam 01002166c atra te pr̥thivīpālāḥ prāyaśo nidhanaṁ gatāḥ 01002166e droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ 01002167a adhyāyānāṁ śataṁ proktam adhyāyāḥ saptatis tathā 01002167c aṣṭau ślokasahasrāṇi tathā nava śatāni ca 01002168a ślokā nava tathaivātra saṁkhyātās tattvadarśinā 01002168c pārāśaryeṇa muninā saṁcintya droṇaparvaṇi 01002169a ataḥ paraṁ karṇaparva procyate paramādbhutam 01002169c sārathye viniyogaś ca madrarājasya dhīmataḥ 01002169e ākhyātaṁ yatra paurāṇaṁ tripurasya nipātanam 01002170a prayāṇe paruṣaś cātra saṁvādaḥ karṇaśalyayoḥ 01002170c haṁsakākīyam ākhyānam atraivākṣepasaṁhitam 01002171a anyonyaṁ prati ca krodho yudhiṣṭhirakirīṭinoḥ 01002171c dvairathe yatra pārthena hataḥ karṇo mahārathaḥ 01002172a aṣṭamaṁ parva nirdiṣṭam etad bhāratacintakaiḥ 01002172c ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi 01002172e catvāry eva sahasrāṇi nava ślokaśatāni ca 01002173a ataḥ paraṁ vicitrārthaṁ śalyaparva prakīrtitam 01002173c hatapravīre sainye tu netā madreśvaro ’bhavat 01002174a vr̥ttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ 01002174c vināśaḥ kurumukhyānāṁ śalyaparvaṇi kīrtyate 01002175a śalyasya nidhanaṁ cātra dharmarājān mahārathāt 01002175c gadāyuddhaṁ tu tumulam atraiva parikīrtitam 01002175e sarasvatyāś ca tīrthānāṁ puṇyatā parikīrtitā 01002176a navamaṁ parva nirdiṣṭam etad adbhutam arthavat 01002176c ekonaṣaṣṭir adhyāyās tatra saṁkhyāviśāradaiḥ 01002177a saṁkhyātā bahuvr̥ttāntāḥ ślokāgraṁ cātra śasyate 01002177c trīṇi ślokasahasrāṇi dve śate viṁśatis tathā 01002177e muninā saṁpraṇītāni kauravāṇāṁ yaśobhr̥tām 01002178a ataḥ paraṁ pravakṣyāmi sauptikaṁ parva dāruṇam 01002178c bhagnoruṁ yatra rājānaṁ duryodhanam amarṣaṇam 01002179a vyapayāteṣu pārtheṣu trayas te ’bhyāyayū rathāḥ 01002179c kr̥tavarmā kr̥po drauṇiḥ sāyāhne rudhirokṣitāḥ 01002180a pratijajñe dr̥ḍhakrodho drauṇir yatra mahārathaḥ 01002180c ahatvā sarvapāñcālān dhr̥ṣṭadyumnapurogamān 01002180e pāṇḍavāṁś ca sahāmātyān na vimokṣyāmi daṁśanam 01002181a prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ 01002181c pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ 01002182a yatrāmucyanta pārthās te pañca kr̥ṣṇabalāśrayāt 01002182c sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṁ gatāḥ 01002183a draupadī putraśokārtā pitr̥bhrātr̥vadhārditā 01002183c kr̥tānaśanasaṁkalpā yatra bhartr̥̄n upāviśat 01002184a draupadīvacanād yatra bhīmo bhīmaparākramaḥ 01002184c anvadhāvata saṁkruddho bhāradvājaṁ guroḥ sutam 01002185a bhīmasenabhayād yatra daivenābhipracoditaḥ 01002185c apāṇḍavāyeti ruṣā drauṇir astram avāsr̥jat 01002186a maivam ity abravīt kr̥ṣṇaḥ śamayaṁs tasya tad vacaḥ 01002186c yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ 01002187a drauṇidvaipāyanādīnāṁ śāpāś cānyonyakāritāḥ 01002187c toyakarmaṇi sarveṣāṁ rājñām udakadānike 01002188a gūḍhotpannasya cākhyānaṁ karṇasya pr̥thayātmanaḥ 01002188c sutasyaitad iha proktaṁ daśamaṁ parva sauptikam 01002189a aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā 01002189c ślokāgram atra kathitaṁ śatāny aṣṭau tathaiva ca 01002190a ślokāś ca saptatiḥ proktā yathāvad abhisaṁkhyayā 01002190c sauptikaiṣīkasaṁbandhe parvaṇy amitabuddhinā 01002191a ata ūrdhvam idaṁ prāhuḥ strīparva karuṇodayam 01002191c vilāpo vīrapatnīnāṁ yatrātikaruṇaḥ smr̥taḥ 01002191e krodhāveśaḥ prasādaś ca gāndhārīdhr̥tarāṣṭrayoḥ 01002192a yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ 01002192c putrān bhrātr̥̄n pitr̥̄ṁś caiva dadr̥śur nihatān raṇe 01002193a yatra rājā mahāprājñaḥ sarvadharmabhr̥tāṁ varaḥ 01002193c rājñāṁ tāni śarīrāṇi dāhayām āsa śāstrataḥ 01002194a etad ekādaśaṁ proktaṁ parvātikaruṇaṁ mahat 01002194c saptaviṁśatir adhyāyāḥ parvaṇy asminn udāhr̥tāḥ 01002195a ślokāḥ saptaśataṁ cātra pañcasaptatir ucyate 01002195c saṁkhyayā bhāratākhyānaṁ kartrā hy atra mahātmanā 01002195e praṇītaṁ sajjanamanovaiklavyāśrupravartakam 01002196a ataḥ paraṁ śāntiparva dvādaśaṁ buddhivardhanam 01002196c yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ 01002196e ghātayitvā pitr̥̄n bhrātr̥̄n putrān saṁbandhibāndhavān 01002197a śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ 01002197c rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ 01002198a āpaddharmāś ca tatraiva kālahetupradarśakāḥ 01002198c yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt 01002198e mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ 01002199a dvādaśaṁ parva nirdiṣṭam etat prājñajanapriyam 01002199c parvaṇy atra parijñeyam adhyāyānāṁ śatatrayam 01002199e triṁśac caiva tathādhyāyā nava caiva tapodhanāḥ 01002200a ślokānāṁ tu sahasrāṇi kīrtitāni caturdaśa 01002200c pañca caiva śatāny āhuḥ pañcaviṁśatisaṁkhyayā 01002201a ata ūrdhvaṁ tu vijñeyam ānuśāsanam uttamam 01002201c yatra prakr̥tim āpannaḥ śrutvā dharmaviniścayam 01002201e bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ 01002202a vyavahāro ’tra kārtsnyena dharmārthīyo nidarśitaḥ 01002202c vividhānāṁ ca dānānāṁ phalayogāḥ pr̥thagvidhāḥ 01002203a tathā pātraviśeṣāś ca dānānāṁ ca paro vidhiḥ 01002203c ācāravidhiyogaś ca satyasya ca parā gatiḥ 01002204a etat subahuvr̥ttāntam uttamaṁ cānuśāsanam 01002204c bhīṣmasyātraiva saṁprāptiḥ svargasya parikīrtitā 01002205a etat trayodaśaṁ parva dharmaniścayakārakam 01002205c adhyāyānāṁ śataṁ cātra ṣaṭcatvāriṁśad eva ca 01002205e ślokānāṁ tu sahasrāṇi ṣaṭ saptaiva śatāni ca 01002206a tato ’śvamedhikaṁ nāma parva proktaṁ caturdaśam 01002206c tat saṁvartamaruttīyaṁ yatrākhyānam anuttamam 01002207a suvarṇakośasaṁprāptir janma coktaṁ parikṣitaḥ 01002207c dagdhasyāstrāgninā pūrvaṁ kr̥ṣṇāt saṁjīvanaṁ punaḥ 01002208a caryāyāṁ hayam utsr̥ṣṭaṁ pāṇḍavasyānugacchataḥ 01002208c tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ 01002209a citrāṅgadāyāḥ putreṇa putrikāyā dhanaṁjayaḥ 01002209c saṁgrāme babhruvāhena saṁśayaṁ cātra darśitaḥ 01002209e aśvamedhe mahāyajñe nakulākhyānam eva ca 01002210a ity āśvamedhikaṁ parva proktam etan mahādbhutam 01002210c atrādhyāyaśataṁ triṁśat trayo ’dhyāyāś ca śabditāḥ 01002211a trīṇi ślokasahasrāṇi tāvanty eva śatāni ca 01002211c viṁśatiś ca tathā ślokāḥ saṁkhyātās tattvadarśinā 01002212a tata āśramavāsākyaṁ parva pañcadaśaṁ smr̥tam 01002212c yatra rājyaṁ parityajya gāndhārīsahito nr̥paḥ 01002212e dhr̥tarāṣṭrāśramapadaṁ viduraś ca jagāma ha 01002213a yaṁ dr̥ṣṭvā prasthitaṁ sādhvī pr̥thāpy anuyayau tadā 01002213c putrarājyaṁ parityajya guruśuśrūṣaṇe ratā 01002214a yatra rājā hatān putrān pautrān anyāṁś ca pārthivān 01002214c lokāntaragatān vīrān apaśyat punarāgatān 01002215a r̥ṣeḥ prasādāt kr̥ṣṇasya dr̥ṣṭvāścaryam anuttamam 01002215c tyaktvā śokaṁ sadāraś ca siddhiṁ paramikāṁ gataḥ 01002216a yatra dharmaṁ samāśritya viduraḥ sugatiṁ gataḥ 01002216c saṁjayaś ca mahāmātro vidvān gāvalgaṇir vaśī 01002217a dadarśa nāradaṁ yatra dharmarājo yudhiṣṭhiraḥ 01002217c nāradāc caiva śuśrāva vr̥ṣṇīnāṁ kadanaṁ mahat 01002218a etad āśramavāsākhyaṁ pūrvoktaṁ sumahādbhutam 01002218c dvicatvāriṁśad adhyāyāḥ parvaitad abhisaṁkhyayā 01002219a sahasram ekaṁ ślokānāṁ pañca ślokaśatāni ca 01002219c ṣaḍ eva ca tathā ślokāḥ saṁkhyātās tattvadarśinā 01002220a ataḥ paraṁ nibodhedaṁ mausalaṁ parva dāruṇam 01002220c yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi 01002220e brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ 01002221a āpāne pānagalitā daivenābhipracoditāḥ 01002221c erakārūpibhir vajrair nijaghnur itaretaram 01002222a yatra sarvakṣayaṁ kr̥tvā tāv ubhau rāmakeśavau 01002222c nāticakramatuḥ kālaṁ prāptaṁ sarvaharaṁ samam 01002223a yatrārjuno dvāravatīm etya vr̥ṣṇivinākr̥tām 01002223c dr̥ṣṭvā viṣādam agamat parāṁ cārtiṁ nararṣabhaḥ 01002224a sa satkr̥tya yaduśreṣṭhaṁ mātulaṁ śaurim ātmanaḥ 01002224c dadarśa yaduvīrāṇām āpāne vaiśasaṁ mahat 01002225a śarīraṁ vāsudevasya rāmasya ca mahātmanaḥ 01002225c saṁskāraṁ lambhayām āsa vr̥ṣṇīnāṁ ca pradhānataḥ 01002226a sa vr̥ddhabālam ādāya dvāravatyās tato janam 01002226c dadarśāpadi kaṣṭāyāṁ gāṇḍīvasya parābhavam 01002227a sarveṣāṁ caiva divyānām astrāṇām aprasannatām 01002227c nāśaṁ vr̥ṣṇikalatrāṇāṁ prabhāvānām anityatām 01002228a dr̥ṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ 01002228c dharmarājaṁ samāsādya saṁnyāsaṁ samarocayet 01002229a ity etan mausalaṁ parva ṣoḍaśaṁ parikīrtitam 01002229c adhyāyāṣṭau samākhyātāḥ ślokānāṁ ca śatatrayam 01002230a mahāprasthānikaṁ tasmād ūrdhvaṁ saptadaśaṁ smr̥tam 01002230c yatra rājyaṁ parityajya pāṇḍavāḥ puruṣarṣabhāḥ 01002230e draupadyā sahitā devyā siddhiṁ paramikāṁ gatāḥ 01002231a atrādhyāyās trayaḥ proktāḥ ślokānāṁ ca śataṁ tathā 01002231c viṁśatiś ca tathā ślokāḥ saṁkhyātās tattvadarśinā 01002232a svargaparva tato jñeyaṁ divyaṁ yat tad amānuṣam 01002232c adhyāyāḥ pañca saṁkhyātāḥ parvaitad abhisaṁkhyayā 01002232e ślokānāṁ dve śate caiva prasaṁkhyāte tapodhanāḥ 01002233a aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ 01002233c khileṣu harivaṁśaś ca bhaviṣyac ca prakīrtitam 01002234a etad akhilam ākhyātaṁ bhārataṁ parvasaṁgrahāt 01002234c aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā 01002234e tan mahad dāruṇaṁ yuddham ahāny aṣṭādaśābhavat 01002235a yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ 01002235c na cākhyānam idaṁ vidyān naiva sa syād vicakṣaṇaḥ 01002236a śrutvā tv idam upākhyānaṁ śrāvyam anyan na rocate 01002236c puṁskokilarutaṁ śrutvā rūkṣā dhvāṅkṣasya vāg iva 01002237a itihāsottamād asmāj jāyante kavibuddhayaḥ 01002237c pañcabhya iva bhūtebhyo lokasaṁvidhayas trayaḥ 01002238a asyākhyānasya viṣaye purāṇaṁ vartate dvijāḥ 01002238c antarikṣasya viṣaye prajā iva caturvidhāḥ 01002239a kriyāguṇānāṁ sarveṣām idam ākhyānam āśrayaḥ 01002239c indriyāṇāṁ samastānāṁ citrā iva manaḥkriyāḥ 01002240a anāśrityaitad ākhyānaṁ kathā bhuvi na vidyate 01002240c āhāram anapāśritya śarīrasyeva dhāraṇam 01002241a idaṁ sarvaiḥ kavivarair ākhyānam upajīvyate 01002241c udayaprepsubhir bhr̥tyair abhijāta iveśvaraḥ 01002242a dvaipāyanauṣṭhapuṭaniḥsr̥tam aprameyaṁ; puṇyaṁ pavitram atha pāpaharaṁ śivaṁ ca 01002242c yo bhārataṁ samadhigacchati vācyamānaṁ; kiṁ tasya puṣkarajalair abhiṣecanena 01002243a ākhyānaṁ tad idam anuttamaṁ mahārthaṁ; vinyastaṁ mahad iha parvasaṁgraheṇa 01002243c śrutvādau bhavati nr̥ṇāṁ sukhāvagāhaṁ; vistīrṇaṁ lavaṇajalaṁ yathā plavena 01003001 sūta uvāca 01003001A janamejayaḥ pārikṣitaḥ saha bhrātr̥bhiḥ kurukṣetre dīrghasatram upāste 01003001B tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti 01003002A teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ 01003002B sa janamejayasya bhrātr̥bhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat 01003003A taṁ mātā rorūyamāṇam uvāca 01003003B kiṁ rodiṣi 01003003C kenāsy abhihata iti 01003004A sa evam ukto mātaraṁ pratyuvāca 01003004B janamejayasya bhrātr̥bhir abhihato ’smīti 01003005A taṁ mātā pratyuvāca 01003005B vyaktaṁ tvayā tatrāparāddhaṁ yenāsy abhihata iti 01003006A sa tāṁ punar uvāca 01003006B nāparādhyāmi kiṁ cit 01003006C nāvekṣe havīṁṣi nāvaliha iti 01003007A tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātr̥bhir dīrghasatram upāste 01003008A sa tayā kruddhayā tatroktaḥ 01003008B ayaṁ me putro na kiṁ cid aparādhyati 01003008C kimartham abhihata iti 01003008D yasmāc cāyam abhihato ’napakārī tasmād adr̥ṣṭaṁ tvāṁ bhayam āgamiṣyatīti 01003009A sa janamejaya evam ukto devaśunyā saramayā dr̥ḍhaṁ saṁbhrānto viṣaṇṇaś cāsīt 01003010A sa tasmin satre samāpte hāstinapuraṁ pratyetya purohitam anurūpam anvicchamānaḥ paraṁ yatnam akarod yo me pāpakr̥tyāṁ śamayed iti 01003011A sa kadā cin mr̥gayāṁ yātaḥ pārikṣito janamejayaḥ kasmiṁś cit svaviṣayoddeśe āśramam apaśyat 01003012A tatra kaś cid r̥ṣir āsāṁ cakre śrutaśravā nāma 01003012B tasyābhimataḥ putra āste somaśravā nāma 01003013A tasya taṁ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre 01003014A sa namaskr̥tya tam r̥ṣim uvāca 01003014B bhagavann ayaṁ tava putro mama purohito ’stv iti 01003015A sa evam uktaḥ pratyuvāca 01003015B bho janamejaya putro ’yaṁ mama sarpyāṁ jātaḥ 01003015C mahātapasvī svādhyāyasaṁpanno mattapovīryasaṁbhr̥to macchukraṁ pītavatyās tasyāḥ kukṣau saṁvr̥ddhaḥ 01003015D samartho ’yaṁ bhavataḥ sarvāḥ pāpakr̥tyāḥ śamayitum antareṇa mahādevakr̥tyām 01003015E asya tv ekam upāṁśuvratam 01003015F yad enaṁ kaś cid brāhmaṇaḥ kaṁ cid artham abhiyācet taṁ tasmai dadyād ayam 01003015G yady etad utsahase tato nayasvainam iti 01003016A tenaivam ukto janamejayas taṁ pratyuvāca 01003016B bhagavaṁs tathā bhaviṣyatīti 01003017A sa taṁ purohitam upādāyopāvr̥tto bhrātr̥̄n uvāca 01003017B mayāyaṁ vr̥ta upādhyāyaḥ 01003017C yad ayaṁ brūyāt tat kāryam avicārayadbhir iti 01003018A tenaivam uktā bhrātaras tasya tathā cakruḥ 01003018B sa tathā bhrātr̥̄n saṁdiśya takṣaśilāṁ pratyabhipratasthe 01003018C taṁ ca deśaṁ vaśe sthāpayām āsa 01003019A etasminn antare kaś cid r̥ṣir dhaumyo nāmāyodaḥ 01003019B tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti 01003020A sa ekaṁ śiṣyam āruṇiṁ pāñcālyaṁ preṣayām āsa 01003020B gaccha kedārakhaṇḍaṁ badhāneti 01003021A sa upādhyāyena saṁdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṁ baddhuṁ nāśaknot 01003022A sa kliśyamāno ’paśyad upāyam 01003022B bhavatv evaṁ kariṣyāmīti 01003023A sa tatra saṁviveśa kedārakhaṇḍe 01003023B śayāne tasmiṁs tad udakaṁ tasthau 01003024A tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apr̥cchat 01003024B kva āruṇiḥ pāñcālyo gata iti 01003025A te pratyūcuḥ 01003025B bhagavataiva preṣito gaccha kedārakhaṇḍaṁ badhāneti 01003026A sa evam uktas tāñ śiṣyān pratyuvāca 01003026B tasmāt sarve tatra gacchāmo yatra sa iti 01003027A sa tatra gatvā tasyāhvānāya śabdaṁ cakāra 01003027B bho āruṇe pāñcālya kvāsi 01003027C vatsaihīti 01003028A sa tac chrutvā āruṇir upādhyāyavākyaṁ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe 01003028B provāca cainam 01003028C ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṁ saṁroddhuṁ saṁviṣṭo bhagavacchabdaṁ śrutvaiva sahasā vidārya kedārakhaṇḍaṁ bhavantam upasthitaḥ 01003028D tad abhivādaye bhagavantam 01003028E ājñāpayatu bhavān 01003028F kiṁ karavāṇīti 01003029A tam upādhyāyo ’bravīt 01003029B yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti 01003030A sa upādhyāyenānugr̥hītaḥ 01003030B yasmāt tvayā madvaco ’nuṣṭhitaṁ tasmāc chreyo ’vāpsyasīti 01003030C sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti 01003031A sa evam ukta upādhyāyeneṣṭaṁ deśaṁ jagāma 01003032A athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma 01003033A tam upādhyāyaḥ preṣayām āsa 01003033B vatsopamanyo gā rakṣasveti 01003034A sa upādhyāyavacanād arakṣad gāḥ 01003034B sa cāhani gā rakṣitvā divasakṣaye ’bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre 01003035A tam upādhyāyaḥ pīvānam apaśyat 01003035B uvāca cainam 01003035C vatsopamanyo kena vr̥ttiṁ kalpayasi 01003035D pīvān asi dr̥ḍham iti 01003036A sa upādhyāyaṁ pratyuvāca 01003036B bhaikṣeṇa vr̥ttiṁ kalpayāmīti 01003037A tam upādhyāyaḥ pratyuvāca 01003037B mamānivedya bhaikṣaṁ nopayoktavyam iti 01003038A sa tathety uktvā punar arakṣad gāḥ 01003038B rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre 01003039A tam upādhyāyas tathāpi pīvānam eva dr̥ṣṭvovāca 01003039B vatsopamanyo sarvam aśeṣatas te bhaikṣaṁ gr̥hṇāmi 01003039C kenedānīṁ vr̥ttiṁ kalpayasīti 01003040A sa evam ukta upādhyāyena pratyuvāca 01003040B bhagavate nivedya pūrvam aparaṁ carāmi 01003040C tena vr̥ttiṁ kalpayāmīti 01003041A tam upādhyāyaḥ pratyuvāca 01003041B naiṣā nyāyyā guruvr̥ttiḥ 01003041C anyeṣām api vr̥ttyuparodhaṁ karoṣy evaṁ vartamānaḥ 01003041D lubdho ’sīti 01003042A sa tathety uktvā gā arakṣat 01003042B rakṣitvā ca punar upādhyāyagr̥ham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre 01003043A tam upādhyāyas tathāpi pīvānam eva dr̥ṣṭvā punar uvāca 01003043B ahaṁ te sarvaṁ bhaikṣaṁ gr̥hṇāmi na cānyac carasi 01003043C pīvān asi 01003043D kena vr̥ttiṁ kalpayasīti 01003044A sa upādhyāyaṁ pratyuvāca 01003044B bho etāsāṁ gavāṁ payasā vr̥ttiṁ kalpayāmīti 01003045A tam upādhyāyaḥ pratyuvāca 01003045B naitan nyāyyaṁ paya upayoktuṁ bhavato mayānanujñātam iti 01003046A sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagr̥hān etya guror agrataḥ sthitvā namaścakre 01003047A tam upādhyāyaḥ pīvānam evāpaśyat 01003047B uvāca cainam 01003047C bhaikṣaṁ nāśnāsi na cānyac carasi 01003047D payo na pibasi 01003047E pīvān asi 01003047F kena vr̥ttiṁ kalpayasīti 01003048A sa evam ukta upādhyāyaṁ pratyuvāca 01003048B bhoḥ phenaṁ pibāmi yam ime vatsā mātr̥̄ṇāṁ stanaṁ pibanta udgirantīti 01003049A tam upādhyāyaḥ pratyuvāca 01003049B ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṁ phenam udgiranti 01003049C tad evam api vatsānāṁ vr̥ttyuparodhaṁ karoṣy evaṁ vartamānaḥ 01003049D phenam api bhavān na pātum arhatīti 01003050A sa tatheti pratijñāya nirāhāras tā gā arakṣat 01003050B tathā pratiṣiddho bhaikṣaṁ nāśnāti na cānyac carati 01003050C payo na pibati 01003050D phenaṁ nopayuṅkte 01003051A sa kadā cid araṇye kṣudhārto ’rkapatrāṇy abhakṣayat 01003052A sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato ’ndho ’bhavat 01003052B so ’ndho ’pi caṅkramyamāṇaḥ kūpe ’patat 01003053A atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat 01003053B mayopamanyuḥ sarvataḥ pratiṣiddhaḥ 01003053C sa niyataṁ kupitaḥ 01003053D tato nāgacchati ciragataś ceti 01003054A sa evam uktvā gatvāraṇyam upamanyor āhvānaṁ cakre 01003054B bho upamanyo kvāsi 01003054C vatsaihīti 01003055A sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ 01003055B ayam asmi bho upādhyāya kūpe patita iti 01003056A tam upādhyāyaḥ pratyuvāca 01003056B katham asi kūpe patita iti 01003057A sa taṁ pratyuvāca 01003057B arkapatrāṇi bhakṣayitvāndhībhūto ’smi 01003057C ataḥ kūpe patita iti 01003058A tam upādhyāyaḥ pratyuvāca 01003058B aśvinau stuhi 01003058C tau tvāṁ cakṣuṣmantaṁ kariṣyato devabhiṣajāv iti 01003059A sa evam ukta upādhyāyena stotuṁ pracakrame devāv aśvinau vāgbhir r̥gbhiḥ 01003060a pra pūrvagau pūrvajau citrabhānū; girā vā śaṁsāmi tapanāv anantau 01003060c divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā 01003061a hiraṇmayau śakunī sāṁparāyau; nāsatyadasrau sunasau vaijayantau 01003061c śukraṁ vayantau tarasā suvemāv; abhi vyayantāv asitaṁ vivasvat 01003062a grastāṁ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya 01003062c tāvat suvr̥ttāv anamanta māyayā; sattamā gā aruṇā udāvahan 01003063a ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṁ vatsaṁ suvate taṁ duhanti 01003063c nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam 01003064a ekāṁ nābhiṁ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṁśatir arpitā arāḥ 01003064c anemi cakraṁ parivartate ’jaraṁ; māyāśvinau samanakti carṣaṇī 01003065a ekaṁ cakraṁ vartate dvādaśāraṁ pradhi;ṣaṇṇābhim ekākṣam amr̥tasya dhāraṇam 01003065c yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam 01003066a aśvināv indram amr̥taṁ vr̥ttabhūyau; tirodhattām aśvinau dāsapatnī 01003066c bhittvā girim aśvinau gām udācarantau; tadvr̥ṣṭamahnā prathitā valasya 01003067a yuvāṁ diśo janayatho daśāgre; samānaṁ mūrdhni rathayā viyanti 01003067c tāsāṁ yātam r̥ṣayo ’nuprayānti; devā manuṣyāḥ kṣitim ācaranti 01003068a yuvāṁ varṇān vikurutho viśvarūpāṁs; te ’dhikṣiyanti bhuvanāni viśvā 01003068c te bhānavo ’py anusr̥tāś caranti; devā manuṣyāḥ kṣitim ācaranti 01003069a tau nāsatyāv aśvināv āmahe vāṁ; srajaṁ ca yāṁ bibhr̥thaḥ puṣkarasya 01003069c tau nāsatyāv amr̥tāvr̥tāvr̥dhāv; r̥te devās tat prapadena sūte 01003070a mukhena garbhaṁ labhatāṁ yuvānau; gatāsur etat prapadena sūte 01003070c sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ 01003071A evaṁ tenābhiṣṭutāv aśvināv ājagmatuḥ 01003071B āhatuś cainam 01003071C prītau svaḥ 01003071D eṣa te ’pūpaḥ 01003071E aśānainam iti 01003072A sa evam uktaḥ pratyuvāca 01003072B nānr̥tam ūcatur bhavantau 01003072C na tv aham etam apūpam upayoktum utsahe anivedya gurava iti 01003073A tatas tam aśvināv ūcatuḥ 01003073B āvābhyāṁ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṁ dattaḥ 01003073C upayuktaś ca sa tenānivedya gurave 01003073D tvam api tathaiva kuruṣva yathā kr̥tam upādhyāyeneti 01003074A sa evam uktaḥ punar eva pratyuvācaitau 01003074B pratyanunaye bhavantāv aśvinau 01003074C notsahe ’ham anivedyopādhyāyāyopayoktum iti 01003075A tam aśvināv āhatuḥ 01003075B prītau svas tavānayā guruvr̥ttyā 01003075C upādhyāyasya te kārṣṇāyasā dantāḥ 01003075D bhavato hiraṇmayā bhaviṣyanti 01003075E cakṣuṣmāṁś ca bhaviṣyasi 01003075F śreyaś cāvāpsyasīti 01003076A sa evam ukto ’śvibhyāṁ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe 01003076B sa cāsya prītimān abhūt 01003077A āha cainam 01003077B yathāśvināv āhatus tathā tvaṁ śreyo ’vāpsyasīti 01003077C sarve ca te vedāḥ pratibhāsyantīti 01003078A eṣā tasyāpi parīkṣopamanyoḥ 01003079A athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma 01003080A tam upādhyāyaḥ saṁdideśa 01003080B vatsa veda ihāsyatām 01003080C bhavatā madgr̥he kaṁ cit kālaṁ śuśrūṣamāṇena bhavitavyam 01003080D śreyas te bhaviṣyatīti 01003081A sa tathety uktvā gurukule dīrghakālaṁ guruśuśrūṣaṇaparo ’vasat 01003081B gaur iva nityaṁ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttr̥ṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ 01003082A tasya mahatā kālena guruḥ paritoṣaṁ jagāma 01003082B tatparitoṣāc ca śreyaḥ sarvajñatāṁ cāvāpa 01003082C eṣā tasyāpi parīkṣā vedasya 01003083A sa upādhyāyenānujñātaḥ samāvr̥ttas tasmād gurukulavāsād gr̥hāśramaṁ pratyapadyata 01003083B tasyāpi svagr̥he vasatas trayaḥ śiṣyā babhūvuḥ 01003084A sa śiṣyān na kiṁ cid uvāca 01003084B karma vā kriyatāṁ guruśuśrūṣā veti 01003084C duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṁ neyeṣa 01003085A atha kasya cit kālasya vedaṁ brāhmaṇaṁ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṁ varayāṁ cakratuḥ 01003086A sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṁ nāma śiṣyaṁ niyojayām āsa 01003086B bho uttaṅka yat kiṁ cid asmadgr̥he parihīyate tad icchāmy aham aparihīṇaṁ bhavatā kriyamāṇam iti 01003087A sa evaṁ pratisamādiśyottaṅkaṁ vedaḥ pravāsaṁ jagāma 01003088A athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma 01003089A sa vasaṁs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ 01003089B upādhyāyinī te r̥tumatī 01003089C upādhyāyaś ca proṣitaḥ 01003089D asyā yathāyam r̥tur vandhyo na bhavati tathā kriyatām 01003089E etad viṣīdatīti 01003090A sa evam uktas tāḥ striyaḥ pratyuvāca 01003090B na mayā strīṇāṁ vacanād idam akāryaṁ kāryam 01003090C na hy aham upādhyāyena saṁdiṣṭaḥ 01003090D akāryam api tvayā kāryam iti 01003091A tasya punar upādhyāyaḥ kālāntareṇa gr̥hān upajagāma tasmāt pravāsāt 01003091B sa tadvr̥ttaṁ tasyāśeṣam upalabhya prītimān abhūt 01003092A uvāca cainam 01003092B vatsottaṅka kiṁ te priyaṁ karavāṇīti 01003092C dharmato hi śuśrūṣito ’smi bhavatā 01003092D tena prītiḥ paraspareṇa nau saṁvr̥ddhā 01003092E tad anujāne bhavantam 01003092F sarvām eva siddhiṁ prāpsyasi 01003092G gamyatām iti 01003093A sa evam uktaḥ pratyuvāca 01003093B kiṁ te priyaṁ karavāṇīti 01003093C evaṁ hy āhuḥ 01003094a yaś cādharmeṇa vibrūyād yaś cādharmeṇa pr̥cchati 01003094c tayor anyataraḥ praiti vidveṣaṁ cādhigacchati 01003095A so ’ham anujñāto bhavatā icchāmīṣṭaṁ te gurvartham upahartum iti 01003096A tenaivam ukta upādhyāyaḥ pratyuvāca 01003096B vatsottaṅka uṣyatāṁ tāvad iti 01003097A sa kadā cit tam upādhyāyam āhottaṅkaḥ 01003097B ājñāpayatu bhavān 01003097C kiṁ te priyam upaharāmi gurvartham iti 01003098A tam upādhyāyaḥ pratyuvāca 01003098B vatsottaṅka bahuśo māṁ codayasi gurvartham upahareyam iti 01003098C tad gaccha 01003098D enāṁ praviśyopādhyāyinīṁ pr̥ccha kim upaharāmīti 01003098E eṣā yad bravīti tad upaharasveti 01003099A sa evam ukta upādhyāyenopādhyāyinīm apr̥cchat 01003099B bhavaty upādhyāyenāsmy anujñāto gr̥haṁ gantum 01003099C tad icchāmīṣṭaṁ te gurvartham upahr̥tyānr̥ṇo gantum 01003099D tad ājñāpayatu bhavatī 01003099E kim upaharāmi gurvartham iti 01003100A saivam uktopādhyāyiny uttaṅkaṁ pratyuvāca 01003100B gaccha pauṣyaṁ rājānam 01003100C bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale 01003100D te ānayasva 01003100E itaś caturthe ’hani puṇyakaṁ bhavitā 01003100F tābhyām ābaddhābhyāṁ brāhmaṇān pariveṣṭum icchāmi 01003100G śobhamānā yathā tābhyāṁ kuṇḍalābhyāṁ tasminn ahani saṁpādayasva 01003100H śreyo hi te syāt kṣaṇaṁ kurvata iti 01003101A sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ 01003101B sa pathi gacchann apaśyad r̥ṣabham atipramāṇaṁ tam adhirūḍhaṁ ca puruṣam atipramāṇam eva 01003102A sa puruṣa uttaṅkam abhyabhāṣata 01003102B uttaṅkaitat purīṣam asya r̥ṣabhasya bhakṣayasveti 01003103A sa evam ukto naicchat 01003104A tam āha puruṣo bhūyaḥ 01003104B bhakṣayasvottaṅka 01003104C mā vicāraya 01003104D upādhyāyenāpi te bhakṣitaṁ pūrvam iti 01003105A sa evam ukto bāḍham ity uktvā tadā tad r̥ṣabhasya purīṣaṁ mūtraṁ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ 01003106A tam upetyāpaśyad uttaṅka āsīnam 01003106B sa tam upetyāśīrbhir abhinandyovāca 01003106C arthī bhavantam upagato ’smīti 01003107A sa enam abhivādyovāca 01003107B bhagavan pauṣyaḥ khalv aham 01003107C kiṁ karavāṇīti 01003108A tam uvācottaṅkaḥ 01003108B gurvarthe kuṇḍalābhyām arthy āgato ’smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti 01003109A taṁ pauṣyaḥ pratyuvāca 01003109B praviśyāntaḥpuraṁ kṣatriyā yācyatām iti 01003110A sa tenaivam uktaḥ praviśyāntaḥpuraṁ kṣatriyāṁ nāpaśyat 01003111A sa pauṣyaṁ punar uvāca 01003111B na yuktaṁ bhavatā vayam anr̥tenopacaritum 01003111C na hi te kṣatriyāntaḥpure saṁnihitā 01003111D naināṁ paśyāmīti 01003112A sa evam uktaḥ pauṣyas taṁ pratyuvāca 01003112B saṁprati bhavān ucchiṣṭaḥ 01003112C smara tāvat 01003112D na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum 01003112E pativratātvād eṣā nāśucer darśanam upaitīti 01003113A athaivam ukta uttaṅkaḥ smr̥tvovāca 01003113B asti khalu mayocchiṣṭenopaspr̥ṣṭaṁ śīghraṁ gacchatā ceti 01003114A taṁ pauṣyaḥ pratyuvāca 01003114B etat tad evaṁ hi 01003114C na gacchatopaspr̥ṣṭaṁ bhavati na sthiteneti 01003115A athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano ’śabdābhir hr̥dayaṁgamābhir adbhir upaspr̥śya triḥ pītvā dviḥ parimr̥jya khāny adbhir upaspr̥śyāntaḥpuraṁ praviśya tāṁ kṣatriyām apaśyat 01003116A sā ca dr̥ṣṭvaivottaṅkam abhyutthāyābhivādyovāca 01003116B svāgataṁ te bhagavan 01003116C ājñāpaya kiṁ karavāṇīti 01003117A sa tām uvāca 01003117B ete kuṇḍale gurvarthaṁ me bhikṣite dātum arhasīti 01003118A sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat 01003119A āha cainam 01003119B ete kuṇḍale takṣako nāgarājaḥ prārthayati 01003119C apramatto netum arhasīti 01003120A sa evam uktas tāṁ kṣatriyāṁ pratyuvāca 01003120B bhavati sunirvr̥tā bhava 01003120C na māṁ śaktas takṣako nāgarājo dharṣayitum iti 01003121A sa evam uktvā tāṁ kṣatriyām āmantrya pauṣyasakāśam āgacchat 01003122A sa taṁ dr̥ṣṭvovāca 01003122B bhoḥ pauṣya prīto ’smīti 01003123A taṁ pauṣyaḥ pratyuvāca 01003123B bhagavaṁś cirasya pātram āsādyate 01003123C bhavāṁś ca guṇavān atithiḥ 01003123D tat kariṣye śrāddham 01003123E kṣaṇaḥ kriyatām iti 01003124A tam uttaṅkaḥ pratyuvāca 01003124B kr̥takṣaṇa evāsmi 01003124C śīghram icchāmi yathopapannam annam upahr̥taṁ bhavateti 01003125A sa tathety uktvā yathopapannenānnenainaṁ bhojayām āsa 01003126A athottaṅkaḥ śītam annaṁ sakeśaṁ dr̥ṣṭvā aśucy etad iti matvā pauṣyam uvāca 01003126B yasmān me aśucy annaṁ dadāsi tasmad andho bhaviṣyasīti 01003127A taṁ pauṣyaḥ pratyuvāca 01003127B yasmāt tvam apy aduṣṭam annaṁ dūṣayasi tasmād anapatyo bhaviṣyasīti 01003128A so ’tha pauṣyas tasyāśucibhāvam annasyāgamayām āsa 01003129A atha tadannaṁ muktakeśyā striyopahr̥taṁ sakeśam aśuci matvottaṅkaṁ prasādayām āsa 01003129B bhagavann ajñānād etad annaṁ sakeśam upahr̥taṁ śītaṁ ca 01003129C tat kṣāmaye bhavantam 01003129D na bhaveyam andha iti 01003130A tam uttaṅkaḥ pratyuvāca 01003130B na mr̥ṣā bravīmi 01003130C bhūtvā tvam andho nacirād anandho bhaviṣyasīti 01003130D mamāpi śāpo na bhaved bhavatā datta iti 01003131A taṁ pauṣyaḥ pratyuvāca 01003131B nāhaṁ śaktaḥ śāpaṁ pratyādātum 01003131C na hi me manyur adyāpy upaśamaṁ gacchati 01003131D kiṁ caitad bhavatā na jñāyate yathā 01003132a nāvanītaṁ hr̥dayaṁ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ 01003132c viparītam etad ubhayaṁ kṣatriyasya; vāṅ nāvanītī hr̥dayaṁ tīkṣṇadhāram 01003133A iti 01003133B tad evaṁ gate na śakto ’haṁ tīkṣṇahr̥dayatvāt taṁ śāpam anyathā kartum 01003133C gamyatām iti 01003134A tam uttaṅkaḥ pratyuvāca 01003134B bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ 01003134C prāk ca te ’bhihitam 01003134D yasmād aduṣṭam annaṁ dūṣayasi tasmād anapatyo bhaviṣyasīti 01003134E duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti 01003135A sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gr̥hītvā 01003136A so ’paśyat pathi nagnaṁ śramaṇam āgacchantaṁ muhur muhur dr̥śyamānam adr̥śyamānaṁ ca 01003136B athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṁ pracakrame 01003137A etasminn antare sa śramaṇas tvaramāṇa upasr̥tya te kuṇḍale gr̥hītvā prādravat 01003137B tam uttaṅko ’bhisr̥tya jagrāha 01003137C sa tad rūpaṁ vihāya takṣakarūpaṁ kr̥tvā sahasā dharaṇyāṁ vivr̥taṁ mahābilaṁ viveśa 01003138A praviśya ca nāgalokaṁ svabhavanam agacchat 01003138B tam uttaṅko ’nvāviveśa tenaiva bilena 01003138C praviśya ca nāgān astuvad ebhiḥ ślokaiḥ 01003139a ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ 01003139c varṣanta iva jīmūtāḥ savidyutpavaneritāḥ 01003140a surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ 01003140c ādityavan nākapr̥ṣṭhe rejur airāvatodbhavāḥ 01003141a bahūni nāgavartmāni gaṅgāyās tīra uttare 01003141c icchet ko ’rkāṁśusenāyāṁ cartum airāvataṁ vinā 01003142a śatāny aśītir aṣṭau ca sahasrāṇi ca viṁśatiḥ 01003142c sarpāṇāṁ pragrahā yānti dhr̥tarāṣṭro yad ejati 01003143a ye cainam upasarpanti ye ca dūraṁ paraṁ gatāḥ 01003143c aham airāvatajyeṣṭhabhrātr̥bhyo ’karavaṁ namaḥ 01003144a yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā 01003144c taṁ kādraveyam astauṣaṁ kuṇḍalārthāya takṣakam 01003145a takṣakaś cāśvasenaś ca nityaṁ sahacarāv ubhau 01003145c kurukṣetre nivasatāṁ nadīm ikṣumatīm anu 01003146a jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ 01003146c avasadyo mahad dyumni prārthayan nāgamukhyatām 01003146e karavāṇi sadā cāhaṁ namas tasmai mahātmane 01003147A evaṁ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṁ vayantyau 01003148A tasmiṁś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ 01003148B cakraṁ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam 01003148C puruṣaṁ cāpaśyad darśanīyam 01003149A sa tān sarvāṁs tuṣṭāva ebhir mantravādaślokaiḥ 01003150a trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṁ carati dhruve ’smin 01003150c cakre caturviṁśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti 01003151a tantraṁ cedaṁ viśvarūpaṁ yuvatyau; vayatas tantūn satataṁ vartayantyau 01003151c kr̥ṣṇān sitāṁś caiva vivartayantyau; bhūtāny ajasraṁ bhuvanāni caiva 01003152a vajrasya bhartā bhuvanasya goptā; vr̥trasya hantā namucer nihantā 01003152c kr̥ṣṇe vasāno vasane mahātmā; satyānr̥te yo vivinakti loke 01003153a yo vājinaṁ garbham apāṁ purāṇaṁ; vaiśvānaraṁ vāhanam abhyupetaḥ 01003153c namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṁdarāya 01003154A tataḥ sa enaṁ puruṣaḥ prāha 01003154B prīto ’smi te ’ham anena stotreṇa 01003154C kiṁ te priyaṁ karavāṇīti 01003155A sa tam uvāca 01003155B nāgā me vaśam īyur iti 01003156A sa enaṁ puruṣaḥ punar uvāca 01003156B etam aśvam apāne dhamasveti 01003157A sa tam aśvam apāne ’dhamat 01003157B athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo ’gner niṣpetuḥ 01003158A tābhir nāgaloko dhūpitaḥ 01003159A atha sasaṁbhramas takṣako ’gnitejobhayaviṣaṇṇas te kuṇḍale gr̥hītvā sahasā svabhavanān niṣkramyottaṅkam uvāca 01003159B ete kuṇḍale pratigr̥hṇātu bhavān iti 01003160A sa te pratijagrāhottaṅkaḥ 01003160B kuṇḍale pratigr̥hyācintayat 01003160C adya tat puṇyakam upādhyāyinyāḥ 01003160D dūraṁ cāham abhyāgataḥ 01003160E kathaṁ nu khalu saṁbhāvayeyam iti 01003161A tata enaṁ cintayānam eva sa puruṣa uvāca 01003161B uttaṅka enam aśvam adhiroha 01003161C eṣa tvāṁ kṣaṇād evopādhyāyakulaṁ prāpayiṣyatīti 01003162A sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam 01003162B upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe 01003163A athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat 01003163B te cāsyai kuṇḍale prāyacchat 01003164A sā cainaṁ pratyuvāca 01003164B uttaṅka deśe kāle ’bhyāgataḥ 01003164C svāgataṁ te vatsa 01003164D manāg asi mayā na śaptaḥ 01003164E śreyas tavopasthitam 01003164F siddhim āpnuhīti 01003165A athottaṅka upādhyāyam abhyavādayat 01003165B tam upādhyāyaḥ pratyuvāca 01003165C vatsottaṅka svāgataṁ te 01003165D kiṁ ciraṁ kr̥tam iti 01003166A tam uttaṅka upādhyāyaṁ pratyuvāca 01003166B bhos takṣakeṇa nāgarājena vighnaḥ kr̥to ’smin karmaṇi 01003166C tenāsmi nāgalokaṁ nītaḥ 01003167A tatra ca mayā dr̥ṣṭe striyau tantre ’dhiropya paṭaṁ vayantyau 01003167B tasmiṁś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ 01003167C kiṁ tat 01003168A tatra ca mayā cakraṁ dr̥ṣṭaṁ dvādaśāram 01003168B ṣaṭ cainaṁ kumārāḥ parivartayanti 01003168C tad api kim 01003169A puruṣaś cāpi mayā dr̥ṣṭaḥ 01003169B sa punaḥ kaḥ 01003170A aśvaś cātipramāṇayuktaḥ 01003170B sa cāpi kaḥ 01003171A pathi gacchatā mayā r̥ṣabho dr̥ṣṭaḥ 01003171B taṁ ca puruṣo ’dhirūḍhaḥ 01003171C tenāsmi sopacāram uktaḥ 01003171D uttaṅkāsya r̥ṣabhasya purīṣaṁ bhakṣaya 01003171E upādhyāyenāpi te bhakṣitam iti 01003171F tatas tadvacanān mayā tadr̥ṣabhasya purīṣam upayuktam 01003171G tad icchāmi bhavatopadiṣṭaṁ kiṁ tad iti 01003172A tenaivam ukta upādhyāyaḥ pratyuvāca 01003172B ye te striyau dhātā vidhātā ca 01003172C ye ca te kr̥ṣṇāḥ sitāś ca tantavas te rātryahanī 01003173A yad api tac cakraṁ dvādaśāraṁ ṣaṭ kumārāḥ parivartayanti te r̥tavaḥ ṣaṭ saṁvatsaraś cakram 01003173B yaḥ puruṣaḥ sa parjanyaḥ 01003173C yo ’śvaḥ so ’gniḥ 01003174A ya r̥ṣabhas tvayā pathi gacchatā dr̥ṣṭaḥ sa airāvato nāgarājaḥ 01003174B yaś cainam adhirūḍhaḥ sa indraḥ 01003174C yad api te purīṣaṁ bhakṣitaṁ tasya r̥ṣabhasya tad amr̥tam 01003175A tena khalv asi na vyāpannas tasmin nāgabhavane 01003175B sa cāpi mama sakhā indraḥ 01003176A tadanugrahāt kuṇḍale gr̥hītvā punar abhyāgato ’si 01003176B tat saumya gamyatām 01003176C anujāne bhavantam 01003176D śreyo ’vāpsyasīti 01003177A sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṁ pratasthe 01003178a sa hāstinapuraṁ prāpya nacirād dvijasattamaḥ 01003178c samāgacchata rājānam uttaṅko janamejayam 01003179a purā takṣaśilātas taṁ nivr̥ttam aparājitam 01003179c samyag vijayinaṁ dr̥ṣṭvā samantān mantribhir vr̥tam 01003180a tasmai jayāśiṣaḥ pūrvaṁ yathānyāyaṁ prayujya saḥ 01003180c uvācainaṁ vacaḥ kāle śabdasaṁpannayā girā 01003181a anyasmin karaṇīye tvaṁ kārye pārthivasattama 01003181c bālyād ivānyad eva tvaṁ kuruṣe nr̥pasattama 01003182a evam uktas tu vipreṇa sa rājā pratyuvāca ha 01003182c janamejayaḥ prasannātmā samyak saṁpūjya taṁ munim 01003183a āsāṁ prajānāṁ paripālanena; svaṁ kṣatradharmaṁ paripālayāmi 01003183c prabrūhi vā kiṁ kriyatāṁ dvijendra; śuśrūṣur asmy adya vacas tvadīyam 01003184a sa evam uktas tu nr̥pottamena; dvijottamaḥ puṇyakr̥tāṁ variṣṭhaḥ 01003184c uvāca rājānam adīnasattvaṁ; svam eva kāryaṁ nr̥pateś ca yat tat 01003185a takṣakeṇa narendrendra yena te hiṁsitaḥ pitā 01003185c tasmai pratikuruṣva tvaṁ pannagāya durātmane 01003186a kāryakālaṁ ca manye ’haṁ vidhidr̥ṣṭasya karmaṇaḥ 01003186c tad gacchāpacitiṁ rājan pitus tasya mahātmanaḥ 01003187a tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā 01003187c pañcatvam agamad rājā vajrāhata iva drumaḥ 01003188a baladarpasamutsiktas takṣakaḥ pannagādhamaḥ 01003188c akāryaṁ kr̥tavān pāpo yo ’daśat pitaraṁ tava 01003189a rājarṣivaṁśagoptāram amarapratimaṁ nr̥pam 01003189c jaghāna kāśyapaṁ caiva nyavartayata pāpakr̥t 01003190a dagdhum arhasi taṁ pāpaṁ jvalite havyavāhane 01003190c sarpasatre mahārāja tvayi tad dhi vidhīyate 01003191a evaṁ pituś cāpacitiṁ gatavāṁs tvaṁ bhaviṣyasi 01003191c mama priyaṁ ca sumahat kr̥taṁ rājan bhaviṣyati 01003192a karmaṇaḥ pr̥thivīpāla mama yena durātmanā 01003192c vighnaḥ kr̥to mahārāja gurvarthaṁ carato ’nagha 01003193a etac chrutvā tu nr̥patis takṣakasya cukopa ha 01003193c uttaṅkavākyahaviṣā dīpto ’gnir haviṣā yathā 01003194a apr̥cchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ 01003194c uttaṅkasyaiva sāṁnidhye pituḥ svargagatiṁ prati 01003195a tadaiva hi sa rājendro duḥkhaśokāpluto ’bhavat 01003195c yadaiva pitaraṁ vr̥ttam uttaṅkād aśr̥ṇot tadā 01004001A lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre r̥ṣīn abhyāgatān upatasthe 01004002A paurāṇikaḥ purāṇe kr̥taśramaḥ sa tān kr̥tāñjalir uvāca 01004002B kiṁ bhavantaḥ śrotum icchanti 01004002C kim ahaṁ bruvāṇīti 01004003A tam r̥ṣaya ūcuḥ 01004003B paramaṁ lomaharṣaṇe prakṣyāmas tvāṁ vakṣyasi ca naḥ śuśrūṣatāṁ kathāyogam 01004003C tad bhagavāṁs tu tāvac chaunako ’gniśaraṇam adhyāste 01004004a yo ’sau divyāḥ kathā veda devatāsurasaṁkathāḥ 01004004c manuṣyoragagandharvakathā veda ca sarvaśaḥ 01004005a sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ 01004005c dakṣo dhr̥tavrato dhīmāñ śāstre cāraṇyake guruḥ 01004006a satyavādī śamaparas tapasvī niyatavrataḥ 01004006c sarveṣām eva no mānyaḥ sa tāvat pratipālyatām 01004007a tasminn adhyāsati gurāv āsanaṁ paramārcitam 01004007c tato vakṣyasi yat tvāṁ sa prakṣyati dvijasattamaḥ 01004008 sūta uvāca 01004008a evam astu gurau tasminn upaviṣṭe mahātmani 01004008c tena pr̥ṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ 01004009a so ’tha viprarṣabhaḥ kāryaṁ kr̥tvā sarvaṁ yathākramam 01004009c devān vāgbhiḥ pitr̥̄n adbhis tarpayitvājagāma ha 01004010a yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ 01004010c yajñāyatanam āśritya sūtaputrapuraḥsarāḥ 01004011a r̥tvikṣv atha sadasyeṣu sa vai gr̥hapatis tataḥ 01004011c upaviṣṭeṣūpaviṣṭaḥ śaunako ’thābravīd idam 01005001 śaunaka uvāca 01005001a purāṇam akhilaṁ tāta pitā te ’dhītavān purā 01005001c kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe 01005002a purāṇe hi kathā divyā ādivaṁśāś ca dhīmatām 01005002c kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṁ pitus tava 01005003a tatra vaṁśam ahaṁ pūrvaṁ śrotum icchāmi bhārgavam 01005003c kathayasva kathām etāṁ kalyāḥ sma śravaṇe tava 01005004 sūta uvāca 01005004a yad adhītaṁ purā samyag dvijaśreṣṭha mahātmabhiḥ 01005004c vaiśaṁpāyanaviprādyais taiś cāpi kathitaṁ purā 01005005a yad adhītaṁ ca pitrā me samyak caiva tato mayā 01005005c tat tāvac chr̥ṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ 01005005e pūjitaḥ pravaro vaṁśo bhr̥gūṇāṁ bhr̥gunandana 01005006a imaṁ vaṁśam ahaṁ brahman bhārgavaṁ te mahāmune 01005006c nigadāmi kathāyuktaṁ purāṇāśrayasaṁyutam 01005007a bhr̥goḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ 01005007c cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ 01005007e pramater apy abhūt putro ghr̥tācyāṁ rurur ity uta 01005008a ruror api suto jajñe śunako vedapāragaḥ 01005008c pramadvarāyāṁ dharmātmā tava pūrvapitāmahāt 01005009a tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ 01005009c dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ 01005010 śaunaka uvāca 01005010a sūtaputra yathā tasya bhārgavasya mahātmanaḥ 01005010c cyavanatvaṁ parikhyātaṁ tan mamācakṣva pr̥cchataḥ 01005011 sūta uvāca 01005011a bhr̥goḥ sudayitā bhāryā pulomety abhiviśrutā 01005011c tasyāṁ garbhaḥ samabhavad bhr̥gor vīryasamudbhavaḥ 01005012a tasmin garbhe saṁbhr̥te ’tha pulomāyāṁ bhr̥gūdvaha 01005012c samaye samaśīlinyāṁ dharmapatnyāṁ yaśasvinaḥ 01005013a abhiṣekāya niṣkrānte bhr̥gau dharmabhr̥tāṁ vare 01005013c āśramaṁ tasya rakṣo ’tha pulomābhyājagāma ha 01005014a taṁ praviśyāśramaṁ dr̥ṣṭvā bhr̥gor bhāryām aninditām 01005014c hr̥cchayena samāviṣṭo vicetāḥ samapadyata 01005015a abhyāgataṁ tu tad rakṣaḥ pulomā cārudarśanā 01005015c nyamantrayata vanyena phalamūlādinā tadā 01005016a tāṁ tu rakṣas tato brahman hr̥cchayenābhipīḍitam 01005016c dr̥ṣṭvā hr̥ṣṭam abhūt tatra jihīrṣus tām aninditām 01005017a athāgniśaraṇe ’paśyaj jvalitaṁ jātavedasam 01005017c tam apr̥cchat tato rakṣaḥ pāvakaṁ jvalitaṁ tadā 01005018a śaṁsa me kasya bhāryeyam agne pr̥ṣṭa r̥tena vai 01005018c satyas tvam asi satyaṁ me vada pāvaka pr̥cchate 01005019a mayā hīyaṁ pūrvavr̥tā bhāryārthe varavarṇinī 01005019c paścāt tv imāṁ pitā prādād bhr̥gave ’nr̥takāriṇe 01005020a seyaṁ yadi varārohā bhr̥gor bhāryā rahogatā 01005020c tathā satyaṁ samākhyāhi jihīrṣāmy āśramād imām 01005021a manyur hi hr̥dayaṁ me ’dya pradahann iva tiṣṭhati 01005021c matpūrvabhāryāṁ yad imāṁ bhr̥guḥ prāpa sumadhyamām 01005022a tad rakṣa evam āmantrya jvalitaṁ jātavedasam 01005022c śaṅkamāno bhr̥gor bhāryāṁ punaḥ punar apr̥cchata 01005023a tvam agne sarvabhūtānām antaś carasi nityadā 01005023c sākṣivat puṇyapāpeṣu satyaṁ brūhi kave vacaḥ 01005024a matpūrvabhāryāpahr̥tā bhr̥guṇānr̥takāriṇā 01005024c seyaṁ yadi tathā me tvaṁ satyam ākhyātum arhasi 01005025a śrutvā tvatto bhr̥gor bhāryāṁ hariṣyāmy aham āśramāt 01005025c jātavedaḥ paśyatas te vada satyāṁ giraṁ mama 01005026a tasya tad vacanaṁ śrutvā saptārcir duḥkhito bhr̥śam 01005026c bhīto ’nr̥tāc ca śāpāc ca bhr̥gor ity abravīc chanaiḥ 01006001 sūta uvāca 01006001a agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām 01006001c brahman varāharūpeṇa manomārutaraṁhasā 01006002a tataḥ sa garbho nivasan kukṣau bhr̥gukulodvaha 01006002c roṣān mātuś cyutaḥ kukṣeś cyavanas tena so ’bhavat 01006003a taṁ dr̥ṣṭvā mātur udarāc cyutam ādityavarcasam 01006003c tad rakṣo bhasmasād bhūtaṁ papāta parimucya tām 01006004a sā tam ādāya suśroṇī sasāra bhr̥gunandanam 01006004c cyavanaṁ bhārgavaṁ brahman pulomā duḥkhamūrcchitā 01006005a tāṁ dadarśa svayaṁ brahmā sarvalokapitāmahaḥ 01006005c rudatīṁ bāṣpapūrṇākṣīṁ bhr̥gor bhāryām aninditām 01006005e sāntvayām āsa bhagavān vadhūṁ brahmā pitāmahaḥ 01006006a aśrubindūdbhavā tasyāḥ prāvartata mahānadī 01006006c anuvartatī sr̥tiṁ tasyā bhr̥goḥ patnyā yaśasvinaḥ 01006007a tasyā mārgaṁ sr̥tavatīṁ dr̥ṣṭvā tu saritaṁ tadā 01006007c nāma tasyās tadā nadyāś cakre lokapitāmahaḥ 01006007e vadhūsareti bhagavāṁś cyavanasyāśramaṁ prati 01006008a sa evaṁ cyavano jajñe bhr̥goḥ putraḥ pratāpavān 01006008c taṁ dadarśa pitā tatra cyavanaṁ tāṁ ca bhāminīm 01006009a sa pulomāṁ tato bhāryāṁ papraccha kupito bhr̥guḥ 01006009c kenāsi rakṣase tasmai kathiteha jihīrṣave 01006009e na hi tvāṁ veda tad rakṣo madbhāryāṁ cāruhāsinīm 01006010a tat tvam ākhyāhi taṁ hy adya śaptum icchāmy ahaṁ ruṣā 01006010c bibheti ko na śāpān me kasya cāyaṁ vyatikramaḥ 01006011 pulomovāca 01006011a agninā bhagavaṁs tasmai rakṣase ’haṁ niveditā 01006011c tato mām anayad rakṣaḥ krośantīṁ kurarīm iva 01006012a sāhaṁ tava sutasyāsya tejasā parimokṣitā 01006012c bhasmībhūtaṁ ca tad rakṣo mām utsr̥jya papāta vai 01006013 sūta uvāca 01006013a iti śrutvā pulomāyā bhr̥guḥ paramamanyumān 01006013c śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi 01007001 sūta uvāca 01007001a śaptas tu bhr̥guṇā vahniḥ kruddho vākyam athābravīt 01007001c kim idaṁ sāhasaṁ brahman kr̥tavān asi sāṁpratam 01007002a dharme prayatamānasya satyaṁ ca vadataḥ samam 01007002c pr̥ṣṭo yad abruvaṁ satyaṁ vyabhicāro ’tra ko mama 01007003a pr̥ṣṭo hi sākṣī yaḥ sākṣyaṁ jānamāno ’nyathā vadet 01007003c sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān 01007004a yaś ca kāryārthatattvajño jānamāno na bhāṣate 01007004c so ’pi tenaiva pāpena lipyate nātra saṁśayaḥ 01007005a śakto ’ham api śaptuṁ tvāṁ mānyās tu brāhmaṇā mama 01007005c jānato ’pi ca te vyaktaṁ kathayiṣye nibodha tat 01007006a yogena bahudhātmānaṁ kr̥tvā tiṣṭhāmi mūrtiṣu 01007006c agnihotreṣu satreṣu kriyāsv atha makheṣu ca 01007007a vedoktena vidhānena mayi yad dhūyate haviḥ 01007007c devatāḥ pitaraś caiva tena tr̥ptā bhavanti vai 01007008a āpo devagaṇāḥ sarve āpaḥ pitr̥gaṇās tathā 01007008c darśaś ca paurṇamāsaś ca devānāṁ pitr̥bhiḥ saha 01007009a devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ 01007009c ekībhūtāś ca pūjyante pr̥thaktvena ca parvasu 01007010a devatāḥ pitaraś caiva juhvate mayi yat sadā 01007010c tridaśānāṁ pitr̥̄ṇāṁ ca mukham evam ahaṁ smr̥taḥ 01007011a amāvāsyāṁ ca pitaraḥ paurṇamāsyāṁ ca devatāḥ 01007011c manmukhenaiva hūyante bhuñjate ca hutaṁ haviḥ 01007011e sarvabhakṣaḥ kathaṁ teṣāṁ bhaviṣyāmi mukhaṁ tv aham 01007012a cintayitvā tato vahniś cakre saṁhāram ātmanaḥ 01007012c dvijānām agnihotreṣu yajñasatrakriyāsu ca 01007013a niroṁkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ 01007013c vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ 01007014a atharṣayaḥ samudvignā devān gatvābruvan vacaḥ 01007014c agnināśāt kriyābhraṁśād bhrāntā lokās trayo ’naghāḥ 01007014e vidhadhvam atra yat kāryaṁ na syāt kālātyayo yathā 01007015a atharṣayaś ca devāś ca brahmāṇam upagamya tu 01007015c agner āvedayañ śāpaṁ kriyāsaṁhāram eva ca 01007016a bhr̥guṇā vai mahābhāga śapto ’gniḥ kāraṇāntare 01007016c kathaṁ devamukho bhūtvā yajñabhāgāgrabhuk tathā 01007016e hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati 01007017a śrutvā tu tad vacas teṣām agnim āhūya lokakr̥t 01007017c uvāca vacanaṁ ślakṣṇaṁ bhūtabhāvanam avyayam 01007018a lokānām iha sarveṣāṁ tvaṁ kartā cānta eva ca 01007018c tvaṁ dhārayasi lokāṁs trīn kriyāṇāṁ ca pravartakaḥ 01007018e sa tathā kuru lokeśa nocchidyeran kriyā yathā 01007019a kasmād evaṁ vimūḍhas tvam īśvaraḥ san hutāśanaḥ 01007019c tvaṁ pavitraṁ yadā loke sarvabhūtagataś ca ha 01007020a na tvaṁ sarvaśarīreṇa sarvabhakṣatvam eṣyasi 01007020c upādāne ’rciṣo yās te sarvaṁ dhakṣyanti tāḥ śikhin 01007021a yathā sūryāṁśubhiḥ spr̥ṣṭaṁ sarvaṁ śuci vibhāvyate 01007021c tathā tvadarcirnirdagdhaṁ sarvaṁ śuci bhaviṣyati 01007022a tad agne tvaṁ mahat tejaḥ svaprabhāvād vinirgatam 01007022c svatejasaiva taṁ śāpaṁ kuru satyam r̥ṣer vibho 01007022e devānāṁ cātmano bhāgaṁ gr̥hāṇa tvaṁ mukhe hutam 01007023a evam astv iti taṁ vahniḥ pratyuvāca pitāmaham 01007023c jagāma śāsanaṁ kartuṁ devasya parameṣṭhinaḥ 01007024a devarṣayaś ca muditās tato jagmur yathāgatam 01007024c r̥ṣayaś ca yathāpūrvaṁ kriyāḥ sarvāḥ pracakrire 01007025a divi devā mumudire bhūtasaṁghāś ca laukikāḥ 01007025c agniś ca paramāṁ prītim avāpa hatakalmaṣaḥ 01007026a evam eṣa purāvr̥tta itihāso ’gniśāpajaḥ 01007026c pulomasya vināśaś ca cyavanasya ca saṁbhavaḥ 01008001 sūta uvāca 01008001a sa cāpi cyavano brahman bhārgavo ’janayat sutam 01008001c sukanyāyāṁ mahātmānaṁ pramatiṁ dīptatejasam 01008002a pramatis tu ruruṁ nāma ghr̥tācyāṁ samajījanat 01008002c ruruḥ pramadvarāyāṁ tu śunakaṁ samajījanat 01008003a tasya brahman ruroḥ sarvaṁ caritaṁ bhūritejasaḥ 01008003c vistareṇa pravakṣyāmi tac chr̥ṇu tvam aśeṣataḥ 01008004a r̥ṣir āsīn mahān pūrvaṁ tapovidyāsamanvitaḥ 01008004c sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ 01008005a etasminn eva kāle tu menakāyāṁ prajajñivān 01008005c gandharvarājo viprarṣe viśvāvasur iti śrutaḥ 01008006a athāpsarā menakā sā taṁ garbhaṁ bhr̥gunandana 01008006c utsasarja yathākālaṁ sthūlakeśāśramaṁ prati 01008007a utsr̥jya caiva taṁ garbhaṁ nadyās tīre jagāma ha 01008007c kanyām amaragarbhābhāṁ jvalantīm iva ca śriyā 01008008a tāṁ dadarśa samutsr̥ṣṭāṁ nadītīre mahān r̥ṣiḥ 01008008c sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām 01008009a sa tāṁ dr̥ṣṭvā tadā kanyāṁ sthūlakeśo dvijottamaḥ 01008009c jagrāhātha muniśreṣṭhaḥ kr̥pāviṣṭaḥ pupoṣa ca 01008009e vavr̥dhe sā varārohā tasyāśramapade śubhā 01008010a pramadābhyo varā sā tu sarvarūpaguṇānvitā 01008010c tataḥ pramadvarety asyā nāma cakre mahān r̥ṣiḥ 01008011a tām āśramapade tasya rurur dr̥ṣṭvā pramadvarām 01008011c babhūva kila dharmātmā madanānugatātmavān 01008012a pitaraṁ sakhibhiḥ so ’tha vācayām āsa bhārgavaḥ 01008012c pramatiś cābhyayāc chrutvā sthūlakeśaṁ yaśasvinam 01008013a tataḥ prādāt pitā kanyāṁ rurave tāṁ pramadvarām 01008013c vivāhaṁ sthāpayitvāgre nakṣatre bhagadaivate 01008014a tataḥ katipayāhasya vivāhe samupasthite 01008014c sakhībhiḥ krīḍatī sārdhaṁ sā kanyā varavarṇinī 01008015a nāpaśyata prasuptaṁ vai bhujagaṁ tiryag āyatam 01008015c padā cainaṁ samākrāman mumūrṣuḥ kālacoditā 01008016a sa tasyāḥ saṁpramattāyāś coditaḥ kāladharmaṇā 01008016c viṣopaliptān daśanān bhr̥śam aṅge nyapātayat 01008017a sā daṣṭā sahasā bhūmau patitā gatacetanā 01008017c vyasur aprekṣaṇīyāpi prekṣaṇīyatamākr̥tiḥ 01008018a prasuptevābhavac cāpi bhuvi sarpaviṣārditā 01008018c bhūyo manoharatarā babhūva tanumadhyamā 01008019a dadarśa tāṁ pitā caiva te caivānye tapasvinaḥ 01008019c viceṣṭamānāṁ patitāṁ bhūtale padmavarcasam 01008020a tataḥ sarve dvijavarāḥ samājagmuḥ kr̥pānvitāḥ 01008020c svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ 01008021a bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo ’tha gautamaḥ 01008021c pramatiḥ saha putreṇa tathānye vanavāsinaḥ 01008022a tāṁ te kanyāṁ vyasuṁ dr̥ṣṭvā bhujagasya viṣārditām 01008022c ruruduḥ kr̥payāviṣṭā rurus tv ārto bahir yayau 01009001 sūta uvāca 01009001a teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ 01009001c ruruś cukrośa gahanaṁ vanaṁ gatvā suduḥkhitaḥ 01009002a śokenābhihataḥ so ’tha vilapan karuṇaṁ bahu 01009002c abravīd vacanaṁ śocan priyāṁ cintya pramadvarām 01009003a śete sā bhuvi tanvaṅgī mama śokavivardhinī 01009003c bāndhavānāṁ ca sarveṣāṁ kiṁ nu duḥkham ataḥ param 01009004a yadi dattaṁ tapas taptaṁ guravo vā mayā yadi 01009004c samyag ārādhitās tena saṁjīvatu mama priyā 01009005a yathā janmaprabhr̥ti vai yatātmāhaṁ dhr̥tavrataḥ 01009005c pramadvarā tathādyaiva samuttiṣṭhatu bhāminī 01009006 devadūta uvāca 01009006a abhidhatse ha yad vācā ruro duḥkhena tan mr̥ṣā 01009006c na tu martyasya dharmātmann āyur asti gatāyuṣaḥ 01009007a gatāyur eṣā kr̥paṇā gandharvāpsarasoḥ sutā 01009007c tasmāc choke manas tāta mā kr̥thās tvaṁ kathaṁ cana 01009008a upāyaś cātra vihitaḥ pūrvaṁ devair mahātmabhiḥ 01009008c taṁ yadīcchasi kartuṁ tvaṁ prāpsyasīmāṁ pramadvarām 01009009 rurur uvāca 01009009a ka upāyaḥ kr̥to devair brūhi tattvena khecara 01009009c kariṣye taṁ tathā śrutvā trātum arhati māṁ bhavān 01009010 devadūta uvāca 01009010a āyuṣo ’rdhaṁ prayacchasva kanyāyai bhr̥gunandana 01009010c evam utthāsyati ruro tava bhāryā pramadvarā 01009011 rurur uvāca 01009011a āyuṣo ’rdhaṁ prayacchāmi kanyāyai khecarottama 01009011c śr̥ṅgārarūpābharaṇā uttiṣṭhatu mama priyā 01009012 sūta uvāca 01009012a tato gandharvarājaś ca devadūtaś ca sattamau 01009012c dharmarājam upetyedaṁ vacanaṁ pratyabhāṣatām 01009013a dharmarājāyuṣo ’rdhena ruror bhāryā pramadvarā 01009013c samuttiṣṭhatu kalyāṇī mr̥taiva yadi manyase 01009014 dharmarāja uvāca 01009014a pramadvarā ruror bhāryā devadūta yadīcchasi 01009014c uttiṣṭhatv āyuṣo ’rdhena ruror eva samanvitā 01009015 sūta uvāca 01009015a evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā 01009015c ruros tasyāyuṣo ’rdhena supteva varavarṇinī 01009016a etad dr̥ṣṭaṁ bhaviṣye hi ruror uttamatejasaḥ 01009016c āyuṣo ’tipravr̥ddhasya bhāryārthe ’rdhaṁ hrasatv iti 01009017a tata iṣṭe ’hani tayoḥ pitarau cakratur mudā 01009017c vivāhaṁ tau ca remāte parasparahitaiṣiṇau 01009018a sa labdhvā durlabhāṁ bhāryāṁ padmakiñjalkasaprabhām 01009018c vrataṁ cakre vināśāya jihmagānāṁ dhr̥tavrataḥ 01009019a sa dr̥ṣṭvā jihmagān sarvāṁs tīvrakopasamanvitaḥ 01009019c abhihanti yathāsannaṁ gr̥hya praharaṇaṁ sadā 01009020a sa kadā cid vanaṁ vipro rurur abhyāgaman mahat 01009020c śayānaṁ tatra cāpaśyaḍ ḍuṇḍubhaṁ vayasānvitam 01009021a tata udyamya daṇḍaṁ sa kāladaṇḍopamaṁ tadā 01009021c abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ 01009022a nāparādhyāmi te kiṁ cid aham adya tapodhana 01009022c saṁrambhāt tat kimarthaṁ mām abhihaṁsi ruṣānvitaḥ 01010001 rurur uvāca 01010001a mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha 01010001c tatra me samayo ghora ātmanoraga vai kr̥taḥ 01010002a hanyāṁ sadaiva bhujagaṁ yaṁ yaṁ paśyeyam ity uta 01010002c tato ’haṁ tvāṁ jighāṁsāmi jīvitena vimokṣyase 01010003 ḍuṇḍubha uvāca 01010003a anye te bhujagā vipra ye daśantīha mānavān 01010003c ḍuṇḍubhān ahigandhena na tvaṁ hiṁsitum arhasi 01010004a ekānarthān pr̥thagarthān ekaduḥkhān pr̥thaksukhān 01010004c ḍuṇḍubhān dharmavid bhūtvā na tvaṁ hiṁsitum arhasi 01010005 sūta uvāca 01010005a iti śrutvā vacas tasya bhujagasya rurus tadā 01010005c nāvadhīd bhayasaṁvigna r̥ṣiṁ matvātha ḍuṇḍubham 01010006a uvāca cainaṁ bhagavān ruruḥ saṁśamayann iva 01010006c kāmayā bhujaga brūhi ko ’sīmāṁ vikriyāṁ gataḥ 01010007 ḍuṇḍubha uvāca 01010007a ahaṁ purā ruro nāmnā r̥ṣir āsaṁ sahasrapāt 01010007c so ’haṁ śāpena viprasya bhujagatvam upāgataḥ 01010008 rurur uvāca 01010008a kimarthaṁ śaptavān kruddho dvijas tvāṁ bhujagottama 01010008c kiyantaṁ caiva kālaṁ te vapur etad bhaviṣyati 01011001 ḍuṇḍubha uvāca 01011001a sakhā babhūva me pūrvaṁ khagamo nāma vai dvijaḥ 01011001c bhr̥śaṁ saṁśitavāk tāta tapobalasamanvitaḥ 01011002a sa mayā krīḍatā bālye kr̥tvā tārṇam athoragam 01011002c agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai 01011003a labdhvā ca sa punaḥ saṁjñāṁ mām uvāca tapodhanaḥ 01011003c nirdahann iva kopena satyavāk saṁśitavrataḥ 01011004a yathāvīryas tvayā sarpaḥ kr̥to ’yaṁ madbibhīṣayā 01011004c tathāvīryo bhujaṁgas tvaṁ mama kopād bhaviṣyasi 01011005a tasyāhaṁ tapaso vīryaṁ jānamānas tapodhana 01011005c bhr̥śam udvignahr̥dayas tam avocaṁ vanaukasam 01011006a prayataḥ saṁbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ 01011006c sakheti hasatedaṁ te narmārthaṁ vai kr̥taṁ mayā 01011007a kṣantum arhasi me brahmañ śāpo ’yaṁ vinivartyatām 01011007c so ’tha mām abravīd dr̥ṣṭvā bhr̥śam udvignacetasam 01011008a muhur uṣṇaṁ viniḥśvasya susaṁbhrāntas tapodhanaḥ 01011008c nānr̥taṁ vai mayā proktaṁ bhavitedaṁ kathaṁ cana 01011009a yat tu vakṣyāmi te vākyaṁ śr̥ṇu tan me dhr̥tavrata 01011009c śrutvā ca hr̥di te vākyam idam astu tapodhana 01011010a utpatsyati rurur nāma pramater ātmajaḥ śuciḥ 01011010c taṁ dr̥ṣṭvā śāpamokṣas te bhavitā nacirād iva 01011011a sa tvaṁ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ 01011011c svarūpaṁ pratilabhyāham adya vakṣyāmi te hitam 01011012a ahiṁsā paramo dharmaḥ sarvaprāṇabhr̥tāṁ smr̥taḥ 01011012c tasmāt prāṇabhr̥taḥ sarvān na hiṁsyād brāhmaṇaḥ kva cit 01011013a brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ 01011013c vedavedāṅgavit tāta sarvabhūtābhayapradaḥ 01011014a ahiṁsā satyavacanaṁ kṣamā ceti viniścitam 01011014c brāhmaṇasya paro dharmo vedānāṁ dharaṇād api 01011015a kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava 01011015c daṇḍadhāraṇam ugratvaṁ prajānāṁ paripālanam 01011016a tad idaṁ kṣatriyasyāsīt karma vai śr̥ṇu me ruro 01011016c janamejayasya dharmātman sarpāṇāṁ hiṁsanaṁ purā 01011017a paritrāṇaṁ ca bhītānāṁ sarpāṇāṁ brāhmaṇād api 01011017c tapovīryabalopetād vedavedāṅgapāragāt 01011017e āstīkād dvijamukhyād vai sarpasatre dvijottama 01012001 rurur uvāca 01012001a kathaṁ hiṁsitavān sarpān kṣatriyo janamejayaḥ 01012001c sarpā vā hiṁsitās tāta kimarthaṁ dvijasattama 01012002a kimarthaṁ mokṣitāś caiva pannagās tena śaṁsa me 01012002c āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ 01012003 r̥ṣir uvāca 01012003a śroṣyasi tvaṁ ruro sarvam āstīkacaritaṁ mahat 01012003c brāhmaṇānāṁ kathayatām ity uktvāntaradhīyata 01012004 sūta uvāca 01012004a ruruś cāpi vanaṁ sarvaṁ paryadhāvat samantataḥ 01012004c tam r̥ṣiṁ draṣṭum anvicchan saṁśrānto nyapatad bhuvi 01012005a labdhasaṁjño ruruś cāyāt tac cācakhyau pitus tadā 01012005c pitā cāsya tad ākhyānaṁ pr̥ṣṭaḥ sarvaṁ nyavedayat 01013001 śaunaka uvāca 01013001a kimarthaṁ rājaśārdūlaḥ sa rājā janamejayaḥ 01013001c sarpasatreṇa sarpāṇāṁ gato ’ntaṁ tad vadasva me 01013002a āstīkaś ca dvijaśreṣṭhaḥ kimarthaṁ japatāṁ varaḥ 01013002c mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt 01013003a kasya putraḥ sa rājāsīt sarpasatraṁ ya āharat 01013003c sa ca dvijātipravaraḥ kasya putro vadasva me 01013004 sūta uvāca 01013004a mahad ākhyānam āstīkaṁ yatraitat procyate dvija 01013004c sarvam etad aśeṣeṇa śr̥ṇu me vadatāṁ vara 01013005 śaunaka uvāca 01013005a śrotum icchāmy aśeṣeṇa kathām etāṁ manoramām 01013005c āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ 01013006 sūta uvāca 01013006a itihāsam imaṁ vr̥ddhāḥ purāṇaṁ paricakṣate 01013006c kr̥ṣṇadvaipāyanaproktaṁ naimiṣāraṇyavāsinaḥ 01013007a pūrvaṁ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ 01013007c śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān 01013008a tasmād aham upaśrutya pravakṣyāmi yathātatham 01013008c idam āstīkam ākhyānaṁ tubhyaṁ śaunaka pr̥cchate 01013009a āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ 01013009c brahmacārī yatāhāras tapasy ugre rataḥ sadā 01013010a jaratkārur iti khyāta ūrdhvaretā mahān r̥ṣiḥ 01013010c yāyāvarāṇāṁ dharmajñaḥ pravaraḥ saṁśitavrataḥ 01013011a aṭamānaḥ kadā cit sa svān dadarśa pitāmahān 01013011c lambamānān mahāgarte pādair ūrdhvair adhomukhān 01013012a tān abravīt sa dr̥ṣṭvaiva jaratkāruḥ pitāmahān 01013012c ke bhavanto ’valambante garte ’smin vā adhomukhāḥ 01013013a vīraṇastambake lagnāḥ sarvataḥ paribhakṣite 01013013c mūṣakena nigūḍhena garte ’smin nityavāsinā 01013014 pitara ūcuḥ 01013014a yāyāvarā nāma vayam r̥ṣayaḥ saṁśitavratāḥ 01013014c saṁtānaprakṣayād brahmann adho gacchāma medinīm 01013015a asmākaṁ saṁtatis tv eko jaratkārur iti śrutaḥ 01013015c mandabhāgyo ’lpabhāgyānāṁ tapa eva samāsthitaḥ 01013016a na sa putrāñ janayituṁ dārān mūḍhaś cikīrṣati 01013016c tena lambāmahe garte saṁtānaprakṣayād iha 01013017a anāthās tena nāthena yathā duṣkr̥tinas tathā 01013017c kas tvaṁ bandhur ivāsmākam anuśocasi sattama 01013018a jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ 01013018c kimarthaṁ caiva naḥ śocyān anukampitum arhasi 01013019 jaratkārur uvāca 01013019a mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ 01013019c brūta kiṁ karavāṇy adya jaratkārur ahaṁ svayam 01013020 pitara ūcuḥ 01013020a yatasva yatnavāṁs tāta saṁtānāya kulasya naḥ 01013020c ātmano ’rthe ’smadarthe ca dharma ity eva cābhibho 01013021a na hi dharmaphalais tāta na tapobhiḥ susaṁcitaiḥ 01013021c tāṁ gatiṁ prāpnuvantīha putriṇo yāṁ vrajanti ha 01013022a tad dāragrahaṇe yatnaṁ saṁtatyāṁ ca manaḥ kuru 01013022c putrakāsmanniyogāt tvam etan naḥ paramaṁ hitam 01013023 jaratkārur uvāca 01013023a na dārān vai kariṣyāmi sadā me bhāvitaṁ manaḥ 01013023c bhavatāṁ tu hitārthāya kariṣye dārasaṁgraham 01013024a samayena ca kartāham anena vidhipūrvakam 01013024c tathā yady upalapsyāmi kariṣye nānyathā tv aham 01013025a sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ 01013025c bhaikṣavat tām ahaṁ kanyām upayaṁsye vidhānataḥ 01013026a daridrāya hi me bhāryāṁ ko dāsyati viśeṣataḥ 01013026c pratigrahīṣye bhikṣāṁ tu yadi kaś cit pradāsyati 01013027a evaṁ dārakriyāhetoḥ prayatiṣye pitāmahāḥ 01013027c anena vidhinā śaśvan na kariṣye ’ham anyathā 01013028a tatra cotpatsyate jantur bhavatāṁ tāraṇāya vai 01013028c śāśvataṁ sthānam āsādya modantāṁ pitaro mama 01013029 sūta uvāca 01013029a tato niveśāya tadā sa vipraḥ saṁśitavrataḥ 01013029c mahīṁ cacāra dārārthī na ca dārān avindata 01013030a sa kadā cid vanaṁ gatvā vipraḥ pitr̥vacaḥ smaran 01013030c cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva 01013031a taṁ vāsukiḥ pratyagr̥hṇād udyamya bhaginīṁ tadā 01013031c na sa tāṁ pratijagrāha na sanāmnīti cintayan 01013032a sanāmnīm udyatāṁ bhāryāṁ gr̥hṇīyām iti tasya hi 01013032c mano niviṣṭam abhavaj jaratkāror mahātmanaḥ 01013033a tam uvāca mahāprājño jaratkārur mahātapāḥ 01013033c kiṁnāmnī bhaginīyaṁ te brūhi satyaṁ bhujaṁgama 01013034 vāsukir uvāca 01013034a jaratkāro jaratkāruḥ svaseyam anujā mama 01013034c tvadarthaṁ rakṣitā pūrvaṁ pratīcchemāṁ dvijottama 01013035 sūta uvāca 01013035a mātrā hi bhujagāḥ śaptāḥ pūrvaṁ brahmavidāṁ vara 01013035c janamejayasya vo yajñe dhakṣyaty anilasārathiḥ 01013036a tasya śāpasya śāntyarthaṁ pradadau pannagottamaḥ 01013036c svasāram r̥ṣaye tasmai suvratāya tapasvine 01013037a sa ca tāṁ pratijagrāha vidhidr̥ṣṭena karmaṇā 01013037c āstīko nāma putraś ca tasyāṁ jajñe mahātmanaḥ 01013038a tapasvī ca mahātmā ca vedavedāṅgapāragaḥ 01013038c samaḥ sarvasya lokasya pitr̥mātr̥bhayāpahaḥ 01013039a atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ 01013039c ājahāra mahāyajñaṁ sarpasatram iti śrutiḥ 01013040a tasmin pravr̥tte satre tu sarpāṇām antakāya vai 01013040c mocayām āsa taṁ śāpam āstīkaḥ sumahāyaśāḥ 01013041a nāgāṁś ca mātulāṁś caiva tathā cānyān sa bāndhavān 01013041c pitr̥̄ṁś ca tārayām āsa saṁtatyā tapasā tathā 01013041e vrataiś ca vividhair brahman svādhyāyaiś cānr̥ṇo ’bhavat 01013042a devāṁś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ 01013042c r̥ṣīṁś ca brahmacaryeṇa saṁtatyā ca pitāmahān 01013043a apahr̥tya guruṁ bhāraṁ pitr̥̄ṇāṁ saṁśitavrataḥ 01013043c jaratkārur gataḥ svargaṁ sahitaḥ svaiḥ pitāmahaiḥ 01013044a āstīkaṁ ca sutaṁ prāpya dharmaṁ cānuttamaṁ muniḥ 01013044c jaratkāruḥ sumahatā kālena svargam īyivān 01013045a etad ākhyānam āstīkaṁ yathāvat kīrtitaṁ mayā 01013045c prabrūhi bhr̥guśārdūla kiṁ bhūyaḥ kathyatām iti 01014001 śaunaka uvāca 01014001a saute kathaya tām etāṁ vistareṇa kathāṁ punaḥ 01014001c āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ 01014002a madhuraṁ kathyate saumya ślakṣṇākṣarapadaṁ tvayā 01014002c prīyāmahe bhr̥śaṁ tāta pitevedaṁ prabhāṣase 01014003a asmacchuśrūṣaṇe nityaṁ pitā hi niratas tava 01014003c ācaṣṭaitad yathākhyānaṁ pitā te tvaṁ tathā vada 01014004 sūta uvāca 01014004a āyuṣyam idam ākhyānam āstīkaṁ kathayāmi te 01014004c yathā śrutaṁ kathayataḥ sakāśād vai pitur mayā 01014005a purā devayuge brahman prajāpatisute śubhe 01014005c āstāṁ bhaginyau rūpeṇa samupete ’dbhute ’naghe 01014006a te bhārye kaśyapasyāstāṁ kadrūś ca vinatā ca ha 01014006c prādāt tābhyāṁ varaṁ prītaḥ prajāpatisamaḥ patiḥ 01014006e kaśyapo dharmapatnībhyāṁ mudā paramayā yutaḥ 01014007a varātisargaṁ śrutvaiva kaśyapād uttamaṁ ca te 01014007c harṣād apratimāṁ prītiṁ prāpatuḥ sma varastriyau 01014008a vavre kadrūḥ sutān nāgān sahasraṁ tulyatejasaḥ 01014008c dvau putrau vinatā vavre kadrūputrādhikau bale 01014008e ojasā tejasā caiva vikrameṇādhikau sutau 01014009a tasyai bhartā varaṁ prādād adhyardhaṁ putram īpsitam 01014009c evam astv iti taṁ cāha kaśyapaṁ vinatā tadā 01014010a kr̥takr̥tyā tu vinatā labdhvā vīryādhikau sutau 01014010c kadrūś ca labdhvā putrāṇāṁ sahasraṁ tulyatejasām 01014011a dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ 01014011c te bhārye varasaṁhr̥ṣṭe kaśyapo vanam āviśat 01014012a kālena mahatā kadrūr aṇḍānāṁ daśatīr daśa 01014012c janayām āsa viprendra dve aṇḍe vinatā tadā 01014013a tayor aṇḍāni nidadhuḥ prahr̥ṣṭāḥ paricārikāḥ 01014013c sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca 01014014a tataḥ pañcaśate kāle kadrūputrā viniḥsr̥tāḥ 01014014c aṇḍābhyāṁ vinatāyās tu mithunaṁ na vyadr̥śyata 01014015a tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī 01014015c aṇḍaṁ bibheda vinatā tatra putram adr̥kṣata 01014016a pūrvārdhakāyasaṁpannam itareṇāprakāśatā 01014016c sa putro roṣasaṁpannaḥ śaśāpainām iti śrutiḥ 01014017a yo ’ham evaṁ kr̥to mātas tvayā lobhaparītayā 01014017c śarīreṇāsamagro ’dya tasmād dāsī bhaviṣyasi 01014018a pañca varṣaśatāny asyā yayā vispardhase saha 01014018c eṣa ca tvāṁ suto mātar dāsyatvān mokṣayiṣyati 01014019a yady enam api mātas tvaṁ mām ivāṇḍavibhedanāt 01014019c na kariṣyasy adehaṁ vā vyaṅgaṁ vāpi tapasvinam 01014020a pratipālayitavyas te janmakālo ’sya dhīrayā 01014020c viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ 01014021a evaṁ śaptvā tataḥ putro vinatām antarikṣagaḥ 01014021c aruṇo dr̥śyate brahman prabhātasamaye sadā 01014022a garuḍo ’pi yathākālaṁ jajñe pannagasūdanaḥ 01014022c sa jātamātro vinatāṁ parityajya kham āviśat 01014023a ādāsyann ātmano bhojyam annaṁ vihitam asya yat 01014023c vidhātrā bhr̥guśārdūla kṣudhitasya bubhukṣataḥ 01015001 sūta uvāca 01015001a etasminn eva kāle tu bhaginyau te tapodhana 01015001c apaśyatāṁ samāyāntam uccaiḥśravasam antikāt 01015002a yaṁ taṁ devagaṇāḥ sarve hr̥ṣṭarūpā apūjayan 01015002c mathyamāne ’mr̥te jātam aśvaratnam anuttamam 01015003a mahaughabalam aśvānām uttamaṁ javatāṁ varam 01015003c śrīmantam ajaraṁ divyaṁ sarvalakṣaṇalakṣitam 01015004 śaunaka uvāca 01015004a kathaṁ tad amr̥taṁ devair mathitaṁ kva ca śaṁsa me 01015004c yatra jajñe mahāvīryaḥ so ’śvarājo mahādyutiḥ 01015005 sūta uvāca 01015005a jvalantam acalaṁ meruṁ tejorāśim anuttamam 01015005c ākṣipantaṁ prabhāṁ bhānoḥ svaśr̥ṅgaiḥ kāñcanojjvalaiḥ 01015006a kāñcanābharaṇaṁ citraṁ devagandharvasevitam 01015006c aprameyam anādhr̥ṣyam adharmabahulair janaiḥ 01015007a vyālair ācaritaṁ ghorair divyauṣadhividīpitam 01015007c nākam āvr̥tya tiṣṭhantam ucchrayeṇa mahāgirim 01015008a agamyaṁ manasāpy anyair nadīvr̥kṣasamanvitam 01015008c nānāpatagasaṁghaiś ca nāditaṁ sumanoharaiḥ 01015009a tasya pr̥ṣṭham upāruhya bahuratnācitaṁ śubham 01015009c anantakalpam udviddhaṁ surāḥ sarve mahaujasaḥ 01015010a te mantrayitum ārabdhās tatrāsīnā divaukasaḥ 01015010c amr̥tārthe samāgamya taponiyamasaṁsthitāḥ 01015011a tatra nārāyaṇo devo brahmāṇam idam abravīt 01015011c cintayatsu sureṣv evaṁ mantrayatsu ca sarvaśaḥ 01015012a devair asurasaṁghaiś ca mathyatāṁ kalaśodadhiḥ 01015012c bhaviṣyaty amr̥taṁ tatra mathyamāne mahodadhau 01015013a sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi 01015013c manthadhvam udadhiṁ devā vetsyadhvam amr̥taṁ tataḥ 01016001 sūta uvāca 01016001a tato ’bhraśikharākārair giriśr̥ṅgair alaṁkr̥tam 01016001c mandaraṁ parvatavaraṁ latājālasamāvr̥tam 01016002a nānāvihagasaṁghuṣṭaṁ nānādaṁṣṭrisamākulam 01016002c kiṁnarair apsarobhiś ca devair api ca sevitam 01016003a ekādaśa sahasrāṇi yojanānāṁ samucchritam 01016003c adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam 01016004a tam uddhartuṁ na śaktā vai sarve devagaṇās tadā 01016004c viṣṇum āsīnam abhyetya brahmāṇaṁ cedam abruvan 01016005a bhavantāv atra kurutāṁ buddhiṁ naiḥśreyasīṁ parām 01016005c mandaroddharaṇe yatnaḥ kriyatāṁ ca hitāya naḥ 01016006a tatheti cābravīd viṣṇur brahmaṇā saha bhārgava 01016006c tato ’nantaḥ samutthāya brahmaṇā paricoditaḥ 01016006e nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān 01016007a atha parvatarājānaṁ tam ananto mahābalaḥ 01016007c ujjahāra balād brahman savanaṁ savanaukasam 01016008a tatas tena surāḥ sārdhaṁ samudram upatasthire 01016008c tam ūcur amr̥tārthāya nirmathiṣyāmahe jalam 01016009a apāṁpatir athovāca mamāpy aṁśo bhavet tataḥ 01016009c soḍhāsmi vipulaṁ mardaṁ mandarabhramaṇād iti 01016010a ūcuś ca kūrmarājānam akūpāraṁ surāsurāḥ 01016010c girer adhiṣṭhānam asya bhavān bhavitum arhati 01016011a kūrmeṇa tu tathety uktvā pr̥ṣṭham asya samarpitam 01016011c tasya śailasya cāgraṁ vai yantreṇendro ’bhyapīḍayat 01016012a manthānaṁ mandaraṁ kr̥tvā tathā netraṁ ca vāsukim 01016012c devā mathitum ārabdhāḥ samudraṁ nidhim ambhasām 01016012e amr̥tārthinas tato brahman sahitā daityadānavāḥ 01016013a ekam antam upāśliṣṭā nāgarājño mahāsurāḥ 01016013c vibudhāḥ sahitāḥ sarve yataḥ pucchaṁ tataḥ sthitāḥ 01016014a ananto bhagavān devo yato nārāyaṇas tataḥ 01016014c śira udyamya nāgasya punaḥ punar avākṣipat 01016015a vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ 01016015c sadhūmāḥ sārciṣo vātā niṣpetur asakr̥n mukhāt 01016016a te dhūmasaṁghāḥ saṁbhūtā meghasaṁghāḥ savidyutaḥ 01016016c abhyavarṣan suragaṇāñ śramasaṁtāpakarśitān 01016017a tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavr̥ṣṭayaḥ 01016017c surāsuragaṇān mālyaiḥ sarvataḥ samavākiran 01016018a babhūvātra mahāghoṣo mahāmegharavopamaḥ 01016018c udadher mathyamānasya mandareṇa surāsuraiḥ 01016019a tatra nānājalacarā viniṣpiṣṭā mahādriṇā 01016019c vilayaṁ samupājagmuḥ śataśo lavaṇāmbhasi 01016020a vāruṇāni ca bhūtāni vividhāni mahīdharaḥ 01016020c pātālatalavāsīni vilayaṁ samupānayat 01016021a tasmiṁś ca bhrāmyamāṇe ’drau saṁghr̥ṣyantaḥ parasparam 01016021c nyapatan patagopetāḥ parvatāgrān mahādrumāḥ 01016022a teṣāṁ saṁgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ 01016022c vidyudbhir iva nīlābhram āvr̥ṇon mandaraṁ girim 01016023a dadāha kuñjarāṁś caiva siṁhāṁś caiva viniḥsr̥tān 01016023c vigatāsūni sarvāṇi sattvāni vividhāni ca 01016024a tam agnim amaraśreṣṭhaḥ pradahantaṁ tatas tataḥ 01016024c vāriṇā meghajenendraḥ śamayām āsa sarvataḥ 01016025a tato nānāvidhās tatra susruvuḥ sāgarāmbhasi 01016025c mahādrumāṇāṁ niryāsā bahavaś cauṣadhīrasāḥ 01016026a teṣām amr̥tavīryāṇāṁ rasānāṁ payasaiva ca 01016026c amaratvaṁ surā jagmuḥ kāñcanasya ca niḥsravāt 01016027a atha tasya samudrasya taj jātam udakaṁ payaḥ 01016027c rasottamair vimiśraṁ ca tataḥ kṣīrād abhūd ghr̥tam 01016028a tato brahmāṇam āsīnaṁ devā varadam abruvan 01016028c śrāntāḥ sma subhr̥śaṁ brahman nodbhavaty amr̥taṁ ca tat 01016029a r̥te nārāyaṇaṁ devaṁ daityā nāgottamās tathā 01016029c cirārabdham idaṁ cāpi sāgarasyāpi manthanam 01016030a tato nārāyaṇaṁ devaṁ brahmā vacanam abravīt 01016030c vidhatsvaiṣāṁ balaṁ viṣṇo bhavān atra parāyaṇam 01016031 viṣṇur uvāca 01016031a balaṁ dadāmi sarveṣāṁ karmaitad ye samāsthitāḥ 01016031c kṣobhyatāṁ kalaśaḥ sarvair mandaraḥ parivartyatām 01016032 sūta uvāca 01016032a nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ 01016032c tat payaḥ sahitā bhūyaś cakrire bhr̥śam ākulam 01016033a tataḥ śatasahasrāṁśuḥ samāna iva sāgarāt 01016033c prasannabhāḥ samutpannaḥ somaḥ śītāṁśur ujjvalaḥ 01016034a śrīr anantaram utpannā ghr̥tāt pāṇḍuravāsinī 01016034c surā devī samutpannā turagaḥ pāṇḍuras tathā 01016035a kaustubhaś ca maṇir divya utpanno ’mr̥tasaṁbhavaḥ 01016035c marīcivikacaḥ śrīmān nārāyaṇa:urogataḥ 01016036a śrīḥ surā caiva somaś ca turagaś ca manojavaḥ 01016036c yato devās tato jagmur ādityapatham āśritāḥ 01016037a dhanvantaris tato devo vapuṣmān udatiṣṭhata 01016037c śvetaṁ kamaṇḍaluṁ bibhrad amr̥taṁ yatra tiṣṭhati 01016038a etad atyadbhutaṁ dr̥ṣṭvā dānavānāṁ samutthitaḥ 01016038c amr̥tārthe mahān nādo mamedam iti jalpatām 01016039a tato nārāyaṇo māyām āsthito mohinīṁ prabhuḥ 01016039c strīrūpam adbhutaṁ kr̥tvā dānavān abhisaṁśritaḥ 01016040a tatas tad amr̥taṁ tasyai dadus te mūḍhacetasaḥ 01016040c striyai dānavadaiteyāḥ sarve tadgatamānasāḥ 01017001 sūta uvāca 01017001a athāvaraṇamukhyāni nānāpraharaṇāni ca 01017001c pragr̥hyābhyadravan devān sahitā daityadānavāḥ 01017002a tatas tad amr̥taṁ devo viṣṇur ādāya vīryavān 01017002c jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ 01017003a tato devagaṇāḥ sarve papus tad amr̥taṁ tadā 01017003c viṣṇoḥ sakāśāt saṁprāpya saṁbhrame tumule sati 01017004a tataḥ pibatsu tatkālaṁ deveṣv amr̥tam īpsitam 01017004c rāhur vibudharūpeṇa dānavaḥ prāpibat tadā 01017005a tasya kaṇṭham anuprāpte dānavasyāmr̥te tadā 01017005c ākhyātaṁ candrasūryābhyāṁ surāṇāṁ hitakāmyayā 01017006a tato bhagavatā tasya śiraś chinnam alaṁkr̥tam 01017006c cakrāyudhena cakreṇa pibato ’mr̥tam ojasā 01017007a tac chailaśr̥ṅgapratimaṁ dānavasya śiro mahat 01017007c cakreṇotkr̥ttam apatac cālayad vasudhātalam 01017008a tato vairavinirbandhaḥ kr̥to rāhumukhena vai 01017008c śāśvataś candrasūryābhyāṁ grasaty adyāpi caiva tau 01017009a vihāya bhagavāṁś cāpi strīrūpam atulaṁ hariḥ 01017009c nānāpraharaṇair bhīmair dānavān samakampayat 01017010a tataḥ pravr̥ttaḥ saṁgrāmaḥ samīpe lavaṇāmbhasaḥ 01017010c surāṇām asurāṇāṁ ca sarvaghorataro mahān 01017011a prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ 01017011c tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca 01017012a tato ’surāś cakrabhinnā vamanto rudhiraṁ bahu 01017012c asiśaktigadārugṇā nipetur dharaṇītale 01017013a chinnāni paṭṭiśaiś cāpi śirāṁsi yudhi dāruṇe 01017013c taptakāñcanajālāni nipetur aniśaṁ tadā 01017014a rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ 01017014c adrīṇām iva kūṭāni dhāturaktāni śerate 01017015a hāhākāraḥ samabhavat tatra tatra sahasraśaḥ 01017015c anyonyaṁ chindatāṁ śastrair āditye lohitāyati 01017016a parighaiś cāyasaiḥ pītaiḥ saṁnikarṣe ca muṣṭibhiḥ 01017016c nighnatāṁ samare ’nyonyaṁ śabdo divam ivāspr̥śat 01017017a chindhi bhindhi pradhāvadhvaṁ pātayābhisareti ca 01017017c vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ 01017018a evaṁ sutumule yuddhe vartamāne bhayāvahe 01017018c naranārāyaṇau devau samājagmatur āhavam 01017019a tatra divyaṁ dhanur dr̥ṣṭvā narasya bhagavān api 01017019c cintayām āsa vai cakraṁ viṣṇur dānavasūdanam 01017020a tato ’mbarāc cintitamātram āgataṁ; mahāprabhaṁ cakram amitratāpanam 01017020c vibhāvasos tulyam akuṇṭhamaṇḍalaṁ; sudarśanaṁ bhīmam ajayyam uttamam 01017021a tad āgataṁ jvalitahutāśanaprabhaṁ; bhayaṁkaraṁ karikarabāhur acyutaḥ 01017021c mumoca vai capalam udagravegavan; mahāprabhaṁ paranagarāvadāraṇam 01017022a tad antakajvalanasamānavarcasaṁ; punaḥ punar nyapatata vegavat tadā 01017022c vidārayad ditidanujān sahasraśaḥ; kareritaṁ puruṣavareṇa saṁyuge 01017023a dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakr̥ntata 01017023c praveritaṁ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat 01017024a athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṁs tadā 01017024c mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha 01017025a athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ 01017025c mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṁ drutam abhihatya sasvanāḥ 01017026a tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ 01017026c parasparaṁ bhr̥śam abhigarjatāṁ muhū; raṇājire bhr̥śam abhisaṁpravartite 01017027a naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṁ samāvr̥ṇot 01017027c vidārayan giriśikharāṇi patribhir; mahābhaye ’suragaṇavigrahe tadā 01017028a tato mahīṁ lavaṇajalaṁ ca sāgaraṁ; mahāsurāḥ praviviśur arditāḥ suraiḥ 01017028c viyadgataṁ jvalitahutāśanaprabhaṁ; sudarśanaṁ parikupitaṁ niśāmya ca 01017029a tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṁ gamitaḥ supūjitaḥ 01017029c vinādya khaṁ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam 01017030a tato ’mr̥taṁ sunihitam eva cakrire; surāḥ parāṁ mudam abhigamya puṣkalām 01017030c dadau ca taṁ nidhim amr̥tasya rakṣituṁ; kirīṭine balabhid athāmaraiḥ saha 01018001 sūta uvāca 01018001a etat te sarvam ākhyātam amr̥taṁ mathitaṁ yathā 01018001c yatra so ’śvaḥ samutpannaḥ śrīmān atulavikramaḥ 01018002a yaṁ niśāmya tadā kadrūr vinatām idam abravīt 01018002c uccaiḥśravā nu kiṁvarṇo bhadre jānīhi māciram 01018003 vinatovāca 01018003a śveta evāśvarājo ’yaṁ kiṁ vā tvaṁ manyase śubhe 01018003c brūhi varṇaṁ tvam apy asya tato ’tra vipaṇāvahe 01018004 kadrūr uvāca 01018004a kr̥ṣṇavālam ahaṁ manye hayam enaṁ śucismite 01018004c ehi sārdhaṁ mayā dīvya dāsībhāvāya bhāmini 01018005 sūta uvāca 01018005a evaṁ te samayaṁ kr̥tvā dāsībhāvāya vai mithaḥ 01018005c jagmatuḥ svagr̥hān eva śvo drakṣyāva iti sma ha 01018006a tataḥ putrasahasraṁ tu kadrūr jihmaṁ cikīrṣatī 01018006c ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ 01018007a āviśadhvaṁ hayaṁ kṣipraṁ dāsī na syām ahaṁ yathā 01018007c tad vākyaṁ nānvapadyanta tāñ śaśāpa bhujaṁgamān 01018008a sarpasatre vartamāne pāvako vaḥ pradhakṣyati 01018008c janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ 01018009a śāpam enaṁ tu śuśrāva svayam eva pitāmahaḥ 01018009c atikrūraṁ samuddiṣṭaṁ kadrvā daivād atīva hi 01018010a sārdhaṁ devagaṇaiḥ sarvair vācaṁ tām anvamodata 01018010c bahutvaṁ prekṣya sarpāṇāṁ prajānāṁ hitakāmyayā 01018011a tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ 01018011c teṣāṁ tīkṣṇaviṣatvād dhi prajānāṁ ca hitāya vai 01018011e prādād viṣahaṇīṁ vidyāṁ kāśyapāya mahātmane 01019001 sūta uvāca 01019001a tato rajanyāṁ vyuṣṭāyāṁ prabhāta udite ravau 01019001c kadrūś ca vinatā caiva bhaginyau te tapodhana 01019002a amarṣite susaṁrabdhe dāsye kr̥tapaṇe tadā 01019002c jagmatus turagaṁ draṣṭum uccaiḥśravasam antikāt 01019003a dadr̥śāte tadā tatra samudraṁ nidhim ambhasām 01019003c timiṁgilajhaṣākīrṇaṁ makarair āvr̥taṁ tathā 01019004a sattvaiś ca bahusāhasrair nānārūpaiḥ samāvr̥tam 01019004c ugrair nityam anādhr̥ṣyaṁ kūrmagrāhasamākulam 01019005a ākaraṁ sarvaratnānām ālayaṁ varuṇasya ca 01019005c nāgānām ālayaṁ ramyam uttamaṁ saritāṁ patim 01019006a pātālajvalanāvāsam asurāṇāṁ ca bandhanam 01019006c bhayaṁkaraṁ ca sattvānāṁ payasāṁ nidhim arṇavam 01019007a śubhaṁ divyam amartyānām amr̥tasyākaraṁ param 01019007c aprameyam acintyaṁ ca supuṇyajalam adbhutam 01019008a ghoraṁ jalacarārāvaraudraṁ bhairavanisvanam 01019008c gambhīrāvartakalilaṁ sarvabhūtabhayaṁkaram 01019009a velādolānilacalaṁ kṣobhodvegasamutthitam 01019009c vīcīhastaiḥ pracalitair nr̥tyantam iva sarvaśaḥ 01019010a candravr̥ddhikṣayavaśād udvr̥ttormidurāsadam 01019010c pāñcajanyasya jananaṁ ratnākaram anuttamam 01019011a gāṁ vindatā bhagavatā govindenāmitaujasā 01019011c varāharūpiṇā cāntarvikṣobhitajalāvilam 01019012a brahmarṣiṇā ca tapatā varṣāṇāṁ śatam atriṇā 01019012c anāsāditagādhaṁ ca pātālatalam avyayam 01019013a adhyātmayoganidrāṁ ca padmanābhasya sevataḥ 01019013c yugādikālaśayanaṁ viṣṇor amitatejasaḥ 01019014a vaḍavāmukhadīptāgnes toyahavyapradaṁ śubham 01019014c agādhapāraṁ vistīrṇam aprameyaṁ saritpatim 01019015a mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ 01019015c abhisāryamāṇam aniśaṁ dadr̥śāte mahārṇavam 01019016a gambhīraṁ timimakarograsaṁkulaṁ taṁ; garjantaṁ jalacararāvaraudranādaiḥ 01019016c vistīrṇaṁ dadr̥śatur ambaraprakāśaṁ; te ’gādhaṁ nidhim urum ambhasām anantam 01019017a ity evaṁ jhaṣamakarormisaṁkulaṁ taṁ; gambhīraṁ vikasitam ambaraprakāśam 01019017c pātālajvalanaśikhāvidīpitaṁ taṁ; paśyantyau drutam abhipetatus tadānīm 01020001 sūta uvāca 01020001a taṁ samudram atikramya kadrūr vinatayā saha 01020001c nyapatat turagābhyāśe nacirād iva śīghragā 01020002a niśāmya ca bahūn vālān kr̥ṣṇān pucchaṁ samāśritān 01020002c vinatāṁ viṣaṇṇavadanāṁ kadrūr dāsye nyayojayat 01020003a tataḥ sā vinatā tasmin paṇitena parājitā 01020003c abhavad duḥkhasaṁtaptā dāsībhāvaṁ samāsthitā 01020004a etasminn antare caiva garuḍaḥ kāla āgate 01020004c vinā mātrā mahātejā vidāryāṇḍam ajāyata 01020005a agnirāśir ivodbhāsan samiddho ’tibhayaṁkaraḥ 01020005c pravr̥ddhaḥ sahasā pakṣī mahākāyo nabhogataḥ 01020006a taṁ dr̥ṣṭvā śaraṇaṁ jagmuḥ prajāḥ sarvā vibhāvasum 01020006c praṇipatyābruvaṁś cainam āsīnaṁ viśvarūpiṇam 01020007a agne mā tvaṁ pravardhiṣṭhāḥ kaccin no na didhakṣasi 01020007c asau hi rāśiḥ sumahān samiddhas tava sarpati 01020008 agnir uvāca 01020008a naitad evaṁ yathā yūyaṁ manyadhvam asurārdanāḥ 01020008c garuḍo balavān eṣa mama tulyaḥ svatejasā 01020009 sūta uvāca 01020009a evam uktās tato gatvā garuḍaṁ vāgbhir astuvan 01020009c adūrād abhyupetyainaṁ devāḥ sarṣigaṇās tadā 01020010a tvam r̥ṣis tvaṁ mahābhāgas tvaṁ devaḥ patageśvaraḥ 01020010c tvaṁ prabhus tapanaprakhyas tvaṁ nas trāṇam anuttamam 01020011a balormimān sādhur adīnasattvaḥ; samr̥ddhimān duṣprasahas tvam eva 01020011c tapaḥ śrutaṁ sarvam ahīnakīrte; anāgataṁ copagataṁ ca sarvam 01020012a tvam uttamaḥ sarvam idaṁ carācaraṁ; gabhastibhir bhānur ivāvabhāsase 01020012c samākṣipan bhānumataḥ prabhāṁ muhus; tvam antakaḥ sarvam idaṁ dhruvādhruvam 01020013a divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha 01020013c bhayaṁkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakr̥t 01020014a khageśvaraṁ śaraṇam upasthitā vayaṁ; mahaujasaṁ vitimiram abhragocaram 01020014c mahābalaṁ garuḍam upetya khecaraṁ; parāvaraṁ varadam ajayyavikramam 01020015a evaṁ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā 01020015c tejasaḥ pratisaṁhāram ātmanaḥ sa cakāra ha 01021001 sūta uvāca 01021001a tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ 01021001c mātur antikam āgacchat paraṁ tīraṁ mahodadheḥ 01021002a yatra sā vinatā tasmin paṇitena parājitā 01021002c atīva duḥkhasaṁtaptā dāsībhāvam upāgatā 01021003a tataḥ kadā cid vinatāṁ pravaṇāṁ putrasaṁnidhau 01021003c kāla āhūya vacanaṁ kadrūr idam abhāṣata 01021004a nāgānām ālayaṁ bhadre suramyaṁ ramaṇīyakam 01021004c samudrakukṣāv ekānte tatra māṁ vinate vaha 01021005a tataḥ suparṇamātā tām avahat sarpamātaram 01021005c pannagān garuḍaś cāpi mātur vacanacoditaḥ 01021006a sa sūryasyābhito yāti vainateyo vihaṁgamaḥ 01021006c sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan 01021006e tadavasthān sutān dr̥ṣṭvā kadrūḥ śakram athāstuvat 01021007a namas te devadeveśa namas te balasūdana 01021007c namucighna namas te ’stu sahasrākṣa śacīpate 01021008a sarpāṇāṁ sūryataptānāṁ vāriṇā tvaṁ plavo bhava 01021008c tvam eva paramaṁ trāṇam asmākam amarottama 01021009a īśo hy asi payaḥ sraṣṭuṁ tvam analpaṁ puraṁdara 01021009c tvam eva meghas tvaṁ vāyus tvam agnir vaidyuto ’mbare 01021010a tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam 01021010c tvaṁ vajram atulaṁ ghoraṁ ghoṣavāṁs tvaṁ balāhakaḥ 01021011a sraṣṭā tvam eva lokānāṁ saṁhartā cāparājitaḥ 01021011c tvaṁ jyotiḥ sarvabhūtānāṁ tvam ādityo vibhāvasuḥ 01021012a tvaṁ mahad bhūtam āścaryaṁ tvaṁ rājā tvaṁ surottamaḥ 01021012c tvaṁ viṣṇus tvaṁ sahasrākṣas tvaṁ devas tvaṁ parāyaṇam 01021013a tvaṁ sarvam amr̥taṁ deva tvaṁ somaḥ paramārcitaḥ 01021013c tvaṁ muhūrtas tithiś ca tvaṁ lavas tvaṁ vai punaḥ kṣaṇaḥ 01021014a śuklas tvaṁ bahulaś caiva kalā kāṣṭhā truṭis tathā 01021014c saṁvatsarartavo māsā rajanyaś ca dināni ca 01021015a tvam uttamā sagirivanā vasuṁdharā; sabhāskaraṁ vitimiram ambaraṁ tathā 01021015c mahodadhiḥ satimitimiṁgilas tathā; mahormimān bahumakaro jhaṣālayaḥ 01021016a mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ 01021016c abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkr̥tāny api ca havīṁṣi bhūtaye 01021017a tvaṁ vipraiḥ satatam ihejyase phalārthaṁ; vedāṅgeṣv atulabalaugha gīyase ca 01021017c tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ 01022001 sūta uvāca 01022001a evaṁ stutas tadā kadrvā bhagavān harivāhanaḥ 01022001c nīlajīmūtasaṁghātair vyoma sarvaṁ samāvr̥ṇot 01022002a te meghā mumucus toyaṁ prabhūtaṁ vidyudujjvalāḥ 01022002c parasparam ivātyarthaṁ garjantaḥ satataṁ divi 01022003a saṁghātitam ivākāśaṁ jaladaiḥ sumahādbhutaiḥ 01022003c sr̥jadbhir atulaṁ toyam ajasraṁ sumahāravaiḥ 01022004a saṁpranr̥ttam ivākāśaṁ dhārormibhir anekaśaḥ 01022004c meghastanitanirghoṣam ambaraṁ samapadyata 01022005a nāgānām uttamo harṣas tadā varṣati vāsave 01022005c āpūryata mahī cāpi salilena samantataḥ 01023001 sūta uvāca 01023001a suparṇenohyamānās te jagmus taṁ deśam āśu vai 01023001c sāgarāmbuparikṣiptaṁ pakṣisaṁghanināditam 01023002a vicitraphalapuṣpābhir vanarājibhir āvr̥tam 01023002c bhavanair āvr̥taṁ ramyais tathā padmākarair api 01023003a prasannasalilaiś cāpi hradaiś citrair vibhūṣitam 01023003c divyagandhavahaiḥ puṇyair mārutair upavījitam 01023004a upajighradbhir ākāśaṁ vr̥kṣair malayajair api 01023004c śobhitaṁ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ 01023005a kiradbhir iva tatrasthān nāgān puṣpāmbuvr̥ṣṭibhiḥ 01023005c manaḥsaṁharṣaṇaṁ puṇyaṁ gandharvāpsarasāṁ priyam 01023005e nānāpakṣirutaṁ ramyaṁ kadrūputrapraharṣaṇam 01023006a tat te vanaṁ samāsādya vijahruḥ pannagā mudā 01023006c abruvaṁś ca mahāvīryaṁ suparṇaṁ patagottamam 01023007a vahāsmān aparaṁ dvīpaṁ suramyaṁ vipulodakam 01023007c tvaṁ hi deśān bahūn ramyān patan paśyasi khecara 01023008a sa vicintyābravīt pakṣī mātaraṁ vinatāṁ tadā 01023008c kiṁ kāraṇaṁ mayā mātaḥ kartavyaṁ sarpabhāṣitam 01023009 vinatovāca 01023009a dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama 01023009c paṇaṁ vitatham āsthāya sarpair upadhinā kr̥tam 01023010 sūta uvāca 01023010a tasmiṁs tu kathite mātrā kāraṇe gaganecaraḥ 01023010c uvāca vacanaṁ sarpāṁs tena duḥkhena duḥkhitaḥ 01023011a kim āhr̥tya viditvā vā kiṁ vā kr̥tveha pauruṣam 01023011c dāsyād vo vipramucyeyaṁ satyaṁ śaṁsata lelihāḥ 01023012a śrutvā tam abruvan sarpā āharāmr̥tam ojasā 01023012c tato dāsyād vipramokṣo bhavitā tava khecara 01024001 sūta uvāca 01024001a ity ukto garuḍaḥ sarpais tato mātaram abravīt 01024001c gacchāmy amr̥tam āhartuṁ bhakṣyam icchāmi veditum 01024002 vinatovāca 01024002a samudrakukṣāv ekānte niṣādālayam uttamam 01024002c sahasrāṇām anekānāṁ tān bhuktvāmr̥tam ānaya 01024003a na tu te brāhmaṇaṁ hantuṁ kāryā buddhiḥ kathaṁ cana 01024003c avadhyaḥ sarvabhūtānāṁ brāhmaṇo hy analopamaḥ 01024004a agnir arko viṣaṁ śastraṁ vipro bhavati kopitaḥ 01024004c bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ 01024005 garuḍa uvāca 01024005a yathāham abhijānīyāṁ brāhmaṇaṁ lakṣaṇaiḥ śubhaiḥ 01024005c tan me kāraṇato mātaḥ pr̥cchato vaktum arhasi 01024006 vinatovāca 01024006a yas te kaṇṭham anuprāpto nigīrṇaṁ baḍiśaṁ yathā 01024006c dahed aṅgāravat putra taṁ vidyād brāhmaṇarṣabham 01024007 sūta uvāca 01024007a provāca cainaṁ vinatā putrahārdād idaṁ vacaḥ 01024007c jānanty apy atulaṁ vīryam āśīrvādasamanvitam 01024008a pakṣau te mārutaḥ pātu candraḥ pr̥ṣṭhaṁ tu putraka 01024008c śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu 01024009a ahaṁ ca te sadā putra śāntisvastiparāyaṇā 01024009c ariṣṭaṁ vraja panthānaṁ vatsa kāryārthasiddhaye 01024010a tataḥ sa mātur vacanaṁ niśamya; vitatya pakṣau nabha utpapāta 01024010c tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān 01024011a sa tān niṣādān upasaṁharaṁs tadā; rajaḥ samuddhūya nabhaḥspr̥śaṁ mahat 01024011c samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan 01024012a tataḥ sa cakre mahad ānanaṁ tadā; niṣādamārgaṁ pratirudhya pakṣirāṭ 01024012c tato niṣādās tvaritāḥ pravavrajur; yato mukhaṁ tasya bhujaṁgabhojinaḥ 01024013a tadānanaṁ vivr̥tam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ 01024013c sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane 01024014a tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ 01024014c niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā 01025001 sūta uvāca 01025001a tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā 01025001c dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ 01025002a dvijottama vinirgaccha tūrṇam āsyād apāvr̥tāt 01025002c na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā 01025003a bruvāṇam evaṁ garuḍaṁ brāhmaṇaḥ samabhāṣata 01025003c niṣādī mama bhāryeyaṁ nirgacchatu mayā saha 01025004 garuḍa uvāca 01025004a etām api niṣādīṁ tvaṁ parigr̥hyāśu niṣpata 01025004c tūrṇaṁ saṁbhāvayātmānam ajīrṇaṁ mama tejasā 01025005 sūta uvāca 01025005a tataḥ sa vipro niṣkrānto niṣādīsahitas tadā 01025005c vardhayitvā ca garuḍam iṣṭaṁ deśaṁ jagāma ha 01025006a sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ 01025006c vitatya pakṣāv ākāśam utpapāta manojavaḥ 01025007a tato ’paśyat sa pitaraṁ pr̥ṣṭaś cākhyātavān pituḥ 01025007c ahaṁ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ 01025007e mātur dāsyavimokṣārtham āhariṣye tam adya vai 01025008a mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai 01025008c na ca me tr̥ptir abhavad bhakṣayitvā sahasraśaḥ 01025009a tasmād bhoktavyam aparaṁ bhagavan pradiśasva me 01025009c yad bhuktvāmr̥tam āhartuṁ samarthaḥ syām ahaṁ prabho 01025010 kaśyapa uvāca 01025010a āsīd vibhāvasur nāma maharṣiḥ kopano bhr̥śam 01025010c bhrātā tasyānujaś cāsīt supratīko mahātapāḥ 01025011a sa necchati dhanaṁ bhrātrā sahaikasthaṁ mahāmuniḥ 01025011c vibhāgaṁ kīrtayaty eva supratīko ’tha nityaśaḥ 01025012a athābravīc ca taṁ bhrātā supratīkaṁ vibhāvasuḥ 01025012c vibhāgaṁ bahavo mohāt kartum icchanti nityadā 01025012e tato vibhaktā anyonyaṁ nādriyante ’rthamohitāḥ 01025013a tataḥ svārthaparān mūḍhān pr̥thag bhūtān svakair dhanaiḥ 01025013c viditvā bhedayanty etān amitrā mitrarūpiṇaḥ 01025014a viditvā cāpare bhinnān antareṣu patanty atha 01025014c bhinnānām atulo nāśaḥ kṣipram eva pravartate 01025015a tasmāc caiva vibhāgārthaṁ na praśaṁsanti paṇḍitāḥ 01025015c guruśāstre nibaddhānām anyonyam abhiśaṅkinām 01025016a niyantuṁ na hi śakyas tvaṁ bhedato dhanam icchasi 01025016c yasmāt tasmāt supratīka hastitvaṁ samavāpsyasi 01025017a śaptas tv evaṁ supratīko vibhāvasum athābravīt 01025017c tvam apy antarjalacaraḥ kacchapaḥ saṁbhaviṣyasi 01025018a evam anyonyaśāpāt tau supratīkavibhāvasū 01025018c gajakacchapatāṁ prāptāv arthārthaṁ mūḍhacetasau 01025019a roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api 01025019c parasparadveṣaratau pramāṇabaladarpitau 01025020a sarasy asmin mahākāyau pūrvavairānusāriṇau 01025020c tayor ekataraḥ śrīmān samupaiti mahāgajaḥ 01025021a tasya br̥ṁhitaśabdena kūrmo ’py antarjaleśayaḥ 01025021c utthito ’sau mahākāyaḥ kr̥tsnaṁ saṁkṣobhayan saraḥ 01025022a taṁ dr̥ṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam 01025022c dantahastāgralāṅgūlapādavegena vīryavān 01025023a taṁ vikṣobhayamāṇaṁ tu saro bahujhaṣākulam 01025023c kūrmo ’py abhyudyataśirā yuddhāyābhyeti vīryavān 01025024a ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ 01025024c kūrmas triyojanotsedho daśayojanamaṇḍalaḥ 01025025a tāv etau yuddhasaṁmattau parasparajayaiṣiṇau 01025025c upayujyāśu karmedaṁ sādhayepsitam ātmanaḥ 01025026 sūta uvāca 01025026a sa tac chrutvā pitur vākyaṁ bhīmavego ’ntarikṣagaḥ 01025026c nakhena gajam ekena kūrmam ekena cākṣipat 01025027a samutpapāta cākāśaṁ tata uccair vihaṁgamaḥ 01025027c so ’lambatīrtham āsādya devavr̥kṣān upāgamat 01025028a te bhītāḥ samakampanta tasya pakṣānilāhatāḥ 01025028c na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ 01025029a pracalāṅgān sa tān dr̥ṣṭvā manorathaphalāṅkurān 01025029c anyān atularūpāṅgān upacakrāma khecaraḥ 01025030a kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ 01025030c sāgarāmbuparikṣiptān bhrājamānān mahādrumān 01025031a tam uvāca khagaśreṣṭhaṁ tatra rohiṇapādapaḥ 01025031c atipravr̥ddhaḥ sumahān āpatantaṁ manojavam 01025032a yaiṣā mama mahāśākhā śatayojanam āyatā 01025032c etām āsthāya śākhāṁ tvaṁ khādemau gajakacchapau 01025033a tato drumaṁ patagasahasrasevitaṁ; mahīdharapratimavapuḥ prakampayan 01025033c khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṁvr̥tām 01026001 sūta uvāca 01026001a spr̥ṣṭamātrā tu padbhyāṁ sā garuḍena balīyasā 01026001c abhajyata taroḥ śākhā bhagnāṁ cainām adhārayat 01026002a tāṁ bhagnāṁ sa mahāśākhāṁ smayan samavalokayan 01026002c athātra lambato ’paśyad vālakhilyān adhomukhān 01026003a sa tadvināśasaṁtrāsād anupatya khagādhipaḥ 01026003c śākhām āsyena jagrāha teṣām evānvavekṣayā 01026003e śanaiḥ paryapatat pakṣī parvatān praviśātayan 01026004a evaṁ so ’bhyapatad deśān bahūn sagajakacchapaḥ 01026004c dayārthaṁ vālakhilyānāṁ na ca sthānam avindata 01026005a sa gatvā parvataśreṣṭhaṁ gandhamādanam avyayam 01026005c dadarśa kaśyapaṁ tatra pitaraṁ tapasi sthitam 01026006a dadarśa taṁ pitā cāpi divyarūpaṁ vihaṁgamam 01026006c tejovīryabalopetaṁ manomārutaraṁhasam 01026007a śailaśr̥ṅgapratīkāśaṁ brahmadaṇḍam ivodyatam 01026007c acintyam anabhijñeyaṁ sarvabhūtabhayaṁkaram 01026008a māyāvīryadharaṁ sākṣād agnim iddham ivodyatam 01026008c apradhr̥ṣyam ajeyaṁ ca devadānavarākṣasaiḥ 01026009a bhettāraṁ giriśr̥ṅgāṇāṁ nadījalaviśoṣaṇam 01026009c lokasaṁloḍanaṁ ghoraṁ kr̥tāntasamadarśanam 01026010a tam āgatam abhiprekṣya bhagavān kaśyapas tadā 01026010c viditvā cāsya saṁkalpam idaṁ vacanam abravīt 01026011a putra mā sāhasaṁ kārṣīr mā sadyo lapsyase vyathām 01026011c mā tvā daheyuḥ saṁkruddhā vālakhilyā marīcipāḥ 01026012a prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt 01026012c vālakhilyāṁs tapaḥsiddhān idam uddiśya kāraṇam 01026013a prajāhitārtham ārambho garuḍasya tapodhanāḥ 01026013c cikīrṣati mahat karma tad anujñātum arhatha 01026014a evam uktā bhagavatā munayas te samabhyayuḥ 01026014c muktvā śākhāṁ giriṁ puṇyaṁ himavantaṁ taporthinaḥ 01026015a tatas teṣv apayāteṣu pitaraṁ vinatātmajaḥ 01026015c śākhāvyākṣiptavadanaḥ paryapr̥cchata kaśyapam 01026016a bhagavan kva vimuñcāmi taruśākhām imām aham 01026016c varjitaṁ brāhmaṇair deśam ākhyātu bhagavān mama 01026017a tato niṣpuruṣaṁ śailaṁ himasaṁruddhakandaram 01026017c agamyaṁ manasāpy anyais tasyācakhyau sa kaśyapaḥ 01026018a taṁ parvatamahākukṣim āviśya manasā khagaḥ 01026018c javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ 01026019a na tāṁ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ 01026019c śākhino mahatīṁ śākhāṁ yāṁ pragr̥hya yayau khagaḥ 01026020a tataḥ sa śatasāhasraṁ yojanāntaram āgataḥ 01026020c kālena nātimahatā garuḍaḥ patatāṁ varaḥ 01026021a sa taṁ gatvā kṣaṇenaiva parvataṁ vacanāt pituḥ 01026021c amuñcan mahatīṁ śākhāṁ sasvanāṁ tatra khecaraḥ 01026022a pakṣānilahataś cāsya prākampata sa śailarāṭ 01026022c mumoca puṣpavarṣaṁ ca samāgalitapādapaḥ 01026023a śr̥ṅgāṇi ca vyaśīryanta gires tasya samantataḥ 01026023c maṇikāñcanacitrāṇi śobhayanti mahāgirim 01026024a śākhino bahavaś cāpi śākhayābhihatās tayā 01026024c kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ 01026025a te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ 01026025c vyarājañ śākhinas tatra sūryāṁśupratirañjitāḥ 01026026a tatas tasya gireḥ śr̥ṅgam āsthāya sa khagottamaḥ 01026026c bhakṣayām āsa garuḍas tāv ubhau gajakacchapau 01026027a tataḥ parvatakūṭāgrād utpapāta manojavaḥ 01026027c prāvartantātha devānām utpātā bhayavedinaḥ 01026028a indrasya vajraṁ dayitaṁ prajajvāla vyathānvitam 01026028c sadhūmā cāpatat sārcir divolkā nabhasaś cyutā 01026029a tathā vasūnāṁ rudrāṇām ādityānāṁ ca sarvaśaḥ 01026029c sādhyānāṁ marutāṁ caiva ye cānye devatāgaṇāḥ 01026029e svaṁ svaṁ praharaṇaṁ teṣāṁ parasparam upādravat 01026030a abhūtapūrvaṁ saṁgrāme tadā devāsure ’pi ca 01026030c vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ 01026031a nirabhram api cākāśaṁ prajagarja mahāsvanam 01026031c devānām api yo devaḥ so ’py avarṣad asr̥k tadā 01026032a mamlur mālyāni devānāṁ śemus tejāṁsi caiva hi 01026032c utpātameghā raudrāś ca vavarṣuḥ śoṇitaṁ bahu 01026032e rajāṁsi mukuṭāny eṣām utthitāni vyadharṣayan 01026033a tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ 01026033c utpātān dāruṇān paśyann ity uvāca br̥haspatim 01026034a kimarthaṁ bhagavan ghorā mahotpātāḥ samutthitāḥ 01026034c na ca śatruṁ prapaśyāmi yudhi yo naḥ pradharṣayet 01026035 br̥haspatir uvāca 01026035a tavāparādhād devendra pramādāc ca śatakrato 01026035c tapasā vālakhilyānāṁ bhūtam utpannam adbhutam 01026036a kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ 01026036c hartuṁ somam anuprāpto balavān kāmarūpavān 01026037a samartho balināṁ śreṣṭho hartuṁ somaṁ vihaṁgamaḥ 01026037c sarvaṁ saṁbhāvayāmy asminn asādhyam api sādhayet 01026038 sūta uvāca 01026038a śrutvaitad vacanaṁ śakraḥ provācāmr̥tarakṣiṇaḥ 01026038c mahāvīryabalaḥ pakṣī hartuṁ somam ihodyataḥ 01026039a yuṣmān saṁbodhayāmy eṣa yathā sa na hared balāt 01026039c atulaṁ hi balaṁ tasya br̥haspatir uvāca me 01026040a tac chrutvā vibudhā vākyaṁ vismitā yatnam āsthitāḥ 01026040c parivāryāmr̥taṁ tasthur vajrī cendraḥ śatakratuḥ 01026041a dhārayanto mahārhāṇi kavacāni manasvinaḥ 01026041c kāñcanāni vicitrāṇi vaiḍūryavikr̥tāni ca 01026042a vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ 01026042c śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ 01026043a savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ 01026043c cakrāṇi parighāṁś caiva triśūlāni paraśvadhān 01026044a śaktīś ca vividhās tīkṣṇāḥ karavālāṁś ca nirmalān 01026044c svadeharūpāṇy ādāya gadāś cograpradarśanāḥ 01026045a taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ 01026045c bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ 01026046a anupamabalavīryatejaso; dhr̥tamanasaḥ parirakṣaṇe ’mr̥tasya 01026046c asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ 01026047a iti samaravaraṁ surāsthitaṁ; parighasahasraśataiḥ samākulam 01026047c vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṁ babhau 01027001 śaunaka uvāca 01027001a ko ’parādho mahendrasya kaḥ pramādaś ca sūtaja 01027001c tapasā vālakhilyānāṁ saṁbhūto garuḍaḥ katham 01027002a kaśyapasya dvijāteś ca kathaṁ vai pakṣirāṭ sutaḥ 01027002c adhr̥ṣyaḥ sarvabhūtānām avadhyaś cābhavat katham 01027003a kathaṁ ca kāmacārī sa kāmavīryaś ca khecaraḥ 01027003c etad icchāmy ahaṁ śrotuṁ purāṇe yadi paṭhyate 01027004 sūta uvāca 01027004a viṣayo ’yaṁ purāṇasya yan māṁ tvaṁ paripr̥cchasi 01027004c śr̥ṇu me vadataḥ sarvam etat saṁkṣepato dvija 01027005a yajataḥ putrakāmasya kaśyapasya prajāpateḥ 01027005c sāhāyyam r̥ṣayo devā gandharvāś ca daduḥ kila 01027006a tatredhmānayane śakro niyuktaḥ kaśyapena ha 01027006c munayo vālakhilyāś ca ye cānye devatāgaṇāḥ 01027007a śakras tu vīryasadr̥śam idhmabhāraṁ giriprabham 01027007c samudyamyānayām āsa nātikr̥cchrād iva prabhuḥ 01027008a athāpaśyad r̥ṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ 01027008c palāśavr̥ntikām ekāṁ sahitān vahataḥ pathi 01027009a pralīnān sveṣv ivāṅgeṣu nirāhārāṁs tapodhanān 01027009c kliśyamānān mandabalān goṣpade saṁplutodake 01027010a tāṁś ca sarvān smayāviṣṭo vīryonmattaḥ puraṁdaraḥ 01027010c avahasyātyagāc chīghraṁ laṅghayitvāvamanya ca 01027011a te ’tha roṣasamāviṣṭāḥ subhr̥śaṁ jātamanyavaḥ 01027011c ārebhire mahat karma tadā śakrabhayaṁkaram 01027012a juhuvus te sutapaso vidhivaj jātavedasam 01027012c mantrair uccāvacair viprā yena kāmena tac chr̥ṇu 01027013a kāmavīryaḥ kāmagamo devarājabhayapradaḥ 01027013c indro ’nyaḥ sarvadevānāṁ bhaved iti yatavratāḥ 01027014a indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ 01027014c tapaso naḥ phalenādya dāruṇaḥ saṁbhavatv iti 01027015a tad buddhvā bhr̥śasaṁtapto devarājaḥ śatakratuḥ 01027015c jagāma śaraṇaṁ tatra kaśyapaṁ saṁśitavratam 01027016a tac chrutvā devarājasya kaśyapo ’tha prajāpatiḥ 01027016c vālakhilyān upāgamya karmasiddhim apr̥cchata 01027017a evam astv iti taṁ cāpi pratyūcuḥ satyavādinaḥ 01027017c tān kaśyapa uvācedaṁ sāntvapūrvaṁ prajāpatiḥ 01027018a ayam indras tribhuvane niyogād brahmaṇaḥ kr̥taḥ 01027018c indrārthaṁ ca bhavanto ’pi yatnavantas tapodhanāḥ 01027019a na mithyā brahmaṇo vākyaṁ kartum arhatha sattamāḥ 01027019c bhavatāṁ ca na mithyāyaṁ saṁkalpo me cikīrṣitaḥ 01027020a bhavatv eṣa patatrīṇām indro ’tibalasattvavān 01027020c prasādaḥ kriyatāṁ caiva devarājasya yācataḥ 01027021a evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ 01027021c pratyūcur abhisaṁpūjya muniśreṣṭhaṁ prajāpatim 01027022a indrārtho ’yaṁ samārambhaḥ sarveṣāṁ naḥ prajāpate 01027022c apatyārthaṁ samārambho bhavataś cāyam īpsitaḥ 01027023a tad idaṁ saphalaṁ karma tvayā vai pratigr̥hyatām 01027023c tathā caiva vidhatsvātra yathā śreyo ’nupaśyasi 01027024a etasminn eva kāle tu devī dākṣāyaṇī śubhā 01027024c vinatā nāma kalyāṇī putrakāmā yaśasvinī 01027025a tapas taptvā vrataparā snātā puṁsavane śuciḥ 01027025c upacakrāma bhartāraṁ tām uvācātha kaśyapaḥ 01027026a ārambhaḥ saphalo devi bhavitāyaṁ tavepsitaḥ 01027026c janayiṣyasi putrau dvau vīrau tribhuvaneśvarau 01027027a tapasā vālakhilyānāṁ mama saṁkalpajau tathā 01027027c bhaviṣyato mahābhāgau putrau te lokapūjitau 01027028a uvāca caināṁ bhagavān mārīcaḥ punar eva ha 01027028c dhāryatām apramādena garbho ’yaṁ sumahodayaḥ 01027029a ekaḥ sarvapatatrīṇām indratvaṁ kārayiṣyati 01027029c lokasaṁbhāvito vīraḥ kāmavīryo vihaṁgamaḥ 01027030a śatakratum athovāca prīyamāṇaḥ prajāpatiḥ 01027030c tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ 01027031a naitābhyāṁ bhavitā doṣaḥ sakāśāt te puraṁdara 01027031c vyetu te śakra saṁtāpas tvam evendro bhaviṣyasi 01027032a na cāpy evaṁ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ 01027032c na cāvamānyā darpāt te vāgviṣā bhr̥śakopanāḥ 01027033a evam ukto jagāmendro nirviśaṅkas triviṣṭapam 01027033c vinatā cāpi siddhārthā babhūva muditā tadā 01027034a janayām āsa putrau dvāv aruṇaṁ garuḍaṁ tathā 01027034c aruṇas tayos tu vikala ādityasya puraḥsaraḥ 01027035a patatrīṇāṁ tu garuḍa indratvenābhyaṣicyata 01027035c tasyaitat karma sumahac chrūyatāṁ bhr̥gunandana 01028001 sūta uvāca 01028001a tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe 01028001c garutmān pakṣirāṭ tūrṇaṁ saṁprāpto vibudhān prati 01028002a taṁ dr̥ṣṭvātibalaṁ caiva prākampanta samantataḥ 01028002c parasparaṁ ca pratyaghnan sarvapraharaṇāny api 01028003a tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ 01028003c bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā 01028004a sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ 01028004c muhūrtam atulaṁ yuddhaṁ kr̥tvā vinihato yudhi 01028005a rajaś coddhūya sumahat pakṣavātena khecaraḥ 01028005c kr̥tvā lokān nirālokāṁs tena devān avākirat 01028006a tenāvakīrṇā rajasā devā moham upāgaman 01028006c na cainaṁ dadr̥śuś channā rajasāmr̥tarakṣiṇaḥ 01028007a evaṁ saṁloḍayām āsa garuḍas tridivālayam 01028007c pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha 01028008a tato devaḥ sahasrākṣas tūrṇaṁ vāyum acodayat 01028008c vikṣipemāṁ rajovr̥ṣṭiṁ tavaitat karma māruta 01028009a atha vāyur apovāha tad rajas tarasā balī 01028009c tato vitimire jāte devāḥ śakunim ārdayan 01028010a nanāda coccair balavān mahāmegharavaḥ khagaḥ 01028010c vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan 01028010e utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā 01028011a tam utpatyāntarikṣasthaṁ devānām upari sthitam 01028011c varmiṇo vibudhāḥ sarve nānāśastrair avākiran 01028012a paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ 01028012c kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ 01028013a nānāśastravisargaiś ca vadhyamānaḥ samantataḥ 01028013c kurvan sutumulaṁ yuddhaṁ pakṣirāṇ na vyakampata 01028014a vinardann iva cākāśe vainateyaḥ pratāpavān 01028014c pakṣābhyām urasā caiva samantād vyākṣipat surān 01028015a te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ 01028015c nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṁ bahu 01028016a sādhyāḥ prācīṁ sagandharvā vasavo dakṣiṇāṁ diśam 01028016c prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ 01028017a diśaṁ pratīcīm ādityā nāsatyā uttarāṁ diśam 01028017c muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam 01028018a aśvakrandena vīreṇa reṇukena ca pakṣiṇā 01028018c krathanena ca śūreṇa tapanena ca khecaraḥ 01028019a ulūkaśvasanābhyāṁ ca nimeṣeṇa ca pakṣiṇā 01028019c prarujena ca saṁyuddhaṁ cakāra pralihena ca 01028020a tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ 01028020c yugāntakāle saṁkruddhaḥ pinākīva mahābalaḥ 01028021a mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ 01028021c rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ 01028022a tān kr̥tvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān 01028022c atikrānto ’mr̥tasyārthe sarvato ’gnim apaśyata 01028023a āvr̥ṇvānaṁ mahājvālam arcirbhiḥ sarvato ’mbaram 01028023c dahantam iva tīkṣṇāṁśuṁ ghoraṁ vāyusamīritam 01028024a tato navatyā navatīr mukhānāṁ; kr̥tvā tarasvī garuḍo mahātmā 01028024c nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena 01028025a jvalantam agniṁ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ 01028025c tataḥ pracakre vapur anyad alpaṁ; praveṣṭukāmo ’gnim abhipraśāmya 01029001 sūta uvāca 01029001a jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ 01029001c praviveśa balāt pakṣī vārivega ivārṇavam 01029002a sa cakraṁ kṣuraparyantam apaśyad amr̥tāntike 01029002c paribhramantam aniśaṁ tīkṣṇadhāram ayasmayam 01029003a jvalanārkaprabhaṁ ghoraṁ chedanaṁ somahāriṇām 01029003c ghorarūpaṁ tad atyarthaṁ yantraṁ devaiḥ sunirmitam 01029004a tasyāntaraṁ sa dr̥ṣṭvaiva paryavartata khecaraḥ 01029004c arāntareṇābhyapatat saṁkṣipyāṅgaṁ kṣaṇena ha 01029005a adhaś cakrasya caivātra dīptānalasamadyutī 01029005c vidyujjihvau mahāghorau dīptāsyau dīptalocanau 01029006a cakṣurviṣau mahāvīryau nityakruddhau tarasvinau 01029006c rakṣārtham evāmr̥tasya dadarśa bhujagottamau 01029007a sadā saṁrabdhanayanau sadā cānimiṣekṣaṇau 01029007c tayor eko ’pi yaṁ paśyet sa tūrṇaṁ bhasmasād bhavet 01029008a tayoś cakṣūṁṣi rajasā suparṇas tūrṇam āvr̥ṇot 01029008c adr̥ṣṭarūpas tau cāpi sarvataḥ paryakālayat 01029009a tayor aṅge samākramya vainateyo ’ntarikṣagaḥ 01029009c ācchinat tarasā madhye somam abhyadravat tataḥ 01029010a samutpāṭyāmr̥taṁ tat tu vainateyas tato balī 01029010c utpapāta javenaiva yantram unmathya vīryavān 01029011a apītvaivāmr̥taṁ pakṣī parigr̥hyāśu vīryavān 01029011c agacchad apariśrānta āvāryārkaprabhāṁ khagaḥ 01029012a viṣṇunā tu tadākāśe vainateyaḥ sameyivān 01029012c tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā 01029013a tam uvācāvyayo devo varado ’smīti khecaram 01029013c sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ 01029014a uvāca cainaṁ bhūyo ’pi nārāyaṇam idaṁ vacaḥ 01029014c ajaraś cāmaraś ca syām amr̥tena vināpy aham 01029015a pratigr̥hya varau tau ca garuḍo viṣṇum abravīt 01029015c bhavate ’pi varaṁ dadmi vr̥ṇītāṁ bhagavān api 01029016a taṁ vavre vāhanaṁ kr̥ṣṇo garutmantaṁ mahābalam 01029016c dhvajaṁ ca cakre bhagavān upari sthāsyasīti tam 01029017a anupatya khagaṁ tv indro vajreṇāṅge ’bhyatāḍayat 01029017c vihaṁgamaṁ surāmitraṁ harantam amr̥taṁ balāt 01029018a tam uvācendram ākrande garuḍaḥ patatāṁ varaḥ 01029018c prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ 01029019a r̥ṣer mānaṁ kariṣyāmi vajraṁ yasyāsthisaṁbhavam 01029019c vajrasya ca kariṣyāmi tava caiva śatakrato 01029020a eṣa patraṁ tyajāmy ekaṁ yasyāntaṁ nopalapsyase 01029020c na hi vajranipātena rujā me ’sti kadā cana 01029021a tatra taṁ sarvabhūtāni vismitāny abruvaṁs tadā 01029021c surūpaṁ patram ālakṣya suparṇo ’yaṁ bhavatv iti 01029022a dr̥ṣṭvā tad adbhutaṁ cāpi sahasrākṣaḥ puraṁdaraḥ 01029022c khago mahad idaṁ bhūtam iti matvābhyabhāṣata 01029023a balaṁ vijñātum icchāmi yat te param anuttamam 01029023c sakhyaṁ cānantam icchāmi tvayā saha khagottama 01030001 garuḍa uvāca 01030001a sakhyaṁ me ’stu tvayā deva yathecchasi puraṁdara 01030001c balaṁ tu mama jānīhi mahac cāsahyam eva ca 01030002a kāmaṁ naitat praśaṁsanti santaḥ svabalasaṁstavam 01030002c guṇasaṁkīrtanaṁ cāpi svayam eva śatakrato 01030003a sakheti kr̥tvā tu sakhe pr̥ṣṭo vakṣyāmy ahaṁ tvayā 01030003c na hy ātmastavasaṁyuktaṁ vaktavyam animittataḥ 01030004a saparvatavanām urvīṁ sasāgaravanām imām 01030004c pakṣanāḍyaikayā śakra tvāṁ caivātrāvalambinam 01030005a sarvān saṁpiṇḍitān vāpi lokān sasthāṇujaṅgamān 01030005c vaheyam apariśrānto viddhīdaṁ me mahad balam 01030006 sūta uvāca 01030006a ity uktavacanaṁ vīraṁ kirīṭī śrīmatāṁ varaḥ 01030006c āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ 01030007a pratigr̥hyatām idānīṁ me sakhyam ānantyam uttamam 01030007c na kāryaṁ tava somena mama somaḥ pradīyatām 01030007e asmāṁs te hi prabādheyur yebhyo dadyād bhavān imam 01030008 garuḍa uvāca 01030008a kiṁ cit kāraṇam uddiśya somo ’yaṁ nīyate mayā 01030008c na dāsyāmi samādātuṁ somaṁ kasmai cid apy aham 01030009a yatremaṁ tu sahasrākṣa nikṣipeyam ahaṁ svayam 01030009c tvam ādāya tatas tūrṇaṁ harethās tridaśeśvara 01030010 śakra uvāca 01030010a vākyenānena tuṣṭo ’haṁ yat tvayoktam ihāṇḍaja 01030010c yad icchasi varaṁ mattas tad gr̥hāṇa khagottama 01030011 sūta uvāca 01030011a ity uktaḥ pratyuvācedaṁ kadrūputrān anusmaran 01030011c smr̥tvā caivopadhikr̥taṁ mātur dāsyanimittataḥ 01030012a īśo ’ham api sarvasya kariṣyāmi tu te ’rthitām 01030012c bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ 01030013a tathety uktvānvagacchat taṁ tato dānavasūdanaḥ 01030013c hariṣyāmi vinikṣiptaṁ somam ity anubhāṣya tam 01030014a ājagāma tatas tūrṇaṁ suparṇo mātur antikam 01030014c atha sarpān uvācedaṁ sarvān paramahr̥ṣṭavat 01030015a idam ānītam amr̥taṁ nikṣepsyāmi kuśeṣu vaḥ 01030015c snātā maṅgalasaṁyuktās tataḥ prāśnīta pannagāḥ 01030016a adāsī caiva māteyam adyaprabhr̥ti cāstu me 01030016c yathoktaṁ bhavatām etad vaco me pratipāditam 01030017a tataḥ snātuṁ gatāḥ sarpāḥ pratyuktvā taṁ tathety uta 01030017c śakro ’py amr̥tam ākṣipya jagāma tridivaṁ punaḥ 01030018a athāgatās tam uddeśaṁ sarpāḥ somārthinas tadā 01030018c snātāś ca kr̥tajapyāś ca prahr̥ṣṭāḥ kr̥tamaṅgalāḥ 01030019a tad vijñāya hr̥taṁ sarpāḥ pratimāyākr̥taṁ ca tat 01030019c somasthānam idaṁ ceti darbhāṁs te lilihus tadā 01030020a tato dvaidhīkr̥tā jihvā sarpāṇāṁ tena karmaṇā 01030020c abhavaṁś cāmr̥tasparśād darbhās te ’tha pavitriṇaḥ 01030021a tataḥ suparṇaḥ paramaprahr̥ṣṭavān; vihr̥tya mātrā saha tatra kānane 01030021c bhujaṁgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat 01030022a imāṁ kathāṁ yaḥ śr̥ṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṁsadi 01030022c asaṁśayaṁ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt 01031001 śaunaka uvāca 01031001a bhujaṁgamānāṁ śāpasya mātrā caiva sutena ca 01031001c vinatāyās tvayā proktaṁ kāraṇaṁ sūtanandana 01031002a varapradānaṁ bhartrā ca kadrūvinatayos tathā 01031002c nāmanī caiva te prokte pakṣiṇor vainateyayoḥ 01031003a pannagānāṁ tu nāmāni na kīrtayasi sūtaja 01031003c prādhānyenāpi nāmāni śrotum icchāmahe vayam 01031004 sūta uvāca 01031004a bahutvān nāmadheyāni bhujagānāṁ tapodhana 01031004c na kīrtayiṣye sarveṣāṁ prādhānyena tu me śr̥ṇu 01031005a śeṣaḥ prathamato jāto vāsukis tadanantaram 01031005c airāvatas takṣakaś ca karkoṭakadhanaṁjayau 01031006a kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā 01031006c nāgas tathā piñjaraka elāpatro ’tha vāmanaḥ 01031007a nīlānīlau tathā nāgau kalmāṣaśabalau tathā 01031007c āryakaś cādikaś caiva nāgaś ca śalapotakaḥ 01031008a sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ 01031008c āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā 01031009a niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā 01031009c bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ 01031010a kambalāśvatarau cāpi nāgaḥ kālīyakas tathā 01031010c vr̥ttasaṁvartakau nāgau dvau ca padmāv iti śrutau 01031011a nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako ’paraḥ 01031011c kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā 01031012a karavīraḥ puṣpadaṁṣṭra eḷako bilvapāṇḍukaḥ 01031012c mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṁṣṭro haridrakaḥ 01031013a aparājito jyotikaś ca pannagaḥ śrīvahas tathā 01031013c kauravyo dhr̥tarāṣṭraś ca puṣkaraḥ śalyakas tathā 01031014a virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān 01031014c hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ 01031015a kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ 01031015c kumudaḥ kumudākṣaś ca tittirir halikas tathā 01031015e karkarākarkarau cobhau kuṇḍodaramahodarau 01031016a ete prādhānyato nāgāḥ kīrtitā dvijasattama 01031016c bahutvān nāmadheyānām itare na prakīrtitāḥ 01031017a eteṣāṁ prasavo yaś ca prasavasya ca saṁtatiḥ 01031017c asaṁkhyeyeti matvā tān na bravīmi dvijottama 01031018a bahūnīha sahasrāṇi prayutāny arbudāni ca 01031018c aśakyāny eva saṁkhyātuṁ bhujagānāṁ tapodhana 01032001 śaunaka uvāca 01032001a jātā vai bhujagās tāta vīryavanto durāsadāḥ 01032001c śāpaṁ taṁ tv atha vijñāya kr̥tavanto nu kiṁ param 01032002 sūta uvāca 01032002a teṣāṁ tu bhagavāñ śeṣas tyaktvā kadrūṁ mahāyaśāḥ 01032002c tapo vipulam ātasthe vāyubhakṣo yatavrataḥ 01032003a gandhamādanam āsādya badaryāṁ ca taporataḥ 01032003c gokarṇe puṣkarāraṇye tathā himavatas taṭe 01032004a teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca 01032004c ekāntaśīlī niyataḥ satataṁ vijitendriyaḥ 01032005a tapyamānaṁ tapo ghoraṁ taṁ dadarśa pitāmahaḥ 01032005c pariśuṣkamāṁsatvaksnāyuṁ jaṭācīradharaṁ prabhum 01032006a tam abravīt satyadhr̥tiṁ tapyamānaṁ pitāmahaḥ 01032006c kim idaṁ kuruṣe śeṣa prajānāṁ svasti vai kuru 01032007a tvaṁ hi tīvreṇa tapasā prajās tāpayase ’nagha 01032007c brūhi kāmaṁ ca me śeṣa yat te hr̥di ciraṁ sthitam 01032008 śeṣa uvāca 01032008a sodaryā mama sarve hi bhrātaro mandacetasaḥ 01032008c saha tair notsahe vastuṁ tad bhavān anumanyatām 01032009a abhyasūyanti satataṁ parasparam amitravat 01032009c tato ’haṁ tapa ātiṣṭhe naitān paśyeyam ity uta 01032010a na marṣayanti satataṁ vinatāṁ sasutāṁ ca te 01032010c asmākaṁ cāparo bhrātā vainateyaḥ pitāmaha 01032011a taṁ ca dviṣanti te ’tyarthaṁ sa cāpi sumahābalaḥ 01032011c varapradānāt sa pituḥ kaśyapasya mahātmanaḥ 01032012a so ’haṁ tapaḥ samāsthāya mokṣyāmīdaṁ kalevaram 01032012c kathaṁ me pretyabhāve ’pi na taiḥ syāt saha saṁgamaḥ 01032013 brahmovāca 01032013a jānāmi śeṣa sarveṣāṁ bhrātr̥̄ṇāṁ te viceṣṭitam 01032013c mātuś cāpy aparādhād vai bhrātr̥̄ṇāṁ te mahad bhayam 01032014a kr̥to ’tra parihāraś ca pūrvam eva bhujaṁgama 01032014c bhrātr̥̄ṇāṁ tava sarveṣāṁ na śokaṁ kartum arhasi 01032015a vr̥ṇīṣva ca varaṁ mattaḥ śeṣa yat te ’bhikāṅkṣitam 01032015c ditsāmi hi varaṁ te ’dya prītir me paramā tvayi 01032016a diṣṭyā ca buddhir dharme te niviṣṭā pannagottama 01032016c ato bhūyaś ca te buddhir dharme bhavatu susthirā 01032017 śeṣa uvāca 01032017a eṣa eva varo me ’dya kāṅkṣitaḥ prapitāmaha 01032017c dharme me ramatāṁ buddhiḥ śame tapasi ceśvara 01032018 brahmovāca 01032018a prīto ’smy anena te śeṣa damena praśamena ca 01032018c tvayā tv idaṁ vacaḥ kāryaṁ manniyogāt prajāhitam 01032019a imāṁ mahīṁ śailavanopapannāṁ; sasāgarāṁ sākarapattanāṁ ca 01032019c tvaṁ śeṣa samyak calitāṁ yathāvat; saṁgr̥hya tiṣṭhasva yathācalā syāt 01032020 śeṣa uvāca 01032020a yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ 01032020c tathā mahīṁ dhārayitāsmi niścalāṁ; prayaccha tāṁ me śirasi prajāpate 01032021 brahmovāca 01032021a adho mahīṁ gaccha bhujaṁgamottama; svayaṁ tavaiṣā vivaraṁ pradāsyati 01032021c imāṁ dharāṁ dhārayatā tvayā hi me; mahat priyaṁ śeṣa kr̥taṁ bhaviṣyati 01032022 sūta uvāca 01032022a tatheti kr̥tvā vivaraṁ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ 01032022c bibharti devīṁ śirasā mahīm imāṁ; samudranemiṁ parigr̥hya sarvataḥ 01032023 brahmovāca 01032023a śeṣo ’si nāgottama dharmadevo; mahīm imāṁ dhārayase yad ekaḥ 01032023c anantabhogaḥ parigr̥hya sarvāṁ; yathāham evaṁ balabhid yathā vā 01032024 sūta uvāca 01032024a adho bhūmer vasaty evaṁ nāgo ’nantaḥ pratāpavān 01032024c dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ 01032025a suparṇaṁ ca sakhāyaṁ vai bhagavān amarottamaḥ 01032025c prādād anantāya tadā vainateyaṁ pitāmahaḥ 01033001 sūta uvāca 01033001a mātuḥ sakāśāt taṁ śāpaṁ śrutvā pannagasattamaḥ 01033001c vāsukiś cintayām āsa śāpo ’yaṁ na bhavet katham 01033002a tataḥ sa mantrayām āsa bhrātr̥bhiḥ saha sarvaśaḥ 01033002c airāvataprabhr̥tibhir ye sma dharmaparāyaṇāḥ 01033003 vāsukir uvāca 01033003a ayaṁ śāpo yathoddiṣṭo viditaṁ vas tathānaghāḥ 01033003c tasya śāpasya mokṣārthaṁ mantrayitvā yatāmahe 01033004a sarveṣām eva śāpānāṁ pratighāto hi vidyate 01033004c na tu mātrābhiśaptānāṁ mokṣo vidyeta pannagāḥ 01033005a avyayasyāprameyasya satyasya ca tathāgrataḥ 01033005c śaptā ity eva me śrutvā jāyate hr̥di vepathuḥ 01033006a nūnaṁ sarvavināśo ’yam asmākaṁ samudāhr̥taḥ 01033006c na hy enāṁ so ’vyayo devaḥ śapantīṁ pratyaṣedhayat 01033007a tasmāt saṁmantrayāmo ’tra bhujagānām anāmayam 01033007c yathā bhaveta sarveṣāṁ mā naḥ kālo ’tyagād ayam 01033008a api mantrayamāṇā hi hetuṁ paśyāma mokṣaṇe 01033008c yathā naṣṭaṁ purā devā gūḍham agniṁ guhāgatam 01033009a yathā sa yajño na bhaved yathā vāpi parābhavet 01033009c janamejayasya sarpāṇāṁ vināśakaraṇāya hi 01033010 sūta uvāca 01033010a tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ 01033010c samayaṁ cakrire tatra mantrabuddhiviśāradāḥ 01033011a eke tatrābruvan nāgā vayaṁ bhūtvā dvijarṣabhāḥ 01033011c janamejayaṁ taṁ bhikṣāmo yajñas te na bhaved iti 01033012a apare tv abruvan nāgās tatra paṇḍitamāninaḥ 01033012c mantriṇo ’sya vayaṁ sarve bhaviṣyāmaḥ susaṁmatāḥ 01033013a sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam 01033013c tatra buddhiṁ pravakṣyāmo yathā yajño nivartate 01033014a sa no bahumatān rājā buddhvā buddhimatāṁ varaḥ 01033014c yajñārthaṁ prakṣyati vyaktaṁ neti vakṣyāmahe vayam 01033015a darśayanto bahūn doṣān pretya ceha ca dāruṇān 01033015c hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ 01033016a atha vā ya upādhyāyaḥ kratau tasmin bhaviṣyati 01033016c sarpasatravidhānajño rājakāryahite rataḥ 01033017a taṁ gatvā daśatāṁ kaś cid bhujagaḥ sa mariṣyati 01033017c tasmin hate yajñakare kratuḥ sa na bhaviṣyati 01033018a ye cānye sarpasatrajñā bhaviṣyanty asya r̥tvijaḥ 01033018c tāṁś ca sarvān daśiṣyāmaḥ kr̥tam evaṁ bhaviṣyati 01033019a tatrāpare ’mantrayanta dharmātmāno bhujaṁgamāḥ 01033019c abuddhir eṣā yuṣmākaṁ brahmahatyā na śobhanā 01033020a samyak saddharmamūlā hi vyasane śāntir uttamā 01033020c adharmottaratā nāma kr̥tsnaṁ vyāpādayej jagat 01033021a apare tv abruvan nāgāḥ samiddhaṁ jātavedasam 01033021c varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ 01033022a srugbhāṇḍaṁ niśi gatvā vā apare bhujagottamāḥ 01033022c pramattānāṁ harantv āśu vighna evaṁ bhaviṣyati 01033023a yajñe vā bhujagās tasmiñ śataśo ’tha sahasraśaḥ 01033023c janaṁ daśantu vai sarvam evaṁ trāso bhaviṣyati 01033024a atha vā saṁskr̥taṁ bhojyaṁ dūṣayantu bhujaṁgamāḥ 01033024c svena mūtrapurīṣeṇa sarvabhojyavināśinā 01033025a apare tv abruvaṁs tatra r̥tvijo ’sya bhavāmahe 01033025c yajñavighnaṁ kariṣyāmo dīyatāṁ dakṣiṇā iti 01033025e vaśyatāṁ ca gato ’sau naḥ kariṣyati yathepṣitam 01033026a apare tv abruvaṁs tatra jale prakrīḍitaṁ nr̥pam 01033026c gr̥ham ānīya badhnīmaḥ kratur evaṁ bhaven na saḥ 01033027a apare tv abruvaṁs tatra nāgāḥ sukr̥takāriṇaḥ 01033027c daśāmainaṁ pragr̥hyāśu kr̥tam evaṁ bhaviṣyati 01033027e chinnaṁ mūlam anarthānāṁ mr̥te tasmin bhaviṣyati 01033028a eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṁmatā 01033028c yathā vā manyase rājaṁs tat kṣipraṁ saṁvidhīyatām 01033029a ity uktvā samudaikṣanta vāsukiṁ pannageśvaram 01033029c vāsukiś cāpi saṁcintya tān uvāca bhujaṁgamān 01033030a naiṣā vo naiṣṭhikī buddhir matā kartuṁ bhujaṁgamāḥ 01033030c sarveṣām eva me buddhiḥ pannagānāṁ na rocate 01033031a kiṁ tv atra saṁvidhātavyaṁ bhavatāṁ yad bhaved dhitam 01033031c anenāhaṁ bhr̥śaṁ tapye guṇadoṣau madāśrayau 01034001 sūta uvāca 01034001a śrutvā tu vacanaṁ teṣāṁ sarveṣām iti ceti ca 01034001c vāsukeś ca vacaḥ śrutvā elāpatro ’bravīd idam 01034002a na sa yajño na bhavitā na sa rājā tathāvidhaḥ 01034002c janamejayaḥ pāṇḍaveyo yato ’smākaṁ mahābhayam 01034003a daivenopahato rājan yo bhaved iha pūruṣaḥ 01034003c sa daivam evāśrayate nānyat tatra parāyaṇam 01034004a tad idaṁ daivam asmākaṁ bhayaṁ pannagasattamāḥ 01034004c daivam evāśrayāmo ’tra śr̥ṇudhvaṁ ca vaco mama 01034005a ahaṁ śāpe samutsr̥ṣṭe samaśrauṣaṁ vacas tadā 01034005c mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ 01034006a devānāṁ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho 01034006c pitāmaham upāgamya duḥkhārtānāṁ mahādyute 01034007 devā ūcuḥ 01034007a kā hi labdhvā priyān putrāñ śaped evaṁ pitāmaha 01034007c r̥te kadrūṁ tīkṣṇarūpāṁ devadeva tavāgrataḥ 01034008a tatheti ca vacas tasyās tvayāpy uktaṁ pitāmaha 01034008c etad icchāma vijñātuṁ kāraṇaṁ yan na vāritā 01034009 brahmovāca 01034009a bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ 01034009c prajānāṁ hitakāmo ’haṁ na nivāritavāṁs tadā 01034010a ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ 01034010c teṣāṁ vināśo bhavitā na tu ye dharmacāriṇaḥ 01034011a yannimittaṁ ca bhavitā mokṣas teṣāṁ mahābhayāt 01034011c pannagānāṁ nibodhadhvaṁ tasmin kāle tathāgate 01034012a yāyāvarakule dhīmān bhaviṣyati mahān r̥ṣiḥ 01034012c jaratkārur iti khyātas tejasvī niyatendriyaḥ 01034013a tasya putro jaratkāror utpatsyati mahātapāḥ 01034013c āstīko nāma yajñaṁ sa pratiṣetsyati taṁ tadā 01034013e tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ 01034014 devā ūcuḥ 01034014a sa munipravaro deva jaratkārur mahātapāḥ 01034014c kasyāṁ putraṁ mahātmānaṁ janayiṣyati vīryavān 01034015 brahmovāca 01034015a sanāmāyāṁ sanāmā sa kanyāyāṁ dvijasattamaḥ 01034015c apatyaṁ vīryavān devā vīryavaj janayiṣyati 01034016 elāpatra uvāca 01034016a evam astv iti taṁ devāḥ pitāmaham athābruvan 01034016c uktvā caivaṁ gatā devāḥ sa ca devaḥ pitāmahaḥ 01034017a so ’ham evaṁ prapaśyāmi vāsuke bhaginīṁ tava 01034017c jaratkārur iti khyātāṁ tāṁ tasmai pratipādaya 01034018a bhaikṣavad bhikṣamāṇāya nāgānāṁ bhayaśāntaye 01034018c r̥ṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā 01035001 sūta uvāca 01035001a elāpatrasya tu vacaḥ śrutvā nāgā dvijottama 01035001c sarve prahr̥ṣṭamanasaḥ sādhu sādhv ity apūjayan 01035002a tataḥ prabhr̥ti tāṁ kanyāṁ vāsukiḥ paryarakṣata 01035002c jaratkāruṁ svasāraṁ vai paraṁ harṣam avāpa ca 01035003a tato nātimahān kālaḥ samatīta ivābhavat 01035003c atha devāsurāḥ sarve mamanthur varuṇālayam 01035004a tatra netram abhūn nāgo vāsukir balināṁ varaḥ 01035004c samāpyaiva ca tat karma pitāmaham upāgaman 01035005a devā vāsukinā sārdhaṁ pitāmaham athābruvan 01035005c bhagavañ śāpabhīto ’yaṁ vāsukis tapyate bhr̥śam 01035006a tasyedaṁ mānasaṁ śalyaṁ samuddhartuṁ tvam arhasi 01035006c jananyāḥ śāpajaṁ deva jñātīnāṁ hitakāṅkṣiṇaḥ 01035007a hito hy ayaṁ sadāsmākaṁ priyakārī ca nāgarāṭ 01035007c kuru prasādaṁ deveśa śamayāsya manojvaram 01035008 brahmovāca 01035008a mayaivaitad vitīrṇaṁ vai vacanaṁ manasāmarāḥ 01035008c elāpatreṇa nāgena yad asyābhihitaṁ purā 01035009a tat karotv eṣa nāgendraḥ prāptakālaṁ vacas tathā 01035009c vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ 01035010a utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ 01035010c tasyaiṣa bhaginīṁ kāle jaratkāruṁ prayacchatu 01035011a yad elāpatreṇa vacas tadoktaṁ bhujagena ha 01035011c pannagānāṁ hitaṁ devās tat tathā na tad anyathā 01035012 sūta uvāca 01035012a etac chrutvā sa nāgendraḥ pitāmahavacas tadā 01035012c sarpān bahūñ jaratkārau nityayuktān samādadhat 01035013a jaratkārur yadā bhāryām icched varayituṁ prabhuḥ 01035013c śīghram etya mamākhyeyaṁ tan naḥ śreyo bhaviṣyati 01036001 śaunaka uvāca 01036001a jaratkārur iti proktaṁ yat tvayā sūtanandana 01036001c icchāmy etad ahaṁ tasya r̥ṣeḥ śrotuṁ mahātmanaḥ 01036002a kiṁ kāraṇaṁ jaratkāror nāmaitat prathitaṁ bhuvi 01036002c jaratkāruniruktaṁ tvaṁ yathāvad vaktum arhasi 01036003 sūta uvāca 01036003a jareti kṣayam āhur vai dāruṇaṁ kārusaṁjñitam 01036003c śarīraṁ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ 01036004a kṣapayām āsa tīvreṇa tapasety ata ucyate 01036004c jaratkārur iti brahman vāsuker bhaginī tathā 01036005a evam uktas tu dharmātmā śaunakaḥ prāhasat tadā 01036005c ugraśravasam āmantrya upapannam iti bruvan 01036006 sūta uvāca 01036006a atha kālasya mahataḥ sa muniḥ saṁśitavrataḥ 01036006c tapasy abhirato dhīmān na dārān abhyakāṅkṣata 01036007a sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san 01036007c cacāra sarvāṁ pr̥thivīṁ mahātmā; na cāpi dārān manasāpy akāṅkṣat 01036008a tato ’parasmin saṁprāpte kāle kasmiṁś cid eva tu 01036008c parikṣid iti vikhyāto rājā kauravavaṁśabhr̥t 01036009a yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi 01036009c babhūva mr̥gayāśīlaḥ purāsya prapitāmahaḥ 01036010a mr̥gān vidhyan varāhāṁś ca tarakṣūn mahiṣāṁs tathā 01036010c anyāṁś ca vividhān vanyāṁś cacāra pr̥thivīpatiḥ 01036011a sa kadā cin mr̥gaṁ viddhvā bāṇena nataparvaṇā 01036011c pr̥ṣṭhato dhanur ādāya sasāra gahane vane 01036012a yathā hi bhagavān rudro viddhvā yajñamr̥gaṁ divi 01036012c anvagacchad dhanuṣpāṇiḥ paryanveṣaṁs tatas tataḥ 01036013a na hi tena mr̥go viddho jīvan gacchati vai vanam 01036013c pūrvarūpaṁ tu tan nūnam āsīt svargagatiṁ prati 01036013e parikṣitas tasya rājño viddho yan naṣṭavān mr̥gaḥ 01036014a dūraṁ cāpahr̥tas tena mr̥geṇa sa mahīpatiḥ 01036014c pariśrāntaḥ pipāsārta āsasāda muniṁ vane 01036015a gavāṁ pracāreṣv āsīnaṁ vatsānāṁ mukhaniḥsr̥tam 01036015c bhūyiṣṭham upayuñjānaṁ phenam āpibatāṁ payaḥ 01036016a tam abhidrutya vegena sa rājā saṁśitavratam 01036016c apr̥cchad dhanur udyamya taṁ muniṁ kṣucchramānvitaḥ 01036017a bho bho brahmann ahaṁ rājā parikṣid abhimanyujaḥ 01036017c mayā viddho mr̥go naṣṭaḥ kaccit tvaṁ dr̥ṣṭavān asi 01036018a sa munis tasya novāca kiṁ cin maunavrate sthitaḥ 01036018c tasya skandhe mr̥taṁ sarpaṁ kruddho rājā samāsajat 01036019a dhanuṣkoṭyā samutkṣipya sa cainaṁ samudaikṣata 01036019c na ca kiṁ cid uvācainaṁ śubhaṁ vā yadi vāśubham 01036020a sa rājā krodham utsr̥jya vyathitas taṁ tathāgatam 01036020c dr̥ṣṭvā jagāma nagaram r̥ṣis tv āste tathaiva saḥ 01036021a taruṇas tasya putro ’bhūt tigmatejā mahātapāḥ 01036021c śr̥ṅgī nāma mahākrodho duṣprasādo mahāvrataḥ 01036022a sa devaṁ param īśānaṁ sarvabhūtahite ratam 01036022c brahmāṇam upatasthe vai kāle kāle susaṁyataḥ 01036022e sa tena samanujñāto brahmaṇā gr̥ham eyivān 01036023a sakhyoktaḥ krīḍamānena sa tatra hasatā kila 01036023c saṁrambhī kopano ’tīva viṣakalpa r̥ṣeḥ sutaḥ 01036023e r̥ṣiputreṇa narmārthaṁ kr̥śena dvijasattama 01036024a tejasvinas tava pitā tathaiva ca tapasvinaḥ 01036024c śavaṁ skandhena vahati mā śr̥ṅgin garvito bhava 01036025a vyāharatsv r̥ṣiputreṣu mā sma kiṁ cid vaco vadīḥ 01036025c asmadvidheṣu siddheṣu brahmavitsu tapasviṣu 01036026a kva te puruṣamānitvaṁ kva te vācas tathāvidhāḥ 01036026c darpajāḥ pitaraṁ yas tvaṁ draṣṭā śavadharaṁ tathā 01037001 sūta uvāca 01037001a evam uktaḥ sa tejasvī śr̥ṅgī kopasamanvitaḥ 01037001c mr̥tadhāraṁ guruṁ śrutvā paryatapyata manyunā 01037002a sa taṁ kr̥śam abhipreṣkya sūnr̥tāṁ vācam utsr̥jan 01037002c apr̥cchata kathaṁ tātaḥ sa me ’dya mr̥tadhārakaḥ 01037003 kr̥śa uvāca 01037003a rājñā parikṣitā tāta mr̥gayāṁ paridhāvatā 01037003c avasaktaḥ pitus te ’dya mr̥taḥ skandhe bhujaṁgamaḥ 01037004 śr̥ṅgy uvāca 01037004a kiṁ me pitrā kr̥taṁ tasya rājño ’niṣṭaṁ durātmanaḥ 01037004c brūhi tvaṁ kr̥śa tattvena paśya me tapaso balam 01037005 kr̥śa uvāca 01037005a sa rājā mr̥gayāṁ yātaḥ parikṣid abhimanyujaḥ 01037005c sasāra mr̥gam ekākī viddhvā bāṇena patriṇā 01037006a na cāpaśyan mr̥gaṁ rājā caraṁs tasmin mahāvane 01037006c pitaraṁ te sa dr̥ṣṭvaiva papracchānabhibhāṣiṇam 01037007a taṁ sthāṇubhūtaṁ tiṣṭhantaṁ kṣutpipāsāśramāturaḥ 01037007c punaḥ punar mr̥gaṁ naṣṭaṁ papraccha pitaraṁ tava 01037008a sa ca maunavratopeto naiva taṁ pratyabhāṣata 01037008c tasya rājā dhanuṣkoṭyā sarpaṁ skandhe samāsr̥jat 01037009a śr̥ṅgiṁs tava pitādyāsau tathaivāste yatavrataḥ 01037009c so ’pi rājā svanagaraṁ pratiyāto gajāhvayam 01037010 sūta uvāca 01037010a śrutvaivam r̥ṣiputras tu divaṁ stabdhveva viṣṭhitaḥ 01037010c kopasaṁraktanayanaḥ prajvalann iva manyunā 01037011a āviṣṭaḥ sa tu kopena śaśāpa nr̥patiṁ tadā 01037011c vāry upaspr̥śya tejasvī krodhavegabalātkr̥taḥ 01037012 śr̥ṅgy uvāca 01037012a yo ’sau vr̥ddhasya tātasya tathā kr̥cchragatasya ca 01037012c skandhe mr̥tam avāsrākṣīt pannagaṁ rājakilbiṣī 01037013a taṁ pāpam atisaṁkruddhas takṣakaḥ pannagottamaḥ 01037013c āśīviṣas tigmatejā madvākyabalacoditaḥ 01037014a saptarātrādito netā yamasya sadanaṁ prati 01037014c dvijānām avamantāraṁ kurūṇām ayaśaskaram 01037015 sūta uvāca 01037015a iti śaptvā nr̥paṁ kruddhaḥ śr̥ṅgī pitaram abhyayāt 01037015c āsīnaṁ gocare tasmin vahantaṁ śavapannagam 01037016a sa tam ālakṣya pitaraṁ śr̥ṅgī skandhagatena vai 01037016c śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ 01037017a duḥkhāc cāśrūṇi mumuce pitaraṁ cedam abravīt 01037017c śrutvemāṁ dharṣaṇāṁ tāta tava tena durātmanā 01037018a rājñā parikṣitā kopād aśapaṁ tam ahaṁ nr̥pam 01037018c yathārhati sa evograṁ śāpaṁ kurukulādhamaḥ 01037019a saptame ’hani taṁ pāpaṁ takṣakaḥ pannagottamaḥ 01037019c vaivasvatasya bhavanaṁ netā paramadāruṇam 01037020a tam abravīt pitā brahmaṁs tathā kopasamanvitam 01037020c na me priyaṁ kr̥taṁ tāta naiṣa dharmas tapasvinām 01037021a vayaṁ tasya narendrasya viṣaye nivasāmahe 01037021c nyāyato rakṣitās tena tasya pāpaṁ na rocaye 01037022a sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā 01037022c kṣantavyaṁ putra dharmo hi hato hanti na saṁśayaḥ 01037023a yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet 01037023c na śaknuyāma carituṁ dharmaṁ putra yathāsukham 01037024a rakṣyamāṇā vayaṁ tāta rājabhiḥ śāstradr̥ṣṭibhiḥ 01037024c carāmo vipulaṁ dharmaṁ teṣāṁ cāṁśo ’sti dharmataḥ 01037025a parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ 01037025c rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā 01037026a teneha kṣudhitenādya śrāntena ca tapasvinā 01037026c ajānatā vratam idaṁ kr̥tam etad asaṁśayam 01037027a tasmād idaṁ tvayā bālyāt sahasā duṣkr̥taṁ kr̥tam 01037027c na hy arhati nr̥paḥ śāpam asmattaḥ putra sarvathā 01038001 śr̥ṅgy uvāca 01038001a yady etat sāhasaṁ tāta yadi vā duṣkr̥taṁ kr̥tam 01038001c priyaṁ vāpy apriyaṁ vā te vāg uktā na mr̥ṣā mayā 01038002a naivānyathedaṁ bhavitā pitar eṣa bravīmi te 01038002c nāhaṁ mr̥ṣā prabravīmi svaireṣv api kutaḥ śapan 01038003 śamīka uvāca 01038003a jānāmy ugraprabhāvaṁ tvāṁ putra satyagiraṁ tathā 01038003c nānr̥taṁ hy uktapūrvaṁ te naitan mithyā bhaviṣyati 01038004a pitrā putro vayaḥstho ’pi satataṁ vācya eva tu 01038004c yathā syād guṇasaṁyuktaḥ prāpnuyāc ca mahad yaśaḥ 01038005a kiṁ punar bāla eva tvaṁ tapasā bhāvitaḥ prabho 01038005c vardhate ca prabhavatāṁ kopo ’tīva mahātmanām 01038006a so ’haṁ paśyāmi vaktavyaṁ tvayi dharmabhr̥tāṁ vara 01038006c putratvaṁ bālatāṁ caiva tavāvekṣya ca sāhasam 01038007a sa tvaṁ śamayuto bhūtvā vanyam āhāram āharan 01038007c cara krodham imaṁ tyaktvā naivaṁ dharmaṁ prahāsyasi 01038008a krodho hi dharmaṁ harati yatīnāṁ duḥkhasaṁcitam 01038008c tato dharmavihīnānāṁ gatir iṣṭā na vidyate 01038009a śama eva yatīnāṁ hi kṣamiṇāṁ siddhikārakaḥ 01038009c kṣamāvatām ayaṁ lokaḥ paraś caiva kṣamāvatām 01038010a tasmāc carethāḥ satataṁ kṣamāśīlo jitendriyaḥ 01038010c kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān 01038011a mayā tu śamam āsthāya yac chakyaṁ kartum adya vai 01038011c tat kariṣye ’dya tātāhaṁ preṣayiṣye nr̥pāya vai 01038012a mama putreṇa śapto ’si bālenākr̥tabuddhinā 01038012c mamemāṁ dharṣaṇāṁ tvattaḥ prekṣya rājann amarṣiṇā 01038013 sūta uvāca 01038013a evamādiśya śiṣyaṁ sa preṣayām āsa suvrataḥ 01038013c parikṣite nr̥pataye dayāpanno mahātapāḥ 01038014a saṁdiśya kuśalapraśnaṁ kāryavr̥ttāntam eva ca 01038014c śiṣyaṁ gauramukhaṁ nāma śīlavantaṁ samāhitam 01038015a so ’bhigamya tataḥ śīghraṁ narendraṁ kuruvardhanam 01038015c viveśa bhavanaṁ rājñaḥ pūrvaṁ dvāḥsthair niveditaḥ 01038016a pūjitaś ca narendreṇa dvijo gauramukhas tataḥ 01038016c ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ 01038016e śamīkavacanaṁ ghoraṁ yathoktaṁ mantrisaṁnidhau 01038017a śamīko nāma rājendra viṣaye vartate tava 01038017c r̥ṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ 01038018a tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ 01038018c avasakto dhanuṣkoṭyā skandhe bharatasattama 01038018e kṣāntavāṁs tava tat karma putras tasya na cakṣame 01038019a tena śapto ’si rājendra pitur ajñātam adya vai 01038019c takṣakaḥ saptarātreṇa mr̥tyus te vai bhaviṣyati 01038020a tatra rakṣāṁ kuruṣveti punaḥ punar athābravīt 01038020c tad anyathā na śakyaṁ ca kartuṁ kena cid apy uta 01038021a na hi śaknoti saṁyantuṁ putraṁ kopasamanvitam 01038021c tato ’haṁ preṣitas tena tava rājan hitārthinā 01038022a iti śrutvā vaco ghoraṁ sa rājā kurunandanaḥ 01038022c paryatapyata tat pāpaṁ kr̥tvā rājā mahātapāḥ 01038023a taṁ ca maunavratadharaṁ śrutvā munivaraṁ tadā 01038023c bhūya evābhavad rājā śokasaṁtaptamānasaḥ 01038024a anukrośātmatāṁ tasya śamīkasyāvadhārya tu 01038024c paryatapyata bhūyo ’pi kr̥tvā tat kilbiṣaṁ muneḥ 01038025a na hi mr̥tyuṁ tathā rājā śrutvā vai so ’nvatapyata 01038025c aśocad amaraprakhyo yathā kr̥tveha karma tat 01038026a tatas taṁ preṣayām āsa rājā gauramukhaṁ tadā 01038026c bhūyaḥ prasādaṁ bhagavān karotv iti mameti vai 01038027a tasmiṁś ca gatamātre vai rājā gauramukhe tadā 01038027c mantribhir mantrayām āsa saha saṁvignamānasaḥ 01038028a niścitya mantribhiś caiva sahito mantratattvavit 01038028c prāsādaṁ kārayām āsa ekastambhaṁ surakṣitam 01038029a rakṣāṁ ca vidadhe tatra bhiṣajaś cauṣadhāni ca 01038029c brāhmaṇān siddhamantrāṁś ca sarvato vai nyaveśayat 01038030a rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ 01038030c mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ 01038031a prāpte tu divase tasmin saptame dvijasattama 01038031c kāśyapo ’bhyāgamad vidvāṁs taṁ rājānaṁ cikitsitum 01038032a śrutaṁ hi tena tad abhūd adya taṁ rājasattamam 01038032c takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam 01038033a taṁ daṣṭaṁ pannagendreṇa kariṣye ’ham apajvaram 01038033c tatra me ’rthaś ca dharmaś ca bhaviteti vicintayan 01038034a taṁ dadarśa sa nāgendras takṣakaḥ kāśyapaṁ pathi 01038034c gacchantam ekamanasaṁ dvijo bhūtvā vayotigaḥ 01038035a tam abravīt pannagendraḥ kāśyapaṁ munipuṁgavam 01038035c kva bhavāṁs tvarito yāti kiṁ ca kāryaṁ cikīrṣati 01038036 kāśyapa uvāca 01038036a nr̥paṁ kurukulotpannaṁ parikṣitam ariṁdamam 01038036c takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati 01038037a taṁ daṣṭaṁ pannagendreṇa tenāgnisamatejasā 01038037c pāṇḍavānāṁ kulakaraṁ rājānam amitaujasam 01038037e gacchāmi saumya tvaritaṁ sadyaḥ kartum apajvaram 01038038 takṣaka uvāca 01038038a ahaṁ sa takṣako brahmaṁs taṁ dhakṣyāmi mahīpatim 01038038c nivartasva na śaktas tvaṁ mayā daṣṭaṁ cikitsitum 01038039 kāśyapa uvāca 01038039a ahaṁ taṁ nr̥patiṁ nāga tvayā daṣṭam apajvaram 01038039c kariṣya iti me buddhir vidyābalam upāśritaḥ 01039001 takṣaka uvāca 01039001a daṣṭaṁ yadi mayeha tvaṁ śaktaḥ kiṁ cic cikitsitum 01039001c tato vr̥kṣaṁ mayā daṣṭam imaṁ jīvaya kāśyapa 01039002a paraṁ mantrabalaṁ yat te tad darśaya yatasva ca 01039002c nyagrodham enaṁ dhakṣyāmi paśyatas te dvijottama 01039003 kāśyapa uvāca 01039003a daśa nāgendra vr̥kṣaṁ tvaṁ yam enam abhimanyase 01039003c aham enaṁ tvayā daṣṭaṁ jīvayiṣye bhujaṁgama 01039004 sūta uvāca 01039004a evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā 01039004c adaśad vr̥kṣam abhyetya nyagrodhaṁ pannagottamaḥ 01039005a sa vr̥kṣas tena daṣṭaḥ san sadya eva mahādyute 01039005c āśīviṣaviṣopetaḥ prajajvāla samantataḥ 01039006a taṁ dagdhvā sa nagaṁ nāgaḥ kāśyapaṁ punar abravīt 01039006c kuru yatnaṁ dvijaśreṣṭha jīvayainaṁ vanaspatim 01039007a bhasmībhūtaṁ tato vr̥kṣaṁ pannagendrasya tejasā 01039007c bhasma sarvaṁ samāhr̥tya kāśyapo vākyam abravīt 01039008a vidyābalaṁ pannagendra paśya me ’smin vanaspatau 01039008c ahaṁ saṁjīvayāmy enaṁ paśyatas te bhujaṁgama 01039009a tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ 01039009c bhasmarāśīkr̥taṁ vr̥kṣaṁ vidyayā samajīvayat 01039010a aṅkuraṁ taṁ sa kr̥tavāṁs tataḥ parṇadvayānvitam 01039010c palāśinaṁ śākhinaṁ ca tathā viṭapinaṁ punaḥ 01039011a taṁ dr̥ṣṭvā jīvitaṁ vr̥kṣaṁ kāśyapena mahātmanā 01039011c uvāca takṣako brahmann etad atyadbhutaṁ tvayi 01039012a viprendra yad viṣaṁ hanyā mama vā madvidhasya vā 01039012c kaṁ tvam artham abhiprepsur yāsi tatra tapodhana 01039013a yat te ’bhilaṣitaṁ prāptuṁ phalaṁ tasmān nr̥pottamāt 01039013c aham eva pradāsyāmi tat te yady api durlabham 01039014a vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe 01039014c ghaṭamānasya te vipra siddhiḥ saṁśayitā bhavet 01039015a tato yaśaḥ pradīptaṁ te triṣu lokeṣu viśrutam 01039015c viraśmir iva gharmāṁśur antardhānam ito vrajet 01039016 kāśyapa uvāca 01039016a dhanārthī yāmy ahaṁ tatra tan me ditsa bhujaṁgama 01039016c tato ’haṁ vinivartiṣye gr̥hāyoragasattama 01039017 takṣaka uvāca 01039017a yāvad dhanaṁ prārthayase tasmād rājñas tato ’dhikam 01039017c ahaṁ te ’dya pradāsyāmi nivartasva dvijottama 01039018 sūta uvāca 01039018a takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ 01039018c pradadhyau sumahātejā rājānaṁ prati buddhimān 01039019a divyajñānaḥ sa tejasvī jñātvā taṁ nr̥patiṁ tadā 01039019c kṣīṇāyuṣaṁ pāṇḍaveyam apāvartata kāśyapaḥ 01039019e labdhvā vittaṁ munivaras takṣakād yāvad īpsitam 01039020a nivr̥tte kāśyape tasmin samayena mahātmani 01039020c jagāma takṣakas tūrṇaṁ nagaraṁ nāgasāhvayam 01039021a atha śuśrāva gacchan sa takṣako jagatīpatim 01039021c mantrāgadair viṣaharai rakṣyamāṇaṁ prayatnataḥ 01039022a sa cintayām āsa tadā māyāyogena pārthivaḥ 01039022c mayā vañcayitavyo ’sau ka upāyo bhaved iti 01039023a tatas tāpasarūpeṇa prāhiṇot sa bhujaṁgamān 01039023c phalapatrodakaṁ gr̥hya rājñe nāgo ’tha takṣakaḥ 01039024 takṣaka uvāca 01039024a gacchadhvaṁ yūyam avyagrā rājānaṁ kāryavattayā 01039024c phalapatrodakaṁ nāma pratigrāhayituṁ nr̥pam 01039025 sūta uvāca 01039025a te takṣakasamādiṣṭās tathā cakrur bhujaṁgamāḥ 01039025c upaninyus tathā rājñe darbhān āpaḥ phalāni ca 01039026a tac ca sarvaṁ sa rājendraḥ pratijagrāha vīryavān 01039026c kr̥tvā ca teṣāṁ kāryāṇi gamyatām ity uvāca tān 01039027a gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu 01039027c amātyān suhr̥daś caiva provāca sa narādhipaḥ 01039028a bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ 01039028c tāpasair upanītāni phalāni sahitā mayā 01039029a tato rājā sasacivaḥ phalāny ādātum aicchata 01039029c yad gr̥hītaṁ phalaṁ rājñā tatra kr̥mir abhūd aṇuḥ 01039029e hrasvakaḥ kr̥ṣṇanayanas tāmro varṇena śaunaka 01039030a sa taṁ gr̥hya nr̥paśreṣṭhaḥ sacivān idam abravīt 01039030c astam abhyeti savitā viṣād adya na me bhayam 01039031a satyavāg astu sa muniḥ kr̥miko māṁ daśatv ayam 01039031c takṣako nāma bhūtvā vai tathā parihr̥taṁ bhavet 01039032a te cainam anvavartanta mantriṇaḥ kālacoditāḥ 01039032c evam uktvā sa rājendro grīvāyāṁ saṁniveśya ha 01039032e kr̥mikaṁ prāhasat tūrṇaṁ mumūrṣur naṣṭacetanaḥ 01039033a hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ 01039033c tasmāt phalād viniṣkramya yat tad rājñe niveditam 01040001 sūta uvāca 01040001a taṁ tathā mantriṇo dr̥ṣṭvā bhogena pariveṣṭitam 01040001c vivarṇavadanāḥ sarve rurudur bhr̥śaduḥkhitāḥ 01040002a taṁ tu nādaṁ tataḥ śrutvā mantriṇas te pradudruvuḥ 01040002c apaśyaṁś caiva te yāntam ākāśe nāgam adbhutam 01040003a sīmantam iva kurvāṇaṁ nabhasaḥ padmavarcasam 01040003c takṣakaṁ pannagaśreṣṭhaṁ bhr̥śaṁ śokaparāyaṇāḥ 01040004a tatas tu te tad gr̥ham agninā vr̥taṁ; pradīpyamānaṁ viṣajena bhoginaḥ 01040004c bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṁ yathā 01040005a tato nr̥pe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ 01040005c śucir dvijo rājapurohitas tadā; tathaiva te tasya nr̥pasya mantriṇaḥ 01040006a nr̥paṁ śiśuṁ tasya sutaṁ pracakrire; sametya sarve puravāsino janāḥ 01040006c nr̥paṁ yam āhus tam amitraghātinaṁ; kurupravīraṁ janamejayaṁ janāḥ 01040007a sa bāla evāryamatir nr̥pottamaḥ; sahaiva tair mantripurohitais tadā 01040007c śaśāsa rājyaṁ kurupuṁgavāgrajo; yathāsya vīraḥ prapitāmahas tathā 01040008a tatas tu rājānam amitratāpanaṁ; samīkṣya te tasya nr̥pasya mantriṇaḥ 01040008c suvarṇavarmāṇam upetya kāśipaṁ; vapuṣṭamārthaṁ varayāṁ pracakramuḥ 01040009a tataḥ sa rājā pradadau vapuṣṭamāṁ; kurupravīrāya parīkṣya dharmataḥ 01040009c sa cāpi tāṁ prāpya mudā yuto ’bhavan; na cānyanārīṣu mano dadhe kva cit 01040010a saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān 01040010c tathā sa rājanyavaro vijahrivān; yathorvaśīṁ prāpya purā purūravāḥ 01040011a vapuṣṭamā cāpi varaṁ patiṁ tadā; pratītarūpaṁ samavāpya bhūmipam 01040011c bhāvena rāmā ramayāṁ babhūva vai; vihārakāleṣv avarodhasundarī 01041001 sūta uvāca 01041001a etasminn eva kāle tu jaratkārur mahātapāḥ 01041001c cacāra pr̥thivīṁ kr̥tsnāṁ yatrasāyaṁgr̥ho muniḥ 01041002a caran dīkṣāṁ mahātejā duścarām akr̥tātmabhiḥ 01041002c tīrtheṣv āplavanaṁ kurvan puṇyeṣu vicacāra ha 01041003a vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ 01041003c sa dadarśa pitr̥̄n garte lambamānān adhomukhān 01041004a ekatantvavaśiṣṭaṁ vai vīraṇastambam āśritān 01041004c taṁ ca tantuṁ śanair ākhum ādadānaṁ bilāśrayam 01041005a nirāhārān kr̥śān dīnān garte ’’rtāṁs trāṇam icchataḥ 01041005c upasr̥tya sa tān dīnān dīnarūpo ’bhyabhāṣata 01041006a ke bhavanto ’valambante vīraṇastambam āśritāḥ 01041006c durbalaṁ khāditair mūlair ākhunā bilavāsinā 01041007a vīraṇastambake mūlaṁ yad apy ekam iha sthitam 01041007c tad apy ayaṁ śanair ākhur ādatte daśanaiḥ śitaiḥ 01041008a chetsyate ’lpāvaśiṣṭatvād etad apy acirād iva 01041008c tataḥ stha patitāro ’tra garte asminn adhomukhāḥ 01041009a tato me duḥkham utpannaṁ dr̥ṣṭvā yuṣmān adhomukhān 01041009c kr̥cchrām āpadam āpannān priyaṁ kiṁ karavāṇi vaḥ 01041010a tapaso ’sya caturthena tr̥tīyenāpi vā punaḥ 01041010c ardhena vāpi nistartum āpadaṁ brūta māciram 01041011a atha vāpi samagreṇa tarantu tapasā mama 01041011c bhavantaḥ sarva evāsmāt kāmam evaṁ vidhīyatām 01041012 pitara ūcuḥ 01041012a r̥ddho bhavān brahmacārī yo nas trātum ihecchati 01041012c na tu viprāgrya tapasā śakyam etad vyapohitum 01041013a asti nas tāta tapasaḥ phalaṁ pravadatāṁ vara 01041013c saṁtānaprakṣayād brahman patāmo niraye ’śucau 01041014a lambatām iha nas tāta na jñānaṁ pratibhāti vai 01041014c yena tvāṁ nābhijānīmo loke vikhyātapauruṣam 01041015a r̥ddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān 01041015c śocasy upetya kāruṇyāc chr̥ṇu ye vai vayaṁ dvija 01041016a yāyāvarā nāma vayam r̥ṣayaḥ saṁśitavratāḥ 01041016c lokāt puṇyād iha bhraṣṭāḥ saṁtānaprakṣayād vibho 01041017a pranaṣṭaṁ nas tapaḥ puṇyaṁ na hi nas tantur asti vai 01041017c asti tv eko ’dya nas tantuḥ so ’pi nāsti yathā tathā 01041018a mandabhāgyo ’lpabhāgyānāṁ bandhuḥ sa kila naḥ kule 01041018c jaratkārur iti khyāto vedavedāṅgapāragaḥ 01041018e niyatātmā mahātmā ca suvrataḥ sumahātapāḥ 01041019a tena sma tapaso lobhāt kr̥cchram āpāditā vayam 01041019c na tasya bhāryā putro vā bāndhavo vāsti kaś cana 01041020a tasmāl lambāmahe garte naṣṭasaṁjñā hy anāthavat 01041020c sa vaktavyas tvayā dr̥ṣṭvā asmākaṁ nāthavattayā 01041021a pitaras te ’valambante garte dīnā adhomukhāḥ 01041021c sādhu dārān kuruṣveti prajāyasveti cābhibho 01041021e kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana 01041022a yaṁ tu paśyasi no brahman vīraṇastambam āśritān 01041022c eṣo ’smākaṁ kulastamba āsīt svakulavardhanaḥ 01041023a yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ 01041023c ete nas tantavas tāta kālena paribhakṣitāḥ 01041024a yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam 01041024c tatra lambāmahe sarve so ’py ekas tapa āsthitaḥ 01041025a yam ākhuṁ paśyasi brahman kāla eṣa mahābalaḥ 01041025c sa taṁ taporataṁ mandaṁ śanaiḥ kṣapayate tudan 01041025e jaratkāruṁ tapolubdhaṁ mandātmānam acetasam 01041026a na hi nas tat tapas tasya tārayiṣyati sattama 01041026c chinnamūlān paribhraṣṭān kālopahatacetasaḥ 01041026e narakapratiṣṭhān paśyāsmān yathā duṣkr̥tinas tathā 01041027a asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ 01041027c chinnaḥ kālena so ’py atra gantā vai narakaṁ tataḥ 01041028a tapo vāpy atha vā yajño yac cānyat pāvanaṁ mahat 01041028c tat sarvaṁ na samaṁ tāta saṁtatyeti satāṁ matam 01041029a sa tāta dr̥ṣṭvā brūyās tvaṁ jaratkāruṁ tapasvinam 01041029c yathādr̥ṣṭam idaṁ cāsmai tvayākhyeyam aśeṣataḥ 01041030a yathā dārān prakuryāt sa putrāṁś cotpādayed yathā 01041030c tathā brahmaṁs tvayā vācyaḥ so ’smākaṁ nāthavattayā 01042001 sūta uvāca 01042001a etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ 01042001c uvāca svān pitr̥̄n duḥkhād bāṣpasaṁdigdhayā girā 01042002a aham eva jaratkāruḥ kilbiṣī bhavatāṁ sutaḥ 01042002c tad daṇḍaṁ dhārayata me duṣkr̥ter akr̥tātmanaḥ 01042003 pitara ūcuḥ 01042003a putra diṣṭyāsi saṁprāpta imaṁ deśaṁ yadr̥cchayā 01042003c kimarthaṁ ca tvayā brahman na kr̥to dārasaṁgrahaḥ 01042004 jaratkārur uvāca 01042004a mamāyaṁ pitaro nityaṁ hr̥dy arthaḥ parivartate 01042004c ūrdhvaretāḥ śarīraṁ vai prāpayeyam amutra vai 01042005a evaṁ dr̥ṣṭvā tu bhavataḥ śakuntān iva lambataḥ 01042005c mayā nivartitā buddhir brahmacaryāt pitāmahāḥ 01042006a kariṣye vaḥ priyaṁ kāmaṁ nivekṣye nātra saṁśayaḥ 01042006c sanāmnīṁ yady ahaṁ kanyām upalapsye kadā cana 01042007a bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā 01042007c pratigrahītā tām asmi na bhareyaṁ ca yām aham 01042008a evaṁvidham ahaṁ kuryāṁ niveśaṁ prāpnuyāṁ yadi 01042008c anyathā na kariṣye tu satyam etat pitāmahāḥ 01042009 sūta uvāca 01042009a evam uktvā tu sa pitr̥̄ṁś cacāra pr̥thivīṁ muniḥ 01042009c na ca sma labhate bhāryāṁ vr̥ddho ’yam iti śaunaka 01042010a yadā nirvedam āpannaḥ pitr̥bhiś coditas tathā 01042010c tadāraṇyaṁ sa gatvoccaiś cukrośa bhr̥śaduḥkhitaḥ 01042011a yāni bhūtāni santīha sthāvarāṇi carāṇi ca 01042011c antarhitāni vā yāni tāni śr̥ṇvantu me vacaḥ 01042012a ugre tapasi vartantaṁ pitaraś codayanti mām 01042012c niviśasveti duḥkhārtās teṣāṁ priyacikīrṣayā 01042013a niveśārthy akhilāṁ bhūmiṁ kanyābhaikṣaṁ carāmi bhoḥ 01042013c daridro duḥkhaśīlaś ca pitr̥bhiḥ saṁniyojitaḥ 01042014a yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ 01042014c te me kanyāṁ prayacchantu carataḥ sarvatodiśam 01042015a mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet 01042015c bhareyaṁ caiva yāṁ nāhaṁ tāṁ me kanyāṁ prayacchata 01042016a tatas te pannagā ye vai jaratkārau samāhitāḥ 01042016c tām ādāya pravr̥ttiṁ te vāsukeḥ pratyavedayan 01042017a teṣāṁ śrutvā sa nāgendraḥ kanyāṁ tāṁ samalaṁkr̥tām 01042017c pragr̥hyāraṇyam agamat samīpaṁ tasya pannagaḥ 01042018a tatra tāṁ bhaikṣavat kanyāṁ prādāt tasmai mahātmane 01042018c nāgendro vāsukir brahman na sa tāṁ pratyagr̥hṇata 01042019a asanāmeti vai matvā bharaṇe cāvicārite 01042019c mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe 01042020a tato nāma sa kanyāyāḥ papraccha bhr̥gunandana 01042020c vāsuke bharaṇaṁ cāsyā na kuryām ity uvāca ha 01043001 sūta uvāca 01043001a vāsukis tv abravīd vākyaṁ jaratkārum r̥ṣiṁ tadā 01043001c sanāmā tava kanyeyaṁ svasā me tapasānvitā 01043002a bhariṣyāmi ca te bhāryāṁ pratīcchemāṁ dvijottama 01043002c rakṣaṇaṁ ca kariṣye ’syāḥ sarvaśaktyā tapodhana 01043003a pratiśrute tu nāgena bhariṣye bhaginīm iti 01043003c jaratkārus tadā veśma bhujagasya jagāma ha 01043004a tatra mantravidāṁ śreṣṭhas tapovr̥ddho mahāvrataḥ 01043004c jagrāha pāṇiṁ dharmātmā vidhimantrapuraskr̥tam 01043005a tato vāsagr̥haṁ śubhraṁ pannagendrasya saṁmatam 01043005c jagāma bhāryām ādāya stūyamāno maharṣibhiḥ 01043006a śayanaṁ tatra vai kl̥ptaṁ spardhyāstaraṇasaṁvr̥tam 01043006c tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha 01043007a sa tatra samayaṁ cakre bhāryayā saha sattamaḥ 01043007c vipriyaṁ me na kartavyaṁ na ca vācyaṁ kadā cana 01043008a tyajeyam apriye hi tvāṁ kr̥te vāsaṁ ca te gr̥he 01043008c etad gr̥hāṇa vacanaṁ mayā yat samudīritam 01043009a tataḥ paramasaṁvignā svasā nāgapates tu sā 01043009c atiduḥkhānvitā vācaṁ tam uvācaivam astv iti 01043010a tathaiva sā ca bhartāraṁ duḥkhaśīlam upācarat 01043010c upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī 01043011a r̥tukāle tataḥ snātā kadā cid vāsukeḥ svasā 01043011c bhartāraṁ taṁ yathānyāyam upatasthe mahāmunim 01043012a tatra tasyāḥ samabhavad garbho jvalanasaṁnibhaḥ 01043012c atīva tapasā yukto vaiśvānarasamadyutiḥ 01043012e śuklapakṣe yathā somo vyavardhata tathaiva saḥ 01043013a tataḥ katipayāhasya jaratkārur mahātapāḥ 01043013c utsaṅge ’syāḥ śiraḥ kr̥tvā suṣvāpa parikhinnavat 01043014a tasmiṁś ca supte viprendre savitāstam iyād girim 01043014c ahnaḥ parikṣaye brahmaṁs tataḥ sācintayat tadā 01043014e vāsuker bhaginī bhītā dharmalopān manasvinī 01043015a kiṁ nu me sukr̥taṁ bhūyād bhartur utthāpanaṁ na vā 01043015c duḥkhaśīlo hi dharmātmā kathaṁ nāsyāparādhnuyām 01043016a kopo vā dharmaśīlasya dharmalopo ’tha vā punaḥ 01043016c dharmalopo garīyān vai syād atrety akaron manaḥ 01043017a utthāpayiṣye yady enaṁ dhruvaṁ kopaṁ kariṣyati 01043017c dharmalopo bhaved asya saṁdhyātikramaṇe dhruvam 01043018a iti niścitya manasā jaratkārur bhujaṁgamā 01043018c tam r̥ṣiṁ dīptatapasaṁ śayānam analopamam 01043018e uvācedaṁ vacaḥ ślakṣṇaṁ tato madhurabhāṣiṇī 01043019a uttiṣṭha tvaṁ mahābhāga sūryo ’stam upagacchati 01043019c saṁdhyām upāssva bhagavann apaḥ spr̥ṣṭvā yatavrataḥ 01043020a prāduṣkr̥tāgnihotro ’yaṁ muhūrto ramyadāruṇaḥ 01043020c saṁdhyā pravartate ceyaṁ paścimāyāṁ diśi prabho 01043021a evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ 01043021c bhāryāṁ prasphuramāṇoṣṭha idaṁ vacanam abravīt 01043022a avamānaḥ prayukto ’yaṁ tvayā mama bhujaṁgame 01043022c samīpe te na vatsyāmi gamiṣyāmi yathāgatam 01043023a na hi tejo ’sti vāmoru mayi supte vibhāvasoḥ 01043023c astaṁ gantuṁ yathākālam iti me hr̥di vartate 01043024a na cāpy avamatasyeha vastuṁ roceta kasya cit 01043024c kiṁ punar dharmaśīlasya mama vā madvidhasya vā 01043025a evam uktā jaratkārur bhartrā hr̥dayakampanam 01043025c abravīd bhaginī tatra vāsukeḥ saṁniveśane 01043026a nāvamānāt kr̥tavatī tavāhaṁ pratibodhanam 01043026c dharmalopo na te vipra syād ity etat kr̥taṁ mayā 01043027a uvāca bhāryām ity ukto jaratkārur mahātapāḥ 01043027c r̥ṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṁgamām 01043028a na me vāg anr̥taṁ prāha gamiṣye ’haṁ bhujaṁgame 01043028c samayo hy eṣa me pūrvaṁ tvayā saha mithaḥ kr̥taḥ 01043029a sukham asmy uṣito bhadre brūyās tvaṁ bhrātaraṁ śubhe 01043029c ito mayi gate bhīru gataḥ sa bhagavān iti 01043029e tvaṁ cāpi mayi niṣkrānte na śokaṁ kartum arhasi 01043030a ity uktā sānavadyāṅgī pratyuvāca patiṁ tadā 01043030c jaratkāruṁ jaratkāruś cintāśokaparāyaṇā 01043031a bāṣpagadgadayā vācā mukhena pariśuṣyatā 01043031c kr̥tāñjalir varārohā paryaśrunayanā tataḥ 01043031e dhairyam ālambya vāmorūr hr̥dayena pravepatā 01043032a na mām arhasi dharmajña parityaktum anāgasam 01043032c dharme sthitāṁ sthito dharme sadā priyahite ratām 01043033a pradāne kāraṇaṁ yac ca mama tubhyaṁ dvijottama 01043033c tad alabdhavatīṁ mandāṁ kiṁ māṁ vakṣyati vāsukiḥ 01043034a mātr̥śāpābhibhūtānāṁ jñātīnāṁ mama sattama 01043034c apatyam īpṣitaṁ tvattas tac ca tāvan na dr̥śyate 01043035a tvatto hy apatyalābhena jñātīnāṁ me śivaṁ bhavet 01043035c saṁprayogo bhaven nāyaṁ mama moghas tvayā dvija 01043036a jñātīnāṁ hitam icchantī bhagavaṁs tvāṁ prasādaye 01043036c imam avyaktarūpaṁ me garbham ādhāya sattama 01043036e kathaṁ tyaktvā mahātmā san gantum icchasy anāgasam 01043037a evam uktas tu sa munir bhāryāṁ vacanam abravīt 01043037c yad yuktam anurūpaṁ ca jaratkārus tapodhanaḥ 01043038a asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ 01043038c r̥ṣiḥ paramadharmātmā vedavedāṅgapāragaḥ 01043039a evam uktvā sa dharmātmā jaratkārur mahān r̥ṣiḥ 01043039c ugrāya tapase bhūyo jagāma kr̥taniścayaḥ 01044001 sūta uvāca 01044001a gatamātraṁ tu bhartāraṁ jaratkārur avedayat 01044001c bhrātus tvaritam āgamya yathātathyaṁ tapodhana 01044002a tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam 01044002c uvāca bhaginīṁ dīnāṁ tadā dīnataraḥ svayam 01044003a jānāsi bhadre yat kāryaṁ pradāne kāraṇaṁ ca yat 01044003c pannagānāṁ hitārthāya putras te syāt tato yadi 01044004a sa sarpasatrāt kila no mokṣayiṣyati vīryavān 01044004c evaṁ pitāmahaḥ pūrvam uktavān māṁ suraiḥ saha 01044005a apy asti garbhaḥ subhage tasmāt te munisattamāt 01044005c na cecchāmy aphalaṁ tasya dārakarma manīṣiṇaḥ 01044006a kāmaṁ ca mama na nyāyyaṁ praṣṭuṁ tvāṁ kāryam īdr̥śam 01044006c kiṁ tu kāryagarīyastvāt tatas tvāham acūcudam 01044007a durvāsatāṁ viditvā ca bhartus te ’titapasvinaḥ 01044007c nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām 01044008a ācakṣva bhadre bhartus tvaṁ sarvam eva viceṣṭitam 01044008c śalyam uddhara me ghoraṁ bhadre hr̥di cirasthitam 01044009a jaratkārus tato vākyam ity uktā pratyabhāṣata 01044009c āśvāsayantī saṁtaptaṁ vāsukiṁ pannageśvaram 01044010a pr̥ṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ 01044010c astīty udaram uddiśya mamedaṁ gatavāṁś ca saḥ 01044011a svaireṣv api na tenāhaṁ smarāmi vitathaṁ kva cit 01044011c uktapūrvaṁ kuto rājan sāṁparāye sa vakṣyati 01044012a na saṁtāpas tvayā kāryaḥ kāryaṁ prati bhujaṁgame 01044012c utpatsyati hi te putro jvalanārkasamadyutiḥ 01044013a ity uktvā hi sa māṁ bhrātar gato bhartā tapovanam 01044013c tasmād vyetu paraṁ duḥkhaṁ tavedaṁ manasi sthitam 01044014a etac chrutvā sa nāgendro vāsukiḥ parayā mudā 01044014c evam astv iti tad vākyaṁ bhaginyāḥ pratyagr̥hṇata 01044015a sāntvamānārthadānaiś ca pūjayā cānurūpayā 01044015c sodaryāṁ pūjayām āsa svasāraṁ pannagottamaḥ 01044016a tataḥ sa vavr̥dhe garbho mahātejā raviprabhaḥ 01044016c yathā somo dvijaśreṣṭha śuklapakṣodito divi 01044017a yathākālaṁ tu sā brahman prajajñe bhujagasvasā 01044017c kumāraṁ devagarbhābhaṁ pitr̥mātr̥bhayāpaham 01044018a vavr̥dhe sa ca tatraiva nāgarājaniveśane 01044018c vedāṁś cādhijage sāṅgān bhārgavāc cyavanātmajāt 01044019a caritavrato bāla eva buddhisattvaguṇānvitaḥ 01044019c nāma cāsyābhavat khyātaṁ lokeṣv āstīka ity uta 01044020a astīty uktvā gato yasmāt pitā garbhastham eva tam 01044020c vanaṁ tasmād idaṁ tasya nāmāstīketi viśrutam 01044021a sa bāla eva tatrasthaś carann amitabuddhimān 01044021c gr̥he pannagarājasya prayatnāt paryarakṣyata 01044022a bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ 01044022c vivardhamānaḥ sarvāṁs tān pannagān abhyaharṣayat 01045001 śaunaka uvāca 01045001a yad apr̥cchat tadā rājā mantriṇo janamejayaḥ 01045001c pituḥ svargagatiṁ tan me vistareṇa punar vada 01045002 sūta uvāca 01045002a śr̥ṇu brahman yathā pr̥ṣṭā mantriṇo nr̥pates tadā 01045002c ākhyātavantas te sarve nidhanaṁ tat parikṣitaḥ 01045003 janamejaya uvāca 01045003a jānanti tu bhavantas tad yathāvr̥ttaḥ pitā mama 01045003c āsīd yathā ca nidhanaṁ gataḥ kāle mahāyaśāḥ 01045004a śrutvā bhavatsakāśād dhi pitur vr̥ttam aśeṣataḥ 01045004c kalyāṇaṁ pratipatsyāmi viparītaṁ na jātu cit 01045005 sūta uvāca 01045005a mantriṇo ’thābruvan vākyaṁ pr̥ṣṭās tena mahātmanā 01045005c sarvadharmavidaḥ prājñā rājānaṁ janamejayam 01045006a dharmātmā ca mahātmā ca prajāpālaḥ pitā tava 01045006c āsīd iha yathāvr̥ttaḥ sa mahātmā śr̥ṇuṣva tat 01045007a cāturvarṇyaṁ svadharmasthaṁ sa kr̥tvā paryarakṣata 01045007c dharmato dharmavid rājā dharmo vigrahavān iva 01045008a rarakṣa pr̥thivīṁ devīṁ śrīmān atulavikramaḥ 01045008c dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṁ cana 01045008e samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat 01045009a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu 01045009c sthitāḥ sumanaso rājaṁs tena rājñā svanuṣṭhitāḥ 01045010a vidhavānāthakr̥paṇān vikalāṁś ca babhāra saḥ 01045010c sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ 01045011a tuṣṭapuṣṭajanaḥ śrīmān satyavāg dr̥ḍhavikramaḥ 01045011c dhanurvede ca śiṣyo ’bhūn nr̥paḥ śāradvatasya saḥ 01045012a govindasya priyaś cāsīt pitā te janamejaya 01045012c lokasya caiva sarvasya priya āsīn mahāyaśāḥ 01045013a parikṣīṇeṣu kuruṣu uttarāyām ajāyata 01045013c parikṣid abhavat tena saubhadrasyātmajo balī 01045014a rājadharmārthakuśalo yuktaḥ sarvaguṇair nr̥paḥ 01045014c jitendriyaś cātmavāṁś ca medhāvī vr̥ddhasevitaḥ 01045015a ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ 01045015c prajā imās tava pitā ṣaṣṭiṁ varṣāṇy apālayat 01045015e tato diṣṭāntam āpannaḥ sarpeṇānativartitam 01045016a tatas tvaṁ puruṣaśreṣṭha dharmeṇa pratipedivān 01045016c idaṁ varṣasahasrāya rājyaṁ kurukulāgatam 01045016e bāla evābhijāto ’si sarvabhūtānupālakaḥ 01045017 janamejaya uvāca 01045017a nāsmin kule jātu babhūva rājā; yo na prajānāṁ hitakr̥t priyaś ca 01045017c viśeṣataḥ prekṣya pitāmahānāṁ; vr̥ttaṁ mahad vr̥ttaparāyaṇānām 01045018a kathaṁ nidhanam āpannaḥ pitā mama tathāvidhaḥ 01045018c ācakṣadhvaṁ yathāvan me śrotum icchāmi tattvataḥ 01045019 sūta uvāca 01045019a evaṁ saṁcoditā rājñā mantriṇas te narādhipam 01045019c ūcuḥ sarve yathāvr̥ttaṁ rājñaḥ priyahite ratāḥ 01045020a babhūva mr̥gayāśīlas tava rājan pitā sadā 01045020c yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi 01045020e asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ 01045021a sa kadā cid vanacaro mr̥gaṁ vivyādha patriṇā 01045021c viddhvā cānvasarat tūrṇaṁ taṁ mr̥gaṁ gahane vane 01045022a padātir baddhanistriṁśas tatāyudhakalāpavān 01045022c na cāsasāda gahane mr̥gaṁ naṣṭaṁ pitā tava 01045023a pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ 01045023c kṣudhitaḥ sa mahāraṇye dadarśa munim antike 01045024a sa taṁ papraccha rājendro muniṁ maunavratānvitam 01045024c na ca kiṁ cid uvācainaṁ sa muniḥ pr̥cchato ’pi san 01045025a tato rājā kṣucchramārtas taṁ muniṁ sthāṇuvat sthitam 01045025c maunavratadharaṁ śāntaṁ sadyo manyuvaśaṁ yayau 01045026a na bubodha hi taṁ rājā maunavratadharaṁ munim 01045026c sa taṁ manyusamāviṣṭo dharṣayām āsa te pitā 01045027a mr̥taṁ sarpaṁ dhanuṣkoṭyā samutkṣipya dharātalāt 01045027c tasya śuddhātmanaḥ prādāt skandhe bharatasattama 01045028a na covāca sa medhāvī tam atho sādhv asādhu vā 01045028c tasthau tathaiva cākrudhyan sarpaṁ skandhena dhārayan 01046001 mantriṇa ūcuḥ 01046001a tataḥ sa rājā rājendra skandhe tasya bhujaṁgamam 01046001c muneḥ kṣutkṣāma āsajya svapuraṁ punar āyayau 01046002a r̥ṣes tasya tu putro ’bhūd gavi jāto mahāyaśāḥ 01046002c śr̥ṅgī nāma mahātejās tigmavīryo ’tikopanaḥ 01046003a brahmāṇaṁ so ’bhyupāgamya muniḥ pūjāṁ cakāra ha 01046003c anujñāto gatas tatra śr̥ṅgī śuśrāva taṁ tadā 01046003e sakhyuḥ sakāśāt pitaraṁ pitrā te dharṣitaṁ tathā 01046004a mr̥taṁ sarpaṁ samāsaktaṁ pitrā te janamejaya 01046004c vahantaṁ kuruśārdūla skandhenānapakāriṇam 01046005a tapasvinam atīvātha taṁ munipravaraṁ nr̥pa 01046005c jitendriyaṁ viśuddhaṁ ca sthitaṁ karmaṇy athādbhute 01046006a tapasā dyotitātmānaṁ sveṣv aṅgeṣu yataṁ tathā 01046006c śubhācāraṁ śubhakathaṁ susthiraṁ tam alolupam 01046007a akṣudram anasūyaṁ ca vr̥ddhaṁ maunavrate sthitam 01046007c śaraṇyaṁ sarvabhūtānāṁ pitrā viprakr̥taṁ tava 01046008a śaśāpātha sa tac chrutvā pitaraṁ te ruṣānvitaḥ 01046008c r̥ṣeḥ putro mahātejā bālo ’pi sthavirair varaḥ 01046009a sa kṣipram udakaṁ spr̥ṣṭvā roṣād idam uvāca ha 01046009c pitaraṁ te ’bhisaṁdhāya tejasā prajvalann iva 01046010a anāgasi gurau yo me mr̥taṁ sarpam avāsr̥jat 01046010c taṁ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati 01046010e saptarātrād itaḥ pāpaṁ paśya me tapaso balam 01046011a ity uktvā prayayau tatra pitā yatrāsya so ’bhavat 01046011c dr̥ṣṭvā ca pitaraṁ tasmai śāpaṁ taṁ pratyavedayat 01046012a sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ 01046012c śapto ’si mama putreṇa yatto bhava mahīpate 01046012e takṣakas tvāṁ mahārāja tejasā sādayiṣyati 01046013a śrutvā tu tad vaco ghoraṁ pitā te janamejaya 01046013c yatto ’bhavat paritrastas takṣakāt pannagottamāt 01046014a tatas tasmiṁs tu divase saptame samupasthite 01046014c rājñaḥ samīpaṁ brahmarṣiḥ kāśyapo gantum aicchata 01046015a taṁ dadarśātha nāgendraḥ kāśyapaṁ takṣakas tadā 01046015c tam abravīt pannagendraḥ kāśyapaṁ tvaritaṁ vrajan 01046015e kva bhavāṁs tvarito yāti kiṁ ca kāryaṁ cikīrṣati 01046016 kāśyapa uvāca 01046016a yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija 01046016c takṣakeṇa bhujaṁgena dhakṣyate kila tatra vai 01046017a gacchāmy ahaṁ taṁ tvaritaḥ sadyaḥ kartum apajvaram 01046017c mayābhipannaṁ taṁ cāpi na sarpo dharṣayiṣyati 01046018 takṣaka uvāca 01046018a kimarthaṁ taṁ mayā daṣṭaṁ saṁjīvayitum icchasi 01046018c brūhi kāmam ahaṁ te ’dya dadmi svaṁ veśma gamyatām 01046019 mantriṇa ūcuḥ 01046019a dhanalipsur ahaṁ tatra yāmīty uktaś ca tena saḥ 01046019c tam uvāca mahātmānaṁ mānayañ ślakṣṇayā girā 01046020a yāvad dhanaṁ prārthayase tasmād rājñas tato ’dhikam 01046020c gr̥hāṇa matta eva tvaṁ saṁnivartasva cānagha 01046021a sa evam ukto nāgena kāśyapo dvipadāṁ varaḥ 01046021c labdhvā vittaṁ nivavr̥te takṣakād yāvad īpsitam 01046022a tasmin pratigate vipre chadmanopetya takṣakaḥ 01046022c taṁ nr̥paṁ nr̥patiśreṣṭha pitaraṁ dhārmikaṁ tava 01046023a prāsādasthaṁ yattam api dagdhavān viṣavahninā 01046023c tatas tvaṁ puruṣavyāghra vijayāyābhiṣecitaḥ 01046024a etad dr̥ṣṭaṁ śrutaṁ cāpi yathāvan nr̥pasattama 01046024c asmābhir nikhilaṁ sarvaṁ kathitaṁ te sudāruṇam 01046025a śrutvā caitaṁ nr̥paśreṣṭha pārthivasya parābhavam 01046025c asya carṣer uttaṅkasya vidhatsva yad anantaram 01046026 janamejaya uvāca 01046026a etat tu śrotum icchāmi aṭavyāṁ nirjane vane 01046026c saṁvādaṁ pannagendrasya kāśyapasya ca yat tadā 01046027a kena dr̥ṣṭaṁ śrutaṁ cāpi bhavatāṁ śrotram āgatam 01046027c śrutvā cātha vidhāsyāmi pannagāntakarīṁ matim 01046028 mantriṇa ūcuḥ 01046028a śr̥ṇu rājan yathāsmākaṁ yenaitat kathitaṁ purā 01046028c samāgamaṁ dvijendrasya pannagendrasya cādhvani 01046029a tasmin vr̥kṣe naraḥ kaś cid indhanārthāya pārthiva 01046029c vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṁ vanaspatim 01046029e abudhyamānau taṁ tatra vr̥kṣasthaṁ pannagadvijau 01046030a sa tu tenaiva vr̥kṣeṇa bhasmībhūto ’bhavat tadā 01046030c dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ 01046031a tena gatvā nr̥paśreṣṭha nagare ’smin niveditam 01046031c yathāvr̥ttaṁ tu tat sarvaṁ takṣakasya dvijasya ca 01046032a etat te kathitaṁ rājan yathāvr̥ttaṁ yathāśrutam 01046032c śrutvā tu nr̥paśārdūla prakuruṣva yathepsitam 01046033 sūta uvāca 01046033a mantriṇāṁ tu vacaḥ śrutvā sa rājā janamejayaḥ 01046033c paryatapyata duḥkhārtaḥ pratyapiṁṣat kare karam 01046034a niḥśvāsam uṣṇam asakr̥d dīrghaṁ rājīvalocanaḥ 01046034c mumocāśrūṇi ca tadā netrābhyāṁ pratataṁ nr̥paḥ 01046034e uvāca ca mahīpālo duḥkhaśokasamanvitaḥ 01046035a śrutvaitad bhavatāṁ vākyaṁ pitur me svargatiṁ prati 01046035c niściteyaṁ mama matir yā vai tāṁ me nibodhata 01046036a anantaram ahaṁ manye takṣakāya durātmane 01046036c pratikartavyam ity eva yena me hiṁsitaḥ pitā 01046037a r̥ṣer hi śr̥ṅger vacanaṁ kr̥tvā dagdhvā ca pārthivam 01046037c yadi gacched asau pāpo nanu jīvet pitā mama 01046038a parihīyeta kiṁ tasya yadi jīvet sa pārthivaḥ 01046038c kāśyapasya prasādena mantriṇāṁ sunayena ca 01046039a sa tu vāritavān mohāt kāśyapaṁ dvijasattamam 01046039c saṁjijīvayiṣuṁ prāptaṁ rājānam aparājitam 01046040a mahān atikramo hy eṣa takṣakasya durātmanaḥ 01046040c dvijasya yo ’dadad dravyaṁ mā nr̥paṁ jīvayed iti 01046041a uttaṅkasya priyaṁ kurvann ātmanaś ca mahat priyam 01046041c bhavatāṁ caiva sarveṣāṁ yāsyāmy apacitiṁ pituḥ 01047001 sūta uvāca 01047001a evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ 01047001c āruroha pratijñāṁ sa sarpasatrāya pārthivaḥ 01047001e brahman bharataśārdūlo rājā pārikṣitas tadā 01047002a purohitam athāhūya r̥tvijaṁ vasudhādhipaḥ 01047002c abravīd vākyasaṁpannaḥ saṁpadarthakaraṁ vacaḥ 01047003a yo me hiṁsitavāṁs tātaṁ takṣakaḥ sa durātmavān 01047003c pratikuryāṁ yathā tasya tad bhavanto bruvantu me 01047004a api tat karma viditaṁ bhavatāṁ yena pannagam 01047004c takṣakaṁ saṁpradīpte ’gnau prāpsye ’haṁ sahabāndhavam 01047005a yathā tena pitā mahyaṁ pūrvaṁ dagdho viṣāgninā 01047005c tathāham api taṁ pāpaṁ dagdhum icchāmi pannagam 01047006 r̥tvija ūcuḥ 01047006a asti rājan mahat satraṁ tvadarthaṁ devanirmitam 01047006c sarpasatram iti khyātaṁ purāṇe kathyate nr̥pa 01047007a āhartā tasya satrasya tvan nānyo ’sti narādhipa 01047007c iti paurāṇikāḥ prāhur asmākaṁ cāsti sa kratuḥ 01047008 sūta uvāca 01047008a evam uktaḥ sa rājarṣir mene sarpaṁ hi takṣakam 01047008c hutāśanamukhaṁ dīptaṁ praviṣṭam iti sattama 01047009a tato ’bravīn mantravidas tān rājā brāhmaṇāṁs tadā 01047009c āhariṣyāmi tat satraṁ saṁbhārāḥ saṁbhriyantu me 01047010a tatas te r̥tvijas tasya śāstrato dvijasattama 01047010c deśaṁ taṁ māpayām āsur yajñāyatanakāraṇāt 01047010e yathāvaj jñānaviduṣaḥ sarve buddhyā paraṁ gatāḥ 01047011a r̥ddhyā paramayā yuktam iṣṭaṁ dvijagaṇāyutam 01047011c prabhūtadhanadhānyāḍhyam r̥tvigbhiḥ suniveśitam 01047012a nirmāya cāpi vidhivad yajñāyatanam īpsitam 01047012c rājānaṁ dīkṣayām āsuḥ sarpasatrāptaye tadā 01047013a idaṁ cāsīt tatra pūrvaṁ sarpasatre bhaviṣyati 01047013c nimittaṁ mahad utpannaṁ yajñavighnakaraṁ tadā 01047014a yajñasyāyatane tasmin kriyamāṇe vaco ’bravīt 01047014c sthapatir buddhisaṁpanno vāstuvidyāviśāradaḥ 01047015a ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā 01047015c yasmin deśe ca kāle ca māpaneyaṁ pravartitā 01047015e brāhmaṇaṁ kāraṇaṁ kr̥tvā nāyaṁ saṁsthāsyate kratuḥ 01047016a etac chrutvā tu rājā sa prāgdīkṣākālam abravīt 01047016c kṣattāraṁ neha me kaś cid ajñātaḥ praviśed iti 01047017a tataḥ karma pravavr̥te sarpasatre vidhānataḥ 01047017c paryakrāmaṁś ca vidhivat sve sve karmaṇi yājakāḥ 01047018a paridhāya kr̥ṣṇavāsāṁsi dhūmasaṁraktalocanāḥ 01047018c juhuvur mantravac caiva samiddhaṁ jātavedasam 01047019a kampayantaś ca sarveṣām uragāṇāṁ manāṁsi te 01047019c sarpān ājuhuvus tatra sarvān agnimukhe tadā 01047020a tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane 01047020c viveṣṭamānāḥ kr̥paṇā āhvayantaḥ parasparam 01047021a visphurantaḥ śvasantaś ca veṣṭayantas tathā pare 01047021c pucchaiḥ śirobhiś ca bhr̥śaṁ citrabhānuṁ prapedire 01047022a śvetāḥ kr̥ṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā 01047022c ruvanto bhairavān nādān petur dīpte vibhāvasau 01047023a evaṁ śatasahasrāṇi prayutāny arbudāni ca 01047023c avaśāni vinaṣṭāni pannagānāṁ dvijottama 01047024a indurā iva tatrānye hastihastā ivāpare 01047024c mattā iva ca mātaṅgā mahākāyā mahābalāḥ 01047025a uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ 01047025c ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ 01047025e prapetur agnāv uragā mātr̥vāgdaṇḍapīḍitāḥ 01048001 śaunaka uvāca 01048001a sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ 01048001c janamejayasya ke tv āsann r̥tvijaḥ paramarṣayaḥ 01048002a ke sadasyā babhūvuś ca sarpasatre sudāruṇe 01048002c viṣādajanane ’tyarthaṁ pannagānāṁ mahābhaye 01048003a sarvaṁ vistaratas tāta bhavāñ śaṁsitum arhati 01048003c sarpasatravidhānajñā vijñeyās te hi sūtaja 01048004 sūta uvāca 01048004a hanta te kathayiṣyāmi nāmānīha manīṣiṇām 01048004c ye r̥tvijaḥ sadasyāś ca tasyāsan nr̥pates tadā 01048005a tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ 01048005c cyavanasyānvaye jātaḥ khyāto vedavidāṁ varaḥ 01048006a udgātā brāhmaṇo vr̥ddho vidvān kautsāryajaiminiḥ 01048006c brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ 01048007a sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān 01048007c uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ 01048008a asito devalaś caiva nāradaḥ parvatas tathā 01048008c ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā 01048009a vātsyaḥ śrutaśravā vr̥ddhas tapaḥsvādhyāyaśīlavān 01048009c kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ 01048010a ete cānye ca bahavo brāhmaṇāḥ saṁśitavratāḥ 01048010c sadasyā abhavaṁs tatra satre pārikṣitasya ha 01048011a juhvatsv r̥tvikṣv atha tadā sarpasatre mahākratau 01048011c ahayaḥ prāpataṁs tatra ghorāḥ prāṇibhayāvahāḥ 01048012a vasāmedovahāḥ kulyā nāgānāṁ saṁpravartitāḥ 01048012c vavau gandhaś ca tumulo dahyatām aniśaṁ tadā 01048013a patatāṁ caiva nāgānāṁ dhiṣṭhitānāṁ tathāmbare 01048013c aśrūyatāniśaṁ śabdaḥ pacyatāṁ cāgninā bhr̥śam 01048014a takṣakas tu sa nāgendraḥ puraṁdaraniveśanam 01048014c gataḥ śrutvaiva rājānaṁ dīkṣitaṁ janamejayam 01048015a tataḥ sarvaṁ yathāvr̥ttam ākhyāya bhujagottamaḥ 01048015c agacchac charaṇaṁ bhīta āgaskr̥tvā puraṁdaram 01048016a tam indraḥ prāha suprīto na tavāstīha takṣaka 01048016c bhayaṁ nāgendra tasmād vai sarpasatrāt kathaṁ cana 01048017a prasādito mayā pūrvaṁ tavārthāya pitāmahaḥ 01048017c tasmāt tava bhayaṁ nāsti vyetu te mānaso jvaraḥ 01048018a evam āśvāsitas tena tataḥ sa bhujagottamaḥ 01048018c uvāsa bhavane tatra śakrasya muditaḥ sukhī 01048019a ajasraṁ nipatatsv agnau nāgeṣu bhr̥śaduḥkhitaḥ 01048019c alpaśeṣaparīvāro vāsukiḥ paryatapyata 01048020a kaśmalaṁ cāviśad ghoraṁ vāsukiṁ pannageśvaram 01048020c sa ghūrṇamānahr̥dayo bhaginīm idam abravīt 01048021a dahyante ’ṅgāni me bhadre diśo na pratibhānti ca 01048021c sīdāmīva ca saṁmohād ghūrṇatīva ca me manaḥ 01048022a dr̥ṣṭir bhramati me ’tīva hr̥dayaṁ dīryatīva ca 01048022c patiṣyāmy avaśo ’dyāhaṁ tasmin dīpte vibhāvasau 01048023a pārikṣitasya yajño ’sau vartate ’smajjighāṁsayā 01048023c vyaktaṁ mayāpi gantavyaṁ pitr̥rājaniveśanam 01048024a ayaṁ sa kālaḥ saṁprāpto yadartham asi me svasaḥ 01048024c jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān 01048025a āstīkaḥ kila yajñaṁ taṁ vartantaṁ bhujagottame 01048025c pratiṣetsyati māṁ pūrvaṁ svayam āha pitāmahaḥ 01048026a tad vatse brūhi vatsaṁ svaṁ kumāraṁ vr̥ddhasaṁmatam 01048026c mamādya tvaṁ sabhr̥tyasya mokṣārthaṁ vedavittamam 01049001 sūta uvāca 01049001a tata āhūya putraṁ svaṁ jaratkārur bhujaṁgamā 01049001c vāsuker nāgarājasya vacanād idam abravīt 01049002a ahaṁ tava pituḥ putra bhrātrā dattā nimittataḥ 01049002c kālaḥ sa cāyaṁ saṁprāptas tat kuruṣva yathātatham 01049003 āstīka uvāca 01049003a kiṁnimittaṁ mama pitur dattā tvaṁ mātulena me 01049003c tan mamācakṣva tattvena śrutvā kartāsmi tat tathā 01049004 sūta uvāca 01049004a tata ācaṣṭa sā tasmai bāndhavānāṁ hitaiṣiṇī 01049004c bhaginī nāgarājasya jaratkārur aviklavā 01049005a bhujagānām aśeṣāṇāṁ mātā kadrūr iti śrutiḥ 01049005c tayā śaptā ruṣitayā sutā yasmān nibodha tat 01049006a uccaiḥśravāḥ so ’śvarājo yan mithyā na kr̥to mama 01049006c vinatānimittaṁ paṇite dāsabhāvāya putrakāḥ 01049007a janamejayasya vo yajñe dhakṣyaty anilasārathiḥ 01049007c tatra pañcatvam āpannāḥ pretalokaṁ gamiṣyatha 01049008a tāṁ ca śaptavatīm evaṁ sākṣāl lokapitāmahaḥ 01049008c evam astv iti tad vākyaṁ provācānumumoda ca 01049009a vāsukiś cāpi tac chrutvā pitāmahavacas tadā 01049009c amr̥te mathite tāta devāñ śaraṇam īyivān 01049010a siddhārthāś ca surāḥ sarve prāpyāmr̥tam anuttamam 01049010c bhrātaraṁ me puraskr̥tya prajāpatim upāgaman 01049011a te taṁ prasādayām āsur devāḥ sarve pitāmaham 01049011c rājñā vāsukinā sārdhaṁ sa śāpo na bhaved iti 01049012a vāsukir nāgarājo ’yaṁ duḥkhito jñātikāraṇāt 01049012c abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti 01049013 brahmovāca 01049013a jaratkārur jaratkāruṁ yāṁ bhāryāṁ samavāpsyati 01049013c tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati 01049014 jaratkārur uvāca 01049014a etac chrutvā tu vacanaṁ vāsukiḥ pannageśvaraḥ 01049014c prādān mām amaraprakhya tava pitre mahātmane 01049014e prāg evānāgate kāle tatra tvaṁ mayy ajāyathāḥ 01049015a ayaṁ sa kālaḥ saṁprāpto bhayān nas trātum arhasi 01049015c bhrātaraṁ caiva me tasmāt trātum arhasi pāvakāt 01049016a amoghaṁ naḥ kr̥taṁ tat syād yad ahaṁ tava dhīmate 01049016c pitre dattā vimokṣārthaṁ kathaṁ vā putra manyase 01049017 sūta uvāca 01049017a evam uktas tathety uktvā so ’stīko mātaraṁ tadā 01049017c abravīd duḥkhasaṁtaptaṁ vāsukiṁ jīvayann iva 01049018a ahaṁ tvāṁ mokṣayiṣyāmi vāsuke pannagottama 01049018c tasmāc chāpān mahāsattva satyam etad bravīmi te 01049019a bhava svasthamanā nāga na hi te vidyate bhayam 01049019c prayatiṣye tathā saumya yathā śreyo bhaviṣyati 01049019e na me vāg anr̥taṁ prāha svaireṣv api kuto ’nyathā 01049020a taṁ vai nr̥pavaraṁ gatvā dīkṣitaṁ janamejayam 01049020c vāgbhir maṅgalayuktābhis toṣayiṣye ’dya mātula 01049020e yathā sa yajño nr̥pater nirvartiṣyati sattama 01049021a sa saṁbhāvaya nāgendra mayi sarvaṁ mahāmate 01049021c na te mayi mano jātu mithyā bhavitum arhati 01049022 vāsukir uvāca 01049022a āstīka parighūrṇāmi hr̥dayaṁ me vidīryate 01049022c diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ 01049023 āstīka uvāca 01049023a na saṁtāpas tvayā kāryaḥ kathaṁ cit pannagottama 01049023c dīptād agneḥ samutpannaṁ nāśayiṣyāmi te bhayam 01049024a brahmadaṇḍaṁ mahāghoraṁ kālāgnisamatejasam 01049024c nāśayiṣyāmi mātra tvaṁ bhayaṁ kārṣīḥ kathaṁ cana 01049025 sūta uvāca 01049025a tataḥ sa vāsuker ghoram apanīya manojvaram 01049025c ādhāya cātmano ’ṅgeṣu jagāma tvarito bhr̥śam 01049026a janamejayasya taṁ yajñaṁ sarvaiḥ samuditaṁ guṇaiḥ 01049026c mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ 01049027a sa gatvāpaśyad āstīko yajñāyatanam uttamam 01049027c vr̥taṁ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ 01049028a sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ 01049028c abhituṣṭāva taṁ yajñaṁ praveśārthī dvijottamaḥ 01050001 āstīka uvāca 01050001a somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge 01050001c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050002a śakrasya yajñaḥ śatasaṁkhya uktas; tathāparas tulyasaṁkhyaḥ śataṁ vai 01050002c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050003a yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ 01050003c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050004a gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ 01050004c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050005a nr̥gasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ 01050005c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050006a yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ 01050006c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050007a kr̥ṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṁ ca karma pracakāra yatra 01050007c tathā yajño ’yaṁ tava bhāratāgrya; pārikṣita svasti no ’stu priyebhyaḥ 01050008a ime hi te sūryahutāśavarcasaḥ; samāsate vr̥trahaṇaḥ kratuṁ yathā 01050008c naiṣāṁ jñānaṁ vidyate jñātum adya; dattaṁ yebhyo na praṇaśyet kathaṁ cit 01050009a r̥tviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṁ me 01050009c etasya śiṣyā hi kṣitiṁ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ 01050010a vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kr̥ṣṇavartmā 01050010c pradakṣiṇāvartaśikhaḥ pradīpto; havyaṁ tavedaṁ hutabhug vaṣṭi devaḥ 01050011a neha tvad anyo vidyate jīvaloke; samo nr̥paḥ pālayitā prajānām 01050011c dhr̥tyā ca te prītamanāḥ sadāhaṁ; tvaṁ vā rājā dharmarājo yamo vā 01050012a śakraḥ sākṣād vajrapāṇir yatheha; trātā loke ’smiṁs tvaṁ tatheha prajānām 01050012c matas tvaṁ naḥ puruṣendreha loke; na ca tvad anyo gr̥hapatir asti yajñe 01050013a khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātr̥samaprabhāvaḥ 01050013c ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam 01050014a vālmīkivat te nibhr̥taṁ sudhairyaṁ; vasiṣṭhavat te niyataś ca kopaḥ 01050014c prabhutvam indreṇa samaṁ mataṁ me; dyutiś ca nārāyaṇavad vibhāti 01050015a yamo yathā dharmaviniścayajñaḥ; kr̥ṣṇo yathā sarvaguṇopapannaḥ 01050015c śriyāṁ nivāso ’si yathā vasūnāṁ; nidhānabhūto ’si tathā kratūnām 01050016a dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca 01050016c aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo ’si bhagīratho vā 01050017 sūta uvāca 01050017a evaṁ stutāḥ sarva eva prasannā; rājā sadasyā r̥tvijo havyavāhaḥ 01050017c teṣāṁ dr̥ṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo ’tha 01051001 janamejaya uvāca 01051001a bālo vākyaṁ sthavira iva prabhāṣate; nāyaṁ bālaḥ sthaviro ’yaṁ mato me 01051001c icchāmy ahaṁ varam asmai pradātuṁ; tan me viprā vitaradhvaṁ sametāḥ 01051002 sadasyā ūcuḥ 01051002a bālo ’pi vipro mānya eveha rājñāṁ; yaś cāvidvān yaś ca vidvān yathāvat 01051002c sarvān kāmāṁs tvatta eṣo ’rhate ’dya; yathā ca nas takṣaka eti śīghram 01051003 sūta uvāca 01051003a vyāhartukāme varade nr̥pe dvijaṁ; varaṁ vr̥ṇīṣveti tato ’bhyuvāca 01051003c hotā vākyaṁ nātihr̥ṣṭāntarātmā; karmaṇy asmiṁs takṣako naiti tāvat 01051004 janamejaya uvāca 01051004a yathā cedaṁ karma samāpyate me; yathā ca nas takṣaka eti śīghram 01051004c tathā bhavantaḥ prayatantu sarve; paraṁ śaktyā sa hi me vidviṣāṇaḥ 01051005 r̥tvija ūcuḥ 01051005a yathā śāstrāṇi naḥ prāhur yathā śaṁsati pāvakaḥ 01051005c indrasya bhavane rājaṁs takṣako bhayapīḍitaḥ 01051006 sūta uvāca 01051006a yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt 01051006c sa rājānaṁ prāha pr̥ṣṭas tadānīṁ; yathāhur viprās tadvad etan nr̥deva 01051007a purāṇam āgamya tato bravīmy ahaṁ; dattaṁ tasmai varam indreṇa rājan 01051007c vaseha tvaṁ matsakāśe sugupto; na pāvakas tvāṁ pradahiṣyatīti 01051008a etac chrutvā dīkṣitas tapyamāna; āste hotāraṁ codayan karmakāle 01051008c hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma 01051009a vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṁstūyamānaḥ 01051009c balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṁ gaṇaiś ca 01051010a tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat 01051010c tato rājā mantravido ’bravīt punaḥ; kruddho vākyaṁ takṣakasyāntam icchan 01051011a indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ 01051011c tam indreṇaiva sahitaṁ pātayadhvaṁ vibhāvasau 01051012 r̥tvija ūcuḥ 01051012a ayam āyāti vai tūrṇaṁ takṣakas te vaśaṁ nr̥pa 01051012c śrūyate ’sya mahān nādo ruvato bhairavaṁ bhayāt 01051013a nūnaṁ mukto vajrabhr̥tā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ 01051013c ghūrṇann ākāśe naṣṭasaṁjño ’bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ 01051014a vartate tava rājendra karmaitad vidhivat prabho 01051014c asmai tu dvijamukhyāya varaṁ tvaṁ dātum arhasi 01051015 janamejaya uvāca 01051015a bālābhirūpasya tavāprameya; varaṁ prayacchāmi yathānurūpam 01051015c vr̥ṇīṣva yat te ’bhimataṁ hr̥di sthitaṁ; tat te pradāsyāmy api ced adeyam 01051016 sūta uvāca 01051016a patiṣyamāṇe nāgendre takṣake jātavedasi 01051016c idam antaram ity evaṁ tadāstīko ’bhyacodayat 01051017a varaṁ dadāsi cen mahyaṁ vr̥ṇomi janamejaya 01051017c satraṁ te viramatv etan na pateyur ihoragāḥ 01051018a evam uktas tato rājā brahman pārikṣitas tadā 01051018c nātihr̥ṣṭamanā vākyam āstīkam idam abravīt 01051019a suvarṇaṁ rajataṁ gāś ca yac cānyan manyase vibho 01051019c tat te dadyāṁ varaṁ vipra na nivartet kratur mama 01051020 āstīka uvāca 01051020a suvarṇaṁ rajataṁ gāś ca na tvāṁ rājan vr̥ṇomy aham 01051020c satraṁ te viramatv etat svasti mātr̥kulasya naḥ 01051021 sūta uvāca 01051021a āstīkenaivam uktas tu rājā pārikṣitas tadā 01051021c punaḥ punar uvācedam āstīkaṁ vadatāṁ varam 01051022a anyaṁ varaya bhadraṁ te varaṁ dvijavarottama 01051022c ayācata na cāpy anyaṁ varaṁ sa bhr̥gunandana 01051023a tato vedavidas tatra sadasyāḥ sarva eva tam 01051023c rājānam ūcuḥ sahitā labhatāṁ brāhmaṇo varam 01052001 śaunaka uvāca 01052001a ye sarpāḥ sarpasatre ’smin patitā havyavāhane 01052001c teṣāṁ nāmāni sarveṣāṁ śrotum icchāmi sūtaja 01052002 sūta uvāca 01052002a sahasrāṇi bahūny asmin prayutāny arbudāni ca 01052002c na śakyaṁ parisaṁkhyātuṁ bahutvād vedavittama 01052003a yathāsmr̥ti tu nāmāni pannagānāṁ nibodha me 01052003c ucyamānāni mukhyānāṁ hutānāṁ jātavedasi 01052004a vāsukeḥ kulajāṁs tāvat prādhānyena nibodha me 01052004c nīlaraktān sitān ghorān mahākāyān viṣolbaṇān 01052005a koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ 01052005c picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ 01052006a hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ 01052006c ete vāsukijā nāgāḥ praviṣṭā havyavāhanam 01052007a takṣakasya kule jātān pravakṣyāmi nibodha tān 01052007c pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ 01052008a ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ 01052008c śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ 01052009a mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ 01052009c ete takṣakajā nāgāḥ praviṣṭā havyavāhanam 01052010a pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kr̥śaḥ 01052010c vihaṁgaḥ śarabho modaḥ pramodaḥ saṁhatāṅgadaḥ 01052011a airāvatakulād ete praviṣṭā havyavāhanam 01052011c kauravyakulajān nāgāñ śr̥ṇu me dvijasattama 01052012a aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ 01052012c bāhukaḥ śr̥ṅgavegaś ca dhūrtakaḥ pātapātarau 01052013a dhr̥tarāṣṭrakule jātāñ śr̥ṇu nāgān yathātatham 01052013c kīrtyamānān mayā brahman vātavegān viṣolbaṇān 01052014a śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau 01052014c pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ 01052015a āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ 01052015c bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ 01052016a r̥ṣabho vegavān nāma piṇḍārakamahāhanū 01052016c raktāṅgaḥ sarvasāraṅgaḥ samr̥ddhaḥ pāṭarākṣasau 01052017a varāhako vāraṇakaḥ sumitraś citravedikaḥ 01052017c parāśaras taruṇako maṇiskandhas tathāruṇiḥ 01052018a iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ 01052018c prādhānyena bahutvāt tu na sarve parikīrtitāḥ 01052019a eteṣāṁ putrapautrās tu prasavasya ca saṁtatiḥ 01052019c na śakyāḥ parisaṁkhyātuṁ ye dīptaṁ pāvakaṁ gatāḥ 01052020a saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare 01052020c kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ 01052021a mahākāyā mahāvīryāḥ śailaśr̥ṅgasamucchrayāḥ 01052021c yojanāyāmavistārā dviyojanasamāyatāḥ 01052022a kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ 01052022c dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ 01053001 sūta uvāca 01053001a idam atyadbhutaṁ cānyad āstīkasyānuśuśrumaḥ 01053001c tathā varaiś chandyamāne rājñā pārikṣitena ha 01053002a indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata 01053002c tataś cintāparo rājā babhūva janamejayaḥ 01053003a hūyamāne bhr̥śaṁ dīpte vidhivat pāvake tadā 01053003c na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ 01053004 śaunaka uvāca 01053004a kiṁ sūta teṣāṁ viprāṇāṁ mantragrāmo manīṣiṇām 01053004c na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ 01053005 sūta uvāca 01053005a tam indrahastād visrastaṁ visaṁjñaṁ pannagottamam 01053005c āstīkas tiṣṭha tiṣṭheti vācas tisro ’bhyudairayat 01053006a vitasthe so ’ntarikṣe ’tha hr̥dayena vidūyatā 01053006c yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ 01053007a tato rājābravīd vākyaṁ sadasyaiś codito bhr̥śam 01053007c kāmam etad bhavatv evaṁ yathāstīkasya bhāṣitam 01053008a samāpyatām idaṁ karma pannagāḥ santv anāmayāḥ 01053008c prīyatām ayam āstīkaḥ satyaṁ sūtavaco ’stu tat 01053009a tato halahalāśabdaḥ prītijaḥ samavartata 01053009c āstīkasya vare datte tathaivopararāma ca 01053010a sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha 01053010c prītimāṁś cābhavad rājā bhārato janamejayaḥ 01053011a r̥tvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ 01053011c tebhyaś ca pradadau vittaṁ śataśo ’tha sahasraśaḥ 01053012a lohitākṣāya sūtāya tathā sthapataye vibhuḥ 01053012c yenoktaṁ tatra satrāgre yajñasya vinivartanam 01053013a nimittaṁ brāhmaṇa iti tasmai vittaṁ dadau bahu 01053013c tataś cakārāvabhr̥thaṁ vidhidr̥ṣṭena karmaṇā 01053014a āstīkaṁ preṣayām āsa gr̥hān eva susatkr̥tam 01053014c rājā prītamanāḥ prītaṁ kr̥takr̥tyaṁ manīṣiṇam 01053015a punarāgamanaṁ kāryam iti cainaṁ vaco ’bravīt 01053015c bhaviṣyasi sadasyo me vājimedhe mahākratau 01053016a tathety uktvā pradudrāva sa cāstīko mudā yutaḥ 01053016c kr̥tvā svakāryam atulaṁ toṣayitvā ca pārthivam 01053017a sa gatvā paramaprīto mātaraṁ mātulaṁ ca tam 01053017c abhigamyopasaṁgr̥hya yathāvr̥ttaṁ nyavedayat 01053018a etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ 01053018c te ’’stīke vai prītimanto babhūvur; ūcuś cainaṁ varam iṣṭaṁ vr̥ṇīṣva 01053019a bhūyo bhūyaḥ sarvaśas te ’bruvaṁs taṁ; kiṁ te priyaṁ karavāmo ’dya vidvan 01053019c prītā vayaṁ mokṣitāś caiva sarve; kāmaṁ kiṁ te karavāmo ’dya vatsa 01053020 āstīka uvāca 01053020a sāyaṁ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare ’pi 01053020c dharmākhyānaṁ ye vadeyur mamedaṁ; teṣāṁ yuṣmadbhyo naiva kiṁ cid bhayaṁ syāt 01053021 sūta uvāca 01053021a taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṁ kāmam evaṁ carantaḥ 01053021c prītyā yuktā īpsitaṁ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya 01053022a jaratkāror jaratkārvāṁ samutpanno mahāyaśāḥ 01053022c āstīkaḥ satyasaṁdho māṁ pannagebhyo ’bhirakṣatu 01053023a asitaṁ cārtimantaṁ ca sunīthaṁ cāpi yaḥ smaret 01053023c divā vā yadi vā rātrau nāsya sarpabhayaṁ bhavet 01053024 sūta uvāca 01053024a mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ 01053024c jagāma kāle dharmātmā diṣṭāntaṁ putrapautravān 01053025a ity ākhyānaṁ mayāstīkaṁ yathāvat kīrtitaṁ tava 01053025c yat kīrtayitvā sarpebhyo na bhayaṁ vidyate kva cit 01053026a śrutvā dharmiṣṭham ākhyānam āstīkaṁ puṇyavardhanam 01053026c āstīkasya kaver vipra śrīmaccaritam āditaḥ 01053027 śaunaka uvāca 01053027a bhr̥guvaṁśāt prabhr̥ty eva tvayā me kathitaṁ mahat 01053027c ākhyānam akhilaṁ tāta saute prīto ’smi tena te 01053028a prakṣyāmi caiva bhūyas tvāṁ yathāvat sūtanandana 01053028c yāṁ kathāṁ vyāsasaṁpannāṁ tāṁ ca bhūyaḥ pracakṣva me 01053029a tasmin paramaduṣprāpe sarpasatre mahātmanām 01053029c karmāntareṣu vidhivat sadasyānāṁ mahākave 01053030a yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham 01053030c tvatta icchāmahe śrotuṁ saute tvaṁ vai vicakṣaṇaḥ 01053031 sūta uvāca 01053031a karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ 01053031c vyāsas tv akathayan nityam ākhyānaṁ bhārataṁ mahat 01053032 śaunaka uvāca 01053032a mahābhāratam ākhyānaṁ pāṇḍavānāṁ yaśaskaram 01053032c janamejayena yat pr̥ṣṭaḥ kr̥ṣṇadvaipāyanas tadā 01053033a śrāvayām āsa vidhivat tadā karmāntareṣu saḥ 01053033c tām ahaṁ vidhivat puṇyāṁ śrotum icchāmi vai kathām 01053034a manaḥsāgarasaṁbhūtāṁ maharṣeḥ puṇyakarmaṇaḥ 01053034c kathayasva satāṁ śreṣṭha na hi tr̥pyāmi sūtaja 01053035 sūta uvāca 01053035a hanta te kathayiṣyāmi mahad ākhyānam uttamam 01053035c kr̥ṣṇadvaipāyanamataṁ mahābhāratam āditaḥ 01053036a taj juṣasvottamamate kathyamānaṁ mayā dvija 01053036c śaṁsituṁ tan manoharṣo mamāpīha pravartate 01054001 sūta uvāca 01054001a śrutvā tu sarpasatrāya dīkṣitaṁ janamejayam 01054001c abhyāgacchad r̥ṣir vidvān kr̥ṣṇadvaipāyanas tadā 01054002a janayām āsa yaṁ kālī śakteḥ putrāt parāśarāt 01054002c kanyaiva yamunādvīpe pāṇḍavānāṁ pitāmaham 01054003a jātamātraś ca yaḥ sadya iṣṭyā deham avīvr̥dhat 01054003c vedāṁś cādhijage sāṅgān setihāsān mahāyaśāḥ 01054004a yaṁ nātitapasā kaś cin na vedādhyayanena ca 01054004c na vratair nopavāsaiś ca na prasūtyā na manyunā 01054005a vivyāsaikaṁ caturdhā yo vedaṁ vedavidāṁ varaḥ 01054005c parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ 01054006a yaḥ pāṇḍuṁ dhr̥tarāṣṭraṁ ca viduraṁ cāpy ajījanat 01054006c śaṁtanoḥ saṁtatiṁ tanvan puṇyakīrtir mahāyaśāḥ 01054007a janamejayasya rājarṣeḥ sa tad yajñasadas tadā 01054007c viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ 01054008a tatra rājānam āsīnaṁ dadarśa janamejayam 01054008c vr̥taṁ sadasyair bahubhir devair iva puraṁdaram 01054009a tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ 01054009c r̥tvigbhir devakalpaiś ca kuśalair yajñasaṁstare 01054010a janamejayas tu rājarṣir dr̥ṣṭvā tam r̥ṣim āgatam 01054010c sagaṇo ’bhyudyayau tūrṇaṁ prītyā bharatasattamaḥ 01054011a kāñcanaṁ viṣṭaraṁ tasmai sadasyānumate prabhuḥ 01054011c āsanaṁ kalpayām āsa yathā śakro br̥haspateḥ 01054012a tatropaviṣṭaṁ varadaṁ devarṣigaṇapūjitam 01054012c pūjayām āsa rājendraḥ śāstradr̥ṣṭena karmaṇā 01054013a pādyam ācamanīyaṁ ca arghyaṁ gāṁ ca vidhānataḥ 01054013c pitāmahāya kr̥ṣṇāya tadarhāya nyavedayat 01054014a pratigr̥hya ca tāṁ pūjāṁ pāṇḍavāj janamejayāt 01054014c gāṁ caiva samanujñāya vyāsaḥ prīto ’bhavat tadā 01054015a tathā saṁpūjayitvā taṁ yatnena prapitāmaham 01054015c upopaviśya prītātmā paryapr̥cchad anāmayam 01054016a bhagavān api taṁ dr̥ṣṭvā kuśalaṁ prativedya ca 01054016c sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat 01054017a tatas taṁ satkr̥taṁ sarvaiḥ sadasyair janamejayaḥ 01054017c idaṁ paścād dvijaśreṣṭhaṁ paryapr̥cchat kr̥tāñjaliḥ 01054018a kurūṇāṁ pāṇḍavānāṁ ca bhavān pratyakṣadarśivān 01054018c teṣāṁ caritam icchāmi kathyamānaṁ tvayā dvija 01054019a kathaṁ samabhavad bhedas teṣām akliṣṭakarmaṇām 01054019c tac ca yuddhaṁ kathaṁ vr̥ttaṁ bhūtāntakaraṇaṁ mahat 01054020a pitāmahānāṁ sarveṣāṁ daivenāviṣṭacetasām 01054020c kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi 01054021a tasya tad vacanaṁ śrutvā kr̥ṣṇadvaipāyanas tadā 01054021c śaśāsa śiṣyam āsīnaṁ vaiśaṁpāyanam antike 01054022a kurūṇāṁ pāṇḍavānāṁ ca yathā bhedo ’bhavat purā 01054022c tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi 01054023a guror vacanam ājñāya sa tu viprarṣabhas tadā 01054023c ācacakṣe tataḥ sarvam itihāsaṁ purātanam 01054024a tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ 01054024c bhedaṁ rājyavināśaṁ ca kurupāṇḍavayos tadā 01055001 vaiśaṁpāyana uvāca 01055001a gurave prāṅ namaskr̥tya manobuddhisamādhibhiḥ 01055001c saṁpūjya ca dvijān sarvāṁs tathānyān viduṣo janān 01055002a maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ 01055002c pravakṣyāmi mataṁ kr̥tsnaṁ vyāsasyāmitatejasaḥ 01055003a śrotuṁ pātraṁ ca rājaṁs tvaṁ prāpyemāṁ bhāratīṁ kathām 01055003c guror vaktuṁ parispando mudā protsāhatīva mām 01055004a śr̥ṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt 01055004c rājyārthe dyūtasaṁbhūto vanavāsas tathaiva ca 01055005a yathā ca yuddham abhavat pr̥thivīkṣayakārakam 01055005c tat te ’haṁ saṁpravakṣyāmi pr̥cchate bharatarṣabha 01055006a mr̥te pitari te vīrā vanād etya svamandiram 01055006c nacirād iva vidvāṁso vede dhanuṣi cābhavan 01055007a tāṁs tathā rūpavīryaujaḥsaṁpannān paurasaṁmatān 01055007c nāmr̥ṣyan kuravo dr̥ṣṭvā pāṇḍavāñ śrīyaśobhr̥taḥ 01055008a tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ 01055008c teṣāṁ nigrahanirvāsān vividhāṁs te samācaran 01055009a dadāv atha viṣaṁ pāpo bhīmāya dhr̥tarāṣṭrajaḥ 01055009c jarayām āsa tad vīraḥ sahānnena vr̥kodaraḥ 01055010a pramāṇakoṭyāṁ saṁsuptaṁ punar baddhvā vr̥kodaram 01055010c toyeṣu bhīmaṁ gaṅgāyāḥ prakṣipya puram āvrajat 01055011a yadā prabuddhaḥ kaunteyas tadā saṁchidya bandhanam 01055011c udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ 01055012a āśīviṣaiḥ kr̥ṣṇasarpaiḥ suptaṁ cainam adaṁśayat 01055012c sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā 01055013a teṣāṁ tu viprakāreṣu teṣu teṣu mahāmatiḥ 01055013c mokṣaṇe pratighāte ca viduro ’vahito ’bhavat 01055014a svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ 01055014c pāṇḍavānāṁ tathā nityaṁ viduro ’pi sukhāvahaḥ 01055015a yadā tu vividhopāyaiḥ saṁvr̥tair vivr̥tair api 01055015c nāśaknod vinihantuṁ tān daivabhāvyartharakṣitān 01055016a tataḥ saṁmantrya sacivair vr̥ṣaduḥśāsanādibhiḥ 01055016c dhr̥tarāṣṭram anujñāpya jātuṣaṁ gr̥ham ādiśat 01055017a tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ 01055017c adāhayac ca visrabdhān pāvakena punas tadā 01055018a vidurasyaiva vacanāt khanitrī vihitā tataḥ 01055018c mokṣayām āsa yogena te muktāḥ prādravan bhayāt 01055019a tato mahāvane ghore hiḍimbaṁ nāma rākṣasam 01055019c bhīmaseno ’vadhīt kruddho bhuvi bhīmaparākramaḥ 01055020a atha saṁdhāya te vīrā ekacakrāṁ vrajaṁs tadā 01055020c brahmarūpadharā bhūtvā mātrā saha paraṁtapāḥ 01055021a tatra te brāhmaṇārthāya bakaṁ hatvā mahābalam 01055021c brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṁ puraṁ tataḥ 01055022a te tatra draupadīṁ labdhvā parisaṁvatsaroṣitāḥ 01055022c viditā hāstinapuraṁ pratyājagmur ariṁdamāḥ 01055023a ta uktā dhr̥tarāṣṭreṇa rājñā śāṁtanavena ca 01055023c bhrātr̥bhir vigrahas tāta kathaṁ vo na bhaved iti 01055023e asmābhiḥ khāṇḍavaprasthe yuṣmadvāso ’nucintitaḥ 01055024a tasmāj janapadopetaṁ suvibhaktamahāpatham 01055024c vāsāya khāṇḍavaprasthaṁ vrajadhvaṁ gatamanyavaḥ 01055025a tayos te vacanāj jagmuḥ saha sarvaiḥ suhr̥jjanaiḥ 01055025c nagaraṁ khāṇḍavaprasthaṁ ratnāny ādāya sarvaśaḥ 01055026a tatra te nyavasan rājan saṁvatsaragaṇān bahūn 01055026c vaśe śastrapratāpena kurvanto ’nyān mahīkṣitaḥ 01055027a evaṁ dharmapradhānās te satyavrataparāyaṇāḥ 01055027c apramattotthitāḥ kṣāntāḥ pratapanto ’hitāṁs tadā 01055028a ajayad bhīmasenas tu diśaṁ prācīṁ mahābalaḥ 01055028c udīcīm arjuno vīraḥ pratīcīṁ nakulas tathā 01055029a dakṣiṇāṁ sahadevas tu vijigye paravīrahā 01055029c evaṁ cakrur imāṁ sarve vaśe kr̥tsnāṁ vasuṁdharām 01055030a pañcabhiḥ sūryasaṁkāśaiḥ sūryeṇa ca virājatā 01055030c ṣaṭsūryevābabhau pr̥thvī pāṇḍavaiḥ satyavikramaiḥ 01055031a tato nimitte kasmiṁś cid dharmarājo yudhiṣṭhiraḥ 01055031c vanaṁ prasthāpayām āsa bhrātaraṁ vai dhanaṁjayam 01055032a sa vai saṁvatsaraṁ pūrṇaṁ māsaṁ caikaṁ vane ’vasat 01055032c tato ’gacchad dhr̥ṣīkeśaṁ dvāravatyāṁ kadā cana 01055033a labdhavāṁs tatra bībhatsur bhāryāṁ rājīvalocanām 01055033c anujāṁ vāsudevasya subhadrāṁ bhadrabhāṣiṇīm 01055034a sā śacīva mahendreṇa śrīḥ kr̥ṣṇeneva saṁgatā 01055034c subhadrā yuyuje prītā pāṇḍavenārjunena ha 01055035a atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam 01055035c bībhatsur vāsudevena sahito nr̥pasattama 01055036a nātibhāro hi pārthasya keśavenābhavat saha 01055036c vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva 01055037a pārthāyāgnir dadau cāpi gāṇḍīvaṁ dhanur uttamam 01055037c iṣudhī cākṣayair bāṇai rathaṁ ca kapilakṣaṇam 01055038a mokṣayām āsa bībhatsur mayaṁ tatra mahāsuram 01055038c sa cakāra sabhāṁ divyāṁ sarvaratnasamācitām 01055039a tasyāṁ duryodhano mando lobhaṁ cakre sudurmatiḥ 01055039c tato ’kṣair vañcayitvā ca saubalena yudhiṣṭhiram 01055040a vanaṁ prasthāpayām āsa sapta varṣāṇi pañca ca 01055040c ajñātam ekaṁ rāṣṭre ca tathā varṣaṁ trayodaśam 01055041a tataś caturdaśe varṣe yācamānāḥ svakaṁ vasu 01055041c nālabhanta mahārāja tato yuddham avartata 01055042a tatas te sarvam utsādya hatvā duryodhanaṁ nr̥pam 01055042c rājyaṁ vidrutabhūyiṣṭhaṁ pratyapadyanta pāṇḍavāḥ 01055043a evam etat purāvr̥ttaṁ teṣām akliṣṭakarmaṇām 01055043c bhedo rājyavināśaś ca jayaś ca jayatāṁ vara 01056001 janamejaya uvāca 01056001a kathitaṁ vai samāsena tvayā sarvaṁ dvijottama 01056001c mahābhāratam ākhyānaṁ kurūṇāṁ caritaṁ mahat 01056002a kathāṁ tv anagha citrārthām imāṁ kathayati tvayi 01056002c vistaraśravaṇe jātaṁ kautūhalam atīva me 01056003a sa bhavān vistareṇemāṁ punar ākhyātum arhati 01056003c na hi tr̥pyāmi pūrveṣāṁ śr̥ṇvānaś caritaṁ mahat 01056004a na tat kāraṇam alpaṁ hi dharmajñā yatra pāṇḍavāḥ 01056004c avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ 01056005a kimarthaṁ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ 01056005c prayujyamānān saṁkleśān kṣāntavanto durātmanām 01056006a kathaṁ nāgāyutaprāṇo bāhuśālī vr̥kodaraḥ 01056006c parikliśyann api krodhaṁ dhr̥tavān vai dvijottama 01056007a kathaṁ sā draupadī kr̥ṣṇā kliśyamānā durātmabhiḥ 01056007c śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā 01056008a kathaṁ vyatikraman dyūte pārthau mādrīsutau tathā 01056008c anuvrajan naravyāghraṁ vañcyamānaṁ durātmabhiḥ 01056009a kathaṁ dharmabhr̥tāṁ śreṣṭhaḥ suto dharmasya dharmavit 01056009c anarhaḥ paramaṁ kleśaṁ soḍhavān sa yudhiṣṭhiraḥ 01056010a kathaṁ ca bahulāḥ senāḥ pāṇḍavaḥ kr̥ṣṇasārathiḥ 01056010c asyann eko ’nayat sarvāḥ pitr̥lokaṁ dhanaṁjayaḥ 01056011a etad ācakṣva me sarvaṁ yathāvr̥ttaṁ tapodhana 01056011c yad yac ca kr̥tavantas te tatra tatra mahārathāḥ 01056012 vaiśaṁpāyana uvāca 01056012a maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ 01056012c pravakṣyāmi mataṁ kr̥tsnaṁ vyāsasyāmitatejasaḥ 01056013a idaṁ śatasahasraṁ hi ślokānāṁ puṇyakarmaṇām 01056013c satyavatyātmajeneha vyākhyātam amitaujasā 01056014a ya idaṁ śrāvayed vidvān yaś cedaṁ śr̥ṇuyān naraḥ 01056014c te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām 01056015a idaṁ hi vedaiḥ samitaṁ pavitram api cottamam 01056015c śrāvyāṇām uttamaṁ cedaṁ purāṇam r̥ṣisaṁstutam 01056016a asminn arthaś ca dharmaś ca nikhilenopadiśyate 01056016c itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī 01056017a akṣudrān dānaśīlāṁś ca satyaśīlān anāstikān 01056017c kārṣṇaṁ vedam imaṁ vidvāñ śrāvayitvārtham aśnute 01056018a bhrūṇahatyākr̥taṁ cāpi pāpaṁ jahyād asaṁśayam 01056018c itihāsam imaṁ śrutvā puruṣo ’pi sudāruṇaḥ 01056019a jayo nāmetihāso ’yaṁ śrotavyo vijigīṣuṇā 01056019c mahīṁ vijayate sarvāṁ śatrūṁś cāpi parājayet 01056020a idaṁ puṁsavanaṁ śreṣṭham idaṁ svastyayanaṁ mahat 01056020c mahiṣīyuvarājābhyāṁ śrotavyaṁ bahuśas tathā 01056021a arthaśāstram idaṁ puṇyaṁ dharmaśāstram idaṁ param 01056021c mokṣaśāstram idaṁ proktaṁ vyāsenāmitabuddhinā 01056022a saṁpraty ācakṣate caiva ākhyāsyanti tathāpare 01056022c putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ 01056023a śarīreṇa kr̥taṁ pāpaṁ vācā ca manasaiva ca 01056023c sarvaṁ tat tyajati kṣipram idaṁ śr̥ṇvan naraḥ sadā 01056024a bhāratānāṁ mahaj janma śr̥ṇvatām anasūyatām 01056024c nāsti vyādhibhayaṁ teṣāṁ paralokabhayaṁ kutaḥ 01056025a dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ puṇyaṁ tathaiva ca 01056025c kr̥ṣṇadvaipāyanenedaṁ kr̥taṁ puṇyacikīrṣuṇā 01056026a kīrtiṁ prathayatā loke pāṇḍavānāṁ mahātmanām 01056026c anyeṣāṁ kṣatriyāṇāṁ ca bhūridraviṇatejasām 01056027a yathā samudro bhagavān yathā ca himavān giriḥ 01056027c khyātāv ubhau ratnanidhī tathā bhāratam ucyate 01056028a ya idaṁ śrāvayed vidvān brāhmaṇān iha parvasu 01056028c dhūtapāpmā jitasvargo brahmabhūyaṁ sa gacchati 01056029a yaś cedaṁ śrāvayec chrāddhe brāhmaṇān pādam antataḥ 01056029c akṣayyaṁ tasya tac chrāddham upatiṣṭhet pitr̥̄n api 01056030a ahnā yad enaś cājñānāt prakaroti naraś caran 01056030c tan mahābhāratākhyānaṁ śrutvaiva pravilīyate 01056031a bhāratānāṁ mahaj janma mahābhāratam ucyate 01056031c niruktam asya yo veda sarvapāpaiḥ pramucyate 01056032a tribhir varṣaiḥ sadotthāyī kr̥ṣṇadvaipāyano muniḥ 01056032c mahābhāratam ākhyānaṁ kr̥tavān idam uttamam 01056033a dharme cārthe ca kāme ca mokṣe ca bharatarṣabha 01056033c yad ihāsti tad anyatra yan nehāsti na tat kva cit 01057001 vaiśaṁpāyana uvāca 01057001a rājoparicaro nāma dharmanityo mahīpatiḥ 01057001c babhūva mr̥gayāṁ gantuṁ sa kadā cid dhr̥tavrataḥ 01057002a sa cediviṣayaṁ ramyaṁ vasuḥ pauravanandanaḥ 01057002c indropadeśāj jagrāha grahaṇīyaṁ mahīpatiḥ 01057003a tam āśrame nyastaśastraṁ nivasantaṁ taporatim 01057003c devaḥ sākṣāt svayaṁ vajrī samupāyān mahīpatim 01057004a indratvam arho rājāyaṁ tapasety anucintya vai 01057004c taṁ sāntvena nr̥paṁ sākṣāt tapasaḥ saṁnyavartayat 01057005 indra uvāca 01057005a na saṁkīryeta dharmo ’yaṁ pr̥thivyāṁ pr̥thivīpate 01057005c taṁ pāhi dharmo hi dhr̥taḥ kr̥tsnaṁ dhārayate jagat 01057006a lokyaṁ dharmaṁ pālaya tvaṁ nityayuktaḥ samāhitaḥ 01057006c dharmayuktas tato lokān puṇyān āpsyasi śāśvatān 01057007a diviṣṭhasya bhuviṣṭhas tvaṁ sakhā bhūtvā mama priyaḥ 01057007c ūdhaḥ pr̥thivyā yo deśas tam āvasa narādhipa 01057008a paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān 01057008c svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ 01057009a aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ 01057009c vasupūrṇā ca vasudhā vasa cediṣu cedipa 01057010a dharmaśīlā janapadāḥ susaṁtoṣāś ca sādhavaḥ 01057010c na ca mithyāpralāpo ’tra svaireṣv api kuto ’nyathā 01057011a na ca pitrā vibhajyante narā guruhite ratāḥ 01057011c yuñjate dhuri no gāś ca kr̥śāḥ saṁdhukṣayanti ca 01057012a sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada 01057012c na te ’sty aviditaṁ kiṁ cit triṣu lokeṣu yad bhavet 01057013a devopabhogyaṁ divyaṁ ca ākāśe sphāṭikaṁ mahat 01057013c ākāśagaṁ tvāṁ maddattaṁ vimānam upapatsyate 01057014a tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ 01057014c cariṣyasy uparistho vai devo vigrahavān iva 01057015a dadāmi te vaijayantīṁ mālām amlānapaṅkajām 01057015c dhārayiṣyati saṁgrāme yā tvāṁ śastrair avikṣatam 01057016a lakṣaṇaṁ caitad eveha bhavitā te narādhipa 01057016c indramāleti vikhyātaṁ dhanyam apratimaṁ mahat 01057017 vaiśaṁpāyana uvāca 01057017a yaṣṭiṁ ca vaiṇavīṁ tasmai dadau vr̥traniṣūdanaḥ 01057017c iṣṭapradānam uddiśya śiṣṭānāṁ paripālinīm 01057018a tasyāḥ śakrasya pūjārthaṁ bhūmau bhūmipatis tadā 01057018c praveśaṁ kārayām āsa gate saṁvatsare tadā 01057019a tataḥ prabhr̥ti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ 01057019c praveśaḥ kriyate rājan yathā tena pravartitaḥ 01057020a aparedyus tathā cāsyāḥ kriyate ucchrayo nr̥paiḥ 01057020c alaṁkr̥tāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ 01057020e mālyadāmaparikṣiptā vidhivat kriyate ’pi ca 01057021a bhagavān pūjyate cātra hāsyarūpeṇa śaṁkaraḥ 01057021c svayam eva gr̥hītena vasoḥ prītyā mahātmanaḥ 01057022a etāṁ pūjāṁ mahendras tu dr̥ṣṭvā deva kr̥tāṁ śubhām 01057022c vasunā rājamukhyena prītimān abravīd vibhuḥ 01057023a ye pūjayiṣyanti narā rājānaś ca mahaṁ mama 01057023c kārayiṣyanti ca mudā yathā cedipatir nr̥paḥ 01057024a teṣāṁ śrīr vijayaś caiva sarāṣṭrāṇāṁ bhaviṣyati 01057024c tathā sphīto janapado muditaś ca bhaviṣyati 01057025a evaṁ mahātmanā tena mahendreṇa narādhipa 01057025c vasuḥ prītyā maghavatā mahārājo ’bhisatkr̥taḥ 01057026a utsavaṁ kārayiṣyanti sadā śakrasya ye narāḥ 01057026c bhūmidānādibhir dānair yathā pūtā bhavanti vai 01057026e varadānamahāyajñais tathā śakrotsavena te 01057027a saṁpūjito maghavatā vasuś cedipatis tadā 01057027c pālayām āsa dharmeṇa cedisthaḥ pr̥thivīm imām 01057027e indraprītyā bhūmipatiś cakārendramahaṁ vasuḥ 01057028a putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ 01057028c nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat 01057029a mahāratho magadharāḍ viśruto yo br̥hadrathaḥ 01057029c pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam 01057029e macchillaś ca yaduś caiva rājanyaś cāparājitaḥ 01057030a ete tasya sutā rājan rājarṣer bhūritejasaḥ 01057030c nyaveśayan nāmabhiḥ svais te deśāṁś ca purāṇi ca 01057030e vāsavāḥ pañca rājānaḥ pr̥thagvaṁśāś ca śāśvatāḥ 01057031a vasantam indraprāsāde ākāśe sphāṭike ca tam 01057031c upatasthur mahātmānaṁ gandharvāpsaraso nr̥pam 01057031e rājoparicarety evaṁ nāma tasyātha viśrutam 01057032a puropavāhinīṁ tasya nadīṁ śuktimatīṁ giriḥ 01057032c arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila 01057033a giriṁ kolāhalaṁ taṁ tu padā vasur atāḍayat 01057033c niścakrāma nadī tena prahāravivareṇa sā 01057034a tasyāṁ nadyām ajanayan mithunaṁ parvataḥ svayam 01057034c tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat 01057035a yaḥ pumān abhavat tatra taṁ sa rājarṣisattamaḥ 01057035c vasur vasupradaś cakre senāpatim ariṁdamam 01057035e cakāra patnīṁ kanyāṁ tu dayitāṁ girikāṁ nr̥paḥ 01057036a vasoḥ patnī tu girikā kāmāt kāle nyavedayat 01057036c r̥tukālam anuprāptaṁ snātā puṁsavane śuciḥ 01057037a tadahaḥ pitaraś cainam ūcur jahi mr̥gān iti 01057037c taṁ rājasattamaṁ prītās tadā matimatāṁ varam 01057038a sa pitr̥̄ṇāṁ niyogaṁ tam avyatikramya pārthivaḥ 01057038c cacāra mr̥gayāṁ kāmī girikām eva saṁsmaran 01057038e atīva rūpasaṁpannāṁ sākṣāc chriyam ivāparām 01057039a tasya retaḥ pracaskanda carato rucire vane 01057039c skannamātraṁ ca tad reto vr̥kṣapatreṇa bhūmipaḥ 01057040a pratijagrāha mithyā me na skanded reta ity uta 01057040c r̥tuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ 01057041a saṁcintyaivaṁ tadā rājā vicārya ca punaḥ punaḥ 01057041c amoghatvaṁ ca vijñāya retaso rājasattamaḥ 01057042a śukraprasthāpane kālaṁ mahiṣyāḥ prasamīkṣya saḥ 01057042c abhimantryātha tac chukram ārāt tiṣṭhantam āśugam 01057042e sūkṣmadharmārthatattvajño jñātvā śyenaṁ tato ’bravīt 01057043a matpriyārtham idaṁ saumya śukraṁ mama gr̥haṁ naya 01057043c girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai 01057044a gr̥hītvā tat tadā śyenas tūrṇam utpatya vegavān 01057044c javaṁ paramam āsthāya pradudrāva vihaṁgamaḥ 01057045a tam apaśyad athāyāntaṁ śyenaṁ śyenas tathāparaḥ 01057045c abhyadravac ca taṁ sadyo dr̥ṣṭvaivāmiṣaśaṅkayā 01057046a tuṇḍayuddham athākāśe tāv ubhau saṁpracakratuḥ 01057046c yudhyator apatad retas tac cāpi yamunāmbhasi 01057047a tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ 01057047c mīnabhāvam anuprāptā babhūva yamunācarī 01057048a śyenapādaparibhraṣṭaṁ tad vīryam atha vāsavam 01057048c jagrāha tarasopetya sādrikā matsyarūpiṇī 01057049a kadā cid atha matsīṁ tāṁ babandhur matsyajīvinaḥ 01057049c māse ca daśame prāpte tadā bharatasattama 01057049e ujjahrur udarāt tasyāḥ strīpumāṁsaṁ ca mānuṣam 01057050a āścaryabhūtaṁ matvā tad rājñas te pratyavedayan 01057050c kāye matsyā imau rājan saṁbhūtau mānuṣāv iti 01057051a tayoḥ pumāṁsaṁ jagrāha rājoparicaras tadā 01057051c sa matsyo nāma rājāsīd dhārmikaḥ satyasaṁgaraḥ 01057052a sāpsarā muktaśāpā ca kṣaṇena samapadyata 01057052c puroktā yā bhagavatā tiryagyonigatā śubhe 01057052e mānuṣau janayitvā tvaṁ śāpamokṣam avāpsyasi 01057053a tataḥ sā janayitvā tau viśastā matsyaghātinā 01057053c saṁtyajya matsyarūpaṁ sā divyaṁ rūpam avāpya ca 01057053e siddharṣicāraṇapathaṁ jagāmātha varāpsarāḥ 01057054a yā kanyā duhitā tasyā matsyā matsyasagandhinī 01057054c rājñā dattātha dāśāya iyaṁ tava bhavatv iti 01057054e rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ 01057055a sā tu satyavatī nāma matsyaghātyabhisaṁśrayāt 01057055c āsīn matsyasagandhaiva kaṁ cit kālaṁ śucismitā 01057056a śuśrūṣārthaṁ pitur nāvaṁ tāṁ tu vāhayatīṁ jale 01057056c tīrthayātrāṁ parikrāmann apaśyad vai parāśaraḥ 01057057a atīva rūpasaṁpannāṁ siddhānām api kāṅkṣitām 01057057c dr̥ṣṭvaiva ca sa tāṁ dhīmāṁś cakame cārudarśanām 01057057e vidvāṁs tāṁ vāsavīṁ kanyāṁ kāryavān munipuṁgavaḥ 01057058a sābravīt paśya bhagavan pārāvāre r̥ṣīn sthitān 01057058c āvayor dr̥śyator ebhiḥ kathaṁ nu syāt samāgamaḥ 01057059a evaṁ tayokto bhagavān nīhāram asr̥jat prabhuḥ 01057059c yena deśaḥ sa sarvas tu tamobhūta ivābhavat 01057060a dr̥ṣṭvā sr̥ṣṭaṁ tu nīhāraṁ tatas taṁ paramarṣiṇā 01057060c vismitā cābravīt kanyā vrīḍitā ca manasvinī 01057061a viddhi māṁ bhagavan kanyāṁ sadā pitr̥vaśānugām 01057061c tvatsaṁyogāc ca duṣyeta kanyābhāvo mamānagha 01057062a kanyātve dūṣite cāpi kathaṁ śakṣye dvijottama 01057062c gantuṁ gr̥haṁ gr̥he cāhaṁ dhīman na sthātum utsahe 01057062e etat saṁcintya bhagavan vidhatsva yad anantaram 01057063a evam uktavatīṁ tāṁ tu prītimān r̥ṣisattamaḥ 01057063c uvāca matpriyaṁ kr̥tvā kanyaiva tvaṁ bhaviṣyasi 01057064a vr̥ṇīṣva ca varaṁ bhīru yaṁ tvam icchasi bhāmini 01057064c vr̥thā hi na prasādo me bhūtapūrvaḥ śucismite 01057065a evam uktā varaṁ vavre gātrasaugandhyam uttamam 01057065c sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṁ prabhuḥ 01057066a tato labdhavarā prītā strībhāvaguṇabhūṣitā 01057066c jagāma saha saṁsargam r̥ṣiṇādbhutakarmaṇā 01057067a tena gandhavatīty eva nāmāsyāḥ prathitaṁ bhuvi 01057067c tasyās tu yojanād gandham ājighranti narā bhuvi 01057068a tato yojanagandheti tasyā nāma pariśrutam 01057068c parāśaro ’pi bhagavāñ jagāma svaṁ niveśanam 01057069a iti satyavatī hr̥ṣṭā labdhvā varam anuttamam 01057069c parāśareṇa saṁyuktā sadyo garbhaṁ suṣāva sā 01057069e jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān 01057070a sa mātaram upasthāya tapasy eva mano dadhe 01057070c smr̥to ’haṁ darśayiṣyāmi kr̥tyeṣv iti ca so ’bravīt 01057071a evaṁ dvaipāyano jajñe satyavatyāṁ parāśarāt 01057071c dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano ’bhavat 01057072a pādāpasāriṇaṁ dharmaṁ vidvān sa tu yuge yuge 01057072c āyuḥ śaktiṁ ca martyānāṁ yugānugam avekṣya ca 01057073a brahmaṇo brāhmaṇānāṁ ca tathānugrahakāmyayā 01057073c vivyāsa vedān yasmāc ca tasmād vyāsa iti smr̥taḥ 01057074a vedān adhyāpayām āsa mahābhāratapañcamān 01057074c sumantuṁ jaiminiṁ pailaṁ śukaṁ caiva svam ātmajam 01057075a prabhur variṣṭho varado vaiśaṁpāyanam eva ca 01057075c saṁhitās taiḥ pr̥thaktvena bhāratasya prakāśitāḥ 01057076a tathā bhīṣmaḥ śāṁtanavo gaṅgāyām amitadyutiḥ 01057076c vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ 01057077a śūle protaḥ purāṇarṣir acoraś coraśaṅkayā 01057077c aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ 01057078a sa dharmam āhūya purā maharṣir idam uktavān 01057078c iṣīkayā mayā bālyād ekā viddhā śakuntikā 01057079a tat kilbiṣaṁ smare dharma nānyat pāpam ahaṁ smare 01057079c tan me sahasrasamitaṁ kasmān nehājayat tapaḥ 01057080a garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ 01057080c tasmāt tvaṁ kilbiṣād asmāc chūdrayonau janiṣyasi 01057081a tena śāpena dharmo ’pi śūdrayonāv ajāyata 01057081c vidvān vidurarūpeṇa dhārmī tanur akilbiṣī 01057082a saṁjayo munikalpas tu jajñe sūto gavalgaṇāt 01057082c sūryāc ca kuntikanyāyāṁ jajñe karṇo mahārathaḥ 01057082e sahajaṁ kavacaṁ bibhrat kuṇḍaloddyotitānanaḥ 01057083a anugrahārthaṁ lokānāṁ viṣṇur lokanamaskr̥taḥ 01057083c vasudevāt tu devakyāṁ prādurbhūto mahāyaśāḥ 01057084a anādinidhano devaḥ sa kartā jagataḥ prabhuḥ 01057084c avyaktam akṣaraṁ brahma pradhānaṁ nirguṇātmakam 01057085a ātmānam avyayaṁ caiva prakr̥tiṁ prabhavaṁ param 01057085c puruṣaṁ viśvakarmāṇaṁ sattvayogaṁ dhruvākṣaram 01057086a anantam acalaṁ devaṁ haṁsaṁ nārāyaṇaṁ prabhum 01057086c dhātāram ajaraṁ nityaṁ tam āhuḥ param avyayam 01057087a puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ 01057087c dharmasaṁvardhanārthāya prajajñe ’ndhakavr̥ṣṇiṣu 01057088a astrajñau tu mahāvīryau sarvaśastraviśāradau 01057088c sātyakiḥ kr̥tavarmā ca nārāyaṇam anuvratau 01057088e satyakād dhr̥dikāc caiva jajñāte ’straviśāradau 01057089a bharadvājasya ca skannaṁ droṇyāṁ śukram avardhata 01057089c maharṣer ugratapasas tasmād droṇo vyajāyata 01057090a gautamān mithunaṁ jajñe śarastambāc charadvataḥ 01057090c aśvatthāmnaś ca jananī kr̥paś caiva mahābalaḥ 01057090e aśvatthāmā tato jajñe droṇād astrabhr̥tāṁ varaḥ 01057091a tathaiva dhr̥ṣṭadyumno ’pi sākṣād agnisamadyutiḥ 01057091c vaitāne karmaṇi tate pāvakāt samajāyata 01057091e vīro droṇavināśāya dhanuṣā saha vīryavān 01057092a tathaiva vedyāṁ kr̥ṣṇāpi jajñe tejasvinī śubhā 01057092c vibhrājamānā vapuṣā bibhratī rūpam uttamam 01057093a prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ 01057093c tasya prajā dharmahantrī jajñe devaprakopanāt 01057094a gāndhārarājaputro ’bhūc chakuniḥ saubalas tathā 01057094c duryodhanasya mātā ca jajñāte ’rthavidāv ubhau 01057095a kr̥ṣṇadvaipāyanāj jajñe dhr̥tarāṣṭro janeśvaraḥ 01057095c kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ 01057096a pāṇḍos tu jajñire pañca putrā devasamāḥ pr̥thak 01057096c dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ 01057097a dharmād yudhiṣṭhiro jajñe mārutāt tu vr̥kodaraḥ 01057097c indrād dhanaṁjayaḥ śrīmān sarvaśastrabhr̥tāṁ varaḥ 01057098a jajñāte rūpasaṁpannāv aśvibhyāṁ tu yamāv ubhau 01057098c nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau 01057099a tathā putraśataṁ jajñe dhr̥tarāṣṭrasya dhīmataḥ 01057099c duryodhanaprabhr̥tayo yuyutsuḥ karaṇas tathā 01057100a abhimanyuḥ subhadrāyām arjunād abhyajāyata 01057100c svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ 01057101a pāṇḍavebhyo ’pi pañcabhyaḥ kr̥ṣṇāyāṁ pañca jajñire 01057101c kumārā rūpasaṁpannāḥ sarvaśastraviśāradāḥ 01057102a prativindhyo yudhiṣṭhirāt sutasomo vr̥kodarāt 01057102c arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ 01057103a tathaiva sahadevāc ca śrutasenaḥ pratāpavān 01057103c hiḍimbāyāṁ ca bhīmena vane jajñe ghaṭotkacaḥ 01057104a śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā 01057104c yāṁ yakṣaḥ puruṣaṁ cakre sthūṇaḥ priyacikīrṣayā 01057105a kurūṇāṁ vigrahe tasmin samāgacchan bahūny atha 01057105c rājñāṁ śatasahasrāṇi yotsyamānāni saṁyuge 01057106a teṣām aparimeyāni nāmadheyāni sarvaśaḥ 01057106c na śakyaṁ parisaṁkhyātuṁ varṣāṇām ayutair api 01057106e ete tu kīrtitā mukhyā yair ākhyānam idaṁ tatam 01058001 janamejaya uvāca 01058001a ya ete kīrtitā brahman ye cānye nānukīrtitāḥ 01058001c samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ 01058002a yadartham iha saṁbhūtā devakalpā mahārathāḥ 01058002c bhuvi tan me mahābhāga samyag ākhyātum arhasi 01058003 vaiśaṁpāyana uvāca 01058003a rahasyaṁ khalv idaṁ rājan devānām iti naḥ śrutam 01058003c tat tu te kathayiṣyāmi namaskr̥tvā svayaṁbhuve 01058004a triḥsaptakr̥tvaḥ pr̥thivīṁ kr̥tvā niḥkṣatriyāṁ purā 01058004c jāmadagnyas tapas tepe mahendre parvatottame 01058005a tadā niḥkṣatriye loke bhārgaveṇa kr̥te sati 01058005c brāhmaṇān kṣatriyā rājan garbhārthinyo ’bhicakramuḥ 01058006a tābhiḥ saha samāpetur brāhmaṇāḥ saṁśitavratāḥ 01058006c r̥tāv r̥tau naravyāghra na kāmān nānr̥tau tathā 01058007a tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ 01058007c tataḥ suṣuvire rājan kṣatriyān vīryasaṁmatān 01058007e kumārāṁś ca kumārīś ca punaḥ kṣatrābhivr̥ddhaye 01058008a evaṁ tad brāhmaṇaiḥ kṣatraṁ kṣatriyāsu tapasvibhiḥ 01058008c jātam r̥dhyata dharmeṇa sudīrgheṇāyuṣānvitam 01058008e catvāro ’pi tadā varṇā babhūvur brāhmaṇottarāḥ 01058009a abhyagacchann r̥tau nārīṁ na kāmān nānr̥tau tathā 01058009c tathaivānyāni bhūtāni tiryagyonigatāny api 01058009e r̥tau dārāṁś ca gacchanti tadā sma bharatarṣabha 01058010a tato ’vardhanta dharmeṇa sahasraśatajīvinaḥ 01058010c tāḥ prajāḥ pr̥thivīpāla dharmavrataparāyaṇāḥ 01058010e ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ 01058011a athemāṁ sāgarāpāṅgāṁ gāṁ gajendragatākhilām 01058011c adhyatiṣṭhat punaḥ kṣatraṁ saśailavanakānanām 01058012a praśāsati punaḥ kṣatre dharmeṇemāṁ vasuṁdharām 01058012c brāhmaṇādyās tadā varṇā lebhire mudam uttamām 01058013a kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ 01058013c daṇḍaṁ daṇḍyeṣu dharmeṇa praṇayanto ’nvapālayan 01058014a tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ 01058014c svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ 01058015a na bāla eva mriyate tadā kaś cin narādhipa 01058015c na ca striyaṁ prajānāti kaś cid aprāptayauvanaḥ 01058016a evam āyuṣmatībhis tu prajābhir bharatarṣabha 01058016c iyaṁ sāgaraparyantā samāpūryata medinī 01058017a ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ 01058017c sāṅgopaniṣadān vedān viprāś cādhīyate tadā 01058018a na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nr̥pa 01058018c na ca śūdrasamābhyāśe vedān uccārayanty uta 01058019a kārayantaḥ kr̥ṣiṁ gobhis tathā vaiśyāḥ kṣitāv iha 01058019c na gām ayuñjanta dhuri kr̥śāṅgāś cāpy ajīvayan 01058020a phenapāṁś ca tathā vatsān na duhanti sma mānavāḥ 01058020c na kūṭamānair vaṇijaḥ paṇyaṁ vikrīṇate tadā 01058021a karmāṇi ca naravyāghra dharmopetāni mānavāḥ 01058021c dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ 01058022a svakarmaniratāś cāsan sarve varṇā narādhipa 01058022c evaṁ tadā naravyāghra dharmo na hrasate kva cit 01058023a kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha 01058023c phalanty r̥tuṣu vr̥kṣāś ca puṣpāṇi ca phalāni ca 01058024a evaṁ kr̥tayuge samyag vartamāne tadā nr̥pa 01058024c āpūryata mahī kr̥tsnā prāṇibhir bahubhir bhr̥śam 01058025a tataḥ samudite loke mānuṣe bharatarṣabha 01058025c asurā jajñire kṣetre rājñāṁ manujapuṁgava 01058026a ādityair hi tadā daityā bahuśo nirjitā yudhi 01058026c aiśvaryād bhraṁśitāś cāpi saṁbabhūvuḥ kṣitāv iha 01058027a iha devatvam icchanto mānuṣeṣu manasvinaḥ 01058027c jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho 01058028a goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca 01058028c kravyādeṣu ca bhūteṣu gajeṣu ca mr̥geṣu ca 01058029a jātair iha mahīpāla jāyamānaiś ca tair mahī 01058029c na śaśākātmanātmānam iyaṁ dhārayituṁ dharā 01058030a atha jātā mahīpālāḥ ke cid balasamanvitāḥ 01058030c diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ 01058031a vīryavanto ’valiptās te nānārūpadharā mahīm 01058031c imāṁ sāgaraparyantāṁ parīyur arimardanāḥ 01058032a brāhmaṇān kṣatriyān vaiśyāñ śūdrāṁś caivāpy apīḍayan 01058032c anyāni caiva bhūtāni pīḍayām āsur ojasā 01058033a trāsayanto vinighnantas tāṁs tān bhūtagaṇāṁś ca te 01058033c viceruḥ sarvato rājan mahīṁ śatasahasraśaḥ 01058034a āśramasthān maharṣīṁś ca dharṣayantas tatas tataḥ 01058034c abrahmaṇyā vīryamadā mattā madabalena ca 01058035a evaṁ vīryabalotsiktair bhūr iyaṁ tair mahāsuraiḥ 01058035c pīḍyamānā mahīpāla brahmāṇam upacakrame 01058036a na hīmāṁ pavano rājan na nāgā na nagā mahīm 01058036c tadā dhārayituṁ śekur ākrāntāṁ dānavair balāt 01058037a tato mahī mahīpāla bhārārtā bhayapīḍitā 01058037c jagāma śaraṇaṁ devaṁ sarvabhūtapitāmaham 01058038a sā saṁvr̥taṁ mahābhāgair devadvijamaharṣibhiḥ 01058038c dadarśa devaṁ brahmāṇaṁ lokakartāram avyayam 01058039a gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ 01058039c vandyamānaṁ mudopetair vavande cainam etya sā 01058040a atha vijñāpayām āsa bhūmis taṁ śaraṇārthinī 01058040c saṁnidhau lokapālānāṁ sarveṣām eva bhārata 01058041a tat pradhānātmanas tasya bhūmeḥ kr̥tyaṁ svayaṁbhuvaḥ 01058041c pūrvam evābhavad rājan viditaṁ parameṣṭhinaḥ 01058042a sraṣṭā hi jagataḥ kasmān na saṁbudhyeta bhārata 01058042c surāsurāṇāṁ lokānām aśeṣeṇa manogatam 01058043a tām uvāca mahārāja bhūmiṁ bhūmipatir vibhuḥ 01058043c prabhavaḥ sarvabhūtānām īśaḥ śaṁbhuḥ prajāpatiḥ 01058044a yadartham asi saṁprāptā matsakāśaṁ vasuṁdhare 01058044c tadarthaṁ saṁniyokṣyāmi sarvān eva divaukasaḥ 01058045a ity uktvā sa mahīṁ devo brahmā rājan visr̥jya ca 01058045c ādideśa tadā sarvān vibudhān bhūtakr̥t svayam 01058046a asyā bhūmer nirasituṁ bhāraṁ bhāgaiḥ pr̥thak pr̥thak 01058046c asyām eva prasūyadhvaṁ virodhāyeti cābravīt 01058047a tathaiva ca samānīya gandharvāpsarasāṁ gaṇān 01058047c uvāca bhagavān sarvān idaṁ vacanam uttamam 01058047e svair aṁśaiḥ saṁprasūyadhvaṁ yatheṣṭaṁ mānuṣeṣv iti 01058048a atha śakrādayaḥ sarve śrutvā suraguror vacaḥ 01058048c tathyam arthyaṁ ca pathyaṁ ca tasya te jagr̥hus tadā 01058049a atha te sarvaśo ’ṁśaiḥ svair gantuṁ bhūmiṁ kr̥takṣaṇāḥ 01058049c nārāyaṇam amitraghnaṁ vaikuṇṭham upacakramuḥ 01058050a yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ 01058050c padmanābhaḥ surārighnaḥ pr̥thucārvañcitekṣaṇaḥ 01058051a taṁ bhuvaḥ śodhanāyendra uvāca puruṣottamam 01058051c aṁśenāvatarasveti tathety āha ca taṁ hariḥ 01059001 vaiśaṁpāyana uvāca 01059001a atha nārāyaṇenendraś cakāra saha saṁvidam 01059001c avatartuṁ mahīṁ svargād aṁśataḥ sahitaḥ suraiḥ 01059002a ādiśya ca svayaṁ śakraḥ sarvān eva divaukasaḥ 01059002c nirjagāma punas tasmāt kṣayān nārāyaṇasya ha 01059003a te ’marārivināśāya sarvalokahitāya ca 01059003c avateruḥ krameṇemāṁ mahīṁ svargād divaukasaḥ 01059004a tato brahmarṣivaṁśeṣu pārthivarṣikuleṣu ca 01059004c jajñire rājaśārdūla yathākāmaṁ divaukasaḥ 01059005a dānavān rākṣasāṁś caiva gandharvān pannagāṁs tathā 01059005c puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ 01059006a dānavā rākṣasāś caiva gandharvāḥ pannagās tathā 01059006c na tān balasthān bālye ’pi jaghnur bharatasattama 01059007 janamejaya uvāca 01059007a devadānavasaṁghānāṁ gandharvāpsarasāṁ tathā 01059007c mānavānāṁ ca sarveṣāṁ tathā vai yakṣarakṣasām 01059008a śrotum icchāmi tattvena saṁbhavaṁ kr̥tsnam āditaḥ 01059008c prāṇināṁ caiva sarveṣāṁ sarvaśaḥ sarvavid dhy asi 01059009 vaiśaṁpāyana uvāca 01059009a hanta te kathayiṣyāmi namaskr̥tvā svayaṁbhuve 01059009c surādīnām ahaṁ samyag lokānāṁ prabhavāpyayam 01059010a brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ 01059010c marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ 01059011a marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ 01059011c prajajñire mahābhāgā dakṣakanyās trayodaśa 01059012a aditir ditir danuḥ kālā anāyuḥ siṁhikā muniḥ 01059012c krodhā prāvā ariṣṭā ca vinatā kapilā tathā 01059013a kadrūś ca manujavyāghra dakṣakanyaiva bhārata 01059013c etāsāṁ vīryasaṁpannaṁ putrapautram anantakam 01059014a adityāṁ dvādaśādityāḥ saṁbhūtā bhuvaneśvarāḥ 01059014c ye rājan nāmatas tāṁs te kīrtayiṣyāmi bhārata 01059015a dhātā mitro ’ryamā śakro varuṇaś cāṁśa eva ca 01059015c bhago vivasvān pūṣā ca savitā daśamas tathā 01059016a ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate 01059016c jaghanyajaḥ sa sarveṣām ādityānāṁ guṇādhikaḥ 01059017a eka eva diteḥ putro hiraṇyakaśipuḥ smr̥taḥ 01059017c nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ 01059018a prahrādaḥ pūrvajas teṣāṁ saṁhrādas tadanantaram 01059018c anuhrādas tr̥tīyo ’bhūt tasmāc ca śibibāṣkalau 01059019a prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata 01059019c virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ 01059020a virocanasya putro ’bhūd balir ekaḥ pratāpavān 01059020c baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ 01059021a catvāriṁśad danoḥ putrāḥ khyātāḥ sarvatra bhārata 01059021c teṣāṁ prathamajo rājā vipracittir mahāyaśāḥ 01059022a śambaro namuciś caiva pulomā ceti viśrutaḥ 01059022c asilomā ca keśī ca durjayaś caiva dānavaḥ 01059023a ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān 01059023c tathā gaganamūrdhā ca vegavān ketumāṁś ca yaḥ 01059024a svarbhānur aśvo ’śvapatir vr̥ṣaparvājakas tathā 01059024c aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ 01059025a isr̥pā ekacakraś ca virūpākṣo harāharau 01059025c nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā 01059026a śarabhaḥ śalabhaś caiva sūryācandramasau tathā 01059026c iti khyātā danor vaṁśe dānavāḥ parikīrtitāḥ 01059026e anyau tu khalu devānāṁ sūryācandramasau smr̥tau 01059027a ime ca vaṁśe prathitāḥ sattvavanto mahābalāḥ 01059027c danuputrā mahārāja daśa dānavapuṅgavāḥ 01059028a ekākṣo mr̥tapā vīraḥ pralambanarakāv api 01059028c vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ 01059029a gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ 01059029c asaṁkhyeyāḥ smr̥tās teṣāṁ putrāḥ pautrāś ca bhārata 01059030a siṁhikā suṣuve putraṁ rāhuṁ candrārkamardanam 01059030c sucandraṁ candrahantāraṁ tathā candravimardanam 01059031a krūrasvabhāvaṁ krūrāyāḥ putrapautram anantakam 01059031c gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ 01059032a anāyuṣaḥ punaḥ putrāś catvāro ’surapuṁgavāḥ 01059032c vikṣaro balavīrau ca vr̥traś caiva mahāsuraḥ 01059033a kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ 01059033c bhuvi khyātā mahāvīryā dānaveṣu paraṁtapāḥ 01059034a vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ 01059034c krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ 01059035a asurāṇām upādhyāyaḥ śukras tv r̥ṣisuto ’bhavat 01059035c khyātāś cośanasaḥ putrāś catvāro ’surayājakāḥ 01059036a tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau 01059036c tejasā sūryasaṁkāśā brahmalokaprabhāvanāḥ 01059037a ity eṣa vaṁśaprabhavaḥ kathitas te tarasvinām 01059037c asurāṇāṁ surāṇāṁ ca purāṇe saṁśruto mayā 01059038a eteṣāṁ yad apatyaṁ tu na śakyaṁ tad aśeṣataḥ 01059038c prasaṁkhyātuṁ mahīpāla guṇabhūtam anantakam 01059039a tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau 01059039c āruṇir vāruṇiś caiva vainateyā iti smr̥tāḥ 01059040a śeṣo ’nanto vāsukiś ca takṣakaś ca bhujaṁgamaḥ 01059040c kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ 01059041a bhīmasenograsenau ca suparṇo varuṇas tathā 01059041c gopatir dhr̥tarāṣṭraś ca sūryavarcāś ca saptamaḥ 01059042a patravān arkaparṇaś ca prayutaś caiva viśrutaḥ 01059042c bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī 01059043a tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ 01059043c kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ 01059043e ity ete devagandharvā mauneyāḥ parikīrtitāḥ 01059044a atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata 01059044c anavadyām anuvaśām anūnām aruṇāṁ priyām 01059044e anūpāṁ subhagāṁ bhāsīm iti prāvā vyajāyata 01059045a siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ 01059045c brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ 01059046a viśvāvasuś ca bhānuś ca sucandro daśamas tathā 01059046c ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ 01059047a imaṁ tv apsarasāṁ vaṁśaṁ viditaṁ puṇyalakṣaṇam 01059047c prāvāsūta mahābhāgā devī devarṣitaḥ purā 01059048a alambusā miśrakeṣī vidyutparṇā tulānaghā 01059048c aruṇā rakṣitā caiva rambhā tadvan manoramā 01059049a asitā ca subāhuś ca suvratā subhujā tathā 01059049c supriyā cātibāhuś ca vikhyātau ca hahāhuhū 01059049e tumburuś ceti catvāraḥ smr̥tā gandharvasattamāḥ 01059050a amr̥taṁ brāhmaṇā gāvo gandharvāpsarasas tathā 01059050c apatyaṁ kapilāyās tu purāṇe parikīrtitam 01059051a iti te sarvabhūtānāṁ saṁbhavaḥ kathito mayā 01059051c yathāvat parisaṁkhyāto gandharvāpsarasāṁ tathā 01059052a bhujagānāṁ suparṇānāṁ rudrāṇāṁ marutāṁ tathā 01059052c gavāṁ ca brāhmaṇānāṁ ca śrīmatāṁ puṇyakarmaṇām 01059053a āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ 01059053c śrotavyaś caiva satataṁ śrāvyaś caivānasūyatā 01059054a imaṁ tu vaṁśaṁ niyamena yaḥ paṭhen; mahātmanāṁ brāhmaṇadevasaṁnidhau 01059054c apatyalābhaṁ labhate sa puṣkalaṁ; śriyaṁ yaśaḥ pretya ca śobhanāṁ gatim 01060001 vaiśaṁpāyana uvāca 01060001a brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ 01060001c ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ 01060002a mr̥gavyādhaś ca śarvaś ca nirr̥tiś ca mahāyaśāḥ 01060002c ajaikapād ahirbudhnyaḥ pinākī ca paraṁtapaḥ 01060003a dahano ’theśvaraś caiva kapālī ca mahādyutiḥ 01060003c sthāṇur bhavaś ca bhagavān rudrā ekādaśa smr̥tāḥ 01060004a marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ 01060004c ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ 01060005a trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ 01060005c br̥haspatir utathyaś ca saṁvartaś ca dhr̥tavratāḥ 01060006a atres tu bahavaḥ putrāḥ śrūyante manujādhipa 01060006c sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ 01060007a rākṣasās tu pulastyasya vānarāḥ kiṁnarās tathā 01060007c pulahasya mr̥gāḥ siṁhā vyāghrāḥ kiṁpuruṣās tathā 01060008a kratoḥ kratusamāḥ putrāḥ pataṁgasahacāriṇaḥ 01060008c viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ 01060009a dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān r̥ṣiḥ 01060009c brahmaṇaḥ pr̥thivīpāla putraḥ putravatāṁ varaḥ 01060010a vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ 01060010c tasyāṁ pañcāśataṁ kanyāḥ sa evājanayan muniḥ 01060011a tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ 01060011c putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ 01060012a dadau sa daśa dharmāya saptaviṁśatim indave 01060012c divyena vidhinā rājan kaśyapāya trayodaśa 01060013a nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me 01060013c kīrtir lakṣmīr dhr̥tir medhā puṣṭiḥ śraddhā kriyā tathā 01060014a buddhir lajjā matiś caiva patnyo dharmasya tā daśa 01060014c dvārāṇy etāni dharmasya vihitāni svayaṁbhuvā 01060015a saptaviṁśati somasya patnyo loke pariśrutāḥ 01060015c kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ 01060015e sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ 01060016a pitāmaho munir devas tasya putraḥ prajāpatiḥ 01060016c tasyāṣṭau vasavaḥ putrās teṣāṁ vakṣyāmi vistaram 01060017a dharo dhruvaś ca somaś ca ahaś caivānilo ’nalaḥ 01060017c pratyūṣaś ca prabhāsaś ca vasavo ’ṣṭāv iti smr̥tāḥ 01060018a dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā 01060018c candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā 01060019a ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ 01060019c pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smr̥tau 01060020a dharasya putro draviṇo hutahavyavahas tathā 01060020c dhruvasya putro bhagavān kālo lokaprakālanaḥ 01060021a somasya tu suto varcā varcasvī yena jāyate 01060021c manoharāyāḥ śiśiraḥ prāṇo ’tha ramaṇas tathā 01060022a ahnaḥ sutaḥ smr̥to jyotiḥ śramaḥ śāntas tathā muniḥ 01060022c agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ 01060023a tasya śākho viśākhaś ca naigameśaś ca pr̥ṣṭhajaḥ 01060023c kr̥ttikābhyupapatteś ca kārttikeya iti smr̥taḥ 01060024a anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ 01060024c avijñātagatiś caiva dvau putrāv anilasya tu 01060025a pratyūṣasya viduḥ putram r̥ṣiṁ nāmnātha devalam 01060025c dvau putrau devalasyāpi kṣamāvantau manīṣiṇau 01060026a br̥haspates tu bhaginī varastrī brahmacāriṇī 01060026c yogasiddhā jagat sarvam asaktaṁ vicaraty uta 01060026e prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha 01060027a viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ 01060027c kartā śilpasahasrāṇāṁ tridaśānāṁ ca vardhakiḥ 01060028a bhūṣaṇānāṁ ca sarveṣāṁ kartā śilpavatāṁ varaḥ 01060028c yo divyāni vimānāni devatānāṁ cakāra ha 01060029a manuṣyāś copajīvanti yasya śilpaṁ mahātmanaḥ 01060029c pūjayanti ca yaṁ nityaṁ viśvakarmāṇam avyayam 01060030a stanaṁ tu dakṣiṇaṁ bhittvā brahmaṇo naravigrahaḥ 01060030c niḥsr̥to bhagavān dharmaḥ sarvalokasukhāvahaḥ 01060031a trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ 01060031c śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ 01060032a kāmasya tu ratir bhāryā śamasya prāptir aṅganā 01060032c nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ 01060033a marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ 01060033c jajñire nr̥paśārdūla lokānāṁ prabhavas tu saḥ 01060034a tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī 01060034c asūyata mahābhāgā sāntarikṣe ’śvināv ubhau 01060035a dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa 01060035c teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ 01060036a trayas triṁśata ity ete devās teṣām ahaṁ tava 01060036c anvayaṁ saṁpravakṣyāmi pakṣaiś ca kulato gaṇān 01060037a rudrāṇām aparaḥ pakṣaḥ sādhyānāṁ marutāṁ tathā 01060037c vasūnāṁ bhārgavaṁ vidyād viśvedevāṁs tathaiva ca 01060038a vainateyas tu garuḍo balavān aruṇas tathā 01060038c br̥haspatiś ca bhagavān ādityeṣv eva gaṇyate 01060039a aśvibhyāṁ guhyakān viddhi sarvauṣadhyas tathā paśūn 01060039c eṣa devagaṇo rājan kīrtitas te ’nupūrvaśaḥ 01060039e yaṁ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate 01060040a brahmaṇo hr̥dayaṁ bhittvā niḥsr̥to bhagavān bhr̥guḥ 01060040c bhr̥goḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ 01060041a trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye 01060041c svayaṁbhuvā niyuktaḥ san bhuvanaṁ paridhāvati 01060042a yogācāryo mahābuddhir daityānām abhavad guruḥ 01060042c surāṇāṁ cāpi medhāvī brahmacārī yatavrataḥ 01060043a tasmin niyukte vibhunā yogakṣemāya bhārgave 01060043c anyam utpādayām āsa putraṁ bhr̥gur aninditam 01060044a cyavanaṁ dīptatapasaṁ dharmātmānaṁ manīṣiṇam 01060044c yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata 01060045a āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ 01060045c aurvas tasyāṁ samabhavad ūruṁ bhittvā mahāyaśāḥ 01060045e mahātapā mahātejā bāla eva guṇair yutaḥ 01060046a r̥cīkas tasya putras tu jamadagnis tato ’bhavat 01060046c jamadagnes tu catvāra āsan putrā mahātmanaḥ 01060047a rāmas teṣāṁ jaghanyo ’bhūd ajaghanyair guṇair yutaḥ 01060047c sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī 01060048a aurvasyāsīt putraśataṁ jamadagnipurogamam 01060048c teṣāṁ putrasahasrāṇi babhūvur bhr̥guvistaraḥ 01060049a dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam 01060049c loke dhātā vidhātā ca yau sthitau manunā saha 01060050a tayor eva svasā devī lakṣmīḥ padmagr̥hā śubhā 01060050c tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ 01060051a varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata 01060051c tasyāḥ putraṁ balaṁ viddhi surāṁ ca suranandinīm 01060052a prajānām annakāmānām anyonyaparibhakṣaṇāt 01060052c adharmas tatra saṁjātaḥ sarvabhūtavināśanaḥ 01060053a tasyāpi nirr̥tir bhāryā nairr̥tā yena rākṣasāḥ 01060053c ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā 01060053e bhayo mahābhayaś caiva mr̥tyur bhūtāntakas tathā 01060054a kākīṁ śyenīṁ ca bhāsīṁ ca dhr̥tarāṣṭrīṁ tathā śukīm 01060054c tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ 01060055a ulūkān suṣuve kākī śyenī śyenān vyajāyata 01060055c bhāsī bhāsān ajanayad gr̥dhrāṁś caiva janādhipa 01060056a dhr̥tarāṣṭrī tu haṁsāṁś ca kalahaṁsāṁś ca sarvaśaḥ 01060056c cakravākāṁś ca bhadraṁ te prajajñe sā tu bhāminī 01060057a śukī vijajñe dharmajña śukān eva manasvinī 01060057c kalyāṇaguṇasaṁpannā sarvalakṣaṇapūjitā 01060058a nava krodhavaśā nārīḥ prajajñe ’py ātmasaṁbhavāḥ 01060058c mr̥gīṁ ca mr̥gamandāṁ ca hariṁ bhadramanām api 01060059a mātaṅgīm atha śārdūlīṁ śvetāṁ surabhim eva ca 01060059c sarvalakṣaṇasaṁpannāṁ surasāṁ ca yaśasvinīm 01060060a apatyaṁ tu mr̥gāḥ sarve mr̥gyā naravarātmaja 01060060c r̥kṣāś ca mr̥gamandāyāḥ sr̥marāś camarā api 01060061a tatas tv airāvataṁ nāgaṁ jajñe bhadramanā sutam 01060061c airāvataḥ sutas tasyā devanāgo mahāgajaḥ 01060062a haryāś ca harayo ’patyaṁ vānarāś ca tarasvinaḥ 01060062c golāṅgūlāṁś ca bhadraṁ te haryāḥ putrān pracakṣate 01060063a prajajñe tv atha śārdūlī siṁhān vyāghrāṁś ca bhārata 01060063c dvīpinaś ca mahābhāga sarvān eva na saṁśayaḥ 01060064a mātaṅgyās tv atha mātaṅgā apatyāni narādhipa 01060064c diśāgajaṁ tu śvetākhyaṁ śvetājanayad āśugam 01060065a tathā duhitarau rājan surabhir vai vyajāyata 01060065c rohiṇīṁ caiva bhadraṁ te gandharvīṁ ca yaśasvinīm 01060065e rohiṇyāṁ jajñire gāvo gandharvyāṁ vājinaḥ sutāḥ 01060066a surasājanayan nāgān rājan kadrūś ca pannagān 01060066c sapta piṇḍaphalān vr̥kṣān analāpi vyajāyata 01060066e analāyāḥ śukī putrī kadrvās tu surasā sutā 01060067a aruṇasya bhāryā śyenī tu vīryavantau mahābalau 01060067c saṁpātiṁ janayām āsa tathaiva ca jaṭāyuṣam 01060067e dvau putrau vinatāyās tu vikhyātau garuḍāruṇau 01060068a ity eṣa sarvabhūtānāṁ mahatāṁ manujādhipa 01060068c prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṁ vara 01060069a yaṁ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ 01060069c sarvajñatāṁ ca labhate gatim agryāṁ ca vindati 01061001 janamejaya uvāca 01061001a devānāṁ dānavānāṁ ca yakṣāṇām atha rakṣasām 01061001c anyeṣāṁ caiva bhūtānāṁ sarveṣāṁ bhagavann aham 01061002a śrotum icchāmi tattvena mānuṣeṣu mahātmanām 01061002c janma karma ca bhūtānām eteṣām anupūrvaśaḥ 01061003 vaiśaṁpāyana uvāca 01061003a mānuṣeṣu manuṣyendra saṁbhūtā ye divaukasaḥ 01061003c prathamaṁ dānavāṁś caiva tāṁs te vakṣyāmi sarvaśaḥ 01061004a vipracittir iti khyāto ya āsīd dānavarṣabhaḥ 01061004c jarāsaṁdha iti khyātaḥ sa āsīn manujarṣabhaḥ 01061005a diteḥ putras tu yo rājan hiraṇyakaśipuḥ smr̥taḥ 01061005c sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ 01061006a saṁhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ 01061006c sa śalya iti vikhyāto jajñe bāhlīkapuṁgavaḥ 01061007a anuhrādas tu tejasvī yo ’bhūt khyāto jaghanyajaḥ 01061007c dhr̥ṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ 01061008a yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ 01061008c druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ 01061009a bāṣkalo nāma yas teṣām āsīd asurasattamaḥ 01061009c bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ 01061010a ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān 01061010c tathā gaganamūrdhā ca vegavāṁś cātra pañcamaḥ 01061011a pañcaite jajñire rājan vīryavanto mahāsurāḥ 01061011c kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ 01061012a ketumān iti vikhyāto yas tato ’nyaḥ pratāpavān 01061012c amitaujā iti khyātaḥ pr̥thivyāṁ so ’bhavan nr̥paḥ 01061013a svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ 01061013c ugrasena iti khyāta ugrakarmā narādhipaḥ 01061014a yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ 01061014c aśoko nāma rājāsīn mahāvīryaparākramaḥ 01061015a tasmād avarajo yas tu rājann aśvapatiḥ smr̥taḥ 01061015c daiteyaḥ so ’bhavad rājā hārdikyo manujarṣabhaḥ 01061016a vr̥ṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ 01061016c dīrghaprajña iti khyātaḥ pr̥thivyāṁ so ’bhavan nr̥paḥ 01061017a ajakas tv anujo rājan ya āsīd vr̥ṣaparvaṇaḥ 01061017c sa malla iti vikhyātaḥ pr̥thivyām abhavan nr̥paḥ 01061018a aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ 01061018c rocamāna iti khyātaḥ pr̥thivyāṁ so ’bhavan nr̥paḥ 01061019a sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ 01061019c br̥hanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ 01061020a tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ 01061020c senābindur iti khyātaḥ sa babhūva narādhipaḥ 01061021a isr̥pā nāma yas teṣām asurāṇāṁ balādhikaḥ 01061021c pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ 01061022a ekacakra iti khyāta āsīd yas tu mahāsuraḥ 01061022c prativindhya iti khyāto babhūva prathitaḥ kṣitau 01061023a virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ 01061023c citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ 01061024a haras tv ariharo vīra āsīd yo dānavottamaḥ 01061024c suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ 01061025a aharas tu mahātejāḥ śatrupakṣakṣayaṁkaraḥ 01061025c bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau 01061026a nicandraś candravaktraś ca ya āsīd asurottamaḥ 01061026c muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ 01061027a nikumbhas tv ajitaḥ saṁkhye mahāmatir ajāyata 01061027c bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smr̥taḥ 01061028a śarabho nāma yas teṣāṁ daiteyānāṁ mahāsuraḥ 01061028c pauravo nāma rājarṣiḥ sa babhūva nareṣv iha 01061029a dvitīyaḥ śalabhas teṣām asurāṇāṁ babhūva yaḥ 01061029c prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ 01061030a candras tu ditijaśreṣṭho loke tārādhipopamaḥ 01061030c r̥ṣiko nāma rājarṣir babhūva nr̥pasattamaḥ 01061031a mr̥tapā iti vikhyāto ya āsīd asurottamaḥ 01061031c paścimānūpakaṁ viddhi taṁ nr̥paṁ nr̥pasattama 01061032a gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ 01061032c drumasena iti khyātaḥ pr̥thivyāṁ so ’bhavan nr̥paḥ 01061033a mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ 01061033c sa viśva iti vikhyāto babhūva pr̥thivīpatiḥ 01061034a suparṇa iti vikhyātas tasmād avarajas tu yaḥ 01061034c kālakīrtir iti khyātaḥ pr̥thivyāṁ so ’bhavan nr̥paḥ 01061035a candrahanteti yas teṣāṁ kīrtitaḥ pravaro ’suraḥ 01061035c śunako nāma rājarṣiḥ sa babhūva narādhipaḥ 01061036a vināśanas tu candrasya ya ākhyāto mahāsuraḥ 01061036c jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ 01061037a dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ 01061037c kāśirāja iti khyātaḥ pr̥thivyāṁ pr̥thivīpatiḥ 01061038a grahaṁ tu suṣuve yaṁ taṁ siṁhī candrārkamardanam 01061038c krātha ity abhivikhyātaḥ so ’bhavan manujādhipaḥ 01061039a anāyuṣas tu putrāṇāṁ caturṇāṁ pravaro ’suraḥ 01061039c vikṣaro nāma tejasvī vasumitro ’bhavan nr̥paḥ 01061040a dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ 01061040c pāṁsurāṣṭrādhipa iti viśrutaḥ so ’bhavan nr̥paḥ 01061041a balavīra iti khyāto yas tv āsīd asurottamaḥ 01061041c pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ 01061042a vr̥tra ity abhivikhyāto yas tu rājan mahāsuraḥ 01061042c maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ 01061043a krodhahanteti yas tasya babhūvāvarajo ’suraḥ 01061043c daṇḍa ity abhivikhyātaḥ sa āsīn nr̥patiḥ kṣitau 01061044a krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ 01061044c daṇḍadhāra iti khyātaḥ so ’bhavan manujeśvaraḥ 01061045a kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ 01061045c jajñire rājaśārdūla śārdūlasamavikramāḥ 01061046a magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ 01061046c aṣṭānāṁ pravaras teṣāṁ kāleyānāṁ mahāsuraḥ 01061047a dvitīyas tu tatas teṣāṁ śrīmān harihayopamaḥ 01061047c aparājita ity eva sa babhūva narādhipaḥ 01061048a tr̥tīyas tu mahārāja mahābāhur mahāsuraḥ 01061048c niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ 01061049a teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ 01061049c śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ 01061050a pañcamas tu babhūvaiṣāṁ pravaro yo mahāsuraḥ 01061050c mahaujā iti vikhyāto babhūveha paraṁtapaḥ 01061051a ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ 01061051c abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ 01061052a samudrasenaś ca nr̥pas teṣām evābhavad gaṇāt 01061052c viśrutaḥ sāgarāntāyāṁ kṣitau dharmārthatattvavit 01061053a br̥han nāmāṣṭamas teṣāṁ kāleyānāṁ paraṁtapaḥ 01061053c babhūva rājan dharmātmā sarvabhūtahite rataḥ 01061054a gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ 01061054c tataḥ saṁjajñire vīrāḥ kṣitāv iha narādhipāḥ 01061055a nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā 01061055c suvīraś ca subāhuś ca mahāvīro ’tha bāhlikaḥ 01061056a krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ 01061056c vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ 01061057a dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ 01061057c rukmī ca nr̥paśārdūlo rājā ca janamejayaḥ 01061058a āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca 01061058c ekalavyaḥ sumitraś ca vāṭadhāno ’tha gomukhaḥ 01061059a kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca 01061059c śrutāyur uddhavaś caiva br̥hatsenas tathaiva ca 01061060a kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ 01061060c matimāṁś ca manuṣyendra īśvaraś ceti viśrutaḥ 01061061a gaṇāt krodhavaśād evaṁ rājapūgo ’bhavat kṣitau 01061061c jātaḥ purā mahārāja mahākīrtir mahābalaḥ 01061062a yas tv āsīd devako nāma devarājasamadyutiḥ 01061062c sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ 01061063a br̥haspater br̥hatkīrter devarṣer viddhi bhārata 01061063c aṁśād droṇaṁ samutpannaṁ bhāradvājam ayonijam 01061064a dhanvināṁ nr̥paśārdūla yaḥ sa sarvāstravittamaḥ 01061064c br̥hatkīrtir mahātejāḥ saṁjajñe manujeṣv iha 01061065a dhanurvede ca vede ca yaṁ taṁ vedavido viduḥ 01061065c variṣṭham indrakarmāṇaṁ droṇaṁ svakulavardhanam 01061066a mahādevāntakābhyāṁ ca kāmāt krodhāc ca bhārata 01061066c ekatvam upapannānāṁ jajñe śūraḥ paraṁtapaḥ 01061067a aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṁkaraḥ 01061067c vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa 01061068a jajñire vasavas tv aṣṭau gaṅgāyāṁ śaṁtanoḥ sutāḥ 01061068c vasiṣṭhasya ca śāpena niyogād vāsavasya ca 01061069a teṣām avarajo bhīṣmaḥ kurūṇām abhayaṁkaraḥ 01061069c matimān vedavid vāgmī śatrupakṣakṣayaṁkaraḥ 01061070a jāmadagnyena rāmeṇa yaḥ sa sarvavidāṁ varaḥ 01061070c ayudhyata mahātejā bhārgaveṇa mahātmanā 01061071a yas tu rājan kr̥po nāma brahmarṣir abhavat kṣitau 01061071c rudrāṇāṁ taṁ gaṇād viddhi saṁbhūtam atipauruṣam 01061072a śakunir nāma yas tv āsīd rājā loke mahārathaḥ 01061072c dvāparaṁ viddhi taṁ rājan saṁbhūtam arimardanam 01061073a sātyakiḥ satyasaṁdhas tu yo ’sau vr̥ṣṇikulodvahaḥ 01061073c pakṣāt sa jajñe marutāṁ devānām arimardanaḥ 01061074a drupadaś cāpi rājarṣis tata evābhavad gaṇāt 01061074c mānuṣe nr̥pa loke ’smin sarvaśastrabhr̥tāṁ varaḥ 01061075a tataś ca kr̥tavarmāṇaṁ viddhi rājañ janādhipam 01061075c jātam apratikarmāṇaṁ kṣatriyarṣabhasattamam 01061076a marutāṁ tu gaṇād viddhi saṁjātam arimardanam 01061076c virāṭaṁ nāma rājarṣiṁ pararāṣṭrapratāpanam 01061077a ariṣṭāyās tu yaḥ putro haṁsa ity abhiviśrutaḥ 01061077c sa gandharvapatir jajñe kuruvaṁśavivardhanaḥ 01061078a dhr̥tarāṣṭra iti khyātaḥ kr̥ṣṇadvaipāyanād api 01061078c dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ 01061078e mātur doṣād r̥ṣeḥ kopād andha eva vyajāyata 01061079a atres tu sumahābhāgaṁ putraṁ putravatāṁ varam 01061079c viduraṁ viddhi loke ’smiñ jātaṁ buddhimatāṁ varam 01061080a kaler aṁśāt tu saṁjajñe bhuvi duryodhano nr̥paḥ 01061080c durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ 01061081a jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ 01061081c yaḥ sarvāṁ ghātayām āsa pr̥thivīṁ puruṣādhamaḥ 01061081e yena vairaṁ samuddīptaṁ bhūtāntakaraṇaṁ mahat 01061082a paulastyā bhrātaraḥ sarve jajñire manujeṣv iha 01061082c śataṁ duḥśāsanādīnāṁ sarveṣāṁ krūrakarmaṇām 01061083a durmukho duḥsahaś caiva ye cānye nānuśabditāḥ 01061083c duryodhanasahāyās te paulastyā bharatarṣabha 01061084a dharmasyāṁśaṁ tu rājānaṁ viddhi rājan yudhiṣṭhiram 01061084c bhīmasenaṁ tu vātasya devarājasya cārjunam 01061085a aśvinos tu tathaivāṁśau rūpeṇāpratimau bhuvi 01061085c nakulaḥ sahadevaś ca sarvalokamanoharau 01061086a yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān 01061086c abhimanyur br̥hatkīrtir arjunasya suto ’bhavat 01061087a agner aṁśaṁ tu viddhi tvaṁ dhr̥ṣṭadyumnaṁ mahāratham 01061087c śikhaṇḍinam atho rājan strīpuṁsaṁ viddhi rākṣasam 01061088a draupadeyāś ca ye pañca babhūvur bharatarṣabha 01061088c viśvedevagaṇān rājaṁs tān viddhi bharatarṣabha 01061089a āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ 01061089c divākarasya taṁ viddhi devasyāṁśam anuttamam 01061090a yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ 01061090c tasyāṁśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān 01061091a śeṣasyāṁśas tu nāgasya baladevo mahābalaḥ 01061091c sanatkumāraṁ pradyumnaṁ viddhi rājan mahaujasam 01061092a evam anye manuṣyendra bahavo ’ṁśā divaukasām 01061092c jajñire vasudevasya kule kulavivardhanāḥ 01061093a gaṇas tv apsarasāṁ yo vai mayā rājan prakīrtitaḥ 01061093c tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca 01061094a tāni ṣoḍaśa devīnāṁ sahasrāṇi narādhipa 01061094c babhūvur mānuṣe loke nārāyaṇaparigrahaḥ 01061095a śriyas tu bhāgaḥ saṁjajñe ratyarthaṁ pr̥thivītale 01061095c drupadasya kule kanyā vedimadhyād aninditā 01061096a nātihrasvā na mahatī nīlotpalasugandhinī 01061096c padmāyatākṣī suśroṇī asitāyatamūrdhajā 01061097a sarvalakṣaṇasaṁpannā vaiḍūryamaṇisaṁnibhā 01061097c pañcānāṁ puruṣendrāṇāṁ cittapramathinī rahaḥ 01061098a siddhir dhr̥tiś ca ye devyau pañcānāṁ mātarau tu te 01061098c kuntī mādrī ca jajñāte matis tu subalātmajā 01061099a iti devāsurāṇāṁ te gandharvāpsarasāṁ tathā 01061099c aṁśāvataraṇaṁ rājan rākṣasānāṁ ca kīrtitam 01061100a ye pr̥thivyāṁ samudbhūtā rājāno yuddhadurmadāḥ 01061100c mahātmāno yadūnāṁ ca ye jātā vipule kule 01061101a dhanyaṁ yaśasyaṁ putrīyam āyuṣyaṁ vijayāvaham 01061101c idam aṁśāvataraṇaṁ śrotavyam anasūyatā 01061102a aṁśāvataraṇaṁ śrutvā devagandharvarakṣasām 01061102c prabhavāpyayavit prājño na kr̥cchreṣv avasīdati 01062001 janamejaya uvāca 01062001a tvattaḥ śrutam idaṁ brahman devadānavarakṣasām 01062001c aṁśāvataraṇaṁ samyag gandharvāpsarasāṁ tathā 01062002a imaṁ tu bhūya icchāmi kurūṇāṁ vaṁśam āditaḥ 01062002c kathyamānaṁ tvayā vipra viprarṣigaṇasaṁnidhau 01062003 vaiśaṁpāyana uvāca 01062003a pauravāṇāṁ vaṁśakaro duḥṣanto nāma vīryavān 01062003c pr̥thivyāś caturantāyā goptā bharatasattama 01062004a caturbhāgaṁ bhuvaḥ kr̥tsnaṁ sa bhuṅkte manujeśvaraḥ 01062004c samudrāvaraṇāṁś cāpi deśān sa samitiṁjayaḥ 01062005a āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ 01062005c ratnākarasamudrāntāṁś cāturvarṇyajanāvr̥tān 01062006a na varṇasaṁkarakaro nākr̥ṣyakarakr̥jjanaḥ 01062006c na pāpakr̥t kaś cid āsīt tasmin rājani śāsati 01062007a dharmyāṁ ratiṁ sevamānā dharmārthāv abhipedire 01062007c tadā narā naravyāghra tasmiñ janapadeśvare 01062008a nāsīc corabhayaṁ tāta na kṣudhābhayam aṇv api 01062008c nāsīd vyādhibhayaṁ cāpi tasmiñ janapadeśvare 01062009a svair dharmai remire varṇā daive karmaṇi niḥspr̥hāḥ 01062009c tam āśritya mahīpālam āsaṁś caivākutobhayāḥ 01062010a kālavarṣī ca parjanyaḥ sasyāni phalavanti ca 01062010c sarvaratnasamr̥ddhā ca mahī vasumatī tadā 01062011a sa cādbhutamahāvīryo vajrasaṁhanano yuvā 01062011c udyamya mandaraṁ dorbhyāṁ haret savanakānanam 01062012a dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca 01062012c nāgapr̥ṣṭhe ’śvapr̥ṣṭhe ca babhūva pariniṣṭhitaḥ 01062013a bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ 01062013c akṣubdhatve ’rṇavasamaḥ sahiṣṇutve dharāsamaḥ 01062014a saṁmataḥ sa mahīpālaḥ prasannapurarāṣṭravān 01062014c bhūyo dharmaparair bhāvair viditaṁ janam āvasat 01063001 vaiśaṁpāyana uvāca 01063001a sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ 01063001c vanaṁ jagāma gahanaṁ hayanāgaśatair vr̥taḥ 01063002a khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ 01063002c prāsatomarahastaiś ca yayau yodhaśatair vr̥taḥ 01063003a siṁhanādaiś ca yodhānāṁ śaṅkhadundubhinisvanaiḥ 01063003c rathanemisvanaiś cāpi sanāgavarabr̥ṁhitaiḥ 01063004a heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ 01063004c āsīt kilakilāśabdas tasmin gacchati pārthive 01063005a prāsādavaraśr̥ṅgasthāḥ parayā nr̥paśobhayā 01063005c dadr̥śus taṁ striyas tatra śūram ātmayaśaskaram 01063006a śakropamam amitraghnaṁ paravāraṇavāraṇam 01063006c paśyantaḥ strīgaṇās tatra śastrapāṇiṁ sma menire 01063007a ayaṁ sa puruṣavyāghro raṇe ’dbhutaparākramaḥ 01063007c yasya bāhubalaṁ prāpya na bhavanty asuhr̥dgaṇāḥ 01063008a iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam 01063008c tuṣṭuvuḥ puṣpavr̥ṣṭīś ca sasr̥jus tasya mūrdhani 01063009a tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ 01063009c niryayau parayā prītyā vanaṁ mr̥gajighāṁsayā 01063010a sudūram anujagmus taṁ paurajānapadās tadā 01063010c nyavartanta tataḥ paścād anujñātā nr̥peṇa ha 01063011a suparṇapratimenātha rathena vasudhādhipaḥ 01063011c mahīm āpūrayām āsa ghoṣeṇa tridivaṁ tathā 01063012a sa gacchan dadr̥śe dhīmān nandanapratimaṁ vanam 01063012c bilvārkakhadirākīrṇaṁ kapitthadhavasaṁkulam 01063013a viṣamaṁ parvataprasthair aśmabhiś ca samāvr̥tam 01063013c nirjalaṁ nirmanuṣyaṁ ca bahuyojanam āyatam 01063013e mr̥gasaṁghair vr̥taṁ ghorair anyaiś cāpi vanecaraiḥ 01063014a tad vanaṁ manujavyāghraḥ sabhr̥tyabalavāhanaḥ 01063014c loḍayām āsa duḥṣantaḥ sūdayan vividhān mr̥gān 01063015a bāṇagocarasaṁprāptāṁs tatra vyāghragaṇān bahūn 01063015c pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ 01063016a dūrasthān sāyakaiḥ kāṁś cid abhinat sa nararṣabhaḥ 01063016c abhyāśam āgatāṁś cānyān khaḍgena nirakr̥ntata 01063017a kāṁś cid eṇān sa nirjaghne śaktyā śaktimatāṁ varaḥ 01063017c gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ 01063018a tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ 01063018c cacāra sa vinighnan vai vanyāṁs tatra mr̥gadvijān 01063019a rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ 01063019c loḍyamānaṁ mahāraṇyaṁ tatyajuś ca mahāmr̥gāḥ 01063020a tatra vidrutasaṁghāni hatayūthapatīni ca 01063020c mr̥gayūthāny athautsukyāc chabdaṁ cakrus tatas tataḥ 01063021a śuṣkāṁ cāpi nadīṁ gatvā jalanairāśyakarśitāḥ 01063021c vyāyāmaklāntahr̥dayāḥ patanti sma vicetasaḥ 01063022a kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi 01063022c ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ 01063023a ke cid agnim athotpādya samidhya ca vanecarāḥ 01063023c bhakṣayanti sma māṁsāni prakuṭya vidhivat tadā 01063024a tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ 01063024c saṁkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ 01063025a śakr̥nmūtraṁ sr̥jantaś ca kṣarantaḥ śoṇitaṁ bahu 01063025c vanyā gajavarās tatra mamr̥dur manujān bahūn 01063026a tad vanaṁ balameghena śaradhāreṇa saṁvr̥tam 01063026c vyarocan mahiṣākīrṇaṁ rājñā hatamahāmr̥gam 01064001 vaiśaṁpāyana uvāca 01064001a tato mr̥gasahasrāṇi hatvā vipulavāhanaḥ 01064001c rājā mr̥gaprasaṅgena vanam anyad viveśa ha 01064002a eka evottamabalaḥ kṣutpipāsāsamanvitaḥ 01064002c sa vanasyāntam āsādya mahad īriṇam āsadat 01064003a tac cāpy atītya nr̥patir uttamāśramasaṁyutam 01064003c manaḥprahlādajananaṁ dr̥ṣṭikāntam atīva ca 01064003e śītamārutasaṁyuktaṁ jagāmānyan mahad vanam 01064004a puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam 01064004c vipulaṁ madhurārāvair nāditaṁ vihagais tathā 01064005a pravr̥ddhaviṭapair vr̥kṣaiḥ sukhacchāyaiḥ samāvr̥tam 01064005c ṣaṭpadāghūrṇitalataṁ lakṣmyā paramayā yutam 01064006a nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī 01064006c ṣaṭpadair vāpy anākīrṇas tasmin vai kānane ’bhavat 01064007a vihagair nāditaṁ puṣpair alaṁkr̥tam atīva ca 01064007c sarvartukusumair vr̥kṣair atīva sukhaśādvalam 01064007e manoramaṁ maheṣvāso viveśa vanam uttamam 01064008a mārutāgalitās tatra drumāḥ kusumaśālinaḥ 01064008c puṣpavr̥ṣṭiṁ vicitrāṁ sma vyasr̥jaṁs te punaḥ punaḥ 01064009a divaspr̥śo ’tha saṁghuṣṭāḥ pakṣibhir madhurasvaraiḥ 01064009c virejuḥ pādapās tatra vicitrakusumāmbarāḥ 01064010a teṣāṁ tatra pravāleṣu puṣpabhārāvanāmiṣu 01064010c ruvanti rāvaṁ vihagāḥ ṣaṭpadaiḥ sahitā mr̥du 01064011a tatra pradeśāṁś ca bahūn kusumotkaramaṇḍitān 01064011c latāgr̥haparikṣiptān manasaḥ prītivardhanān 01064011e saṁpaśyan sa mahātejā babhūva muditas tadā 01064012a parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ 01064012c aśobhata vanaṁ tat tair mahendradhvajasaṁnibhaiḥ 01064013a sukhaśītaḥ sugandhī ca puṣpareṇuvaho ’nilaḥ 01064013c parikrāman vane vr̥kṣān upaitīva riraṁsayā 01064014a evaṁguṇasamāyuktaṁ dadarśa sa vanaṁ nr̥paḥ 01064014c nadīkacchodbhavaṁ kāntam ucchritadhvajasaṁnibham 01064015a prekṣamāṇo vanaṁ tat tu suprahr̥ṣṭavihaṁgamam 01064015c āśramapravaraṁ ramyaṁ dadarśa ca manoramam 01064016a nānāvr̥kṣasamākīrṇaṁ saṁprajvalitapāvakam 01064016c yatibhir vālakhilyaiś ca vr̥taṁ munigaṇānvitam 01064017a agnyāgāraiś ca bahubhiḥ puṣpasaṁstarasaṁstr̥tam 01064017c mahākacchair br̥hadbhiś ca vibhrājitam atīva ca 01064018a mālinīm abhito rājan nadīṁ puṇyāṁ sukhodakām 01064018c naikapakṣigaṇākīrṇāṁ tapovanamanoramām 01064018e tatra vyālamr̥gān saumyān paśyan prītim avāpa saḥ 01064019a taṁ cāpy atirathaḥ śrīmān āśramaṁ pratyapadyata 01064019c devalokapratīkāśaṁ sarvataḥ sumanoharam 01064020a nadīm āśramasaṁśliṣṭāṁ puṇyatoyāṁ dadarśa saḥ 01064020c sarvaprāṇabhr̥tāṁ tatra jananīm iva viṣṭhitām 01064021a sacakravākapulināṁ puṣpaphenapravāhinīm 01064021c sakiṁnaragaṇāvāsāṁ vānararkṣaniṣevitām 01064022a puṇyasvādhyāyasaṁghuṣṭāṁ pulinair upaśobhitām 01064022c mattavāraṇaśārdūlabhujagendraniṣevitām 01064023a nadīm āśramasaṁbaddhāṁ dr̥ṣṭvāśramapadaṁ tathā 01064023c cakārābhipraveśāya matiṁ sa nr̥patis tadā 01064024a alaṁkr̥taṁ dvīpavatyā mālinyā ramyatīrayā 01064024c naranārāyaṇasthānaṁ gaṅgayevopaśobhitam 01064024e mattabarhiṇasaṁghuṣṭaṁ praviveśa mahad vanam 01064025a tat sa caitrarathaprakhyaṁ samupetya nareśvaraḥ 01064025c atīva guṇasaṁpannam anirdeśyaṁ ca varcasā 01064025e maharṣiṁ kāśyapaṁ draṣṭum atha kaṇvaṁ tapodhanam 01064026a rathinīm aśvasaṁbādhāṁ padātigaṇasaṁkulām 01064026c avasthāpya vanadvāri senām idam uvāca saḥ 01064027a muniṁ virajasaṁ draṣṭuṁ gamiṣyāmi tapodhanam 01064027c kāśyapaṁ sthīyatām atra yāvadāgamanaṁ mama 01064028a tad vanaṁ nandanaprakhyam āsādya manujeśvaraḥ 01064028c kṣutpipāse jahau rājā harṣaṁ cāvāpa puṣkalam 01064029a sāmātyo rājaliṅgāni so ’panīya narādhipaḥ 01064029c purohitasahāyaś ca jagāmāśramam uttamam 01064029e didr̥kṣus tatra tam r̥ṣiṁ taporāśim athāvyayam 01064030a brahmalokapratīkāśam āśramaṁ so ’bhivīkṣya ca 01064030c ṣaṭpadodgītasaṁghuṣṭaṁ nānādvijagaṇāyutam 01064031a r̥co bahvr̥camukhyaiś ca preryamāṇāḥ padakramaiḥ 01064031c śuśrāva manujavyāghro vitateṣv iha karmasu 01064032a yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api 01064032c amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ 01064033a atharvavedapravarāḥ pūgayājñika saṁmatāḥ 01064033c saṁhitām īrayanti sma padakramayutāṁ tu te 01064034a śabdasaṁskārasaṁyuktaṁ bruvadbhiś cāparair dvijaiḥ 01064034c nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ 01064035a yajñasaṁskāravidbhiś ca kramaśikṣā viśāradaiḥ 01064035c nyāyatattvārthavijñānasaṁpannair vedapāragaiḥ 01064036a nānāvākyasamāhārasamavāyaviśāradaiḥ 01064036c viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ 01064037a sthāpanākṣepasiddhāntaparamārthajñatāṁ gataiḥ 01064037c lokāyatikamukhyaiś ca samantād anunāditam 01064038a tatra tatra ca viprendrān niyatān saṁśitavratān 01064038c japahomaparān siddhān dadarśa paravīrahā 01064039a āsanāni vicitrāṇi puṣpavanti mahīpatiḥ 01064039c prayatnopahitāni sma dr̥ṣṭvā vismayam āgamat 01064040a devatāyatanānāṁ ca pūjāṁ prekṣya kr̥tāṁ dvijaiḥ 01064040c brahmalokastham ātmānaṁ mene sa nr̥pasattamaḥ 01064041a sa kāśyapatapoguptam āśramapravaraṁ śubham 01064041c nātr̥pyat prekṣamāṇo vai tapodhanagaṇair yutam 01064042a sa kāśyapasyāyatanaṁ mahāvratair; vr̥taṁ samantād r̥ṣibhis tapodhanaiḥ 01064042c viveśa sāmātyapurohito ’rihā; viviktam atyarthamanoharaṁ śivam 01065001 vaiśaṁpāyana uvāca 01065001a tato gacchan mahābāhur eko ’mātyān visr̥jya tān 01065001c nāpaśyad āśrame tasmiṁs tam r̥ṣiṁ saṁśitavratam 01065002a so ’paśyamānas tam r̥ṣiṁ śūnyaṁ dr̥ṣṭvā tam āśramam 01065002c uvāca ka ihety uccair vanaṁ saṁnādayann iva 01065003a śrutvātha tasya taṁ śabdaṁ kanyā śrīr iva rūpiṇī 01065003c niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī 01065004a sā taṁ dr̥ṣṭvaiva rājānaṁ duḥṣantam asitekṣaṇā 01065004c svāgataṁ ta iti kṣipram uvāca pratipūjya ca 01065005a āsanenārcayitvā ca pādyenārghyeṇa caiva hi 01065005c papracchānāmayaṁ rājan kuśalaṁ ca narādhipam 01065006a yathāvad arcayitvā sā pr̥ṣṭvā cānāmayaṁ tadā 01065006c uvāca smayamāneva kiṁ kāryaṁ kriyatām iti 01065007a tām abravīt tato rājā kanyāṁ madhurabhāṣiṇīm 01065007c dr̥ṣṭvā sarvānavadyāṅgīṁ yathāvat pratipūjitaḥ 01065008a āgato ’haṁ mahābhāgam r̥ṣiṁ kaṇvam upāsitum 01065008c kva gato bhagavān bhadre tan mamācakṣva śobhane 01065009 śakuntalovāca 01065009a gataḥ pitā me bhagavān phalāny āhartum āśramāt 01065009c muhūrtaṁ saṁpratīkṣasva drakṣyasy enam ihāgatam 01065010 vaiśaṁpāyana uvāca 01065010a apaśyamānas tam r̥ṣiṁ tayā coktas tathā nr̥paḥ 01065010c tāṁ ca dr̥ṣṭvā varārohāṁ śrīmatīṁ cāruhāsinīm 01065011a vibhrājamānāṁ vapuṣā tapasā ca damena ca 01065011c rūpayauvanasaṁpannām ity uvāca mahīpatiḥ 01065012a kāsi kasyāsi suśroṇi kimarthaṁ cāgatā vanam 01065012c evaṁrūpaguṇopetā kutas tvam asi śobhane 01065013a darśanād eva hi śubhe tvayā me ’pahr̥taṁ manaḥ 01065013c icchāmi tvām ahaṁ jñātuṁ tan mamācakṣva śobhane 01065014a evam uktā tadā kanyā tena rājñā tadāśrame 01065014c uvāca hasatī vākyam idaṁ sumadhurākṣaram 01065015a kaṇvaṣyāhaṁ bhagavato duḥṣanta duhitā matā 01065015c tapasvino dhr̥timato dharmajñasya yaśasvinaḥ 01065016 duḥṣanta uvāca 01065016a ūrdhvaretā mahābhāgo bhagavām̐l lokapūjitaḥ 01065016c caled dhi vr̥ttād dharmo ’pi na calet saṁśitavrataḥ 01065017a kathaṁ tvaṁ tasya duhitā saṁbhūtā varavarṇinī 01065017c saṁśayo me mahān atra taṁ me chettum ihārhasi 01065018 śakuntalovāca 01065018a yathāyam āgamo mahyaṁ yathā cedam abhūt purā 01065018c śr̥ṇu rājan yathātattvaṁ yathāsmi duhitā muneḥ 01065019a r̥ṣiḥ kaś cid ihāgamya mama janmābhyacodayat 01065019c tasmai provāca bhagavān yathā tac chr̥ṇu pārthiva 01065020a tapyamānaḥ kila purā viśvāmitro mahat tapaḥ 01065020c subhr̥śaṁ tāpayām āsa śakraṁ suragaṇeśvaram 01065021a tapasā dīptavīryo ’yaṁ sthānān māṁ cyāvayed iti 01065021c bhītaḥ puraṁdaras tasmān menakām idam abravīt 01065022a guṇair divyair apsarasāṁ menake tvaṁ viśiṣyase 01065022c śreyo me kuru kalyāṇi yat tvāṁ vakṣyāmi tac chr̥ṇu 01065023a asāv ādityasaṁkāśo viśvāmitro mahātapāḥ 01065023c tapyamānas tapo ghoraṁ mama kampayate manaḥ 01065024a menake tava bhāro ’yaṁ viśvāmitraḥ sumadhyame 01065024c saṁśitātmā sudurdharṣa ugre tapasi vartate 01065025a sa māṁ na cyāvayet sthānāt taṁ vai gatvā pralobhaya 01065025c cara tasya tapovighnaṁ kuru me priyam uttamam 01065026a rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ 01065026c lobhayitvā varārohe tapasaḥ saṁnivartaya 01065027 menakovāca 01065027a mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ 01065027c kopanaś ca tathā hy enaṁ jānāti bhagavān api 01065028a tejasas tapasaś caiva kopasya ca mahātmanaḥ 01065028c tvam apy udvijase yasya nodvijeyam ahaṁ katham 01065029a mahābhāgaṁ vasiṣṭhaṁ yaḥ putrair iṣṭair vyayojayat 01065029c kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt 01065030a śaucārthaṁ yo nadīṁ cakre durgamāṁ bahubhir jalaiḥ 01065030c yāṁ tāṁ puṇyatamāṁ loke kauśikīti vidur janāḥ 01065031a babhāra yatrāsya purā kāle durge mahātmanaḥ 01065031c dārān mataṅgo dharmātmā rājarṣir vyādhatāṁ gataḥ 01065032a atītakāle durbhikṣe yatraitya punar āśramam 01065032c muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ 01065033a mataṅgaṁ yājayāṁ cakre yatra prītamanāḥ svayam 01065033c tvaṁ ca somaṁ bhayād yasya gataḥ pātuṁ śureśvara 01065034a ati nakṣatravaṁśāṁś ca kruddho nakṣatrasaṁpadā 01065034c prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ 01065035a etāni yasya karmāṇi tasyāhaṁ bhr̥śam udvije 01065035c yathā māṁ na dahet kruddhas tathājñāpaya māṁ vibho 01065036a tejasā nirdahel lokān kampayed dharaṇīṁ padā 01065036c saṁkṣipec ca mahāmeruṁ tūrṇam āvartayet tathā 01065037a tādr̥śaṁ tapasā yuktaṁ pradīptam iva pāvakam 01065037c katham asmadvidhā bālā jitendriyam abhispr̥śet 01065038a hutāśanamukhaṁ dīptaṁ sūryacandrākṣitārakam 01065038c kālajihvaṁ suraśreṣṭha katham asmadvidhā spr̥śet 01065039a yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve 01065039c ete ’pi yasyodvijante prabhāvāt; kasmāt tasmān mādr̥śī nodvijeta 01065040a tvayaivam uktā ca kathaṁ samīpam; r̥ṣer na gaccheyam ahaṁ surendra 01065040c rakṣāṁ tu me cintaya devarāja; yathā tvadarthaṁ rakṣitāhaṁ careyam 01065041a kāmaṁ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivr̥ṇotu deva 01065041c bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt 01065042a vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam r̥ṣiṁ lobhayantyāḥ 01065042c tathety uktvā vihite caiva tasmiṁs; tato yayau sāśramaṁ kauśikasya 01066001 śakuntalovāca 01066001a evam uktas tayā śakraḥ saṁdideśa sadāgatim 01066001c prātiṣṭhata tadā kāle menakā vāyunā saha 01066002a athāpaśyad varārohā tapasā dagdhakilbiṣam 01066002c viśvāmitraṁ tapasyantaṁ menakā bhīrur āśrame 01066003a abhivādya tataḥ sā taṁ prākrīḍad r̥ṣisaṁnidhau 01066003c apovāha ca vāso ’syā mārutaḥ śaśisaṁnibham 01066004a sāgacchat tvaritā bhūmiṁ vāsas tad abhiliṅgatī 01066004c utsmayantīva savrīḍaṁ mārutaṁ varavarṇinī 01066005a gr̥ddhāṁ vāsasi saṁbhrāntāṁ menakāṁ munisattamaḥ 01066005c anirdeśyavayorūpām apaśyad vivr̥tāṁ tadā 01066006a tasyā rūpaguṇaṁ dr̥ṣṭvā sa tu viprarṣabhas tadā 01066006c cakāra bhāvaṁ saṁsarge tayā kāmavaśaṁ gataḥ 01066007a nyamantrayata cāpy enāṁ sā cāpy aicchad aninditā 01066007c tau tatra suciraṁ kālaṁ vane vyaharatām ubhau 01066007e ramamāṇau yathākāmaṁ yathaikadivasaṁ tathā 01066008a janayām āsa sa munir menakāyāṁ śakuntalām 01066008c prasthe himavato ramye mālinīm abhito nadīm 01066009a jātam utsr̥jya taṁ garbhaṁ menakā mālinīm anu 01066009c kr̥takāryā tatas tūrṇam agacchac chakrasaṁsadam 01066010a taṁ vane vijane garbhaṁ siṁhavyāghrasamākule 01066010c dr̥ṣṭvā śayānaṁ śakunāḥ samantāt paryavārayan 01066011a nemāṁ hiṁsyur vane bālāṁ kravyādā māṁsagr̥ddhinaḥ 01066011c paryarakṣanta tāṁ tatra śakuntā menakātmajām 01066012a upaspraṣṭuṁ gataś cāham apaśyaṁ śayitām imām 01066012c nirjane vipine ’raṇye śakuntaiḥ parivāritām 01066012e ānayitvā tataś caināṁ duhitr̥tve nyayojayam 01066013a śarīrakr̥t prāṇadātā yasya cānnāni bhuñjate 01066013c krameṇa te trayo ’py uktāḥ pitaro dharmaniścaye 01066014a nirjane ca vane yasmāc chakuntaiḥ parirakṣitā 01066014c śakuntaleti nāmāsyāḥ kr̥taṁ cāpi tato mayā 01066015a evaṁ duhitaraṁ viddhi mama saumya śakuntalām 01066015c śakuntalā ca pitaraṁ manyate mām aninditā 01066016a etad ācaṣṭa pr̥ṣṭaḥ san mama janma maharṣaye 01066016c sutāṁ kaṇvasya mām evaṁ viddhi tvaṁ manujādhipa 01066017a kaṇvaṁ hi pitaraṁ manye pitaraṁ svam ajānatī 01066017c iti te kathitaṁ rājan yathāvr̥ttaṁ śrutaṁ mayā 01067001 duḥṣanta uvāca 01067001a suvyaktaṁ rājaputrī tvaṁ yathā kalyāṇi bhāṣase 01067001c bhāryā me bhava suśroṇi brūhi kiṁ karavāṇi te 01067002a suvarṇamālā vāsāṁsi kuṇḍale parihāṭake 01067002c nānāpattanaje śubhre maṇiratne ca śobhane 01067003a āharāmi tavādyāhaṁ niṣkādīny ajināni ca 01067003c sarvaṁ rājyaṁ tavādyāstu bhāryā me bhava śobhane 01067004a gāndharveṇa ca māṁ bhīru vivāhenaihi sundari 01067004c vivāhānāṁ hi rambhoru gāndharvaḥ śreṣṭha ucyate 01067005 śakuntalovāca 01067005a phalāhāro gato rājan pitā me ita āśramāt 01067005c taṁ muhūrtaṁ pratīkṣasva sa māṁ tubhyaṁ pradāsyati 01067006 duḥṣanta uvāca 01067006a icchāmi tvāṁ varārohe bhajamānām anindite 01067006c tvadarthaṁ māṁ sthitaṁ viddhi tvadgataṁ hi mano mama 01067007a ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ 01067007c ātmanaivātmano dānaṁ kartum arhasi dharmataḥ 01067008a aṣṭāv eva samāsena vivāhā dharmataḥ smr̥tāḥ 01067008c brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ 01067009a gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smr̥taḥ 01067009c teṣāṁ dharmān yathāpūrvaṁ manuḥ svāyaṁbhuvo ’bravīt 01067010a praśastāṁś caturaḥ pūrvān brāhmaṇasyopadhāraya 01067010c ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite 01067011a rājñāṁ tu rākṣaso ’py ukto viṭśūdreṣv āsuraḥ smr̥taḥ 01067011c pañcānāṁ tu trayo dharmyā dvāv adharmyau smr̥tāv iha 01067012a paiśācaś cāsuraś caiva na kartavyau kathaṁ cana 01067012c anena vidhinā kāryo dharmasyaiṣā gatiḥ smr̥tā 01067013a gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ 01067013c pr̥thag vā yadi vā miśrau kartavyau nātra saṁśayaḥ 01067014a sā tvaṁ mama sakāmasya sakāmā varavarṇini 01067014c gāndharveṇa vivāhena bhāryā bhavitum arhasi 01067015 śakuntalovāca 01067015a yadi dharmapathas tv eṣa yadi cātmā prabhur mama 01067015c pradāne pauravaśreṣṭha śr̥ṇu me samayaṁ prabho 01067016a satyaṁ me pratijānīhi yat tvāṁ vakṣyāmy ahaṁ rahaḥ 01067016c mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram 01067017a yuvarājo mahārāja satyam etad bravīhi me 01067017c yady etad evaṁ duḥṣanta astu me saṁgamas tvayā 01067018 vaiśaṁpāyana uvāca 01067018a evam astv iti tāṁ rājā pratyuvācāvicārayan 01067018c api ca tvāṁ nayiṣyāmi nagaraṁ svaṁ śucismite 01067018e yathā tvam arhā suśroṇi satyam etad bravīmi te 01067019a evam uktvā sa rājarṣis tām aninditagāminīm 01067019c jagrāha vidhivat pāṇāv uvāsa ca tayā saha 01067020a viśvāsya caināṁ sa prāyād abravīc ca punaḥ punaḥ 01067020c preṣayiṣye tavārthāya vāhinīṁ caturaṅgiṇīm 01067020e tayā tvām ānayiṣyāmi nivāsaṁ svaṁ śucismite 01067021a iti tasyāḥ pratiśrutya sa nr̥po janamejaya 01067021c manasā cintayan prāyāt kāśyapaṁ prati pārthivaḥ 01067022a bhagavāṁs tapasā yuktaḥ śrutvā kiṁ nu kariṣyati 01067022c evaṁ saṁcintayann eva praviveśa svakaṁ puram 01067023a muhūrtayāte tasmiṁs tu kaṇvo ’py āśramam āgamat 01067023c śakuntalā ca pitaraṁ hriyā nopajagāma tam 01067024a vijñāyātha ca tāṁ kaṇvo divyajñāno mahātapāḥ 01067024c uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā 01067025a tvayādya rājānvayayā mām anādr̥tya yatkr̥taḥ 01067025c puṁsā saha samāyogo na sa dharmopaghātakaḥ 01067026a kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate 01067026c sakāmāyāḥ sakāmena nirmantro rahasi smr̥taḥ 01067027a dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ 01067027c abhyagacchaḥ patiṁ yaṁ tvaṁ bhajamānaṁ śakuntale 01067028a mahātmā janitā loke putras tava mahābalaḥ 01067028c ya imāṁ sāgarāpāṅgāṁ kr̥tsnāṁ bhokṣyati medinīm 01067029a paraṁ cābhiprayātasya cakraṁ tasya mahātmanaḥ 01067029c bhaviṣyaty apratihataṁ satataṁ cakravartinaḥ 01067030a tataḥ prakṣālya pādau sā viśrāntaṁ munim abravīt 01067030c vinidhāya tato bhāraṁ saṁnidhāya phalāni ca 01067031a mayā patir vr̥to yo ’sau duḥṣantaḥ puruṣottamaḥ 01067031c tasmai sasacivāya tvaṁ prasādaṁ kartum arhasi 01067032 kaṇva uvāca 01067032a prasanna eva tasyāhaṁ tvatkr̥te varavarṇini 01067032c gr̥hāṇa ca varaṁ mattas tatkr̥te yad abhīpsitam 01067033 vaiśaṁpāyana uvāca 01067033a tato dharmiṣṭhatāṁ vavre rājyāc cāskhalanaṁ tathā 01067033c śakuntalā pauravāṇāṁ duḥṣantahitakāmyayā 01068001 vaiśaṁpāyana uvāca 01068001a pratijñāya tu duḥṣante pratiyāte śakuntalā 01068001c garbhaṁ suṣāva vāmoruḥ kumāram amitaujasam 01068002a triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim 01068002c rūpaudāryaguṇopetaṁ dauḥṣantiṁ janamejaya 01068003a jātakarmādisaṁskāraṁ kaṇvaḥ puṇyakr̥tāṁ varaḥ 01068003c tasyātha kārayām āsa vardhamānasya dhīmataḥ 01068004a dantaiḥ śuklaiḥ śikharibhiḥ siṁhasaṁhanano yuvā 01068004c cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ 01068004e kumāro devagarbhābhaḥ sa tatrāśu vyavardhata 01068005a ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṁ prati 01068005c vyāghrān siṁhān varāhāṁś ca gajāṁś ca mahiṣāṁs tathā 01068006a baddhvā vr̥kṣeṣu balavān āśramasya samantataḥ 01068006c ārohan damayaṁś caiva krīḍaṁś ca paridhāvati 01068007a tato ’sya nāma cakrus te kaṇvāśramanivāsinaḥ 01068007c astv ayaṁ sarvadamanaḥ sarvaṁ hi damayaty ayam 01068008a sa sarvadamano nāma kumāraḥ samapadyata 01068008c vikrameṇaujasā caiva balena ca samanvitaḥ 01068009a taṁ kumāram r̥ṣir dr̥ṣṭvā karma cāsyātimānuṣam 01068009c samayo yauvarājyāyety abravīc ca śakuntalām 01068010a tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha 01068010c śakuntalām imāṁ śīghraṁ sahaputrām ito ’’śramāt 01068010e bhartre prāpayatādyaiva sarvalakṣaṇapūjitām 01068011a nārīṇāṁ ciravāso hi bāndhaveṣu na rocate 01068011c kīrticāritradharmaghnas tasmān nayata māciram 01068012a tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ 01068012c śakuntalāṁ puraskr̥tya saputrāṁ gajasāhvayam 01068013a gr̥hītvāmaragarbhābhaṁ putraṁ kamalalocanam 01068013c ājagāma tataḥ śubhrā duḥṣantaviditād vanāt 01068014a abhisr̥tya ca rājānaṁ viditā sā praveśitā 01068014c saha tenaiva putreṇa taruṇādityavarcasā 01068015a pūjayitvā yathānyāyam abravīt taṁ śakuntalā 01068015c ayaṁ putras tvayā rājan yauvarājye ’bhiṣicyatām 01068016a tvayā hy ayaṁ suto rājan mayy utpannaḥ suropamaḥ 01068016c yathāsamayam etasmin vartasva puruṣottama 01068017a yathā samāgame pūrvaṁ kr̥taḥ sa samayas tvayā 01068017c taṁ smarasva mahābhāga kaṇvāśramapadaṁ prati 01068018a so ’tha śrutvaiva tad vākyaṁ tasyā rājā smarann api 01068018c abravīn na smarāmīti kasya tvaṁ duṣṭatāpasi 01068019a dharmakāmārthasaṁbandhaṁ na smarāmi tvayā saha 01068019c gaccha vā tiṣṭha vā kāmaṁ yad vāpīcchasi tat kuru 01068020a saivam uktā varārohā vrīḍiteva manasvinī 01068020c visaṁjñeva ca duḥkhena tasthau sthāṇur ivācalā 01068021a saṁrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṁpuṭā 01068021c kaṭākṣair nirdahantīva tiryag rājānam aikṣata 01068022a ākāraṁ gūhamānā ca manyunābhisamīritā 01068022c tapasā saṁbhr̥taṁ tejo dhārayām āsa vai tadā 01068023a sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā 01068023c bhartāram abhisaṁprekṣya kruddhā vacanam abravīt 01068024a jānann api mahārāja kasmād evaṁ prabhāṣase 01068024c na jānāmīti niḥsaṅgaṁ yathānyaḥ prākr̥tas tathā 01068025a atra te hr̥dayaṁ veda satyasyaivānr̥tasya ca 01068025c kalyāṇa bata sākṣī tvaṁ mātmānam avamanyathāḥ 01068026a yo ’nyathā santam ātmānam anyathā pratipadyate 01068026c kiṁ tena na kr̥taṁ pāpaṁ coreṇātmāpahāriṇā 01068027a eko ’ham asmīti ca manyase tvaṁ; na hr̥cchayaṁ vetsi muniṁ purāṇam 01068027c yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṁ vr̥jinaṁ karoṣi 01068028a manyate pāpakaṁ kr̥tvā na kaś cid vetti mām iti 01068028c vidanti cainaṁ devāś ca svaś caivāntarapūruṣaḥ 01068029a ādityacandrāv anilānalau ca; dyaur bhūmir āpo hr̥dayaṁ yamaś ca 01068029c ahaś ca rātriś ca ubhe ca saṁdhye; dharmaś ca jānāti narasya vr̥ttam 01068030a yamo vaivasvatas tasya niryātayati duṣkr̥tam 01068030c hr̥di sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati 01068031a na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ 01068031c taṁ yamaḥ pāpakarmāṇaṁ niryātayati duṣkr̥tam 01068032a avamanyātmanātmānam anyathā pratipadyate 01068032c devā na tasya śreyāṁso yasyātmāpi na kāraṇam 01068033a svayaṁ prāpteti mām evaṁ māvamaṁsthāḥ pativratām 01068033c arghyārhāṁ nārcayasi māṁ svayaṁ bhāryām upasthitām 01068034a kimarthaṁ māṁ prākr̥tavad upaprekṣasi saṁsadi 01068034c na khalv aham idaṁ śūnye raumi kiṁ na śr̥ṇoṣi me 01068035a yadi me yācamānāyā vacanaṁ na kariṣyasi 01068035c duḥṣanta śatadhā mūrdhā tatas te ’dya phaliṣyati 01068036a bhāryāṁ patiḥ saṁpraviśya sa yasmāj jāyate punaḥ 01068036c jāyāyā iti jāyātvaṁ purāṇāḥ kavayo viduḥ 01068037a yad āgamavataḥ puṁsas tad apatyaṁ prajāyate 01068037c tat tārayati saṁtatyā pūrvapretān pitāmahān 01068038a pun nāmno narakād yasmāt pitaraṁ trāyate sutaḥ 01068038c tasmāt putra iti proktaḥ svayam eva svayambhuvā 01068039a sā bhāryā yā gr̥he dakṣā sā bhāryā yā prajāvatī 01068039c sā bhāryā yā patiprāṇā sā bhāryā yā pativratā 01068040a ardhaṁ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā 01068040c bhāryā mūlaṁ trivargasya bhāryā mitraṁ mariṣyataḥ 01068041a bhāryāvantaḥ kriyāvantaḥ sabhāryā gr̥hamedhinaḥ 01068041c bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ 01068042a sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṁvadāḥ 01068042c pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ 01068043a kāntāreṣv api viśrāmo narasyādhvanikasya vai 01068043c yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ 01068044a saṁsarantam api pretaṁ viṣameṣv ekapātinam 01068044c bhāryaivānveti bhartāraṁ satataṁ yā pativratā 01068045a prathamaṁ saṁsthitā bhāryā patiṁ pretya pratīkṣate 01068045c pūrvaṁ mr̥taṁ ca bhartāraṁ paścāt sādhvy anugacchati 01068046a etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate 01068046c yad āpnoti patir bhāryām iha loke paratra ca 01068047a ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ 01068047c tasmād bhāryāṁ naraḥ paśyen mātr̥vat putramātaram 01068048a bhāryāyāṁ janitaṁ putram ādarśe svam ivānanam 01068048c hlādate janitā preṣkya svargaṁ prāpyeva puṇyakr̥t 01068049a dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ 01068049c hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva 01068050a susaṁrabdho ’pi rāmāṇāṁ na brūyād apriyaṁ budhaḥ 01068050c ratiṁ prītiṁ ca dharmaṁ ca tāsv āyattam avekṣya ca 01068051a ātmano janmanaḥ kṣetraṁ puṇyaṁ rāmāḥ sanātanam 01068051c r̥ṣīṇām api kā śaktiḥ sraṣṭuṁ rāmām r̥te prajāḥ 01068052a paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ 01068052c pitur āśliṣyate ’ṅgāni kim ivāsty adhikaṁ tataḥ 01068053a sa tvaṁ svayam anuprāptaṁ sābhilāṣam imaṁ sutam 01068053c prekṣamāṇaṁ ca kākṣeṇa kimartham avamanyase 01068054a aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ 01068054c na bharethāḥ kathaṁ nu tvaṁ dharmajñaḥ san svam ātmajam 01068055a na vāsasāṁ na rāmāṇāṁ nāpāṁ sparśas tathā sukhaḥ 01068055c śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ 01068056a brāhmaṇo dvipadāṁ śreṣṭho gaur variṣṭhā catuṣpadām 01068056c gurur garīyasāṁ śreṣṭhaḥ putraḥ sparśavatāṁ varaḥ 01068057a spr̥śatu tvāṁ samāśliṣya putro ’yaṁ priyadarśanaḥ 01068057c putrasparśāt sukhataraḥ sparśo loke na vidyate 01068058a triṣu varṣeṣu pūrṇeṣu prajātāham ariṁdama 01068058c imaṁ kumāraṁ rājendra tava śokapraṇāśanam 01068059a āhartā vājimedhasya śatasaṁkhyasya paurava 01068059c iti vāg antarikṣe māṁ sūtake ’bhyavadat purā 01068060a nanu nāmāṅkam āropya snehād grāmāntaraṁ gatāḥ 01068060c mūrdhni putrān upāghrāya pratinandanti mānavāḥ 01068061a vedeṣv api vadantīmaṁ mantravādaṁ dvijātayaḥ 01068061c jātakarmaṇi putrāṇāṁ tavāpi viditaṁ tathā 01068062a aṅgād aṅgāt saṁbhavasi hr̥dayād abhijāyase 01068062c ātmā vai putranāmāsi sa jīva śaradaḥ śatam 01068063a poṣo hi tvadadhīno me saṁtānam api cākṣayam 01068063c tasmāt tvaṁ jīva me vatsa susukhī śaradāṁ śatam 01068064a tvadaṅgebhyaḥ prasūto ’yaṁ puruṣāt puruṣo ’paraḥ 01068064c sarasīvāmale ’’tmānaṁ dvitīyaṁ paśya me sutam 01068065a yathā hy āhavanīyo ’gnir gārhapatyāt praṇīyate 01068065c tathā tvattaḥ prasūto ’yaṁ tvam ekaḥ san dvidhā kr̥taḥ 01068066a mr̥gāpakr̥ṣṭena hi te mr̥gayāṁ paridhāvatā 01068066c aham āsāditā rājan kumārī pitur āśrame 01068067a urvaśī pūrvacittiś ca sahajanyā ca menakā 01068067c viśvācī ca ghr̥tācī ca ṣaḍ evāpsarasāṁ varāḥ 01068068a tāsāṁ māṁ menakā nāma brahmayonir varāpsarāḥ 01068068c divaḥ saṁprāpya jagatīṁ viśvāmitrād ajījanat 01068069a sā māṁ himavataḥ pr̥ṣṭhe suṣuve menakāpsarāḥ 01068069c avakīrya ca māṁ yātā parātmajam ivāsatī 01068070a kiṁ nu karmāśubhaṁ pūrvaṁ kr̥tavaty asmi janmani 01068070c yad ahaṁ bāndhavais tyaktā bālye saṁprati ca tvayā 01068071a kāmaṁ tvayā parityaktā gamiṣyāmy aham āśramam 01068071c imaṁ tu bālaṁ saṁtyaktuṁ nārhasy ātmajam ātmanā 01068072 duḥṣanta uvāca 01068072a na putram abhijānāmi tvayi jātaṁ śakuntale 01068072c asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ 01068073a menakā niranukrośā bandhakī jananī tava 01068073c yayā himavataḥ pr̥ṣṭhe nirmālyeva praveritā 01068074a sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava 01068074c viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ 01068075a menakāpsarasāṁ śreṣṭhā maharṣīṇāṁ ca te pitā 01068075c tayor apatyaṁ kasmāt tvaṁ puṁścalīvābhidhāsyasi 01068076a aśraddheyam idaṁ vākyaṁ kathayantī na lajjase 01068076c viśeṣato matsakāśe duṣṭatāpasi gamyatām 01068077a kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā 01068077c kva ca tvam evaṁ kr̥paṇā tāpasīveṣadhāriṇī 01068078a atikāyaś ca putras te bālo ’pi balavān ayam 01068078c katham alpena kālena śālaskandha ivodgataḥ 01068079a sunikr̥ṣṭā ca yonis te puṁścalī pratibhāsi me 01068079c yadr̥cchayā kāmarāgāj jātā menakayā hy asi 01068080a sarvam etat parokṣaṁ me yat tvaṁ vadasi tāpasi 01068080c nāhaṁ tvām abhijānāmi yatheṣṭaṁ gamyatāṁ tvayā 01069001 śakuntalovāca 01069001a rājan sarṣapamātrāṇi paracchidrāṇi paśyasi 01069001c ātmano bilvamātrāṇi paśyann api na paśyasi 01069002a menakā tridaśeṣv eva tridaśāś cānu menakām 01069002c mamaivodricyate janma duḥṣanta tava janmataḥ 01069003a kṣitāv aṭasi rājaṁs tvam antarikṣe carāmy aham 01069003c āvayor antaraṁ paśya merusarṣapayor iva 01069004a mahendrasya kuberasya yamasya varuṇasya ca 01069004c bhavanāny anusaṁyāmi prabhāvaṁ paśya me nr̥pa 01069005a satyaś cāpi pravādo ’yaṁ yaṁ pravakṣyāmi te ’nagha 01069005c nidarśanārthaṁ na dveṣāt tac chrutvā kṣantum arhasi 01069006a virūpo yāvad ādarśe nātmanaḥ paśyate mukham 01069006c manyate tāvad ātmānam anyebhyo rūpavattaram 01069007a yadā tu mukham ādarśe vikr̥taṁ so ’bhivīkṣate 01069007c tadetaraṁ vijānāti ātmānaṁ netaraṁ janam 01069008a atīva rūpasaṁpanno na kiṁ cid avamanyate 01069008c atīva jalpan durvāco bhavatīha viheṭhakaḥ 01069009a mūrkho hi jalpatāṁ puṁsāṁ śrutvā vācaḥ śubhāśubhāḥ 01069009c aśubhaṁ vākyam ādatte purīṣam iva sūkaraḥ 01069010a prājñas tu jalpatāṁ puṁsāṁ śrutvā vācaḥ śubhāśubhāḥ 01069010c guṇavad vākyam ādatte haṁsaḥ kṣīram ivāmbhasaḥ 01069011a anyān parivadan sādhur yathā hi paritapyate 01069011c tathā parivadann anyāṁs tuṣṭo bhavati durjanaḥ 01069012a abhivādya yathā vr̥ddhān santo gacchanti nirvr̥tim 01069012c evaṁ sajjanam ākruśya mūrkho bhavati nirvr̥taḥ 01069013a sukhaṁ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ 01069013c yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān 01069014a ato hāsyataraṁ loke kiṁ cid anyan na vidyate 01069014c yatra durjana ity āha durjanaḥ sajjanaṁ svayam 01069015a satyadharmacyutāt puṁsaḥ kruddhād āśīviṣād iva 01069015c anāstiko ’py udvijate janaḥ kiṁ punar āstikaḥ 01069016a svayam utpādya vai putraṁ sadr̥śaṁ yo ’vamanyate 01069016c tasya devāḥ śriyaṁ ghnanti na ca lokān upāśnute 01069017a kulavaṁśapratiṣṭhāṁ hi pitaraḥ putram abruvan 01069017c uttamaṁ sarvadharmāṇāṁ tasmāt putraṁ na saṁtyajet 01069018a svapatnīprabhavān pañca labdhān krītān vivardhitān 01069018c kr̥tān anyāsu cotpannān putrān vai manur abravīt 01069019a dharmakīrtyāvahā nr̥̄ṇāṁ manasaḥ prītivardhanāḥ 01069019c trāyante narakāj jātāḥ putrā dharmaplavāḥ pitr̥̄n 01069020a sa tvaṁ nr̥patiśārdūla na putraṁ tyaktum arhasi 01069020c ātmānaṁ satyadharmau ca pālayāno mahīpate 01069020e narendrasiṁha kapaṭaṁ na voḍhuṁ tvam ihārhasi 01069021a varaṁ kūpaśatād vāpī varaṁ vāpīśatāt kratuḥ 01069021c varaṁ kratuśatāt putraḥ satyaṁ putraśatād varam 01069022a aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 01069022c aśvamedhasahasrād dhi satyam eva viśiṣyate 01069023a sarvavedādhigamanaṁ sarvatīrthāvagāhanam 01069023c satyaṁ ca vadato rājan samaṁ vā syān na vā samam 01069024a nāsti satyāt paro dharmo na satyād vidyate param 01069024c na hi tīvrataraṁ kiṁ cid anr̥tād iha vidyate 01069025a rājan satyaṁ paraṁ brahma satyaṁ ca samayaḥ paraḥ 01069025c mā tyākṣīḥ samayaṁ rājan satyaṁ saṁgatam astu te 01069026a anr̥te cet prasaṅgas te śraddadhāsi na cet svayam 01069026c ātmano hanta gacchāmi tvādr̥śe nāsti saṁgatam 01069027a r̥te ’pi tvayi duḥṣanta śailarājāvataṁsakām 01069027c caturantām imām urvīṁ putro me pālayiṣyati 01069028 vaiśaṁpāyana uvāca 01069028a etāvad uktvā vacanaṁ prātiṣṭhata śakuntalā 01069028c athāntarikṣe duḥṣantaṁ vāg uvācāśarīriṇī 01069028e r̥tvikpurohitācāryair mantribhiś cāvr̥taṁ tadā 01069029a bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ 01069029c bharasva putraṁ duḥṣanta māvamaṁsthāḥ śakuntalām 01069030a retodhāḥ putra unnayati naradeva yamakṣayāt 01069030c tvaṁ cāsya dhātā garbhasya satyam āha śakuntalā 01069031a jāyā janayate putram ātmano ’ṅgaṁ dvidhā kr̥tam 01069031c tasmād bharasva duḥṣanta putraṁ śākuntalaṁ nr̥pa 01069032a abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam 01069032c śākuntalaṁ mahātmānaṁ dauḥṣantiṁ bhara paurava 01069033a bhartavyo ’yaṁ tvayā yasmād asmākaṁ vacanād api 01069033c tasmād bhavatv ayaṁ nāmnā bharato nāma te sutaḥ 01069034a tac chrutvā pauravo rājā vyāhr̥taṁ vai divaukasām 01069034c purohitam amātyāṁś ca saṁprahr̥ṣṭo ’bravīd idam 01069035a śr̥ṇvantv etad bhavanto ’sya devadūtasya bhāṣitam 01069035c aham apy evam evainaṁ jānāmi svayam ātmajam 01069036a yady ahaṁ vacanād eva gr̥hṇīyām imam ātmajam 01069036c bhaved dhi śaṅkā lokasya naivaṁ śuddho bhaved ayam 01069037a taṁ viśodhya tadā rājā devadūtena bhārata 01069037c hr̥ṣṭaḥ pramuditaś cāpi pratijagrāha taṁ sutam 01069038a mūrdhni cainam upāghrāya sasnehaṁ pariṣasvaje 01069038c sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ 01069038e sa mudaṁ paramāṁ lebhe putrasaṁsparśajāṁ nr̥paḥ 01069039a tāṁ caiva bhāryāṁ dharmajñaḥ pūjayām āsa dharmataḥ 01069039c abravīc caiva tāṁ rājā sāntvapūrvam idaṁ vacaḥ 01069040a kr̥to lokaparokṣo ’yaṁ saṁbandho vai tvayā saha 01069040c tasmād etan mayā devi tvacchuddhyarthaṁ vicāritam 01069041a manyate caiva lokas te strībhāvān mayi saṁgatam 01069041c putraś cāyaṁ vr̥to rājye mayā tasmād vicāritam 01069042a yac ca kopitayātyarthaṁ tvayokto ’smy apriyaṁ priye 01069042c praṇayinyā viśālākṣi tat kṣāntaṁ te mayā śubhe 01069043a tām evam uktvā rājarṣir duḥṣanto mahiṣīṁ priyām 01069043c vāsobhir annapānaiś ca pūjayām āsa bhārata 01069044a duḥṣantaś ca tato rājā putraṁ śākuntalaṁ tadā 01069044c bharataṁ nāmataḥ kr̥tvā yauvarājye ’bhyaṣecayat 01069045a tasya tat prathitaṁ cakraṁ prāvartata mahātmanaḥ 01069045c bhāsvaraṁ divyam ajitaṁ lokasaṁnādanaṁ mahat 01069046a sa vijitya mahīpālāṁś cakāra vaśavartinaḥ 01069046c cacāra ca satāṁ dharmaṁ prāpa cānuttamaṁ yaśaḥ 01069047a sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān 01069047c īje ca bahubhir yajñair yathā śakro marutpatiḥ 01069048a yājayām āsa taṁ kaṇvo dakṣavad bhūridakṣiṇam 01069048c śrīmān govitataṁ nāma vājimedham avāpa saḥ 01069048e yasmin sahasraṁ padmānāṁ kaṇvāya bharato dadau 01069049a bharatād bhāratī kīrtir yenedaṁ bhārataṁ kulam 01069049c apare ye ca pūrve ca bhāratā iti viśrutāḥ 01069050a bharatasyānvavāye hi devakalpā mahaujasaḥ 01069050c babhūvur brahmakalpāś ca bahavo rājasattamāḥ 01069051a yeṣām aparimeyāni nāmadheyāni sarvaśaḥ 01069051c teṣāṁ tu te yathāmukhyaṁ kīrtayiṣyāmi bhārata 01069051e mahābhāgān devakalpān satyārjavaparāyaṇān 01070001 vaiśaṁpāyana uvāca 01070001a prajāpates tu dakṣasya manor vaivasvatasya ca 01070001c bharatasya kuroḥ pūror ajamīḍhasya cānvaye 01070002a yādavānām imaṁ vaṁśaṁ pauravāṇāṁ ca sarvaśaḥ 01070002c tathaiva bhāratānāṁ ca puṇyaṁ svastyayanaṁ mahat 01070002e dhanyaṁ yaśasyam āyuṣyaṁ kīrtayiṣyāmi te ’nagha 01070003a tejobhir uditāḥ sarve maharṣisamatejasaḥ 01070003c daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smr̥tāḥ 01070003e meghajenāgninā ye te pūrvaṁ dagdhā mahaujasaḥ 01070004a tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ 01070004c saṁbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ 01070005a vīriṇyā saha saṁgamya dakṣaḥ prācetaso muniḥ 01070005c ātmatulyān ajanayat sahasraṁ saṁśitavratān 01070006a sahasrasaṁkhyān samitān sutān dakṣasya nāradaḥ 01070006c mokṣam adhyāpayām āsa sāṁkhyajñānam anuttamam 01070007a tataḥ pañcāśataṁ kanyāḥ putrikā abhisaṁdadhe 01070007c prajāpatiḥ prajā dakṣaḥ sisr̥kṣur janamejaya 01070008a dadau sa daśa dharmāya kaśyapāya trayodaśa 01070008c kālasya nayane yuktāḥ saptaviṁśatim indave 01070009a trayodaśānāṁ patnīnāṁ yā tu dākṣāyaṇī varā 01070009c mārīcaḥ kaśyapas tasyām ādityān samajījanat 01070009e indrādīn vīryasaṁpannān vivasvantam athāpi ca 01070010a vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ 01070010c mārtaṇḍaś ca yamasyāpi putro rājann ajāyata 01070011a mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ 01070011c manor vaṁśo mānavānāṁ tato ’yaṁ prathito ’bhavat 01070011e brahmakṣatrādayas tasmān manor jātās tu mānavāḥ 01070012a tatrābhavat tadā rājan brahma kṣatreṇa saṁgatam 01070012c brāhmaṇā mānavās teṣāṁ sāṅgaṁ vedam adīdharan 01070013a venaṁ dhr̥ṣṇuṁ nariṣyantaṁ nābhāgekṣvākum eva ca 01070013c karūṣam atha śaryātiṁ tathaivātrāṣṭamīm ilām 01070014a pr̥ṣadhranavamān āhuḥ kṣatradharmaparāyaṇān 01070014c nābhāgāriṣṭadaśamān manoḥ putrān mahābalān 01070015a pañcāśataṁ manoḥ putrās tathaivānye ’bhavan kṣitau 01070015c anyonyabhedāt te sarve vineśur iti naḥ śrutam 01070016a purūravās tato vidvān ilāyāṁ samapadyata 01070016c sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam 01070017a trayodaśa samudrasya dvīpān aśnan purūravāḥ 01070017c amānuṣair vr̥taḥ sattvair mānuṣaḥ san mahāyaśāḥ 01070018a vipraiḥ sa vigrahaṁ cakre vīryonmattaḥ purūravāḥ 01070018c jahāra ca sa viprāṇāṁ ratnāny utkrośatām api 01070019a sanatkumāras taṁ rājan brahmalokād upetya ha 01070019c anudarśayāṁ tataś cakre pratyagr̥hṇān na cāpy asau 01070020a tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata 01070020c lobhānvito madabalān naṣṭasaṁjño narādhipaḥ 01070021a sa hi gandharvalokastha urvaśyā sahito virāṭ 01070021c ānināya kriyārthe ’gnīn yathāvad vihitāṁs tridhā 01070022a ṣaṭ putrā jajñire ’thailād āyur dhīmān amāvasuḥ 01070022c dr̥ḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ 01070023a nahuṣaṁ vr̥ddhaśarmāṇaṁ rajiṁ rambham anenasam 01070023c svarbhānavīsutān etān āyoḥ putrān pracakṣate 01070024a āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ 01070024c rājyaṁ śaśāsa sumahad dharmeṇa pr̥thivīpatiḥ 01070025a pitr̥̄n devān r̥ṣīn viprān gandharvoragarākṣasān 01070025c nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ 01070026a sa hatvā dasyusaṁghātān r̥ṣīn karam adāpayat 01070026c paśuvac caiva tān pr̥ṣṭhe vāhayām āsa vīryavān 01070027a kārayām āsa cendratvam abhibhūya divaukasaḥ 01070027c tejasā tapasā caiva vikrameṇaujasā tathā 01070028a yatiṁ yayātiṁ saṁyātim āyātiṁ pāñcam uddhavam 01070028c nahuṣo janayām āsa ṣaṭ putrān priyavāsasi 01070029a yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ 01070029c sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ 01070030a atiśaktyā pitr̥̄n arcan devāṁś ca prayataḥ sadā 01070030c anvagr̥hṇāt prajāḥ sarvā yayātir aparājitaḥ 01070031a tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ 01070031c devayānyāṁ mahārāja śarmiṣṭhāyāṁ ca jajñire 01070032a devayānyām ajāyetāṁ yadus turvasur eva ca 01070032c druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṁ prajajñire 01070033a sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan 01070033c jarām ārchan mahāghorāṁ nāhuṣo rūpanāśinīm 01070034a jarābhibhūtaḥ putrān sa rājā vacanam abravīt 01070034c yaduṁ pūruṁ turvasuṁ ca druhyuṁ cānuṁ ca bhārata 01070035a yauvanena caran kāmān yuvā yuvatibhiḥ saha 01070035c vihartum aham icchāmi sāhyaṁ kuruta putrakāḥ 01070036a taṁ putro devayāneyaḥ pūrvajo yadur abravīt 01070036c kiṁ kāryaṁ bhavataḥ kāryam asmābhir yauvanena ca 01070037a yayātir abravīt taṁ vai jarā me pratigr̥hyatām 01070037c yauvanena tvadīyena careyaṁ viṣayān aham 01070038a yajato dīrghasatrair me śāpāc cośanaso muneḥ 01070038c kāmārthaḥ parihīṇo me tapye ’haṁ tena putrakāḥ 01070039a māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ 01070039c ahaṁ tanvābhinavayā yuvā kāmān avāpnuyām 01070040a na te tasya pratyagr̥hṇan yaduprabhr̥tayo jarām 01070040c tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ 01070041a rājaṁś carābhinavayā tanvā yauvanagocaraḥ 01070041c ahaṁ jarāṁ samāsthāya rājye sthāsyāmi te ’’jñayā 01070042a evam uktaḥ sa rājarṣis tapovīryasamāśrayāt 01070042c saṁcārayām āsa jarāṁ tadā putre mahātmani 01070043a pauraveṇātha vayasā rājā yauvanam āsthitaḥ 01070043c yāyātenāpi vayasā rājyaṁ pūrur akārayat 01070044a tato varṣasahasrānte yayātir aparājitaḥ 01070044c atr̥pta eva kāmānāṁ pūruṁ putram uvāca ha 01070045a tvayā dāyādavān asmi tvaṁ me vaṁśakaraḥ sutaḥ 01070045c pauravo vaṁśa iti te khyātiṁ loke gamiṣyati 01070046a tataḥ sa nr̥paśārdūlaḥ pūruṁ rājye ’bhiṣicya ca 01070046c kālena mahatā paścāt kāladharmam upeyivān 01071001 janamejaya uvāca 01071001a yayātiḥ pūrvako ’smākaṁ daśamo yaḥ prajāpateḥ 01071001c kathaṁ sa śukratanayāṁ lebhe paramadurlabhām 01071002a etad icchāmy ahaṁ śrotuṁ vistareṇa dvijottama 01071002c ānupūrvyā ca me śaṁsa pūror vaṁśakarān pr̥thak 01071003 vaiśaṁpāyana uvāca 01071003a yayātir āsīd rājarṣir devarājasamadyutiḥ 01071003c taṁ śukravr̥ṣaparvāṇau vavrāte vai yathā purā 01071004a tat te ’haṁ saṁpravakṣyāmi pr̥cchato janamejaya 01071004c devayānyāś ca saṁyogaṁ yayāter nāhuṣasya ca 01071005a surāṇām asurāṇāṁ ca samajāyata vai mithaḥ 01071005c aiśvaryaṁ prati saṁgharṣas trailokye sacarācare 01071006a jigīṣayā tato devā vavrire ’’ṅgirasaṁ munim 01071006c paurohityena yājyārthe kāvyaṁ tūśanasaṁ pare 01071006e brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhr̥śam 01071007a tatra devā nijaghnur yān dānavān yudhi saṁgatān 01071007c tān punar jīvayām āsa kāvyo vidyābalāśrayāt 01071007e tatas te punar utthāya yodhayāṁ cakrire surān 01071008a asurās tu nijaghnur yān surān samaramūrdhani 01071008c na tān saṁjīvayām āsa br̥haspatir udāradhīḥ 01071009a na hi veda sa tāṁ vidyāṁ yāṁ kāvyo veda vīryavān 01071009c saṁjīvanīṁ tato devā viṣādam agaman param 01071010a te tu devā bhayodvignāḥ kāvyād uśanasas tadā 01071010c ūcuḥ kacam upāgamya jyeṣṭhaṁ putraṁ br̥haspateḥ 01071011a bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam 01071011c yāsau vidyā nivasati brāhmaṇe ’mitatejasi 01071011e śukre tām āhara kṣipraṁ bhāgabhāṅ no bhaviṣyasi 01071012a vr̥ṣaparvasamīpe sa śakyo draṣṭuṁ tvayā dvijaḥ 01071012c rakṣate dānavāṁs tatra na sa rakṣaty adānavān 01071013a tam ārādhayituṁ śakto bhavān pūrvavayāḥ kavim 01071013c devayānīṁ ca dayitāṁ sutāṁ tasya mahātmanaḥ 01071014a tvam ārādhayituṁ śakto nānyaḥ kaś cana vidyate 01071014c śīladākṣiṇyamādhuryair ācāreṇa damena ca 01071014e devayānyāṁ hi tuṣṭāyāṁ vidyāṁ tāṁ prāpsyasi dhruvam 01071015a tathety uktvā tataḥ prāyād br̥haspatisutaḥ kacaḥ 01071015c tadābhipūjito devaiḥ samīpaṁ vr̥ṣaparvaṇaḥ 01071016a sa gatvā tvarito rājan devaiḥ saṁpreṣitaḥ kacaḥ 01071016c asurendrapure śukraṁ dr̥ṣṭvā vākyam uvāca ha 01071017a r̥ṣer aṅgirasaḥ pautraṁ putraṁ sākṣād br̥haspateḥ 01071017c nāmnā kaca iti khyātaṁ śiṣyaṁ gr̥hṇātu māṁ bhavān 01071018a brahmacaryaṁ cariṣyāmi tvayy ahaṁ paramaṁ gurau 01071018c anumanyasva māṁ brahman sahasraṁ parivatsarān 01071019 śukra uvāca 01071019a kaca susvāgataṁ te ’stu pratigr̥hṇāmi te vacaḥ 01071019c arcayiṣye ’ham arcyaṁ tvām arcito ’stu br̥haspatiḥ 01071020 vaiśaṁpāyana uvāca 01071020a kacas tu taṁ tathety uktvā pratijagrāha tad vratam 01071020c ādiṣṭaṁ kaviputreṇa śukreṇośanasā svayam 01071021a vratasya vratakālaṁ sa yathoktaṁ pratyagr̥hṇata 01071021c ārādhayann upādhyāyaṁ devayānīṁ ca bhārata 01071022a nityam ārādhayiṣyaṁs tāṁ yuvā yauvanago ’’mukhe 01071022c gāyan nr̥tyan vādayaṁś ca devayānīm atoṣayat 01071023a saṁśīlayan devayānīṁ kanyāṁ saṁprāptayauvanām 01071023c puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata 01071024a devayāny api taṁ vipraṁ niyamavratacāriṇam 01071024c anugāyamānā lalanā rahaḥ paryacarat tadā 01071025a pañca varṣaśatāny evaṁ kacasya carato vratam 01071025c tatrātīyur atho buddhvā dānavās taṁ tataḥ kacam 01071026a gā rakṣantaṁ vane dr̥ṣṭvā rahasy ekam amarṣitāḥ 01071026c jaghnur br̥haspater dveṣād vidyārakṣārtham eva ca 01071026e hatvā śālāvr̥kebhyaś ca prāyacchaṁs tilaśaḥ kr̥tam 01071027a tato gāvo nivr̥ttās tā agopāḥ svaṁ niveśanam 01071027c tā dr̥ṣṭvā rahitā gās tu kacenābhyāgatā vanāt 01071027e uvāca vacanaṁ kāle devayāny atha bhārata 01071028a ahutaṁ cāgnihotraṁ te sūryaś cāstaṁ gataḥ prabho 01071028c agopāś cāgatā gāvaḥ kacas tāta na dr̥śyate 01071029a vyaktaṁ hato mr̥to vāpi kacas tāta bhaviṣyati 01071029c taṁ vinā na ca jīveyaṁ kacaṁ satyaṁ bravīmi te 01071030 śukra uvāca 01071030a ayam ehīti śabdena mr̥taṁ saṁjīvayāmy aham 01071031 vaiśaṁpāyana uvāca 01071031a tataḥ saṁjīvanīṁ vidyāṁ prayujya kacam āhvayat 01071031c āhūtaḥ prādurabhavat kaco ’riṣṭo ’tha vidyayā 01071031e hato ’ham iti cācakhyau pr̥ṣṭo brāhmaṇakanyayā 01071032a sa punar devayānyoktaḥ puṣpāhāro yadr̥cchayā 01071032c vanaṁ yayau tato vipro dadr̥śur dānavāś ca tam 01071033a tato dvitīyaṁ hatvā taṁ dagdhvā kr̥tvā ca cūrṇaśaḥ 01071033c prāyacchan brāhmaṇāyaiva surāyām asurās tadā 01071034a devayāny atha bhūyo ’pi vākyaṁ pitaram abravīt 01071034c puṣpāhāraḥ preṣaṇakr̥t kacas tāta na dr̥śyate 01071035 śukra uvāca 01071035a br̥haspateḥ sutaḥ putri kacaḥ pretagatiṁ gataḥ 01071035c vidyayā jīvito ’py evaṁ hanyate karavāṇi kim 01071036a maivaṁ śuco mā ruda devayāni; na tvādr̥śī martyam anupraśocet 01071036c surāś ca viśve ca jagac ca sarvam; upasthitāṁ vaikr̥tim ānamanti 01071037 devayāny uvāca 01071037a yasyāṅgirā vr̥ddhatamaḥ pitāmaho; br̥haspatiś cāpi pitā tapodhanaḥ 01071037c r̥ṣeḥ putraṁ tam atho vāpi pautraṁ; kathaṁ na śoceyam ahaṁ na rudyām 01071038a sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ 01071038c kacasya mārgaṁ pratipatsye na bhokṣye; priyo hi me tāta kaco ’bhirūpaḥ 01071039 śukra uvāca 01071039a asaṁśayaṁ mām asurā dviṣanti; ye me śiṣyaṁ nāgasaṁ sūdayanti 01071039c abrāhmaṇaṁ kartum icchanti raudrās; te māṁ yathā prastutaṁ dānavair hi 01071039e apy asya pāpasya bhaved ihāntaḥ; kaṁ brahmahatyā na dahed apīndram 01071040 vaiśaṁpāyana uvāca 01071040a saṁcodito devayānyā maharṣiḥ punar āhvayat 01071040c saṁrambheṇaiva kāvyo hi br̥haspatisutaṁ kacam 01071041a guror bhīto vidyayā copahūtaḥ; śanair vācaṁ jaṭhare vyājahāra 01071041c tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra 01071042 kaca uvāca 01071042a bhavatprasādān na jahāti māṁ smr̥tiḥ; smare ca sarvaṁ yac ca yathā ca vr̥ttam 01071042c na tv evaṁ syāt tapaso vyayo me; tataḥ kleśaṁ ghoram imaṁ sahāmi 01071043a asuraiḥ surāyāṁ bhavato ’smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya 01071043c brāhmīṁ māyām āsurī caiva māyā; tvayi sthite katham evātivartet 01071044 śukra uvāca 01071044a kiṁ te priyaṁ karavāṇy adya vatse; vadhena me jīvitaṁ syāt kacasya 01071044c nānyatra kukṣer mama bhedanena; dr̥śyet kaco madgato devayāni 01071045 devayāny uvāca 01071045a dvau māṁ śokāv agnikalpau dahetāṁ; kacasya nāśas tava caivopaghātaḥ 01071045c kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṁ nāsmi śaktā 01071046 śukra uvāca 01071046a saṁsiddharūpo ’si br̥haspateḥ suta; yat tvāṁ bhaktaṁ bhajate devayānī 01071046c vidyām imāṁ prāpnuhi jīvanīṁ tvaṁ; na ced indraḥ kacarūpī tvam adya 01071047a na nivartet punar jīvan kaś cid anyo mamodarāt 01071047c brāhmaṇaṁ varjayitvaikaṁ tasmād vidyām avāpnuhi 01071048a putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta 01071048c samīkṣethā dharmavatīm avekṣāṁ; guroḥ sakāśāt prāpya vidyāṁ savidyaḥ 01071049 vaiśaṁpāyana uvāca 01071049a guroḥ sakāśāt samavāpya vidyāṁ; bhittvā kukṣiṁ nirvicakrāma vipraḥ 01071049c kaco ’bhirūpo dakṣiṇaṁ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ 01071050a dr̥ṣṭvā ca taṁ patitaṁ brahmarāśim; utthāpayām āsa mr̥taṁ kaco ’pi 01071050c vidyāṁ siddhāṁ tām avāpyābhivādya; tataḥ kacas taṁ gurum ity uvāca 01071051a r̥tasya dātāram anuttamasya; nidhiṁ nidhīnāṁ caturanvayānām 01071051c ye nādriyante gurum arcanīyaṁ; pāpām̐l lokāṁs te vrajanty apratiṣṭhān 01071052 vaiśaṁpāyana uvāca 01071052a surāpānād vañcanāṁ prāpayitvā; saṁjñānāśaṁ caiva tathātighoram 01071052c dr̥ṣṭvā kacaṁ cāpi tathābhirūpaṁ; pītaṁ tadā surayā mohitena 01071053a samanyur utthāya mahānubhāvas; tadośanā viprahitaṁ cikīrṣuḥ 01071053c kāvyaḥ svayaṁ vākyam idaṁ jagāda; surāpānaṁ prati vai jātaśaṅkaḥ 01071054a yo brāhmaṇo ’dya prabhr̥tīha kaś cin; mohāt surāṁ pāsyati mandabuddhiḥ 01071054c apetadharmo brahmahā caiva sa syād; asmim̐l loke garhitaḥ syāt pare ca 01071055a mayā cemāṁ vipradharmoktisīmāṁ; maryādāṁ vai sthāpitāṁ sarvaloke 01071055c santo viprāḥ śuśruvāṁso gurūṇāṁ; devā lokāś copaśr̥ṇvantu sarve 01071056a itīdam uktvā sa mahānubhāvas; taponidhīnāṁ nidhir aprameyaḥ 01071056c tān dānavān daivavimūḍhabuddhīn; idaṁ samāhūya vaco ’bhyuvāca 01071057a ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe 01071057c saṁjīvanīṁ prāpya vidyāṁ mahārthāṁ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ 01071058a guror uṣya sakāśe tu daśa varṣaśatāni saḥ 01071058c anujñātaḥ kaco gantum iyeṣa tridaśālayam 01072001 vaiśaṁpāyana uvāca 01072001a samāvr̥ttavrataṁ taṁ tu visr̥ṣṭaṁ guruṇā tadā 01072001c prasthitaṁ tridaśāvāsaṁ devayāny abravīd idam 01072002a r̥ṣer aṅgirasaḥ pautra vr̥ttenābhijanena ca 01072002c bhrājase vidyayā caiva tapasā ca damena ca 01072003a r̥ṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ 01072003c tathā mānyaś ca pūjyaś ca bhūyo mama br̥haspatiḥ 01072004a evaṁ jñātvā vijānīhi yad bravīmi tapodhana 01072004c vratasthe niyamopete yathā vartāmy ahaṁ tvayi 01072005a sa samāvr̥ttavidyo māṁ bhaktāṁ bhajitum arhasi 01072005c gr̥hāṇa pāṇiṁ vidhivan mama mantrapuraskr̥tam 01072006 kaca uvāca 01072006a pūjyo mānyaś ca bhagavān yathā tava pitā mama 01072006c tathā tvam anavadyāṅgi pūjanīyatarā mama 01072007a ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ 01072007c tvaṁ bhadre dharmataḥ pūjyā guruputrī sadā mama 01072008a yathā mama gurur nityaṁ mānyaḥ śukraḥ pitā tava 01072008c devayāni tathaiva tvaṁ naivaṁ māṁ vaktum arhasi 01072009 devayāny uvāca 01072009a guruputrasya putro vai na tu tvam asi me pituḥ 01072009c tasmān mānyaś ca pūjyaś ca mamāpi tvaṁ dvijottama 01072010a asurair hanyamāne ca kaca tvayi punaḥ punaḥ 01072010c tadā prabhr̥ti yā prītis tāṁ tvam eva smarasva me 01072011a sauhārde cānurāge ca vettha me bhaktim uttamām 01072011c na mām arhasi dharmajña tyaktuṁ bhaktām anāgasam 01072012 kaca uvāca 01072012a aniyojye niyoge māṁ niyunakṣi śubhavrate 01072012c prasīda subhru tvaṁ mahyaṁ guror gurutarī śubhe 01072013a yatroṣitaṁ viśālākṣi tvayā candranibhānane 01072013c tatrāham uṣito bhadre kukṣau kāvyasya bhāmini 01072014a bhaginī dharmato me tvaṁ maivaṁ vocaḥ śubhānane 01072014c sukham asmy uṣito bhadre na manyur vidyate mama 01072015a āpr̥cche tvāṁ gamiṣyāmi śivam āśaṁsa me pathi 01072015c avirodhena dharmasya smartavyo ’smi kathāntare 01072015e apramattotthitā nityam ārādhaya guruṁ mama 01072016 devayāny uvāca 01072016a yadi māṁ dharmakāmārthe pratyākhyāsyasi coditaḥ 01072016c tataḥ kaca na te vidyā siddhim eṣā gamiṣyati 01072017 kaca uvāca 01072017a guruputrīti kr̥tvāhaṁ pratyācakṣe na doṣataḥ 01072017c guruṇā cābhyanujñātaḥ kāmam evaṁ śapasva mām 01072018a ārṣaṁ dharmaṁ bruvāṇo ’haṁ devayāni yathā tvayā 01072018c śapto nārho ’smi śāpasya kāmato ’dya na dharmataḥ 01072019a tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati 01072019c r̥ṣiputro na te kaś cij jātu pāṇiṁ grahīṣyati 01072020a phaliṣyati na te vidyā yat tvaṁ mām āttha tat tathā 01072020c adhyāpayiṣyāmi tu yaṁ tasya vidyā phaliṣyati 01072021 vaiśaṁpāyana uvāca 01072021a evam uktvā dvijaśreṣṭho devayānīṁ kacas tadā 01072021c tridaśeśālayaṁ śīghraṁ jagāma dvijasattamaḥ 01072022a tam āgatam abhiprekṣya devā indrapurogamāḥ 01072022c br̥haspatiṁ sabhājyedaṁ kacam āhur mudānvitāḥ 01072023a yat tvam asmaddhitaṁ karma cakartha paramādbhutam 01072023c na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi 01073001 vaiśaṁpāyana uvāca 01073001a kr̥tavidye kace prāpte hr̥ṣṭarūpā divaukasaḥ 01073001c kacād adhītya tāṁ vidyāṁ kr̥tārthā bharatarṣabha 01073002a sarva eva samāgamya śatakratum athābruvan 01073002c kālas te vikramasyādya jahi śatrūn puraṁdara 01073003a evam uktas tu sahitais tridaśair maghavāṁs tadā 01073003c tathety uktvopacakrāma so ’paśyata vane striyaḥ 01073004a krīḍantīnāṁ tu kanyānāṁ vane caitrarathopame 01073004c vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat 01073005a tato jalāt samuttīrya kanyās tāḥ sahitās tadā 01073005c vastrāṇi jagr̥hus tāni yathāsannāny anekaśaḥ 01073006a tatra vāso devayānyāḥ śarmiṣṭhā jagr̥he tadā 01073006c vyatimiśram ajānantī duhitā vr̥ṣaparvaṇaḥ 01073007a tatas tayor mithas tatra virodhaḥ samajāyata 01073007c devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkr̥te 01073008 devayāny uvāca 01073008a kasmād gr̥hṇāsi me vastraṁ śiṣyā bhūtvā mamāsuri 01073008c samudācārahīnāyā na te śreyo bhaviṣyati 01073009 śarmiṣṭhovāca 01073009a āsīnaṁ ca śayānaṁ ca pitā te pitaraṁ mama 01073009c stauti vandati cābhīkṣṇaṁ nīcaiḥ sthitvā vinītavat 01073010a yācatas tvaṁ hi duhitā stuvataḥ pratigr̥hṇataḥ 01073010c sutāhaṁ stūyamānasya dadato ’pratigr̥hṇataḥ 01073011a anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki 01073011c lapsyase pratiyoddhāraṁ na hi tvāṁ gaṇayāmy aham 01073012 vaiśaṁpāyana uvāca 01073012a samucchrayaṁ devayānīṁ gatāṁ saktāṁ ca vāsasi 01073012c śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat 01073013a hateyam iti vijñāya śarmiṣṭhā pāpaniścayā 01073013c anavekṣya yayau veśma krodhavegaparāyaṇā 01073014a atha taṁ deśam abhyāgād yayātir nahuṣātmajaḥ 01073014c śrāntayugyaḥ śrāntahayo mr̥galipsuḥ pipāsitaḥ 01073015a sa nāhuṣaḥ prekṣamāṇa udapānaṁ gatodakam 01073015c dadarśa kanyāṁ tāṁ tatra dīptām agniśikhām iva 01073016a tām apr̥cchat sa dr̥ṣṭvaiva kanyām amaravarṇinīm 01073016c sāntvayitvā nr̥paśreṣṭhaḥ sāmnā paramavalgunā 01073017a kā tvaṁ tāmranakhī śyāmā sumr̥ṣṭamaṇikuṇḍalā 01073017c dīrghaṁ dhyāyasi cātyarthaṁ kasmāc chvasiṣi cāturā 01073018a kathaṁ ca patitāsy asmin kūpe vīruttr̥ṇāvr̥te 01073018c duhitā caiva kasya tvaṁ vada sarvaṁ sumadhyame 01073019 devayāny uvāca 01073019a yo ’sau devair hatān daityān utthāpayati vidyayā 01073019c tasya śukrasya kanyāhaṁ sa māṁ nūnaṁ na budhyate 01073020a eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ 01073020c samuddhara gr̥hītvā māṁ kulīnas tvaṁ hi me mataḥ 01073021a jānāmi hi tvāṁ saṁśāntaṁ vīryavantaṁ yaśasvinam 01073021c tasmān māṁ patitām asmāt kūpād uddhartum arhasi 01073022 vaiśaṁpāyana uvāca 01073022a tām atha brāhmaṇīṁ strīṁ ca vijñāya nahuṣātmajaḥ 01073022c gr̥hītvā dakṣiṇe pāṇāv ujjahāra tato ’vaṭāt 01073023a uddhr̥tya caināṁ tarasā tasmāt kūpān narādhipaḥ 01073023c āmantrayitvā suśroṇīṁ yayātiḥ svapuraṁ yayau 01073024 devayāny uvāca 01073024a tvaritaṁ ghūrṇike gaccha sarvam ācakṣva me pituḥ 01073024c nedānīṁ hi pravakṣyāmi nagaraṁ vr̥ṣaparvaṇaḥ 01073025 vaiśaṁpāyana uvāca 01073025a sā tu vai tvaritaṁ gatvā ghūrṇikāsuramandiram 01073025c dr̥ṣṭvā kāvyam uvācedaṁ saṁbhramāviṣṭacetanā 01073026a ācakṣe te mahāprājña devayānī vane hatā 01073026c śarmiṣṭhayā mahābhāga duhitrā vr̥ṣaparvaṇaḥ 01073027a śrutvā duhitaraṁ kāvyas tatra śarmiṣṭhayā hatām 01073027c tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṁ vane 01073028a dr̥ṣṭvā duhitaraṁ kāvyo devayānīṁ tato vane 01073028c bāhubhyāṁ saṁpariṣvajya duḥkhito vākyam abravīt 01073029a ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ 01073029c manye duścaritaṁ te ’sti yasyeyaṁ niṣkr̥tiḥ kr̥tā 01073030 devayāny uvāca 01073030a niṣkr̥tir me ’stu vā māstu śr̥ṇuṣvāvahito mama 01073030c śarmiṣṭhayā yad uktāsmi duhitrā vr̥ṣaparvaṇaḥ 01073030e satyaṁ kilaitat sā prāha daityānām asi gāyanaḥ 01073031a evaṁ hi me kathayati śarmiṣṭhā vārṣaparvaṇī 01073031c vacanaṁ tīkṣṇaparuṣaṁ krodharaktekṣaṇā bhr̥śam 01073032a stuvato duhitā hi tvaṁ yācataḥ pratigr̥hṇataḥ 01073032c sutāhaṁ stūyamānasya dadato ’pratigr̥hṇataḥ 01073033a iti mām āha śarmiṣṭhā duhitā vr̥ṣaparvaṇaḥ 01073033c krodhasaṁraktanayanā darpapūrṇā punaḥ punaḥ 01073034a yady ahaṁ stuvatas tāta duhitā pratigr̥hṇataḥ 01073034c prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā 01073035 śukra uvāca 01073035a stuvato duhitā na tvaṁ bhadre na pratigr̥hṇataḥ 01073035c astotuḥ stūyamānasya duhitā devayāny asi 01073036a vr̥ṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ 01073036c acintyaṁ brahma nirdvandvam aiśvaraṁ hi balaṁ mama 01074001 śukra uvāca 01074001a yaḥ pareṣāṁ naro nityam ativādāṁs titikṣati 01074001c devayāni vijānīhi tena sarvam idaṁ jitam 01074002a yaḥ samutpatitaṁ krodhaṁ nigr̥hṇāti hayaṁ yathā 01074002c sa yantety ucyate sadbhir na yo raśmiṣu lambate 01074003a yaḥ samutpatitaṁ krodham akrodhena nirasyati 01074003c devayāni vijānīhi tena sarvam idaṁ jitam 01074004a yaḥ samutpatitaṁ krodhaṁ kṣamayeha nirasyati 01074004c yathoragas tvacaṁ jīrṇāṁ sa vai puruṣa ucyate 01074005a yaḥ saṁdhārayate manyuṁ yo ’tivādāṁs titikṣati 01074005c yaś ca tapto na tapati dr̥ḍhaṁ so ’rthasya bhājanam 01074006a yo yajed apariśrānto māsi māsi śataṁ samāḥ 01074006c na krudhyed yaś ca sarvasya tayor akrodhano ’dhikaḥ 01074007a yat kumārāḥ kumāryaś ca vairaṁ kuryur acetasaḥ 01074007c na tat prājño ’nukurvīta vidus te na balābalam 01074008 devayāny uvāca 01074008a vedāhaṁ tāta bālāpi dharmāṇāṁ yad ihāntaram 01074008c akrodhe cātivāde ca veda cāpi balābalam 01074009a śiṣyasyāśiṣyavr̥tter hi na kṣantavyaṁ bubhūṣatā 01074009c tasmāt saṁkīrṇavr̥tteṣu vāso mama na rocate 01074010a pumāṁso ye hi nindanti vr̥ttenābhijanena ca 01074010c na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu 01074011a ye tv enam abhijānanti vr̥ttenābhijanena ca 01074011c teṣu sādhuṣu vastavyaṁ sa vāsaḥ śreṣṭha ucyate 01074012a vāg duruktaṁ mahāghoraṁ duhitur vr̥ṣaparvaṇaḥ 01074012c na hy ato duṣkarataraṁ manye lokeṣv api triṣu 01074012e yaḥ sapatnaśriyaṁ dīptāṁ hīnaśrīḥ paryupāsate 01075001 vaiśaṁpāyana uvāca 01075001a tataḥ kāvyo bhr̥guśreṣṭhaḥ samanyur upagamya ha 01075001c vr̥ṣaparvāṇam āsīnam ity uvācāvicārayan 01075002a nādharmaś carito rājan sadyaḥ phalati gaur iva 01075002c putreṣu vā naptr̥ṣu vā na ced ātmani paśyati 01075002e phalaty eva dhruvaṁ pāpaṁ gurubhuktam ivodare 01075003a yad aghātayathā vipraṁ kacam āṅgirasaṁ tadā 01075003c apāpaśīlaṁ dharmajñaṁ śuśrūṣuṁ madgr̥he ratam 01075004a vadhād anarhatas tasya vadhāc ca duhitur mama 01075004c vr̥ṣaparvan nibodhedaṁ tyakṣyāmi tvāṁ sabāndhavam 01075004e sthātuṁ tvadviṣaye rājan na śakṣyāmi tvayā saha 01075005a aho mām abhijānāsi daitya mithyāpralāpinam 01075005c yathemam ātmano doṣaṁ na niyacchasy upekṣase 01075006 vr̥ṣaparvovāca 01075006a nādharmaṁ na mr̥ṣāvādaṁ tvayi jānāmi bhārgava 01075006c tvayi dharmaś ca satyaṁ ca tat prasīdatu no bhavān 01075007a yady asmān apahāya tvam ito gacchasi bhārgava 01075007c samudraṁ saṁpravekṣyāmo nānyad asti parāyaṇam 01075008 śukra uvāca 01075008a samudraṁ praviśadhvaṁ vā diśo vā dravatāsurāḥ 01075008c duhitur nāpriyaṁ soḍhuṁ śakto ’haṁ dayitā hi me 01075009a prasādyatāṁ devayānī jīvitaṁ hy atra me sthitam 01075009c yogakṣemakaras te ’ham indrasyeva br̥haspatiḥ 01075010 vr̥ṣaparvovāca 01075010a yat kiṁ cid asurendrāṇāṁ vidyate vasu bhārgava 01075010c bhuvi hastigavāśvaṁ vā tasya tvaṁ mama ceśvaraḥ 01075011 śukra uvāca 01075011a yat kiṁ cid asti draviṇaṁ daityendrāṇāṁ mahāsura 01075011c tasyeśvaro ’smi yadi te devayānī prasādyatām 01075012 devayāny uvāca 01075012a yadi tvam īśvaras tāta rājño vittasya bhārgava 01075012c nābhijānāmi tat te ’haṁ rājā tu vadatu svayam 01075013 vr̥ṣaparvovāca 01075013a yaṁ kāmam abhikāmāsi devayāni śucismite 01075013c tat te ’haṁ saṁpradāsyāmi yadi ced api durlabham 01075014 devayāny uvāca 01075014a dāsīṁ kanyāsahasreṇa śarmiṣṭhām abhikāmaye 01075014c anu māṁ tatra gacchet sā yatra dāsyati me pitā 01075015 vr̥ṣaparvovāca 01075015a uttiṣṭha he saṁgrahītri śarmiṣṭhāṁ śīghram ānaya 01075015c yaṁ ca kāmayate kāmaṁ devayānī karotu tam 01075016 vaiśaṁpāyana uvāca 01075016a tato dhātrī tatra gatvā śarmiṣṭhāṁ vākyam abravīt 01075016c uttiṣṭha bhadre śarmiṣṭhe jñātīnāṁ sukham āvaha 01075017a tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ 01075017c sā yaṁ kāmayate kāmaṁ sa kāryo ’dya tvayānaghe 01075018 śarmiṣṭhovāca 01075018a sā yaṁ kāmayate kāmaṁ karavāṇy aham adya tam 01075018c mā tv evāpagamac chukro devayānī ca matkr̥te 01075019 vaiśaṁpāyana uvāca 01075019a tataḥ kanyāsahasreṇa vr̥tā śibikayā tadā 01075019c pitur niyogāt tvaritā niścakrāma purottamāt 01075020 śarmiṣṭhovāca 01075020a ahaṁ kanyāsahasreṇa dāsī te paricārikā 01075020c anu tvāṁ tatra yāsyāmi yatra dāsyati te pitā 01075021 devayāny uvāca 01075021a stuvato duhitā te ’haṁ bandinaḥ pratigr̥hṇataḥ 01075021c stūyamānasya duhitā kathaṁ dāsī bhaviṣyasi 01075022 śarmiṣṭhovāca 01075022a yena kena cid ārtānāṁ jñātīnāṁ sukham āvahet 01075022c atas tvām anuyāsyāmi yatra dāsyati te pitā 01075023 vaiśaṁpāyana uvāca 01075023a pratiśrute dāsabhāve duhitrā vr̥ṣaparvaṇaḥ 01075023c devayānī nr̥paśreṣṭha pitaraṁ vākyam abravīt 01075024a praviśāmi puraṁ tāta tuṣṭāsmi dvijasattama 01075024c amoghaṁ tava vijñānam asti vidyābalaṁ ca te 01075025a evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ 01075025c praviveśa puraṁ hr̥ṣṭaḥ pūjitaḥ sarvadānavaiḥ 01076001 vaiśaṁpāyana uvāca 01076001a atha dīrghasya kālasya devayānī nr̥pottama 01076001c vanaṁ tad eva niryātā krīḍārthaṁ varavarṇinī 01076002a tena dāsīsahasreṇa sārdhaṁ śarmiṣṭhayā tadā 01076002c tam eva deśaṁ saṁprāptā yathākāmaṁ cacāra sā 01076002e tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhr̥śam 01076003a krīḍantyo ’bhiratāḥ sarvāḥ pibantyo madhumādhavīm 01076003c khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca 01076004a punaś ca nāhuṣo rājā mr̥galipsur yadr̥cchayā 01076004c tam eva deśaṁ saṁprāpto jalārthī śramakarśitaḥ 01076005a dadr̥śe devayānīṁ ca śarmiṣṭhāṁ tāś ca yoṣitaḥ 01076005c pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ 01076006a upaviṣṭāṁ ca dadr̥śe devayānīṁ śucismitām 01076006c rūpeṇāpratimāṁ tāsāṁ strīṇāṁ madhye varāṅganām 01076006e śarmiṣṭhayā sevyamānāṁ pādasaṁvāhanādibhiḥ 01076007 yayātir uvāca 01076007a dvābhyāṁ kanyāsahasrābhyāṁ dve kanye parivārite 01076007c gotre ca nāmanī caiva dvayoḥ pr̥cchāmi vām aham 01076008 devayāny uvāca 01076008a ākhyāsyāmy aham ādatsva vacanaṁ me narādhipa 01076008c śukro nāmāsuraguruḥ sutāṁ jānīhi tasya mām 01076009a iyaṁ ca me sakhī dāsī yatrāhaṁ tatra gāminī 01076009c duhitā dānavendrasya śarmiṣṭhā vr̥ṣaparvaṇaḥ 01076010 yayātir uvāca 01076010a kathaṁ nu te sakhī dāsī kanyeyaṁ varavarṇinī 01076010c asurendrasutā subhru paraṁ kautūhalaṁ hi me 01076011 devayāny uvāca 01076011a sarva eva naravyāghra vidhānam anuvartate 01076011c vidhānavihitaṁ matvā mā vicitrāḥ kathāḥ kr̥thāḥ 01076012a rājavad rūpaveṣau te brāhmīṁ vācaṁ bibharṣi ca 01076012c kiṁnāmā tvaṁ kutaś cāsi kasya putraś ca śaṁsa me 01076013 yayātir uvāca 01076013a brahmacaryeṇa kr̥tsno me vedaḥ śrutipathaṁ gataḥ 01076013c rājāhaṁ rājaputraś ca yayātir iti viśrutaḥ 01076014 devayāny uvāca 01076014a kenāsy arthena nr̥pate imaṁ deśam upāgataḥ 01076014c jighr̥kṣur vārijaṁ kiṁ cid atha vā mr̥galipsayā 01076015 yayātir uvāca 01076015a mr̥galipsur ahaṁ bhadre pānīyārtham upāgataḥ 01076015c bahu cāpy anuyukto ’smi tan mānujñātum arhasi 01076016 devayāny uvāca 01076016a dvābhyāṁ kanyāsahasrābhyāṁ dāsyā śarmiṣṭhayā saha 01076016c tvadadhīnāsmi bhadraṁ te sakhā bhartā ca me bhava 01076017 yayātir uvāca 01076017a viddhy auśanasi bhadraṁ te na tvām arho ’smi bhāmini 01076017c avivāhyā hi rājāno devayāni pitus tava 01076018 devayāny uvāca 01076018a saṁsr̥ṣṭaṁ brahmaṇā kṣatraṁ kṣatraṁ ca brahmasaṁhitam 01076018c r̥ṣiś ca r̥ṣiputraś ca nāhuṣāṅga vahasva mām 01076019 yayātir uvāca 01076019a ekadehodbhavā varṇāś catvāro ’pi varāṅgane 01076019c pr̥thagdharmāḥ pr̥thakśaucās teṣāṁ tu brāhmaṇo varaḥ 01076020 devayāny uvāca 01076020a pāṇidharmo nāhuṣāyaṁ na pumbhiḥ sevitaḥ purā 01076020c taṁ me tvam agrahīr agre vr̥ṇomi tvām ahaṁ tataḥ 01076021a kathaṁ nu me manasvinyāḥ pāṇim anyaḥ pumān spr̥śet 01076021c gr̥hītam r̥ṣiputreṇa svayaṁ vāpy r̥ṣiṇā tvayā 01076022 yayātir uvāca 01076022a kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt 01076022c durādharṣataro vipraḥ puruṣeṇa vijānatā 01076023 devayāny uvāca 01076023a katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt 01076023c durādharṣataro vipra ity āttha puruṣarṣabha 01076024 yayātir uvāca 01076024a ekam āśīviṣo hanti śastreṇaikaś ca vadhyate 01076024c hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ 01076025a durādharṣataro vipras tasmād bhīru mato mama 01076025c ato ’dattāṁ ca pitrā tvāṁ bhadre na vivahāmy aham 01076026 devayāny uvāca 01076026a dattāṁ vahasva pitrā māṁ tvaṁ hi rājan vr̥to mayā 01076026c ayācato bhayaṁ nāsti dattāṁ ca pratigr̥hṇataḥ 01076027 vaiśaṁpāyana uvāca 01076027a tvaritaṁ devayānyātha preṣitaṁ pitur ātmanaḥ 01076027c śrutvaiva ca sa rājānaṁ darśayām āsa bhārgavaḥ 01076028a dr̥ṣṭvaiva cāgataṁ śukraṁ yayātiḥ pr̥thivīpatiḥ 01076028c vavande brāhmaṇaṁ kāvyaṁ prāñjaliḥ praṇataḥ sthitaḥ 01076029 devayāny uvāca 01076029a rājāyaṁ nāhuṣas tāta durge me pāṇim agrahīt 01076029c namas te dehi mām asmai nānyaṁ loke patiṁ vr̥ṇe 01076030 śukra uvāca 01076030a vr̥to ’nayā patir vīra sutayā tvaṁ mameṣṭayā 01076030c gr̥hāṇemāṁ mayā dattāṁ mahiṣīṁ nahuṣātmaja 01076031 yayātir uvāca 01076031a adharmo na spr̥śed evaṁ mahān mām iha bhārgava 01076031c varṇasaṁkarajo brahmann iti tvāṁ pravr̥ṇomy aham 01076032 śukra uvāca 01076032a adharmāt tvāṁ vimuñcāmi varayasva yathepṣitam 01076032c asmin vivāhe mā glāsīr ahaṁ pāpaṁ nudāmi te 01076033a vahasva bhāryāṁ dharmeṇa devayānīṁ sumadhyamām 01076033c anayā saha saṁprītim atulāṁ samavāpsyasi 01076034a iyaṁ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī 01076034c saṁpūjyā satataṁ rājan mā caināṁ śayane hvayeḥ 01076035 vaiśaṁpāyana uvāca 01076035a evam ukto yayātis tu śukraṁ kr̥tvā pradakṣiṇam 01076035c jagāma svapuraṁ hr̥ṣṭo anujñāto mahātmanā 01077001 vaiśaṁpāyana uvāca 01077001a yayātiḥ svapuraṁ prāpya mahendrapurasaṁnibham 01077001c praviśyāntaḥpuraṁ tatra devayānīṁ nyaveśayat 01077002a devayānyāś cānumate tāṁ sutāṁ vr̥ṣaparvaṇaḥ 01077002c aśokavanikābhyāśe gr̥haṁ kr̥tvā nyaveśayat 01077003a vr̥tāṁ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm 01077003c vāsobhir annapānaiś ca saṁvibhajya susatkr̥tām 01077004a devayānyā tu sahitaḥ sa nr̥po nahuṣātmajaḥ 01077004c vijahāra bahūn abdān devavan mudito bhr̥śam 01077005a r̥tukāle tu saṁprāpte devayānī varāṅganā 01077005c lebhe garbhaṁ prathamataḥ kumāraṁ ca vyajāyata 01077006a gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī 01077006c dadarśa yauvanaṁ prāptā r̥tuṁ sā cānvacintayat 01077007a r̥tukālaś ca saṁprāpto na ca me ’sti patir vr̥taḥ 01077007c kiṁ prāptaṁ kiṁ nu kartavyaṁ kiṁ vā kr̥tvā kr̥taṁ bhavet 01077008a devayānī prajātāsau vr̥thāhaṁ prāptayauvanā 01077008c yathā tayā vr̥to bhartā tathaivāhaṁ vr̥ṇomi tam 01077009a rājñā putraphalaṁ deyam iti me niścitā matiḥ 01077009c apīdānīṁ sa dharmātmā iyān me darśanaṁ rahaḥ 01077010a atha niṣkramya rājāsau tasmin kāle yadr̥cchayā 01077010c aśokavanikābhyāśe śarmiṣṭhāṁ prāpya viṣṭhitaḥ 01077011a tam ekaṁ rahite dr̥ṣṭvā śarmiṣṭhā cāruhāsinī 01077011c pratyudgamyāñjaliṁ kr̥tvā rājānaṁ vākyam abravīt 01077012a somasyendrasya viṣṇor vā yamasya varuṇasya vā 01077012c tava vā nāhuṣa kule kaḥ striyaṁ spraṣṭum arhati 01077013a rūpābhijanaśīlair hi tvaṁ rājan vettha māṁ sadā 01077013c sā tvāṁ yāce prasādyāham r̥tuṁ dehi narādhipa 01077014 yayātir uvāca 01077014a vedmi tvāṁ śīlasaṁpannāṁ daityakanyām aninditām 01077014c rūpe ca te na paśyāmi sūcyagram api ninditam 01077015a abravīd uśanā kāvyo devayānīṁ yadāvaham 01077015c neyam āhvayitavyā te śayane vārṣaparvaṇī 01077016 śarmiṣṭhovāca 01077016a na narmayuktaṁ vacanaṁ hinasti; na strīṣu rājan na vivāhakāle 01077016c prāṇātyaye sarvadhanāpahāre; pañcānr̥tāny āhur apātakāni 01077017a pr̥ṣṭaṁ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṁ narendra 01077017c ekārthatāyāṁ tu samāhitāyāṁ; mithyā vadantam anr̥taṁ hinasti 01077018 yayātir uvāca 01077018a rājā pramāṇaṁ bhūtānāṁ sa naśyeta mr̥ṣā vadan 01077018c arthakr̥cchram api prāpya na mithyā kartum utsahe 01077019 śarmiṣṭhovāca 01077019a samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ 01077019c samaṁ vivāham ity āhuḥ sakhyā me ’si patir vr̥taḥ 01077020 yayātir uvāca 01077020a dātavyaṁ yācamānebhya iti me vratam āhitam 01077020c tvaṁ ca yācasi māṁ kāmaṁ brūhi kiṁ karavāṇi te 01077021 śarmiṣṭhovāca 01077021a adharmāt trāhi māṁ rājan dharmaṁ ca pratipādaya 01077021c tvatto ’patyavatī loke careyaṁ dharmam uttamam 01077022a traya evādhanā rājan bhāryā dāsas tathā sutaḥ 01077022c yat te samadhigacchanti yasya te tasya tad dhanam 01077023a devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī 01077023c sā cāhaṁ ca tvayā rājan bharaṇīye bhajasva mām 01077024 vaiśaṁpāyana uvāca 01077024a evam uktas tu rājā sa tathyam ity eva jajñivān 01077024c pūjayām āsa śarmiṣṭhāṁ dharmaṁ ca pratyapādayat 01077025a samāgamya ca śarmiṣṭhāṁ yathākāmam avāpya ca 01077025c anyonyam abhisaṁpūjya jagmatus tau yathāgatam 01077026a tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī 01077026c lebhe garbhaṁ prathamatas tasmān nr̥patisattamāt 01077027a prajajñe ca tataḥ kāle rājan rājīvalocanā 01077027c kumāraṁ devagarbhābhaṁ rājīvanibhalocanam 01078001 vaiśaṁpāyana uvāca 01078001a śrutvā kumāraṁ jātaṁ tu devayānī śucismitā 01078001c cintayām āsa duḥkhārtā śarmiṣṭhāṁ prati bhārata 01078002a abhigamya ca śarmiṣṭhāṁ devayāny abravīd idam 01078002c kim idaṁ vr̥jinaṁ subhru kr̥taṁ te kāmalubdhayā 01078003 śarmiṣṭhovāca 01078003a r̥ṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ 01078003c sa mayā varadaḥ kāmaṁ yācito dharmasaṁhitam 01078004a nāham anyāyataḥ kāmam ācarāmi śucismite 01078004c tasmād r̥ṣer mamāpatyam iti satyaṁ bravīmi te 01078005 devayāny uvāca 01078005a śobhanaṁ bhīru satyaṁ ced atha sa jñāyate dvijaḥ 01078005c gotranāmābhijanato vettum icchāmi taṁ dvijam 01078006 śarmiṣṭhovāca 01078006a ojasā tejasā caiva dīpyamānaṁ raviṁ yathā 01078006c taṁ dr̥ṣṭvā mama saṁpraṣṭuṁ śaktir nāsīc chucismite 01078007 devayāny uvāca 01078007a yady etad evaṁ śarmiṣṭhe na manyur vidyate mama 01078007c apatyaṁ yadi te labdhaṁ jyeṣṭhāc chreṣṭhāc ca vai dvijāt 01078008 vaiśaṁpāyana uvāca 01078008a anyonyam evam uktvā ca saṁprahasya ca te mithaḥ 01078008c jagāma bhārgavī veśma tathyam ity eva jajñuṣī 01078009a yayātir devayānyāṁ tu putrāv ajanayan nr̥paḥ 01078009c yaduṁ ca turvasuṁ caiva śakraviṣṇū ivāparau 01078010a tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī 01078010c druhyuṁ cānuṁ ca pūruṁ ca trīn kumārān ajījanat 01078011a tataḥ kāle tu kasmiṁś cid devayānī śucismitā 01078011c yayātisahitā rājan nirjagāma mahāvanam 01078012a dadarśa ca tadā tatra kumārān devarūpiṇaḥ 01078012c krīḍamānān suviśrabdhān vismitā cedam abravīt 01078013a kasyaite dārakā rājan devaputropamāḥ śubhāḥ 01078013c varcasā rūpataś caiva sadr̥śā me matās tava 01078014a evaṁ pr̥ṣṭvā tu rājānaṁ kumārān paryapr̥cchata 01078014c kiṁnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā 01078014e vibrūta me yathātathyaṁ śrotum icchāmi taṁ hy aham 01078015a te ’darśayan pradeśinyā tam eva nr̥pasattamam 01078015c śarmiṣṭhāṁ mātaraṁ caiva tasyācakhyuś ca dārakāḥ 01078016a ity uktvā sahitās te tu rājānam upacakramuḥ 01078016c nābhyanandata tān rājā devayānyās tadāntike 01078016e rudantas te ’tha śarmiṣṭhām abhyayur bālakās tataḥ 01078017a dr̥ṣṭvā tu teṣāṁ bālānāṁ praṇayaṁ pārthivaṁ prati 01078017c buddhvā ca tattvato devī śarmiṣṭhām idam abravīt 01078018a madadhīnā satī kasmād akārṣīr vipriyaṁ mama 01078018c tam evāsuradharmaṁ tvam āsthitā na bibheṣi kim 01078019 śarmiṣṭhovāca 01078019a yad uktam r̥ṣir ity eva tat satyaṁ cāruhāsini 01078019c nyāyato dharmataś caiva carantī na bibhemi te 01078020a yadā tvayā vr̥to rājā vr̥ta eva tadā mayā 01078020c sakhībhartā hi dharmeṇa bhartā bhavati śobhane 01078021a pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī 01078021c tvatto ’pi me pūjyatamo rājarṣiḥ kiṁ na vettha tat 01078022 vaiśaṁpāyana uvāca 01078022a śrutvā tasyās tato vākyaṁ devayāny abravīd idam 01078022c rājan nādyeha vatsyāmi vipriyaṁ me kr̥taṁ tvayā 01078023a sahasotpatitāṁ śyāmāṁ dr̥ṣṭvā tāṁ sāśrulocanām 01078023c tvaritaṁ sakāśaṁ kāvyasya prasthitāṁ vyathitas tadā 01078024a anuvavrāja saṁbhrāntaḥ pr̥ṣṭhataḥ sāntvayan nr̥paḥ 01078024c nyavartata na caiva sma krodhasaṁraktalocanā 01078025a avibruvantī kiṁ cit tu rājānaṁ cārulocanā 01078025c acirād iva saṁprāptā kāvyasyośanaso ’ntikam 01078026a sā tu dr̥ṣṭvaiva pitaram abhivādyāgrataḥ sthitā 01078026c anantaraṁ yayātis tu pūjayām āsa bhārgavam 01078027 devayāny uvāca 01078027a adharmeṇa jito dharmaḥ pravr̥ttam adharottaram 01078027c śarmiṣṭhayātivr̥ttāsmi duhitrā vr̥ṣaparvaṇaḥ 01078028a trayo ’syāṁ janitāḥ putrā rājñānena yayātinā 01078028c durbhagāyā mama dvau tu putrau tāta bravīmi te 01078029a dharmajña iti vikhyāta eṣa rājā bhr̥gūdvaha 01078029c atikrāntaś ca maryādāṁ kāvyaitat kathayāmi te 01078030 śukra uvāca 01078030a dharmajñaḥ san mahārāja yo ’dharmam akr̥thāḥ priyam 01078030c tasmāj jarā tvām acirād dharṣayiṣyati durjayā 01078031 yayātir uvāca 01078031a r̥tuṁ vai yācamānāyā bhagavan nānyacetasā 01078031c duhitur dānavendrasya dharmyam etat kr̥taṁ mayā 01078032a r̥tuṁ vai yācamānāyā na dadāti pumān vr̥taḥ 01078032c bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ 01078033a abhikāmāṁ striyaṁ yas tu gamyāṁ rahasi yācitaḥ 01078033c nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ 01078034a ity etāni samīkṣyāhaṁ kāraṇāni bhr̥gūdvaha 01078034c adharmabhayasaṁvignaḥ śarmiṣṭhām upajagmivān 01078035 śukra uvāca 01078035a nanv ahaṁ pratyavekṣyas te madadhīno ’si pārthiva 01078035c mithyācārasya dharmeṣu cauryaṁ bhavati nāhuṣa 01078036 vaiśaṁpāyana uvāca 01078036a kruddhenośanasā śapto yayātir nāhuṣas tadā 01078036c pūrvaṁ vayaḥ parityajya jarāṁ sadyo ’nvapadyata 01078037 yayātir uvāca 01078037a atr̥pto yauvanasyāhaṁ devayānyāṁ bhr̥gūdvaha 01078037c prasādaṁ kuru me brahmañ jareyaṁ mā viśeta mām 01078038 śukra uvāca 01078038a nāhaṁ mr̥ṣā bravīmy etaj jarāṁ prāpto ’si bhūmipa 01078038c jarāṁ tv etāṁ tvam anyasmai saṁkrāmaya yadīcchasi 01078039 yayātir uvāca 01078039a rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā 01078039c yo me dadyād vayaḥ putras tad bhavān anumanyatām 01078040 śukra uvāca 01078040a saṁkrāmayiṣyasi jarāṁ yatheṣṭaṁ nahuṣātmaja 01078040c mām anudhyāya bhāvena na ca pāpam avāpsyasi 01078041a vayo dāsyati te putro yaḥ sa rājā bhaviṣyati 01078041c āyuṣmān kīrtimāṁś caiva bahvapatyas tathaiva ca 01079001 vaiśaṁpāyana uvāca 01079001a jarāṁ prāpya yayātis tu svapuraṁ prāpya caiva ha 01079001c putraṁ jyeṣṭhaṁ variṣṭhaṁ ca yadum ity abravīd vacaḥ 01079002a jarā valī ca māṁ tāta palitāni ca paryaguḥ 01079002c kāvyasyośanasaḥ śāpān na ca tr̥pto ’smi yauvane 01079003a tvaṁ yado pratipadyasva pāpmānaṁ jarayā saha 01079003c yauvanena tvadīyena careyaṁ viṣayān aham 01079004a pūrṇe varṣasahasre tu punas te yauvanaṁ tv aham 01079004c dattvā svaṁ pratipatsyāmi pāpmānaṁ jarayā saha 01079005 yadur uvāca 01079005a sitaśmaśruśirā dīno jarayā śithilīkr̥taḥ 01079005c valīsaṁtatagātraś ca durdarśo durbalaḥ kr̥śaḥ 01079006a aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ 01079006c sahopajīvibhiś caiva tāṁ jarāṁ nābhikāmaye 01079007 yayātir uvāca 01079007a yat tvaṁ me hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01079007c tasmād arājyabhāk tāta prajā te vai bhaviṣyati 01079008a turvaso pratipadyasva pāpmānaṁ jarayā saha 01079008c yauvanena careyaṁ vai viṣayāṁs tava putraka 01079009a pūrṇe varṣasahasre tu punar dāsyāmi yauvanam 01079009c svaṁ caiva pratipatsyāmi pāpmānaṁ jarayā saha 01079010 turvasur uvāca 01079010a na kāmaye jarāṁ tāta kāmabhogapraṇāśinīm 01079010c balarūpāntakaraṇīṁ buddhiprāṇavināśinīm 01079011 yayātir uvāca 01079011a yat tvaṁ me hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01079011c tasmāt prajā samucchedaṁ turvaso tava yāsyati 01079012a saṁkīrṇācāradharmeṣu pratilomacareṣu ca 01079012c piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi 01079013a gurudāraprasakteṣu tiryagyonigateṣu ca 01079013c paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi 01079014 vaiśaṁpāyana uvāca 01079014a evaṁ sa turvasuṁ śaptvā yayātiḥ sutam ātmanaḥ 01079014c śarmiṣṭhāyāḥ sutaṁ druhyum idaṁ vacanam abravīt 01079015a druhyo tvaṁ pratipadyasva varṇarūpavināśinīm 01079015c jarāṁ varṣasahasraṁ me yauvanaṁ svaṁ dadasva ca 01079016a pūrṇe varṣasahasre tu pratidāsyāmi yauvanam 01079016c svaṁ cādāsyāmi bhūyo ’haṁ pāpmānaṁ jarayā saha 01079017 druhyur uvāca 01079017a na gajaṁ na rathaṁ nāśvaṁ jīrṇo bhuṅkte na ca striyam 01079017c vāgbhaṅgaś cāsya bhavati taj jarāṁ nābhikāmaye 01079018 yayātir uvāca 01079018a yat tvaṁ me hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01079018c tasmād druhyo priyaḥ kāmo na te saṁpatsyate kva cit 01079019a uḍupaplavasaṁtāro yatra nityaṁ bhaviṣyati 01079019c arājā bhojaśabdaṁ tvaṁ tatrāvāpsyasi sānvayaḥ 01079020a ano tvaṁ pratipadyasva pāpmānaṁ jarayā saha 01079020c ekaṁ varṣasahasraṁ tu careyaṁ yauvanena te 01079021 anur uvāca 01079021a jīrṇaḥ śiśuvad ādatte ’kāle ’nnam aśucir yathā 01079021c na juhoti ca kāle ’gniṁ tāṁ jarāṁ nābhikāmaye 01079022 yayātir uvāca 01079022a yat tvaṁ me hr̥dayāj jāto vayaḥ svaṁ na prayacchasi 01079022c jarādoṣas tvayokto ’yaṁ tasmāt tvaṁ pratipatsyase 01079023a prajāś ca yauvanaprāptā vinaśiṣyanty ano tava 01079023c agnipraskandanaparas tvaṁ cāpy evaṁ bhaviṣyasi 01079024a pūro tvaṁ me priyaḥ putras tvaṁ varīyān bhaviṣyasi 01079024c jarā valī ca me tāta palitāni ca paryaguḥ 01079024e kāvyasyośanasaḥ śāpān na ca tr̥pto ’smi yauvane 01079025a pūro tvaṁ pratipadyasva pāpmānaṁ jarayā saha 01079025c kaṁ cit kālaṁ careyaṁ vai viṣayān vayasā tava 01079026a pūrṇe varṣasahasre tu pratidāsyāmi yauvanam 01079026c svaṁ caiva pratipatsyāmi pāpmānaṁ jarayā saha 01079027 vaiśaṁpāyana uvāca 01079027a evam uktaḥ pratyuvāca pūruḥ pitaram añjasā 01079027c yathāttha māṁ mahārāja tat kariṣyāmi te vacaḥ 01079028a pratipatsyāmi te rājan pāpmānaṁ jarayā saha 01079028c gr̥hāṇa yauvanaṁ mattaś cara kāmān yathepsitān 01079029a jarayāhaṁ praticchanno vayorūpadharas tava 01079029c yauvanaṁ bhavate dattvā cariṣyāmi yathāttha mām 01079030 yayātir uvāca 01079030a pūro prīto ’smi te vatsa prītaś cedaṁ dadāmi te 01079030c sarvakāmasamr̥ddhā te prajā rājye bhaviṣyati 01080001 vaiśaṁpāyana uvāca 01080001a pauraveṇātha vayasā yayātir nahuṣātmajaḥ 01080001c prītiyukto nr̥paśreṣṭhaś cacāra viṣayān priyān 01080002a yathākāmaṁ yathotsāhaṁ yathākālaṁ yathāsukham 01080002c dharmāviruddhān rājendro yathārhati sa eva hi 01080003a devān atarpayad yajñaiḥ śrāddhais tadvat pitr̥̄n api 01080003c dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān 01080004a atithīn annapānaiś ca viśaś ca paripālanaiḥ 01080004c ānr̥śaṁsyena śūdrāṁś ca dasyūn saṁnigraheṇa ca 01080005a dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan 01080005c yayātiḥ pālayām āsa sākṣād indra ivāparaḥ 01080006a sa rājā siṁhavikrānto yuvā viṣayagocaraḥ 01080006c avirodhena dharmasya cacāra sukham uttamam 01080007a sa saṁprāpya śubhān kāmāṁs tr̥ptaḥ khinnaś ca pārthivaḥ 01080007c kālaṁ varṣasahasrāntaṁ sasmāra manujādhipaḥ 01080008a parisaṁkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān 01080008c pūrṇaṁ matvā tataḥ kālaṁ pūruṁ putram uvāca ha 01080009a yathākāmaṁ yathotsāhaṁ yathākālam ariṁdama 01080009c sevitā viṣayāḥ putra yauvanena mayā tava 01080010a pūro prīto ’smi bhadraṁ te gr̥hāṇedaṁ svayauvanam 01080010c rājyaṁ caiva gr̥hāṇedaṁ tvaṁ hi me priyakr̥t sutaḥ 01080011a pratipede jarāṁ rājā yayātir nāhuṣas tadā 01080011c yauvanaṁ pratipede ca pūruḥ svaṁ punar ātmanaḥ 01080012a abhiṣektukāmaṁ nr̥patiṁ pūruṁ putraṁ kanīyasam 01080012c brāhmaṇapramukhā varṇā idaṁ vacanam abruvan 01080013a kathaṁ śukrasya naptāraṁ devayānyāḥ sutaṁ prabho 01080013c jyeṣṭhaṁ yadum atikramya rājyaṁ pūroḥ pradāsyasi 01080014a yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ 01080014c śarmiṣṭhāyāḥ suto druhyus tato ’nuḥ pūrur eva ca 01080015a kathaṁ jyeṣṭhān atikramya kanīyān rājyam arhati 01080015c etat saṁbodhayāmas tvāṁ dharmaṁ tvam anupālaya 01080016 yayātir uvāca 01080016a brāhmaṇapramukhā varṇāḥ sarve śr̥ṇvantu me vacaḥ 01080016c jyeṣṭhaṁ prati yathā rājyaṁ na deyaṁ me kathaṁ cana 01080017a mama jyeṣṭhena yadunā niyogo nānupālitaḥ 01080017c pratikūlaḥ pitur yaś ca na sa putraḥ satāṁ mataḥ 01080018a mātāpitror vacanakr̥d dhitaḥ pathyaś ca yaḥ sutaḥ 01080018c sa putraḥ putravad yaś ca vartate pitr̥mātr̥ṣu 01080019a yadunāham avajñātas tathā turvasunāpi ca 01080019c druhyunā cānunā caiva mayy avajñā kr̥tā bhr̥śam 01080020a pūruṇā me kr̥taṁ vākyaṁ mānitaś ca viśeṣataḥ 01080020c kanīyān mama dāyādo jarā yena dhr̥tā mama 01080020e mama kāmaḥ sa ca kr̥taḥ pūruṇā putrarūpiṇā 01080021a śukreṇa ca varo dattaḥ kāvyenośanasā svayam 01080021c putro yas tvānuvarteta sa rājā pr̥thivīpatiḥ 01080021e bhavato ’nunayāmy evaṁ pūrū rājye ’bhiṣicyatām 01080022 prakr̥taya ūcuḥ 01080022a yaḥ putro guṇasaṁpanno mātāpitror hitaḥ sadā 01080022c sarvam arhati kalyāṇaṁ kanīyān api sa prabho 01080023a arhaḥ pūrur idaṁ rājyaṁ yaḥ sutaḥ priyakr̥t tava 01080023c varadānena śukrasya na śakyaṁ vaktum uttaram 01080024 vaiśaṁpāyana uvāca 01080024a paurajānapadais tuṣṭair ity ukto nāhuṣas tadā 01080024c abhyaṣiñcat tataḥ pūruṁ rājye sve sutam ātmajam 01080025a dattvā ca pūrave rājyaṁ vanavāsāya dīkṣitaḥ 01080025c purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha 01080026a yados tu yādavā jātās turvasor yavanāḥ sutāḥ 01080026c druhyor api sutā bhojā anos tu mlecchajātayaḥ 01080027a pūros tu pauravo vaṁśo yatra jāto ’si pārthiva 01080027c idaṁ varṣasahasrāya rājyaṁ kārayituṁ vaśī 01081001 vaiśaṁpāyana uvāca 01081001a evaṁ sa nāhuṣo rājā yayātiḥ putram īpsitam 01081001c rājye ’bhiṣicya mudito vānaprastho ’bhavan muniḥ 01081002a uṣitvā ca vane vāsaṁ brāhmaṇaiḥ saha saṁśritaḥ 01081002c phalamūlāśano dānto yathā svargam ito gataḥ 01081003a sa gataḥ suravāsaṁ taṁ nivasan muditaḥ sukham 01081003c kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ 01081004a nipatan pracyutaḥ svargād aprāpto medinītalam 01081004c sthita āsīd antarikṣe sa tadeti śrutaṁ mayā 01081005a tata eva punaś cāpi gataḥ svargam iti śrutiḥ 01081005c rājñā vasumatā sārdham aṣṭakena ca vīryavān 01081005e pratardanena śibinā sametya kila saṁsadi 01081006 janamejaya uvāca 01081006a karmaṇā kena sa divaṁ punaḥ prāpto mahīpatiḥ 01081006c sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ 01081006e kathyamānaṁ tvayā vipra viprarṣigaṇasaṁnidhau 01081007a devarājasamo hy āsīd yayātiḥ pr̥thivīpatiḥ 01081007c vardhanaḥ kuruvaṁśasya vibhāvasusamadyutiḥ 01081008a tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ 01081008c caritaṁ śrotum icchāmi divi ceha ca sarvaśaḥ 01081009 vaiśaṁpāyana uvāca 01081009a hanta te kathayiṣyāmi yayāter uttarāṁ kathām 01081009c divi ceha ca puṇyārthāṁ sarvapāpapraṇāśinīm 01081010a yayātir nāhuṣo rājā pūruṁ putraṁ kanīyasam 01081010c rājye ’bhiṣicya muditaḥ pravavrāja vanaṁ tadā 01081011a anteṣu sa vinikṣipya putrān yadupurogamān 01081011c phalamūlāśano rājā vane saṁnyavasac ciram 01081012a saṁśitātmā jitakrodhas tarpayan pitr̥devatāḥ 01081012c agnīṁś ca vidhivaj juhvan vānaprasthavidhānataḥ 01081013a atithīn pūjayām āsa vanyena haviṣā vibhuḥ 01081013c śiloñchavr̥ttim āsthāya śeṣānnakr̥tabhojanaḥ 01081014a pūrṇaṁ varṣasahasraṁ sa evaṁvr̥ttir abhūn nr̥paḥ 01081014c abbhakṣaḥ śaradas triṁśad āsīn niyatavāṅmanāḥ 01081015a tataś ca vāyubhakṣo ’bhūt saṁvatsaram atandritaḥ 01081015c pañcāgnimadhye ca tapas tepe saṁvatsaraṁ nr̥paḥ 01081016a ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ 01081016c puṇyakīrtis tataḥ svargaṁ jagāmāvr̥tya rodasī 01082001 vaiśaṁpāyana uvāca 01082001a svargataḥ sa tu rājendro nivasan devasadmani 01082001c pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā 01082002a devalokād brahmalokaṁ saṁcaran puṇyakr̥d vaśī 01082002c avasat pr̥thivīpālo dīrghakālam iti śrutiḥ 01082003a sa kadā cin nr̥paśreṣṭho yayātiḥ śakram āgamat 01082003c kathānte tatra śakreṇa pr̥ṣṭaḥ sa pr̥thivīpatiḥ 01082004 śakra uvāca 01082004a yadā sa pūrus tava rūpeṇa rājañ; jarāṁ gr̥hītvā pracacāra bhūmau 01082004c tadā rājyaṁ saṁpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam 01082005 yayātir uvāca 01082005a gaṅgāyamunayor madhye kr̥tsno ’yaṁ viṣayas tava 01082005c madhye pr̥thivyās tvaṁ rājā bhrātaro ’ntyādhipās tava 01082006a akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ 01082006c amānuṣebhyo mānuṣāś ca pradhānā; vidvāṁs tathaivāviduṣaḥ pradhānaḥ 01082007a ākruśyamāno nākrośen manyur eva titikṣataḥ 01082007c ākroṣṭāraṁ nirdahati sukr̥taṁ cāsya vindati 01082008a nāruṁtudaḥ syān na nr̥śaṁsavādī; na hīnataḥ param abhyādadīta 01082008c yayāsya vācā para udvijeta; na tāṁ vaded ruśatīṁ pāpalokyām 01082009a aruṁtudaṁ puruṣaṁ rūkṣavācaṁ; vākkaṇṭakair vitudantaṁ manuṣyān 01082009c vidyād alakṣmīkatamaṁ janānāṁ; mukhe nibaddhāṁ nirr̥tiṁ vahantam 01082010a sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pr̥ṣṭhato rakṣitaḥ syāt 01082010c sadāsatām ativādāṁs titikṣet; satāṁ vr̥ttaṁ cādadītāryavr̥ttaḥ 01082011a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni 01082011c parasya vā marmasu ye patanti; tān paṇḍito nāvasr̥jet pareṣu 01082012a na hīdr̥śaṁ saṁvananaṁ triṣu lokeṣu vidyate 01082012c yathā maitrī ca bhūteṣu dānaṁ ca madhurā ca vāk 01082013a tasmāt sāntvaṁ sadā vācyaṁ na vācyaṁ paruṣaṁ kva cit 01082013c pūjyān saṁpūjayed dadyān na ca yācet kadā cana 01083001 indra uvāca 01083001a sarvāṇi karmāṇi samāpya rājan; gr̥hān parityajya vanaṁ gato ’si 01083001c tat tvāṁ pr̥cchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte 01083002 yayātir uvāca 01083002a nāhaṁ devamanuṣyeṣu na gandharvamaharṣiṣu 01083002c ātmanas tapasā tulyaṁ kaṁ cit paśyāmi vāsava 01083003 indra uvāca 01083003a yadāvamaṁsthāḥ sadr̥śaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ 01083003c tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan 01083004 yayātir uvāca 01083004a surarṣigandharvanarāvamānāt; kṣayaṁ gatā me yadi śakra lokāḥ 01083004c iccheyaṁ vai suralokād vihīnaḥ; satāṁ madhye patituṁ devarāja 01083005 indra uvāca 01083005a satāṁ sakāśe patitāsi rājaṁś; cyutaḥ pratiṣṭhāṁ yatra labdhāsi bhūyaḥ 01083005c evaṁ viditvā tu punar yayāte; na te ’vamānyāḥ sadr̥śaḥ śreyasaś ca 01083006 vaiśaṁpāyana uvāca 01083006a tataḥ prahāyāmararājajuṣṭān; puṇyām̐l lokān patamānaṁ yayātim 01083006c saṁprekṣya rājarṣivaro ’ṣṭakas tam; uvāca saddharmavidhānagoptā 01083007a kas tvaṁ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ 01083007c patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṁ pravaro yathārkaḥ 01083008a dr̥ṣṭvā ca tvāṁ sūryapathāt patantaṁ; vaiśvānarārkadyutim aprameyam 01083008c kiṁ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ 01083009a dr̥ṣṭvā ca tvāṁ viṣṭhitaṁ devamārge; śakrārkaviṣṇupratimaprabhāvam 01083009c abhyudgatās tvāṁ vayam adya sarve; tattvaṁ pāte tava jijñāsamānāḥ 01083010a na cāpi tvāṁ dhr̥ṣṇumaḥ praṣṭum agre; na ca tvam asmān pr̥cchasi ye vayaṁ smaḥ 01083010c tat tvāṁ pr̥cchāmaḥ spr̥haṇīyarūpaṁ; kasya tvaṁ vā kiṁnimittaṁ tvam āgāḥ 01083011a bhayaṁ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa 01083011c tvāṁ vartamānaṁ hi satāṁ sakāśe; nālaṁ prasoḍhuṁ balahāpi śakraḥ 01083012a santaḥ pratiṣṭhā hi sukhacyutānāṁ; satāṁ sadaivāmararājakalpa 01083012c te saṁgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṁ sadr̥śeṣu satsu 01083013a prabhur agniḥ pratapane bhūmir āvapane prabhuḥ 01083013c prabhuḥ sūryaḥ prakāśitve satāṁ cābhyāgataḥ prabhuḥ 01084001 yayātir uvāca 01084001a ahaṁ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt 01084001c prabhraṁśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ 01084002a ahaṁ hi pūrvo vayasā bhavadbhyas; tenābhivādaṁ bhavatāṁ na prayuñje 01084002c yo vidyayā tapasā janmanā vā; vr̥ddhaḥ sa pūjyo bhavati dvijānām 01084003 aṣṭaka uvāca 01084003a avādīś ced vayasā yaḥ sa vr̥ddha; iti rājan nābhyavadaḥ kathaṁ cit 01084003c yo vai vidvān vayasā san sma vr̥ddhaḥ; sa eva pūjyo bhavati dvijānām 01084004 yayātir uvāca 01084004a pratikūlaṁ karmaṇāṁ pāpam āhus; tad vartate ’pravaṇe pāpalokyam 01084004c santo ’satāṁ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī 01084005a abhūd dhanaṁ me vipulaṁ mahad vai; viceṣṭamāno nādhigantā tad asmi 01084005c evaṁ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan 01084006a nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ 01084006c tat tat prāpya na vihanyeta dhīro; diṣṭaṁ balīya iti matvātmabuddhyā 01084007a sukhaṁ hi jantur yadi vāpi duḥkhaṁ; daivādhīnaṁ vindati nātmaśaktyā 01084007c tasmād diṣṭaṁ balavan manyamāno; na saṁjvaren nāpi hr̥ṣyet kadā cit 01084008a duḥkhe na tapyen na sukhena hr̥ṣyet; samena varteta sadaiva dhīraḥ 01084008c diṣṭaṁ balīya iti manyamāno; na saṁjvaren nāpi hr̥ṣyet kadā cit 01084009a bhaye na muhyāmy aṣṭakāhaṁ kadā cit; saṁtāpo me mānaso nāsti kaś cit 01084009c dhātā yathā māṁ vidadhāti loke; dhruvaṁ tathāhaṁ bhaviteti matvā 01084010a saṁsvedajā aṇḍajā udbhidāś ca; sarīsr̥pāḥ kr̥mayo ’thāpsu matsyāḥ 01084010c tathāśmānas tr̥ṇakāṣṭhaṁ ca sarvaṁ; diṣṭakṣaye svāṁ prakr̥tiṁ bhajante 01084011a anityatāṁ sukhaduḥkhasya buddhvā; kasmāt saṁtāpam aṣṭakāhaṁ bhajeyam 01084011c kiṁ kuryāṁ vai kiṁ ca kr̥tvā na tapye; tasmāt saṁtāpaṁ varjayāmy apramattaḥ 01084012 aṣṭaka uvāca 01084012a ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṁ ca kālaṁ yathā ca 01084012c tan me rājan brūhi sarvaṁ yathāvat; kṣetrajñavad bhāṣase tvaṁ hi dharmān 01084013 yayātir uvāca 01084013a rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṁ vai 01084013c tatrāvasaṁ varṣasahasramātraṁ; tato lokaṁ param asmy abhyupetaḥ 01084014a tataḥ purīṁ puruhūtasya ramyāṁ; sahasradvārāṁ śatayojanāyatām 01084014c adhyāvasaṁ varṣasahasramātraṁ; tato lokaṁ param asmy abhyupetaḥ 01084015a tato divyam ajaraṁ prāpya lokaṁ; prajāpater lokapater durāpam 01084015c tatrāvasaṁ varṣasahasramātraṁ; tato lokaṁ param asmy abhyupetaḥ 01084016a devasya devasya niveśane ca; vijitya lokān avasaṁ yatheṣṭam 01084016c saṁpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām 01084017a tathāvasaṁ nandane kāmarūpī; saṁvatsarāṇām ayutaṁ śatānām 01084017c sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṁś cārurūpān 01084018a tatrasthaṁ māṁ devasukheṣu saktaṁ; kāle ’tīte mahati tato ’timātram 01084018c dūto devānām abravīd ugrarūpo; dhvaṁsety uccais triḥ plutena svareṇa 01084019a etāvan me viditaṁ rājasiṁha; tato bhraṣṭo ’haṁ nandanāt kṣīṇapuṇyaḥ 01084019c vāco ’śrauṣaṁ cāntarikṣe surāṇām; anukrośāc chocatāṁ mānavendra 01084020a aho kaṣṭaṁ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakr̥t puṇyakīrtiḥ 01084020c tān abruvaṁ patamānas tato ’haṁ; satāṁ madhye nipateyaṁ kathaṁ nu 01084021a tair ākhyātā bhavatāṁ yajñabhūmiḥ; samīkṣya caināṁ tvaritam upāgato ’smi 01084021c havirgandhaṁ deśikaṁ yajñabhūmer; dhūmāpāṅgaṁ pratigr̥hya pratītaḥ 01085001 aṣṭaka uvāca 01085001a yadāvaso nandane kāmarūpī; saṁvatsarāṇām ayutaṁ śatānām 01085001c kiṁ kāraṇaṁ kārtayugapradhāna; hitvā tattvaṁ vasudhām anvapadyaḥ 01085002 yayātir uvāca 01085002a jñātiḥ suhr̥t svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi 01085002c tathā tatra kṣīṇapuṇyaṁ manuṣyaṁ; tyajanti sadyaḥ seśvarā devasaṁghāḥ 01085003 aṣṭaka uvāca 01085003a kathaṁ tasmin kṣīṇapuṇyā bhavanti; saṁmuhyate me ’tra mano ’timātram 01085003c kiṁviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṁ mato me 01085004 yayātir uvāca 01085004a imaṁ bhaumaṁ narakaṁ te patanti; lālapyamānā naradeva sarve 01085004c te kaṅkagomāyubalāśanārthaṁ; kṣīṇā vivr̥ddhiṁ bahudhā vrajanti 01085005a tasmād etad varjanīyaṁ nareṇa; duṣṭaṁ loke garhaṇīyaṁ ca karma 01085005c ākhyātaṁ te pārthiva sarvam etad; bhūyaś cedānīṁ vada kiṁ te vadāmi 01085006 aṣṭaka uvāca 01085006a yadā tu tān vitudante vayāṁsi; tathā gr̥dhrāḥ śitikaṇṭhāḥ pataṁgāḥ 01085006c kathaṁ bhavanti katham ābhavanti; na bhaumam anyaṁ narakaṁ śr̥ṇomi 01085007 yayātir uvāca 01085007a ūrdhvaṁ dehāt karmaṇo jr̥mbhamāṇād; vyaktaṁ pr̥thivyām anusaṁcaranti 01085007c imaṁ bhaumaṁ narakaṁ te patanti; nāvekṣante varṣapūgān anekān 01085008a ṣaṣṭiṁ sahasrāṇi patanti vyomni; tathā aśītiṁ parivatsarāṇi 01085008c tān vai tudanti prapatataḥ prapātaṁ; bhīmā bhaumā rākṣasās tīkṣṇadaṁṣṭrāḥ 01085009 aṣṭaka uvāca 01085009a yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṁṣṭrāḥ 01085009c kathaṁ bhavanti katham ābhavanti; kathaṁbhūtā garbhabhūtā bhavanti 01085010 yayātir uvāca 01085010a asraṁ retaḥ puṣpaphalānupr̥ktam; anveti tad vai puruṣeṇa sr̥ṣṭam 01085010c sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra 01085011a vanaspatīṁś cauṣadhīś cāviśanti; apo vāyuṁ pr̥thivīṁ cāntarikṣam 01085011c catuṣpadaṁ dvipadaṁ cāpi sarvam; evaṁbhūtā garbhabhūtā bhavanti 01085012 aṣṭaka uvāca 01085012a anyad vapur vidadhātīha garbha; utāhosvit svena kāmena yāti 01085012c āpadyamāno narayonim etām; ācakṣva me saṁśayāt prabravīmi 01085013a śarīradehādisamucchrayaṁ ca; cakṣuḥśrotre labhate kena saṁjñām 01085013c etat tattvaṁ sarvam ācakṣva pr̥ṣṭaḥ; kṣetrajñaṁ tvāṁ tāta manyāma sarve 01085014 yayātir uvāca 01085014a vāyuḥ samutkarṣati garbhayonim; r̥tau retaḥ puṣparasānupr̥ktam 01085014c sa tatra tanmātrakr̥tādhikāraḥ; krameṇa saṁvardhayatīha garbham 01085015a sa jāyamāno vigr̥hītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ 01085015c sa śrotrābhyāṁ vedayatīha śabdaṁ; sarvaṁ rūpaṁ paśyati cakṣuṣā ca 01085016a ghrāṇena gandhaṁ jihvayātho rasaṁ ca; tvacā sparśaṁ manasā veda bhāvam 01085016c ity aṣṭakehopacitiṁ ca viddhi; mahātmanaḥ prāṇabhr̥taḥ śarīre 01085017 aṣṭaka uvāca 01085017a yaḥ saṁsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighr̥ṣyate vā 01085017c abhāvabhūtaḥ sa vināśam etya; kenātmānaṁ cetayate purastāt 01085018 yayātir uvāca 01085018a hitvā so ’sūn suptavan niṣṭanitvā; purodhāya sukr̥taṁ duṣkr̥taṁ ca 01085018c anyāṁ yoniṁ pavanāgrānusārī; hitvā dehaṁ bhajate rājasiṁha 01085019a puṇyāṁ yoniṁ puṇyakr̥to vrajanti; pāpāṁ yoniṁ pāpakr̥to vrajanti 01085019c kīṭāḥ pataṁgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva 01085020a catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti 01085020c ākhyātam etan nikhilena sarvaṁ; bhūyas tu kiṁ pr̥cchasi rājasiṁha 01085021 aṣṭaka uvāca 01085021a kiṁ svit kr̥tvā labhate tāta lokān; martyaḥ śreṣṭhāṁs tapasā vidyayā vā 01085021c tan me pr̥ṣṭaḥ śaṁsa sarvaṁ yathāvac; chubhām̐l lokān yena gacchet krameṇa 01085022 yayātir uvāca 01085022a tapaś ca dānaṁ ca śamo damaś ca; hrīr ārjavaṁ sarvabhūtānukampā 01085022c naśyanti mānena tamo’bhibhūtāḥ; puṁsaḥ sadaiveti vadanti santaḥ 01085023a adhīyānaḥ paṇḍitaṁ manyamāno; yo vidyayā hanti yaśaḥ pareṣām 01085023c tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṁ dadāti 01085024a catvāri karmāṇy abhayaṁkarāṇi; bhayaṁ prayacchanty ayathākr̥tāni 01085024c mānāgnihotram uta mānamaunaṁ; mānenādhītam uta mānayajñaḥ 01085025a na mānyamāno mudam ādadīta; na saṁtāpaṁ prāpnuyāc cāvamānāt 01085025c santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṁ labhante 01085026a iti dadyād iti yajed ity adhīyīta me vratam 01085026c ity asminn abhayāny āhus tāni varjyāni nityaśaḥ 01085027a yenāśrayaṁ vedayante purāṇaṁ; manīṣiṇo mānasamānabhaktam 01085027c tan niḥśreyas taijasaṁ rūpam etya; parāṁ śāntiṁ prāpnuyuḥ pretya ceha 01086001 aṣṭaka uvāca 01086001a caran gr̥hasthaḥ katham eti devān; kathaṁ bhikṣuḥ katham ācāryakarmā 01086001c vānaprasthaḥ satpathe saṁniviṣṭo; bahūny asmin saṁprati vedayanti 01086002 yayātir uvāca 01086002a āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṁ copaśāyī 01086002c mr̥dur dānto dhr̥timān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī 01086003a dharmāgataṁ prāpya dhanaṁ yajeta; dadyāt sadaivātithīn bhojayec ca 01086003c anādadānaś ca parair adattaṁ; saiṣā gr̥hasthopaniṣat purāṇī 01086004a svavīryajīvī vr̥jinān nivr̥tto; dātā parebhyo na paropatāpī 01086004c tādr̥ṅ muniḥ siddhim upaiti mukhyāṁ; vasann araṇye niyatāhāraceṣṭaḥ 01086005a aśilpajīvī nagr̥haś ca nityaṁ; jitendriyaḥ sarvato vipramuktaḥ 01086005c anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ 01086006a rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca 01086006c tām eva rātriṁ prayateta vidvān; araṇyasaṁstho bhavituṁ yatātmā 01086007a daśaiva pūrvān daśa cāparāṁs tu; jñātīn sahātmānam athaikaviṁśam 01086007c araṇyavāsī sukr̥te dadhāti; vimucyāraṇye svaśarīradhātūn 01086008 aṣṭaka uvāca 01086008a kati svid eva munayo maunāni kati cāpy uta 01086008c bhavantīti tad ācakṣva śrotum icchāmahe vayam 01086009 yayātir uvāca 01086009a araṇye vasato yasya grāmo bhavati pr̥ṣṭhataḥ 01086009c grāme vā vasato ’raṇyaṁ sa muniḥ syāj janādhipa 01086010 aṣṭaka uvāca 01086010a kathaṁ svid vasato ’raṇye grāmo bhavati pr̥ṣṭhataḥ 01086010c grāme vā vasato ’raṇyaṁ kathaṁ bhavati pr̥ṣṭhataḥ 01086011 yayātir uvāca 01086011a na grāmyam upayuñjīta ya āraṇyo munir bhavet 01086011c tathāsya vasato ’raṇye grāmo bhavati pr̥ṣṭhataḥ 01086012a anagnir aniketaś ca agotracaraṇo muniḥ 01086012c kaupīnācchādanaṁ yāvat tāvad icchec ca cīvaram 01086013a yāvat prāṇābhisaṁdhānaṁ tāvad icchec ca bhojanam 01086013c tathāsya vasato grāme ’raṇyaṁ bhavati pr̥ṣṭhataḥ 01086014a yas tu kāmān parityajya tyaktakarmā jitendriyaḥ 01086014c ātiṣṭheta munir maunaṁ sa loke siddhim āpnuyāt 01086015a dhautadantaṁ kr̥ttanakhaṁ sadā snātam alaṁkr̥tam 01086015c asitaṁ sitakarmasthaṁ kas taṁ nārcitum arhati 01086016a tapasā karśitaḥ kṣāmaḥ kṣīṇamāṁsāsthiśoṇitaḥ 01086016c yadā bhavati nirdvandvo munir maunaṁ samāsthitaḥ 01086016e atha lokam imaṁ jitvā lokaṁ vijayate param 01086017a āsyena tu yadāhāraṁ govan mr̥gayate muniḥ 01086017c athāsya lokaḥ pūrvo yaḥ so ’mr̥tatvāya kalpate 01087001 aṣṭaka uvāca 01087001a kataras tv etayoḥ pūrvaṁ devānām eti sātmyatām 01087001c ubhayor dhāvato rājan sūryācandramasor iva 01087002 yayātir uvāca 01087002a aniketo gr̥hastheṣu kāmavr̥tteṣu saṁyataḥ 01087002c grāma eva vasan bhikṣus tayoḥ pūrvataraṁ gataḥ 01087003a aprāpya dīrgham āyus tu yaḥ prāpto vikr̥tiṁ caret 01087003c tapyeta yadi tat kr̥tvā caret so ’nyat tatas tapaḥ 01087004a yad vai nr̥śaṁsaṁ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ 01087004c asvo ’py anīśaś ca tathaiva rājaṁs; tadārjavaṁ sa samādhis tadāryam 01087005 aṣṭaka uvāca 01087005a kenāsi dūtaḥ prahito ’dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ 01087005c kuta āgataḥ katarasyāṁ diśi tvam; utāhosvit pārthivaṁ sthānam asti 01087006 yayātir uvāca 01087006a imaṁ bhaumaṁ narakaṁ kṣīṇapuṇyaḥ; praveṣṭum urvīṁ gaganād viprakīrṇaḥ 01087006c uktvāhaṁ vaḥ prapatiṣyāmy anantaraṁ; tvaranti māṁ brāhmaṇā lokapālāḥ 01087007a satāṁ sakāśe tu vr̥taḥ prapātas; te saṁgatā guṇavantaś ca sarve 01087007c śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra 01087008 aṣṭaka uvāca 01087008a pr̥cchāmi tvāṁ mā prapata prapātaṁ; yadi lokāḥ pārthiva santi me ’tra 01087008c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṁ tvāṁ tasya dharmasya manye 01087009 yayātir uvāca 01087009a yāvat pr̥thivyāṁ vihitaṁ gavāśvaṁ; sahāraṇyaiḥ paśubhiḥ parvataiś ca 01087009c tāval lokā divi te saṁsthitā vai; tathā vijānīhi narendrasiṁha 01087010 aṣṭaka uvāca 01087010a tāṁs te dadāmi mā prapata prapātaṁ; ye me lokā divi rājendra santi 01087010c yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha 01087011 yayātir uvāca 01087011a nāsmadvidho ’brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya 01087011c yathā pradeyaṁ satataṁ dvijebhyas; tathādadaṁ pūrvam ahaṁ narendra 01087012a nābrāhmaṇaḥ kr̥paṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī 01087012c so ’haṁ yadaivākr̥tapūrvaṁ careyaṁ; vivitsamānaḥ kim u tatra sādhu 01087013 pratardana uvāca 01087013a pr̥cchāmi tvāṁ spr̥haṇīyarūpa; pratardano ’haṁ yadi me santi lokāḥ 01087013c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṁ tvāṁ tasya dharmasya manye 01087014 yayātir uvāca 01087014a santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni 01087014c madhucyuto ghr̥tapr̥ktā viśokās; te nāntavantaḥ pratipālayanti 01087015 pratardana uvāca 01087015a tāṁs te dadāmi mā prapata prapātaṁ; ye me lokās tava te vai bhavantu 01087015c yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ 01087016 yayātir uvāca 01087016a na tulyatejāḥ sukr̥taṁ kāmayeta; yogakṣemaṁ pārthiva pārthivaḥ san 01087016c daivādeśād āpadaṁ prāpya vidvāṁś; caren nr̥śaṁsaṁ na hi jātu rājā 01087017a dharmyaṁ mārgaṁ cetayāno yaśasyaṁ; kuryān nr̥po dharmam avekṣamāṇaḥ 01087017c na madvidho dharmabuddhiḥ prajānan; kuryād evaṁ kr̥paṇaṁ māṁ yathāttha 01087018a kuryām apūrvaṁ na kr̥taṁ yad anyair; vivitsamānaḥ kim u tatra sādhu 01087018c bruvāṇam evaṁ nr̥patiṁ yayātiṁ; nr̥pottamo vasumanābravīt tam 01088001 vasumanā uvāca 01088001a pr̥cchāmi tvāṁ vasumanā rauśadaśvir; yady asti loko divi mahyaṁ narendra 01088001c yady antarikṣe prathito mahātman; kṣetrajñaṁ tvāṁ tasya dharmasya manye 01088002 yayātir uvāca 01088002a yad antarikṣaṁ pr̥thivī diśaś ca; yat tejasā tapate bhānumāṁś ca 01088002c lokās tāvanto divi saṁsthitā vai; te nāntavantaḥ pratipālayanti 01088003 vasumanā uvāca 01088003a tāṁs te dadāmi pata mā prapātaṁ; ye me lokās tava te vai bhavantu 01088003c krīṇīṣvaināṁs tr̥ṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ 01088004 yayātir uvāca 01088004a na mithyāhaṁ vikrayaṁ vai smarāmi; vr̥thā gr̥hītaṁ śiśukāc chaṅkamānaḥ 01088004c kuryāṁ na caivākr̥tapūrvam anyair; vivitsamānaḥ kim u tatra sādhu 01088005 vasumanā uvāca 01088005a tāṁs tvaṁ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te 01088005c ahaṁ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu 01088006 śibir uvāca 01088006a pr̥cchāmi tvāṁ śibir auśīnaro ’haṁ; mamāpi lokā yadi santīha tāta 01088006c yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṁ tvāṁ tasya dharmasya manye 01088007 yayātir uvāca 01088007a na tvaṁ vācā hr̥dayenāpi vidvan; parīpsamānān nāvamaṁsthā narendra 01088007c tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ 01088008 śibir uvāca 01088008a tāṁs tvaṁ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te 01088008c na cāhaṁ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān 01088009 yayātir uvāca 01088009a yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ 01088009c tathādya loke na rame ’nyadatte; tasmāc chibe nābhinandāmi dāyam 01088010 aṣṭaka uvāca 01088010a na ced ekaikaśo rājam̐l lokān naḥ pratinandasi 01088010c sarve pradāya bhavate gantāro narakaṁ vayam 01088011 yayātir uvāca 01088011a yad arhāya dadadhvaṁ tat santaḥ satyānr̥śaṁsyataḥ 01088011c ahaṁ tu nābhidhr̥ṣṇomi yatkr̥taṁ na mayā purā 01088012 aṣṭaka uvāca 01088012a kasyaite pratidr̥śyante rathāḥ pañca hiraṇmayāḥ 01088012c uccaiḥ santaḥ prakāśante jvalanto ’gniśikhā iva 01088013 yayātir uvāca 01088013a yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ 01088013c uccaiḥ santaḥ prakāśante jvalanto ’gniśikhā iva 01088014 aṣṭaka uvāca 01088014a ātiṣṭhasva rathaṁ rājan vikramasva vihāyasā 01088014c vayam apy anuyāsyāmo yadā kālo bhaviṣyati 01088015 yayātir uvāca 01088015a sarvair idānīṁ gantavyaṁ sahasvargajito vayam 01088015c eṣa no virajāḥ panthā dr̥śyate devasadmanaḥ 01088016 vaiśaṁpāyana uvāca 01088016a te ’dhiruhya rathān sarve prayātā nr̥pasattamāḥ 01088016c ākramanto divaṁ bhābhir dharmeṇāvr̥tya rodasī 01088017 aṣṭaka uvāca 01088017a ahaṁ manye pūrvam eko ’smi gantā; sakhā cendraḥ sarvathā me mahātmā 01088017c kasmād evaṁ śibir auśīnaro ’yam; eko ’tyagāt sarvavegena vāhān 01088018 yayātir uvāca 01088018a adadād devayānāya yāvad vittam avindata 01088018c uśīnarasya putro ’yaṁ tasmāc chreṣṭho hi naḥ śibiḥ 01088019a dānaṁ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā 01088019c rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anr̥śaṁsasya buddhyā 01088019e evaṁvr̥tto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena 01088020 vaiśaṁpāyana uvāca 01088020a athāṣṭakaḥ punar evānvapr̥cchan; mātāmahaṁ kautukād indrakalpam 01088020c pr̥cchāmi tvāṁ nr̥pate brūhi satyaṁ; kutaś ca kasyāsi sutaś ca kasya 01088020e kr̥taṁ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā 01088021 yayātir uvāca 01088021a yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam 01088021c guhyam arthaṁ māmakebhyo bravīmi; mātāmaho ’haṁ bhavatāṁ prakāśaḥ 01088022a sarvām imāṁ pr̥thivīṁ nirjigāya; prasthe baddhvā hy adadaṁ brāhmaṇebhyaḥ 01088022c medhyān aśvān ekaśaphān surūpāṁs; tadā devāḥ puṇyabhājo bhavanti 01088023a adām ahaṁ pr̥thivīṁ brāhmaṇebhyaḥ; pūrṇām imām akhilāṁ vāhanasya 01088023c gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni 01088024a satyena me dyauś ca vasuṁdharā ca; tathaivāgnir jvalate mānuṣeṣu 01088024c na me vr̥thā vyāhr̥tam eva vākyaṁ; satyaṁ hi santaḥ pratipūjayanti 01088024e sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam 01088025a yo naḥ svargajitaḥ sarvān yathāvr̥ttaṁ nivedayet 01088025c anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām 01088026 vaiśaṁpāyana uvāca 01088026a evaṁ rājā sa mahātmā hy atīva; svair dauhitrais tārito ’mitrasāhaḥ 01088026c tyaktvā mahīṁ paramodārakarmā; svargaṁ gataḥ karmabhir vyāpya pr̥thvīm 01089001 janamejaya uvāca 01089001a bhagavañ śrotum icchāmi pūror vaṁśakarān nr̥pān 01089001c yadvīryā yādr̥śāś caiva yāvanto yatparākramāḥ 01089002a na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ 01089002c prajāvirahito vāpi bhūtapūrvaḥ kadā cana 01089003a teṣāṁ prathitavr̥ttānāṁ rājñāṁ vijñānaśālinām 01089003c caritaṁ śrotum icchāmi vistareṇa tapodhana 01089004 vaiśaṁpāyana uvāca 01089004a hanta te kathayiṣyāmi yan māṁ tvaṁ paripr̥cchasi 01089004c pūror vaṁśadharān vīrāñ śakrapratimatejasaḥ 01089005a pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ 01089005c pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṁśakr̥t 01089006a manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ 01089006c pr̥thivyāś caturantāyā goptā rājīvalocanaḥ 01089007a subhrūḥ saṁhanano vāgmī sauvīrītanayās trayaḥ 01089007c manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ 01089008a raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ 01089008c yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ 01089008e sarve sarvāstravidvāṁsaḥ sarve dharmaparāyaṇāḥ 01089009a r̥cepur atha kakṣepuḥ kr̥kaṇepuś ca vīryavān 01089009c sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ 01089010a tejepur balavān dhīmān satyepuś cendravikramaḥ 01089010c dharmepuḥ saṁnatepuś ca daśamo devavikramaḥ 01089010e anādhr̥ṣṭisutās tāta rājasūyāśvamedhinaḥ 01089011a matināras tato rājā vidvāṁś carceputo ’bhavat 01089011c matinārasutā rājaṁś catvāro ’mitavikramāḥ 01089011e taṁsur mahān atiratho druhyuś cāpratimadyutiḥ 01089012a teṣāṁ taṁsur mahāvīryaḥ pauravaṁ vaṁśam udvahan 01089012c ājahāra yaśo dīptaṁ jigāya ca vasuṁdharām 01089013a ilinaṁ tu sutaṁ taṁsur janayām āsa vīryavān 01089013c so ’pi kr̥tsnām imāṁ bhūmiṁ vijigye jayatāṁ varaḥ 01089014a rathaṁtaryāṁ sutān pañca pañcabhūtopamāṁs tataḥ 01089014c ilino janayām āsa duḥṣantaprabhr̥tīn nr̥pa 01089015a duḥṣantaṁ śūrabhīmau ca prapūrvaṁ vasum eva ca 01089015c teṣāṁ jyeṣṭho ’bhavad rājā duḥṣanto janamejaya 01089016a duḥṣantād bharato jajñe vidvāñ śākuntalo nr̥paḥ 01089016c tasmād bharatavaṁśasya vipratasthe mahad yaśaḥ 01089017a bharatas tisr̥ṣu strīṣu nava putrān ajījanat 01089017c nābhyanandanta tān rājā nānurūpā mamety uta 01089018a tato mahadbhiḥ kratubhir ījāno bharatas tadā 01089018c lebhe putraṁ bharadvājād bhumanyuṁ nāma bhārata 01089019a tataḥ putriṇam ātmānaṁ jñātvā pauravanandanaḥ 01089019c bhumanyuṁ bharataśreṣṭha yauvarājye ’bhyaṣecayat 01089020a tatas tasya mahīndrasya vitathaḥ putrako ’bhavat 01089020c tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ 01089021a suhotraś ca suhotā ca suhaviḥ suyajus tathā 01089021c puṣkariṇyām r̥cīkasya bhumanyor abhavan sutāḥ 01089022a teṣāṁ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām 01089022c rājasūyāśvamedhādyaiḥ so ’yajad bahubhiḥ savaiḥ 01089023a suhotraḥ pr̥thivīṁ sarvāṁ bubhuje sāgarāmbarām 01089023c pūrṇāṁ hastigavāśvasya bahuratnasamākulām 01089024a mamajjeva mahī tasya bhūribhārāvapīḍitā 01089024c hastyaśvarathasaṁpūrṇā manuṣyakalilā bhr̥śam 01089025a suhotre rājani tadā dharmataḥ śāsati prajāḥ 01089025c caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ 01089025e pravr̥ddhajanasasyā ca sahadevā vyarocata 01089026a aikṣvākī janayām āsa suhotrāt pr̥thivīpateḥ 01089026c ajamīḍhaṁ sumīḍhaṁ ca purumīḍhaṁ ca bhārata 01089027a ajamīḍho varas teṣāṁ tasmin vaṁśaḥ pratiṣṭhitaḥ 01089027c ṣaṭ putrān so ’py ajanayat tisr̥ṣu strīṣu bhārata 01089028a r̥kṣaṁ dhūminy atho nīlī duḥṣantaparameṣṭhinau 01089028c keśiny ajanayaj jahnum ubhau ca janarūpiṇau 01089029a tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ 01089029c anvayāḥ kuśikā rājañ jahnor amitatejasaḥ 01089030a janarūpiṇayor jyeṣṭham r̥kṣam āhur janādhipam 01089030c r̥kṣāt saṁvaraṇo jajñe rājan vaṁśakaras tava 01089031a ārkṣe saṁvaraṇe rājan praśāsati vasuṁdharām 01089031c saṁkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ 01089032a vyaśīryata tato rāṣṭraṁ kṣayair nānāvidhais tathā 01089032c kṣunmr̥tyubhyām anāvr̥ṣṭyā vyādhibhiś ca samāhatam 01089032e abhyaghnan bhāratāṁś caiva sapatnānāṁ balāni ca 01089033a cālayan vasudhāṁ caiva balena caturaṅgiṇā 01089033c abhyayāt taṁ ca pāñcālyo vijitya tarasā mahīm 01089033e akṣauhiṇībhir daśabhiḥ sa enaṁ samare ’jayat 01089034a tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhr̥jjanaḥ 01089034c rājā saṁvaraṇas tasmāt palāyata mahābhayāt 01089035a sindhor nadasya mahato nikuñje nyavasat tadā 01089035c nadīviṣayaparyante parvatasya samīpataḥ 01089035e tatrāvasan bahūn kālān bhāratā durgamāśritāḥ 01089036a teṣāṁ nivasatāṁ tatra sahasraṁ parivatsarān 01089036c athābhyagacchad bharatān vasiṣṭho bhagavān r̥ṣiḥ 01089037a tam āgataṁ prayatnena pratyudgamyābhivādya ca 01089037c arghyam abhyāharaṁs tasmai te sarve bhāratās tadā 01089037e nivedya sarvam r̥ṣaye satkāreṇa suvarcase 01089038a taṁ samām aṣṭamīm uṣṭaṁ rājā vavre svayaṁ tadā 01089038c purohito bhavān no ’stu rājyāya prayatāmahe 01089038e om ity evaṁ vasiṣṭho ’pi bhāratān pratyapadyata 01089039a athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam 01089039c viṣāṇabhūtaṁ sarvasyāṁ pr̥thivyām iti naḥ śrutam 01089040a bharatādhyuṣitaṁ pūrvaṁ so ’dhyatiṣṭhat purottamam 01089040c punar balibhr̥taś caiva cakre sarvamahīkṣitaḥ 01089041a tataḥ sa pr̥thivīṁ prāpya punar īje mahābalaḥ 01089041c ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ 01089042a tataḥ saṁvaraṇāt saurī suṣuve tapatī kurum 01089042c rājatve taṁ prajāḥ sarvā dharmajña iti vavrire 01089043a tasya nāmnābhivikhyātaṁ pr̥thivyāṁ kurujāṅgalam 01089043c kurukṣetraṁ sa tapasā puṇyaṁ cakre mahātapāḥ 01089044a aśvavantam abhiṣvantaṁ tathā citrarathaṁ munim 01089044c janamejayaṁ ca vikhyātaṁ putrāṁś cāsyānuśuśrumaḥ 01089044e pañcaitān vāhinī putrān vyajāyata manasvinī 01089045a abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān 01089045c abhirājo virājaś ca śalmalaś ca mahābalaḥ 01089046a uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smr̥taḥ 01089046c eteṣām anvavāye tu khyātās te karmajair guṇaiḥ 01089047a janamejayādayaḥ sapta tathaivānye mahābalāḥ 01089047c parikṣito ’bhavan putrāḥ sarve dharmārthakovidāḥ 01089048a kakṣasenograsenau ca citrasenaś ca vīryavān 01089048c indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ 01089049a janamejayasya tanayā bhuvi khyātā mahābalāḥ 01089049c dhr̥tarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca 01089050a niṣadhaś ca mahātejās tathā jāmbūnado balī 01089050c kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smr̥taḥ 01089050e sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ 01089051a dhr̥tarāṣṭro ’tha rājāsīt tasya putro ’tha kuṇḍikaḥ 01089051c hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ 01089051e haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ 01089052a pratīpasya trayaḥ putrā jajñire bharatarṣabha 01089052c devāpiḥ śaṁtanuś caiva bāhlīkaś ca mahārathaḥ 01089053a devāpis tu pravavrāja teṣāṁ dharmaparīpsayā 01089053c śaṁtanuś ca mahīṁ lebhe bāhlīkaś ca mahārathaḥ 01089054a bharatasyānvaye jātāḥ sattvavanto mahārathāḥ 01089054c devarṣikalpā nr̥pate bahavo rājasattamāḥ 01089055a evaṁvidhāś cāpy apare devakalpā mahārathāḥ 01089055c jātā manor anvavāye ailavaṁśavivardhanāḥ 01090001 janamejaya uvāca 01090001a śrutas tvatto mayā vipra pūrveṣāṁ saṁbhavo mahān 01090001c udārāś cāpi vaṁśe ’smin rājāno me pariśrutāḥ 01090002a kiṁ tu laghvarthasaṁyuktaṁ priyākhyānaṁ na mām ati 01090002c prīṇāty ato bhavān bhūyo vistareṇa bravītu me 01090003a etām eva kathāṁ divyām ā prajāpatito manoḥ 01090003c teṣām ājananaṁ puṇyaṁ kasya na prītim āvahet 01090004a saddharmaguṇamāhātmyair abhivardhitam uttamam 01090004c viṣṭabhya lokāṁs trīn eṣāṁ yaśaḥ sphītam avasthitam 01090005a guṇaprabhāvavīryaujaḥsattvotsāhavatām aham 01090005c na tr̥pyāmi kathāṁ śr̥ṇvann amr̥tāsvādasaṁmitām 01090006 vaiśaṁpāyana uvāca 01090006a śr̥ṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam 01090006c procyamānam idaṁ kr̥tsnaṁ svavaṁśajananaṁ śubham 01090007A dakṣasyāditiḥ 01090007B aditer vivasvān 01090007C vivasvato manuḥ 01090007D manor ilā 01090007E ilāyāḥ purūravāḥ 01090007F purūravasa āyuḥ 01090007G āyuṣo nahuṣaḥ 01090007H nahuṣasya yayātiḥ 01090008A yayāter dve bhārye babhūvatuḥ 01090008B uśanaso duhitā devayānī vr̥ṣaparvaṇaś ca duhitā śarmiṣṭhā nāma 01090008C atrānuvaṁśo bhavati 01090009a yaduṁ ca turvasuṁ caiva devayānī vyajāyata 01090009c druhyuṁ cānuṁ ca pūruṁ ca śarmiṣṭhā vārṣaparvaṇī 01090010A tatra yador yādavāḥ 01090010B pūroḥ pauravāḥ 01090011A pūror bhāryā kausalyā nāma 01090011B tasyām asya jajñe janamejayo nāma 01090011C yas trīn aśvamedhān ājahāra 01090011D viśvajitā ceṣṭvā vanaṁ praviveśa 01090012A janamejayaḥ khalv anantāṁ nāmopayeme mādhavīm 01090012B tasyām asya jajñe prācinvān 01090012C yaḥ prācīṁ diśaṁ jigāya yāvat sūryodayāt 01090012D tatas tasya prācinvatvam 01090013A prācinvān khalv aśmakīm upayeme 01090013B tasyām asya jajñe saṁyātiḥ 01090014A saṁyātiḥ khalu dr̥ṣadvato duhitaraṁ varāṅgīṁ nāmopayeme 01090014B tasyām asya jajñe ahaṁpātiḥ 01090015A ahaṁpātis tu khalu kr̥tavīryaduhitaram upayeme bhānumatīṁ nāma 01090015B tasyām asya jajñe sārvabhaumaḥ 01090016A sārvabhaumaḥ khalu jitvājahāra kaikeyīṁ sunandāṁ nāma 01090016B tasyām asya jajñe jayatsenaḥ 01090017A jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṁ nāma 01090017B tasyām asya jajñe arācīnaḥ 01090018A arācīno ’pi vaidarbhīm evāparām upayeme maryādāṁ nāma 01090018B tasyām asya jajñe mahābhaumaḥ 01090019A mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṁ nāma 01090019B tasyām asya jajñe ayutanāyī 01090019C yaḥ puruṣamedhānām ayutam ānayat 01090019D tad asyāyutanāyitvam 01090020A ayutanāyī khalu pr̥thuśravaso duhitaram upayeme bhāsāṁ nāma 01090020B tasyām asya jajñe akrodhanaḥ 01090021A akrodhanaḥ khalu kāliṅgīṁ karaṇḍuṁ nāmopayeme 01090021B tasyām asya jajñe devātithiḥ 01090022A devātithiḥ khalu vaidehīm upayeme maryādāṁ nāma 01090022B tasyām asya jajñe r̥caḥ 01090023A r̥caḥ khalv āṅgeyīm upayeme sudevāṁ nāma 01090023B tasyāṁ putram ajanayad r̥kṣam 01090024A r̥kṣaḥ khalu takṣakaduhitaram upayeme jvālāṁ nāma 01090024B tasyāṁ putraṁ matināraṁ nāmotpādayām āsa 01090025A matināraḥ khalu sarasvatyāṁ dvādaśavārṣikaṁ satram ājahāra 01090026A nivr̥tte ca satre sarasvaty abhigamya taṁ bhartāraṁ varayām āsa 01090026B tasyāṁ putram ajanayat taṁsuṁ nāma 01090027A atrānuvaṁśo bhavati 01090028a taṁsuṁ sarasvatī putraṁ matinārād ajījanat 01090028c ilinaṁ janayām āsa kālindyāṁ taṁsur ātmajam 01090029A ilinas tu rathaṁtaryāṁ duḥṣantādyān pañca putrān ajanayat 01090030A duḥṣantaḥ khalu viśvāmitraduhitaraṁ śakuntalāṁ nāmopayeme 01090030B tasyām asya jajñe bharataḥ 01090030C tatra ślokau bhavataḥ 01090031a mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ 01090031c bharasva putraṁ duḥṣanta māvamaṁsthāḥ śakuntalām 01090032a retodhāḥ putra unnayati naradeva yamakṣayāt 01090032c tvaṁ cāsya dhātā garbhasya satyam āha śakuntalā 01090033A tato ’sya bharatatvam 01090034A bharataḥ khalu kāśeyīm upayeme sārvasenīṁ sunandāṁ nāma 01090034B tasyām asya jajñe bhumanyuḥ 01090035A bhumanyuḥ khalu dāśārhīm upayeme jayāṁ nāma 01090035B tasyām asya jajñe suhotraḥ 01090036A suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṁ nāma 01090036B tasyām asya jajñe hastī 01090036C ya idaṁ hāstinapuraṁ māpayām āsa 01090036D etad asya hāstinapuratvam 01090037A hastī khalu traigartīm upayeme yaśodharāṁ nāma 01090037B tasyām asya jajñe vikuṇṭhanaḥ 01090038A vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṁ nāma 01090038B tasyām asya jajñe ’jamīḍhaḥ 01090039A ajamīḍhasya caturviṁśaṁ putraśataṁ babhūva kaikeyyāṁ nāgāyāṁ gāndhāryāṁ vimalāyām r̥kṣāyāṁ ceti 01090039B pr̥thak pr̥thag vaṁśakarā nr̥patayaḥ 01090039C tatra vaṁśakaraḥ saṁvaraṇaḥ 01090040A saṁvaraṇaḥ khalu vaivasvatīṁ tapatīṁ nāmopayeme 01090040B tasyām asya jajñe kuruḥ 01090041A kuruḥ khalu dāśārhīm upayeme śubhāṅgīṁ nāma 01090041B tasyām asya jajñe viḍūrathaḥ 01090042A viḍūrathas tu māgadhīm upayeme saṁpriyāṁ nāma 01090042B tasyām asya jajñe ’rugvān nāma 01090043A arugvān khalu māgadhīm upayeme ’mr̥tāṁ nāma 01090043B tasyām asya jajñe parikṣit 01090044A parikṣit khalu bāhudām upayeme suyaśāṁ nāma 01090044B tasyām asya jajñe bhīmasenaḥ 01090045A bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṁ nāma 01090045B tasyām asya jajñe paryaśravāḥ 01090045C yam āhuḥ pratīpaṁ nāma 01090046A pratīpaḥ khalu śaibyām upayeme sunandāṁ nāma 01090046B tasyāṁ putrān utpādayām āsa devāpiṁ śaṁtanuṁ bāhlīkaṁ ceti 01090047A devāpiḥ khalu bāla evāraṇyaṁ praviveśa 01090047B śaṁtanus tu mahīpālo ’bhavat 01090047C atrānuvaṁśo bhavati 01090048a yaṁ yaṁ karābhyāṁ spr̥śati jīrṇaṁ sa sukham aśnute 01090048c punar yuvā ca bhavati tasmāt taṁ śaṁtanuṁ viduḥ 01090049A tad asya śaṁtanutvam 01090050A śaṁtanuḥ khalu gaṅgāṁ bhāgīrathīm upayeme 01090050B tasyām asya jajñe devavrataḥ 01090050C yam āhur bhīṣma iti 01090051A bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram 01090051B yām āhur gandhakālīti 01090052A tasyāṁ kānīno garbhaḥ parāśarād dvaipāyanaḥ 01090052B tasyām eva śaṁtanor dvau putrau babhūvatuḥ 01090052C citrāṅgado vicitravīryaś ca 01090053A tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ 01090053B vicitravīryas tu rājā samabhavat 01090054A vicitravīryaḥ khalu kausalyātmaje ’mbikāmbālike kāśirājaduhitarāv upayeme 01090055A vicitravīryas tv anapatya eva videhatvaṁ prāptaḥ 01090056A tataḥ satyavatī cintayām āsa 01090056B dauḥṣanto vaṁśa ucchidyate iti 01090057A sā dvaipāyanam r̥ṣiṁ cintayām āsa 01090058A sa tasyāḥ purataḥ sthitaḥ kiṁ karavāṇīti 01090059A sā tam uvāca 01090059B bhrātā tavānapatya eva svaryāto vicitravīryaḥ 01090059C sādhv apatyaṁ tasyotpādayeti 01090060A sa param ity uktvā trīn putrān utpādayām āsa dhr̥tarāṣṭraṁ pāṇḍuṁ viduraṁ ceti 01090061A tatra dhr̥tarāṣṭrasya rājñaḥ putraśataṁ babhūva gāndhāryāṁ varadānād dvaipāyanasya 01090062A teṣāṁ dhr̥tarāṣṭrasya putrāṇāṁ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citrasena iti 01090063A pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne 01090064A atha pāṇḍur mr̥gayāṁ caran maithunagatam r̥ṣim apaśyan mr̥gyāṁ vartamānam 01090064B tathaivāplutam anāsāditakāmarasam atr̥ptaṁ bāṇenābhijaghāna 01090065A sa bāṇaviddha uvāca pāṇḍum 01090065B caratā dharmam imaṁ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso ’bhihatas tasmāt tvam apy etām avasthām āsādyānavāptakāmarasaḥ pañcatvam āpsyasi kṣipram eveti 01090066A sa vivarṇarūpaḥ pāṇḍuḥ śāpaṁ pariharamāṇo nopāsarpata bhārye 01090067A vākyaṁ covāca 01090067B svacāpalyād idaṁ prāptavān aham 01090067C śr̥ṇomi ca nānapatyasya lokā santīti 01090068A sā tvaṁ madarthe putrān utpādayeti kuntīm uvāca 01090069A sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṁ mārutād bhīmasenaṁ śakrād arjunam iti 01090070A sa tāṁ hr̥ṣṭarūpaḥ pāṇḍur uvāca 01090070B iyaṁ te sapatnyanapatyā 01090070C sādhv asyām apatyam utpādyatām iti 01090071A sa evam astv ity uktaḥ kuntyā 01090072A tato mādryām aśvibhyāṁ nakulasahadevāv utpāditau 01090073A mādrīṁ khalv alaṁkr̥tāṁ dr̥ṣṭvā pāṇḍur bhāvaṁ cakre 01090074A sa tāṁ spr̥ṣṭvaiva videhatvaṁ prāptaḥ 01090075A tatrainaṁ citāsthaṁ mādrī samanvāruroha 01090076A uvāca kuntīm 01090076B yamayor āryayāpramattayā bhavitavyam iti 01090077A tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ 01090078A tatrāpi jatugr̥he dagdhuṁ samārabdhā na śakitā viduramantritena 01090079A tataś ca hiḍimbam antarā hatvā ekacakrāṁ gatāḥ 01090080A tasyām apy ekacakrāyāṁ bakaṁ nāma rākṣasaṁ hatvā pāñcālanagaram abhigatāḥ 01090081A tasmād draupadīṁ bhāryām avindan svaviṣayaṁ cājagmuḥ kuśalinaḥ 01090082A putrāṁś cotpādayām āsuḥ 01090082B prativindhyaṁ yudhiṣṭhiraḥ 01090082C sutasomaṁ vr̥kodaraḥ 01090082D śrutakīrtim arjunaḥ 01090082E śatānīkaṁ nakulaḥ 01090082F śrutakarmāṇaṁ sahadeva iti 01090083A yudhiṣṭhiras tu govāsanasya śaibyasya devikāṁ nāma kanyāṁ svayaṁvare lebhe 01090083B tasyāṁ putraṁ janayām āsa yaudheyaṁ nāma 01090084A bhīmaseno ’pi kāśyāṁ baladharāṁ nāmopayeme vīryaśulkām 01090084B tasyāṁ putraṁ sarvagaṁ nāmotpādayām āsa 01090085A arjunaḥ khalu dvāravatīṁ gatvā bhaginīṁ vāsudevasya subhadrāṁ nāma bhāryām udavahat 01090085B tasyāṁ putram abhimanyuṁ nāma janayām āsa 01090086A nakulas tu caidyāṁ kareṇuvatīṁ nāma bhāryām udavahat 01090086B tasyāṁ putraṁ niramitraṁ nāmājanayat 01090087A sahadevo ’pi mādrīm eva svayaṁvare vijayāṁ nāmopayeme 01090087B tasyāṁ putram ajanayat suhotraṁ nāma 01090088A bhīmasenas tu pūrvam eva hiḍimbāyāṁ rākṣasyāṁ ghaṭotkacaṁ nāma putraṁ janayām āsa 01090089A ity ete ekādaśa pāṇḍavānāṁ putrāḥ 01090090A virāṭasya duhitaram uttarāṁ nāmābhimanyur upayeme 01090090B tasyām asya parāsur garbho ’jāyata 01090091A tam utsaṅgena pratijagrāha pr̥thā niyogāt puruṣottamasya vāsudevasya 01090091B ṣāṇmāsikaṁ garbham aham enaṁ jīvayiṣyāmīti 01090092A saṁjīvayitvā cainam uvāca 01090092B parikṣīṇe kule jāto bhavatv ayaṁ parikṣin nāmeti 01090093A parikṣit tu khalu mādravatīṁ nāmopayeme 01090093B tasyām asya janamejayaḥ 01090094A janamejayāt tu vapuṣṭamāyāṁ dvau putrau śatānīkaḥ śaṅkuś ca 01090095A śatānīkas tu khalu vaidehīm upayeme 01090095B tasyām asya jajñe putro ’śvamedhadattaḥ 01090096a ity eṣa pūror vaṁśas tu pāṇḍavānāṁ ca kīrtitaḥ 01090096c pūror vaṁśam imaṁ śrutvā sarvapāpaiḥ pramucyate 01091001 vaiśaṁpāyana uvāca 01091001a ikṣvākuvaṁśaprabhavo rājāsīt pr̥thivīpatiḥ 01091001c mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ 01091002a so ’śvamedhasahasreṇa vājapeyaśatena ca 01091002c toṣayām āsa devendraṁ svargaṁ lebhe tataḥ prabhuḥ 01091003a tataḥ kadā cid brahmāṇam upāsāṁ cakrire surāḥ 01091003c tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ 01091004a atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham 01091004c tasyā vāsaḥ samuddhūtaṁ mārutena śaśiprabham 01091005a tato ’bhavan suragaṇāḥ sahasāvāṅmukhās tadā 01091005c mahābhiṣas tu rājarṣir aśaṅko dr̥ṣṭavān nadīm 01091006a apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ 01091006c uktaś ca jāto martyeṣu punar lokān avāpsyasi 01091007a sa cintayitvā nr̥patir nr̥pān sarvāṁs tapodhanān 01091007c pratīpaṁ rocayām āsa pitaraṁ bhūrivarcasam 01091008a mahābhiṣaṁ tu taṁ dr̥ṣṭvā nadī dhairyāc cyutaṁ nr̥pam 01091008c tam eva manasādhyāyam upāvartat saridvarā 01091009a sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ 01091009c dadarśa pathi gacchantī vasūn devān divaukasaḥ 01091010a tathārūpāṁś ca tān dr̥ṣṭvā papraccha saritāṁ varā 01091010c kim idaṁ naṣṭarūpāḥ stha kaccit kṣemaṁ divaukasām 01091011a tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi 01091011c alpe ’parādhe saṁrambhād vasiṣṭhena mahātmanā 01091012a vimūḍhā hi vayaṁ sarve pracchannam r̥ṣisattamam 01091012c saṁdhyāṁ vasiṣṭham āsīnaṁ tam atyabhisr̥tāḥ purā 01091013a tena kopād vayaṁ śaptā yonau saṁbhavateti ha 01091013c na śakyam anyathā kartuṁ yad uktaṁ brahmavādinā 01091014a tvaṁ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi 01091014c na mānuṣīṇāṁ jaṭharaṁ praviśemāśubhaṁ vayam 01091015a ity uktā tān vasūn gaṅgā tathety uktvābravīd idam 01091015c martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati 01091016 vasava ūcuḥ 01091016a pratīpasya suto rājā śaṁtanur nāma dhārmikaḥ 01091016c bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati 01091017 gaṅgovāca 01091017a mamāpy evaṁ mataṁ devā yathāvadata mānaghāḥ 01091017c priyaṁ tasya kariṣyāmi yuṣmākaṁ caitad īpsitam 01091018 vasava ūcuḥ 01091018a jātān kumārān svān apsu prakṣeptuṁ vai tvam arhasi 01091018c yathā nacirakālaṁ no niṣkr̥tiḥ syāt trilokage 01091019 gaṅgovāca 01091019a evam etat kariṣyāmi putras tasya vidhīyatām 01091019c nāsya moghaḥ saṁgamaḥ syāt putrahetor mayā saha 01091020 vasava ūcuḥ 01091020a turīyārdhaṁ pradāsyāmo vīryasyaikaikaśo vayam 01091020c tena vīryeṇa putras te bhavitā tasya cepsitaḥ 01091021a na saṁpatsyati martyeṣu punas tasya tu saṁtatiḥ 01091021c tasmād aputraḥ putras te bhaviṣyati sa vīryavān 01091022 vaiśaṁpāyana uvāca 01091022a evaṁ te samayaṁ kr̥tvā gaṅgayā vasavaḥ saha 01091022c jagmuḥ prahr̥ṣṭamanaso yathāsaṁkalpam añjasā 01092001 vaiśaṁpāyana uvāca 01092001a tataḥ pratīpo rājā sa sarvabhūtahite rataḥ 01092001c niṣasāda samā bahvīr gaṅgātīragato japan 01092002a tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī 01092002c uttīrya salilāt tasmāl lobhanīyatamākr̥tiḥ 01092003a adhīyānasya rājarṣer divyarūpā manasvinī 01092003c dakṣiṇaṁ śālasaṁkāśam ūruṁ bheje śubhānanā 01092004a pratīpas tu mahīpālas tām uvāca manasvinīm 01092004c karavāṇi kiṁ te kalyāṇi priyaṁ yat te ’bhikāṅkṣitam 01092005 stry uvāca 01092005a tvām ahaṁ kāmaye rājan kuruśreṣṭha bhajasva mām 01092005c tyāgaḥ kāmavatīnāṁ hi strīṇāṁ sadbhir vigarhitaḥ 01092006 pratīpa uvāca 01092006a nāhaṁ parastriyaṁ kāmād gaccheyaṁ varavarṇini 01092006c na cāsavarṇāṁ kalyāṇi dharmyaṁ tad viddhi me vratam 01092007 stry uvāca 01092007a nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit 01092007c bhaja māṁ bhajamānāṁ tvaṁ rājan kanyāṁ varastriyam 01092008 pratīpa uvāca 01092008a mayātivr̥ttam etat te yan māṁ codayasi priyam 01092008c anyathā pratipannaṁ māṁ nāśayed dharmaviplavaḥ 01092009a prāpya dakṣiṇam ūruṁ me tvam āśliṣṭā varāṅgane 01092009c apatyānāṁ snuṣāṇāṁ ca bhīru viddhy etad āsanam 01092010a savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ 01092010c tasmād ahaṁ nācariṣye tvayi kāmaṁ varāṅgane 01092011a snuṣā me bhava kalyāṇi putrārthe tvāṁ vr̥ṇomy aham 01092011c snuṣāpakṣaṁ hi vāmoru tvam āgamya samāśritā 01092012 stry uvāca 01092012a evam apy astu dharmajña saṁyujyeyaṁ sutena te 01092012c tvadbhaktyaiva bhajiṣyāmi prakhyātaṁ bhārataṁ kulam 01092013a pr̥thivyāṁ pārthivā ye ca teṣāṁ yūyaṁ parāyaṇam 01092013c guṇā na hi mayā śakyā vaktuṁ varṣaśatair api 01092013e kulasya ye vaḥ prasthitās tatsādhutvam anuttamam 01092014a sa me nābhijanajñaḥ syād ācareyaṁ ca yad vibho 01092014c tat sarvam eva putras te na mīmāṁseta karhi cit 01092015a evaṁ vasantī putre te vardhayiṣyāmy ahaṁ priyam 01092015c putraiḥ puṇyaiḥ priyaiś cāpi svargaṁ prāpsyati te sutaḥ 01092016 vaiśaṁpāyana uvāca 01092016a tathety uktvā tu sā rājaṁs tatraivāntaradhīyata 01092016c putrajanma pratīkṣaṁs tu sa rājā tad adhārayat 01092017a etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ 01092017c tapas tepe sutasyārthe sabhāryaḥ kurunandana 01092018a tayoḥ samabhavat putro vr̥ddhayoḥ sa mahābhiṣaḥ 01092018c śāntasya jajñe saṁtānas tasmād āsīt sa śaṁtanuḥ 01092019a saṁsmaraṁś cākṣayām̐l lokān vijitān svena karmaṇā 01092019c puṇyakarmakr̥d evāsīc chaṁtanuḥ kurusattama 01092020a pratīpaḥ śaṁtanuṁ putraṁ yauvanasthaṁ tato ’nvaśāt 01092020c purā māṁ strī samabhyāgāc chaṁtano bhūtaye tava 01092021a tvām āvrajed yadi rahaḥ sā putra varavarṇinī 01092021c kāmayānābhirūpāḍhyā divyā strī putrakāmyayā 01092021e sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane 01092022a yac ca kuryān na tat kāryaṁ praṣṭavyā sā tvayānagha 01092022c manniyogād bhajantīṁ tāṁ bhajethā ity uvāca tam 01092023a evaṁ saṁdiśya tanayaṁ pratīpaḥ śaṁtanuṁ tadā 01092023c sve ca rājye ’bhiṣicyainaṁ vanaṁ rājā viveśa ha 01092024a sa rājā śaṁtanur dhīmān khyātaḥ pr̥thvyāṁ dhanurdharaḥ 01092024c babhūva mr̥gayāśīlaḥ satataṁ vanagocaraḥ 01092025a sa mr̥gān mahiṣāṁś caiva vinighnan rājasattamaḥ 01092025c gaṅgām anucacāraikaḥ siddhacāraṇasevitām 01092026a sa kadā cin mahārāja dadarśa paramastriyam 01092026c jājvalyamānāṁ vapuṣā sākṣāt padmām iva śriyam 01092027a sarvānavadyāṁ sudatīṁ divyābharaṇabhūṣitām 01092027c sūkṣmāmbaradharām ekāṁ padmodarasamaprabhām 01092028a tāṁ dr̥ṣṭvā hr̥ṣṭaromābhūd vismito rūpasaṁpadā 01092028c pibann iva ca netrābhyāṁ nātr̥pyata narādhipaḥ 01092029a sā ca dr̥ṣṭvaiva rājānaṁ vicarantaṁ mahādyutim 01092029c snehād āgatasauhārdā nātr̥pyata vilāsinī 01092030a tām uvāca tato rājā sāntvayañ ślakṣṇayā girā 01092030c devī vā dānavī vā tvaṁ gandharvī yadi vāpsarāḥ 01092031a yakṣī vā pannagī vāpi mānuṣī vā sumadhyame 01092031c yā vā tvaṁ suragarbhābhe bhāryā me bhava śobhane 01092032a etac chrutvā vaco rājñaḥ sasmitaṁ mr̥du valgu ca 01092032c vasūnāṁ samayaṁ smr̥tvā abhyagacchad aninditā 01092033a uvāca caiva rājñaḥ sā hlādayantī mano girā 01092033c bhaviṣyāmi mahīpāla mahiṣī te vaśānugā 01092034a yat tu kuryām ahaṁ rājañ śubhaṁ vā yadi vāśubham 01092034c na tad vārayitavyāsmi na vaktavyā tathāpriyam 01092035a evaṁ hi vartamāne ’haṁ tvayi vatsyāmi pārthiva 01092035c vāritā vipriyaṁ coktā tyajeyaṁ tvām asaṁśayam 01092036a tatheti rājñā sā tūktā tadā bharatasattama 01092036c praharṣam atulaṁ lebhe prāpya taṁ pārthivottamam 01092037a āsādya śaṁtanus tāṁ ca bubhuje kāmato vaśī 01092037c na praṣṭavyeti manvāno na sa tāṁ kiṁ cid ūcivān 01092038a sa tasyāḥ śīlavr̥ttena rūpaudāryaguṇena ca 01092038c upacāreṇa ca rahas tutoṣa jagatīpatiḥ 01092039a divyarūpā hi sā devī gaṅgā tripathagā nadī 01092039c mānuṣaṁ vigrahaṁ śrīmat kr̥tvā sā varavarṇinī 01092040a bhāgyopanatakāmasya bhāryevopasthitābhavat 01092040c śaṁtano rājasiṁhasya devarājasamadyuteḥ 01092041a saṁbhogasnehacāturyair hāvalāsyair manoharaiḥ 01092041c rājānaṁ ramayām āsa yathā reme tathaiva saḥ 01092042a sa rājā ratisaktatvād uttamastrīguṇair hr̥taḥ 01092042c saṁvatsarān r̥tūn māsān na bubodha bahūn gatān 01092043a ramamāṇas tayā sārdhaṁ yathākāmaṁ janeśvaraḥ 01092043c aṣṭāv ajanayat putrāṁs tasyām amaravarṇinaḥ 01092044a jātaṁ jātaṁ ca sā putraṁ kṣipaty ambhasi bhārata 01092044c prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat 01092045a tasya tan na priyaṁ rājñaḥ śaṁtanor abhavat tadā 01092045c na ca tāṁ kiṁ canovāca tyāgād bhīto mahīpatiḥ 01092046a atha tām aṣṭame putre jāte prahasitām iva 01092046c uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ 01092047a mā vadhīḥ kāsi kasyāsi kiṁ hiṁsasi sutān iti 01092047c putraghni sumahat pāpaṁ mā prāpas tiṣṭha garhite 01092048 stry uvāca 01092048a putrakāma na te hanmi putraṁ putravatāṁ vara 01092048c jīrṇas tu mama vāso ’yaṁ yathā sa samayaḥ kr̥taḥ 01092049a ahaṁ gaṅgā jahnusutā maharṣigaṇasevitā 01092049c devakāryārthasiddhyartham uṣiṭāhaṁ tvayā saha 01092050a aṣṭeme vasavo devā mahābhāgā mahaujasaḥ 01092050c vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ 01092051a teṣāṁ janayitā nānyas tvad r̥te bhuvi vidyate 01092051c madvidhā mānuṣī dhātrī na caivāstīha kā cana 01092052a tasmāt tajjananīhetor mānuṣatvam upāgatā 01092052c janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ 01092053a devānāṁ samayas tv eṣa vasūnāṁ saṁśruto mayā 01092053c jātaṁ jātaṁ mokṣayiṣye janmato mānuṣād iti 01092054a tat te śāpād vinirmuktā āpavasya mahātmanaḥ 01092054c svasti te ’stu gamiṣyāmi putraṁ pāhi mahāvratam 01092055a eṣa paryāyavāso me vasūnāṁ saṁnidhau kr̥taḥ 01092055c matprasūtaṁ vijānīhi gaṅgādattam imaṁ sutam 01093001 śaṁtanur uvāca 01093001a āpavo nāma ko nv eṣa vasūnāṁ kiṁ ca duṣkr̥tam 01093001c yasyābhiśāpāt te sarve mānuṣīṁ tanum āgatāḥ 01093002a anena ca kumāreṇa gaṅgādattena kiṁ kr̥tam 01093002c yasya caiva kr̥tenāyaṁ mānuṣeṣu nivatsyati 01093003a īśānāḥ sarvalokasya vasavas te ca vai katham 01093003c mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi 01093004 vaiśaṁpāyana uvāca 01093004a saivam uktā tato gaṅgā rājānam idam abravīt 01093004c bhartāraṁ jāhnavī devī śaṁtanuṁ puruṣarṣabham 01093005a yaṁ lebhe varuṇaḥ putraṁ purā bharatasattama 01093005c vasiṣṭho nāma sa muniḥ khyāta āpava ity uta 01093006a tasyāśramapadaṁ puṇyaṁ mr̥gapakṣigaṇānvitam 01093006c meroḥ pārśve nagendrasya sarvartukusumāvr̥tam 01093007a sa vāruṇis tapas tepe tasmin bharatasattama 01093007c vane puṇyakr̥tāṁ śreṣṭhaḥ svādumūlaphalodake 01093008a dakṣasya duhitā yā tu surabhīty atigarvitā 01093008c gāṁ prajātā tu sā devī kaśyapād bharatarṣabha 01093009a anugrahārthaṁ jagataḥ sarvakāmadughāṁ varām 01093009c tāṁ lebhe gāṁ tu dharmātmā homadhenuṁ sa vāruṇiḥ 01093010a sā tasmiṁs tāpasāraṇye vasantī munisevite 01093010c cacāra ramye dharmye ca gaur apetabhayā tadā 01093011a atha tad vanam ājagmuḥ kadā cid bharatarṣabha 01093011c pr̥thvādyā vasavaḥ sarve devadevarṣisevitam 01093012a te sadārā vanaṁ tac ca vyacaranta samantataḥ 01093012c remire ramaṇīyeṣu parvateṣu vaneṣu ca 01093013a tatraikasya tu bhāryā vai vasor vāsavavikrama 01093013c sā carantī vane tasmin gāṁ dadarśa sumadhyamā 01093013e yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā 01093014a sā vismayasamāviṣṭā śīladraviṇasaṁpadā 01093014c dive vai darśayām āsa tāṁ gāṁ govr̥ṣabhekṣaṇa 01093015a svāpīnāṁ ca sudogdhrīṁ ca suvāladhimukhāṁ śubhām 01093015c upapannāṁ guṇaiḥ sarvaiḥ śīlenānuttamena ca 01093016a evaṁguṇasamāyuktāṁ vasave vasunandinī 01093016c darśayām āsa rājendra purā pauravanandana 01093017a dyaus tadā tāṁ tu dr̥ṣṭvaiva gāṁ gajendrendravikrama 01093017c uvāca rājaṁs tāṁ devīṁ tasyā rūpaguṇān vadan 01093018a eṣā gaur uttamā devi vāruṇer asitekṣaṇe 01093018c r̥ṣes tasya varārohe yasyedaṁ vanam uttamam 01093019a asyāḥ kṣīraṁ piben martyaḥ svādu yo vai sumadhyame 01093019c daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ 01093020a etac chrutvā tu sā devī nr̥pottama sumadhyamā 01093020c tam uvācānavadyāṅgī bhartāraṁ dīptatejasam 01093021a asti me mānuṣe loke naradevātmajā sakhī 01093021c nāmnā jinavatī nāma rūpayauvanaśālinī 01093022a uśīnarasya rājarṣeḥ satyasaṁdhasya dhīmataḥ 01093022c duhitā prathitā loke mānuṣe rūpasaṁpadā 01093023a tasyā hetor mahābhāga savatsāṁ gāṁ mamepsitām 01093023c ānayasvāmaraśreṣṭha tvaritaṁ puṇyavardhana 01093024a yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada 01093024c mānuṣeṣu bhavatv ekā jarārogavivarjitā 01093025a etan mama mahābhāga kartum arhasy anindita 01093025c priyaṁ priyataraṁ hy asmān nāsti me ’nyat kathaṁ cana 01093026a etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā 01093026c pr̥thvādyair bhrātr̥bhiḥ sārdhaṁ dyaus tadā tāṁ jahāra gām 01093027a tayā kamalapatrākṣyā niyukto dyaus tadā nr̥pa 01093027c r̥ṣes tasya tapas tīvraṁ na śaśāka nirīkṣitum 01093027e hr̥tā gauḥ sā tadā tena prapātas tu na tarkitaḥ 01093028a athāśramapadaṁ prāptaḥ phalāny ādāya vāruṇiḥ 01093028c na cāpaśyata gāṁ tatra savatsāṁ kānanottame 01093029a tataḥ sa mr̥gayām āsa vane tasmiṁs tapodhanaḥ 01093029c nādhyagacchac ca mr̥gayaṁs tāṁ gāṁ munir udāradhīḥ 01093030a jñātvā tathāpanītāṁ tāṁ vasubhir divyadarśanaḥ 01093030c yayau krodhavaśaṁ sadyaḥ śaśāpa ca vasūṁs tadā 01093031a yasmān me vasavo jahrur gāṁ vai dogdhrīṁ suvāladhim 01093031c tasmāt sarve janiṣyanti mānuṣeṣu na saṁśayaḥ 01093032a evaṁ śaśāpa bhagavān vasūṁs tān munisattamaḥ 01093032c vaśaṁ kopasya saṁprāpta āpavo bharatarṣabha 01093033a śaptvā ca tān mahābhāgas tapasy eva mano dadhe 01093033c evaṁ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ 01093033e mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ 01093034a athāśramapadaṁ prāpya taṁ sma bhūyo mahātmanaḥ 01093034c śaptāḥ sma iti jānanta r̥ṣiṁ tam upacakramuḥ 01093035a prasādayantas tam r̥ṣiṁ vasavaḥ pārthivarṣabha 01093035c na lebhire ca tasmāt te prasādam r̥ṣisattamāt 01093035e āpavāt puruṣavyāghra sarvadharmaviśāradāt 01093036a uvāca ca sa dharmātmā sapta yūyaṁ dharādayaḥ 01093036c anu saṁvatsarāc chāpamokṣaṁ vai samavāpsyatha 01093037a ayaṁ tu yatkr̥te yūyaṁ mayā śaptāḥ sa vatsyati 01093037c dyaus tadā mānuṣe loke dīrghakālaṁ svakarmaṇā 01093038a nānr̥taṁ tac cikīrṣāmi yuṣmān kruddho yad abruvam 01093038c na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ 01093039a bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ 01093039c pituḥ priyahite yuktaḥ strībhogān varjayiṣyati 01093039e evam uktvā vasūn sarvāñ jagāma bhagavān r̥ṣiḥ 01093040a tato mām upajagmus te samastā vasavas tadā 01093040c ayācanta ca māṁ rājan varaṁ sa ca mayā kr̥taḥ 01093040e jātāñ jātān prakṣipāsmān svayaṁ gaṅge tvam ambhasi 01093041a evaṁ teṣām ahaṁ samyak śaptānāṁ rājasattama 01093041c mokṣārthaṁ mānuṣāl lokād yathāvat kr̥tavaty aham 01093042a ayaṁ śāpād r̥ṣes tasya eka eva nr̥pottama 01093042c dyau rājan mānuṣe loke ciraṁ vatsyati bhārata 01093043a etad ākhyāya sā devī tatraivāntaradhīyata 01093043c ādāya ca kumāraṁ taṁ jagāmātha yathepsitam 01093044a sa tu devavrato nāma gāṅgeya iti cābhavat 01093044c dvināmā śaṁtanoḥ putraḥ śaṁtanor adhiko guṇaiḥ 01093045a śaṁtanuś cāpi śokārto jagāma svapuraṁ tataḥ 01093045c tasyāhaṁ kīrtayiṣyāmi śaṁtanor amitān guṇān 01093046a mahābhāgyaṁ ca nr̥pater bhāratasya yaśasvinaḥ 01093046c yasyetihāso dyutimān mahābhāratam ucyate 01094001 vaiśaṁpāyana uvāca 01094001a sa evaṁ śaṁtanur dhīmān devarājarṣisatkr̥taḥ 01094001c dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ 01094002a damo dānaṁ kṣamā buddhir hrīr dhr̥tis teja uttamam 01094002c nityāny āsan mahāsattve śaṁtanau puruṣarṣabhe 01094003a evaṁ sa guṇasaṁpanno dharmārthakuśalo nr̥paḥ 01094003c āsīd bharatavaṁśasya goptā sādhujanasya ca 01094004a kambugrīvaḥ pr̥thuvyaṁso mattavāraṇavikramaḥ 01094004c dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ 01094005a etāny āsan mahāsattve śaṁtanau bharatarṣabha 01094005c na cāsya sadr̥śaḥ kaś cit kṣatriyo dharmato ’bhavat 01094006a vartamānaṁ hi dharme sve sarvadharmavidāṁ varam 01094006c taṁ mahīpā mahīpālaṁ rājarājye ’bhyaṣecayan 01094007a vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ 01094007c prati bhāratagoptāraṁ samapadyanta bhūmipāḥ 01094008a śaṁtanupramukhair gupte loke nr̥patibhis tadā 01094008c niyamāt sarvavarṇānāṁ brahmottaram avartata 01094009a brahma paryacarat kṣatraṁ viśaḥ kṣatram anuvratāḥ 01094009c brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ 01094010a sa hāstinapure ramye kurūṇāṁ puṭabhedane 01094010c vasan sāgaraparyantām anvaśād vai vasuṁdharām 01094011a sa devarājasadr̥śo dharmajñaḥ satyavāg r̥juḥ 01094011c dānadharmatapoyogāc chriyā paramayā yutaḥ 01094012a arāgadveṣasaṁyuktaḥ somavat priyadarśanaḥ 01094012c tejasā sūryasaṁkāśo vāyuvegasamo jave 01094012e antakapratimaḥ kope kṣamayā pr̥thivīsamaḥ 01094013a vadhaḥ paśuvarāhāṇāṁ tathaiva mr̥gapakṣiṇām 01094013c śaṁtanau pr̥thivīpāle nāvartata vr̥thā nr̥pa 01094014a dharmabrahmottare rājye śaṁtanur vinayātmavān 01094014c samaṁ śaśāsa bhūtāni kāmarāgavivarjitaḥ 01094015a devarṣipitr̥yajñārtham ārabhyanta tadā kriyāḥ 01094015c na cādharmeṇa keṣāṁ cit prāṇinām abhavad vadhaḥ 01094016a asukhānām anāthānāṁ tiryagyoniṣu vartatām 01094016c sa eva rājā bhūtānāṁ sarveṣām abhavat pitā 01094017a tasmin kurupatiśreṣṭhe rājarājeśvare sati 01094017c śritā vāg abhavat satyaṁ dānadharmāśritaṁ manaḥ 01094018a sa samāḥ ṣoḍaśāṣṭau ca catasro ’ṣṭau tathāparāḥ 01094018c ratim aprāpnuvan strīṣu babhūva vanagocaraḥ 01094019a tathārūpas tathācāras tathāvr̥ttas tathāśrutaḥ 01094019c gāṅgeyas tasya putro ’bhūn nāmnā devavrato vasuḥ 01094020a sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca 01094020c mahābalo mahāsattvo mahāvīryo mahārathaḥ 01094021a sa kadā cin mr̥gaṁ viddhvā gaṅgām anusaran nadīm 01094021c bhāgīrathīm alpajalāṁ śaṁtanur dr̥ṣṭavān nr̥paḥ 01094022a tāṁ dr̥ṣṭvā cintayām āsa śaṁtanuḥ puruṣarṣabhaḥ 01094022c syandate kiṁ nv iyaṁ nādya saricchreṣṭhā yathā purā 01094023a tato nimittam anvicchan dadarśa sa mahāmanāḥ 01094023c kumāraṁ rūpasaṁpannaṁ br̥hantaṁ cārudarśanam 01094024a divyam astraṁ vikurvāṇaṁ yathā devaṁ puraṁdaram 01094024c kr̥tsnāṁ gaṅgāṁ samāvr̥tya śarais tīkṣṇair avasthitam 01094025a tāṁ śarair āvr̥tāṁ dr̥ṣṭvā nadīṁ gaṅgāṁ tadantike 01094025c abhavad vismito rājā karma dr̥ṣṭvātimānuṣam 01094026a jātamātraṁ purā dr̥ṣṭaṁ taṁ putraṁ śaṁtanus tadā 01094026c nopalebhe smr̥tiṁ dhīmān abhijñātuṁ tam ātmajam 01094027a sa tu taṁ pitaraṁ dr̥ṣṭvā mohayām āsa māyayā 01094027c saṁmohya tu tataḥ kṣipraṁ tatraivāntaradhīyata 01094028a tad adbhutaṁ tadā dr̥ṣṭvā tatra rājā sa śaṁtanuḥ 01094028c śaṅkamānaḥ sutaṁ gaṅgām abravīd darśayeti ha 01094029a darśayām āsa taṁ gaṅgā bibhratī rūpam uttamam 01094029c gr̥hītvā dakṣiṇe pāṇau taṁ kumāram alaṁkr̥tam 01094030a alaṁkr̥tām ābharaṇair arajombaradhāriṇīm 01094030c dr̥ṣṭapūrvām api satīṁ nābhyajānāt sa śaṁtanuḥ 01094031 gaṅgovāca 01094031a yaṁ putram aṣṭamaṁ rājaṁs tvaṁ purā mayy ajāyithāḥ 01094031c sa te ’yaṁ puruṣavyāghra nayasvainaṁ gr̥hāntikam 01094032a vedān adhijage sāṅgān vasiṣṭhād eva vīryavān 01094032c kr̥tāstraḥ parameṣvāso devarājasamo yudhi 01094033a surāṇāṁ saṁmato nityam asurāṇāṁ ca bhārata 01094033c uśanā veda yac chāstram ayaṁ tad veda sarvaśaḥ 01094034a tathaivāṅgirasaḥ putraḥ surāsuranamaskr̥taḥ 01094034c yad veda śāstraṁ tac cāpi kr̥tsnam asmin pratiṣṭhitam 01094034e tava putre mahābāhau sāṅgopāṅgaṁ mahātmani 01094035a r̥ṣiḥ parair anādhr̥ṣyo jāmadagnyaḥ pratāpavān 01094035c yad astraṁ veda rāmaś ca tad apy asmin pratiṣṭhitam 01094036a maheṣvāsam imaṁ rājan rājadharmārthakovidam 01094036c mayā dattaṁ nijaṁ putraṁ vīraṁ vīra gr̥hān naya 01094037 vaiśaṁpāyana uvāca 01094037a tayaivaṁ samanujñātaḥ putram ādāya śaṁtanuḥ 01094037c bhrājamānaṁ yathādityam āyayau svapuraṁ prati 01094038a pauravaḥ svapuraṁ gatvā puraṁdarapuropamam 01094038c sarvakāmasamr̥ddhārthaṁ mene ātmānam ātmanā 01094038e pauraveṣu tataḥ putraṁ yauvarājye ’bhyaṣecayat 01094039a pauravāñ śaṁtanoḥ putraḥ pitaraṁ ca mahāyaśāḥ 01094039c rāṣṭraṁ ca rañjayām āsa vr̥ttena bharatarṣabha 01094040a sa tathā saha putreṇa ramamāṇo mahīpatiḥ 01094040c vartayām āsa varṣāṇi catvāry amitavikramaḥ 01094041a sa kadā cid vanaṁ yāto yamunām abhito nadīm 01094041c mahīpatir anirdeśyam ājighrad gandham uttamam 01094042a tasya prabhavam anvicchan vicacāra samantataḥ 01094042c sa dadarśa tadā kanyāṁ dāśānāṁ devarūpiṇīm 01094043a tām apr̥cchat sa dr̥ṣṭvaiva kanyām asitalocanām 01094043c kasya tvam asi kā cāsi kiṁ ca bhīru cikīrṣasi 01094044a sābravīd dāśakanyāsmi dharmārthaṁ vāhaye tarīm 01094044c pitur niyogād bhadraṁ te dāśarājño mahātmanaḥ 01094045a rūpamādhuryagandhais tāṁ saṁyuktāṁ devarūpiṇīm 01094045c samīkṣya rājā dāśeyīṁ kāmayām āsa śaṁtanuḥ 01094046a sa gatvā pitaraṁ tasyā varayām āsa tāṁ tadā 01094046c paryapr̥cchat tatas tasyāḥ pitaraṁ cātmakāraṇāt 01094047a sa ca taṁ pratyuvācedaṁ dāśarājo mahīpatim 01094047c jātamātraiva me deyā varāya varavarṇinī 01094047e hr̥di kāmas tu me kaś cit taṁ nibodha janeśvara 01094048a yadīmāṁ dharmapatnīṁ tvaṁ mattaḥ prārthayase ’nagha 01094048c satyavāg asi satyena samayaṁ kuru me tataḥ 01094049a samayena pradadyāṁ te kanyām aham imāṁ nr̥pa 01094049c na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati 01094050 śaṁtanur uvāca 01094050a śrutvā tava varaṁ dāśa vyavasyeyam ahaṁ na vā 01094050c dātavyaṁ cet pradāsyāmi na tv adeyaṁ kathaṁ cana 01094051 dāśa uvāca 01094051a asyāṁ jāyeta yaḥ putraḥ sa rājā pr̥thivīpatiḥ 01094051c tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva 01094052 vaiśaṁpāyana uvāca 01094052a nākāmayata taṁ dātuṁ varaṁ dāśāya śaṁtanuḥ 01094052c śarīrajena tīvreṇa dahyamāno ’pi bhārata 01094053a sa cintayann eva tadā dāśakanyāṁ mahīpatiḥ 01094053c pratyayād dhāstinapuraṁ śokopahatacetanaḥ 01094054a tataḥ kadā cic chocantaṁ śaṁtanuṁ dhyānam āsthitam 01094054c putro devavrato ’bhyetya pitaraṁ vākyam abravīt 01094055a sarvato bhavataḥ kṣemaṁ vidheyāḥ sarvapārthivāḥ 01094055c tat kimartham ihābhīkṣṇaṁ pariśocasi duḥkhitaḥ 01094055e dhyāyann iva ca kiṁ rājan nābhibhāṣasi kiṁ cana 01094056a evam uktaḥ sa putreṇa śaṁtanuḥ pratyabhāṣata 01094056c asaṁśayaṁ dhyānaparaṁ yathā māttha tathāsmy uta 01094057a apatyaṁ nas tvam evaikaḥ kule mahati bhārata 01094057c anityatā ca martyānām ataḥ śocāmi putraka 01094058a kathaṁ cit tava gāṅgeya vipattau nāsti naḥ kulam 01094058c asaṁśayaṁ tvam evaikaḥ śatād api varaḥ sutaḥ 01094059a na cāpy ahaṁ vr̥thā bhūyo dārān kartum ihotsahe 01094059c saṁtānasyāvināśāya kāmaye bhadram astu te 01094059e anapatyataikaputratvam ity āhur dharmavādinaḥ 01094060a agnihotraṁ trayo vedā yajñāś ca sahadakṣiṇāḥ 01094060c sarvāṇy etāny apatyasya kalāṁ nārhanti ṣoḍaśīm 01094061a evam eva manuṣyeṣu syāc ca sarvaprajāsv api 01094061c yad apatyaṁ mahāprājña tatra me nāsti saṁśayaḥ 01094061e eṣā trayī purāṇānām uttamānāṁ ca śāśvatī 01094062a tvaṁ ca śūraḥ sadāmarṣī śastranityaś ca bhārata 01094062c nānyatra śastrāt tasmāt te nidhanaṁ vidyate ’nagha 01094063a so ’smi saṁśayam āpannas tvayi śānte kathaṁ bhavet 01094063c iti te kāraṇaṁ tāta duḥkhasyoktam aśeṣataḥ 01094064a tatas tat kāraṇaṁ jñātvā kr̥tsnaṁ caivam aśeṣataḥ 01094064c devavrato mahābuddhiḥ prayayāv anucintayan 01094065a abhyagacchat tadaivāśu vr̥ddhāmātyaṁ pitur hitam 01094065c tam apr̥cchat tadābhyetya pitus tac chokakāraṇam 01094066a tasmai sa kurumukhyāya yathāvat paripr̥cchate 01094066c varaṁ śaśaṁsa kanyāṁ tām uddiśya bharatarṣabha 01094067a tato devavrato vr̥ddhaiḥ kṣatriyaiḥ sahitas tadā 01094067c abhigamya dāśarājānaṁ kanyāṁ vavre pituḥ svayam 01094068a taṁ dāśaḥ pratijagrāha vidhivat pratipūjya ca 01094068c abravīc cainam āsīnaṁ rājasaṁsadi bhārata 01094069a tvam eva nāthaḥ paryāptaḥ śaṁtanoḥ puruṣarṣabha 01094069c putraḥ putravatāṁ śreṣṭhaḥ kiṁ nu vakṣyāmi te vacaḥ 01094070a ko hi saṁbandhakaṁ ślāghyam īpsitaṁ yaunam īdr̥śam 01094070c atikrāman na tapyeta sākṣād api śatakratuḥ 01094071a apatyaṁ caitad āryasya yo yuṣmākaṁ samo guṇaiḥ 01094071c yasya śukrāt satyavatī prādurbhūtā yaśasvinī 01094072a tena me bahuśas tāta pitā te parikīrtitaḥ 01094072c arhaḥ satyavatīṁ voḍhuṁ sarvarājasu bhārata 01094073a asito hy api devarṣiḥ pratyākhyātaḥ purā mayā 01094073c satyavatyā bhr̥śaṁ hy arthī sa āsīd r̥ṣisattamaḥ 01094074a kanyāpitr̥tvāt kiṁ cit tu vakṣyāmi bharatarṣabha 01094074c balavat sapatnatām atra doṣaṁ paśyāmi kevalam 01094075a yasya hi tvaṁ sapatnaḥ syā gandharvasyāsurasya vā 01094075c na sa jātu sukhaṁ jīvet tvayi kruddhe paraṁtapa 01094076a etāvān atra doṣo hi nānyaḥ kaś cana pārthiva 01094076c etaj jānīhi bhadraṁ te dānādāne paraṁtapa 01094077a evam uktas tu gāṅgeyas tadyuktaṁ pratyabhāṣata 01094077c śr̥ṇvatāṁ bhūmipālānāṁ pitur arthāya bhārata 01094078a idaṁ me matam ādatsva satyaṁ satyavatāṁ vara 01094078c naiva jāto na vājāta īdr̥śaṁ vaktum utsahet 01094079a evam etat kariṣyāmi yathā tvam anubhāṣase 01094079c yo ’syāṁ janiṣyate putraḥ sa no rājā bhaviṣyati 01094080a ity uktaḥ punar evātha taṁ dāśaḥ pratyabhāṣata 01094080c cikīrṣur duṣkaraṁ karma rājyārthe bharatarṣabha 01094081a tvam eva nāthaḥ paryāptaḥ śaṁtanor amitadyuteḥ 01094081c kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ 01094082a idaṁ tu vacanaṁ saumya kāryaṁ caiva nibodha me 01094082c kaumārikāṇāṁ śīlena vakṣyāmy aham ariṁdama 01094083a yat tvayā satyavatyarthe satyadharmaparāyaṇa 01094083c rājamadhye pratijñātam anurūpaṁ tavaiva tat 01094084a nānyathā tan mahābāho saṁśayo ’tra na kaś cana 01094084c tavāpatyaṁ bhaved yat tu tatra naḥ saṁśayo mahān 01094085a tasya tan matam ājñāya satyadharmaparāyaṇaḥ 01094085c pratyajānāt tadā rājan pituḥ priyacikīrṣayā 01094086 devavrata uvāca 01094086a dāśarāja nibodhedaṁ vacanaṁ me nr̥pottama 01094086c śr̥ṇvatāṁ bhūmipālānāṁ yad bravīmi pituḥ kr̥te 01094087a rājyaṁ tāvat pūrvam eva mayā tyaktaṁ narādhipa 01094087c apatyahetor api ca karomy eṣa viniścayam 01094088a adya prabhr̥ti me dāśa brahmacaryaṁ bhaviṣyati 01094088c aputrasyāpi me lokā bhaviṣyanty akṣayā divi 01094089 vaiśaṁpāyana uvāca 01094089a tasya tad vacanaṁ śrutvā saṁprahr̥ṣṭatanūruhaḥ 01094089c dadānīty eva taṁ dāśo dharmātmā pratyabhāṣata 01094090a tato ’ntarikṣe ’psaraso devāḥ sarṣigaṇās tathā 01094090c abhyavarṣanta kusumair bhīṣmo ’yam iti cābruvan 01094091a tataḥ sa pitur arthāya tām uvāca yaśasvinīm 01094091c adhiroha rathaṁ mātar gacchāvaḥ svagr̥hān iti 01094092a evam uktvā tu bhīṣmas tāṁ ratham āropya bhāminīm 01094092c āgamya hāstinapuraṁ śaṁtanoḥ saṁnyavedayat 01094093a tasya tad duṣkaraṁ karma praśaśaṁsur narādhipāḥ 01094093c sametāś ca pr̥thak caiva bhīṣmo ’yam iti cābruvan 01094094a tad dr̥ṣṭvā duṣkaraṁ karma kr̥taṁ bhīṣmeṇa śaṁtanuḥ 01094094c svacchandamaraṇaṁ tasmai dadau tuṣṭaḥ pitā svayam 01095001 vaiśaṁpāyana uvāca 01095001a tato vivāhe nirvr̥tte sa rājā śaṁtanur nr̥paḥ 01095001c tāṁ kanyāṁ rūpasaṁpannāṁ svagr̥he saṁnyaveśayat 01095002a tataḥ śāṁtanavo dhīmān satyavatyām ajāyata 01095002c vīraś citrāṅgado nāma vīryeṇa manujān ati 01095003a athāparaṁ maheṣvāsaṁ satyavatyāṁ punaḥ prabhuḥ 01095003c vicitravīryaṁ rājānaṁ janayām āsa vīryavān 01095004a aprāptavati tasmiṁś ca yauvanaṁ bharatarṣabha 01095004c sa rājā śaṁtanur dhīmān kāladharmam upeyivān 01095005a svargate śaṁtanau bhīṣmaś citrāṅgadam ariṁdamam 01095005c sthāpayām āsa vai rājye satyavatyā mate sthitaḥ 01095006a sa tu citrāṅgadaḥ śauryāt sarvāṁś cikṣepa pārthivān 01095006c manuṣyaṁ na hi mene sa kaṁ cit sadr̥śam ātmanaḥ 01095007a taṁ kṣipantaṁ surāṁś caiva manuṣyān asurāṁs tathā 01095007c gandharvarājo balavāṁs tulyanāmābhyayāt tadā 01095007e tenāsya sumahad yuddhaṁ kurukṣetre babhūva ha 01095008a tayor balavatos tatra gandharvakurumukhyayoḥ 01095008c nadyās tīre hiraṇvatyāḥ samās tisro ’bhavad raṇaḥ 01095009a tasmin vimarde tumule śastravr̥ṣṭisamākule 01095009c māyādhiko ’vadhīd vīraṁ gandharvaḥ kurusattamam 01095010a citrāṅgadaṁ kuruśreṣṭhaṁ vicitraśarakārmukam 01095010c antāya kr̥tvā gandharvo divam ācakrame tataḥ 01095011a tasmin nr̥patiśārdūle nihate bhūrivarcasi 01095011c bhīṣmaḥ śāṁtanavo rājan pretakāryāṇy akārayat 01095012a vicitravīryaṁ ca tadā bālam aprāptayauvanam 01095012c kururājye mahābāhur abhyaṣiñcad anantaram 01095013a vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ 01095013c anvaśāsan mahārāja pitr̥paitāmahaṁ padam 01095014a sa dharmaśāstrakuśalo bhīṣmaṁ śāṁtanavaṁ nr̥paḥ 01095014c pūjayām āsa dharmeṇa sa cainaṁ pratyapālayat 01096001 vaiśaṁpāyana uvāca 01096001a hate citrāṅgade bhīṣmo bāle bhrātari cānagha 01096001c pālayām āsa tad rājyaṁ satyavatyā mate sthitaḥ 01096002a saṁprāptayauvanaṁ paśyan bhrātaraṁ dhīmatāṁ varam 01096002c bhīṣmo vicitravīryasya vivāhāyākaron matim 01096003a atha kāśipater bhīṣmaḥ kanyās tisro ’psaraḥsamāḥ 01096003c śuśrāva sahitā rājan vr̥ṇvatīr vai svayaṁ varam 01096004a tataḥ sa rathināṁ śreṣṭho rathenaikena varmabhr̥t 01096004c jagāmānumate mātuḥ purīṁ vārāṇasīṁ prati 01096005a tatra rājñaḥ samuditān sarvataḥ samupāgatān 01096005c dadarśa kanyās tāś caiva bhīṣmaḥ śaṁtanunandanaḥ 01096006a kīrtyamāneṣu rājñāṁ tu nāmasv atha sahasraśaḥ 01096006c bhīṣmaḥ svayaṁ tadā rājan varayām āsa tāḥ prabhuḥ 01096007a uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ 01096007c ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṁ varaḥ 01096008a āhūya dānaṁ kanyānāṁ guṇavadbhyaḥ smr̥taṁ budhaiḥ 01096008c alaṁkr̥tya yathāśakti pradāya ca dhanāny api 01096009a prayacchanty apare kanyāṁ mithunena gavām api 01096009c vittena kathitenānye balenānye ’numānya ca 01096010a pramattām upayānty anye svayam anye ca vindate 01096010c aṣṭamaṁ tam atho vitta vivāhaṁ kavibhiḥ smr̥tam 01096011a svayaṁvaraṁ tu rājanyāḥ praśaṁsanty upayānti ca 01096011c pramathya tu hr̥tām āhur jyāyasīṁ dharmavādinaḥ 01096012a tā imāḥ pr̥thivīpālā jihīrṣāmi balād itaḥ 01096012c te yatadhvaṁ paraṁ śaktyā vijayāyetarāya vā 01096012e sthito ’haṁ pr̥thivīpālā yuddhāya kr̥taniścayaḥ 01096013a evam uktvā mahīpālān kāśirājaṁ ca vīryavān 01096013c sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam 01096013e āmantrya ca sa tān prāyāc chīghraṁ kanyāḥ pragr̥hya tāḥ 01096014a tatas te pārthivāḥ sarve samutpetur amarṣitāḥ 01096014c saṁspr̥śantaḥ svakān bāhūn daśanto daśanacchadān 01096015a teṣām ābharaṇāny āśu tvaritānāṁ vimuñcatām 01096015c āmuñcatāṁ ca varmāṇi saṁbhramaḥ sumahān abhūt 01096016a tārāṇām iva saṁpāto babhūva janamejaya 01096016c bhūṣaṇānāṁ ca śubhrāṇāṁ kavacānāṁ ca sarvaśaḥ 01096017a savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ 01096017c sakrodhāmarṣajihmabhrūsakaṣāyadr̥śas tathā 01096018a sūtopakl̥ptān rucirān sadaśvodyatadhūrgatān 01096018c rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ 01096018e prayāntam ekaṁ kauravyam anusasrur udāyudhāḥ 01096019a tataḥ samabhavad yuddhaṁ teṣāṁ tasya ca bhārata 01096019c ekasya ca bahūnāṁ ca tumulaṁ lomaharṣaṇam 01096020a te tv iṣūn daśasāhasrāṁs tasmai yugapad ākṣipan 01096020c aprāptāṁś caiva tān āśu bhīṣmaḥ sarvāṁs tadācchinat 01096021a tatas te pārthivāḥ sarve sarvataḥ parivārayan 01096021c vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ 01096022a sa tad bāṇamayaṁ varṣaṁ śarair āvārya sarvataḥ 01096022c tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ 01096023a tasyāti puruṣān anyām̐l lāghavaṁ rathacāriṇaḥ 01096023c rakṣaṇaṁ cātmanaḥ saṁkhye śatravo ’py abhyapūjayan 01096024a tān vinirjitya tu raṇe sarvaśastraviśāradaḥ 01096024c kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati 01096025a tatas taṁ pr̥ṣṭhato rājañ śālvarājo mahārathaḥ 01096025c abhyāhanad ameyātmā bhīṣmaṁ śāṁtanavaṁ raṇe 01096026a vāraṇaṁ jaghane nighnan dantābhyām aparo yathā 01096026c vāśitām anusaṁprāpto yūthapo balināṁ varaḥ 01096027a strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ 01096027c śālvarājo mahābāhur amarṣeṇābhicoditaḥ 01096028a tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ 01096028c tadvākyākulitaḥ krodhād vidhūmo ’gnir iva jvalan 01096029a kṣatradharmaṁ samāsthāya vyapetabhayasaṁbhramaḥ 01096029c nivartayām āsa rathaṁ śālvaṁ prati mahārathaḥ 01096030a nivartamānaṁ taṁ dr̥ṣṭvā rājānaḥ sarva eva te 01096030c prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame 01096031a tau vr̥ṣāv iva nardantau balinau vāśitāntare 01096031c anyonyam abhivartetāṁ balavikramaśālinau 01096032a tato bhīṣmaṁ śāṁtanavaṁ śaraiḥ śatasahasraśaḥ 01096032c śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ 01096033a pūrvam abhyarditaṁ dr̥ṣṭvā bhīṣmaṁ śālvena te nr̥pāḥ 01096033c vismitāḥ samapadyanta sādhu sādhv iti cābruvan 01096034a lāghavaṁ tasya te dr̥ṣṭvā saṁyuge sarvapārthivāḥ 01096034c apūjayanta saṁhr̥ṣṭā vāgbhiḥ śālvaṁ narādhipāḥ 01096035a kṣatriyāṇāṁ tadā vācaḥ śrutvā parapuraṁjayaḥ 01096035c kruddhaḥ śāṁtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata 01096036a sārathiṁ cābravīt kruddho yāhi yatraiṣa pārthivaḥ 01096036c yāvad enaṁ nihanmy adya bhujaṁgam iva pakṣirāṭ 01096037a tato ’straṁ vāruṇaṁ samyag yojayām āsa kauravaḥ 01096037c tenāśvāṁś caturo ’mr̥dnāc chālvarājño narādhipa 01096038a astrair astrāṇi saṁvārya śālvarājñaḥ sa kauravaḥ 01096038c bhīṣmo nr̥patiśārdūla nyavadhīt tasya sārathim 01096038e astreṇa cāpy athaikena nyavadhīt turagottamān 01096039a kanyāhetor naraśreṣṭha bhīṣmaḥ śāṁtanavas tadā 01096039c jitvā visarjayām āsa jīvantaṁ nr̥pasattamam 01096039e tataḥ śālvaḥ svanagaraṁ prayayau bharatarṣabha 01096040a rājāno ye ca tatrāsan svayaṁvaradidr̥kṣavaḥ 01096040c svāny eva te ’pi rāṣṭrāṇi jagmuḥ parapuraṁjaya 01096041a evaṁ vijitya tāḥ kanyā bhīṣmaḥ praharatāṁ varaḥ 01096041c prayayau hāstinapuraṁ yatra rājā sa kauravaḥ 01096042a so ’cireṇaiva kālena atyakrāman narādhipa 01096042c vanāni saritaś caiva śailāṁś ca vividhadrumān 01096043a akṣataḥ kṣapayitvārīn saṁkhye ’saṁkhyeyavikramaḥ 01096043c ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ 01096044a snuṣā iva sa dharmātmā bhaginya iva cānujāḥ 01096044c yathā duhitaraś caiva pratigr̥hya yayau kurūn 01096045a tāḥ sarvā guṇasaṁpannā bhrātā bhrātre yavīyase 01096045c bhīṣmo vicitravīryāya pradadau vikramāhr̥tāḥ 01096046a satāṁ dharmeṇa dharmajñaḥ kr̥tvā karmātimānuṣam 01096046c bhrātur vicitravīryasya vivāhāyopacakrame 01096046e satyavatyā saha mithaḥ kr̥tvā niścayam ātmavān 01096047a vivāhaṁ kārayiṣyantaṁ bhīṣmaṁ kāśipateḥ sutā 01096047c jyeṣṭhā tāsām idaṁ vākyam abravīd dha satī tadā 01096048a mayā saubhapatiḥ pūrvaṁ manasābhivr̥taḥ patiḥ 01096048c tena cāsmi vr̥tā pūrvam eṣa kāmaś ca me pituḥ 01096049a mayā varayitavyo ’bhūc chālvas tasmin svayaṁvare 01096049c etad vijñāya dharmajña tatas tvaṁ dharmam ācara 01096050a evam uktas tayā bhīṣmaḥ kanyayā viprasaṁsadi 01096050c cintām abhyagamad vīro yuktāṁ tasyaiva karmaṇaḥ 01096051a sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ 01096051c anujajñe tadā jyeṣṭām ambāṁ kāśipateḥ sutām 01096052a ambikāmbālike bhārye prādād bhrātre yavīyase 01096052c bhīṣmo vicitravīryāya vidhidr̥ṣṭena karmaṇā 01096053a tayoḥ pāṇiṁ gr̥hītvā sa rūpayauvanadarpitaḥ 01096053c vicitravīryo dharmātmā kāmātmā samapadyata 01096054a te cāpi br̥hatī śyāme nīlakuñcitamūrdhaje 01096054c raktatuṅganakhopete pīnaśroṇipayodhare 01096055a ātmanaḥ pratirūpo ’sau labdhaḥ patir iti sthite 01096055c vicitravīryaṁ kalyāṇaṁ pūjayām āsatus tu te 01096056a sa cāśvirūpasadr̥śo devasattvaparākramaḥ 01096056c sarvāsām eva nārīṇāṁ cittapramathano ’bhavat 01096057a tābhyāṁ saha samāḥ sapta viharan pr̥thivīpatiḥ 01096057c vicitravīryas taruṇo yakṣmāṇaṁ samapadyata 01096058a suhr̥dāṁ yatamānānām āptaiḥ saha cikitsakaiḥ 01096058c jagāmāstam ivādityaḥ kauravyo yamasādanam 01096059a pretakāryāṇi sarvāṇi tasya samyag akārayat 01096059c rājño vicitravīryasya satyavatyā mate sthitaḥ 01096059e r̥tvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṁgavaiḥ 01097001 vaiśaṁpāyana uvāca 01097001a tataḥ satyavatī dīnā kr̥paṇā putragr̥ddhinī 01097001c putrasya kr̥tvā kāryāṇi snuṣābhyāṁ saha bhārata 01097002a dharmaṁ ca pitr̥vaṁśaṁ ca mātr̥vaṁśaṁ ca māninī 01097002c prasamīkṣya mahābhāgā gāṅgeyaṁ vākyam abravīt 01097003a śaṁtanor dharmanityasya kauravyasya yaśasvinaḥ 01097003c tvayi piṇḍaś ca kīrtiś ca saṁtānaṁ ca pratiṣṭhitam 01097004a yathā karma śubhaṁ kr̥tvā svargopagamanaṁ dhruvam 01097004c yathā cāyur dhruvaṁ satye tvayi dharmas tathā dhruvaḥ 01097005a vettha dharmāṁś ca dharmajña samāsenetareṇa ca 01097005c vividhās tvaṁ śrutīr vettha vettha vedāṁś ca sarvaśaḥ 01097006a vyavasthānaṁ ca te dharme kulācāraṁ ca lakṣaye 01097006c pratipattiṁ ca kr̥cchreṣu śukrāṅgirasayor iva 01097007a tasmāt subhr̥śam āśvasya tvayi dharmabhr̥tāṁ vara 01097007c kārye tvāṁ viniyokṣyāmi tac chrutvā kartum arhasi 01097008a mama putras tava bhrātā vīryavān supriyaś ca te 01097008c bāla eva gataḥ svargam aputraḥ puruṣarṣabha 01097009a ime mahiṣyau bhrātus te kāśirājasute śubhe 01097009c rūpayauvanasaṁpanne putrakāme ca bhārata 01097010a tayor utpādayāpatyaṁ saṁtānāya kulasya naḥ 01097010c manniyogān mahābhāga dharmaṁ kartum ihārhasi 01097011a rājye caivābhiṣicyasva bhāratān anuśādhi ca 01097011c dārāṁś ca kuru dharmeṇa mā nimajjīḥ pitāmahān 01097012a tathocyamāno mātrā ca suhr̥dbhiś ca paraṁtapaḥ 01097012c pratyuvāca sa dharmātmā dharmyam evottaraṁ vacaḥ 01097013a asaṁśayaṁ paro dharmas tvayā mātar udāhr̥taḥ 01097013c tvam apatyaṁ prati ca me pratijñāṁ vettha vai parām 01097014a jānāsi ca yathāvr̥ttaṁ śulkahetos tvadantare 01097014c sa satyavati satyaṁ te pratijānāmy ahaṁ punaḥ 01097015a parityajeyaṁ trailokyaṁ rājyaṁ deveṣu vā punaḥ 01097015c yad vāpy adhikam etābhyāṁ na tu satyaṁ kathaṁ cana 01097016a tyajec ca pr̥thivī gandham āpaś ca rasam ātmanaḥ 01097016c jyotis tathā tyajed rūpaṁ vāyuḥ sparśaguṇaṁ tyajet 01097017a prabhāṁ samutsr̥jed arko dhūmaketus tathoṣṇatām 01097017c tyajec chabdaṁ tathākāśaḥ somaḥ śītāṁśutāṁ tyajet 01097018a vikramaṁ vr̥trahā jahyād dharmaṁ jahyāc ca dharmarāṭ 01097018c na tv ahaṁ satyam utsraṣṭuṁ vyavaseyaṁ kathaṁ cana 01097019a evam uktā tu putreṇa bhūridraviṇatejasā 01097019c mātā satyavatī bhīṣmam uvāca tadanantaram 01097020a jānāmi te sthitiṁ satye parāṁ satyaparākrama 01097020c icchan sr̥jethās trīm̐l lokān anyāṁs tvaṁ svena tejasā 01097021a jānāmi caiva satyaṁ tan madarthaṁ yad abhāṣathāḥ 01097021c āpaddharmam avekṣasva vaha paitāmahīṁ dhuram 01097022a yathā te kulatantuś ca dharmaś ca na parābhavet 01097022c suhr̥daś ca prahr̥ṣyeraṁs tathā kuru paraṁtapa 01097023a lālapyamānāṁ tām evaṁ kr̥paṇāṁ putragr̥ddhinīm 01097023c dharmād apetaṁ bruvatīṁ bhīṣmo bhūyo ’bravīd idam 01097024a rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ 01097024c satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate 01097025a śaṁtanor api saṁtānaṁ yathā syād akṣayaṁ bhuvi 01097025c tat te dharmaṁ pravakṣyāmi kṣātraṁ rājñi sanātanam 01097026a śrutvā taṁ pratipadyethāḥ prājñaiḥ saha purohitaiḥ 01097026c āpaddharmārthakuśalair lokatantram avekṣya ca 01098001 bhīṣma uvāca 01098001a jāmadagnyena rāmeṇa pitur vadham amr̥ṣyatā 01098001c kruddhena ca mahābhāge haihayādhipatir hataḥ 01098001e śatāni daśa bāhūnāṁ nikr̥ttāny arjunasya vai 01098002a punaś ca dhanur ādāya mahāstrāṇi pramuñcatā 01098002c nirdagdhaṁ kṣatram asakr̥d rathena jayatā mahīm 01098003a evam uccāvacair astrair bhārgaveṇa mahātmanā 01098003c triḥsaptakr̥tvaḥ pr̥thivī kr̥tā niḥkṣatriyā purā 01098004a tataḥ saṁbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ 01098004c utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ 01098005a pāṇigrāhasya tanaya iti vedeṣu niścitam 01098005c dharmaṁ manasi saṁsthāpya brāhmaṇāṁs tāḥ samabhyayuḥ 01098005e loke ’py ācarito dr̥ṣṭaḥ kṣatriyāṇāṁ punarbhavaḥ 01098006a athotathya iti khyāta āsīd dhīmān r̥ṣiḥ purā 01098006c mamatā nāma tasyāsīd bhāryā paramasaṁmatā 01098007a utathyasya yavīyāṁs tu purodhās tridivaukasām 01098007c br̥haspatir br̥hattejā mamatāṁ so ’nvapadyata 01098008a uvāca mamatā taṁ tu devaraṁ vadatāṁ varam 01098008c antarvatnī ahaṁ bhrātrā jyeṣṭhenāramyatām iti 01098009a ayaṁ ca me mahābhāga kukṣāv eva br̥haspate 01098009c autathyo vedam atraiva ṣaḍaṅgaṁ pratyadhīyata 01098010a amogharetās tvaṁ cāpi nūnaṁ bhavitum arhasi 01098010c tasmād evaṁgate ’dya tvam upāramitum arhasi 01098011a evam uktas tayā samyag br̥hattejā br̥haspatiḥ 01098011c kāmātmānaṁ tadātmānaṁ na śaśāka niyacchitum 01098012a saṁbabhūva tataḥ kāmī tayā sārdham akāmayā 01098012c utsr̥jantaṁ tu taṁ retaḥ sa garbhastho ’bhyabhāṣata 01098013a bhos tāta kanyasa vade dvayor nāsty atra saṁbhavaḥ 01098013c amoghaśukraś ca bhavān pūrvaṁ cāham ihāgataḥ 01098014a śaśāpa taṁ tataḥ kruddha evam ukto br̥haspatiḥ 01098014c utathyaputraṁ garbhasthaṁ nirbhartsya bhagavān r̥ṣiḥ 01098015a yasmāt tvam īdr̥śe kāle sarvabhūtepsite sati 01098015c evam āttha vacas tasmāt tamo dīrghaṁ pravekṣyasi 01098016a sa vai dīrghatamā nāma śāpād r̥ṣir ajāyata 01098016c br̥haspater br̥hatkīrter br̥haspatir ivaujasā 01098017a sa putrāñ janayām āsa gautamādīn mahāyaśāḥ 01098017c r̥ṣer utathyasya tadā saṁtānakulavr̥ddhaye 01098018a lobhamohābhibhūtās te putrās taṁ gautamādayaḥ 01098018c kāṣṭhe samudge prakṣipya gaṅgāyāṁ samavāsr̥jan 01098019a na syād andhaś ca vr̥ddhaś ca bhartavyo ’yam iti sma te 01098019c cintayitvā tataḥ krūrāḥ pratijagmur atho gr̥hān 01098020a so ’nusrotas tadā rājan plavamāna r̥ṣis tataḥ 01098020c jagāma subahūn deśān andhas tenoḍupena ha 01098021a taṁ tu rājā balir nāma sarvadharmaviśāradaḥ 01098021c apaśyan majjanagataḥ srotasābhyāśam āgatam 01098022a jagrāha cainaṁ dharmātmā baliḥ satyaparākramaḥ 01098022c jñātvā cainaṁ sa vavre ’tha putrārthaṁ manujarṣabha 01098023a saṁtānārthaṁ mahābhāga bhāryāsu mama mānada 01098023c putrān dharmārthakuśalān utpādayitum arhasi 01098024a evam uktaḥ sa tejasvī taṁ tathety uktavān r̥ṣiḥ 01098024c tasmai sa rājā svāṁ bhāryāṁ sudeṣṇāṁ prāhiṇot tadā 01098025a andhaṁ vr̥ddhaṁ ca taṁ matvā na sā devī jagāma ha 01098025c svāṁ tu dhātreyikāṁ tasmai vr̥ddhāya prāhiṇot tadā 01098026a tasyāṁ kākṣīvadādīn sa śūdrayonāv r̥ṣir vaśī 01098026c janayām āsa dharmātmā putrān ekādaśaiva tu 01098027a kākṣīvadādīn putrāṁs tān dr̥ṣṭvā sarvān adhīyataḥ 01098027c uvāca tam r̥ṣiṁ rājā mamaita iti vīryavān 01098028a nety uvāca maharṣis taṁ mamaivaita iti bruvan 01098028c śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ 01098029a andhaṁ vr̥ddhaṁ ca māṁ matvā sudeṣṇā mahiṣī tava 01098029c avamanya dadau mūḍhā śūdrāṁ dhātreyikāṁ hi me 01098030a tataḥ prasādayām āsa punas tam r̥ṣisattamam 01098030c baliḥ sudeṣṇāṁ bhāryāṁ ca tasmai tāṁ prāhiṇot punaḥ 01098031a tāṁ sa dīrghatamāṅgeṣu spr̥ṣṭvā devīm athābravīt 01098031c bhaviṣyati kumāras te tejasvī satyavāg iti 01098032a tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata 01098032c evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi 01098033a jātāḥ paramadharmajñā vīryavanto mahābalāḥ 01098033c etac chrutvā tvam apy atra mātaḥ kuru yathepsitam 01099001 bhīṣma uvāca 01099001a punar bharatavaṁśasya hetuṁ saṁtānavr̥ddhaye 01099001c vakṣyāmi niyataṁ mātas tan me nigadataḥ śr̥ṇu 01099002a brāhmaṇo guṇavān kaś cid dhanenopanimantryatām 01099002c vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ 01099003 vaiśaṁpāyana uvāca 01099003a tataḥ satyavatī bhīṣmaṁ vācā saṁsajjamānayā 01099003c vihasantīva savrīḍam idaṁ vacanam abravīt 01099004a satyam etan mahābāho yathā vadasi bhārata 01099004c viśvāsāt te pravakṣyāmi saṁtānāya kulasya ca 01099004e na te śakyam anākhyātum āpad dhīyaṁ tathāvidhā 01099005a tvam eva naḥ kule dharmas tvaṁ satyaṁ tvaṁ parā gatiḥ 01099005c tasmān niśamya vākyaṁ me kuruṣva yad anantaram 01099006a dharmayuktasya dharmātman pitur āsīt tarī mama 01099006c sā kadā cid ahaṁ tatra gatā prathamayauvane 01099007a atha dharmabhr̥tāṁ śreṣṭhaḥ paramarṣiḥ parāśaraḥ 01099007c ājagāma tarīṁ dhīmāṁs tariṣyan yamunāṁ nadīm 01099008a sa tāryamāṇo yamunāṁ mām upetyābravīt tadā 01099008c sāntvapūrvaṁ muniśreṣṭhaḥ kāmārto madhuraṁ bahu 01099009a tam ahaṁ śāpabhītā ca pitur bhītā ca bhārata 01099009c varair asulabhair uktā na pratyākhyātum utsahe 01099010a abhibhūya sa māṁ bālāṁ tejasā vaśam ānayat 01099010c tamasā lokam āvr̥tya naugatām eva bhārata 01099011a matsyagandho mahān āsīt purā mama jugupsitaḥ 01099011c tam apāsya śubhaṁ gandham imaṁ prādāt sa me muniḥ 01099012a tato mām āha sa munir garbham utsr̥jya māmakam 01099012c dvīpe ’syā eva saritaḥ kanyaiva tvaṁ bhaviṣyasi 01099013a pārāśaryo mahāyogī sa babhūva mahān r̥ṣiḥ 01099013c kanyāputro mama purā dvaipāyana iti smr̥taḥ 01099014a yo vyasya vedāṁś caturas tapasā bhagavān r̥ṣiḥ 01099014c loke vyāsatvam āpede kārṣṇyāt kr̥ṣṇatvam eva ca 01099015a satyavādī śamaparas tapasvī dagdhakilbiṣaḥ 01099015c sa niyukto mayā vyaktaṁ tvayā ca amitadyute 01099015e bhrātuḥ kṣetreṣu kalyāṇam apatyaṁ janayiṣyati 01099016a sa hi mām uktavāṁs tatra smareḥ kr̥tyeṣu mām iti 01099016c taṁ smariṣye mahābāho yadi bhīṣma tvam icchasi 01099017a tava hy anumate bhīṣma niyataṁ sa mahātapāḥ 01099017c vicitravīryakṣetreṣu putrān utpādayiṣyati 01099018a maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt 01099018c dharmam arthaṁ ca kāmaṁ ca trīn etān yo ’nupaśyati 01099019a artham arthānubandhaṁ ca dharmaṁ dharmānubandhanam 01099019c kāmaṁ kāmānubandhaṁ ca viparītān pr̥thak pr̥thak 01099019e yo vicintya dhiyā samyag vyavasyati sa buddhimān 01099020a tad idaṁ dharmayuktaṁ ca hitaṁ caiva kulasya naḥ 01099020c uktaṁ bhavatyā yac chreyaḥ paramaṁ rocate mama 01099021a tatas tasmin pratijñāte bhīṣmeṇa kurunandana 01099021c kr̥ṣṇadvaipāyanaṁ kālī cintayām āsa vai munim 01099022a sa vedān vibruvan dhīmān mātur vijñāya cintitam 01099022c prādurbabhūvāviditaḥ kṣaṇena kurunandana 01099023a tasmai pūjāṁ tadā dattvā sutāya vidhipūrvakam 01099023c pariṣvajya ca bāhubhyāṁ prasnavair abhiṣicya ca 01099023e mumoca bāṣpaṁ dāśeyī putraṁ dr̥ṣṭvā cirasya tam 01099024a tām adbhiḥ pariṣicyārtāṁ maharṣir abhivādya ca 01099024c mātaraṁ pūrvajaḥ putro vyāso vacanam abravīt 01099025a bhavatyā yad abhipretaṁ tad ahaṁ kartum āgataḥ 01099025c śādhi māṁ dharmatattvajñe karavāṇi priyaṁ tava 01099026a tasmai pūjāṁ tato ’kārṣīt purodhāḥ paramarṣaye 01099026c sa ca tāṁ pratijagrāha vidhivan mantrapūrvakam 01099027a tam āsanagataṁ mātā pr̥ṣṭvā kuśalam avyayam 01099027c satyavaty abhivīkṣyainam uvācedam anantaram 01099028a mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave 01099028c teṣāṁ pitā yathā svāmī tathā mātā na saṁśayaḥ 01099029a vidhātr̥vihitaḥ sa tvaṁ yathā me prathamaḥ sutaḥ 01099029c vicitravīryo brahmarṣe tathā me ’varajaḥ sutaḥ 01099030a yathaiva pitr̥to bhīṣmas tathā tvam api mātr̥taḥ 01099030c bhrātā vicitravīryasya yathā vā putra manyase 01099031a ayaṁ śāṁtanavaḥ satyaṁ pālayan satyavikramaḥ 01099031c buddhiṁ na kurute ’patye tathā rājyānuśāsane 01099032a sa tvaṁ vyapekṣayā bhrātuḥ saṁtānāya kulasya ca 01099032c bhīṣmasya cāsya vacanān niyogāc ca mamānagha 01099033a anukrośāc ca bhūtānāṁ sarveṣāṁ rakṣaṇāya ca 01099033c ānr̥śaṁsyena yad brūyāṁ tac chrutvā kartum arhasi 01099034a yavīyasas tava bhrātur bhārye surasutopame 01099034c rūpayauvanasaṁpanne putrakāme ca dharmataḥ 01099035a tayor utpādayāpatyaṁ samartho hy asi putraka 01099035c anurūpaṁ kulasyāsya saṁtatyāḥ prasavasya ca 01099036 vyāsa uvāca 01099036a vettha dharmaṁ satyavati paraṁ cāparam eva ca 01099036c yathā ca tava dharmajñe dharme praṇihitā matiḥ 01099037a tasmād ahaṁ tvanniyogād dharmam uddiśya kāraṇam 01099037c īpsitaṁ te kariṣyāmi dr̥ṣṭaṁ hy etat purātanam 01099038a bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān 01099038c vrataṁ caretāṁ te devyau nirdiṣṭam iha yan mayā 01099039a saṁvatsaraṁ yathānyāyaṁ tataḥ śuddhe bhaviṣyataḥ 01099039c na hi mām avratopetā upeyāt kā cid aṅganā 01099040 satyavaty uvāca 01099040a yathā sadyaḥ prapadyeta devī garbhaṁ tathā kuru 01099040c arājakeṣu rāṣṭreṣu nāsti vr̥ṣṭir na devatāḥ 01099041a katham arājakaṁ rāṣṭraṁ śakyaṁ dhārayituṁ prabho 01099041c tasmād garbhaṁ samādhatsva bhīṣmas taṁ vardhayiṣyati 01099042 vyāsa uvāca 01099042a yadi putraḥ pradātavyo mayā kṣipram akālikam 01099042c virūpatāṁ me sahatām etad asyāḥ paraṁ vratam 01099043a yadi me sahate gandhaṁ rūpaṁ veṣaṁ tathā vapuḥ 01099043c adyaiva garbhaṁ kausalyā viśiṣṭaṁ pratipadyatām 01099044 vaiśaṁpāyana uvāca 01099044a samāgamanam ākāṅkṣann iti so ’ntarhito muniḥ 01099044c tato ’bhigamya sā devī snuṣāṁ rahasi saṁgatām 01099044e dharmyam arthasamāyuktam uvāca vacanaṁ hitam 01099045a kausalye dharmatantraṁ yad bravīmi tvāṁ nibodha me 01099045c bharatānāṁ samucchedo vyaktaṁ madbhāgyasaṁkṣayāt 01099046a vyathitāṁ māṁ ca saṁprekṣya pitr̥vaṁśaṁ ca pīḍitam 01099046c bhīṣmo buddhim adān me ’tra dharmasya ca vivr̥ddhaye 01099047a sā ca buddhis tavādhīnā putri jñātaṁ mayeti ha 01099047c naṣṭaṁ ca bhārataṁ vaṁśaṁ punar eva samuddhara 01099048a putraṁ janaya suśroṇi devarājasamaprabham 01099048c sa hi rājyadhuraṁ gurvīm udvakṣyati kulasya naḥ 01099049a sā dharmato ’nunīyaināṁ kathaṁ cid dharmacāriṇīm 01099049c bhojayām āsa viprāṁś ca devarṣīn atithīṁs tathā 01100001 vaiśaṁpāyana uvāca 01100001a tataḥ satyavatī kāle vadhūṁ snātām r̥tau tadā 01100001c saṁveśayantī śayane śanakair vākyam abravīt 01100002a kausalye devaras te ’sti so ’dya tvānupravekṣyati 01100002c apramattā pratīkṣainaṁ niśīthe āgamiṣyati 01100003a śvaśrvās tad vacanaṁ śrutvā śayānā śayane śubhe 01100003c sācintayat tadā bhīṣmam anyāṁś ca kurupuṁgavān 01100004a tato ’mbikāyāṁ prathamaṁ niyuktaḥ satyavāg r̥ṣiḥ 01100004c dīpyamāneṣu dīpeṣu śayanaṁ praviveśa ha 01100005a tasya kr̥ṣṇasya kapilā jaṭā dīpte ca locane 01100005c babhrūṇi caiva śmaśrūṇi dr̥ṣṭvā devī nyamīlayat 01100006a saṁbabhūva tayā rātrau mātuḥ priyacikīrṣayā 01100006c bhayāt kāśisutā taṁ tu nāśaknod abhivīkṣitum 01100007a tato niṣkrāntam āsādya mātā putram athābravīt 01100007c apy asyāṁ guṇavān putra rājaputro bhaviṣyati 01100008a niśamya tad vaco mātur vyāsaḥ paramabuddhimān 01100008c provācātīndriyajñāno vidhinā saṁpracoditaḥ 01100009a nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ 01100009c mahābhāgo mahāvīryo mahābuddhir bhaviṣyati 01100010a tasya cāpi śataṁ putrā bhaviṣyanti mahābalāḥ 01100010c kiṁ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati 01100011a tasya tad vacanaṁ śrutvā mātā putram athābravīt 01100011c nāndhaḥ kurūṇāṁ nr̥patir anurūpas tapodhana 01100012a jñātivaṁśasya goptāraṁ pitr̥̄ṇāṁ vaṁśavardhanam 01100012c dvitīyaṁ kuruvaṁśasya rājānaṁ dātum arhasi 01100013a sa tatheti pratijñāya niścakrāma mahātapāḥ 01100013c sāpi kālena kausalyā suṣuve ’ndhaṁ tam ātmajam 01100014a punar eva tu sā devī paribhāṣya snuṣāṁ tataḥ 01100014c r̥ṣim āvāhayat satyā yathāpūrvam aninditā 01100015a tatas tenaiva vidhinā maharṣis tām apadyata 01100015c ambālikām athābhyāgād r̥ṣiṁ dr̥ṣṭvā ca sāpi tam 01100015e viṣaṇṇā pāṇḍusaṁkāśā samapadyata bhārata 01100016a tāṁ bhītāṁ pāṇḍusaṁkāśāṁ viṣaṇṇāṁ prekṣya pārthiva 01100016c vyāsaḥ satyavatīputra idaṁ vacanam abravīt 01100017a yasmāt pāṇḍutvam āpannā virūpaṁ prekṣya mām api 01100017c tasmād eṣa sutas tubhyaṁ pāṇḍur eva bhaviṣyati 01100018a nāma cāsya tad eveha bhaviṣyati śubhānane 01100018c ity uktvā sa nirākrāmad bhagavān r̥ṣisattamaḥ 01100019a tato niṣkrāntam ālokya satyā putram abhāṣata 01100019c śaśaṁsa sa punar mātre tasya bālasya pāṇḍutām 01100020a taṁ mātā punar evānyam ekaṁ putram ayācata 01100020c tatheti ca maharṣis tāṁ mātaraṁ pratyabhāṣata 01100021a tataḥ kumāraṁ sā devī prāptakālam ajījanat 01100021c pāṇḍuṁ lakṣaṇasaṁpannaṁ dīpyamānam iva śriyā 01100021e tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ 01100022a r̥tukāle tato jyeṣṭhāṁ vadhūṁ tasmai nyayojayat 01100022c sā tu rūpaṁ ca gandhaṁ ca maharṣeḥ pravicintya tam 01100022e nākarod vacanaṁ devyā bhayāt surasutopamā 01100023a tataḥ svair bhūṣaṇair dāsīṁ bhūṣayitvāpsaropamām 01100023c preṣayām āsa kr̥ṣṇāya tataḥ kāśipateḥ sutā 01100024a dāsī r̥ṣim anuprāptaṁ pratyudgamyābhivādya ca 01100024c saṁviveśābhyanujñātā satkr̥tyopacacāra ha 01100025a kāmopabhogena tu sa tasyāṁ tuṣṭim agād r̥ṣiḥ 01100025c tayā sahoṣito rātriṁ maharṣiḥ prīyamāṇayā 01100026a uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi 01100026c ayaṁ ca te śubhe garbhaḥ śrīmān udaram āgataḥ 01100026e dharmātmā bhavitā loke sarvabuddhimatāṁ varaḥ 01100027a sa jajñe viduro nāma kr̥ṣṇadvaipāyanātmajaḥ 01100027c dhr̥tarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān 01100028a dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ 01100028c māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ 01100029a sa dharmasyānr̥ṇo bhūtvā punar mātrā sametya ca 01100029c tasyai garbhaṁ samāvedya tatraivāntaradhīyata 01100030a evaṁ vicitravīryasya kṣetre dvaipāyanād api 01100030c jajñire devagarbhābhāḥ kuruvaṁśavivardhanāḥ 01101001 janamejaya uvāca 01101001a kiṁ kr̥taṁ karma dharmeṇa yena śāpam upeyivān 01101001c kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata 01101002 vaiśaṁpāyana uvāca 01101002a babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ 01101002c dhr̥timān sarvadharmajñaḥ satye tapasi ca sthitaḥ 01101003a sa āśramapadadvāri vr̥kṣamūle mahātapāḥ 01101003c ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ 01101004a tasya kālena mahatā tasmiṁs tapasi tiṣṭhataḥ 01101004c tam āśramapadaṁ prāptā dasyavo loptrahāriṇaḥ 01101004e anusāryamāṇā bahubhī rakṣibhir bharatarṣabha 01101005a te tasyāvasathe loptraṁ nidadhuḥ kurusattama 01101005c nidhāya ca bhayāl līnās tatraivānvāgate bale 01101006a teṣu līneṣv atho śīghraṁ tatas tad rakṣiṇāṁ balam 01101006c ājagāma tato ’paśyaṁs tam r̥ṣiṁ taskarānugāḥ 01101007a tam apr̥cchaṁs tato rājaṁs tathāvr̥ttaṁ tapodhanam 01101007c katareṇa pathā yātā dasyavo dvijasattama 01101007e tena gacchāmahe brahman pathā śīghrataraṁ vayam 01101008a tathā tu rakṣiṇāṁ teṣāṁ bruvatāṁ sa tapodhanaḥ 01101008c na kiṁ cid vacanaṁ rājann avadat sādhv asādhu vā 01101009a tatas te rājapuruṣā vicinvānās tadāśramam 01101009c dadr̥śus tatra saṁlīnāṁs tāṁś corān dravyam eva ca 01101010a tataḥ śaṅkā samabhavad rakṣiṇāṁ taṁ muniṁ prati 01101010c saṁyamyainaṁ tato rājñe dasyūṁś caiva nyavedayan 01101011a taṁ rājā saha taiś corair anvaśād vadhyatām iti 01101011c sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ 01101012a tatas te śūlam āropya taṁ muniṁ rakṣiṇas tadā 01101012c pratijagmur mahīpālaṁ dhanāny ādāya tāny atha 01101013a śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ 01101013c nirāhāro ’pi viprarṣir maraṇaṁ nābhyupāgamat 01101013e dhārayām āsa ca prāṇān r̥ṣīṁś ca samupānayat 01101014a śūlāgre tapyamānena tapas tena mahātmanā 01101014c saṁtāpaṁ paramaṁ jagmur munayo ’tha paraṁtapa 01101015a te rātrau śakunā bhūtvā saṁnyavartanta sarvataḥ 01101015c darśayanto yathāśakti tam apr̥cchan dvijottamam 01101015e śrotum icchāmahe brahman kiṁ pāpaṁ kr̥tavān asi 01101016a tataḥ sa muniśārdūlas tān uvāca tapodhanān 01101016c doṣataḥ kaṁ gamiṣyāmi na hi me ’nyo ’parādhyati 01101017a rājā ca tam r̥ṣiṁ śrutvā niṣkramya saha mantribhiḥ 01101017c prasādayām āsa tadā śūlastham r̥ṣisattamam 01101018a yan mayāpakr̥taṁ mohād ajñānād r̥ṣisattama 01101018c prasādaye tvāṁ tatrāhaṁ na me tvaṁ kroddhum arhasi 01101019a evam uktas tato rājñā prasādam akaron muniḥ 01101019c kr̥taprasādo rājā taṁ tataḥ samavatārayat 01101020a avatārya ca śūlāgrāt tac chūlaṁ niścakarṣa ha 01101020c aśaknuvaṁś ca niṣkraṣṭuṁ śūlaṁ mūle sa cicchide 01101021a sa tathāntargatenaiva śūlena vyacaran muniḥ 01101021c sa tena tapasā lokān vijigye durlabhān paraiḥ 01101021e aṇīmāṇḍavya iti ca tato lokeṣu kathyate 01101022a sa gatvā sadanaṁ vipro dharmasya paramārthavit 01101022c āsanasthaṁ tato dharmaṁ dr̥ṣṭvopālabhata prabhuḥ 01101023a kiṁ nu tad duṣkr̥taṁ karma mayā kr̥tam ajānatā 01101023c yasyeyaṁ phalanirvr̥ttir īdr̥śy āsāditā mayā 01101023e śīghram ācakṣva me tattvaṁ paśya me tapaso balam 01101024 dharma uvāca 01101024a pataṁgakānāṁ puccheṣu tvayeṣīkā praveśitā 01101024c karmaṇas tasya te prāptaṁ phalam etat tapodhana 01101025 aṇīmāṇḍavya uvāca 01101025a alpe ’parādhe vipulo mama daṇḍas tvayā kr̥taḥ 01101025c śūdrayonāv ato dharma mānuṣaḥ saṁbhaviṣyasi 01101026a maryādāṁ sthāpayāmy adya loke dharmaphalodayām 01101026c ā caturdaśamād varṣān na bhaviṣyati pātakam 01101026e pareṇa kurvatām evaṁ doṣa eva bhaviṣyati 01101027 vaiśaṁpāyana uvāca 01101027a etena tv aparādhena śāpāt tasya mahātmanaḥ 01101027c dharmo vidurarūpeṇa śūdrayonāv ajāyata 01101028a dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ 01101028c dīrghadarśī śamaparaḥ kurūṇāṁ ca hite rataḥ 01102001 vaiśaṁpāyana uvāca 01102001a teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam 01102001c kuravo ’tha kurukṣetraṁ trayam etad avardhata 01102002a ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca 01102002c yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ 01102003a vāhanāni prahr̥ṣṭāni muditā mr̥gapakṣiṇaḥ 01102003c gandhavanti ca mālyāni rasavanti phalāni ca 01102004a vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ 01102004c śūrāś ca kr̥tavidyāś ca santaś ca sukhino ’bhavan 01102005a nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ 01102005c pradeśeṣv api rāṣṭrāṇāṁ kr̥taṁ yugam avartata 01102006a dānakriyādharmaśīlā yajñavrataparāyaṇāḥ 01102006c anyonyaprītisaṁyuktā vyavardhanta prajās tadā 01102007a mānakrodhavihīnāś ca janā lobhavivarjitāḥ 01102007c anyonyam abhyavardhanta dharmottaram avartata 01102008a tan mahodadhivat pūrṇaṁ nagaraṁ vai vyarocata 01102008c dvāratoraṇaniryūhair yuktam abhracayopamaiḥ 01102008e prāsādaśatasaṁbādhaṁ mahendrapurasaṁnibham 01102009a nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu 01102009c kānaneṣu ca ramyeṣu vijahrur muditā janāḥ 01102010a uttaraiḥ kurubhiḥ sārdhaṁ dakṣiṇāḥ kuravas tadā 01102010c vispardhamānā vyacaraṁs tathā siddharṣicāraṇaiḥ 01102010e nābhavat kr̥paṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ 01102011a tasmiñ janapade ramye bahavaḥ kurubhiḥ kr̥tāḥ 01102011c kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā 01102011e bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite 01102012a babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ 01102012c sa deśaḥ pararāṣṭrāṇi pratigr̥hyābhivardhitaḥ 01102012e bhīṣmeṇa vihitaṁ rāṣṭre dharmacakram avartata 01102013a kriyamāṇeṣu kr̥tyeṣu kumārāṇāṁ mahātmanām 01102013c paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ 01102014a gr̥heṣu kurumukhyānāṁ paurāṇāṁ ca narādhipa 01102014c dīyatāṁ bhujyatāṁ ceti vāco ’śrūyanta sarvaśaḥ 01102015a dhr̥tarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ 01102015c janmaprabhr̥ti bhīṣmeṇa putravat paripālitāḥ 01102016a saṁskāraiḥ saṁskr̥tās te tu vratādhyayanasaṁyutāḥ 01102016c śramavyāyāmakuśalāḥ samapadyanta yauvanam 01102017a dhanurvede ’śvapr̥ṣṭhe ca gadāyuddhe ’sicarmaṇi 01102017c tathaiva gajaśikṣāyāṁ nītiśāstre ca pāragāḥ 01102018a itihāsapurāṇeṣu nānāśikṣāsu cābhibho 01102018c vedavedāṅgatattvajñāḥ sarvatra kr̥taniśramāḥ 01102019a pāṇḍur dhanuṣi vikrānto narebhyo ’bhyadhiko ’bhavat 01102019c aty anyān balavān āsīd dhr̥tarāṣṭro mahīpatiḥ 01102020a triṣu lokeṣu na tv āsīt kaś cid vidurasaṁmitaḥ 01102020c dharmanityas tato rājan dharme ca paramaṁ gataḥ 01102021a pranaṣṭaṁ śaṁtanor vaṁśaṁ samīkṣya punar uddhr̥tam 01102021c tato nirvacanaṁ loke sarvarāṣṭreṣv avartata 01102022a vīrasūnāṁ kāśisute deśānāṁ kurujāṅgalam 01102022c sarvadharmavidāṁ bhīṣmaḥ purāṇāṁ gajasāhvayam 01102023a dhr̥tarāṣṭras tv acakṣuṣṭvād rājyaṁ na pratyapadyata 01102023c karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ 01103001 bhīṣma uvāca 01103001a guṇaiḥ samuditaṁ samyag idaṁ naḥ prathitaṁ kulam 01103001c aty anyān pr̥thivīpālān pr̥thivyām adhirājyabhāk 01103002a rakṣitaṁ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ 01103002c notsādam agamac cedaṁ kadā cid iha naḥ kulam 01103003a mayā ca satyavatyā ca kr̥ṣṇena ca mahātmanā 01103003c samavasthāpitaṁ bhūyo yuṣmāsu kulatantuṣu 01103004a vardhate tad idaṁ putra kulaṁ sāgaravad yathā 01103004c tathā mayā vidhātavyaṁ tvayā caiva viśeṣataḥ 01103005a śrūyate yādavī kanyā anurūpā kulasya naḥ 01103005c subalasyātmajā caiva tathā madreśvarasya ca 01103006a kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ 01103006c ucitāś caiva saṁbandhe te ’smākaṁ kṣatriyarṣabhāḥ 01103007a manye varayitavyās tā ity ahaṁ dhīmatāṁ vara 01103007c saṁtānārthaṁ kulasyāsya yad vā vidura manyase 01103008 vidura uvāca 01103008a bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ 01103008c tasmāt svayaṁ kulasyāsya vicārya kuru yad dhitam 01103009 vaiśaṁpāyana uvāca 01103009a atha śuśrāva viprebhyo gāndhārīṁ subalātmajām 01103009c ārādhya varadaṁ devaṁ bhaganetraharaṁ haram 01103009e gāndhārī kila putrāṇāṁ śataṁ lebhe varaṁ śubhā 01103010a iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ 01103010c tato gāndhārarājasya preṣayām āsa bhārata 01103011a acakṣur iti tatrāsīt subalasya vicāraṇā 01103011c kulaṁ khyātiṁ ca vr̥ttaṁ ca buddhyā tu prasamīkṣya saḥ 01103011e dadau tāṁ dhr̥tarāṣṭrāya gāndhārīṁ dharmacāriṇīm 01103012a gāndhārī tv api śuśrāva dhr̥tarāṣṭram acakṣuṣam 01103012c ātmānaṁ ditsitaṁ cāsmai pitrā mātrā ca bhārata 01103013a tataḥ sā paṭṭam ādāya kr̥tvā bahuguṇaṁ śubhā 01103013c babandha netre sve rājan pativrataparāyaṇā 01103013e nātyaśnīyāṁ patim aham ity evaṁ kr̥taniścayā 01103014a tato gāndhārarājasya putraḥ śakunir abhyayāt 01103014c svasāraṁ parayā lakṣmyā yuktām ādāya kauravān 01103015a dattvā sa bhaginīṁ vīro yathārhaṁ ca paricchadam 01103015c punar āyāt svanagaraṁ bhīṣmeṇa pratipūjitaḥ 01103016a gāndhāry api varārohā śīlācāraviceṣṭitaiḥ 01103016c tuṣṭiṁ kurūṇāṁ sarveṣāṁ janayām āsa bhārata 01103017a vr̥ttenārādhya tān sarvān pativrataparāyaṇā 01103017c vācāpi puruṣān anyān suvratā nānvakīrtayat 01104001 vaiśaṁpāyana uvāca 01104001a śūro nāma yaduśreṣṭho vasudevapitābhavat 01104001c tasya kanyā pr̥thā nāma rūpeṇāsadr̥śī bhuvi 01104002a paitr̥ṣvaseyāya sa tām anapatyāya vīryavān 01104002c agryam agre pratijñāya svasyāpatyasya vīryavān 01104003a agrajāteti tāṁ kanyām agryānugrahakāṅkṣiṇe 01104003c pradadau kuntibhojāya sakhā sakhye mahātmane 01104004a sā niyuktā pitur gehe devatātithipūjane 01104004c ugraṁ paryacarad ghoraṁ brāhmaṇaṁ saṁśitavratam 01104005a nigūḍhaniścayaṁ dharme yaṁ taṁ durvāsasaṁ viduḥ 01104005c tam ugraṁ saṁśitātmānaṁ sarvayatnair atoṣayat 01104006a tasyai sa pradadau mantram āpaddharmānvavekṣayā 01104006c abhicārābhisaṁyuktam abravīc caiva tāṁ muniḥ 01104007a yaṁ yaṁ devaṁ tvam etena mantreṇāvāhayiṣyasi 01104007c tasya tasya prasādena putras tava bhaviṣyati 01104008a tathoktā sā tu vipreṇa tena kautūhalāt tadā 01104008c kanyā satī devam arkam ājuhāva yaśasvinī 01104009a sā dadarśa tam āyāntaṁ bhāskaraṁ lokabhāvanam 01104009c vismitā cānavadyāṅgī dr̥ṣṭvā tan mahad adbhutam 01104010a prakāśakarmā tapanas tasyāṁ garbhaṁ dadhau tataḥ 01104010c ajījanat tato vīraṁ sarvaśastrabhr̥tāṁ varam 01104010e āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvr̥taḥ 01104011a sahajaṁ kavacaṁ bibhrat kuṇḍaloddyotitānanaḥ 01104011c ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ 01104012a prādāc ca tasyāḥ kanyātvaṁ punaḥ sa paramadyutiḥ 01104012c dattvā ca dadatāṁ śreṣṭho divam ācakrame tataḥ 01104013a gūhamānāpacāraṁ taṁ bandhupakṣabhayāt tadā 01104013c utsasarja jale kuntī taṁ kumāraṁ salakṣaṇam 01104014a tam utsr̥ṣṭaṁ tadā garbhaṁ rādhābhartā mahāyaśāḥ 01104014c putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ 01104015a nāmadheyaṁ ca cakrāte tasya bālasya tāv ubhau 01104015c vasunā saha jāto ’yaṁ vasuṣeṇo bhavatv iti 01104016a sa vardhamāno balavān sarvāstreṣūdyato ’bhavat 01104016c ā pr̥ṣṭhatāpād ādityam upatasthe sa vīryavān 01104017a yasmin kāle japann āste sa vīraḥ satyasaṁgaraḥ 01104017c nādeyaṁ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ 01104018a tam indro brāhmaṇo bhūtvā bhikṣārthaṁ bhūtabhāvanaḥ 01104018c kuṇḍale prārthayām āsa kavacaṁ ca mahādyutiḥ 01104019a utkr̥tya vimanāḥ svāṅgāt kavacaṁ rudhirasravam 01104019c karṇas tu kuṇḍale chittvā prāyacchat sa kr̥tāñjaliḥ 01104020a śaktiṁ tasmai dadau śakraḥ vismito vākyam abravīt 01104020c devāsuramanuṣyāṇāṁ gandharvoragarakṣasām 01104020e yasmai kṣepsyasi ruṣṭaḥ san so ’nayā na bhaviṣyati 01104021a purā nāma tu tasyāsīd vasuṣeṇa iti śrutam 01104021c tato vaikartanaḥ karṇaḥ karmaṇā tena so ’bhavat 01105001 vaiśaṁpāyana uvāca 01105001a rūpasattvaguṇopetā dharmārāmā mahāvratā 01105001c duhitā kuntibhojasya kr̥te pitrā svayaṁvare 01105002a siṁhadaṁṣṭraṁ gajaskandham r̥ṣabhākṣaṁ mahābalam 01105002c bhūmipālasahasrāṇāṁ madhye pāṇḍum avindata 01105003a sa tayā kuntibhojasya duhitrā kurunandanaḥ 01105003c yuyuje ’mitasaubhāgyaḥ paulomyā maghavān iva 01105004a yātvā devavratenāpi madrāṇāṁ puṭabhedanam 01105004c viśrutā triṣu lokeṣu mādrī madrapateḥ sutā 01105005a sarvarājasu vikhyātā rūpeṇāsadr̥śī bhuvi 01105005c pāṇḍor arthe parikrītā dhanena mahatā tadā 01105005e vivāhaṁ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ 01105006a siṁhoraskaṁ gajaskandham r̥ṣabhākṣaṁ manasvinam 01105006c pāṇḍuṁ dr̥ṣṭvā naravyāghraṁ vyasmayanta narā bhuvi 01105007a kr̥todvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ 01105007c jigīṣamāṇo vasudhāṁ yayau śatrūn anekaśaḥ 01105008a pūrvam āgaskr̥to gatvā daśārṇāḥ samare jitāḥ 01105008c pāṇḍunā narasiṁhena kauravāṇāṁ yaśobhr̥tā 01105009a tataḥ senām upādāya pāṇḍur nānāvidhadhvajām 01105009c prabhūtahastyaśvarathāṁ padātigaṇasaṁkulām 01105010a āgaskr̥t sarvavīrāṇāṁ vairī sarvamahībhr̥tām 01105010c goptā magadharāṣṭrasya dārvo rājagr̥he hataḥ 01105011a tataḥ kośaṁ samādāya vāhanāni balāni ca 01105011c pāṇḍunā mithilāṁ gatvā videhāḥ samare jitāḥ 01105012a tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha 01105012c svabāhubalavīryeṇa kurūṇām akarod yaśaḥ 01105013a taṁ śaraughamahājvālam astrārciṣam ariṁdamam 01105013c pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ 01105014a te sasenāḥ sasenena vidhvaṁsitabalā nr̥pāḥ 01105014c pāṇḍunā vaśagāḥ kr̥tvā karakarmasu yojitāḥ 01105015a tena te nirjitāḥ sarve pr̥thivyāṁ sarvapārthivāḥ 01105015c tam ekaṁ menire śūraṁ deveṣv iva puraṁdaram 01105016a taṁ kr̥tāñjalayaḥ sarve praṇatā vasudhādhipāḥ 01105016c upājagmur dhanaṁ gr̥hya ratnāni vividhāni ca 01105017a maṇimuktāpravālaṁ ca suvarṇaṁ rajataṁ tathā 01105017c goratnāny aśvaratnāni ratharatnāni kuñjarān 01105018a kharoṣṭramahiṣāṁś caiva yac ca kiṁ cid ajāvikam 01105018c tat sarvaṁ pratijagrāha rājā nāgapurādhipaḥ 01105019a tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ 01105019c harṣayiṣyan svarāṣṭrāṇi puraṁ ca gajasāhvayam 01105020a śaṁtano rājasiṁhasya bharatasya ca dhīmataḥ 01105020c pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhr̥taḥ 01105021a ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca 01105021c te nāgapurasiṁhena pāṇḍunā karadāḥ kr̥tāḥ 01105022a ity abhāṣanta rājāno rājāmātyāś ca saṁgatāḥ 01105022c pratītamanaso hr̥ṣṭāḥ paurajānapadaiḥ saha 01105023a pratyudyayus taṁ saṁprāptaṁ sarve bhīṣmapurogamāḥ 01105023c te nadūram ivādhvānaṁ gatvā nāgapurālayāḥ 01105023e āvr̥taṁ dadr̥śur lokaṁ hr̥ṣṭā bahuvidhair janaiḥ 01105024a nānāyānasamānītai ratnair uccāvacais tathā 01105024c hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ 01105024e nāntaṁ dadr̥śur āsādya bhīṣmeṇa saha kauravāḥ 01105025a so ’bhivādya pituḥ pādau kausalyānandavardhanaḥ 01105025c yathārhaṁ mānayām āsa paurajānapadān api 01105026a pramr̥dya pararāṣṭrāṇi kr̥tārthaṁ punarāgatam 01105026c putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat 01105027a sa tūryaśatasaṁghānāṁ bherīṇāṁ ca mahāsvanaiḥ 01105027c harṣayan sarvaśaḥ paurān viveśa gajasāhvayam 01106001 vaiśaṁpāyana uvāca 01106001a dhr̥tarāṣṭrābhyanujñātaḥ svabāhuvijitaṁ dhanam 01106001c bhīṣmāya satyavatyai ca mātre copajahāra saḥ 01106002a vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam 01106002c suhr̥daś cāpi dharmātmā dhanena samatarpayat 01106003a tataḥ satyavatīṁ bhīṣmaḥ kausalyāṁ ca yaśasvinīm 01106003c śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata 01106004a nananda mātā kausalyā tam apratimatejasam 01106004c jayantam iva paulomī pariṣvajya nararṣabham 01106005a tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ 01106005c aśvamedhaśatair īje dhr̥tarāṣṭro mahāmakhaiḥ 01106006a saṁprayuktaś ca kuntyā ca mādryā ca bharatarṣabha 01106006c jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ 01106007a hitvā prāsādanilayaṁ śubhāni śayanāni ca 01106007c araṇyanityaḥ satataṁ babhūva mr̥gayāparaḥ 01106008a sa caran dakṣiṇaṁ pārśvaṁ ramyaṁ himavato gireḥ 01106008c uvāsa giripr̥ṣṭheṣu mahāśālavaneṣu ca 01106009a rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan 01106009c kareṇvor iva madhyasthaḥ śrīmān pauraṁdaro gajaḥ 01106010a bhārataṁ saha bhāryābhyāṁ bāṇakhaḍgadhanurdharam 01106010c vicitrakavacaṁ vīraṁ paramāstravidaṁ nr̥pam 01106010e devo ’yam ity amanyanta carantaṁ vanavāsinaḥ 01106011a tasya kāmāṁś ca bhogāṁś ca narā nityam atandritāḥ 01106011c upajahrur vanānteṣu dhr̥tarāṣṭreṇa coditāḥ 01106012a atha pāraśavīṁ kanyāṁ devakasya mahīpateḥ 01106012c rūpayauvanasaṁpannāṁ sa śuśrāvāpagāsutaḥ 01106013a tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ 01106013c vivāhaṁ kārayām āsa vidurasya mahāmateḥ 01106014a tasyāṁ cotpādayām āsa viduraḥ kurunandanaḥ 01106014c putrān vinayasaṁpannān ātmanaḥ sadr̥śān guṇaiḥ 01107001 vaiśaṁpāyana uvāca 01107001a tataḥ putraśataṁ jajñe gāndhāryāṁ janamejaya 01107001c dhr̥tarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ 01107002a pāṇḍoḥ kuntyāṁ ca mādryāṁ ca pañca putrā mahārathāḥ 01107002c devebhyaḥ samapadyanta saṁtānāya kulasya vai 01107003 janamejaya uvāca 01107003a kathaṁ putraśataṁ jajñe gāndhāryāṁ dvijasattama 01107003c kiyatā caiva kālena teṣām āyuś ca kiṁ param 01107004a kathaṁ caikaḥ sa vaiśyāyāṁ dhr̥tarāṣṭrasuto ’bhavat 01107004c kathaṁ ca sadr̥śīṁ bhāryāṁ gāndhārīṁ dharmacāriṇīm 01107004e ānukūlye vartamānāṁ dhr̥tarāṣṭro ’tyavartata 01107005a kathaṁ ca śaptasya sataḥ pāṇḍos tena mahātmanā 01107005c samutpannā daivatebhyaḥ pañca putrā mahārathāḥ 01107006a etad vidvan yathāvr̥ttaṁ vistareṇa tapodhana 01107006c kathayasva na me tr̥ptiḥ kathyamāneṣu bandhuṣu 01107007 vaiśaṁpāyana uvāca 01107007a kṣucchramābhipariglānaṁ dvaipāyanam upasthitam 01107007c toṣayām āsa gāndhārī vyāsas tasyai varaṁ dadau 01107008a sā vavre sadr̥śaṁ bhartuḥ putrāṇāṁ śatam ātmanaḥ 01107008c tataḥ kālena sā garbhaṁ dhr̥tarāṣṭrād athāgrahīt 01107009a saṁvatsaradvayaṁ taṁ tu gāndhārī garbham āhitam 01107009c aprajā dhārayām āsa tatas tāṁ duḥkham āviśat 01107010a śrutvā kuntīsutaṁ jātaṁ bālārkasamatejasam 01107010c udarasyātmanaḥ sthairyam upalabhyānvacintayat 01107011a ajñātaṁ dhr̥tarāṣṭrasya yatnena mahatā tataḥ 01107011c sodaraṁ pātayām āsa gāndhārī duḥkhamūrcchitā 01107012a tato jajñe māṁsapeśī lohāṣṭhīleva saṁhatā 01107012c dvivarṣasaṁbhr̥tāṁ kukṣau tām utsraṣṭuṁ pracakrame 01107013a atha dvaipāyano jñātvā tvaritaḥ samupāgamat 01107013c tāṁ sa māṁsamayīṁ peśīṁ dadarśa japatāṁ varaḥ 01107014a tato ’bravīt saubaleyīṁ kim idaṁ te cikīrṣitam 01107014c sā cātmano mataṁ satyaṁ śaśaṁsa paramarṣaye 01107015a jyeṣṭhaṁ kuntīsutaṁ jātaṁ śrutvā ravisamaprabham 01107015c duḥkhena parameṇedam udaraṁ pātitaṁ mayā 01107016a śataṁ ca kila putrāṇāṁ vitīrṇaṁ me tvayā purā 01107016c iyaṁ ca me māṁsapeśī jātā putraśatāya vai 01107017 vyāsa uvāca 01107017a evam etat saubaleyi naitaj jātv anyathā bhavet 01107017c vitathaṁ noktapūrvaṁ me svaireṣv api kuto ’nyathā 01107018a ghr̥tapūrṇaṁ kuṇḍaśataṁ kṣipram eva vidhīyatām 01107018c śītābhir adbhir aṣṭhīlām imāṁ ca pariṣiñcata 01107019 vaiśaṁpāyana uvāca 01107019a sā sicyamānā aṣṭhīlā abhavac chatadhā tadā 01107019c aṅguṣṭhaparvamātrāṇāṁ garbhāṇāṁ pr̥thag eva tu 01107020a ekādhikaśataṁ pūrṇaṁ yathāyogaṁ viśāṁ pate 01107020c māṁsapeśyās tadā rājan kramaśaḥ kālaparyayāt 01107021a tatas tāṁs teṣu kuṇḍeṣu garbhān avadadhe tadā 01107021c svanugupteṣu deśeṣu rakṣāṁ ca vyadadhāt tataḥ 01107022a śaśāsa caiva bhagavān kālenaitāvatā punaḥ 01107022c vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm 01107023a ity uktvā bhagavān vyāsas tathā pratividhāya ca 01107023c jagāma tapase dhīmān himavantaṁ śiloccayam 01107024a jajñe krameṇa caitena teṣāṁ duryodhano nr̥paḥ 01107024c janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ 01107025a jātamātre sute tasmin dhr̥tarāṣṭro ’bravīd idam 01107025c samānīya bahūn viprān bhīṣmaṁ viduram eva ca 01107026a yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ 01107026c prāptaḥ svaguṇato rājyaṁ na tasmin vācyam asti naḥ 01107027a ayaṁ tv anantaras tasmād api rājā bhaviṣyati 01107027c etad dhi brūta me satyaṁ yad atra bhavitā dhruvam 01107028a vākyasyaitasya nidhane dikṣu sarvāsu bhārata 01107028c kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṁsinaḥ 01107029a lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ 01107029c te ’bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ 01107030a vyaktaṁ kulāntakaraṇo bhavitaiṣa sutas tava 01107030c tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān 01107031a śatam ekonam apy astu putrāṇāṁ te mahīpate 01107031c ekena kuru vai kṣemaṁ lokasya ca kulasya ca 01107032a tyajed ekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet 01107032c grāmaṁ janapadasyārthe ātmārthe pr̥thivīṁ tyajet 01107033a sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ 01107033c na cakāra tathā rājā putrasnehasamanvitaḥ 01107034a tataḥ putraśataṁ sarvaṁ dhr̥tarāṣṭrasya pārthiva 01107034c māsamātreṇa saṁjajñe kanyā caikā śatādhikā 01107035a gāndhāryāṁ kliśyamānāyām udareṇa vivardhatā 01107035c dhr̥tarāṣṭraṁ mahābāhuṁ vaiśyā paryacarat kila 01107036a tasmin saṁvatsare rājan dhr̥tarāṣṭrān mahāyaśāḥ 01107036c jajñe dhīmāṁs tatas tasyāṁ yuyutsuḥ karaṇo nr̥pa 01107037a evaṁ putraśataṁ jajñe dhr̥tarāṣṭrasya dhīmataḥ 01107037c mahārathānāṁ vīrāṇāṁ kanyā caikātha duḥśalā 01108001 janamejaya uvāca 01108001a jyeṣṭhānujyeṣṭhatāṁ teṣāṁ nāmadheyāni cābhibho 01108001c dhr̥tarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya 01108002 vaiśaṁpāyana uvāca 01108002a duryodhano yuyutsuś ca rājan duḥśāsanas tathā 01108002c duḥsaho duḥśalaś caiva jalasaṁdhaḥ samaḥ sahaḥ 01108003a vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ 01108003c durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca 01108004a viviṁśatir vikarṇaś ca jalasaṁdhaḥ sulocanaḥ 01108004c citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ 01108005a durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ 01108005c ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau 01108006a senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau 01108006c citrabāṇaś citravarmā suvarmā durvimocanaḥ 01108007a ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ 01108007c bhīmavego bhīmabalo balākī balavardhanaḥ 01108008a ugrāyudho bhīmakarmā kanakāyur dr̥ḍhāyudhaḥ 01108008c dr̥ḍhavarmā dr̥ḍhakṣatraḥ somakīrtir anūdaraḥ 01108009a dr̥ḍhasaṁdho jarāsaṁdhaḥ satyasaṁdhaḥ sadaḥsuvāk 01108009c ugraśravā aśvasenaḥ senānīr duṣparājayaḥ 01108010a aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ 01108010c dr̥ḍhahastaḥ suhastaś ca vātavegasuvarcasau 01108011a ādityaketur bahvāśī nāgadantograyāyinau 01108011c kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ 01108012a ugro bhīmaratho vīro vīrabāhur alolupaḥ 01108012c abhayo raudrakarmā ca tathā dr̥ḍharathas trayaḥ 01108013a anādhr̥ṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ 01108013c dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ 01108014a kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā 01108014c etad ekaśataṁ rājan kanyā caikā prakīrtitā 01108015a nāmadheyānupūrvyeṇa viddhi janmakramaṁ nr̥pa 01108015c sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ 01108016a sarve vedavidaś caiva rājaśāstreṣu kovidāḥ 01108016c sarve saṁsargavidyāsu vidyābhijanaśobhinaḥ 01108017a sarveṣām anurūpāś ca kr̥tā dārā mahīpate 01108017c dhr̥tarāṣṭreṇa samaye samīkṣya vidhivat tadā 01108018a duḥśalāṁ samaye rājā sindhurājāya bhārata 01108018c jayadrathāya pradadau saubalānumate tadā 01109001 janamejaya uvāca 01109001a kathito dhārtarāṣṭrāṇām ārṣaḥ saṁbhava uttamaḥ 01109001c amānuṣo mānuṣāṇāṁ bhavatā brahmavittama 01109002a nāmadheyāni cāpy eṣāṁ kathyamānāni bhāgaśaḥ 01109002c tvattaḥ śrutāni me brahman pāṇḍavānāṁ tu kīrtaya 01109003a te hi sarve mahātmāno devarājaparākramāḥ 01109003c tvayaivāṁśāvataraṇe devabhāgāḥ prakīrtitāḥ 01109004a tasmād icchāmy ahaṁ śrotum atimānuṣakarmaṇām 01109004c teṣām ājananaṁ sarvaṁ vaiśaṁpāyana kīrtaya 01109005 vaiśaṁpāyana uvāca 01109005a rājā pāṇḍur mahāraṇye mr̥gavyālaniṣevite 01109005c vane maithunakālasthaṁ dadarśa mr̥gayūthapam 01109006a tatas tāṁ ca mr̥gīṁ taṁ ca rukmapuṅkhaiḥ supatribhiḥ 01109006c nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ 01109007a sa ca rājan mahātejā r̥ṣiputras tapodhanaḥ 01109007c bhāryayā saha tejasvī mr̥garūpeṇa saṁgataḥ 01109008a saṁsaktas tu tayā mr̥gyā mānuṣīm īrayan giram 01109008c kṣaṇena patito bhūmau vilalāpākulendriyaḥ 01109009 mr̥ga uvāca 01109009a kāmamanyuparītāpi buddhyaṅgarahitāpi ca 01109009c varjayanti nr̥śaṁsāni pāpeṣv abhiratā narāḥ 01109010a na vidhiṁ grasate prajñā prajñāṁ tu grasate vidhiḥ 01109010c vidhiparyāgatān arthān prajñā na pratipadyate 01109011a śaśvaddharmātmanāṁ mukhye kule jātasya bhārata 01109011c kāmalobhābhibhūtasya kathaṁ te calitā matiḥ 01109012 pāṇḍur uvāca 01109012a śatrūṇāṁ yā vadhe vr̥ttiḥ sā mr̥gāṇāṁ vadhe smr̥tā 01109012c rājñāṁ mr̥ga na māṁ mohāt tvaṁ garhayitum arhasi 01109013a acchadmanāmāyayā ca mr̥gāṇāṁ vadha iṣyate 01109013c sa eva dharmo rājñāṁ tu tad vidvān kiṁ nu garhase 01109014a agastyaḥ satram āsīnaś cacāra mr̥gayām r̥ṣiḥ 01109014c āraṇyān sarvadaivatyān mr̥gān prokṣya mahāvane 01109015a pramāṇadr̥ṣṭadharmeṇa katham asmān vigarhase 01109015c agastyasyābhicāreṇa yuṣmākaṁ vai vapā hutā 01109016 mr̥ga uvāca 01109016a na ripūn vai samuddiśya vimuñcanti purā śarān 01109016c randhra eṣāṁ viśeṣeṇa vadhakālaḥ praśasyate 01109017 pāṇḍur uvāca 01109017a pramattam apramattaṁ vā vivr̥taṁ ghnanti caujasā 01109017c upāyair iṣubhis tīkṣṇaiḥ kasmān mr̥ga vigarhase 01109018 mr̥ga uvāca 01109018a nāhaṁ ghnantaṁ mr̥gān rājan vigarhe ātmakāraṇāt 01109018c maithunaṁ tu pratīkṣyaṁ me syāt tvayehānr̥śaṁsataḥ 01109019a sarvabhūtahite kāle sarvabhūtepsite tathā 01109019c ko hi vidvān mr̥gaṁ hanyāc carantaṁ maithunaṁ vane 01109019e puruṣārthaphalaṁ kāntaṁ yat tvayā vitathaṁ kr̥tam 01109020a pauravāṇām r̥ṣīṇāṁ ca teṣām akliṣṭakarmaṇām 01109020c vaṁśe jātasya kauravya nānurūpam idaṁ tava 01109021a nr̥śaṁsaṁ karma sumahat sarvalokavigarhitam 01109021c asvargyam ayaśasyaṁ ca adharmiṣṭhaṁ ca bhārata 01109022a strībhogānāṁ viśeṣajñaḥ śāstradharmārthatattvavit 01109022c nārhas tvaṁ surasaṁkāśa kartum asvargyam īdr̥śam 01109023a tvayā nr̥śaṁsakartāraḥ pāpācārāś ca mānavāḥ 01109023c nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ 01109024a kiṁ kr̥taṁ te naraśreṣṭha nighnato mām anāgasam 01109024c muniṁ mūlaphalāhāraṁ mr̥gaveṣadharaṁ nr̥pa 01109024e vasamānam araṇyeṣu nityaṁ śamaparāyaṇam 01109025a tvayāhaṁ hiṁsito yasmāt tasmāt tvām apy asaṁśayam 01109025c dvayor nr̥śaṁsakartāram avaśaṁ kāmamohitam 01109025e jīvitāntakaro bhāva evam evāgamiṣyati 01109026a ahaṁ hi kiṁdamo nāma tapasāpratimo muniḥ 01109026c vyapatrapan manuṣyāṇāṁ mr̥gyāṁ maithunam ācaram 01109027a mr̥go bhūtvā mr̥gaiḥ sārdhaṁ carāmi gahane vane 01109027c na tu te brahmahatyeyaṁ bhaviṣyaty avijānataḥ 01109027e mr̥garūpadharaṁ hatvā mām evaṁ kāmamohitam 01109028a asya tu tvaṁ phalaṁ mūḍha prāpsyasīdr̥śam eva hi 01109028c priyayā saha saṁvāsaṁ prāpya kāmavimohitaḥ 01109028e tvam apy asyām avasthāyāṁ pretalokaṁ gamiṣyasi 01109029a antakāle ca saṁvāsaṁ yayā gantāsi kāntayā 01109029c pretarājavaśaṁ prāptaṁ sarvabhūtaduratyayam 01109029e bhaktyā matimatāṁ śreṣṭha saiva tvām anuyāsyati 01109030a vartamānaḥ sukhe duḥkhaṁ yathāhaṁ prāpitas tvayā 01109030c tathā sukhaṁ tvāṁ saṁprāptaṁ duḥkham abhyāgamiṣyati 01109031 vaiśaṁpāyana uvāca 01109031a evam uktvā suduḥkhārto jīvitāt sa vyayujyata 01109031c mr̥gaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata 01110001 vaiśaṁpāyana uvāca 01110001a taṁ vyatītam atikramya rājā svam iva bāndhavam 01110001c sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ 01110002 pāṇḍur uvāca 01110002a satām api kule jātāḥ karmaṇā bata durgatim 01110002c prāpnuvanty akr̥tātmānaḥ kāmajālavimohitāḥ 01110003a śaśvad dharmātmanā jāto bāla eva pitā mama 01110003c jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam 01110004a tasya kāmātmanaḥ kṣetre rājñaḥ saṁyatavāg r̥ṣiḥ 01110004c kr̥ṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat 01110005a tasyādya vyasane buddhiḥ saṁjāteyaṁ mamādhamā 01110005c tyaktasya devair anayān mr̥gayāyāṁ durātmanaḥ 01110006a mokṣam eva vyavasyāmi bandho hi vyasanaṁ mahat 01110006c suvr̥ttim anuvartiṣye tām ahaṁ pitur avyayām 01110006e atīva tapasātmānaṁ yojayiṣyāmy asaṁśayam 01110007a tasmād eko ’ham ekāham ekaikasmin vanaspatau 01110007c caran bhaikṣaṁ munir muṇḍaś cariṣyāmi mahīm imām 01110008a pāṁsunā samavacchannaḥ śūnyāgārapratiśrayaḥ 01110008c vr̥kṣamūlaniketo vā tyaktasarvapriyāpriyaḥ 01110009a na śocan na prahr̥ṣyaṁś ca tulyanindātmasaṁstutiḥ 01110009c nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ 01110010a na cāpy avahasan kaṁ cin na kurvan bhrukuṭīṁ kva cit 01110010c prasannavadano nityaṁ sarvabhūtahite rataḥ 01110011a jaṅgamājaṅgamaṁ sarvam avihiṁsaṁś caturvidham 01110011c svāsu prajāsv iva sadā samaḥ prāṇabhr̥tāṁ prati 01110012a ekakālaṁ caran bhaikṣaṁ kulāni dve ca pañca ca 01110012c asaṁbhave vā bhaikṣasya carann anaśanāny api 01110013a alpam alpaṁ yathābhojyaṁ pūrvalābhena jātu cit 01110013c nityaṁ nāticaram̐l lābhe alābhe sapta pūrayan 01110014a vāsyaikaṁ takṣato bāhuṁ candanenaikam ukṣataḥ 01110014c nākalyāṇaṁ na kalyāṇaṁ pradhyāyann ubhayos tayoḥ 01110015a na jijīviṣuvat kiṁ cin na mumūrṣuvad ācaran 01110015c maraṇaṁ jīvitaṁ caiva nābhinandan na ca dviṣan 01110016a yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ 01110016c tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ 01110017a tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ 01110017c saṁparityaktadharmātmā sunirṇiktātmakalmaṣaḥ 01110018a nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ 01110018c na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ 01110019a etayā satataṁ vr̥ttyā carann evaṁprakārayā 01110019c dehaṁ saṁdhārayiṣyāmi nirbhayaṁ mārgam āsthitaḥ 01110020a nāhaṁ śvācarite mārge avīryakr̥paṇocite 01110020c svadharmāt satatāpete rameyaṁ vīryavarjitaḥ 01110021a satkr̥to ’saktr̥to vāpi yo ’nyāṁ kr̥paṇacakṣuṣā 01110021c upaiti vr̥ttiṁ kāmātmā sa śunāṁ vartate pathi 01110022 vaiśaṁpāyana uvāca 01110022a evam uktvā suduḥkhārto niḥśvāsaparamo nr̥paḥ 01110022c avekṣamāṇaḥ kuntīṁ ca mādrīṁ ca samabhāṣata 01110023a kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ 01110023c āryā satyavatī bhīṣmas te ca rājapurohitāḥ 01110024a brāhmaṇāś ca mahātmānaḥ somapāḥ saṁśitavratāḥ 01110024c pauravr̥ddhāś ca ye tatra nivasanty asmadāśrayāḥ 01110024e prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam 01110025a niśamya vacanaṁ bhartur vanavāse dhr̥tātmanaḥ 01110025c tatsamaṁ vacanaṁ kuntī mādrī ca samabhāṣatām 01110026a anye ’pi hy āśramāḥ santi ye śakyā bharatarṣabha 01110026c āvābhyāṁ dharmapatnībhyāṁ saha taptvā tapo mahat 01110026e tvam eva bhavitā sārthaḥ svargasyāpi na saṁśayaḥ 01110027a praṇidhāyendriyagrāmaṁ bhartr̥lokaparāyaṇe 01110027c tyaktakāmasukhe hy āvāṁ tapsyāvo vipulaṁ tapaḥ 01110028a yadi āvāṁ mahāprājña tyakṣyasi tvaṁ viśāṁ pate 01110028c adyaivāvāṁ prahāsyāvo jītivaṁ nātra saṁśayaḥ 01110029 pāṇḍur uvāca 01110029a yadi vyavasitaṁ hy etad yuvayor dharmasaṁhitam 01110029c svavr̥ttim anuvartiṣye tām ahaṁ pitur avyayām 01110030a tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ 01110030c valkalī phalamūlāśī cariṣyāmi mahāvane 01110031a agniṁ juhvann ubhau kālāv ubhau kālāv upaspr̥śan 01110031c kr̥śaḥ parimitāhāraś cīracarmajaṭādharaḥ 01110032a śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ 01110032c tapasā duścareṇedaṁ śarīram upaśoṣayan 01110033a ekāntaśīlī vimr̥śan pakvāpakvena vartayan 01110033c pitr̥̄n devāṁś ca vanyena vāgbhir adbhiś ca tarpayan 01110034a vānaprasthajanasyāpi darśanaṁ kulavāsinām 01110034c nāpriyāṇy ācarañ jātu kiṁ punar grāmavāsinām 01110035a evam āraṇyaśāstrāṇām ugram ugrataraṁ vidhim 01110035c kāṅkṣamāṇo ’ham āsiṣye dehasyāsya samāpanāt 01110036 vaiśaṁpāyana uvāca 01110036a ity evam uktvā bhārye te rājā kauravavaṁśajaḥ 01110036c tataś cūḍāmaṇiṁ niṣkam aṅgade kuṇḍalāni ca 01110036e vāsāṁsi ca mahārhāṇi strīṇām ābharaṇāni ca 01110037a pradāya sarvaṁ viprebhyaḥ pāṇḍuḥ punar abhāṣata 01110037c gatvā nāgapuraṁ vācyaṁ pāṇḍuḥ pravrajito vanam 01110038a arthaṁ kāmaṁ sukhaṁ caiva ratiṁ ca paramātmikām 01110038c pratasthe sarvam utsr̥jya sabhāryaḥ kurupuṁgavaḥ 01110039a tatas tasyānuyātrāṇi te caiva paricārakāḥ 01110039c śrutvā bharatasiṁhasya vividhāḥ karuṇā giraḥ 01110039e bhīmam ārtasvaraṁ kr̥tvā hāheti paricukruśuḥ 01110040a uṣṇam aśru vimuñcantas taṁ vihāya mahīpatim 01110040c yayur nāgapuraṁ tūrṇaṁ sarvam ādāya tadvacaḥ 01110041a śrutvā ca tebhyas tat sarvaṁ yathāvr̥ttaṁ mahāvane 01110041c dhr̥tarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata 01110042a rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ 01110042c jagāma saha bhāryābhyāṁ tato nāgasabhaṁ girim 01110043a sa caitraratham āsādya vāriṣeṇam atītya ca 01110043c himavantam atikramya prayayau gandhamādanam 01110044a rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ 01110044c uvāsa sa tadā rājā sameṣu viṣameṣu ca 01110045a indradyumnasaraḥ prāpya haṁsakūṭam atītya ca 01110045c śataśr̥ṅge mahārāja tāpasaḥ samapadyata 01111001 vaiśaṁpāyana uvāca 01111001a tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān 01111001c siddhacāraṇasaṁghānāṁ babhūva priyadarśanaḥ 01111002a śuśrūṣur anahaṁvādī saṁyatātmā jitendriyaḥ 01111002c svargaṁ gantuṁ parākrāntaḥ svena vīryeṇa bhārata 01111003a keṣāṁ cid abhavad bhrātā keṣāṁ cid abhavat sakhā 01111003c r̥ṣayas tv apare cainaṁ putravat paryapālayan 01111004a sa tu kālena mahatā prāpya niṣkalmaṣaṁ tapaḥ 01111004c brahmarṣisadr̥śaḥ pāṇḍur babhūva bharatarṣabha 01111005a svargapāraṁ titīrṣan sa śataśr̥ṅgād udaṅmukhaḥ 01111005c pratasthe saha patnībhyām abruvaṁs tatra tāpasāḥ 01111005e upary upari gacchantaḥ śailarājam udaṅmukhāḥ 01111006a dr̥ṣṭavanto girer asya durgān deśān bahūn vayam 01111006c ākrīḍabhūtān devānāṁ gandharvāpsarasāṁ tathā 01111007a udyānāni kuberasya samāni viṣamāṇi ca 01111007c mahānadīnitambāṁś ca durgāṁś ca girigahvarān 01111008a santi nityahimā deśā nirvr̥kṣamr̥gapakṣiṇaḥ 01111008c santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ 01111009a atikrāmen na pakṣī yān kuta evetare mr̥gāḥ 01111009c vāyur eko ’tigād yatra siddhāś ca paramarṣayaḥ 01111010a gacchantyau śailarāje ’smin rājaputryau kathaṁ tv ime 01111010c na sīdetām aduḥkhārhe mā gamo bharatarṣabha 01111011 pāṇḍur uvāca 01111011a aprajasya mahābhāgā na dvāraṁ paricakṣate 01111011c svarge tenābhitapto ’ham aprajas tad bravīmi vaḥ 01111012a r̥ṇaiś caturbhiḥ saṁyuktā jāyante manujā bhuvi 01111012c pitr̥devarṣimanujadeyaiḥ śatasahasraśaḥ 01111013a etāni tu yathākālaṁ yo na budhyati mānavaḥ 01111013c na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam 01111014a yajñaiś ca devān prīṇāti svādhyāyatapasā munīn 01111014c putraiḥ śrāddhaiḥ pitr̥̄ṁś cāpi ānr̥śaṁsyena mānavān 01111015a r̥ṣidevamanuṣyāṇāṁ parimukto ’smi dharmataḥ 01111015c pitryād r̥ṇād anirmuktas tena tapye tapodhanāḥ 01111016a dehanāśe dhruvo nāśaḥ pitr̥̄ṇām eṣa niścayaḥ 01111016c iha tasmāt prajāhetoḥ prajāyante narottamāḥ 01111017a yathaivāhaṁ pituḥ kṣetre sr̥ṣṭas tena mahātmanā 01111017c tathaivāsmin mama kṣetre kathaṁ vai saṁbhavet prajā 01111018 tāpasā ūcuḥ 01111018a asti vai tava dharmātman vidma devopamaṁ śubham 01111018c apatyam anaghaṁ rājan vayaṁ divyena cakṣuṣā 01111019a daivadiṣṭaṁ naravyāghra karmaṇehopapādaya 01111019c akliṣṭaṁ phalam avyagro vindate buddhimān naraḥ 01111020a tasmin dr̥ṣṭe phale tāta prayatnaṁ kartum arhasi 01111020c apatyaṁ guṇasaṁpannaṁ labdhvā prītim avāpsyasi 01111021 vaiśaṁpāyana uvāca 01111021a tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo ’bhavat 01111021c ātmano mr̥gaśāpena jānann upahatāṁ kriyām 01111022a so ’bravīd vijane kuntīṁ dharmapatnīṁ yaśasvinīm 01111022c apatyotpādane yogam āpadi prasamarthayan 01111023a apatyaṁ nāma lokeṣu pratiṣṭhā dharmasaṁhitā 01111023c iti kunti vidur dhīrāḥ śāśvataṁ dharmam āditaḥ 01111024a iṣṭaṁ dattaṁ tapas taptaṁ niyamaś ca svanuṣṭhitaḥ 01111024c sarvam evānapatyasya na pāvanam ihocyate 01111025a so ’ham evaṁ viditvaitat prapaśyāmi śucismite 01111025c anapatyaḥ śubhām̐l lokān nāvāpsyāmīti cintayan 01111026a mr̥gābhiśāpān naṣṭaṁ me prajanaṁ hy akr̥tātmanaḥ 01111026c nr̥śaṁsakāriṇo bhīru yathaivopahataṁ tathā 01111027a ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane 01111027c ṣaḍ evābandhudāyādāḥ putrās tāñ śr̥ṇu me pr̥the 01111028a svayaṁjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ 01111028c paunarbhavaś ca kānīnaḥ svairiṇyāṁ yaś ca jāyate 01111029a dattaḥ krītaḥ kr̥trimaś ca upagacchet svayaṁ ca yaḥ 01111029c sahoḍho jātaretāś ca hīnayonidhr̥taś ca yaḥ 01111030a pūrvapūrvatamābhāve matvā lipseta vai sutam 01111030c uttamād avarāḥ puṁsaḥ kāṅkṣante putram āpadi 01111031a apatyaṁ dharmaphaladaṁ śreṣṭhaṁ vindanti sādhavaḥ 01111031c ātmaśukrād api pr̥the manuḥ svāyambhuvo ’bravīt 01111032a tasmāt praheṣyāmy adya tvāṁ hīnaḥ prajananāt svayam 01111032c sadr̥śāc chreyaso vā tvaṁ viddhy apatyaṁ yaśasvini 01111033a śr̥ṇu kunti kathāṁ cemāṁ śāradaṇḍāyanīṁ prati 01111033c yā vīrapatnī gurubhir niyuktāpatyajanmani 01111034a puṣpeṇa prayatā snātā niśi kunti catuṣpathe 01111034c varayitvā dvijaṁ siddhaṁ hutvā puṁsavane ’nalam 01111035a karmaṇy avasite tasmin sā tenaiva sahāvasat 01111035c tatra trīñ janayām āsa durjayādīn mahārathān 01111036a tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt 01111036c manniyogād yata kṣipram apatyotpādanaṁ prati 01112001 vaiśaṁpāyana uvāca 01112001a evam uktā mahārāja kuntī pāṇḍum abhāṣata 01112001c kurūṇām r̥ṣabhaṁ vīraṁ tadā bhūmipatiṁ patim 01112002a na mām arhasi dharmajña vaktum evaṁ kathaṁ cana 01112002c dharmapatnīm abhiratāṁ tvayi rājīvalocana 01112003a tvam eva tu mahābāho mayy apatyāni bhārata 01112003c vīra vīryopapannāni dharmato janayiṣyasi 01112004a svargaṁ manujaśārdūla gaccheyaṁ sahitā tvayā 01112004c apatyāya ca māṁ gaccha tvam eva kurunandana 01112005a na hy ahaṁ manasāpy anyaṁ gaccheyaṁ tvad r̥te naram 01112005c tvattaḥ prativiśiṣṭaś ca ko ’nyo ’sti bhuvi mānavaḥ 01112006a imāṁ ca tāvad dharmyāṁ tvaṁ paurāṇīṁ śr̥ṇu me kathām 01112006c pariśrutāṁ viśālākṣa kīrtayiṣyāmi yām aham 01112007a vyuṣitāśva iti khyāto babhūva kila pārthivaḥ 01112007c purā paramadharmiṣṭhaḥ pūror vaṁśavivardhanaḥ 01112008a tasmiṁś ca yajamāne vai dharmātmani mahātmani 01112008c upāgamaṁs tato devāḥ sendrāḥ saha maharṣibhiḥ 01112009a amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 01112009c vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ 01112010a vyuṣitāśvas tato rājann ati martyān vyarocata 01112010c sarvabhūtāny ati yathā tapanaḥ śiśirātyaye 01112011a sa vijitya gr̥hītvā ca nr̥patīn rājasattamaḥ 01112011c prācyān udīcyān madhyāṁś ca dakṣiṇātyān akālayat 01112012a aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān 01112012c babhūva sa hi rājendro daśanāgabalānvitaḥ 01112013a apy atra gāthāṁ gāyanti ye purāṇavido janāḥ 01112013c vyuṣitāśvaḥ samudrāntāṁ vijityemāṁ vasuṁdharām 01112013e apālayat sarvavarṇān pitā putrān ivaurasān 01112014a yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam 01112014c anantaratnāny ādāya ājahāra mahākratūn 01112014e suṣāva ca bahūn somān somasaṁsthās tatāna ca 01112015a āsīt kākṣīvatī cāsya bhāryā paramasaṁmatā 01112015c bhadrā nāma manuṣyendra rūpeṇāsadr̥śī bhuvi 01112016a kāmayām āsatus tau tu parasparam iti śrutiḥ 01112016c sa tasyāṁ kāmasaṁmatto yakṣmāṇaṁ samapadyata 01112017a tenācireṇa kālena jagāmāstam ivāṁśumān 01112017c tasmin prete manuṣyendre bhāryāsya bhr̥śaduḥkhitā 01112018a aputrā puruṣavyāghra vilalāpeti naḥ śrutam 01112018c bhadrā paramaduḥkhārtā tan nibodha narādhipa 01112019a nārī paramadharmajña sarvā putravinākr̥tā 01112019c patiṁ vinā jīvati yā na sā jīvati duḥkhitā 01112020a patiṁ vinā mr̥taṁ śreyo nāryāḥ kṣatriyapuṁgava 01112020c tvadgatiṁ gantum icchāmi prasīdasva nayasva mām 01112021a tvayā hīnā kṣaṇam api nāhaṁ jīvitum utsahe 01112021c prasādaṁ kuru me rājann itas tūrṇaṁ nayasva mām 01112022a pr̥ṣṭhato ’nugamiṣyāmi sameṣu viṣameṣu ca 01112022c tvām ahaṁ naraśārdūla gacchantam anivartinam 01112023a chāyevānapagā rājan satataṁ vaśavartinī 01112023c bhaviṣyāmi naravyāghra nityaṁ priyahite ratā 01112024a adya prabhr̥ti māṁ rājan kaṣṭā hr̥dayaśoṣaṇāḥ 01112024c ādhayo ’bhibhaviṣyanti tvad r̥te puṣkarekṣaṇa 01112025a abhāgyayā mayā nūnaṁ viyuktāḥ sahacāriṇaḥ 01112025c saṁyogā viprayuktā vā pūrvadeheṣu pārthiva 01112026a tad idaṁ karmabhiḥ pāpaiḥ pūrvadeheṣu saṁcitam 01112026c duḥkhaṁ mām anusaṁprāptaṁ rājaṁs tvadviprayogajam 01112027a adya prabhr̥ty ahaṁ rājan kuśaprastaraśāyinī 01112027c bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā 01112028a darśayasva naravyāghra sādhu mām asukhānvitām 01112028c dīnām anāthāṁ kr̥paṇāṁ vilapantīṁ nareśvara 01112029a evaṁ bahuvidhaṁ tasyāṁ vilapantyāṁ punaḥ punaḥ 01112029c taṁ śavaṁ saṁpariṣvajya vāk kilāntarhitābravīt 01112030a uttiṣṭha bhadre gaccha tvaṁ dadānīha varaṁ tava 01112030c janayiṣyāmy apatyāni tvayy ahaṁ cāruhāsini 01112031a ātmīye ca varārohe śayanīye caturdaśīm 01112031c aṣṭamīṁ vā r̥tusnātā saṁviśethā mayā saha 01112032a evam uktā tu sā devī tathā cakre pativratā 01112032c yathoktam eva tad vākyaṁ bhadrā putrārthinī tadā 01112033a sā tena suṣuve devī śavena manujādhipa 01112033c trīñ śālvāṁś caturo madrān sutān bharatasattama 01112034a tathā tvam api mayy eva manasā bharatarṣabha 01112034c śakto janayituṁ putrāṁs tapoyogabalānvayāt 01113001 vaiśaṁpāyana uvāca 01113001a evam uktas tayā rājā tāṁ devīṁ punar abravīt 01113001c dharmavid dharmasaṁyuktam idaṁ vacanam uttamam 01113002a evam etat purā kunti vyuṣitāśvaś cakāra ha 01113002c yathā tvayoktaṁ kalyāṇi sa hy āsīd amaropamaḥ 01113003a atha tv imaṁ pravakṣyāmi dharmaṁ tv etaṁ nibodha me 01113003c purāṇam r̥ṣibhir dr̥ṣṭaṁ dharmavidbhir mahātmabhiḥ 01113004a anāvr̥tāḥ kila purā striya āsan varānane 01113004c kāmacāravihāriṇyaḥ svatantrāś cārulocane 01113005a tāsāṁ vyuccaramāṇānāṁ kaumārāt subhage patīn 01113005c nādharmo ’bhūd varārohe sa hi dharmaḥ purābhavat 01113006a taṁ caiva dharmaṁ paurāṇaṁ tiryagyonigatāḥ prajāḥ 01113006c adyāpy anuvidhīyante kāmadveṣavivarjitāḥ 01113006e purāṇadr̥ṣṭo dharmo ’yaṁ pūjyate ca maharṣibhiḥ 01113007a uttareṣu ca rambhoru kuruṣv adyāpi vartate 01113007c strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ 01113008a asmiṁs tu loke nacirān maryādeyaṁ śucismite 01113008c sthāpitā yena yasmāc ca tan me vistarataḥ śr̥ṇu 01113009a babhūvoddālako nāma maharṣir iti naḥ śrutam 01113009c śvetaketur iti khyātaḥ putras tasyābhavan muniḥ 01113010a maryādeyaṁ kr̥tā tena mānuṣeṣv iti naḥ śrutam 01113010c kopāt kamalapatrākṣi yadarthaṁ tan nibodha me 01113011a śvetaketoḥ kila purā samakṣaṁ mātaraṁ pituḥ 01113011c jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt 01113012a r̥ṣiputras tataḥ kopaṁ cakārāmarṣitas tadā 01113012c mātaraṁ tāṁ tathā dr̥ṣṭvā nīyamānāṁ balād iva 01113013a kruddhaṁ taṁ tu pitā dr̥ṣṭvā śvetaketum uvāca ha 01113013c mā tāta kopaṁ kārṣīs tvam eṣa dharmaḥ sanātanaḥ 01113014a anāvr̥tā hi sarveṣāṁ varṇānām aṅganā bhuvi 01113014c yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ 01113015a r̥ṣiputro ’tha taṁ dharmaṁ śvetaketur na cakṣame 01113015c cakāra caiva maryādām imāṁ strīpuṁsayor bhuvi 01113016a mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu 01113016c tadā prabhr̥ti maryādā sthiteyam iti naḥ śrutam 01113017a vyuccarantyāḥ patiṁ nāryā adya prabhr̥ti pātakam 01113017c bhrūṇahatyākr̥taṁ pāpaṁ bhaviṣyaty asukhāvaham 01113018a bhāryāṁ tathā vyuccarataḥ kaumārīṁ brahmacāriṇīm 01113018c pativratām etad eva bhavitā pātakaṁ bhuvi 01113019a patyā niyuktā yā caiva patny apatyārtham eva ca 01113019c na kariṣyati tasyāś ca bhaviṣyaty etad eva hi 01113020a iti tena purā bhīru maryādā sthāpitā balāt 01113020c uddālakasya putreṇa dharmyā vai śvetaketunā 01113021a saudāsena ca rambhoru niyuktāpatyajanmani 01113021c madayantī jagāmarṣiṁ vasiṣṭham iti naḥ śrutam 01113022a tasmāl lebhe ca sā putram aśmakaṁ nāma bhāminī 01113022c bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā 01113023a asmākam api te janma viditaṁ kamalekṣaṇe 01113023c kr̥ṣṇadvaipāyanād bhīru kurūṇāṁ vaṁśavr̥ddhaye 01113024a ata etāni sarvāṇi kāraṇāni samīkṣya vai 01113024c mamaitad vacanaṁ dharmyaṁ kartum arhasy anindite 01113025a r̥tāv r̥tau rājaputri striyā bhartā yatavrate 01113025c nātivartavya ity evaṁ dharmaṁ dharmavido viduḥ 01113026a śeṣeṣv anyeṣu kāleṣu svātantryaṁ strī kilārhati 01113026c dharmam etaṁ janāḥ santaḥ purāṇaṁ paricakṣate 01113027a bhartā bhāryāṁ rājaputri dharmyaṁ vādharmyam eva vā 01113027c yad brūyāt tat tathā kāryam iti dharmavido viduḥ 01113028a viśeṣataḥ putragr̥ddhī hīnaḥ prajananāt svayam 01113028c yathāham anavadyāṅgi putradarśanalālasaḥ 01113029a tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe 01113029c prasādārthaṁ mayā te ’yaṁ śirasy abhyudyato ’ñjaliḥ 01113030a manniyogāt sukeśānte dvijātes tapasādhikāt 01113030c putrān guṇasamāyuktān utpādayitum arhasi 01113030e tvatkr̥te ’haṁ pr̥thuśroṇi gaccheyaṁ putriṇāṁ gatim 01113031a evam uktā tataḥ kuntī pāṇḍuṁ parapuraṁjayam 01113031c pratyuvāca varārohā bhartuḥ priyahite ratā 01113032a pitr̥veśmany ahaṁ bālā niyuktātithipūjane 01113032c ugraṁ paryacaraṁ tatra brāhmaṇaṁ saṁśitavratam 01113033a nigūḍhaniścayaṁ dharme yaṁ taṁ durvāsasaṁ viduḥ 01113033c tam ahaṁ saṁśitātmānaṁ sarvayatnair atoṣayam 01113034a sa me ’bhicārasaṁyuktam ācaṣṭa bhagavān varam 01113034c mantragrāmaṁ ca me prādād abravīc caiva mām idam 01113035a yaṁ yaṁ devaṁ tvam etena mantreṇāvāhayiṣyasi 01113035c akāmo vā sakāmo vā sa te vaśam upaiṣyati 01113036a ity uktāhaṁ tadā tena pitr̥veśmani bhārata 01113036c brāhmaṇena vacas tathyaṁ tasya kālo ’yam āgataḥ 01113037a anujñātā tvayā devam āhvayeyam ahaṁ nr̥pa 01113037c tena mantreṇa rājarṣe yathā syān nau prajā vibho 01113038a āvāhayāmi kaṁ devaṁ brūhi tattvavidāṁ vara 01113038c tvatto ’nujñāpratīkṣāṁ māṁ viddhy asmin karmaṇi sthitām 01113039 pāṇḍur uvāca 01113039a adyaiva tvaṁ varārohe prayatasva yathāvidhi 01113039c dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk 01113040a adharmeṇa na no dharmaḥ saṁyujyeta kathaṁ cana 01113040c lokaś cāyaṁ varārohe dharmo ’yam iti maṁsyate 01113041a dhārmikaś ca kurūṇāṁ sa bhaviṣyati na saṁśayaḥ 01113041c dattasyāpi ca dharmeṇa nādharme raṁsyate manaḥ 01113042a tasmād dharmaṁ puraskr̥tya niyatā tvaṁ śucismite 01113042c upacārābhicārābhyāṁ dharmam ārādhayasva vai 01113043 vaiśaṁpāyana uvāca 01113043a sā tathoktā tathety uktvā tena bhartrā varāṅganā 01113043c abhivādyābhyanujñātā pradakṣiṇam avartata 01114001 vaiśaṁpāyana uvāca 01114001a saṁvatsarāhite garbhe gāndhāryā janamejaya 01114001c āhvayām āsa vai kuntī garbhārthaṁ dharmam acyutam 01114002a sā baliṁ tvaritā devī dharmāyopajahāra ha 01114002c jajāpa japyaṁ vidhivad dattaṁ durvāsasā purā 01114003a saṁgamya sā tu dharmeṇa yogamūrtidhareṇa vai 01114003c lebhe putraṁ varārohā sarvaprāṇabhr̥tāṁ varam 01114004a aindre candrasamāyukte muhūrte ’bhijite ’ṣṭame 01114004c divā madhyagate sūrye tithau puṇye ’bhipūjite 01114005a samr̥ddhayaśasaṁ kuntī suṣāva samaye sutam 01114005c jātamātre sute tasmin vāg uvācāśarīriṇī 01114006a eṣa dharmabhr̥tāṁ śreṣṭho bhaviṣyati na saṁśayaḥ 01114006c yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ 01114007a bhavitā prathito rājā triṣu lokeṣu viśrutaḥ 01114007c yaśasā tejasā caiva vr̥ttena ca samanvitaḥ 01114008a dhārmikaṁ taṁ sutaṁ labdhvā pāṇḍus tāṁ punar abravīt 01114008c prāhuḥ kṣatraṁ balajyeṣṭhaṁ balajyeṣṭhaṁ sutaṁ vr̥ṇu 01114009a tatas tathoktā patyā tu vāyum evājuhāva sā 01114009c tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ 01114010a tam apy atibalaṁ jātaṁ vāg abhyavadad acyutam 01114010c sarveṣāṁ balināṁ śreṣṭho jāto ’yam iti bhārata 01114011a idam atyadbhutaṁ cāsīj jātamātre vr̥kodare 01114011c yad aṅkāt patito mātuḥ śilāṁ gātrair acūrṇayat 01114012a kuntī vyāghrabhayodvignā sahasotpatitā kila 01114012c nānvabudhyata saṁsuptam utsaṅge sve vr̥kodaram 01114013a tataḥ sa vajrasaṁghātaḥ kumāro ’bhyapatad girau 01114013c patatā tena śatadhā śilā gātrair vicūrṇitā 01114013e tāṁ śilāṁ cūrṇitāṁ dr̥ṣṭvā pāṇḍur vismayam āgamat 01114014a yasminn ahani bhīmas tu jajñe bharatasattama 01114014c duryodhano ’pi tatraiva prajajñe vasudhādhipa 01114015a jāte vr̥kodare pāṇḍur idaṁ bhūyo ’nvacintayat 01114015c kathaṁ nu me varaḥ putro lokaśreṣṭho bhaved iti 01114016a daive puruṣakāre ca loko ’yaṁ hi pratiṣṭhitaḥ 01114016c tatra daivaṁ tu vidhinā kālayuktena labhyate 01114017a indro hi rājā devānāṁ pradhāna iti naḥ śrutam 01114017c aprameyabalotsāho vīryavān amitadyutiḥ 01114018a taṁ toṣayitvā tapasā putraṁ lapsye mahābalam 01114018c yaṁ dāsyati sa me putraṁ sa varīyān bhaviṣyati 01114018e karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ 01114019a tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ 01114019c dideśa kuntyāḥ kauravyo vrataṁ sāṁvatsaraṁ śubham 01114020a ātmanā ca mahābāhur ekapādasthito ’bhavat 01114020c ugraṁ sa tapa ātasthe parameṇa samādhinā 01114021a ārirādhayiṣur devaṁ tridaśānāṁ tam īśvaram 01114021c sūryeṇa saha dharmātmā paryavartata bhārata 01114022a taṁ tu kālena mahatā vāsavaḥ pratyabhāṣata 01114022c putraṁ tava pradāsyāmi triṣu lokeṣu viśrutam 01114023a devānāṁ brāhmaṇānāṁ ca suhr̥dāṁ cārthasādhakam 01114023c sutaṁ te ’gryaṁ pradāsyāmi sarvāmitravināśanam 01114024a ity uktaḥ kauravo rājā vāsavena mahātmanā 01114024c uvāca kuntīṁ dharmātmā devarājavacaḥ smaran 01114025a nītimantaṁ mahātmānam ādityasamatejasam 01114025c durādharṣaṁ kriyāvantam atīvādbhutadarśanam 01114026a putraṁ janaya suśroṇi dhāma kṣatriyatejasām 01114026c labdhaḥ prasādo devendrāt tam āhvaya śucismite 01114027a evam uktā tataḥ śakram ājuhāva yaśasvinī 01114027c athājagāma devendro janayām āsa cārjunam 01114028a jātamātre kumāre tu vāg uvācāśarīriṇī 01114028c mahāgambhīranirghoṣā nabho nādayatī tadā 01114029a kārtavīryasamaḥ kunti śibitulyaparākramaḥ 01114029c eṣa śakra ivājeyo yaśas te prathayiṣyati 01114030a adityā viṣṇunā prītir yathābhūd abhivardhitā 01114030c tathā viṣṇusamaḥ prītiṁ vardhayiṣyati te ’rjunaḥ 01114031a eṣa madrān vaśe kr̥tvā kurūṁś ca saha kekayaiḥ 01114031c cedikāśikarūṣāṁś ca kurulakṣma sudhāsyati 01114032a etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ 01114032c medasā sarvabhūtānāṁ tr̥ptiṁ yāsyati vai parām 01114033a grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ 01114033c bhrātr̥bhiḥ sahito vīras trīn medhān āhariṣyati 01114034a jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ 01114034c eṣa vīryavatāṁ śreṣṭho bhaviṣyaty aparājitaḥ 01114035a tathā divyāni cāstrāṇi nikhilāny āhariṣyati 01114035c vipranaṣṭāṁ śriyaṁ cāyam āhartā puruṣarṣabhaḥ 01114036a etām atyadbhutāṁ vācaṁ kuntīputrasya sūtake 01114036c uktavān vāyur ākāśe kuntī śuśrāva cāsya tām 01114037a vācam uccāritām uccais tāṁ niśamya tapasvinām 01114037c babhūva paramo harṣaḥ śataśr̥ṅganivāsinām 01114038a tathā devar̥ṣīṇāṁ ca sendrāṇāṁ ca divaukasām 01114038c ākāśe dundubhīnāṁ ca babhūva tumulaḥ svanaḥ 01114039a udatiṣṭhan mahāghoṣaḥ puṣpavr̥ṣṭibhir āvr̥taḥ 01114039c samavetya ca devānāṁ gaṇāḥ pārtham apūjayan 01114040a kādraveyā vainateyā gandharvāpsarasas tathā 01114040c prajānāṁ patayaḥ sarve sapta caiva maharṣayaḥ 01114041a bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ 01114041c yaś codito bhāskare ’bhūt pranaṣṭe; so ’py atrātrir bhagavān ājagāma 01114042a marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ 01114042c dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā 01114043a divyamālyāmbaradharāḥ sarvālaṁkārabhūṣitāḥ 01114043c upagāyanti bībhatsum upanr̥tyanti cāpsarāḥ 01114043e gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ 01114044a bhīmasenograsenau ca ūrṇāyur anaghas tathā 01114044c gopatir dhr̥tarāṣṭraś ca sūryavarcāś ca saptamaḥ 01114045a yugapas tr̥ṇapaḥ kārṣṇir nandiś citrarathas tathā 01114045c trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ 01114046a kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ 01114046c sad vā br̥had vā br̥hakaḥ karālaś ca mahāyaśāḥ 01114047a brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ 01114047c viśvāvasur bhumanyuś ca sucandro daśamas tathā 01114048a gītamādhuryasaṁpannau vikhyātau ca hahāhuhū 01114048c ity ete devagandharvā jagus tatra nararṣabham 01114049a tathaivāpsaraso hr̥ṣṭāḥ sarvālaṁkārabhūṣitāḥ 01114049c nanr̥tur vai mahābhāgā jaguś cāyatalocanāḥ 01114050a anūnā cānavadyā ca priyamukhyā guṇāvarā 01114050c adrikā ca tathā sācī miśrakeśī alambusā 01114051a marīciḥ śicukā caiva vidyutparṇā tilottamā 01114051c agnikā lakṣaṇā kṣemā devī rambhā manoramā 01114052a asitā ca subāhuś ca supriyā suvapus tathā 01114052c puṇḍarīkā sugandhā ca surathā ca pramāthinī 01114053a kāmyā śāradvatī caiva nanr̥tus tatra saṁghaśaḥ 01114053c menakā sahajanyā ca parṇikā puñjikasthalā 01114054a kratusthalā ghr̥tācī ca viśvācī pūrvacitty api 01114054c umlocety abhivikhyātā pramloceti ca tā daśa 01114054e urvaśy ekādaśīty etā jagur āyatalocanāḥ 01114055a dhātāryamā ca mitraś ca varuṇo ’ṁśo bhagas tathā 01114055c indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā 01114056a parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ 01114056c mahimānaṁ pāṇḍavasya vardhayanto ’mbare sthitāḥ 01114057a mr̥gavyādhaś ca śarvaś ca nirr̥tiś ca mahāyaśāḥ 01114057c ajaikapād ahirbudhnyaḥ pinākī ca paraṁtapaḥ 01114058a dahano ’theśvaraś caiva kapālī ca viśāṁ pate 01114058c sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire 01114059a aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ 01114059c viśvedevās tathā sādhyās tatrāsan parisaṁsthitāḥ 01114060a karkoṭako ’tha śeṣaś ca vāsukiś ca bhujaṁgamaḥ 01114060c kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ 01114061a āyayus tejasā yuktā mahākrodhā mahābalāḥ 01114061c ete cānye ca bahavas tatra nāgā vyavasthitāḥ 01114062a tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ 01114062c aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ 01114063a tad dr̥ṣṭvā mahad āścaryaṁ vismitā munisattamāḥ 01114063c adhikāṁ sma tato vr̥ttim avartan pāṇḍavān prati 01114064a pāṇḍus tu punar evaināṁ putralobhān mahāyaśāḥ 01114064c prāhiṇod darśanīyāṅgīṁ kuntī tv enam athābravīt 01114065a nātaś caturthaṁ prasavam āpatsv api vadanty uta 01114065c ataḥ paraṁ cāriṇī syāt pañcame bandhakī bhavet 01114066a sa tvaṁ vidvan dharmam imaṁ buddhigamyaṁ kathaṁ nu mām 01114066c apatyārthaṁ samutkramya pramādād iva bhāṣase 01115001 vaiśaṁpāyana uvāca 01115001a kuntīputreṣu jāteṣu dhr̥tarāṣṭrātmajeṣu ca 01115001c madrarājasutā pāṇḍuṁ raho vacanam abravīt 01115002a na me ’sti tvayi saṁtāpo viguṇe ’pi paraṁtapa 01115002c nāvaratve varārhāyāḥ sthitvā cānagha nityadā 01115003a gāndhāryāś caiva nr̥pate jātaṁ putraśataṁ tathā 01115003c śrutvā na me tathā duḥkham abhavat kurunandana 01115004a idaṁ tu me mahad duḥkhaṁ tulyatāyām aputratā 01115004c diṣṭyā tv idānīṁ bhartur me kuntyām apy asti saṁtatiḥ 01115005a yadi tv apatyasaṁtānaṁ kuntirājasutā mayi 01115005c kuryād anugraho me syāt tava cāpi hitaṁ bhavet 01115006a stambho hi me sapatnītvād vaktuṁ kuntisutāṁ prati 01115006c yadi tu tvaṁ prasanno me svayam enāṁ pracodaya 01115007 pāṇḍur uvāca 01115007a mamāpy eṣa sadā mādri hr̥dy arthaḥ parivartate 01115007c na tu tvāṁ prasahe vaktum iṣṭāniṣṭavivakṣayā 01115008a tava tv idaṁ mataṁ jñātvā prayatiṣyāmy ataḥ param 01115008c manye dhruvaṁ mayoktā sā vaco me pratipatsyate 01115009 vaiśaṁpāyana uvāca 01115009a tataḥ kuntīṁ punaḥ pāṇḍur vivikta idam abravīt 01115009c kulasya mama saṁtānaṁ lokasya ca kuru priyam 01115010a mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ 01115010c matpriyārthaṁ ca kalyāṇi kuru kalyāṇam uttamam 01115011a yaśaso ’rthāya caiva tvaṁ kuru karma suduṣkaram 01115011c prāpyādhipatyam indreṇa yajñair iṣṭaṁ yaśorthinā 01115012a tathā mantravido viprās tapas taptvā suduṣkaram 01115012c gurūn abhyupagacchanti yaśaso ’rthāya bhāmini 01115013a tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ 01115013c cakrur uccāvacaṁ karma yaśaso ’rthāya duṣkaram 01115014a sā tvaṁ mādrīṁ plaveneva tārayemām anindite 01115014c apatyasaṁvibhāgena parāṁ kīrtim avāpnuhi 01115015a evam uktābravīn mādrīṁ sakr̥c cintaya daivatam 01115015c tasmāt te bhavitāpatyam anurūpam asaṁśayam 01115016a tato mādrī vicāryaiva jagāma manasāśvinau 01115016c tāv āgamya sutau tasyāṁ janayām āsatur yamau 01115017a nakulaṁ sahadevaṁ ca rūpeṇāpratimau bhuvi 01115017c tathaiva tāv api yamau vāg uvācāśarīriṇī 01115018a rūpasattvaguṇopetāv etāv anyāñ janān ati 01115018c bhāsatas tejasātyarthaṁ rūpadraviṇasaṁpadā 01115019a nāmāni cakrire teṣāṁ śataśr̥ṅganivāsinaḥ 01115019c bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṁ pate 01115020a jyeṣṭhaṁ yudhiṣṭhirety āhur bhīmaseneti madhyamam 01115020c arjuneti tr̥tīyaṁ ca kuntīputrān akalpayan 01115021a pūrvajaṁ nakulety evaṁ sahadeveti cāparam 01115021c mādrīputrāv akathayaṁs te viprāḥ prītamānasāḥ 01115021e anusaṁvatsaraṁ jātā api te kurusattamāḥ 01115022a kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat 01115022c tam uvāca pr̥thā rājan rahasy uktā satī sadā 01115023a uktā sakr̥d dvandvam eṣā lebhe tenāsmi vañcitā 01115023c bibhemy asyāḥ paribhavān nārīṇāṁ gatir īdr̥śī 01115024a nājñāsiṣam ahaṁ mūḍhā dvandvāhvāne phaladvayam 01115024c tasmān nāhaṁ niyoktavyā tvayaiṣo ’stu varo mama 01115025a evaṁ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ 01115025c saṁbhūtāḥ kīrtimantas te kuruvaṁśavivardhanāḥ 01115026a śubhalakṣaṇasaṁpannāḥ somavat priyadarśanāḥ 01115026c siṁhadarpā maheṣvāsāḥ siṁhavikrāntagāminaḥ 01115026e siṁhagrīvā manuṣyendrā vavr̥dhur devavikramāḥ 01115027a vivardhamānās te tatra puṇye haimavate girau 01115027c vismayaṁ janayām āsur maharṣīṇāṁ sameyuṣām 01115028a te ca pañca śataṁ caiva kuruvaṁśavivardhanāḥ 01115028c sarve vavr̥dhur alpena kālenāpsv iva nīrajāḥ 01116001 vaiśaṁpāyana uvāca 01116001a darśanīyāṁs tataḥ putrān pāṇḍuḥ pañca mahāvane 01116001c tān paśyan parvate reme svabāhubalapālitān 01116002a supuṣpitavane kāle kadā cin madhumādhave 01116002c bhūtasaṁmohane rājā sabhāryo vyacarad vanam 01116003a palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ 01116003c anyaiś ca bahubhir vr̥kṣaiḥ phalapuṣpasamr̥ddhibhiḥ 01116004a jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam 01116004c pāṇḍor vanaṁ tu saṁprekṣya prajajñe hr̥di manmathaḥ 01116005a prahr̥ṣṭamanasaṁ tatra viharantaṁ yathāmaram 01116005c taṁ mādry anujagāmaikā vasanaṁ bibhratī śubham 01116006a samīkṣamāṇaḥ sa tu tāṁ vayaḥsthāṁ tanuvāsasam 01116006c tasya kāmaḥ pravavr̥dhe gahane ’gnir ivotthitaḥ 01116007a rahasy ātmasamāṁ dr̥ṣṭvā rājā rājīvalocanām 01116007c na śaśāka niyantuṁ taṁ kāmaṁ kāmabalātkr̥taḥ 01116008a tata enāṁ balād rājā nijagrāha rahogatām 01116008c vāryamāṇas tayā devyā visphurantyā yathābalam 01116009a sa tu kāmaparītātmā taṁ śāpaṁ nānvabudhyata 01116009c mādrīṁ maithunadharmeṇa gacchamāno balād iva 01116010a jīvitāntāya kauravyo manmathasya vaśaṁ gataḥ 01116010c śāpajaṁ bhayam utsr̥jya jagāmaiva balāt priyām 01116011a tasya kāmātmano buddhiḥ sākṣāt kālena mohitā 01116011c saṁpramathyendriyagrāmaṁ pranaṣṭā saha cetasā 01116012a sa tayā saha saṁgamya bhāryayā kurunandana 01116012c pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā 01116013a tato mādrī samāliṅgya rājānaṁ gatacetasam 01116013c mumoca duḥkhajaṁ śabdaṁ punaḥ punar atīva ha 01116014a saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau 01116014c ājagmuḥ sahitās tatra yatra rājā tathāgataḥ 01116015a tato mādry abravīd rājann ārtā kuntīm idaṁ vacaḥ 01116015c ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ 01116016a tac chrutvā vacanaṁ tasyās tatraivāvārya dārakān 01116016c hatāham iti vikruśya sahasopajagāma ha 01116017a dr̥ṣṭvā pāṇḍuṁ ca mādrīṁ ca śayānau dharaṇītale 01116017c kuntī śokaparītāṅgī vilalāpa suduḥkhitā 01116018a rakṣyamāṇo mayā nityaṁ vīraḥ satatam ātmavān 01116018c kathaṁ tvam abhyatikrāntaḥ śāpaṁ jānan vanaukasaḥ 01116019a nanu nāma tvayā mādri rakṣitavyo janādhipaḥ 01116019c sā kathaṁ lobhitavatī vijane tvaṁ narādhipam 01116020a kathaṁ dīnasya satataṁ tvām āsādya rahogatām 01116020c taṁ vicintayataḥ śāpaṁ praharṣaḥ samajāyata 01116021a dhanyā tvam asi bāhlīki matto bhāgyatarā tathā 01116021c dr̥ṣṭavaty asi yad vaktraṁ prahr̥ṣṭasya mahīpateḥ 01116022 mādry uvāca 01116022a vilobhyamānena mayā vāryamāṇena cāsakr̥t 01116022c ātmā na vārito ’nena satyaṁ diṣṭaṁ cikīrṣuṇā 01116023 kunty uvāca 01116023a ahaṁ jyeṣṭhā dharmapatnī jyeṣṭhaṁ dharmaphalaṁ mama 01116023c avaśyaṁ bhāvino bhāvān mā māṁ mādri nivartaya 01116024a anveṣyāmīha bhartāram ahaṁ pretavaśaṁ gatam 01116024c uttiṣṭha tvaṁ visr̥jyainam imān rakṣasva dārakān 01116025 mādry uvāca 01116025a aham evānuyāsyāmi bhartāram apalāyinam 01116025c na hi tr̥ptāsmi kāmānāṁ taj jyeṣṭhā anumanyatām 01116026a māṁ cābhigamya kṣīṇo ’yaṁ kāmād bharatasattamaḥ 01116026c tam ucchindyām asya kāmaṁ kathaṁ nu yamasādane 01116027a na cāpy ahaṁ vartayantī nirviśeṣaṁ suteṣu te 01116027c vr̥ttim ārye cariṣyāmi spr̥śed enas tathā hi mām 01116028a tasmān me sutayoḥ kunti vartitavyaṁ svaputravat 01116028c māṁ hi kāmayamāno ’yaṁ rājā pretavaśaṁ gataḥ 01116029a rājñaḥ śarīreṇa saha mamāpīdaṁ kalevaram 01116029c dagdhavyaṁ supraticchannam etad ārye priyaṁ kuru 01116030a dārakeṣv apramattā ca bhavethāś ca hitā mama 01116030c ato ’nyan na prapaśyāmi saṁdeṣṭavyaṁ hi kiṁ cana 01116031 vaiśaṁpāyana uvāca 01116031a ity uktvā taṁ citāgnisthaṁ dharmapatnī nararṣabham 01116031c madrarājātmajā tūrṇam anvārohad yaśasvinī 01117001 vaiśaṁpāyana uvāca 01117001a pāṇḍor avabhr̥thaṁ kr̥tvā devakalpā maharṣayaḥ 01117001c tato mantram akurvanta te sametya tapasvinaḥ 01117002a hitvā rājyaṁ ca rāṣṭraṁ ca sa mahātmā mahātapāḥ 01117002c asmin sthāne tapas taptuṁ tāpasāñ śaraṇaṁ gataḥ 01117003a sa jātamātrān putrāṁś ca dārāṁś ca bhavatām iha 01117003c pradāyopanidhiṁ rājā pāṇḍuḥ svargam ito gataḥ 01117004a te parasparam āmantrya sarvabhūtahite ratāḥ 01117004c pāṇḍoḥ putrān puraskr̥tya nagaraṁ nāgasāhvayam 01117005a udāramanasaḥ siddhā gamane cakrire manaḥ 01117005c bhīṣmāya pāṇḍavān dātuṁ dhr̥tarāṣṭrāya caiva hi 01117006a tasminn eva kṣaṇe sarve tān ādāya pratasthire 01117006c pāṇḍor dārāṁś ca putrāṁś ca śarīraṁ caiva tāpasāḥ 01117007a sukhinī sā purā bhūtvā satataṁ putravatsalā 01117007c prapannā dīrgham adhvānaṁ saṁkṣiptaṁ tad amanyata 01117008a sā nadīrgheṇa kālena saṁprāptā kurujāṅgalam 01117008c vardhamānapuradvāram āsasāda yaśasvinī 01117009a taṁ cāraṇasahasrāṇāṁ munīnām āgamaṁ tadā 01117009c śrutvā nāgapure nr̥̄ṇāṁ vismayaḥ samajāyata 01117010a muhūrtodita āditye sarve dharmapuraskr̥tāḥ 01117010c sadārās tāpasān draṣṭuṁ niryayuḥ puravāsinaḥ 01117011a strīsaṁghāḥ kṣatrasaṁghāś ca yānasaṁghān samāsthitāḥ 01117011c brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṁ ca yoṣitaḥ 01117012a tathā viṭśūdrasaṁghānāṁ mahān vyatikaro ’bhavat 01117012c na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ 01117013a tathā bhīṣmaḥ śāṁtanavaḥ somadatto ’tha bāhlikaḥ 01117013c prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam 01117014a sā ca satyavatī devī kausalyā ca yaśasvinī 01117014c rājadāraiḥ parivr̥tā gāndhārī ca viniryayau 01117015a dhr̥tarāṣṭrasya dāyādā duryodhanapurogamāḥ 01117015c bhūṣitā bhūṣaṇaiś citraiḥ śatasaṁkhyā viniryayuḥ 01117016a tān maharṣigaṇān sarvāñ śirobhir abhivādya ca 01117016c upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ 01117017a tathaiva śirasā bhūmāv abhivādya praṇamya ca 01117017c upopaviviśuḥ sarve paurajānapadā api 01117018a tam akūjam ivājñāya janaughaṁ sarvaśas tadā 01117018c bhīṣmo rājyaṁ ca rāṣṭraṁ ca maharṣibhyo nyavedayat 01117019a teṣām atho vr̥ddhatamaḥ pratyutthāya jaṭājinī 01117019c maharṣimatam ājñāya maharṣir idam abravīt 01117020a yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ 01117020c kāmabhogān parityajya śataśr̥ṅgam ito gataḥ 01117021a brahmacaryavratasthasya tasya divyena hetunā 01117021c sākṣād dharmād ayaṁ putras tasya jāto yudhiṣṭhiraḥ 01117022a tathemaṁ balināṁ śreṣṭhaṁ tasya rājño mahātmanaḥ 01117022c mātariśvā dadau putraṁ bhīmaṁ nāma mahābalam 01117023a puruhūtād ayaṁ jajñe kuntyāṁ satyaparākramaḥ 01117023c yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati 01117024a yau tu mādrī maheṣvāsāv asūta kurusattamau 01117024c aśvibhyāṁ manujavyāghrāv imau tāv api tiṣṭhataḥ 01117025a caratā dharmanityena vanavāsaṁ yaśasvinā 01117025c eṣa paitāmaho vaṁśaḥ pāṇḍunā punar uddhr̥taḥ 01117026a putrāṇāṁ janma vr̥ddhiṁ ca vaidikādhyayanāni ca 01117026c paśyataḥ satataṁ pāṇḍoḥ śaśvat prītir avardhata 01117027a vartamānaḥ satāṁ vr̥tte putralābham avāpya ca 01117027c pitr̥lokaṁ gataḥ pāṇḍur itaḥ saptadaśe ’hani 01117028a taṁ citāgatam ājñāya vaiśvānaramukhe hutam 01117028c praviṣṭā pāvakaṁ mādrī hitvā jīvitam ātmanaḥ 01117029a sā gatā saha tenaiva patilokam anuvratā 01117029c tasyās tasya ca yat kāryaṁ kriyatāṁ tadanantaram 01117030a ime tayoḥ śarīre dve sutāś ceme tayor varāḥ 01117030c kriyābhir anugr̥hyantāṁ saha mātrā paraṁtapāḥ 01117031a pretakārye ca nirvr̥tte pitr̥medhaṁ mahāyaśāḥ 01117031c labhatāṁ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ 01117032a evam uktvā kurūn sarvān kurūṇām eva paśyatām 01117032c kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha 01117033a gandharvanagarākāraṁ tatraivāntarhitaṁ punaḥ 01117033c r̥ṣisiddhagaṇaṁ dr̥ṣṭvā vismayaṁ te paraṁ yayuḥ 01118001 dhr̥tarāṣṭra uvāca 01118001a pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya 01118001c rājavad rājasiṁhasya mādryāś caiva viśeṣataḥ 01118002a paśūn vāsāṁsi ratnāni dhanāni vividhāni ca 01118002c pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam 01118003a yathā ca kuntī satkāraṁ kuryān mādryās tathā kuru 01118003c yathā na vāyur nādityaḥ paśyetāṁ tāṁ susaṁvr̥tām 01118004a na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ 01118004c yasya pañca sutā vīrā jātāḥ surasutopamāḥ 01118005 vaiśaṁpāyana uvāca 01118005a viduras taṁ tathety uktvā bhīṣmeṇa saha bhārata 01118005c pāṇḍuṁ saṁskārayām āsa deśe paramasaṁvr̥te 01118006a tatas tu nagarāt tūrṇam ājyahomapuraskr̥tāḥ 01118006c nirhr̥tāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ 01118007a athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ 01118007c śibikāṁ samalaṁcakrur vāsasācchādya sarvaśaḥ 01118008a tāṁ tathā śobhitāṁ mālyair vāsobhiś ca mahādhanaiḥ 01118008c amātyā jñātayaś caiva suhr̥daś copatasthire 01118009a nr̥siṁhaṁ narayuktena paramālaṁkr̥tena tam 01118009c avahan yānamukhyena saha mādryā susaṁvr̥tam 01118010a pāṇḍureṇātapatreṇa cāmaravyajanena ca 01118010c sarvavāditranādaiś ca samalaṁcakrire tataḥ 01118011a ratnāni cāpy upādāya bahūni śataśo narāḥ 01118011c pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam 01118012a atha chatrāṇi śubhrāṇi pāṇḍurāṇi br̥hanti ca 01118012c ājahruḥ kauravasyārthe vāsāṁsi rucirāṇi ca 01118013a yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ 01118013c agacchann agratas tasya dīpyamānāḥ svalaṁkr̥tāḥ 01118014a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ 01118014c rudantaḥ śokasaṁtaptā anujagmur narādhipam 01118015a ayam asmān apāhāya duḥkhe cādhāya śāśvate 01118015c kr̥tvānāthān paro nāthaḥ kva yāsyati narādhipaḥ 01118016a krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca 01118016c ramaṇīye vanoddeśe gaṅgātīre same śubhe 01118017a nyāsayām āsur atha tāṁ śibikāṁ satyavādinaḥ 01118017c sabhāryasya nr̥siṁhasya pāṇḍor akliṣṭakarmaṇaḥ 01118018a tatas tasya śarīraṁ tat sarvagandhaniṣevitam 01118018c śucikālīyakādigdhaṁ mukhyasnānādhivāsitam 01118018e paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ 01118019a candanena ca mukhyena śuklena samalepayan 01118019c kālāguruvimiśreṇa tathā tuṅgarasena ca 01118020a athainaṁ deśajaiḥ śuklair vāsobhiḥ samayojayan 01118020c ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ 01118020e śuśubhe puruṣavyāghro mahārhaśayanocitaḥ 01118021a yājakair abhyanujñātaṁ pretakarmaṇi niṣṭhitaiḥ 01118021c ghr̥tāvasiktaṁ rājānaṁ saha mādryā svalaṁkr̥tam 01118022a tuṅgapadmakamiśreṇa candanena sugandhinā 01118022c anyaiś ca vividhair gandhair analpaiḥ samadāhayan 01118023a tatas tayoḥ śarīre te dr̥ṣṭvā mohavaśaṁ gatā 01118023c hāhā putreti kausalyā papāta sahasā bhuvi 01118024a tāṁ prekṣya patitām ārtāṁ paurajānapado janaḥ 01118024c ruroda sasvanaṁ sarvo rājabhaktyā kr̥pānvitaḥ 01118025a klāntānīvārtanādena sarvāṇi ca vicukruśuḥ 01118025c mānuṣaiḥ saha bhūtāni tiryagyonigatāny api 01118026a tathā bhīṣmaḥ śāṁtanavo viduraś ca mahāmatiḥ 01118026c sarvaśaḥ kauravāś caiva prāṇadan bhr̥śaduḥkhitāḥ 01118027a tato bhīṣmo ’tha viduro rājā ca saha bandhubhiḥ 01118027c udakaṁ cakrire tasya sarvāś ca kuruyoṣitaḥ 01118028a kr̥todakāṁs tān ādāya pāṇḍavāñ śokakarśitān 01118028c sarvāḥ prakr̥tayo rājañ śocantyaḥ paryavārayan 01118029a yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ 01118029c tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ 01118030a tad anānandam asvastham ākumāram ahr̥ṣṭavat 01118030c babhūva pāṇḍavaiḥ sārdhaṁ nagaraṁ dvādaśa kṣapāḥ 01119001 vaiśaṁpāyana uvāca 01119001a tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ 01119001c daduḥ śrāddhaṁ tadā pāṇḍoḥ svadhāmr̥tamayaṁ tadā 01119002a kurūṁś ca vipramukhyāṁś ca bhojayitvā sahasraśaḥ 01119002c ratnaughān dvijamukhyebhyo dattvā grāmavarān api 01119003a kr̥taśaucāṁs tatas tāṁs tu pāṇḍavān bharatarṣabhān 01119003c ādāya viviśuḥ paurāḥ puraṁ vāraṇasāhvayam 01119004a satataṁ smānvatapyanta tam eva bharatarṣabham 01119004c paurajānapadāḥ sarve mr̥taṁ svam iva bāndhavam 01119005a śrāddhāvasāne tu tadā dr̥ṣṭvā taṁ duḥkhitaṁ janam 01119005c saṁmūḍhāṁ duḥkhaśokārtāṁ vyāso mātaram abravīt 01119006a atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ 01119006c śvaḥ śvaḥ pāpīyadivasāḥ pr̥thivī gatayauvanā 01119007a bahumāyāsamākīrṇo nānādoṣasamākulaḥ 01119007c luptadharmakriyācāro ghoraḥ kālo bhaviṣyati 01119008a gaccha tvaṁ tyāgam āsthāya yuktā vasa tapovane 01119008c mā drakṣyasi kulasyāsya ghoraṁ saṁkṣayam ātmanaḥ 01119009a tatheti samanujñāya sā praviśyābravīt snuṣām 01119009c ambike tava putrasya durnayāt kila bhāratāḥ 01119009e sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam 01119010a tat kausalyām imām ārtāṁ putraśokābhipīḍitām 01119010c vanam ādāya bhadraṁ te gacchāvo yadi manyase 01119011a tathety ukte ambikayā bhīṣmam āmantrya suvratā 01119011c vanaṁ yayau satyavatī snuṣābhyāṁ saha bhārata 01119012a tāḥ sughoraṁ tapaḥ kr̥tvā devyo bharatasattama 01119012c dehaṁ tyaktvā mahārāja gatim iṣṭāṁ yayus tadā 01119013a avāpnuvanta vedoktān saṁskārān pāṇḍavās tadā 01119013c avardhanta ca bhogāṁs te bhuñjānāḥ pitr̥veśmani 01119014a dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitr̥veśmani 01119014c bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan 01119015a jave lakṣyābhiharaṇe bhojye pāṁsuvikarṣaṇe 01119015c dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati 01119016a harṣād etān krīḍamānān gr̥hya kākanilīyane 01119016c śiraḥsu ca nigr̥hyainān yodhayām āsa pāṇḍavaḥ 01119017a śatam ekottaraṁ teṣāṁ kumārāṇāṁ mahaujasām 01119017c eka eva vimr̥dnāti nātikr̥cchrād vr̥kodaraḥ 01119018a pādeṣu ca nigr̥hyainān vinihatya balād balī 01119018c cakarṣa krośato bhūmau ghr̥ṣṭajānuśirokṣikān 01119019a daśa bālāñ jale krīḍan bhujābhyāṁ parigr̥hya saḥ 01119019c āste sma salile magnaḥ pramr̥tāṁś ca vimuñcati 01119020a phalāni vr̥kṣam āruhya pracinvanti ca te yadā 01119020c tadā pādaprahāreṇa bhīmaḥ kampayate drumam 01119021a prahāravegābhihatād drumād vyāghūrṇitās tataḥ 01119021c saphalāḥ prapatanti sma drutaṁ srastāḥ kumārakāḥ 01119022a na te niyuddhe na jave na yogyāsu kadā cana 01119022c kumārā uttaraṁ cakruḥ spardhamānā vr̥kodaram 01119023a evaṁ sa dhārtarāṣṭrāṇāṁ spardhamāno vr̥kodaraḥ 01119023c apriye ’tiṣṭhad atyantaṁ bālyān na drohacetasā 01119024a tato balam atikhyātaṁ dhārtarāṣṭraḥ pratāpavān 01119024c bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat 01119025a tasya dharmād apetasya pāpāni paripaśyataḥ 01119025c mohād aiśvaryalobhāc ca pāpā matir ajāyata 01119026a ayaṁ balavatāṁ śreṣṭhaḥ kuntīputro vr̥kodaraḥ 01119026c madhyamaḥ pāṇḍuputrāṇāṁ nikr̥tyā saṁnihanyatām 01119027a atha tasmād avarajaṁ jyeṣṭhaṁ caiva yudhiṣṭhiram 01119027c prasahya bandhane baddhvā praśāsiṣye vasuṁdharām 01119028a evaṁ sa niścayaṁ pāpaḥ kr̥tvā duryodhanas tadā 01119028c nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ 01119029a tato jalavihārārthaṁ kārayām āsa bhārata 01119029c celakambalaveśmāni vicitrāṇi mahānti ca 01119030a pramāṇakoṭyām uddeśaṁ sthalaṁ kiṁ cid upetya ca 01119030c krīḍāvasāne sarve te śucivastrāḥ svalaṁkr̥tāḥ 01119030e sarvakāmasamr̥ddhaṁ tad annaṁ bubhujire śanaiḥ 01119031a divasānte pariśrāntā vihr̥tya ca kurūdvahāḥ 01119031c vihārāvasatheṣv eva vīrā vāsam arocayan 01119032a khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā 01119032c vāhayitvā kumārāṁs tāñ jalakrīḍāgatān vibhuḥ 01119032e pramāṇakoṭyāṁ vāsārthī suṣvāpāruhya tat sthalam 01119033a śītaṁ vāsaṁ samāsādya śrānto madavimohitaḥ 01119033c niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mr̥takalpavat 01119034a tato baddhvā latāpāśair bhīmaṁ duryodhanaḥ śanaiḥ 01119034c gambhīraṁ bhīmavegaṁ ca sthalāj jalam apātayat 01119035a tataḥ prabuddhaḥ kaunteyaḥ sarvaṁ saṁchidya bandhanam 01119035c udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṁ varaḥ 01119036a suptaṁ cāpi punaḥ sarpais tīkṣṇadaṁṣṭrair mahāviṣaiḥ 01119036c kupitair daṁśayām āsa sarveṣv evāṅgamarmasu 01119037a daṁṣṭrāś ca daṁṣṭriṇāṁ teṣāṁ marmasv api nipātitāḥ 01119037c tvacaṁ naivāsya bibhiduḥ sāratvāt pr̥thuvakṣasaḥ 01119038a pratibuddhas tu bhīmas tān sarvān sarpān apothayat 01119038c sārathiṁ cāsya dayitam apahastena jaghnivān 01119039a bhojane bhīmasenasya punaḥ prākṣepayad viṣam 01119039c kālakūṭaṁ navaṁ tīkṣṇaṁ saṁbhr̥taṁ lomaharṣaṇam 01119040a vaiśyāputras tadācaṣṭa pārthānāṁ hitakāmyayā 01119040c tac cāpi bhuktvājarayad avikāro vr̥kodaraḥ 01119041a vikāraṁ na hy ajanayat sutīkṣṇam api tad viṣam 01119041c bhīmasaṁhanano bhīmas tad apy ajarayat tataḥ 01119042a evaṁ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ 01119042c anekair abhyupāyais tāñ jighāṁsanti sma pāṇḍavān 01119043a pāṇḍavāś cāpi tat sarvaṁ pratyajānann ariṁdamāḥ 01119043c udbhāvanam akurvanto vidurasya mate sthitāḥ 01120001 janamejaya uvāca 01120001a kr̥pasyāpi mahābrahman saṁbhavaṁ vaktum arhasi 01120001c śarastambhāt kathaṁ jajñe kathaṁ cāstrāṇy avāptavān 01120002 vaiśaṁpāyana uvāca 01120002a maharṣer gautamasyāsīc charadvān nāma nāmataḥ 01120002c putraḥ kila mahārāja jātaḥ saha śarair vibho 01120003a na tasya vedādhyayane tathā buddhir ajāyata 01120003c yathāsya buddhir abhavad dhanurvede paraṁtapa 01120004a adhijagmur yathā vedāṁs tapasā brahmavādinaḥ 01120004c tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha 01120005a dhanurvedaparatvāc ca tapasā vipulena ca 01120005c bhr̥śaṁ saṁtāpayām āsa devarājaṁ sa gautamaḥ 01120006a tato jālapadīṁ nāma devakanyāṁ sureśvaraḥ 01120006c prāhiṇot tapaso vighnaṁ kuru tasyeti kaurava 01120007a sābhigamyāśramapadaṁ ramaṇīyaṁ śaradvataḥ 01120007c dhanurbāṇadharaṁ bālā lobhayām āsa gautamam 01120008a tām ekavasanāṁ dr̥ṣṭvā gautamo ’psarasaṁ vane 01120008c loke ’pratimasaṁsthānām utphullanayano ’bhavat 01120009a dhanuś ca hi śarāś cāsya karābhyāṁ prāpatan bhuvi 01120009c vepathuś cāsya tāṁ dr̥ṣṭvā śarīre samajāyata 01120010a sa tu jñānagarīyastvāt tapasaś ca samanvayāt 01120010c avatasthe mahāprājño dhairyeṇa parameṇa ha 01120011a yas tv asya sahasā rājan vikāraḥ samapadyata 01120011c tena susrāva reto ’sya sa ca tan nāvabudhyata 01120012a sa vihāyāśramaṁ taṁ ca tāṁ caivāpsarasaṁ muniḥ 01120012c jagāma retas tat tasya śarastambe papāta ha 01120013a śarastambe ca patitaṁ dvidhā tad abhavan nr̥pa 01120013c tasyātha mithunaṁ jajñe gautamasya śaradvataḥ 01120014a mr̥gayāṁ carato rājñaḥ śaṁtanos tu yadr̥cchayā 01120014c kaś cit senācaro ’raṇye mithunaṁ tad apaśyata 01120015a dhanuś ca saśaraṁ dr̥ṣṭvā tathā kr̥ṣṇājināni ca 01120015c vyavasya brāhmaṇāpatyaṁ dhanurvedāntagasya tat 01120015e sa rājñe darśayām āsa mithunaṁ saśaraṁ tadā 01120016a sa tad ādāya mithunaṁ rājātha kr̥payānvitaḥ 01120016c ājagāma gr̥hān eva mama putrāv iti bruvan 01120017a tataḥ saṁvardhayām āsa saṁskāraiś cāpy ayojayat 01120017c gautamo ’pi tadāpetya dhanurvedaparo ’bhavat 01120018a kr̥payā yan mayā bālāv imau saṁvardhitāv iti 01120018c tasmāt tayor nāma cakre tad eva sa mahīpatiḥ 01120019a nihitau gautamas tatra tapasā tāv avindata 01120019c āgamya cāsmai gotrādi sarvam ākhyātavāṁs tadā 01120020a caturvidhaṁ dhanurvedam astrāṇi vividhāni ca 01120020c nikhilenāsya tat sarvaṁ guhyam ākhyātavāṁs tadā 01120020e so ’cireṇaiva kālena paramācāryatāṁ gataḥ 01120021a tato ’dhijagmuḥ sarve te dhanurvedaṁ mahārathāḥ 01120021c dhr̥tarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ 01120021e vr̥ṣṇayaś ca nr̥pāś cānye nānādeśasamāgatāḥ 01121001 vaiśaṁpāyana uvāca 01121001a viśeṣārthī tato bhīṣmaḥ pautrāṇāṁ vinayepsayā 01121001c iṣvastrajñān paryapr̥cchad ācāryān vīryasaṁmatān 01121002a nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ 01121002c nādevasattvo vinayet kurūn astre mahābalān 01121003a maharṣis tu bharadvājo havirdhāne caran purā 01121003c dadarśāpsarasaṁ sākṣād ghr̥tācīm āplutām r̥ṣiḥ 01121004a tasyā vāyuḥ samuddhūto vasanaṁ vyapakarṣata 01121004c tato ’sya retaś caskanda tad r̥ṣir droṇa ādadhe 01121005a tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ 01121005c adhyagīṣṭa sa vedāṁś ca vedāṅgāni ca sarvaśaḥ 01121006a agniveśyaṁ mahābhāgaṁ bharadvājaḥ pratāpavān 01121006c pratyapādayad āgneyam astraṁ dharmabhr̥tāṁ varaḥ 01121007a agniṣṭuj jātaḥ sa munis tato bharatasattama 01121007c bhāradvājaṁ tadāgneyaṁ mahāstraṁ pratyapādayat 01121008a bharadvājasakhā cāsīt pr̥ṣato nāma pārthivaḥ 01121008c tasyāpi drupado nāma tadā samabhavat sutaḥ 01121009a sa nityam āśramaṁ gatvā droṇena saha pārṣataḥ 01121009c cikrīḍādhyayanaṁ caiva cakāra kṣatriyarṣabhaḥ 01121010a tato vyatīte pr̥ṣate sa rājā drupado ’bhavat 01121010c pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ 01121011a bharadvājo ’pi bhagavān āruroha divaṁ tadā 01121011c tataḥ pitr̥niyuktātmā putralobhān mahāyaśāḥ 01121011e śāradvatīṁ tato droṇaḥ kr̥pīṁ bhāryām avindata 01121012a agnihotre ca dharme ca dame ca satataṁ ratā 01121012c alabhad gautamī putram aśvatthāmānam eva ca 01121013a sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ 01121013c tac chrutvāntarhitaṁ bhūtam antarikṣastham abravīt 01121014a aśvasyevāsya yat sthāma nadataḥ pradiśo gatam 01121014c aśvatthāmaiva bālo ’yaṁ tasmān nāmnā bhaviṣyati 01121015a sutena tena suprīto bhāradvājas tato ’bhavat 01121015c tatraiva ca vasan dhīmān dhanurvedaparo ’bhavat 01121016a sa śuśrāva mahātmānaṁ jāmadagnyaṁ paraṁtapam 01121016c brāhmaṇebhyas tadā rājan ditsantaṁ vasu sarvaśaḥ 01121017a vanaṁ tu prasthitaṁ rāmaṁ bhāradvājas tadābravīt 01121017c āgataṁ vittakāmaṁ māṁ viddhi droṇaṁ dvijarṣabham 01121018 rāma uvāca 01121018a hiraṇyaṁ mama yac cānyad vasu kiṁ cana vidyate 01121018c brāhmaṇebhyo mayā dattaṁ sarvam eva tapodhana 01121019a tathaiveyaṁ dharā devī sāgarāntā sapattanā 01121019c kaśyapāya mayā dattā kr̥tsnā nagaramālinī 01121020a śarīramātram evādya mayedam avaśeṣitam 01121020c astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca 01121020e vr̥ṇīṣva kiṁ prayacchāmi tubhyaṁ droṇa vadāśu tat 01121021 droṇa uvāca 01121021a astrāṇi me samagrāṇi sasaṁhārāṇi bhārgava 01121021c saprayogarahasyāni dātum arhasy aśeṣataḥ 01121022 vaiśaṁpāyana uvāca 01121022a tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ 01121022c sarahasyavrataṁ caiva dhanurvedam aśeṣataḥ 01121023a pratigr̥hya tu tat sarvaṁ kr̥tāstro dvijasattamaḥ 01121023c priyaṁ sakhāyaṁ suprīto jagāma drupadaṁ prati 01122001 vaiśaṁpāyana uvāca 01122001a tato drupadam āsādya bhāradvājaḥ pratāpavān 01122001c abravīt pārṣataṁ rājan sakhāyaṁ viddhi mām iti 01122002 drupada uvāca 01122002a akr̥teyaṁ tava prajñā brahman nātisamañjasī 01122002c yan māṁ bravīṣi prasabhaṁ sakhā te ’ham iti dvija 01122003a na hi rājñām udīrṇānām evaṁbhūtair naraiḥ kva cit 01122003c sakhyaṁ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ 01122004a sauhr̥dāny api jīryante kālena parijīryatām 01122004c sauhr̥daṁ me tvayā hy āsīt pūrvaṁ sāmarthyabandhanam 01122005a na sakhyam ajaraṁ loke jātu dr̥śyeta karhi cit 01122005c kāmo vainaṁ viharati krodhaś cainaṁ pravr̥ścati 01122006a maivaṁ jīrṇam upāsiṣṭhāḥ sakhyaṁ navam upākuru 01122006c āsīt sakhyaṁ dvijaśreṣṭha tvayā me ’rthanibandhanam 01122007a na daridro vasumato nāvidvān viduṣaḥ sakhā 01122007c śūrasya na sakhā klībaḥ sakhipūrvaṁ kim iṣyate 01122008a yayor eva samaṁ vittaṁ yayor eva samaṁ kulam 01122008c tayoḥ sakhyaṁ vivāhaś ca na tu puṣṭavipuṣṭayoḥ 01122009a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā 01122009c nārājñā saṁgataṁ rājñaḥ sakhipūrvaṁ kim iṣyate 01122010 vaiśaṁpāyana uvāca 01122010a drupadenaivam uktas tu bhāradvājaḥ pratāpavān 01122010c muhūrtaṁ cintayām āsa manyunābhipariplutaḥ 01122011a sa viniścitya manasā pāñcālaṁ prati buddhimān 01122011c jagāma kurumukhyānāṁ nagaraṁ nāgasāhvayam 01122012a kumārās tv atha niṣkramya sametā gajasāhvayāt 01122012c krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā 01122013a papāta kūpe sā vīṭā teṣāṁ vai krīḍatāṁ tadā 01122013c na ca te pratyapadyanta karma vīṭopalabdhaye 01122014a atha droṇaḥ kumārāṁs tān dr̥ṣṭvā kr̥tyavatas tadā 01122014c prahasya mandaṁ paiśalyād abhyabhāṣata vīryavān 01122015a aho nu dhig balaṁ kṣātraṁ dhig etāṁ vaḥ kr̥tāstratām 01122015c bharatasyānvaye jātā ye vīṭāṁ nādhigacchata 01122016a eṣa muṣṭir iṣīkāṇāṁ mayāstreṇābhimantritaḥ 01122016c asya vīryaṁ nirīkṣadhvaṁ yad anyasya na vidyate 01122017a vetsyāmīṣīkayā vīṭāṁ tām iṣīkām athānyayā 01122017c tām anyayā samāyogo vīṭāyā grahaṇe mama 01122018a tad apaśyan kumārās te vismayotphullalocanāḥ 01122018c aveṣkya coddhr̥tāṁ vīṭāṁ vīṭāveddhāram abruvan 01122019a abhivādayāmahe brahman naitad anyeṣu vidyate 01122019c ko ’si kaṁ tvābhijānīmo vayaṁ kiṁ karavāmahe 01122020 droṇa uvāca 01122020a ācakṣadhvaṁ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām 01122020c sa eva sumahābuddhiḥ sāṁprataṁ pratipatsyate 01122021 vaiśaṁpāyana uvāca 01122021a tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham 01122021c brāhmaṇasya vacas tathyaṁ tac ca karmaviśeṣavat 01122022a bhīṣmaḥ śrutvā kumārāṇāṁ droṇaṁ taṁ pratyajānata 01122022c yuktarūpaḥ sa hi gurur ity evam anucintya ca 01122023a athainam ānīya tadā svayam eva susatkr̥tam 01122023c paripapraccha nipuṇaṁ bhīṣmaḥ śastrabhr̥tāṁ varaḥ 01122023e hetum āgamane tasya droṇaḥ sarvaṁ nyavedayat 01122024a maharṣer agniveśyasya sakāśam aham acyuta 01122024c astrārtham agamaṁ pūrvaṁ dhanurvedajighr̥kṣayā 01122025a brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ 01122025c avasaṁ tatra suciraṁ dhanurvedacikīrṣayā 01122026a pāñcālarājaputras tu yajñaseno mahābalaḥ 01122026c mayā sahākarod vidyāṁ guroḥ śrāmyan samāhitaḥ 01122027a sa me tatra sakhā cāsīd upakārī priyaś ca me 01122027c tenāhaṁ saha saṁgamya ratavān suciraṁ bata 01122027e bālyāt prabhr̥ti kauravya sahādhyayanam eva ca 01122028a sa samāsādya māṁ tatra priyakārī priyaṁvadaḥ 01122028c abravīd iti māṁ bhīṣma vacanaṁ prītivardhanam 01122029a ahaṁ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ 01122029c abhiṣekṣyati māṁ rājye sa pāñcālyo yadā tadā 01122030a tvadbhojyaṁ bhavitā rājyaṁ sakhe satyena te śape 01122030c mama bhogāś ca vittaṁ ca tvadadhīnaṁ sukhāni ca 01122031a evam uktaḥ pravavrāja kr̥tāstro ’haṁ dhanepsayā 01122031c abhiṣiktaṁ ca śrutvainaṁ kr̥tārtho ’smīti cintayan 01122032a priyaṁ sakhāyaṁ suprīto rājyasthaṁ punar āvrajam 01122032c saṁsmaran saṁgamaṁ caiva vacanaṁ caiva tasya tat 01122033a tato drupadam āgamya sakhipūrvam ahaṁ prabho 01122033c abruvaṁ puruṣavyāghra sakhāyaṁ viddhi mām iti 01122034a upasthitaṁ tu drupadaḥ sakhivac cābhisaṁgatam 01122034c sa māṁ nirākāram iva prahasann idam abravīt 01122035a akr̥teyaṁ tava prajñā brahman nātisamañjasī 01122035c yad āttha māṁ tvaṁ prasabhaṁ sakhā te ’ham iti dvija 01122036a na hi rājñām udīrṇānām evaṁbhūtair naraiḥ kva cit 01122036c sakhyaṁ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ 01122037a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā 01122037c nārājā pārthivasyāpi sakhipūrvaṁ kim iṣyate 01122038a drupadenaivam ukto ’haṁ manyunābhipariplutaḥ 01122038c abhyāgacchaṁ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ 01122039a pratijagrāha taṁ bhīṣmo guruṁ pāṇḍusutaiḥ saha 01122039c pautrān ādāya tān sarvān vasūni vividhāni ca 01122040a śiṣyā iti dadau rājan droṇāya vidhipūrvakam 01122040c sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān 01122041a pratigr̥hya ca tān sarvān droṇo vacanam abravīt 01122041c rahasy ekaḥ pratītātmā kr̥topasadanāṁs tadā 01122042a kāryaṁ me kāṅkṣitaṁ kiṁ cid dhr̥di saṁparivartate 01122042c kr̥tāstrais tat pradeyaṁ me tad r̥taṁ vadatānaghāḥ 01122043a tac chrutvā kauraveyās te tūṣṇīm āsan viśāṁ pate 01122043c arjunas tu tataḥ sarvaṁ pratijajñe paraṁtapaḥ 01122044a tato ’rjunaṁ mūrdhni tadā samāghrāya punaḥ punaḥ 01122044c prītipūrvaṁ pariṣvajya praruroda mudā tadā 01122045a tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca 01122045c grāhayām āsa divyāni mānuṣāṇi ca vīryavān 01122046a rājaputrās tathaivānye sametya bharatarṣabha 01122046c abhijagmus tato droṇam astrārthe dvijasattamam 01122046e vr̥ṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ 01122047a sūtaputraś ca rādheyo guruṁ droṇam iyāt tadā 01122047c spardhamānas tu pārthena sūtaputro ’tyamarṣaṇaḥ 01122047e duryodhanam upāśritya pāṇḍavān atyamanyata 01123001 vaiśaṁpāyana uvāca 01123001a arjunas tu paraṁ yatnam ātasthe gurupūjane 01123001c astre ca paramaṁ yogaṁ priyo droṇasya cābhavat 01123002a droṇena tu tadāhūya rahasy ukto ’nnasādhakaḥ 01123002c andhakāre ’rjunāyānnaṁ na deyaṁ te kathaṁ cana 01123003a tataḥ kadā cid bhuñjāne pravavau vāyur arjune 01123003c tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ 01123004a bhuṅkta evārjuno bhaktaṁ na cāsyāsyād vyamuhyata 01123004c hastas tejasvino nityam annagrahaṇakāraṇāt 01123004e tad abhyāsakr̥taṁ matvā rātrāv abhyasta pāṇḍavaḥ 01123005a tasya jyātalanirghoṣaṁ droṇaḥ śuśrāva bhārata 01123005c upetya cainam utthāya pariṣvajyedam abravīt 01123006a prayatiṣye tathā kartuṁ yathā nānyo dhanurdharaḥ 01123006c tvatsamo bhavitā loke satyam etad bravīmi te 01123007a tato droṇo ’rjunaṁ bhūyo ratheṣu ca gajeṣu ca 01123007c aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat 01123008a gadāyuddhe ’sicaryāyāṁ tomaraprāsaśaktiṣu 01123008c droṇaḥ saṁkīrṇayuddheṣu śikṣayām āsa pāṇḍavam 01123009a tasya tat kauśalaṁ dr̥ṣṭvā dhanurvedajighr̥kṣavaḥ 01123009c rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ 01123010a tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ 01123010c ekalavyo mahārāja droṇam abhyājagāma ha 01123011a na sa taṁ pratijagrāha naiṣādir iti cintayan 01123011c śiṣyaṁ dhanuṣi dharmajñas teṣām evānvavekṣayā 01123012a sa tu droṇasya śirasā pādau gr̥hya paraṁtapaḥ 01123012c araṇyam anusaṁprāptaḥ kr̥tvā droṇaṁ mahīmayam 01123013a tasminn ācāryavr̥ttiṁ ca paramām āsthitas tadā 01123013c iṣvastre yogam ātasthe paraṁ niyamam āsthitaḥ 01123014a parayā śraddhayā yukto yogena parameṇa ca 01123014c vimokṣādānasaṁdhāne laghutvaṁ param āpa saḥ 01123015a atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ 01123015c rathair viniryayuḥ sarve mr̥gayām arimardanāḥ 01123016a tatropakaraṇaṁ gr̥hya naraḥ kaś cid yadr̥cchayā 01123016c rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān 01123017a teṣāṁ vicaratāṁ tatra tat tat karma cikīrṣatām 01123017c śvā caran sa vane mūḍho naiṣādiṁ prati jagmivān 01123018a sa kr̥ṣṇaṁ maladigdhāṅgaṁ kr̥ṣṇājinadharaṁ vane 01123018c naiṣādiṁ śvā samālakṣya bhaṣaṁs tasthau tadantike 01123019a tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe 01123019c lāghavaṁ darśayann astre mumoca yugapad yathā 01123020a sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha 01123020c taṁ dr̥ṣṭvā pāṇḍavā vīrā vismayaṁ paramaṁ yayuḥ 01123021a lāghavaṁ śabdavedhitvaṁ dr̥ṣṭvā tat paramaṁ tadā 01123021c prekṣya taṁ vrīḍitāś cāsan praśaśaṁsuś ca sarvaśaḥ 01123022a taṁ tato ’nveṣamāṇās te vane vananivāsinam 01123022c dadr̥śuḥ pāṇḍavā rājann asyantam aniśaṁ śarān 01123023a na cainam abhyajānaṁs te tadā vikr̥tadarśanam 01123023c athainaṁ paripapracchuḥ ko bhavān kasya vety uta 01123024 ekalavya uvāca 01123024a niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam 01123024c droṇaśiṣyaṁ ca māṁ vitta dhanurvedakr̥taśramam 01123025 vaiśaṁpāyana uvāca 01123025a te tam ājñāya tattvena punar āgamya pāṇḍavāḥ 01123025c yathāvr̥ttaṁ ca te sarvaṁ droṇāyācakhyur adbhutam 01123026a kaunteyas tv arjuno rājann ekalavyam anusmaran 01123026c raho droṇaṁ samāgamya praṇayād idam abravīt 01123027a nanv ahaṁ parirabhyaikaḥ prītipūrvam idaṁ vacaḥ 01123027c bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati 01123028a atha kasmān madviśiṣṭo lokād api ca vīryavān 01123028c asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ 01123029a muhūrtam iva taṁ droṇaś cintayitvā viniścayam 01123029c savyasācinam ādāya naiṣādiṁ prati jagmivān 01123030a dadarśa maladigdhāṅgaṁ jaṭilaṁ cīravāsasam 01123030c ekalavyaṁ dhanuṣpāṇim asyantam aniśaṁ śarān 01123031a ekalavyas tu taṁ dr̥ṣṭvā droṇam āyāntam antikāt 01123031c abhigamyopasaṁgr̥hya jagāma śirasā mahīm 01123032a pūjayitvā tato droṇaṁ vidhivat sa niṣādajaḥ 01123032c nivedya śiṣyam ātmānaṁ tasthau prāñjalir agrataḥ 01123033a tato droṇo ’bravīd rājann ekalavyam idaṁ vacaḥ 01123033c yadi śiṣyo ’si me tūrṇaṁ vetanaṁ saṁpradīyatām 01123034a ekalavyas tu tac chrutvā prīyamāṇo ’bravīd idam 01123034c kiṁ prayacchāmi bhagavann ājñāpayatu māṁ guruḥ 01123035a na hi kiṁ cid adeyaṁ me gurave brahmavittama 01123035c tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṁ mama 01123036a ekalavyas tu tac chrutvā vaco droṇasya dāruṇam 01123036c pratijñām ātmano rakṣan satye ca nirataḥ sadā 01123037a tathaiva hr̥ṣṭavadanas tathaivādīnamānasaḥ 01123037c chittvāvicārya taṁ prādād droṇāyāṅguṣṭham ātmanaḥ 01123038a tataḥ paraṁ tu naiṣādir aṅgulībhir vyakarṣata 01123038c na tathā sa tu śīghro ’bhūd yathā pūrvaṁ narādhipa 01123039a tato ’rjunaḥ prītamanā babhūva vigatajvaraḥ 01123039c droṇaś ca satyavāg āsīn nānyo ’bhyabhavad arjunam 01123040a droṇasya tu tadā śiṣyau gadāyogyāṁ viśeṣataḥ 01123040c duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām 01123041a aśvatthāmā rahasyeṣu sarveṣv abhyadhiko ’bhavat 01123041c tathāti puruṣān anyān tsārukau yamajāv ubhau 01123041e yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṁjayaḥ 01123042a prathitaḥ sāgarāntāyāṁ rathayūthapayūthapaḥ 01123042c buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ 01123043a astre gurvanurāge ca viśiṣṭo ’bhavad arjunaḥ 01123043c tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān 01123043e ekaḥ sarvakumārāṇāṁ babhūvātiratho ’rjunaḥ 01123044a prāṇādhikaṁ bhīmasenaṁ kr̥tavidyaṁ dhanaṁjayam 01123044c dhārtarāṣṭrā durātmāno nāmr̥ṣyanta narādhipa 01123045a tāṁs tu sarvān samānīya sarvavidyāsu niṣṭhitān 01123045c droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha 01123046a kr̥trimaṁ bhāsam āropya vr̥kṣāgre śilpibhiḥ kr̥tam 01123046c avijñātaṁ kumārāṇāṁ lakṣyabhūtam upādiśat 01123047 droṇa uvāca 01123047a śīghraṁ bhavantaḥ sarve vai dhanūṁṣy ādāya satvarāḥ 01123047c bhāsam etaṁ samuddiśya tiṣṭhantāṁ saṁhiteṣavaḥ 01123048a madvākyasamakālaṁ ca śiro ’sya vinipātyatām 01123048c ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ 01123049 vaiśaṁpāyana uvāca 01123049a tato yudhiṣṭhiraṁ pūrvam uvācāṅgirasāṁ varaḥ 01123049c saṁdhatsva bāṇaṁ durdharṣa madvākyānte vimuñca ca 01123050a tato yudhiṣṭhiraḥ pūrvaṁ dhanur gr̥hya mahāravam 01123050c tasthau bhāsaṁ samuddiśya guruvākyapracoditaḥ 01123051a tato vitatadhanvānaṁ droṇas taṁ kurunandanam 01123051c sa muhūrtād uvācedaṁ vacanaṁ bharatarṣabha 01123052a paśyasy enaṁ drumāgrasthaṁ bhāsaṁ naravarātmaja 01123052c paśyāmīty evam ācāryaṁ pratyuvāca yudhiṣṭhiraḥ 01123053a sa muhūrtād iva punar droṇas taṁ pratyabhāṣata 01123053c atha vr̥kṣam imaṁ māṁ vā bhrātr̥̄n vāpi prapaśyasi 01123054a tam uvāca sa kaunteyaḥ paśyāmy enaṁ vanaspatim 01123054c bhavantaṁ ca tathā bhrātr̥̄n bhāsaṁ ceti punaḥ punaḥ 01123055a tam uvācāpasarpeti droṇo ’prītamanā iva 01123055c naitac chakyaṁ tvayā veddhuṁ lakṣyam ity eva kutsayan 01123056a tato duryodhanādīṁs tān dhārtarāṣṭrān mahāyaśāḥ 01123056c tenaiva kramayogena jijñāsuḥ paryapr̥cchata 01123057a anyāṁś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān 01123057c tathā ca sarve sarvaṁ tat paśyāma iti kutsitāḥ 01123058a tato dhanaṁjayaṁ droṇaḥ smayamāno ’bhyabhāṣata 01123058c tvayedānīṁ prahartavyam etal lakṣyaṁ niśamyatām 01123059a madvākyasamakālaṁ te moktavyo ’tra bhavec charaḥ 01123059c vitatya kārmukaṁ putra tiṣṭha tāvan muhūrtakam 01123060a evam uktaḥ savyasācī maṇḍalīkr̥takārmukaḥ 01123060c tasthau lakṣyaṁ samuddiśya guruvākyapracoditaḥ 01123061a muhūrtād iva taṁ droṇas tathaiva samabhāṣata 01123061c paśyasy enaṁ sthitaṁ bhāsaṁ drumaṁ mām api vety uta 01123062a paśyāmy enaṁ bhāsam iti droṇaṁ pārtho ’bhyabhāṣata 01123062c na tu vr̥kṣaṁ bhavantaṁ vā paśyāmīti ca bhārata 01123063a tataḥ prītamanā droṇo muhūrtād iva taṁ punaḥ 01123063c pratyabhāṣata durdharṣaḥ pāṇḍavānāṁ ratharṣabham 01123064a bhāsaṁ paśyasi yady enaṁ tathā brūhi punar vacaḥ 01123064c śiraḥ paśyāmi bhāsasya na gātram iti so ’bravīt 01123065a arjunenaivam uktas tu droṇo hr̥ṣṭatanūruhaḥ 01123065c muñcasvety abravīt pārthaṁ sa mumocāvicārayan 01123066a tatas tasya nagasthasya kṣureṇa niśitena ha 01123066c śira utkr̥tya tarasā pātayām āsa pāṇḍavaḥ 01123067a tasmin karmaṇi saṁsiddhe paryaśvajata phalgunam 01123067c mene ca drupadaṁ saṁkhye sānubandhaṁ parājitam 01123068a kasya cit tv atha kālasya saśiṣyo ’ṅgirasāṁ varaḥ 01123068c jagāma gaṅgām abhito majjituṁ bharatarṣabha 01123069a avagāḍham atho droṇaṁ salile salilecaraḥ 01123069c grāho jagrāha balavāñ jaṅghānte kālacoditaḥ 01123070a sa samartho ’pi mokṣāya śiṣyān sarvān acodayat 01123070c grāhaṁ hatvā mokṣayadhvaṁ mām iti tvarayann iva 01123071a tadvākyasamakālaṁ tu bībhatsur niśitaiḥ śaraiḥ 01123071c āvāpaiḥ pañcabhir grāhaṁ magnam ambhasy atāḍayat 01123071e itare tu visaṁmūḍhās tatra tatra prapedire 01123072a taṁ ca dr̥ṣṭvā kriyopetaṁ droṇo ’manyata pāṇḍavam 01123072c viśiṣṭaṁ sarvaśiṣyebhyaḥ prītimāṁś cābhavat tadā 01123073a sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ 01123073c grāhaḥ pañcatvam āpede jaṅghāṁ tyaktvā mahātmanaḥ 01123074a athābravīn mahātmānaṁ bhāradvājo mahāratham 01123074c gr̥hāṇedaṁ mahābāho viśiṣṭam atidurdharam 01123074e astraṁ brahmaśiro nāma saprayoganivartanam 01123075a na ca te mānuṣeṣv etat prayoktavyaṁ kathaṁ cana 01123075c jagad vinirdahed etad alpatejasi pātitam 01123076a asāmānyam idaṁ tāta lokeṣv astraṁ nigadyate 01123076c tad dhārayethāḥ prayataḥ śr̥ṇu cedaṁ vaco mama 01123077a bādhetāmānuṣaḥ śatrur yadā tvāṁ vīra kaś cana 01123077c tadvadhāya prayuñjīthās tadāstram idam āhave 01123078a tatheti tat pratiśrutya bībhatsuḥ sa kr̥tāñjaliḥ 01123078c jagrāha paramāstraṁ tad āha cainaṁ punar guruḥ 01123078e bhavitā tvatsamo nānyaḥ pumām̐l loke dhanurdharaḥ 01124001 vaiśaṁpāyana uvāca 01124001a kr̥tāstrān dhārtarāṣṭrāṁś ca pāṇḍuputrāṁś ca bhārata 01124001c dr̥ṣṭvā droṇo ’bravīd rājan dhr̥tarāṣṭraṁ janeśvaram 01124002a kr̥pasya somadattasya bāhlīkasya ca dhīmataḥ 01124002c gāṅgeyasya ca sāṁnidhye vyāsasya vidurasya ca 01124003a rājan saṁprāptavidyās te kumarāḥ kurusattama 01124003c te darśayeyuḥ svāṁ śikṣāṁ rājann anumate tava 01124004a tato ’bravīn mahārājaḥ prahr̥ṣṭenāntarātmanā 01124004c bhāradvāja mahat karma kr̥taṁ te dvijasattama 01124005a yadā tu manyase kālaṁ yasmin deśe yathā yathā 01124005c tathā tathā vidhānāya svayam ājñāpayasva mām 01124006a spr̥hayāmy adya nirvedāt puruṣāṇāṁ sacakṣuṣām 01124006c astrahetoḥ parākrāntān ye me drakṣyanti putrakān 01124007a kṣattar yad gurur ācāryo bravīti kuru tat tathā 01124007c na hīdr̥śaṁ priyaṁ manye bhavitā dharmavatsala 01124008a tato rājānam āmantrya vidurānugato bahiḥ 01124008c bhāradvājo mahāprājño māpayām āsa medinīm 01124008e samām avr̥kṣāṁ nirgulmām udakpravaṇasaṁsthitām 01124009a tasyāṁ bhūmau baliṁ cakre tithau nakṣatrapūjite 01124009c avaghuṣṭaṁ pure cāpi tadarthaṁ vadatāṁ vara 01124010a raṅgabhūmau suvipulaṁ śāstradr̥ṣṭaṁ yathāvidhi 01124010c prekṣāgāraṁ suvihitaṁ cakrus tatra ca śilpinaḥ 01124010e rājñaḥ sarvāyudhopetaṁ strīṇāṁ caiva nararṣabha 01124011a mañcāṁś ca kārayām āsus tatra jānapadā janāḥ 01124011c vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ 01124012a tasmiṁs tato ’hani prāpte rājā sasacivas tadā 01124012c bhīṣmaṁ pramukhataḥ kr̥tvā kr̥paṁ cācāryasattamam 01124013a muktājālaparikṣiptaṁ vaiḍūryamaṇibhūṣitam 01124013c śātakumbhamayaṁ divyaṁ prekṣāgāram upāgamat 01124014a gāndhārī ca mahābhāgā kuntī ca jayatāṁ vara 01124014c striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ 01124014e harṣād āruruhur mañcān meruṁ devastriyo yathā 01124015a brāhmaṇakṣatriyādyaṁ ca cāturvarṇyaṁ purād drutam 01124015c darśanepsu samabhyāgāt kumārāṇāṁ kr̥tāstratām 01124016a pravāditaiś ca vāditrair janakautūhalena ca 01124016c mahārṇava iva kṣubdhaḥ samājaḥ so ’bhavat tadā 01124017a tataḥ śuklāmbaradharaḥ śuklayajñopavītavān 01124017c śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ 01124018a raṅgamadhyaṁ tadācāryaḥ saputraḥ praviveśa ha 01124018c nabho jaladharair hīnaṁ sāṅgāraka ivāṁśumān 01124019a sa yathāsamayaṁ cakre baliṁ balavatāṁ varaḥ 01124019c brāhmaṇāṁś cātra mantrajñān vācayām āsa maṅgalam 01124020a atha puṇyāhaghoṣasya puṇyasya tadanantaram 01124020c viviśur vividhaṁ gr̥hya śastropakaraṇaṁ narāḥ 01124021a tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ 01124021c baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ 01124022a anujyeṣṭhaṁ ca te tatra yudhiṣṭhirapurogamāḥ 01124022c cakrur astraṁ mahāvīryāḥ kumārāḥ paramādbhutam 01124023a ke cic charākṣepabhayāc chirāṁsy avananāmire 01124023c manujā dhr̥ṣṭam apare vīkṣāṁ cakruḥ savismayāḥ 01124024a te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ 01124024c vividhair lāghavotsr̥ṣṭair uhyanto vājibhir drutam 01124025a tat kumārabalaṁ tatra gr̥hītaśarakārmukam 01124025c gandharvanagarākāraṁ prekṣya te vismitābhavan 01124026a sahasā cukruśus tatra narāḥ śatasahasraśaḥ 01124026c vismayotphullanayanāḥ sādhu sādhv iti bhārata 01124027a kr̥tvā dhanuṣi te mārgān rathacaryāsu cāsakr̥t 01124027c gajapr̥ṣṭhe ’śvapr̥ṣṭhe ca niyuddhe ca mahābalāḥ 01124028a gr̥hītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ 01124028c tsarumārgān yathoddiṣṭāṁś ceruḥ sarvāsu bhūmiṣu 01124029a lāghavaṁ sauṣṭhavaṁ śobhāṁ sthiratvaṁ dr̥ḍhamuṣṭitām 01124029c dadr̥śus tatra sarveṣāṁ prayoge khaḍgacarmaṇām 01124030a atha tau nityasaṁhr̥ṣṭau suyodhanavr̥kodarau 01124030c avatīrṇau gadāhastāv ekaśr̥ṅgāv ivācalau 01124031a baddhakakṣyau mahābāhū pauruṣe paryavasthitau 01124031c br̥ṁhantau vāśitāhetoḥ samadāv iva kuñjarau 01124032a tau pradakṣiṇasavyāni maṇḍalāni mahābalau 01124032c ceratur nirmalagadau samadāv iva govr̥ṣau 01124033a viduro dhr̥tarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ 01124033c nyavedayetāṁ tat sarvaṁ kumārāṇāṁ viceṣṭitam 01125001 vaiśaṁpāyana uvāca 01125001a kururāje ca raṅgasthe bhīme ca balināṁ vare 01125001c pakṣapātakr̥tasnehaḥ sa dvidhevābhavaj janaḥ 01125002a hā vīra kururājeti hā bhīmeti ca nardatām 01125002c puruṣāṇāṁ suvipulāḥ praṇādāḥ sahasotthitāḥ 01125003a tataḥ kṣubdhārṇavanibhaṁ raṅgam ālokya buddhimān 01125003c bhāradvājaḥ priyaṁ putram aśvatthāmānam abravīt 01125004a vārayaitau mahāvīryau kr̥tayogyāv ubhāv api 01125004c mā bhūd raṅgaprakopo ’yaṁ bhīmaduryodhanodbhavaḥ 01125005a tatas tāv udyatagadau guruputreṇa vāritau 01125005c yugāntānilasaṁkṣubdhau mahāvegāv ivārṇavau 01125006a tato raṅgāṅgaṇagato droṇo vacanam abravīt 01125006c nivārya vāditragaṇaṁ mahāmeghanibhasvanam 01125007a yo me putrāt priyataraḥ sarvāstraviduṣāṁ varaḥ 01125007c aindrir indrānujasamaḥ sa pārtho dr̥śyatām iti 01125008a ācāryavacanenātha kr̥tasvastyayano yuvā 01125008c baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ 01125009a kāñcanaṁ kavacaṁ bibhrat pratyadr̥śyata phalgunaḥ 01125009c sārkaḥ sendrāyudhataḍit sasaṁdhya iva toyadaḥ 01125010a tataḥ sarvasya raṅgasya samutpiñjo ’bhavan mahān 01125010c prāvādyanta ca vādyāni saśaṅkhāni samantataḥ 01125011a eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ 01125011c eṣa putro mahendrasya kurūṇām eṣa rakṣitā 01125012a eṣo ’straviduṣāṁ śreṣṭha eṣa dharmabhr̥tāṁ varaḥ 01125012c eṣa śīlavatāṁ cāpi śīlajñānanidhiḥ paraḥ 01125013a ity evam atulā vācaḥ śr̥ṇvantyāḥ prekṣakeritāḥ 01125013c kuntyāḥ prasnavasaṁmiśrair asraiḥ klinnam uro ’bhavat 01125014a tena śabdena mahatā pūrṇaśrutir athābravīt 01125014c dhr̥tarāṣṭro naraśreṣṭho viduraṁ hr̥ṣṭamānasaḥ 01125015a kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ 01125015c sahasaivotthito raṅge bhindann iva nabhastalam 01125016 vidura uvāca 01125016a eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ 01125016c avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ 01125017 dhr̥tarāṣṭra uvāca 01125017a dhanyo ’smy anugr̥hīto ’smi rakṣito ’smi mahāmate 01125017c pr̥thāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ 01125018 vaiśaṁpāyana uvāca 01125018a tasmin samudite raṅge kathaṁ cit paryavasthite 01125018c darśayām āsa bībhatsur ācāryād astralāghavam 01125019a āgneyenāsr̥jad vahniṁ vāruṇenāsr̥jat payaḥ 01125019c vāyavyenāsr̥jad vāyuṁ pārjanyenāsr̥jad ghanān 01125020a bhaumena prāviśad bhūmiṁ pārvatenāsr̥jad girīn 01125020c antardhānena cāstreṇa punar antarhito ’bhavat 01125021a kṣaṇāt prāṁśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ 01125021c kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm 01125022a sukumāraṁ ca sūkṣmaṁ ca guruṁ cāpi gurupriyaḥ 01125022c sauṣṭhavenābhisaṁyuktaḥ so ’vidhyad vividhaiḥ śaraiḥ 01125023a bhramataś ca varāhasya lohasya pramukhe samam 01125023c pañca bāṇān asaṁsaktān sa mumocaikabāṇavat 01125024a gavye viṣāṇakośe ca cale rajjvavalambite 01125024c nicakhāna mahāvīryaḥ sāyakān ekaviṁśatim 01125025a ity evamādi sumahat khaḍge dhanuṣi cābhavat 01125025c gadāyāṁ śastrakuśalo darśanāni vyadarśayat 01125026a tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata 01125026c mandībhūte samāje ca vāditrasya ca nisvane 01125027a dvāradeśāt samudbhūto māhātmya balasūcakaḥ 01125027c vajraniṣpeṣasadr̥śaḥ śuśruve bhujanisvanaḥ 01125028a dīryante kiṁ nu girayaḥ kiṁ svid bhūmir vidīryate 01125028c kiṁ svid āpūryate vyoma jalabhāraghanair ghanaiḥ 01125029a raṅgasyaivaṁ matir abhūt kṣaṇena vasudhādhipa 01125029c dvāraṁ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā 01125030a pañcabhir bhrātr̥bhiḥ pārthair droṇaḥ parivr̥to babhau 01125030c pañcatāreṇa saṁyuktaḥ sāvitreṇeva candramāḥ 01125031a aśvatthāmnā ca sahitaṁ bhrātr̥̄ṇāṁ śatam ūrjitam 01125031c duryodhanam amitraghnam utthitaṁ paryavārayat 01125032a sa tais tadā bhrātr̥bhir udyatāyudhair; vr̥to gadāpāṇir avasthitaiḥ sthitaḥ 01125032c babhau yathā dānavasaṁkṣaye purā; puraṁdaro devagaṇaiḥ samāvr̥taḥ 01126001 vaiśaṁpāyana uvāca 01126001a datte ’vakāśe puruṣair vismayotphullalocanaiḥ 01126001c viveśa raṅgaṁ vistīrṇaṁ karṇaḥ parapuraṁjayaḥ 01126002a sahajaṁ kavacaṁ bibhrat kuṇḍaloddyotitānanaḥ 01126002c sadhanur baddhanistriṁśaḥ pādacārīva parvataḥ 01126003a kanyāgarbhaḥ pr̥thuyaśāḥ pr̥thāyāḥ pr̥thulocanaḥ 01126003c tīkṣṇāṁśor bhāskarasyāṁśaḥ karṇo ’rigaṇasūdanaḥ 01126004a siṁharṣabhagajendrāṇāṁ tulyavīryaparākramaḥ 01126004c dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ 01126005a prāṁśuḥ kanakatālābhaḥ siṁhasaṁhanano yuvā 01126005c asaṁkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṁbhavaḥ 01126006a sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam 01126006c praṇāmaṁ droṇakr̥payor nātyādr̥tam ivākarot 01126007a sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ 01126007c ko ’yam ity āgatakṣobhaḥ kautūhalaparo ’bhavat 01126008a so ’bravīn meghadhīreṇa svareṇa vadatāṁ varaḥ 01126008c bhrātā bhrātaram ajñātaṁ sāvitraḥ pākaśāsanim 01126009a pārtha yat te kr̥taṁ karma viśeṣavad ahaṁ tataḥ 01126009c kariṣye paśyatāṁ nr̥̄ṇāṁ mātmanā vismayaṁ gamaḥ 01126010a asamāpte tatas tasya vacane vadatāṁ vara 01126010c yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ 01126011a prītiś ca puruṣavyāghra duryodhanam athāspr̥śat 01126011c hrīś ca krodhaś ca bībhatsuṁ kṣaṇenānvaviśac ca ha 01126012a tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā 01126012c yat kr̥taṁ tatra pārthena tac cakāra mahābalaḥ 01126013a atha duryodhanas tatra bhrātr̥bhiḥ saha bhārata 01126013c karṇaṁ pariṣvajya mudā tato vacanam abravīt 01126014a svāgataṁ te mahābāho diṣṭyā prāpto ’si mānada 01126014c ahaṁ ca kururājyaṁ ca yatheṣṭam upabhujyatām 01126015 karṇa uvāca 01126015a kr̥taṁ sarveṇa me ’nyena sakhitvaṁ ca tvayā vr̥ṇe 01126015c dvandvayuddhaṁ ca pārthena kartum icchāmi bhārata 01126016 duryodhana uvāca 01126016a bhuṅkṣva bhogān mayā sārdhaṁ bandhūnāṁ priyakr̥d bhava 01126016c durhr̥dāṁ kuru sarveṣāṁ mūrdhni pādam ariṁdama 01126017 vaiśaṁpāyana uvāca 01126017a tataḥ kṣiptam ivātmānaṁ matvā pārtho ’bhyabhāṣata 01126017c karṇaṁ bhrātr̥samūhasya madhye ’calam iva sthitam 01126018a anāhūtopasr̥ptānām anāhūtopajalpinām 01126018c ye lokās tān hataḥ karṇa mayā tvaṁ pratipatsyase 01126019 karṇa uvāca 01126019a raṅgo ’yaṁ sarvasāmānyaḥ kim atra tava phalguna 01126019c vīryaśreṣṭhāś ca rājanyā balaṁ dharmo ’nuvartate 01126020a kiṁ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata 01126020c guroḥ samakṣaṁ yāvat te harāmy adya śiraḥ śaraiḥ 01126021 vaiśaṁpāyana uvāca 01126021a tato droṇābhyanujñātaḥ pārthaḥ parapuraṁjayaḥ 01126021c bhrātr̥bhis tvarayāśliṣṭo raṇāyopajagāma tam 01126022a tato duryodhanenāpi sabhrātrā samarodyataḥ 01126022c pariṣvaktaḥ sthitaḥ karṇaḥ pragr̥hya saśaraṁ dhanuḥ 01126023a tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ 01126023c āvr̥taṁ gaganaṁ meghair balākāpaṅktihāsibhiḥ 01126024a tataḥ snehād dharihayaṁ dr̥ṣṭvā raṅgāvalokinam 01126024c bhāskaro ’py anayan nāśaṁ samīpopagatān ghanān 01126025a meghacchāyopagūḍhas tu tato ’dr̥śyata pāṇḍavaḥ 01126025c sūryātapaparikṣiptaḥ karṇo ’pi samadr̥śyata 01126026a dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ 01126026c bhāradvājaḥ kr̥po bhīṣmo yataḥ pārthas tato ’bhavan 01126027a dvidhā raṅgaḥ samabhavat strīṇāṁ dvaidham ajāyata 01126027c kuntibhojasutā mohaṁ vijñātārthā jagāma ha 01126028a tāṁ tathā mohasaṁpannāṁ viduraḥ sarvadharmavit 01126028c kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ 01126029a tataḥ pratyāgataprāṇā tāv ubhāv api daṁśitau 01126029c putrau dr̥ṣṭvā susaṁtaptā nānvapadyata kiṁ cana 01126030a tāv udyatamahācāpau kr̥paḥ śāradvato ’bravīt 01126030c dvandvayuddhasamācāre kuśalaḥ sarvadharmavit 01126031a ayaṁ pr̥thāyās tanayaḥ kanīyān pāṇḍunandanaḥ 01126031c kauravo bhavatā sārdhaṁ dvandvayuddhaṁ kariṣyati 01126032a tvam apy evaṁ mahābāho mātaraṁ pitaraṁ kulam 01126032c kathayasva narendrāṇāṁ yeṣāṁ tvaṁ kulavardhanaḥ 01126032e tato viditvā pārthas tvāṁ pratiyotsyati vā na vā 01126033a evam uktasya karṇasya vrīḍāvanatam ānanam 01126033c babhau varṣāmbubhiḥ klinnaṁ padmam āgalitaṁ yathā 01126034 duryodhana uvāca 01126034a ācārya trividhā yonī rājñāṁ śāstraviniścaye 01126034c tatkulīnaś ca śūraś ca senāṁ yaś ca prakarṣati 01126035a yady ayaṁ phalguno yuddhe nārājñā yoddhum icchati 01126035c tasmād eṣo ’ṅgaviṣaye mayā rājye ’bhiṣicyate 01126036 vaiśaṁpāyana uvāca 01126036a tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ 01126036c kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ 01126036e abhiṣikto ’ṅgarājye sa śriyā yukto mahābalaḥ 01126037a sacchatravālavyajano jayaśabdāntareṇa ca 01126037c uvāca kauravaṁ rājā rājānaṁ taṁ vr̥ṣas tadā 01126038a asya rājyapradānasya sadr̥śaṁ kiṁ dadāni te 01126038c prabrūhi rājaśārdūla kartā hy asmi tathā nr̥pa 01126038e atyantaṁ sakhyam icchāmīty āha taṁ sa suyodhanaḥ 01126039a evam uktas tataḥ karṇas tatheti pratyabhāṣata 01126039c harṣāc cobhau samāśliṣya parāṁ mudam avāpatuḥ 01127001 vaiśaṁpāyana uvāca 01127001a tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ 01127001c viveśādhiratho raṅgaṁ yaṣṭiprāṇo hvayann iva 01127002a tam ālokya dhanus tyaktvā pitr̥gauravayantritaḥ 01127002c karṇo ’bhiṣekārdraśirāḥ śirasā samavandata 01127003a tataḥ pādāv avacchādya paṭāntena sasaṁbhramaḥ 01127003c putreti paripūrṇārtham abravīd rathasārathiḥ 01127004a pariṣvajya ca tasyātha mūrdhānaṁ snehaviklavaḥ 01127004c aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ 01127005a taṁ dr̥ṣṭvā sūtaputro ’yam iti niścitya pāṇḍavaḥ 01127005c bhīmasenas tadā vākyam abravīt prahasann iva 01127006a na tvam arhasi pārthena sūtaputra raṇe vadham 01127006c kulasya sadr̥śas tūrṇaṁ pratodo gr̥hyatāṁ tvayā 01127007a aṅgarājyaṁ ca nārhas tvam upabhoktuṁ narādhama 01127007c śvā hutāśasamīpasthaṁ puroḍāśam ivādhvare 01127008a evam uktas tataḥ karṇaḥ kiṁ cit prasphuritādharaḥ 01127008c gaganasthaṁ viniḥśvasya divākaram udaikṣata 01127009a tato duryodhanaḥ kopād utpapāta mahābalaḥ 01127009c bhrātr̥padmavanāt tasmān madotkaṭa iva dvipaḥ 01127010a so ’bravīd bhīmakarmāṇaṁ bhīmasenam avasthitam 01127010c vr̥kodara na yuktaṁ te vacanaṁ vaktum īdr̥śam 01127011a kṣatriyāṇāṁ balaṁ jyeṣṭhaṁ yoddhavyaṁ kṣatrabandhunā 01127011c śūrāṇāṁ ca nadīnāṁ ca prabhavā durvidāḥ kila 01127012a salilād utthito vahnir yena vyāptaṁ carācaram 01127012c dadhīcasyāsthito vajraṁ kr̥taṁ dānavasūdanam 01127013a āgneyaḥ kr̥ttikāputro raudro gāṅgeya ity api 01127013c śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ 01127014a kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ 01127014c ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kr̥paḥ 01127014e bhavatāṁ ca yathā janma tad apy āgamitaṁ nr̥paiḥ 01127015a sakuṇḍalaṁ sakavacaṁ divyalakṣaṇalakṣitam 01127015c katham ādityasaṁkāśaṁ mr̥gī vyāghraṁ janiṣyati 01127016a pr̥thivīrājyam arho ’yaṁ nāṅgarājyaṁ nareśvaraḥ 01127016c anena bāhuvīryeṇa mayā cājñānuvartinā 01127017a yasya vā manujasyedaṁ na kṣāntaṁ madviceṣṭitam 01127017c ratham āruhya padbhyāṁ vā vināmayatu kārmukam 01127018a tataḥ sarvasya raṅgasya hāhākāro mahān abhūt 01127018c sādhuvādānusaṁbaddhaḥ sūryaś cāstam upāgamat 01127019a tato duryodhanaḥ karṇam ālambyātha kare nr̥pa 01127019c dīpikāgnikr̥tālokas tasmād raṅgād viniryayau 01127020a pāṇḍavāś ca sahadroṇāḥ sakr̥pāś ca viśāṁ pate 01127020c bhīṣmeṇa sahitāḥ sarve yayuḥ svaṁ svaṁ niveśanam 01127021a arjuneti janaḥ kaś cit kaś cit karṇeti bhārata 01127021c kaś cid duryodhanety evaṁ bruvantaḥ prasthitās tadā 01127022a kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam 01127022c putram aṅgeśvaraṁ snehāc channā prītir avardhata 01127023a duryodhanasyāpi tadā karṇam āsādya pārthiva 01127023c bhayam arjunasāṁjātaṁ kṣipram antaradhīyata 01127024a sa cāpi vīraḥ kr̥taśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam 01127024c yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo ’sti dhanurdharaḥ kṣitau 01128001 vaiśaṁpāyana uvāca 01128001a tataḥ śiṣyān samānīya ācāryārtham acodayat 01128001c droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṁ mahīpate 01128002a pāñcālarājaṁ drupadaṁ gr̥hītvā raṇamūrdhani 01128002c paryānayata bhadraṁ vaḥ sā syāt paramadakṣiṇā 01128003a tathety uktvā tu te sarve rathais tūrṇaṁ prahāriṇaḥ 01128003c ācāryadhanadānārthaṁ droṇena sahitā yayuḥ 01128004a tato ’bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ 01128004c mamr̥dus tasya nagaraṁ drupadasya mahaujasaḥ 01128005a te yajñasenaṁ drupadaṁ gr̥hītvā raṇamūrdhani 01128005c upājahruḥ sahāmātyaṁ droṇāya bharatarṣabhāḥ 01128006a bhagnadarpaṁ hr̥tadhanaṁ tathā ca vaśam āgatam 01128006c sa vairaṁ manasā dhyātvā droṇo drupadam abravīt 01128007a pramr̥dya tarasā rāṣṭraṁ puraṁ te mr̥ditaṁ mayā 01128007c prāpya jīvan ripuvaśaṁ sakhipūrvaṁ kim iṣyate 01128008a evam uktvā prahasyainaṁ niścitya punar abravīt 01128008c mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam 01128009a āśrame krīḍitaṁ yat tu tvayā bālye mayā saha 01128009c tena saṁvardhitaḥ snehas tvayā me kṣatriyarṣabha 01128010a prārthayeyaṁ tvayā sakhyaṁ punar eva nararṣabha 01128010c varaṁ dadāmi te rājan rājyasyārdham avāpnuhi 01128011a arājā kila no rājñāṁ sakhā bhavitum arhati 01128011c ataḥ prayatitaṁ rājye yajñasena mayā tava 01128012a rājāsi dakṣiṇe kūle bhāgīrathyāham uttare 01128012c sakhāyaṁ māṁ vijānīhi pāñcāla yadi manyase 01128013 drupada uvāca 01128013a anāścaryam idaṁ brahman vikrānteṣu mahātmasu 01128013c prīye tvayāhaṁ tvattaś ca prītim icchāmi śāśvatīm 01128014 vaiśaṁpāyana uvāca 01128014a evam uktas tu taṁ droṇo mokṣayām āsa bhārata 01128014c satkr̥tya cainaṁ prītātmā rājyārdhaṁ pratyapādayat 01128015a mākandīm atha gaṅgāyās tīre janapadāyutām 01128015c so ’dhyāvasad dīnamanāḥ kāmpilyaṁ ca purottamam 01128015e dakṣiṇāṁś caiva pāñcālān yāvac carmaṇvatī nadī 01128016a droṇena vairaṁ drupadaḥ saṁsmaran na śaśāma ha 01128016c kṣātreṇa ca balenāsya nāpaśyat sa parājayam 01128017a hīnaṁ viditvā cātmānaṁ brāhmaṇena balena ca 01128017c putrajanma parīpsan vai sa rājā tad adhārayat 01128017e ahicchatraṁ ca viṣayaṁ droṇaḥ samabhipadyata 01128018a evaṁ rājann ahicchatrā purī janapadāyutā 01128018c yudhi nirjitya pārthena droṇāya pratipāditā 01129001 vaiśaṁpāyana uvāca 01129001a prāṇādhikaṁ bhīmasenaṁ kr̥tavidyaṁ dhanaṁjayam 01129001c duryodhano lakṣayitva paryatapyata durmatiḥ 01129002a tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ 01129002c anekair abhyupāyais tāñ jighāṁsanti sma pāṇḍavān 01129003a pāṇḍavāś cāpi tat sarvaṁ pratyajānann ariṁdamāḥ 01129003c udbhāvanam akurvanto vidurasya mate sthitāḥ 01129004a guṇaiḥ samuditān dr̥ṣṭvā paurāḥ pāṇḍusutāṁs tadā 01129004c kathayanti sma saṁbhūya catvareṣu sabhāsu ca 01129005a prajñācakṣur acakṣuṣṭvād dhr̥tarāṣṭro janeśvaraḥ 01129005c rājyam aprāptavān pūrvaṁ sa kathaṁ nr̥patir bhavet 01129006a tathā bhīṣmaḥ śāṁtanavaḥ satyasaṁdho mahāvrataḥ 01129006c pratyākhyāya purā rājyaṁ nādya jātu grahīṣyati 01129007a te vayaṁ pāṇḍavaṁ jyeṣṭhaṁ taruṇaṁ vr̥ddhaśīlinam 01129007c abhiṣiñcāma sādhv adya satyaṁ karuṇavedinam 01129008a sa hi bhīṣmaṁ śāṁtanavaṁ dhr̥tarāṣṭraṁ ca dharmavit 01129008c saputraṁ vividhair bhogair yojayiṣyati pūjayan 01129009a teṣāṁ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām 01129009c yudhiṣṭhirānuraktānāṁ paryatapyata durmatiḥ 01129010a sa tapyamāno duṣṭātmā teṣāṁ vāco na cakṣame 01129010c īrṣyayā cābhisaṁtapto dhr̥tarāṣṭram upāgamat 01129011a tato virahitaṁ dr̥ṣṭvā pitaraṁ pratipūjya saḥ 01129011c paurānurāgasaṁtaptaḥ paścād idam abhāṣata 01129012a śrutā me jalpatāṁ tāta paurāṇām aśivā giraḥ 01129012c tvām anādr̥tya bhīṣmaṁ ca patim icchanti pāṇḍavam 01129013a matam etac ca bhīṣmasya na sa rājyaṁ bubhūṣati 01129013c asmākaṁ tu parāṁ pīḍāṁ cikīrṣanti pure janāḥ 01129014a pitr̥taḥ prāptavān rājyaṁ pāṇḍur ātmaguṇaiḥ purā 01129014c tvam apy aguṇasaṁyogāt prāptaṁ rājyaṁ na labdhavān 01129015a sa eṣa pāṇḍor dāyādyaṁ yadi prāpnoti pāṇḍavaḥ 01129015c tasya putro dhruvaṁ prāptas tasya tasyeti cāparaḥ 01129016a te vayaṁ rājavaṁśena hīnāḥ saha sutair api 01129016c avajñātā bhaviṣyāmo lokasya jagatīpate 01129017a satataṁ nirayaṁ prāptāḥ parapiṇḍopajīvinaḥ 01129017c na bhavema yathā rājaṁs tathā śīghraṁ vidhīyatām 01129018a abhaviṣyaḥ sthiro rājye yadi hi tvaṁ purā nr̥pa 01129018c dhruvaṁ prāpsyāma ca vayaṁ rājyam apy avaśe jane 01130001 vaiśaṁpāyana uvāca 01130001a dhr̥tarāṣṭras tu putrasya śrutvā vacanam īdr̥śam 01130001c muhūrtam iva saṁcintya duryodhanam athābravīt 01130002a dharmanityaḥ sadā pāṇḍur mamāsīt priyakr̥d dhitaḥ 01130002c sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ 01130003a nāsya kiṁ cin na jānāmi bhojanādi cikīrṣitam 01130003c nivedayati nityaṁ hi mama rājyaṁ dhr̥tavrataḥ 01130004a tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ 01130004c guṇavām̐l lokavikhyātaḥ paurāṇāṁ ca susaṁmataḥ 01130005a sa kathaṁ śakyam asmābhir apakraṣṭuṁ balād itaḥ 01130005c pitr̥paitāmahād rājyāt sasahāyo viśeṣataḥ 01130006a bhr̥tā hi pāṇḍunāmātyā balaṁ ca satataṁ bhr̥tam 01130006c bhr̥tāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ 01130007a te purā satkr̥tās tāta pāṇḍunā pauravā janāḥ 01130007c kathaṁ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān 01130008 duryodhana uvāca 01130008a evam etan mayā tāta bhāvitaṁ doṣam ātmani 01130008c dr̥ṣṭvā prakr̥tayaḥ sarvā arthamānena yojitāḥ 01130009a dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ 01130009c arthavargaḥ sahāmātyo matsaṁstho ’dya mahīpate 01130010a sa bhavān pāṇḍavān āśu vivāsayitum arhati 01130010c mr̥dunaivābhyupāyena nagaraṁ vāraṇāvatam 01130011a yadā pratiṣṭhitaṁ rājyaṁ mayi rājan bhaviṣyati 01130011c tadā kuntī sahāpatyā punar eṣyati bhārata 01130012 dhr̥tarāṣṭra uvāca 01130012a duryodhana mamāpy etad dhr̥di saṁparivartate 01130012c abhiprāyasya pāpatvān naitat tu vivr̥ṇomy aham 01130013a na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ 01130013c vivāsyamānān kaunteyān anumaṁsyanti karhi cit 01130014a samā hi kauraveyāṇāṁ vayam ete ca putraka 01130014c naite viṣamam iccheyur dharmayuktā manasvinaḥ 01130015a te vayaṁ kauraveyāṇām eteṣāṁ ca mahātmanām 01130015c kathaṁ na vadhyatāṁ tāta gacchema jagatas tathā 01130016 duryodhana uvāca 01130016a madhyasthaḥ satataṁ bhīṣmo droṇaputro mayi sthitaḥ 01130016c yataḥ putras tato droṇo bhavitā nātra sāṁśayaḥ 01130017a kr̥paḥ śāradvataś caiva yata ete trayas tataḥ 01130017c droṇaṁ ca bhāgineyaṁ ca na sa tyakṣyati karhi cit 01130018a kṣattārthabaddhas tv asmākaṁ pracchannaṁ tu yataḥ pare 01130018c na caikaḥ sa samartho ’smān pāṇḍavārthe prabādhitum 01130019a sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya 01130019c vāraṇāvatam adyaiva nātra doṣo bhaviṣyati 01130020a vinidrakaraṇaṁ ghoraṁ hr̥di śalyam ivārpitam 01130020c śokapāvakam udbhūtaṁ karmaṇaitena nāśaya 01131001 vaiśaṁpāyana uvāca 01131001a tato duryodhano rājā sarvās tāḥ prakr̥tīḥ śanaiḥ 01131001c arthamānapradānābhyāṁ saṁjahāra sahānujaḥ 01131002a dhr̥tarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ 01131002c kathayāṁ cakrire ramyaṁ nagaraṁ vāraṇāvatam 01131003a ayaṁ samājaḥ sumahān ramaṇīyatamo bhuvi 01131003c upasthitaḥ paśupater nagare vāraṇāvate 01131004a sarvaratnasamākīrṇe puṁsāṁ deśe manorame 01131004c ity evaṁ dhr̥tarāṣṭrasya vacanāc cakrire kathāḥ 01131005a kathyamāne tathā ramye nagare vāraṇāvate 01131005c gamane pāṇḍuputrāṇāṁ jajñe tatra matir nr̥pa 01131006a yadā tv amanyata nr̥po jātakautūhalā iti 01131006c uvācainān atha tadā pāṇḍavān ambikāsutaḥ 01131007a mameme puruṣā nityaṁ kathayanti punaḥ punaḥ 01131007c ramaṇīyataraṁ loke nagaraṁ vāraṇāvatam 01131008a te tāta yadi manyadhvam utsavaṁ vāraṇāvate 01131008c sagaṇāḥ sānuyātrāś ca viharadhvaṁ yathāmarāḥ 01131009a brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ 01131009c prayacchadhvaṁ yathākāmaṁ devā iva suvarcasaḥ 01131010a kaṁ cit kālaṁ vihr̥tyaivam anubhūya parāṁ mudam 01131010c idaṁ vai hāstinapuraṁ sukhinaḥ punar eṣyatha 01131011a dhr̥tarāṣṭrasya taṁ kāmam anubuddhvā yudhiṣṭhiraḥ 01131011c ātmanaś cāsahāyatvaṁ tatheti pratyuvāca tam 01131012a tato bhīṣmaṁ mahāprājñaṁ viduraṁ ca mahāmatim 01131012c droṇaṁ ca bāhlikaṁ caiva somadattaṁ ca kauravam 01131013a kr̥pam ācāryaputraṁ ca gāndhārīṁ ca yaśasvinīm 01131013c yudhiṣṭhiraḥ śanair dīnam uvācedaṁ vacas tadā 01131014a ramaṇīye janākīrṇe nagare vāraṇāvate 01131014c sagaṇās tāta vatsyāmo dhr̥tarāṣṭrasya śāsanāt 01131015a prasannamanasaḥ sarve puṇyā vāco vimuñcata 01131015c āśīrbhir vardhitān asmān na pāpaṁ prasahiṣyati 01131016a evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ 01131016c prasannavadanā bhūtvā te ’bhyavartanta pāṇḍavān 01131017a svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ 01131017c mā ca vo ’stv aśubhaṁ kiṁ cit sarvataḥ pāṇḍunandanāḥ 01131018a tataḥ kr̥tasvastyayanā rājyalābhāya pāṇḍavāḥ 01131018c kr̥tvā sarvāṇi kāryāṇi prayayur vāraṇāvatam 01132001 vaiśaṁpāyana uvāca 01132001a evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu 01132001c duryodhanaḥ paraṁ harṣam ājagāma durātmavān 01132002a sa purocanam ekāntam ānīya bharatarṣabha 01132002c gr̥hītvā dakṣiṇe pāṇau sacivaṁ vākyam abravīt 01132003a mameyaṁ vasusaṁpūrṇā purocana vasuṁdharā 01132003c yatheyaṁ mama tadvat te sa tāṁ rakṣitum arhasi 01132004a na hi me kaś cid anyo ’sti vaiśvāsikataras tvayā 01132004c sahāyo yena saṁdhāya mantrayeyaṁ yathā tvayā 01132005a saṁrakṣa tāta mantraṁ ca sapatnāṁś ca mamoddhara 01132005c nipuṇenābhyupāyena yad bravīmi tathā kuru 01132006a pāṇḍavā dhr̥tarāṣṭreṇa preṣitā vāraṇāvatam 01132006c utsave vihariṣyanti dhr̥tarāṣṭrasya śāsanāt 01132007a sa tvaṁ rāsabhayuktena syandanenāśugāminā 01132007c vāraṇāvatam adyaiva yathā yāsi tathā kuru 01132008a tatra gatvā catuḥśālaṁ gr̥haṁ paramasaṁvr̥tam 01132008c āyudhāgāram āśritya kārayethā mahādhanam 01132009a śaṇasarjarasādīni yāni dravyāṇi kāni cit 01132009c āgneyāny uta santīha tāni sarvāṇi dāpaya 01132010a sarpiṣā ca satailena lākṣayā cāpy analpayā 01132010c mr̥ttikāṁ miśrayitvā tvaṁ lepaṁ kuḍyeṣu dāpayeḥ 01132011a śaṇān vaṁśaṁ ghr̥taṁ dāru yantrāṇi vividhāni ca 01132011c tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ 01132012a yathā ca tvāṁ na śaṅkeran parīkṣanto ’pi pāṇḍavāḥ 01132012c āgneyam iti tat kāryam iti cānye ca mānavāḥ 01132013a veśmany evaṁ kr̥te tatra kr̥tvā tān paramārcitān 01132013c vāsayeḥ pāṇḍaveyāṁś ca kuntīṁ ca sasuhr̥jjanām 01132014a tatrāsanāni mukhyāni yānāni śayanāni ca 01132014c vidhātavyāni pāṇḍūnāṁ yathā tuṣyeta me pitā 01132015a yathā rameran viśrabdhā nagare vāraṇāvate 01132015c tathā sarvaṁ vidhātavyaṁ yāvat kālasya paryayaḥ 01132016a jñātvā tu tān suviśvastāñ śayānān akutobhayān 01132016c agnis tatas tvayā deyo dvāratas tasya veśmanaḥ 01132017a dagdhān evaṁ svake gehe dagdhā iti tato janāḥ 01132017c jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit 01132018a tat tatheti pratijñāya kauravāya purocanaḥ 01132018c prāyād rāsabhayuktena nagaraṁ vāraṇāvatam 01132019a sa gatvā tvarito rājan duryodhanamate sthitaḥ 01132019c yathoktaṁ rājaputreṇa sarvaṁ cakre purocanaḥ 01133001 vaiśaṁpāyana uvāca 01133001a pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ 01133001c ārohamāṇā bhīṣmasya pādau jagr̥hur ārtavat 01133002a rājñaś ca dhr̥tarāṣṭrasya droṇasya ca mahātmanaḥ 01133002c anyeṣāṁ caiva vr̥ddhānāṁ vidurasya kr̥pasya ca 01133003a evaṁ sarvān kurūn vr̥ddhān abhivādya yatavratāḥ 01133003c samāliṅgya samānāṁś ca bālaiś cāpy abhivāditāḥ 01133004a sarvā mātr̥̄s tathāpr̥ṣṭvā kr̥tvā caiva pradakṣiṇam 01133004c sarvāḥ prakr̥tayaś caiva prayayur vāraṇāvatam 01133005a viduraś ca mahāprājñas tathānye kurupuṁgavāḥ 01133005c paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ 01133006a tatra ke cid bruvanti sma brāhmaṇā nirbhayās tadā 01133006c śocamānāḥ pāṇḍuputrān atīva bharatarṣabha 01133007a viṣamaṁ paśyate rājā sarvathā tamasāvr̥taḥ 01133007c dhr̥tarāṣṭraḥ sudurbuddhir na ca dharmaṁ prapaśyati 01133008a na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ 01133008c bhīmo vā balināṁ śreṣṭhaḥ kaunteyo vā dhanaṁjayaḥ 01133008e kuta eva mahāprājñau mādrīputrau kariṣyataḥ 01133009a tad rājyaṁ pitr̥taḥ prāptaṁ dhr̥tarāṣṭro na mr̥ṣyate 01133009c adharmam akhilaṁ kiṁ nu bhīṣmo ’yam anumanyate 01133009e vivāsyamānān asthāne kaunteyān bharatarṣabhān 01133010a piteva hi nr̥po ’smākam abhūc chāṁtanavaḥ purā 01133010c vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ 01133011a sa tasmin puruṣavyāghre diṣṭabhāvaṁ gate sati 01133011c rājaputrān imān bālān dhr̥tarāṣṭro na mr̥ṣyate 01133012a vayam etad amr̥ṣyantaḥ sarva eva purottamāt 01133012c gr̥hān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ 01133013a tāṁs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ 01133013c uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ 01133014a pitā mānyo guruḥ śreṣṭho yad āha pr̥thivīpatiḥ 01133014c aśaṅkamānais tat kāryam asmābhir iti no vratam 01133015a bhavantaḥ suhr̥do ’smākam asmān kr̥tvā pradakṣiṇam 01133015c āśīrbhir abhinandyāsmān nivartadhvaṁ yathāgr̥ham 01133016a yadā tu kāryam asmākaṁ bhavadbhir upapatsyate 01133016c tadā kariṣyatha mama priyāṇi ca hitāni ca 01133017a te tatheti pratijñāya kr̥tvā caitān pradakṣiṇam 01133017c āśīrbhir abhinandyaināñ jagmur nagaram eva hi 01133018a paureṣu tu nivr̥tteṣu viduraḥ sarvadharmavit 01133018c bodhayan pāṇḍavaśreṣṭham idaṁ vacanam abravīt 01133018e prājñaḥ prājñaṁ pralāpajñaḥ samyag dharmārthadarśivān 01133019a vijñāyedaṁ tathā kuryād āpadaṁ nistared yathā 01133019c alohaṁ niśitaṁ śastraṁ śarīraparikartanam 01133019e yo vetti na tam āghnanti pratighātavidaṁ dviṣaḥ 01133020a kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ 01133020c na dahed iti cātmānaṁ yo rakṣati sa jīvati 01133021a nācakṣur vetti panthānaṁ nācakṣur vindate diśaḥ 01133021c nādhr̥tir bhūtim āpnoti budhyasvaivaṁ prabodhitaḥ 01133022a anāptair dattam ādatte naraḥ śastram alohajam 01133022c śvāviccharaṇam āsādya pramucyeta hutāśanāt 01133023a caran mārgān vijānāti nakṣatrair vindate diśaḥ 01133023c ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate 01133024a anuśiṣṭvānugatvā ca kr̥tvā cainān pradakṣiṇam 01133024c pāṇḍavān abhyanujñāya viduraḥ prayayau gr̥hān 01133025a nivr̥tte vidure caiva bhīṣme paurajane tathā 01133025c ajātaśatrum āmantrya kuntī vacanam abravīt 01133026a kṣattā yad abravīd vākyaṁ janamadhye ’bruvann iva 01133026c tvayā ca tat tathety ukto jānīmo na ca tad vayam 01133027a yadi tac chakyam asmābhiḥ śrotuṁ na ca sadoṣavat 01133027c śrotum icchāmi tat sarvaṁ saṁvādaṁ tava tasya ca 01133028 yudhiṣṭhira uvāca 01133028a viṣād agneś ca boddhavyam iti māṁ viduro ’bravīt 01133028c panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt 01133029a jitendriyaś ca vasudhāṁ prāpsyasīti ca mābravīt 01133029c vijñātam iti tat sarvam ity ukto viduro mayā 01133030 vaiśaṁpāyana uvāca 01133030a aṣṭame ’hani rohiṇyāṁ prayātāḥ phalgunasya te 01133030c vāraṇāvatam āsādya dadr̥śur nāgaraṁ janam 01134001 vaiśaṁpāyana uvāca 01134001a tataḥ sarvāḥ prakr̥tayo nagarād vāraṇāvatāt 01134001c sarvamaṅgalasaṁyuktā yathāśāstram atandritāḥ 01134002a śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ 01134002c abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā 01134003a te samāsādya kaunteyān vāraṇāvatakā janāḥ 01134003c kr̥tvā jayāśiṣaḥ sarve parivāryopatasthire 01134004a tair vr̥taḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ 01134004c vibabhau devasaṁkāśo vajrapāṇir ivāmaraiḥ 01134005a satkr̥tās te tu pauraiś ca paurān satkr̥tya cānaghāḥ 01134005c alaṁkr̥taṁ janākīrṇaṁ viviśur vāraṇāvatam 01134006a te praviśya puraṁ vīrās tūrṇaṁ jagmur atho gr̥hān 01134006c brāhmaṇānāṁ mahīpāla ratānāṁ sveṣu karmasu 01134007a nagarādhikr̥tānāṁ ca gr̥hāṇi rathināṁ tathā 01134007c upatasthur naraśreṣṭhā vaiśyaśūdragr̥hān api 01134008a arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ 01134008c jagmur āvasathaṁ paścāt purocanapuraskr̥tāḥ 01134009a tebhyo bhakṣyānnapānāni śayanāni śubhāni ca 01134009c āsanāni ca mukhyāni pradadau sa purocanaḥ 01134010a tatra te satkr̥tās tena sumahārhaparicchadāḥ 01134010c upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ 01134011a daśarātroṣitānāṁ tu tatra teṣāṁ purocanaḥ 01134011c nivedayām āsa gr̥haṁ śivākhyam aśivaṁ tadā 01134012a tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ 01134012c purocanasya vacanāt kailāsam iva guhyakāḥ 01134013a tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ 01134013c uvācāgneyam ity evaṁ bhīmasenaṁ yudhiṣṭhiraḥ 01134013e jighran somya vasāgandhaṁ sarpir jatuvimiśritam 01134014a kr̥taṁ hi vyaktam āgneyam idaṁ veśma paraṁtapa 01134014c śaṇasarjarasaṁ vyaktam ānītaṁ gr̥hakarmaṇi 01134014e muñjabalvajavaṁśādi dravyaṁ sarvaṁ ghr̥tokṣitam 01134015a śilpibhiḥ sukr̥taṁ hy āptair vinītair veśmakarmaṇi 01134015c viśvastaṁ mām ayaṁ pāpo dagdhukāmaḥ purocanaḥ 01134016a imāṁ tu tāṁ mahābuddhir viduro dr̥ṣṭavāṁs tadā 01134016c āpadaṁ tena māṁ pārtha sa saṁbodhitavān purā 01134017a te vayaṁ bodhitās tena buddhavanto ’śivaṁ gr̥ham 01134017c ācāryaiḥ sukr̥taṁ gūḍhair duryodhanavaśānugaiḥ 01134018 bhīma uvāca 01134018a yad idaṁ gr̥ham āgneyaṁ vihitaṁ manyate bhavān 01134018c tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam 01134019 yudhiṣṭhira uvāca 01134019a iha yattair nirākārair vastavyam iti rocaye 01134019c naṣṭair iva vicinvadbhir gatim iṣṭāṁ dhruvām itaḥ 01134020a yadi vindeta cākāram asmākaṁ hi purocanaḥ 01134020c śīghrakārī tato bhūtvā prasahyāpi daheta naḥ 01134021a nāyaṁ bibhety upakrośād adharmād vā purocanaḥ 01134021c tathā hi vartate mandaḥ suyodhanamate sthitaḥ 01134022a api ceha pradagdheṣu bhīṣmo ’smāsu pitāmahaḥ 01134022c kopaṁ kuryāt kimarthaṁ vā kauravān kopayeta saḥ 01134022e dharma ity eva kupyeta tathānye kurupuṁgavāḥ 01134023a vayaṁ tu yadi dāhasya bibhyataḥ pradravema hi 01134023c spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ 01134024a apadasthān pade tiṣṭhann apakṣān pakṣasaṁsthitaḥ 01134024c hīnakośān mahākośaḥ prayogair ghātayed dhruvam 01134025a tad asmābhir imaṁ pāpaṁ taṁ ca pāpaṁ suyodhanam 01134025c vañcayadbhir nivastavyaṁ channavāsaṁ kva cit kva cit 01134026a te vayaṁ mr̥gayāśīlāś carāma vasudhām imām 01134026c tathā no viditā mārgā bhaviṣyanti palāyatām 01134027a bhaumaṁ ca bilam adyaiva karavāma susaṁvr̥tam 01134027c gūḍhocchvasān na nas tatra hutāśaḥ saṁpradhakṣyati 01134028a vasato ’tra yathā cāsmān na budhyeta purocanaḥ 01134028c pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ 01135001 vaiśaṁpāyana uvāca 01135001a vidurasya suhr̥t kaś cit khanakaḥ kuśalaḥ kva cit 01135001c vivikte pāṇḍavān rājann idaṁ vacanam abravīt 01135002a prahito vidureṇāsmi khanakaḥ kuśalo bhr̥śam 01135002c pāṇḍavānāṁ priyaṁ kāryam iti kiṁ karavāṇi vaḥ 01135003a pracchannaṁ vidureṇoktaḥ śreyas tvam iha pāṇḍavān 01135003c pratipādaya viśvāsād iti kiṁ karavāṇi vaḥ 01135004a kr̥ṣṇapakṣe caturdaśyāṁ rātrāv asya purocanaḥ 01135004c bhavanasya tava dvāri pradāsyati hutāśanam 01135005a mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ 01135005c iti vyavasitaṁ pārtha dhārtarāṣṭrasya me śrutam 01135006a kiṁ cic ca vidureṇokto mlecchavācāsi pāṇḍava 01135006c tvayā ca tat tathety uktam etad viśvāsakāraṇam 01135007a uvāca taṁ satyadhr̥tiḥ kuntīputro yudhiṣṭhiraḥ 01135007c abhijānāmi saumya tvāṁ suhr̥daṁ vidurasya vai 01135008a śucim āptaṁ priyaṁ caiva sadā ca dr̥ḍhabhaktikam 01135008c na vidyate kaveḥ kiṁ cid abhijñānaprayojanam 01135009a yathā naḥ sa tathā nas tvaṁ nirviśeṣā vayaṁ tvayi 01135009c bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ 01135010a idaṁ śaraṇam āgneyaṁ madartham iti me matiḥ 01135010c purocanena vihitaṁ dhārtarāṣṭrasya śāsanāt 01135011a sa pāpaḥ kośavāṁś caiva sasahāyaś ca durmatiḥ 01135011c asmān api ca duṣṭātmā nityakālaṁ prabādhate 01135012a sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt 01135012c asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ 01135013a samr̥ddham āyudhāgāram idaṁ tasya durātmanaḥ 01135013c vaprānte niṣpratīkāram āśliṣyedaṁ kr̥taṁ mahat 01135014a idaṁ tad aśubhaṁ nūnaṁ tasya karma cikīrṣitam 01135014c prāg eva viduro veda tenāsmān anvabodhayat 01135015a seyam āpad anuprāptā kṣattā yāṁ dr̥ṣṭavān purā 01135015c purocanasyāviditān asmāṁs tvaṁ vipramocaya 01135016a sa tatheti pratiśrutya khanako yatnam āsthitaḥ 01135016c parikhām utkiran nāma cakāra sumahad bilam 01135017a cakre ca veśmanas tasya madhye nātimahan mukham 01135017c kapāṭayuktam ajñātaṁ samaṁ bhūmyā ca bhārata 01135018a purocanabhayāc caiva vyadadhāt saṁvr̥taṁ mukham 01135018c sa tatra ca gr̥hadvāri vasaty aśubhadhīḥ sadā 01135019a tatra te sāyudhāḥ sarve vasanti sma kṣapāṁ nr̥pa 01135019c divā caranti mr̥gayāṁ pāṇḍaveyā vanād vanam 01135020a viśvastavad aviśvastā vañcayantaḥ purocanam 01135020c atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ 01135021a na cainān anvabudhyanta narā nagaravāsinaḥ 01135021c anyatra vidurāmātyāt tasmāt khanakasattamāt 01136001 vaiśaṁpāyana uvāca 01136001a tāṁs tu dr̥ṣṭvā sumanasaḥ parisaṁvatsaroṣitān 01136001c viśvastān iva saṁlakṣya harṣaṁ cakre purocanaḥ 01136002a purocane tathā hr̥ṣṭe kaunteyo ’tha yudhiṣṭhiraḥ 01136002c bhīmasenārjunau caiva yamau covāca dharmavit 01136003a asmān ayaṁ suviśvastān vetti pāpaḥ purocanaḥ 01136003c vañcito ’yaṁ nr̥śaṁsātmā kālaṁ manye palāyane 01136004a āyudhāgāram ādīpya dagdhvā caiva purocanam 01136004c ṣaṭ prāṇino nidhāyeha dravāmo ’nabhilakṣitāḥ 01136005a atha dānāpadeśena kuntī brāhmaṇabhojanam 01136005c cakre niśi mahad rājann ājagmus tatra yoṣitaḥ 01136006a tā vihr̥tya yathākāmaṁ bhuktvā pītvā ca bhārata 01136006c jagmur niśi gr̥hān eva samanujñāpya mādhavīm 01136007a niṣādī pañcaputrā tu tasmin bhojye yadr̥cchayā 01136007c annārthinī samabhyāgāt saputrā kālacoditā 01136008a sā pītvā madirāṁ mattā saputrā madavihvalā 01136008c saha sarvaiḥ sutai rājaṁs tasminn eva niveśane 01136008e suṣvāpa vigatajñānā mr̥takalpā narādhipa 01136009a atha pravāte tumule niśi supte jane vibho 01136009c tad upādīpayad bhīmaḥ śete yatra purocanaḥ 01136010a tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ 01136010c prādurāsīt tadā tena bubudhe sa janavrajaḥ 01136011 paurā ūcuḥ 01136011a duryodhanaprayuktena pāpenākr̥tabuddhinā 01136011c gr̥ham ātmavināśāya kāritaṁ dāhitaṁ ca yat 01136012a aho dhig dhr̥tarāṣṭrasya buddhir nātisamañjasī 01136012c yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā 01136013a diṣṭyā tv idānīṁ pāpātmā dagdho ’yam atidurmatiḥ 01136013c anāgasaḥ suviśvastān yo dadāha narottamān 01136014 vaiśaṁpāyana uvāca 01136014a evaṁ te vilapanti sma vāraṇāvatakā janāḥ 01136014c parivārya gr̥haṁ tac ca tasthū rātrau samantataḥ 01136015a pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ 01136015c bilena tena nirgatya jagmur gūḍham alakṣitāḥ 01136016a tena nidroparodhena sādhvasena ca pāṇḍavāḥ 01136016c na śekuḥ sahasā gantuṁ saha mātrā paraṁtapāḥ 01136017a bhīmasenas tu rājendra bhīmavegaparākramaḥ 01136017c jagāma bhrātr̥̄n ādāya sarvān mātaram eva ca 01136018a skandham āropya jananīṁ yamāv aṅkena vīryavān 01136018c pārthau gr̥hītvā pāṇibhyāṁ bhrātarau sumahābalau 01136019a tarasā pādapān bhañjan mahīṁ padbhyāṁ vidārayan 01136019c sa jagāmāśu tejasvī vātaraṁhā vr̥kodaraḥ 01137001 vaiśaṁpāyana uvāca 01137001a atha rātryāṁ vyatītāyām aśeṣo nāgaro janaḥ 01137001c tatrājagāma tvarito didr̥kṣuḥ pāṇḍunandanān 01137002a nirvāpayanto jvalanaṁ te janā dadr̥śus tataḥ 01137002c jātuṣaṁ tad gr̥haṁ dagdham amātyaṁ ca purocanam 01137003a nūnaṁ duryodhanenedaṁ vihitaṁ pāpakarmaṇā 01137003c pāṇḍavānāṁ vināśāya ity evaṁ cukruṣur janāḥ 01137004a vidite dhr̥tarāṣṭrasya dhārtarāṣṭro na saṁśayaḥ 01137004c dagdhavān pāṇḍudāyādān na hy enaṁ pratiṣiddhavān 01137005a nūnaṁ śāṁtanavo bhīṣmo na dharmam anuvartate 01137005c droṇaś ca viduraś caiva kr̥paś cānye ca kauravāḥ 01137006a te vayaṁ dhr̥tarāṣṭrasya preṣayāmo durātmanaḥ 01137006c saṁvr̥ttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi 01137007a tato vyapohamānās te pāṇḍavārthe hutāśanam 01137007c niṣādīṁ dadr̥śur dagdhāṁ pañcaputrām anāgasam 01137008a khanakena tu tenaiva veśma śodhayatā bilam 01137008c pāṁsubhiḥ pratyapihitaṁ puruṣais tair alakṣitam 01137009a tatas te preṣayām āsur dhr̥tarāṣṭrasya nāgarāḥ 01137009c pāṇḍavān agninā dagdhān amātyaṁ ca purocanam 01137010a śrutvā tu dhr̥tarāṣṭras tad rājā sumahad apriyam 01137010c vināśaṁ pāṇḍuputrāṇāṁ vilalāpa suduḥkhitaḥ 01137011a adya pāṇḍur mr̥to rājā bhrātā mama sudurlabhaḥ 01137011c teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ 01137012a gacchantu puruṣāḥ śīghraṁ nagaraṁ vāraṇāvatam 01137012c satkārayantu tān vīrān kuntirājasutāṁ ca tām 01137013a kārayantu ca kulyāni śubhrāṇi ca mahānti ca 01137013c ye ca tatra mr̥tās teṣāṁ suhr̥do ’rcantu tān api 01137014a evaṁgate mayā śakyaṁ yad yat kārayituṁ hitam 01137014c pāṇḍavānāṁ ca kuntyāś ca tat sarvaṁ kriyatāṁ dhanaiḥ 01137015a evam uktvā tataś cakre jñātibhiḥ parivāritaḥ 01137015c udakaṁ pāṇḍuputrāṇāṁ dhr̥tarāṣṭro ’mbikāsutaḥ 01137016a cukruśuḥ kauravāḥ sarve bhr̥śaṁ śokaparāyaṇāḥ 01137016c viduras tv alpaśaś cakre śokaṁ veda paraṁ hi saḥ 01137017a pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt 01137017c javena prayayū rājan dakṣiṇāṁ diśam āśritāḥ 01137018a vijñāya niśi panthānaṁ nakṣatrair dakṣiṇāmukhāḥ 01137018c yatamānā vanaṁ rājan gahanaṁ pratipedire 01137019a tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ 01137019c punar ūcur mahāvīryaṁ bhīmasenam idaṁ vacaḥ 01137020a itaḥ kaṣṭataraṁ kiṁ nu yad vayaṁ gahane vane 01137020c diśaś ca na prajānīmo gantuṁ caiva na śaknumaḥ 01137021a taṁ ca pāpaṁ na jānīmo yadi dagdhaḥ purocanaḥ 01137021c kathaṁ nu vipramucyema bhayād asmād alakṣitāḥ 01137022a punar asmān upādāya tathaiva vraja bhārata 01137022c tvaṁ hi no balavān eko yathā satatagas tathā 01137023a ity ukto dharmarājena bhīmaseno mahābalaḥ 01137023c ādāya kuntīṁ bhrātr̥̄ṁś ca jagāmāśu mahābalaḥ 01138001 vaiśaṁpāyana uvāca 01138001a tena vikramatā tūrṇam ūruvegasamīritam 01138001c pravavāv anilo rājañ śuciśukrāgame yathā 01138002a sa mr̥dnan puṣpitāṁś caiva phalitāṁś ca vanaspatīn 01138002c ārujan dārugulmāṁś ca pathas tasya samīpajān 01138003a tathā vr̥kṣān bhañjamāno jagāmāmitavikramaḥ 01138003c tasya vegena pāṇḍūnāṁ mūrccheva samajāyata 01138004a asakr̥c cāpi saṁtīrya dūrapāraṁ bhujaplavaiḥ 01138004c pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā 01138005a kr̥cchreṇa mātaraṁ tv ekāṁ sukumārīṁ yaśasvinīm 01138005c avahat tatra pr̥ṣṭhena rodhaḥsu viṣameṣu ca 01138006a āgamaṁs te vanoddeśam alpamūlaphalodakam 01138006c krūrapakṣimr̥gaṁ ghoraṁ sāyāhne bharatarṣabhāḥ 01138007a ghorā samabhavat saṁdhyā dāruṇā mr̥gapakṣiṇaḥ 01138007c aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ 01138008a te śrameṇa ca kauravyās tr̥ṣṇayā ca prapīḍitāḥ 01138008c nāśaknuvaṁs tadā gantuṁ nidrayā ca pravr̥ddhayā 01138009a tato bhīmo vanaṁ ghoraṁ praviśya vijanaṁ mahat 01138009c nyagrodhaṁ vipulacchāyaṁ ramaṇīyam upādravat 01138010a tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ 01138010c pānīyaṁ mr̥gayāmīha viśramadhvam iti prabho 01138011a ete ruvanti madhuraṁ sārasā jalacāriṇaḥ 01138011c dhruvam atra jalasthāyo mahān iti matir mama 01138012a anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata 01138012c jagāma tatra yatra sma ruvanti jalacāriṇaḥ 01138013a sa tatra pītvā pānīyaṁ snātvā ca bharatarṣabha 01138013c uttarīyeṇa pānīyam ājahāra tadā nr̥pa 01138014a gavyūtimātrād āgatya tvarito mātaraṁ prati 01138014c sa suptāṁ mātaraṁ dr̥ṣṭvā bhrātr̥̄ṁś ca vasudhātale 01138014e bhr̥śaṁ duḥkhaparītātmā vilalāpa vr̥kodaraḥ 01138015a śayaneṣu parārdhyeṣu ye purā vāraṇāvate 01138015c nādhijagmus tadā nidrāṁ te ’dya suptā mahītale 01138016a svasāraṁ vasudevasya śatrusaṁghāvamardinaḥ 01138016c kuntibhojasutāṁ kuntīṁ sarvalakṣaṇapūjitām 01138017a snuṣāṁ vicitravīryasya bhāryāṁ pāṇḍor mahātmanaḥ 01138017c prāsādaśayanāṁ nityaṁ puṇḍarīkāntaraprabhām 01138018a sukumāratarāṁ strīṇāṁ mahārhaśayanocitām 01138018c śayānāṁ paśyatādyeha pr̥thivyām atathocitām 01138019a dharmād indrāc ca vāyoś ca suṣuve yā sutān imān 01138019c seyaṁ bhūmau pariśrāntā śete hy adyātathocitā 01138020a kiṁ nu duḥkhataraṁ śakyaṁ mayā draṣṭum ataḥ param 01138020c yo ’ham adya naravyāghrān suptān paśyāmi bhūtale 01138021a triṣu lokeṣu yad rājyaṁ dharmavidyo ’rhate nr̥paḥ 01138021c so ’yaṁ bhūmau pariśrāntaḥ śete prākr̥tavat katham 01138022a ayaṁ nīlāmbudaśyāmo nareṣv apratimo bhuvi 01138022c śete prākr̥tavad bhūmāv ato duḥkhataraṁ nu kim 01138023a aśvināv iva devānāṁ yāv imau rūpasaṁpadā 01138023c tau prākr̥tavad adyemau prasuptau dharaṇītale 01138024a jñātayo yasya naiva syur viṣamāḥ kulapāṁsanāḥ 01138024c sa jīvet susukhaṁ loke grāme druma ivaikajaḥ 01138025a eko vr̥kṣo hi yo grāme bhavet parṇaphalānvitaḥ 01138025c caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ 01138026a yeṣāṁ ca bahavaḥ śūrā jñātayo dharmasaṁśritāḥ 01138026c te jīvanti sukhaṁ loke bhavanti ca nirāmayāḥ 01138027a balavantaḥ samr̥ddhārthā mitrabāndhavanandanāḥ 01138027c jīvanty anyonyam āśritya drumāḥ kānanajā iva 01138028a vayaṁ tu dhr̥tarāṣṭreṇa saputreṇa durātmanā 01138028c vivāsitā na dagdhāś ca kathaṁ cit tasya śāsanāt 01138029a tasmān muktā vayaṁ dāhād imaṁ vr̥kṣam upāśritāḥ 01138029c kāṁ diśaṁ pratipatsyāmaḥ prāptāḥ kleśam anuttamam 01138030a nātidūre ca nagaraṁ vanād asmād dhi lakṣaye 01138030c jāgartavye svapantīme hanta jāgarmy ahaṁ svayam 01138031a pāsyantīme jalaṁ paścāt pratibuddhā jitaklamāḥ 01138031c iti bhīmo vyavasyaiva jajāgāra svayaṁ tadā 01139001 vaiśaṁpāyana uvāca 01139001a tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ 01139001c avidūre vanāt tasmāc chālavr̥kṣam upāśritaḥ 01139002a krūro mānuṣamāṁsādo mahāvīryo mahābalaḥ 01139002c virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ 01139002e piśitepsuḥ kṣudhārtas tān apaśyata yadr̥cchayā 01139003a ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān 01139003c jr̥mbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca 01139004a duṣṭo mānuṣamāṁsādo mahākāyo mahābalaḥ 01139004c āghrāya mānuṣaṁ gandhaṁ bhaginīm idam abravīt 01139005a upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ 01139005c snehasravān prasravati jihvā paryeti me mukham 01139006a aṣṭau daṁṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ 01139006c deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca 01139007a ākramya mānuṣaṁ kaṇṭham ācchidya dhamanīm api 01139007c uṣṇaṁ navaṁ prapāsyāmi phenilaṁ rudhiraṁ bahu 01139008a gaccha jānīhi ke tv ete śerate vanam āśritāḥ 01139008c mānuṣo balavān gandho ghrāṇaṁ tarpayatīva me 01139009a hatvaitān mānuṣān sarvān ānayasva mamāntikam 01139009c asmadviṣayasuptebhyo naitebhyo bhayam asti te 01139010a eṣāṁ māṁsāni saṁskr̥tya mānuṣāṇāṁ yatheṣṭataḥ 01139010c bhakṣayiṣyāva sahitau kuru tūrṇaṁ vaco mama 01139011a bhrātur vacanam ājñāya tvaramāṇeva rākṣasī 01139011c jagāma tatra yatra sma pāṇḍavā bharatarṣabha 01139012a dadarśa tatra gatvā sā pāṇḍavān pr̥thayā saha 01139012c śayānān bhīmasenaṁ ca jāgrataṁ tv aparājitam 01139013a dr̥ṣṭvaiva bhīmasenaṁ sā śālaskandham ivodgatam 01139013c rākṣasī kāmayām āsa rūpeṇāpratimaṁ bhuvi 01139014a ayaṁ śyāmo mahābāhuḥ siṁhaskandho mahādyutiḥ 01139014c kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama 01139015a nāhaṁ bhrātr̥vaco jātu kuryāṁ krūropasaṁhitam 01139015c patisneho ’tibalavān na tathā bhrātr̥sauhr̥dam 01139016a muhūrtam iva tr̥ptiś ca bhaved bhrātur mamaiva ca 01139016c hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ 01139017a sā kāmarūpiṇī rūpaṁ kr̥tvā mānuṣam uttamam 01139017c upatasthe mahābāhuṁ bhīmasenaṁ śanaiḥ śanaiḥ 01139018a vilajjamāneva latā divyābharaṇabhūṣitā 01139018c smitapūrvam idaṁ vākyaṁ bhīmasenam athābravīt 01139019a kutas tvam asi saṁprāptaḥ kaś cāsi puruṣarṣabha 01139019c ka ime śerate ceha puruṣā devarūpiṇaḥ 01139020a keyaṁ ca br̥hatī śyāmā sukumārī tavānagha 01139020c śete vanam idaṁ prāpya viśvastā svagr̥he yathā 01139021a nedaṁ jānāti gahanaṁ vanaṁ rākṣasasevitam 01139021c vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ 01139022a tenāhaṁ preṣitā bhrātrā duṣṭabhāvena rakṣasā 01139022c bibhakṣayiṣatā māṁsaṁ yuṣmākam amaropama 01139023a sāhaṁ tvām abhisaṁprekṣya devagarbhasamaprabham 01139023c nānyaṁ bhartāram icchāmi satyam etad bravīmi te 01139024a etad vijñāya dharmajña yuktaṁ mayi samācara 01139024c kāmopahatacittāṅgīṁ bhajamānāṁ bhajasva mām 01139025a trāsye ’haṁ tvāṁ mahābāho rākṣasāt puruṣādakāt 01139025c vatsyāvo giridurgeṣu bhartā bhava mamānagha 01139026a antarikṣacarā hy asmi kāmato vicarāmi ca 01139026c atulām āpnuhi prītiṁ tatra tatra mayā saha 01139027 bhīma uvāca 01139027a mātaraṁ bhrātaraṁ jyeṣṭhaṁ kaniṣṭhān aparān imān 01139027c parityajeta ko nv adya prabhavann iva rākṣasi 01139028a ko hi suptān imān bhrātr̥̄n dattvā rākṣasabhojanam 01139028c mātaraṁ ca naro gacchet kāmārta iva madvidhaḥ 01139029 rākṣasy uvāca 01139029a yat te priyaṁ tat kariṣye sarvān etān prabodhaya 01139029c mokṣayiṣyāmi vaḥ kāmaṁ rākṣasāt puruṣādakāt 01139030 bhīma uvāca 01139030a sukhasuptān vane bhrātr̥̄n mātaraṁ caiva rākṣasi 01139030c na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ 01139031a na hi me rākṣasā bhīru soḍhuṁ śaktāḥ parākramam 01139031c na manuṣyā na gandharvā na yakṣāś cārulocane 01139032a gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru 01139032c taṁ vā preṣaya tanvaṅgi bhrātaraṁ puruṣādakam 01140001 vaiśaṁpāyana uvāca 01140001a tāṁ viditvā ciragatāṁ hiḍimbo rākṣaseśvaraḥ 01140001c avatīrya drumāt tasmād ājagāmātha pāṇḍavān 01140002a lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ 01140002c meghasaṁghātavarṣmā ca tīkṣṇadaṁṣṭrojjvalānanaḥ 01140003a tam āpatantaṁ dr̥ṣṭvaiva tathā vikr̥tadarśanam 01140003c hiḍimbovāca vitrastā bhīmasenam idaṁ vacaḥ 01140004a āpataty eṣa duṣṭātmā saṁkruddhaḥ puruṣādakaḥ 01140004c tvām ahaṁ bhrātr̥bhiḥ sārdhaṁ yad bravīmi tathā kuru 01140005a ahaṁ kāmagamā vīra rakṣobalasamanvitā 01140005c āruhemāṁ mama śroṇīṁ neṣyāmi tvāṁ vihāyasā 01140006a prabodhayainān saṁsuptān mātaraṁ ca paraṁtapa 01140006c sarvān eva gamiṣyāmi gr̥hītvā vo vihāyasā 01140007 bhīma uvāca 01140007a mā bhais tvaṁ vipulaśroṇi naiṣa kaś cin mayi sthite 01140007c aham enaṁ haniṣyāmi prekṣantyās te sumadhyame 01140008a nāyaṁ pratibalo bhīru rākṣasāpasado mama 01140008c soḍhuṁ yudhi parispandam atha vā sarvarākṣasāḥ 01140009a paśya bāhū suvr̥ttau me hastihastanibhāv imau 01140009c ūrū parighasaṁkāśau saṁhataṁ cāpy uro mama 01140010a vikramaṁ me yathendrasya sādya drakṣyasi śobhane 01140010c māvamaṁsthāḥ pr̥thuśroṇi matvā mām iha mānuṣam 01140011 hiḍimbovāca 01140011a nāvamanye naravyāghra tvām ahaṁ devarūpiṇam 01140011c dr̥ṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ 01140012 vaiśaṁpāyana uvāca 01140012a tathā saṁjalpatas tasya bhīmasenasya bhārata 01140012c vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ 01140013a avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṁ vapuḥ 01140013c sragdāmapūritaśikhaṁ samagrendunibhānanam 01140014a subhrūnāsākṣikeśāntaṁ sukumāranakhatvacam 01140014c sarvābharaṇasaṁyuktaṁ susūkṣmāmbaravāsasam 01140015a tāṁ tathā mānuṣaṁ rūpaṁ bibhratīṁ sumanoharam 01140015c puṁskāmāṁ śaṅkamānaś ca cukrodha puruṣādakaḥ 01140016a saṁkruddho rākṣasas tasyā bhaginyāḥ kurusattama 01140016c utphālya vipule netre tatas tām idam abravīt 01140017a ko hi me bhoktukāmasya vighnaṁ carati durmatiḥ 01140017c na bibheṣi hiḍimbe kiṁ matkopād vipramohitā 01140018a dhik tvām asati puṁskāme mama vipriyakāriṇi 01140018c pūrveṣāṁ rākṣasendrāṇāṁ sarveṣām ayaśaskari 01140019a yān imān āśritākārṣīr apriyaṁ sumahan mama 01140019c eṣa tān adya vai sarvān haniṣyāmi tvayā saha 01140020a evam uktvā hiḍimbāṁ sa hiḍimbo lohitekṣaṇaḥ 01140020c vadhāyābhipapātaināṁ dantair dantān upaspr̥śan 01140021a tam āpatantaṁ saṁprekṣya bhīmaḥ praharatāṁ varaḥ 01140021c bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt 01141001 vaiśaṁpāyana uvāca 01141001a bhīmasenas tu taṁ dr̥ṣṭvā rākṣasaṁ prahasann iva 01141001c bhaginīṁ prati saṁkruddham idaṁ vacanam abravīt 01141002a kiṁ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ 01141002c mām āsādaya durbuddhe tarasā tvaṁ narāśana 01141003a mayy eva praharaihi tvaṁ na striyaṁ hantum arhasi 01141003c viśeṣato ’napakr̥te pareṇāpakr̥te sati 01141004a na hīyaṁ svavaśā bālā kāmayaty adya mām iha 01141004c coditaiṣā hy anaṅgena śarīrāntaracāriṇā 01141004e bhaginī tava durbuddhe rākṣasānāṁ yaśohara 01141005a tvanniyogena caiveyaṁ rūpaṁ mama samīkṣya ca 01141005c kāmayaty adya māṁ bhīrur naiṣā dūṣayate kulam 01141006a anaṅgena kr̥te doṣe nemāṁ tvam iha rākṣasa 01141006c mayi tiṣṭhati duṣṭātman na striyaṁ hantum arhasi 01141007a samāgaccha mayā sārdham ekenaiko narāśana 01141007c aham eva nayiṣyāmi tvām adya yamasādanam 01141008a adya te talaniṣpiṣṭaṁ śiro rākṣasa dīryatām 01141008c kuñjarasyeva pādena viniṣpiṣṭaṁ balīyasaḥ 01141009a adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te 01141009c karṣantu bhuvi saṁhr̥ṣṭā nihatasya mayā mr̥dhe 01141010a kṣaṇenādya kariṣye ’ham idaṁ vanam akaṇṭakam 01141010c purastād dūṣitaṁ nityaṁ tvayā bhakṣayatā narān 01141011a adya tvāṁ bhaginī pāpa kr̥ṣyamāṇaṁ mayā bhuvi 01141011c drakṣaty adripratīkāśaṁ siṁheneva mahādvipam 01141012a nirābādhās tvayi hate mayā rākṣasapāṁsana 01141012c vanam etac cariṣyanti puruṣā vanacāriṇaḥ 01141013 hiḍimba uvāca 01141013a garjitena vr̥thā kiṁ te katthitena ca mānuṣa 01141013c kr̥tvaitat karmaṇā sarvaṁ katthethā mā ciraṁ kr̥thāḥ 01141014a balinaṁ manyase yac ca ātmānam aparākramam 01141014c jñāsyasy adya samāgamya mayātmānaṁ balādhikam 01141015a na tāvad etān hiṁsiṣye svapantv ete yathāsukham 01141015c eṣa tvām eva durbuddhe nihanmy adyāpriyaṁvadam 01141016a pītvā tavāsr̥g gātrebhyas tataḥ paścād imān api 01141016c haniṣyāmi tataḥ paścād imāṁ vipriyakāriṇīm 01141017 vaiśaṁpāyana uvāca 01141017a evam uktvā tato bāhuṁ pragr̥hya puruṣādakaḥ 01141017c abhyadhāvata saṁkruddho bhīmasenam ariṁdamam 01141018a tasyābhipatatas tūrṇaṁ bhīmo bhīmaparākramaḥ 01141018c vegena prahr̥taṁ bāhuṁ nijagrāha hasann iva 01141019a nigr̥hya taṁ balād bhīmo visphurantaṁ cakarṣa ha 01141019c tasmād deśād dhanūṁṣy aṣṭau siṁhaḥ kṣudramr̥gaṁ yathā 01141020a tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhr̥taḥ 01141020c bhīmasenaṁ samāliṅgya vyanadad bhairavaṁ ravam 01141021a punar bhīmo balād enaṁ vicakarṣa mahābalaḥ 01141021c mā śabdaḥ sukhasuptānāṁ bhrātr̥̄ṇāṁ me bhaved iti 01141022a anyonyaṁ tau samāsādya vicakarṣatur ojasā 01141022c rākṣaso bhīmasenaś ca vikramaṁ cakratuḥ param 01141023a babhañjatur mahāvr̥kṣām̐l latāś cākarṣatus tataḥ 01141023c mattāv iva susaṁrabdhau vāraṇau ṣaṣṭihāyanau 01141024a tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ 01141024c saha mātrā tu dadr̥śur hiḍimbām agrataḥ sthitām 01142001 vaiśaṁpāyana uvāca 01142001a prabuddhās te hiḍimbāyā rūpaṁ dr̥ṣṭvātimānuṣam 01142001c vismitāḥ puruṣavyāghrā babhūvuḥ pr̥thayā saha 01142002a tataḥ kuntī samīkṣyaināṁ vismitā rūpasaṁpadā 01142002c uvāca madhuraṁ vākyaṁ sāntvapūrvam idaṁ śanaiḥ 01142003a kasya tvaṁ suragarbhābhe kā cāsi varavarṇini 01142003c kena kāryeṇa suśroṇi kutaś cāgamanaṁ tava 01142004a yadi vāsya vanasyāsi devatā yadi vāpsarāḥ 01142004c ācakṣva mama tat sarvaṁ kimarthaṁ ceha tiṣṭhasi 01142005 hiḍimbovāca 01142005a yad etat paśyasi vanaṁ nīlameghanibhaṁ mahat 01142005c nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca 01142006a tasya māṁ rākṣasendrasya bhaginīṁ viddhi bhāmini 01142006c bhrātrā saṁpreṣitām ārye tvāṁ saputrāṁ jighāṁsatā 01142007a krūrabuddher ahaṁ tasya vacanād āgatā iha 01142007c adrākṣaṁ hemavarṇābhaṁ tava putraṁ mahaujasam 01142008a tato ’haṁ sarvabhūtānāṁ bhāve vicaratā śubhe 01142008c coditā tava putrasya manmathena vaśānugā 01142009a tato vr̥to mayā bhartā tava putro mahābalaḥ 01142009c apanetuṁ ca yatito na caiva śakito mayā 01142010a cirāyamāṇāṁ māṁ jñātvā tataḥ sa puruṣādakaḥ 01142010c svayam evāgato hantum imān sarvāṁs tavātmajān 01142011a sa tena mama kāntena tava putreṇa dhīmatā 01142011c balād ito viniṣpiṣya vyapakr̥ṣṭo mahātmanā 01142012a vikarṣantau mahāvegau garjamānau parasparam 01142012c paśyadhvaṁ yudhi vikrāntāv etau tau nararākṣasau 01142013 vaiśaṁpāyana uvāca 01142013a tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ 01142013c arjuno nakulaś caiva sahadevaś ca vīryavān 01142014a tau te dadr̥śur āsaktau vikarṣantau parasparam 01142014c kāṅkṣamāṇau jayaṁ caiva siṁhāv iva raṇotkaṭau 01142015a tāv anyonyaṁ samāśliṣya vikarṣantau parasparam 01142015c dāvāgnidhūmasadr̥śaṁ cakratuḥ pārthivaṁ rajaḥ 01142016a vasudhāreṇusaṁvītau vasudhādharasaṁnibhau 01142016c vibhrājetāṁ yathā śailau nīhāreṇābhisaṁvr̥tau 01142017a rākṣasena tathā bhīmaṁ kliśyamānaṁ nirīkṣya tu 01142017c uvācedaṁ vacaḥ pārthaḥ prahasañ śanakair iva 01142018a bhīma mā bhair mahābāho na tvāṁ budhyāmahe vayam 01142018c sametaṁ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ 01142019a sāhāyye ’smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam 01142019c nakulaḥ sahadevaś ca mātaraṁ gopayiṣyataḥ 01142020 bhīma uvāca 01142020a udāsīno nirīkṣasva na kāryaḥ saṁbhramas tvayā 01142020c na jātv ayaṁ punar jīven madbāhvantaram āgataḥ 01142021 arjuna uvāca 01142021a kim anena ciraṁ bhīma jīvatā pāparakṣasā 01142021c gantavyaṁ na ciraṁ sthātum iha śakyam ariṁdama 01142022a purā saṁrajyate prācī purā saṁdhyā pravartate 01142022c raudre muhūrte rakṣāṁsi prabalāni bhavanti ca 01142023a tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam 01142023c purā vikurute māyāṁ bhujayoḥ sāram arpaya 01142024 vaiśaṁpāyana uvāca 01142024a arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ 01142024c utkṣipyābhrāmayad dehaṁ tūrṇaṁ guṇaśatādhikam 01142025 bhīma uvāca 01142025a vr̥thāmāṁsair vr̥thā puṣṭo vr̥thā vr̥ddho vr̥thāmatiḥ 01142025c vr̥thāmaraṇam arhas tvaṁ vr̥thādya na bhaviṣyasi 01142026 arjuna uvāca 01142026a atha vā manyase bhāraṁ tvam imaṁ rākṣasaṁ yudhi 01142026c karomi tava sāhāyyaṁ śīghram eva nihanyatām 01142027a atha vāpy aham evainaṁ haniṣyāmi vr̥kodara 01142027c kr̥takarmā pariśrāntaḥ sādhu tāvad upārama 01142028 vaiśaṁpāyana uvāca 01142028a tasya tad vacanaṁ śrutvā bhīmaseno ’tyamarṣaṇaḥ 01142028c niṣpiṣyainaṁ balād bhūmau paśumāram amārayat 01142029a sa māryamāṇo bhīmena nanāda vipulaṁ svanam 01142029c pūrayaṁs tad vanaṁ sarvaṁ jalārdra iva dundubhiḥ 01142030a bhujābhyāṁ yoktrayitvā taṁ balavān pāṇḍunandanaḥ 01142030c madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān 01142031a hiḍimbaṁ nihataṁ dr̥ṣṭvā saṁhr̥ṣṭās te tarasvinaḥ 01142031c apūjayan naravyāghraṁ bhīmasenam ariṁdamam 01142032a abhipūjya mahātmānaṁ bhīmaṁ bhīmaparākramam 01142032c punar evārjuno vākyam uvācedaṁ vr̥kodaram 01142033a nadūre nagaraṁ manye vanād asmād ahaṁ prabho 01142033c śīghraṁ gacchāma bhadraṁ te na no vidyāt suyodhanaḥ 01142034a tataḥ sarve tathety uktvā saha mātrā paraṁtapāḥ 01142034c prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī 01143001 bhīma uvāca 01143001a smaranti vairaṁ rakṣāṁsi māyām āśritya mohinīm 01143001c hiḍimbe vraja panthānaṁ tvaṁ vai bhrātr̥niṣevitam 01143002 yudhiṣṭhira uvāca 01143002a kruddho ’pi puruṣavyāghra bhīma mā sma striyaṁ vadhīḥ 01143002c śarīraguptyābhyadhikaṁ dharmaṁ gopaya pāṇḍava 01143003a vadhābhiprāyam āyāntam avadhīs tvaṁ mahābalam 01143003c rakṣasas tasya bhaginī kiṁ naḥ kruddhā kariṣyati 01143004 vaiśaṁpāyana uvāca 01143004a hiḍimbā tu tataḥ kuntīm abhivādya kr̥tāñjaliḥ 01143004c yudhiṣṭhiraṁ ca kaunteyam idaṁ vacanam abravīt 01143005a ārye jānāsi yad duḥkham iha strīṇām anaṅgajam 01143005c tad idaṁ mām anuprāptaṁ bhīmasenakr̥taṁ śubhe 01143006a soḍhaṁ tat paramaṁ duḥkhaṁ mayā kālapratīkṣayā 01143006c so ’yam abhyāgataḥ kālo bhavitā me sukhāya vai 01143007a mayā hy utsr̥jya suhr̥daḥ svadharmaṁ svajanaṁ tathā 01143007c vr̥to ’yaṁ puruṣavyāghras tava putraḥ patiḥ śubhe 01143008a vareṇāpi tathānena tvayā cāpi yaśasvini 01143008c tathā bruvantī hi tadā pratyākhyātā kriyāṁ prati 01143009a tvaṁ māṁ mūḍheti vā matvā bhaktā vānugateti vā 01143009c bhartrānena mahābhāge saṁyojaya sutena te 01143010a tam upādāya gaccheyaṁ yatheṣṭaṁ devarūpiṇam 01143010c punaś caivāgamiṣyāmi viśrambhaṁ kuru me śubhe 01143011a ahaṁ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā 01143011c vr̥jine tārayiṣyāmi durgeṣu ca nararṣabhān 01143012a pr̥ṣṭhena vo vahiṣyāmi śīghrāṁ gatim abhīpsataḥ 01143012c yūyaṁ prasādaṁ kuruta bhīmaseno bhajeta mām 01143013a āpadas taraṇe prāṇān dhārayed yena yena hi 01143013c sarvam ādr̥tya kartavyaṁ tad dharmam anuvartatā 01143014a āpatsu yo dhārayati dharmaṁ dharmavid uttamaḥ 01143014c vyasanaṁ hy eva dharmasya dharmiṇām āpad ucyate 01143015a puṇyaṁ prāṇān dhārayati puṇyaṁ prāṇadam ucyate 01143015c yena yenācared dharmaṁ tasmin garhā na vidyate 01143016 yudhiṣṭhira uvāca 01143016a evam etad yathāttha tvaṁ hiḍimbe nātra saṁśayaḥ 01143016c sthātavyaṁ tu tvayā dharme yathā brūyāṁ sumadhyame 01143017a snātaṁ kr̥tāhnikaṁ bhadre kr̥takautukamaṅgalam 01143017c bhīmasenaṁ bhajethās tvaṁ prāg astagamanād raveḥ 01143018a ahaḥsu viharānena yathākāmaṁ manojavā 01143018c ayaṁ tv ānayitavyas te bhīmasenaḥ sadā niśi 01143019 vaiśaṁpāyana uvāca 01143019a tatheti tat pratijñāya hiḍimbā rākṣasī tadā 01143019c bhīmasenam upādāya ūrdhvam ācakrame tataḥ 01143020a śailaśr̥ṅgeṣu ramyeṣu devatāyataneṣu ca 01143020c mr̥gapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā 01143021a kr̥tvā ca paramaṁ rūpaṁ sarvābharaṇabhūṣitā 01143021c saṁjalpantī sumadhuraṁ ramayām āsa pāṇḍavam 01143022a tathaiva vanadurgeṣu puṣpitadrumasānuṣu 01143022c saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca 01143023a nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca 01143023c sutīrthavanatoyāsu tathā girinadīṣu ca 01143024a sagarasya pradeśeṣu maṇihemaciteṣu ca 01143024c pattaneṣu ca ramyeṣu mahāśālavaneṣu ca 01143025a devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu 01143025c guhyakānāṁ nivāseṣu tāpasāyataneṣu ca 01143026a sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca 01143026c bibhratī paramaṁ rūpaṁ ramayām āsa pāṇḍavam 01143027a ramayantī tathā bhīmaṁ tatra tatra manojavā 01143027c prajajñe rākṣasī putraṁ bhīmasenān mahābalam 01143028a virūpākṣaṁ mahāvaktraṁ śaṅkukarṇaṁ vibhīṣaṇam 01143028c bhīmarūpaṁ sutāmroṣṭhaṁ tīkṣṇadaṁṣṭraṁ mahābalam 01143029a maheṣvāsaṁ mahāvīryaṁ mahāsattvaṁ mahābhujam 01143029c mahājavaṁ mahākāyaṁ mahāmāyam ariṁdamam 01143030a amānuṣaṁ mānuṣajaṁ bhīmavegaṁ mahābalam 01143030c yaḥ piśācān atīvānyān babhūvāti sa mānuṣān 01143031a bālo ’pi yauvanaṁ prāpto mānuṣeṣu viśāṁ pate 01143031c sarvāstreṣu paraṁ vīraḥ prakarṣam agamad balī 01143032a sadyo hi garbhaṁ rākṣasyo labhante prasavanti ca 01143032c kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ 01143033a praṇamya vikacaḥ pādāv agr̥hṇāt sa pitus tadā 01143033c mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ 01143034a ghaṭabhāsotkaca iti mātaraṁ so ’bhyabhāṣata 01143034c abhavat tena nāmāsya ghaṭotkaca iti sma ha 01143035a anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ 01143035c teṣāṁ ca dayito nityam ātmabhūto babhūva saḥ 01143036a saṁvāsasamayo jīrṇa ity abhāṣata taṁ tataḥ 01143036c hiḍimbā samayaṁ kr̥tvā svāṁ gatiṁ pratyapadyata 01143037a kr̥tyakāla upasthāsye pitr̥̄n iti ghaṭotkacaḥ 01143037c āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṁ diśam 01143038a sa hi sr̥ṣṭo maghavatā śaktihetor mahātmanā 01143038c karṇasyāprativīryasya vināśāya mahātmanaḥ 01144001 vaiśaṁpāyana uvāca 01144001a te vanena vanaṁ vīrā ghnanto mr̥gagaṇān bahūn 01144001c apakramya yayū rājaṁs tvaramāṇā mahārathāḥ 01144002a matsyāṁs trigartān pāñcālān kīcakān antareṇa ca 01144002c ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṁsi ca 01144003a jaṭāḥ kr̥tvātmanaḥ sarve valkalājinavāsasaḥ 01144003c saha kuntyā mahātmāno bibhratas tāpasaṁ vapuḥ 01144004a kva cid vahanto jananīṁ tvaramāṇā mahārathāḥ 01144004c kva cic chandena gacchantas te jagmuḥ prasabhaṁ punaḥ 01144005a brāhmaṁ vedam adhīyānā vedāṅgāni ca sarvaśaḥ 01144005c nītiśāstraṁ ca dharmajñā dadr̥śus te pitāmaham 01144006a te ’bhivādya mahātmānaṁ kr̥ṣṇadvaipāyanaṁ tadā 01144006c tasthuḥ prāñjalayaḥ sarve saha mātrā paraṁtapāḥ 01144007 vyāsa uvāca 01144007a mayedaṁ manasā pūrvaṁ viditaṁ bharatarṣabhāḥ 01144007c yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ 01144008a tad viditvāsmi saṁprāptaś cikīrṣuḥ paramaṁ hitam 01144008c na viṣādo ’tra kartavyaḥ sarvam etat sukhāya vaḥ 01144009a samās te caiva me sarve yūyaṁ caiva na saṁśayaḥ 01144009c dīnato bālataś caiva snehaṁ kurvanti bāndhavāḥ 01144010a tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṁpratam 01144010c snehapūrvaṁ cikīrṣāmi hitaṁ vas tan nibodhata 01144011a idaṁ nagaram abhyāśe ramaṇīyaṁ nirāmayam 01144011c vasateha praticchannā mamāgamanakāṅkṣiṇaḥ 01144012 vaiśaṁpāyana uvāca 01144012a evaṁ sa tān samāśvāsya vyāsaḥ pārthān ariṁdamān 01144012c ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ 01144013a jīvaputri sutas te ’yaṁ dharmaputro yudhiṣṭhiraḥ 01144013c pr̥thivyāṁ pārthivān sarvān praśāsiṣyati dharmarāṭ 01144014a dharmeṇa jitvā pr̥thivīm akhilāṁ dharmavid vaśī 01144014c bhīmasenārjunabalād bhokṣyaty ayam asaṁśayaḥ 01144015a putrās tava ca mādryāś ca sarva eva mahārathāḥ 01144015c svarāṣṭre vihariṣyanti sukhaṁ sumanasas tadā 01144016a yakṣyanti ca naravyāghrā vijitya pr̥thivīm imām 01144016c rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ 01144017a anugr̥hya suhr̥dvargaṁ dhanena ca sukhena ca 01144017c pitr̥paitāmahaṁ rājyam iha bhokṣyanti te sutāḥ 01144018a evam uktvā niveśyainān brāhmaṇasya niveśane 01144018c abravīt pārthivaśreṣṭham r̥ṣir dvaipāyanas tadā 01144019a iha māṁ saṁpratīkṣadhvam āgamiṣyāmy ahaṁ punaḥ 01144019c deśakālau viditvaiva vetsyadhvaṁ paramāṁ mudam 01144020a sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa 01144020c jagāma bhagavān vyāso yathākāmam r̥ṣiḥ prabhuḥ 01145001 janamejaya uvāca 01145001a ekacakrāṁ gatās te tu kuntīputrā mahārathāḥ 01145001c ataḥ paraṁ dvijaśreṣṭha kim akurvata pāṇḍavāḥ 01145002 vaiśaṁpāyana uvāca 01145002a ekacakrāṁ gatās te tu kuntīputrā mahārathāḥ 01145002c ūṣur nāticiraṁ kālaṁ brāhmaṇasya niveśane 01145003a ramaṇīyāni paśyanto vanāni vividhāni ca 01145003c pārthivān api coddeśān saritaś ca sarāṁsi ca 01145004a cerur bhaikṣaṁ tadā te tu sarva eva viśāṁ pate 01145004c babhūvur nāgarāṇāṁ ca svair guṇaiḥ priyadarśanāḥ 01145005a nivedayanti sma ca te bhaikṣaṁ kuntyāḥ sadā niśi 01145005c tayā vibhaktān bhāgāṁs te bhuñjate sma pr̥thak pr̥thak 01145006a ardhaṁ te bhuñjate vīrāḥ saha mātrā paraṁtapāḥ 01145006c ardhaṁ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ 01145007a tathā tu teṣāṁ vasatāṁ tatra rājan mahātmanām 01145007c aticakrāma sumahān kālo ’tha bharatarṣabha 01145008a tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ 01145008c saṁgatyā bhīmasenas tu tatrāste pr̥thayā saha 01145009a athārtijaṁ mahāśabdaṁ brāhmaṇasya niveśane 01145009c bhr̥śam utpatitaṁ ghoraṁ kuntī śuśrāva bhārata 01145010a rorūyamāṇāṁs tān sarvān paridevayataś ca sā 01145010c kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame 01145011a mathyamāneva duḥkhena hr̥dayena pr̥thā tataḥ 01145011c uvāca bhīmaṁ kalyāṇī kr̥pānvitam idaṁ vacaḥ 01145012a vasāmaḥ susukhaṁ putra brāhmaṇasya niveśane 01145012c ajñātā dhārtarāṣṭrāṇāṁ satkr̥tā vītamanyavaḥ 01145013a sā cintaye sadā putra brāhmaṇasyāsya kiṁ nv aham 01145013c priyaṁ kuryām iti gr̥he yat kuryur uṣitāḥ sukham 01145014a etāvān puruṣas tāta kr̥taṁ yasmin na naśyati 01145014c yāvac ca kuryād anyo ’sya kuryād abhyadhikaṁ tataḥ 01145015a tad idaṁ brāhmaṇasyāsya duḥkham āpatitaṁ dhruvam 01145015c tatrāsya yadi sāhāyyaṁ kuryāma sukr̥taṁ bhavet 01145016 bhīma uvāca 01145016a jñāyatām asya yad duḥkhaṁ yataś caiva samutthitam 01145016c vidite vyavasiṣyāmi yady api syāt suduṣkaram 01145017 vaiśaṁpāyana uvāca 01145017a tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam 01145017c ārtijaṁ tasya viprasya sabhāryasya viśāṁ pate 01145018a antaḥpuraṁ tatas tasya brāhmaṇasya mahātmanaḥ 01145018c viveśa kuntī tvaritā baddhavatseva saurabhī 01145019a tatas taṁ brāhmaṇaṁ tatra bhāryayā ca sutena ca 01145019c duhitrā caiva sahitaṁ dadarśa vikr̥tānanam 01145020 brāhmaṇa uvāca 01145020a dhig idaṁ jīvitaṁ loke ’nalasāram anarthakam 01145020c duḥkhamūlaṁ parādhīnaṁ bhr̥śam apriyabhāgi ca 01145021a jīvite paramaṁ duḥkhaṁ jīvite paramo jvaraḥ 01145021c jīvite vartamānasya dvandvānām āgamo dhruvaḥ 01145022a ekātmāpi hi dharmārthau kāmaṁ ca na niṣevate 01145022c etaiś ca viprayogo ’pi duḥkhaṁ paramakaṁ matam 01145023a āhuḥ ke cit paraṁ mokṣaṁ sa ca nāsti kathaṁ cana 01145023c arthaprāptau ca narakaḥ kr̥tsna evopapadyate 01145024a arthepsutā paraṁ duḥkham arthaprāptau tato ’dhikam 01145024c jātasnehasya cārtheṣu viprayoge mahattaram 01145025a na hi yogaṁ prapaśyāmi yena mucyeyam āpadaḥ 01145025c putradāreṇa vā sārdhaṁ prādraveyām anāmayam 01145026a yatitaṁ vai mayā pūrvaṁ yathā tvaṁ vettha brāhmaṇi 01145026c yataḥ kṣemaṁ tato gantuṁ tvayā tu mama na śrutam 01145027a iha jātā vivr̥ddhāsmi pitā ceha mameti ca 01145027c uktavaty asi durmedhe yācyamānā mayāsakr̥t 01145028a svargato hi pitā vr̥ddhas tathā mātā ciraṁ tava 01145028c bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ 01145029a so ’yaṁ te bandhukāmāyā aśr̥ṇvantyā vaco mama 01145029c bandhupraṇāśaḥ saṁprāpto bhr̥śaṁ duḥkhakaro mama 01145030a atha vā madvināśo ’yaṁ na hi śakṣyāmi kaṁ cana 01145030c parityaktum ahaṁ bandhuṁ svayaṁ jīvan nr̥śaṁsavat 01145031a sahadharmacarīṁ dāntāṁ nityaṁ mātr̥samāṁ mama 01145031c sakhāyaṁ vihitāṁ devair nityaṁ paramikāṁ gatim 01145032a mātrā pitrā ca vihitāṁ sadā gārhasthyabhāginīm 01145032c varayitvā yathānyāyaṁ mantravat pariṇīya ca 01145033a kulīnāṁ śīlasaṁpannām apatyajananīṁ mama 01145033c tvām ahaṁ jīvitasyārthe sādhvīm anapakāriṇīm 01145033e parityaktuṁ na śakṣyāmi bhāryāṁ nityam anuvratām 01145034a kuta eva parityaktuṁ sutāṁ śakṣyāmy ahaṁ svayam 01145034c bālām aprāptavayasam ajātavyañjanākr̥tim 01145035a bhartur arthāya nikṣiptāṁ nyāsaṁ dhātrā mahātmanā 01145035c yasyāṁ dauhitrajām̐l lokān āśaṁse pitr̥bhiḥ saha 01145035e svayam utpādya tāṁ bālāṁ katham utsraṣṭum utsahe 01145036a manyante ke cid adhikaṁ snehaṁ putre pitur narāḥ 01145036c kanyāyāṁ naiva tu punar mama tulyāv ubhau matau 01145037a yasmim̐l lokāḥ prasūtiś ca sthitā nityam atho sukham 01145037c apāpāṁ tām ahaṁ bālāṁ katham utsraṣṭum utsahe 01145038a ātmānam api cotsr̥jya tapsye pretavaśaṁ gataḥ 01145038c tyaktā hy ete mayā vyaktaṁ neha śakṣyanti jīvitum 01145039a eṣāṁ cānyatamatyāgo nr̥śaṁso garhito budhaiḥ 01145039c ātmatyāge kr̥te ceme mariṣyanti mayā vinā 01145040a sa kr̥cchrām aham āpanno na śaktas tartum āpadam 01145040c aho dhik kāṁ gatiṁ tv adya gamiṣyāmi sabāndhavaḥ 01145040e sarvaiḥ saha mr̥taṁ śreyo na tu me jīvitaṁ kṣamam 01146001 brāhmaṇy uvāca 01146001a na saṁtāpas tvayā kāryaḥ prākr̥teneva karhi cit 01146001c na hi saṁtāpakālo ’yaṁ vaidyasya tava vidyate 01146002a avaśyaṁ nidhanaṁ sarvair gantavyam iha mānavaiḥ 01146002c avaśyabhāviny arthe vai saṁtāpo neha vidyate 01146003a bhāryā putro ’tha duhitā sarvam ātmārtham iṣyate 01146003c vyathāṁ jahi subuddhyā tvaṁ svayaṁ yāsyāmi tatra vai 01146004a etad dhi paramaṁ nāryāḥ kāryaṁ loke sanātanam 01146004c prāṇān api parityajya yad bhartr̥hitam ācaret 01146005a tac ca tatra kr̥taṁ karma tavāpīha sukhāvaham 01146005c bhavaty amutra cākṣayyaṁ loke ’smiṁś ca yaśaskaram 01146006a eṣa caiva gurur dharmo yaṁ pravakṣāmy ahaṁ tava 01146006c arthaś ca tava dharmaś ca bhūyān atra pradr̥śyate 01146007a yadartham iṣyate bhāryā prāptaḥ so ’rthas tvayā mayi 01146007c kanyā caiva kumāraś ca kr̥tāham anr̥ṇā tvayā 01146008a samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā 01146008c na tv ahaṁ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe 01146009a mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ 01146009c kathaṁ syātāṁ sutau bālau bhaveyaṁ ca kathaṁ tv aham 01146010a kathaṁ hi vidhavānāthā bālaputrā vinā tvayā 01146010c mithunaṁ jīvayiṣyāmi sthitā sādhugate pathi 01146011a ahaṁkr̥tāvaliptaiś ca prārthyamānām imāṁ sutām 01146011c ayuktais tava saṁbandhe kathaṁ śakṣyāmi rakṣitum 01146012a utsr̥ṣṭam āmiṣaṁ bhūmau prārthayanti yathā khagāḥ 01146012c prārthayanti janāḥ sarve vīrahīnāṁ tathā striyam 01146013a sāhaṁ vicālyamānā vai prārthyamānā durātmabhiḥ 01146013c sthātuṁ pathi na śakṣyāmi sajjaneṣṭe dvijottama 01146014a kathaṁ tava kulasyaikām imāṁ bālām asaṁskr̥tām 01146014c pitr̥paitāmahe mārge niyoktum aham utsahe 01146015a kathaṁ śakṣyāmi bāle ’smin guṇān ādhātum īpṣitān 01146015c anāthe sarvato lupte yathā tvaṁ dharmadarśivān 01146016a imām api ca te bālām anāthāṁ paribhūya mām 01146016c anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṁ yathā 01146017a tāṁ ced ahaṁ na ditseyaṁ tvadguṇair upabr̥ṁhitām 01146017c pramathyaināṁ hareyus te havir dhvāṅkṣā ivādhvarāt 01146018a saṁprekṣamāṇā putraṁ te nānurūpam ivātmanaḥ 01146018c anarhavaśam āpannām imāṁ cāpi sutāṁ tava 01146019a avajñātā ca lokasya tathātmānam ajānatī 01146019c avaliptair narair brahman mariṣyāmi na saṁśayaḥ 01146020a tau vihīnau mayā bālau tvayā caiva mamātmajau 01146020c vinaśyetāṁ na saṁdeho matsyāv iva jalakṣaye 01146021a tritayaṁ sarvathāpy evaṁ vinaśiṣyaty asaṁśayam 01146021c tvayā vihīnaṁ tasmāt tvaṁ māṁ parityaktum arhasi 01146022a vyuṣṭir eṣā parā strīṇāṁ pūrvaṁ bhartuḥ parā gatiḥ 01146022c na tu brāhmaṇa putrāṇāṁ viṣaye parivartitum 01146023a parityaktaḥ sutaś cāyaṁ duhiteyaṁ tathā mayā 01146023c bāndhavāś ca parityaktās tvadarthaṁ jīvitaṁ ca me 01146024a yajñais tapobhir niyamair dānaiś ca vividhais tathā 01146024c viśiṣyate striyā bhartur nityaṁ priyahite sthitiḥ 01146025a tad idaṁ yac cikīrṣāmi dharmyaṁ paramasaṁmatam 01146025c iṣṭaṁ caiva hitaṁ caiva tava caiva kulasya ca 01146026a iṣṭāni cāpy apatyāni dravyāṇi suhr̥daḥ priyāḥ 01146026c āpaddharmavimokṣāya bhāryā cāpi satāṁ matam 01146027a ekato vā kulaṁ kr̥tsnam ātmā vā kulavardhana 01146027c na samaṁ sarvam eveti budhānām eṣa niścayaḥ 01146028a sa kuruṣva mayā kāryaṁ tārayātmānam ātmanā 01146028c anujānīhi mām ārya sutau me parirakṣa ca 01146029a avadhyāḥ striya ity āhur dharmajñā dharmaniścaye 01146029c dharmajñān rākṣasān āhur na hanyāt sa ca mām api 01146030a niḥsaṁśayo vadhaḥ puṁsāṁ strīṇāṁ saṁśayito vadhaḥ 01146030c ato mām eva dharmajña prasthāpayitum arhasi 01146031a bhuktaṁ priyāṇy avāptāni dharmaś ca carito mayā 01146031c tvatprasūtiḥ priyā prāptā na māṁ tapsyaty ajīvitam 01146032a jātaputrā ca vr̥ddhā ca priyakāmā ca te sadā 01146032c samīkṣyaitad ahaṁ sarvaṁ vyavasāyaṁ karomy ataḥ 01146033a utsr̥jyāpi ca mām ārya vetsyasy anyām api striyam 01146033c tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava 01146034a na cāpy adharmaḥ kalyāṇa bahupatnīkatā nr̥ṇām 01146034c strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane 01146035a etat sarvaṁ samīkṣya tvam ātmatyāgaṁ ca garhitam 01146035c ātmānaṁ tāraya mayā kulaṁ cemau ca dārakau 01146036 vaiśaṁpāyana uvāca 01146036a evam uktas tayā bhartā tāṁ samāliṅgya bhārata 01146036c mumoca bāṣpaṁ śanakaiḥ sabhāryo bhr̥śaduḥkhitaḥ 01147001 vaiśaṁpāyana uvāca 01147001a tayor duḥkhitayor vākyam atimātraṁ niśamya tat 01147001c bhr̥śaṁ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata 01147002a kim idaṁ bhr̥śaduḥkhārtau roravītho anāthavat 01147002c mamāpi śrūyatāṁ kiṁ cic chrutvā ca kriyatāṁ kṣamam 01147003a dharmato ’haṁ parityājyā yuvayor nātra saṁśayaḥ 01147003c tyaktavyāṁ māṁ parityajya trātaṁ sarvaṁ mayaikayā 01147004a ity artham iṣyate ’patyaṁ tārayiṣyati mām iti 01147004c tasminn upasthite kāle tarataṁ plavavan mayā 01147005a iha vā tārayed durgād uta vā pretya tārayet 01147005c sarvathā tārayet putraḥ putra ity ucyate budhaiḥ 01147006a ākāṅkṣante ca dauhitrān api nityaṁ pitāmahāḥ 01147006c tān svayaṁ vai paritrāsye rakṣantī jīvitaṁ pituḥ 01147007a bhrātā ca mama bālo ’yaṁ gate lokam amuṁ tvayi 01147007c acireṇaiva kālena vinaśyeta na saṁśayaḥ 01147008a tāte ’pi hi gate svargaṁ vinaṣṭe ca mamānuje 01147008c piṇḍaḥ pitr̥̄ṇāṁ vyucchidyet tat teṣām apriyaṁ bhavet 01147009a pitrā tyaktā tathā mātrā bhrātrā cāham asaṁśayam 01147009c duḥkhād duḥkhataraṁ prāpya mriyeyam atathocitā 01147010a tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ 01147010c saṁtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṁśayam 01147011a ātmā putraḥ sakhā bhāryā kr̥cchraṁ tu duhitā kila 01147011c sa kr̥cchrān mocayātmānaṁ māṁ ca dharmeṇa yojaya 01147012a anāthā kr̥paṇā bālā yatrakvacanagāminī 01147012c bhaviṣyāmi tvayā tāta vihīnā kr̥paṇā bata 01147013a atha vāhaṁ kariṣyāmi kulasyāsya vimokṣaṇam 01147013c phalasaṁsthā bhaviṣyāmi kr̥tvā karma suduṣkaram 01147014a atha vā yāsyase tatra tyaktvā māṁ dvijasattama 01147014c pīḍitāhaṁ bhaviṣyāmi tad avekṣasva mām api 01147015a tad asmadarthaṁ dharmārthaṁ prasavārthaṁ ca sattama 01147015c ātmānaṁ parirakṣasva tyaktavyāṁ māṁ ca saṁtyaja 01147016a avaśyakaraṇīye ’rthe mā tvāṁ kālo ’tyagād ayam 01147016c tvayā dattena toyena bhaviṣyati hitaṁ ca me 01147017a kiṁ nv ataḥ paramaṁ duḥkhaṁ yad vayaṁ svargate tvayi 01147017c yācamānāḥ parād annaṁ paridhāvemahi śvavat 01147018a tvayi tv aroge nirmukte kleśād asmāt sabāndhave 01147018c amr̥te vasatī loke bhaviṣyāmi sukhānvitā 01147019a evaṁ bahuvidhaṁ tasyā niśamya paridevitam 01147019c pitā mātā ca sā caiva kanyā prarurudus trayaḥ 01147020a tataḥ praruditān sarvān niśamyātha sutas tayoḥ 01147020c utphullanayano bālaḥ kalam avyaktam abravīt 01147021a mā rodīs tāta mā mātar mā svasas tvam iti bruvan 01147021c prahasann iva sarvāṁs tān ekaikaṁ so ’pasarpati 01147022a tataḥ sa tr̥ṇam ādāya prahr̥ṣṭaḥ punar abravīt 01147022c anena taṁ haniṣyāmi rākṣasaṁ puruṣādakam 01147023a tathāpi teṣāṁ duḥkhena parītānāṁ niśamya tat 01147023c bālasya vākyam avyaktaṁ harṣaḥ samabhavan mahān 01147024a ayaṁ kāla iti jñātvā kuntī samupasr̥tya tān 01147024c gatāsūn amr̥teneva jīvayantīdam abravīt 01148001 kunty uvāca 01148001a kutomūlam idaṁ duḥkhaṁ jñātum icchāmi tattvataḥ 01148001c viditvā apakarṣeyaṁ śakyaṁ ced apakarṣitum 01148002 brāhmaṇa uvāca 01148002a upapannaṁ satām etad yad bravīṣi tapodhane 01148002c na tu duḥkham idaṁ śakyaṁ mānuṣeṇa vyapohitum 01148003a samīpe nagarasyāsya bako vasati rākṣasaḥ 01148003c īśo janapadasyāsya purasya ca mahābalaḥ 01148004a puṣṭo mānuṣamāṁsena durbuddhiḥ puruṣādakaḥ 01148004c rakṣaty asurarāṇ nityam imaṁ janapadaṁ balī 01148005a nagaraṁ caiva deśaṁ ca rakṣobalasamanvitaḥ 01148005c tatkr̥te paracakrāc ca bhūtebhyaś ca na no bhayam 01148006a vetanaṁ tasya vihitaṁ śālivāhasya bhojanam 01148006c mahiṣau puruṣaś caiko yas tad ādāya gacchati 01148007a ekaikaś caiva puruṣas tat prayacchati bhojanam 01148007c sa vāro bahubhir varṣair bhavaty asutaro naraiḥ 01148008a tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit 01148008c saputradārāṁs tān hatvā tad rakṣo bhakṣayaty uta 01148009a vetrakīyagr̥he rājā nāyaṁ nayam ihāsthitaḥ 01148009c anāmayaṁ janasyāsya yena syād adya śāśvatam 01148010a etadarhā vayaṁ nūnaṁ vasāmo durbalasya ye 01148010c viṣaye nityam udvignāḥ kurājānam upāśritāḥ 01148011a brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ 01148011c guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā 01148012a rājānaṁ prathamaṁ vindet tato bhāryāṁ tato dhanam 01148012c trayasya saṁcaye cāsya jñātīn putrāṁś ca dhārayet 01148013a viparītaṁ mayā cedaṁ trayaṁ sarvam upārjitam 01148013c ta imām āpadaṁ prāpya bhr̥śaṁ tapsyāmahe vayam 01148014a so ’yam asmān anuprāpto vāraḥ kulavināśanaḥ 01148014c bhojanaṁ puruṣaś caikaḥ pradeyaṁ vetanaṁ mayā 01148015a na ca me vidyate vittaṁ saṁkretuṁ puruṣaṁ kva cit 01148015c suhr̥jjanaṁ pradātuṁ ca na śakṣyāmi kathaṁ cana 01148015e gatiṁ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ 01148016a so ’haṁ duḥkhārṇave magno mahaty asutare bhr̥śam 01148016c sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam 01148016e tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati 01149001 kunty uvāca 01149001a na viṣādas tvayā kāryo bhayād asmāt kathaṁ cana 01149001c upāyaḥ paridr̥ṣṭo ’tra tasmān mokṣāya rakṣasaḥ 01149002a ekas tava suto bālaḥ kanyā caikā tapasvinī 01149002c na te tayos tathā patnyā gamanaṁ tatra rocaye 01149003a mama pañca sutā brahmaṁs teṣām eko gamiṣyati 01149003c tvadarthaṁ balim ādāya tasya pāpasya rakṣasaḥ 01149004 brāhmaṇa uvāca 01149004a nāham etat kariṣyāmi jīvitārthī kathaṁ cana 01149004c brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam 01149005a na tv etad akulīnāsu nādharmiṣṭhāsu vidyate 01149005c yad brāhmaṇārthe visr̥jed ātmānam api cātmajam 01149006a ātmanas tu mayā śreyo boddhavyam iti rocaye 01149006c brahmavadhyātmavadhyā vā śreya ātmavadho mama 01149007a brahmavadhyā paraṁ pāpaṁ niṣkr̥tir nātra vidyate 01149007c abuddhipūrvaṁ kr̥tvāpi śreya ātmavadho mama 01149008a na tv ahaṁ vadham ākāṅkṣe svayam evātmanaḥ śubhe 01149008c paraiḥ kr̥te vadhe pāpaṁ na kiṁ cin mayi vidyate 01149009a abhisaṁdhikr̥te tasmin brāhmaṇasya vadhe mayā 01149009c niṣkr̥tiṁ na prapaśyāmi nr̥śaṁsaṁ kṣudram eva ca 01149010a āgatasya gr̥he tyāgas tathaiva śaraṇārthinaḥ 01149010c yācamānasya ca vadho nr̥śaṁsaṁ paramaṁ matam 01149011a kuryān na ninditaṁ karma na nr̥śaṁsaṁ kadā cana 01149011c iti pūrve mahātmāna āpaddharmavido viduḥ 01149012a śreyāṁs tu sahadārasya vināśo ’dya mama svayam 01149012c brāhmaṇasya vadhaṁ nāham anumaṁsye kathaṁ cana 01149013 kunty uvāca 01149013a mamāpy eṣā matir brahman viprā rakṣyā iti sthirā 01149013c na cāpy aniṣṭaḥ putro me yadi putraśataṁ bhavet 01149014a na cāsau rākṣasaḥ śakto mama putravināśane 01149014c vīryavān mantrasiddhaś ca tejasvī ca suto mama 01149015a rākṣasāya ca tat sarvaṁ prāpayiṣyati bhojanam 01149015c mokṣayiṣyati cātmānam iti me niścitā matiḥ 01149016a samāgatāś ca vīreṇa dr̥ṣṭapūrvāś ca rākṣasāḥ 01149016c balavanto mahākāyā nihatāś cāpy anekaśaḥ 01149017a na tv idaṁ keṣu cid brahman vyāhartavyaṁ kathaṁ cana 01149017c vidyārthino hi me putrān viprakuryuḥ kutūhalāt 01149018a guruṇā cānanujñāto grāhayed yaṁ suto mama 01149018c na sa kuryāt tayā kāryaṁ vidyayeti satāṁ matam 01149019 vaiśaṁpāyana uvāca 01149019a evam uktas tu pr̥thayā sa vipro bhāryayā saha 01149019c hr̥ṣṭaḥ saṁpūjayām āsa tad vākyam amr̥topamam 01149020a tataḥ kuntī ca vipraś ca sahitāv anilātmajam 01149020c tam abrūtāṁ kuruṣveti sa tathety abravīc ca tau 01150001 vaiśaṁpāyana uvāca 01150001a kariṣya iti bhīmena pratijñāte tu bhārata 01150001c ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ 01150002a ākāreṇaiva taṁ jñātvā pāṇḍuputro yudhiṣṭhiraḥ 01150002c rahaḥ samupaviśyaikas tataḥ papraccha mātaram 01150003a kiṁ cikīrṣaty ayaṁ karma bhīmo bhīmaparākramaḥ 01150003c bhavaty anumate kaccid ayaṁ kartum ihecchati 01150004 kunty uvāca 01150004a mamaiva vacanād eṣa kariṣyati paraṁtapaḥ 01150004c brāhmaṇārthe mahat kr̥tyaṁ moṣkāya nagarasya ca 01150005 yudhiṣṭhira uvāca 01150005a kim idaṁ sāhasaṁ tīkṣṇaṁ bhavatyā duṣkr̥taṁ kr̥tam 01150005c parityāgaṁ hi putrasya na praśaṁsanti sādhavaḥ 01150006a kathaṁ parasutasyārthe svasutaṁ tyaktum icchasi 01150006c lokavr̥ttiviruddhaṁ vai putratyāgāt kr̥taṁ tvayā 01150007a yasya bāhū samāśritya sukhaṁ sarve svapāmahe 01150007c rājyaṁ cāpahr̥taṁ kṣudrair ājihīrṣāmahe punaḥ 01150008a yasya duryodhano vīryaṁ cintayann amitaujasaḥ 01150008c na śete vasatīḥ sarvā duḥkhāc chakuninā saha 01150009a yasya vīrasya vīryeṇa muktā jatugr̥hād vayam 01150009c anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ 01150010a yasya vīryaṁ samāśritya vasupūrṇāṁ vasuṁdharām 01150010c imāṁ manyāmahe prāptāṁ nihatya dhr̥tarāṣṭrajān 01150011a tasya vyavasitas tyāgo buddhim āsthāya kāṁ tvayā 01150011c kaccin na duḥkhair buddhis te viplutā gatacetasaḥ 01150012 kunty uvāca 01150012a yudhiṣṭhira na saṁtāpaḥ kāryaḥ prati vr̥kodaram 01150012c na cāyaṁ buddhidaurbalyād vyavasāyaḥ kr̥to mayā 01150013a iha viprasya bhavane vayaṁ putra sukhoṣitāḥ 01150013c tasya pratikriyā tāta mayeyaṁ prasamīkṣitā 01150013e etāvān eva puruṣaḥ kr̥taṁ yasmin na naśyati 01150014a dr̥ṣṭvā bhīmasya vikrāntaṁ tadā jatugr̥he mahat 01150014c hiḍimbasya vadhāc caiva viśvāso me vr̥kodare 01150015a bāhvor balaṁ hi bhīmasya nāgāyutasamaṁ mahat 01150015c yena yūyaṁ gajaprakhyā nirvyūḍhā vāraṇāvatāt 01150016a vr̥kodarabalo nānyo na bhūto na bhaviṣyati 01150016c yo ’bhyudīyād yudhi śreṣṭham api vajradharaṁ svayam 01150017a jātamātraḥ purā caiṣa mamāṅkāt patito girau 01150017c śarīragauravāt tasya śilā gātrair vicūrṇitā 01150018a tad ahaṁ prajñayā smr̥tvā balaṁ bhīmasya pāṇḍava 01150018c pratīkāraṁ ca viprasya tataḥ kr̥tavatī matim 01150019a nedaṁ lobhān na cājñānān na ca mohād viniścitam 01150019c buddhipūrvaṁ tu dharmasya vyavasāyaḥ kr̥to mayā 01150020a arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ 01150020c pratīkāraś ca vāsasya dharmaś ca carito mahān 01150021a yo brāhmaṇasya sāhāyyaṁ kuryād artheṣu karhi cit 01150021c kṣatriyaḥ sa śubhām̐l lokān prāpnuyād iti me śrutam 01150022a kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam 01150022c vipulāṁ kīrtim āpnoti loke ’smiṁś ca paratra ca 01150023a vaiśyasyaiva tu sāhāyyaṁ kurvāṇaḥ kṣatriyo yudhi 01150023c sa sarveṣv api lokeṣu prajā rañjayate dhruvam 01150024a śūdraṁ tu mokṣayan rājā śaraṇārthinam āgatam 01150024c prāpnotīha kule janma sadravye rājasatkr̥te 01150025a evaṁ sa bhagavān vyāsaḥ purā kauravanandana 01150025c provāca sutarāṁ prājñas tasmād etac cikīrṣitam 01150026 yudhiṣṭhira uvāca 01150026a upapannam idaṁ mātas tvayā yad buddhipūrvakam 01150026c ārtasya brāhmaṇasyaivam anukrośād idaṁ kr̥tam 01150026e dhruvam eṣyati bhīmo ’yaṁ nihatya puruṣādakam 01150027a yathā tv idaṁ na vindeyur narā nagaravāsinaḥ 01150027c tathāyaṁ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ 01151001 vaiśaṁpāyana uvāca 01151001a tato rātryāṁ vyatītāyām annam ādāya pāṇḍavaḥ 01151001c bhīmaseno yayau tatra yatrāsau puruṣādakaḥ 01151002a āsādya tu vanaṁ tasya rakṣasaḥ pāṇḍavo balī 01151002c ājuhāva tato nāmnā tadannam upayojayan 01151003a tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ 01151003c ājagāma susaṁkruddho yatra bhīmo vyavasthitaḥ 01151004a mahākāyo mahāvego dārayann iva medinīm 01151004c triśikhāṁ bhr̥kuṭiṁ kr̥tvā saṁdaśya daśanacchadam 01151005a bhuñjānam annaṁ taṁ dr̥ṣṭvā bhīmasenaṁ sa rākṣasaḥ 01151005c vivr̥tya nayane kruddha idaṁ vacanam abravīt 01151006a ko ’yam annam idaṁ bhuṅkte madartham upakalpitam 01151006c paśyato mama durbuddhir yiyāsur yamasādanam 01151007a bhīmasenas tu tac chrutvā prahasann iva bhārata 01151007c rākṣasaṁ tam anādr̥tya bhuṅkta eva parāṅmukhaḥ 01151008a tataḥ sa bhairavaṁ kr̥tvā samudyamya karāv ubhau 01151008c abhyadravad bhīmasenaṁ jighāṁsuḥ puruṣādakaḥ 01151009a tathāpi paribhūyainaṁ nekṣamāṇo vr̥kodaraḥ 01151009c rākṣasaṁ bhuṅkta evānnaṁ pāṇḍavaḥ paravīrahā 01151010a amarṣeṇa tu saṁpūrṇaḥ kuntīputrasya rākṣasaḥ 01151010c jaghāna pr̥ṣṭhaṁ pāṇibhyām ubhābhyāṁ pr̥ṣṭhataḥ sthitaḥ 01151011a tathā balavatā bhīmaḥ pāṇibhyāṁ bhr̥śam āhataḥ 01151011c naivāvalokayām āsa rākṣasaṁ bhuṅkta eva saḥ 01151012a tataḥ sa bhūyaḥ saṁkruddho vr̥kṣam ādāya rākṣasaḥ 01151012c tāḍayiṣyaṁs tadā bhīmaṁ punar abhyadravad balī 01151013a tato bhīmaḥ śanair bhuktvā tadannaṁ puruṣarṣabhaḥ 01151013c vāry upaspr̥śya saṁhr̥ṣṭas tasthau yudhi mahābalaḥ 01151014a kṣiptaṁ kruddhena taṁ vr̥kṣaṁ pratijagrāha vīryavān 01151014c savyena pāṇinā bhīmaḥ prahasann iva bhārata 01151015a tataḥ sa punar udyamya vr̥kṣān bahuvidhān balī 01151015c prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ 01151016a tad vr̥kṣayuddham abhavan mahīruhavināśanam 01151016c ghorarūpaṁ mahārāja bakapāṇḍavayor mahat 01151017a nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam 01151017c bhujābhyāṁ parijagrāha bhīmasenaṁ mahābalam 01151018a bhīmaseno ’pi tad rakṣaḥ parirabhya mahābhujaḥ 01151018c visphurantaṁ mahāvegaṁ vicakarṣa balād balī 01151019a sa kr̥ṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam 01151019c samayujyata tīvreṇa śrameṇa puruṣādakaḥ 01151020a tayor vegena mahatā pr̥thivī samakampata 01151020c pādapāṁś ca mahākāyāṁś cūrṇayām āsatus tadā 01151021a hīyamānaṁ tu tad rakṣaḥ samīkṣya bharatarṣabha 01151021c niṣpiṣya bhūmau pāṇibhyāṁ samājaghne vr̥kodaraḥ 01151022a tato ’sya jānunā pr̥ṣṭham avapīḍya balād iva 01151022c bāhunā parijagrāha dakṣiṇena śirodharām 01151023a savyena ca kaṭīdeśe gr̥hya vāsasi pāṇḍavaḥ 01151023c tad rakṣo dviguṇaṁ cakre nadantaṁ bhairavān ravān 01151024a tato ’sya rudhiraṁ vaktrāt prādurāsīd viśāṁ pate 01151024c bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ 01152001 vaiśaṁpāyana uvāca 01152001a tena śabdena vitrasto janas tasyātha rakṣasaḥ 01152001c niṣpapāta gr̥hād rājan sahaiva paricāribhiḥ 01152002a tān bhītān vigatajñānān bhīmaḥ praharatāṁ varaḥ 01152002c sāntvayām āsa balavān samaye ca nyaveśayat 01152003a na hiṁsyā mānuṣā bhūyo yuṣmābhir iha karhi cit 01152003c hiṁsatāṁ hi vadhaḥ śīghram evam eva bhaved iti 01152004a tasya tad vacanaṁ śrutvā tāni rakṣāṁsi bhārata 01152004c evam astv iti taṁ prāhur jagr̥huḥ samayaṁ ca tam 01152005a tataḥ prabhr̥ti rakṣāṁsi tatra saumyāni bhārata 01152005c nagare pratyadr̥śyanta narair nagaravāsibhiḥ 01152006a tato bhīmas tam ādāya gatāsuṁ puruṣādakam 01152006c dvāradeśe vinikṣipya jagāmānupalakṣitaḥ 01152007a tataḥ sa bhīmas taṁ hatvā gatvā brāhmaṇaveśma tat 01152007c ācacakṣe yathāvr̥ttaṁ rājñaḥ sarvam aśeṣataḥ 01152008a tato narā viniṣkrāntā nagarāt kālyam eva tu 01152008c dadr̥śur nihataṁ bhūmau rākṣasaṁ rudhirokṣitam 01152009a tam adrikūṭasadr̥śaṁ vinikīrṇaṁ bhayāvaham 01152009c ekacakrāṁ tato gatvā pravr̥ttiṁ pradaduḥ pare 01152010a tataḥ sahasraśo rājan narā nagaravāsinaḥ 01152010c tatrājagmur bakaṁ draṣṭuṁ sastrīvr̥ddhakumārakāḥ 01152011a tatas te vismitāḥ sarve karma dr̥ṣṭvātimānuṣam 01152011c daivatāny arcayāṁ cakruḥ sarva eva viśāṁ pate 01152012a tataḥ pragaṇayām āsuḥ kasya vāro ’dya bhojane 01152012c jñātvā cāgamya taṁ vipraṁ papracchuḥ sarva eva tat 01152013a evaṁ pr̥ṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān 01152013c uvāca nāgarān sarvān idaṁ viprarṣabhas tadā 01152014a ājñāpitaṁ mām aśane rudantaṁ saha bandhubhiḥ 01152014c dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ 01152015a paripr̥cchya sa māṁ pūrvaṁ parikleśaṁ purasya ca 01152015c abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva 01152016a prāpayiṣyāmy ahaṁ tasmai idam annaṁ durātmane 01152016c mannimittaṁ bhayaṁ cāpi na kāryam iti vīryavān 01152017a sa tadannam upādāya gato bakavanaṁ prati 01152017c tena nūnaṁ bhaved etat karma lokahitaṁ kr̥tam 01152018a tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ 01152018c vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṁ tadā 01152019a tato jānapadāḥ sarve ājagmur nagaraṁ prati 01152019c tad adbhutatamaṁ draṣṭuṁ pārthās tatraiva cāvasan 01153001 janamejaya uvāca 01153001a te tathā puruṣavyāghrā nihatya bakarākṣasam 01153001c ata ūrdhvaṁ tato brahman kim akurvata pāṇḍavāḥ 01153002 vaiśaṁpāyana uvāca 01153002a tatraiva nyavasan rājan nihatya bakarākṣasam 01153002c adhīyānāḥ paraṁ brahma brāhmaṇasya niveśane 01153003a tataḥ katipayāhasya brāhmaṇaḥ saṁśitavrataḥ 01153003c pratiśrayārthaṁ tad veśma brāhmaṇasyājagāma ha 01153004a sa samyak pūjayitvā taṁ vidvān viprarṣabhas tadā 01153004c dadau pratiśrayaṁ tasmai sadā sarvātithivratī 01153005a tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ 01153005c upāsāṁ cakrire vipraṁ kathayānaṁ kathās tadā 01153006a kathayām āsa deśān sa tīrthāni vividhāni ca 01153006c rājñāṁ ca vividhāś caryāḥ purāṇi vividhāni ca 01153007a sa tatrākathayad vipraḥ kathānte janamejaya 01153007c pāñcāleṣv adbhutākāraṁ yājñasenyāḥ svayaṁvaram 01153008a dhr̥ṣṭadyumnasya cotpattim utpattiṁ ca śikhaṇḍinaḥ 01153008c ayonijatvaṁ kr̥ṣṇāyā drupadasya mahāmakhe 01153009a tad adbhutatamaṁ śrutvā loke tasya mahātmanaḥ 01153009c vistareṇaiva papracchuḥ kathāṁ tāṁ puruṣarṣabhāḥ 01153010a kathaṁ drupadaputrasya dhr̥ṣṭadyumnasya pāvakāt 01153010c vedimadhyāc ca kr̥ṣṇāyāḥ saṁbhavaḥ katham adbhutaḥ 01153011a kathaṁ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata 01153011c kathaṁ priyasakhāyau tau bhinnau kasya kr̥tena ca 01153012a evaṁ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ 01153012c kathayām āsa tat sarvaṁ draupadīsaṁbhavaṁ tadā 01154001 brāhmaṇa uvāca 01154001a gaṅgādvāraṁ prati mahān babhūvarṣir mahātapāḥ 01154001c bharadvājo mahāprājñaḥ satataṁ saṁśitavrataḥ 01154002a so ’bhiṣektuṁ gato gaṅgāṁ pūrvam evāgatāṁ satīm 01154002c dadarśāpsarasaṁ tatra ghr̥tācīm āplutām r̥ṣiḥ 01154003a tasyā vāyur nadītīre vasanaṁ vyaharat tadā 01154003c apakr̥ṣṭāmbarāṁ dr̥ṣṭvā tām r̥ṣiś cakame tataḥ 01154004a tasyāṁ saṁsaktamanasaḥ kaumārabrahmacāriṇaḥ 01154004c hr̥ṣṭasya retaś caskanda tad r̥ṣir droṇa ādadhe 01154005a tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ 01154005c adhyagīṣṭa sa vedāṁś ca vedāṅgāni ca sarvaśaḥ 01154006a bharadvājasya tu sakhā pr̥ṣato nāma pārthivaḥ 01154006c tasyāpi drupado nāma tadā samabhavat sutaḥ 01154007a sa nityam āśramaṁ gatvā droṇena saha pārṣataḥ 01154007c cikrīḍādhyayanaṁ caiva cakāra kṣatriyarṣabhaḥ 01154008a tatas tu pr̥ṣate ’tīte sa rājā drupado ’bhavat 01154008c droṇo ’pi rāmaṁ śuśrāva ditsantaṁ vasu sarvaśaḥ 01154009a vanaṁ tu prasthitaṁ rāmaṁ bharadvājasuto ’bravīt 01154009c āgataṁ vittakāmaṁ māṁ viddhi droṇaṁ dvijarṣabha 01154010 rāma uvāca 01154010a śarīramātram evādya mayedam avaśeṣitam 01154010c astrāṇi vā śarīraṁ vā brahmann anyataraṁ vr̥ṇu 01154011 droṇa uvāca 01154011a astrāṇi caiva sarvāṇi teṣāṁ saṁhāram eva ca 01154011c prayogaṁ caiva sarveṣāṁ dātum arhati me bhavān 01154012 brāhmaṇa uvāca 01154012a tathety uktvā tatas tasmai pradadau bhr̥gunandanaḥ 01154012c pratigr̥hya tato droṇaḥ kr̥takr̥tyo ’bhavat tadā 01154013a saṁprahr̥ṣṭamanāś cāpi rāmāt paramasaṁmatam 01154013c brahmāstraṁ samanuprāpya nareṣv abhyadhiko ’bhavat 01154014a tato drupadam āsādya bhāradvājaḥ pratāpavān 01154014c abravīt puruṣavyāghraḥ sakhāyaṁ viddhi mām iti 01154015 drupada uvāca 01154015a nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā 01154015c nārājā pārthivasyāpi sakhipūrvaṁ kim iṣyate 01154016 brāhmaṇa uvāca 01154016a sa viniścitya manasā pāñcālyaṁ prati buddhimān 01154016c jagāma kurumukhyānāṁ nagaraṁ nāgasāhvayam 01154017a tasmai pautrān samādāya vasūni vividhāni ca 01154017c prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate 01154018a droṇaḥ śiṣyāṁs tataḥ sarvān idaṁ vacanam abravīt 01154018c samānīya tadā vidvān drupadasyāsukhāya vai 01154019a ācāryavetanaṁ kiṁ cid dhr̥di saṁparivartate 01154019c kr̥tāstrais tat pradeyaṁ syāt tad r̥taṁ vadatānaghāḥ 01154020a yadā ca pāṇḍavāḥ sarve kr̥tāstrāḥ kr̥taniśramāḥ 01154020c tato droṇo ’bravīd bhūyo vetanārtham idaṁ vacaḥ 01154021a pārṣato drupado nāma chatravatyāṁ nareśvaraḥ 01154021c tasyāpakr̥ṣya tad rājyaṁ mama śīghraṁ pradīyatām 01154022a tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṁ yudhi 01154022c droṇāya darśayām āsur baddhvā sasacivaṁ tadā 01154023 droṇa uvāca 01154023a prārthayāmi tvayā sakhyaṁ punar eva narādhipa 01154023c arājā kila no rājñaḥ sakhā bhavitum arhati 01154024a ataḥ prayatitaṁ rājye yajñasena mayā tava 01154024c rājāsi dakṣiṇe kūle bhāgīrathyāham uttare 01154025 brāhmaṇa uvāca 01154025a asatkāraḥ sa sumahān muhūrtam api tasya tu 01154025c na vyeti hr̥dayād rājño durmanāḥ sa kr̥śo ’bhavat 01155001 brāhmaṇa uvāca 01155001a amarṣī drupado rājā karmasiddhān dvijarṣabhān 01155001c anvicchan paricakrāma brāhmaṇāvasathān bahūn 01155002a putrajanma parīpsan vai śokopahatacetanaḥ 01155002c nāsti śreṣṭhaṁ mamāpatyam iti nityam acintayat 01155003a jātān putrān sa nirvedād dhig bandhūn iti cābravīt 01155003c niḥśvāsaparamaś cāsīd droṇaṁ praticikīrṣayā 01155004a prabhāvaṁ vinayaṁ śikṣāṁ droṇasya caritāni ca 01155004c kṣātreṇa ca balenāsya cintayan nānvapadyata 01155004e pratikartuṁ nr̥paśreṣṭho yatamāno ’pi bhārata 01155005a abhitaḥ so ’tha kalmāṣīṁ gaṅgākūle paribhraman 01155005c brāhmaṇāvasathaṁ puṇyam āsasāda mahīpatiḥ 01155006a tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ 01155006c tathaiva nāmahābhāgaḥ so ’paśyat saṁśitavratau 01155007a yājopayājau brahmarṣī śāmyantau pr̥ṣatātmajaḥ 01155007c saṁhitādhyayane yuktau gotrataś cāpi kāśyapau 01155008a tāraṇe yuktarūpau tau brāhmaṇāv r̥ṣisattamau 01155008c sa tāv āmantrayām āsa sarvakāmair atandritaḥ 01155009a buddhvā tayor balaṁ buddhiṁ kanīyāṁsam upahvare 01155009c prapede chandayan kāmair upayājaṁ dhr̥tavratam 01155010a pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ 01155010c arhayitvā yathānyāyam upayājam uvāca saḥ 01155011a yena me karmaṇā brahman putraḥ syād droṇamr̥tyave 01155011c upayāja kr̥te tasmin gavāṁ dātāsmi te ’rbudam 01155012a yad vā te ’nyad dvijaśreṣṭha manasaḥ supriyaṁ bhavet 01155012c sarvaṁ tat te pradātāhaṁ na hi me ’sty atra saṁśayaḥ 01155013a ity ukto nāham ity evaṁ tam r̥ṣiḥ pratyuvāca ha 01155013c ārādhayiṣyan drupadaḥ sa taṁ paryacarat punaḥ 01155014a tataḥ saṁvatsarasyānte drupadaṁ sa dvijottamaḥ 01155014c upayājo ’bravīd rājan kāle madhurayā girā 01155015a jyeṣṭho bhrātā mamāgr̥hṇād vicaran vananirjhare 01155015c aparijñātaśaucāyāṁ bhūmau nipatitaṁ phalam 01155016a tad apaśyam ahaṁ bhrātur asāṁpratam anuvrajan 01155016c vimarśaṁ saṁkarādāne nāyaṁ kuryāt kathaṁ cana 01155017a dr̥ṣṭvā phalasya nāpaśyad doṣā ye ’syānubandhikāḥ 01155017c vivinakti na śaucaṁ yaḥ so ’nyatrāpi kathaṁ bhavet 01155018a saṁhitādhyayanaṁ kurvan vasan gurukule ca yaḥ 01155018c bhaikṣam ucchiṣṭam anyeṣāṁ bhuṅkte cāpi sadā sadā 01155018e kīrtayan guṇam annānām aghr̥ṇī ca punaḥ punaḥ 01155019a tam ahaṁ phalārthinaṁ manye bhrātaraṁ tarkacakṣuṣā 01155019c taṁ vai gacchasva nr̥pate sa tvāṁ saṁyājayiṣyati 01155020a jugupsamāno nr̥patir manasedaṁ vicintayan 01155020c upayājavacaḥ śrutvā nr̥patiḥ sarvadharmavit 01155020e abhisaṁpūjya pūjārham r̥ṣiṁ yājam uvāca ha 01155021a ayutāni dadāny aṣṭau gavāṁ yājaya māṁ vibho 01155021c droṇavairābhisaṁtaptaṁ tvaṁ hlādayitum arhasi 01155022a sa hi brahmavidāṁ śreṣṭho brahmāstre cāpy anuttamaḥ 01155022c tasmād droṇaḥ parājaiṣīn māṁ vai sa sakhivigrahe 01155023a kṣatriyo nāsti tulyo ’sya pr̥thivyāṁ kaś cid agraṇīḥ 01155023c kauravācāryamukhyasya bhāradvājasya dhīmataḥ 01155024a droṇasya śarajālāni prāṇidehaharāṇi ca 01155024c ṣaḍaratni dhanuś cāsya dr̥śyate ’pratimaṁ mahat 01155025a sa hi brāhmaṇavegena kṣātraṁ vegam asaṁśayam 01155025c pratihanti maheṣvāso bhāradvājo mahāmanāḥ 01155026a kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ 01155026c tasya hy astrabalaṁ ghoram aprasahyaṁ narair bhuvi 01155027a brāhmam uccārayaṁs tejo hutāhutir ivānalaḥ 01155027c sametya sa dahaty ājau kṣatraṁ brahmapuraḥsaraḥ 01155027e brahmakṣatre ca vihite brahmatejo viśiṣyate 01155028a so ’haṁ kṣatrabalād dhīno brahmatejaḥ prapedivān 01155028c droṇād viśiṣṭam āsādya bhavantaṁ brahmavittamam 01155029a droṇāntakam ahaṁ putraṁ labheyaṁ yudhi durjayam 01155029c tat karma kuru me yāja nirvapāmy arbudaṁ gavām 01155030a tathety uktvā tu taṁ yājo yājyārtham upakalpayat 01155030c gurvartha iti cākāmam upayājam acodayat 01155030e yājo droṇavināśāya pratijajñe tathā ca saḥ 01155031a tatas tasya narendrasya upayājo mahātapāḥ 01155031c ācakhyau karma vaitānaṁ tadā putraphalāya vai 01155032a sa ca putro mahāvīryo mahātejā mahābalaḥ 01155032c iṣyate yadvidho rājan bhavitā te tathāvidhaḥ 01155033a bhāradvājasya hantāraṁ so ’bhisaṁdhāya bhūmipaḥ 01155033c ājahre tat tathā sarvaṁ drupadaḥ karmasiddhaye 01155034a yājas tu havanasyānte devīm āhvāpayat tadā 01155034c praihi māṁ rājñi pr̥ṣati mithunaṁ tvām upasthitam 01155035 devy uvāca 01155035a avaliptaṁ me mukhaṁ brahman puṇyān gandhān bibharmi ca 01155035c sutārthenoparuddhāsmi tiṣṭha yāja mama priye 01155036 yāja uvāca 01155036a yājena śrapitaṁ havyam upayājena mantritam 01155036c kathaṁ kāmaṁ na saṁdadhyāt sā tvaṁ vipraihi tiṣṭha vā 01155037 brāhmaṇa uvāca 01155037a evam ukte tu yājena hute haviṣi saṁskr̥te 01155037c uttasthau pāvakāt tasmāt kumāro devasaṁnibhaḥ 01155038a jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam 01155038c bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ 01155039a so ’dhyārohad rathavaraṁ tena ca prayayau tadā 01155039c tataḥ praṇeduḥ pāñcālāḥ prahr̥ṣṭāḥ sādhu sādhv iti 01155040a bhayāpaho rājaputraḥ pāñcālānāṁ yaśaskaraḥ 01155040c rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai 01155040e ity uvāca mahad bhūtam adr̥śyaṁ khecaraṁ tadā 01155041a kumārī cāpi pāñcālī vedimadhyāt samutthitā 01155041c subhagā darśanīyāṅgī vedimadhyā manoramā 01155042a śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā 01155042c mānuṣaṁ vigrahaṁ kr̥tvā sākṣād amaravarṇinī 01155043a nīlotpalasamo gandho yasyāḥ krośāt pravāyati 01155043c yā bibharti paraṁ rūpaṁ yasyā nāsty upamā bhuvi 01155044a tāṁ cāpi jātāṁ suśroṇīṁ vāg uvācāśarīriṇī 01155044c sarvayoṣidvarā kr̥ṣṇā kṣayaṁ kṣatraṁ ninīṣati 01155045a surakāryam iyaṁ kāle kariṣyati sumadhyamā 01155045c asyā hetoḥ kṣatriyāṇāṁ mahad utpatsyate bhayam 01155046a tac chrutvā sarvapāñcālāḥ praṇeduḥ siṁhasaṁghavat 01155046c na caitān harṣasaṁpūrṇān iyaṁ sehe vasuṁdharā 01155047a tau dr̥ṣṭvā pr̥ṣatī yājaṁ prapede vai sutārthinī 01155047c na vai mad anyāṁ jananīṁ jānīyātām imāv iti 01155048a tathety uvāca tāṁ yājo rājñaḥ priyacikīrṣayā 01155048c tayoś ca nāmanī cakrur dvijāḥ saṁpūrṇamānasāḥ 01155049a dhr̥ṣṭatvād atidhr̥ṣṇutvād dharmād dyutsaṁbhavād api 01155049c dhr̥ṣṭadyumnaḥ kumāro ’yaṁ drupadasya bhavatv iti 01155050a kr̥ṣṇety evābruvan kr̥ṣṇāṁ kr̥ṣṇābhūt sā hi varṇataḥ 01155050c tathā tan mithunaṁ jajñe drupadasya mahāmakhe 01155051a dhr̥ṣṭadyumnaṁ tu pāñcālyam ānīya svaṁ viveśanam 01155051c upākarod astrahetor bhāradvājaḥ pratāpavān 01155052a amokṣaṇīyaṁ daivaṁ hi bhāvi matvā mahāmatiḥ 01155052c tathā tat kr̥tavān droṇa ātmakīrtyanurakṣaṇāt 01156001 vaiśaṁpāyana uvāca 01156001a etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan 01156001c sarve cāsvasthamanaso babhūvus te mahārathāḥ 01156002a tataḥ kuntī sutān dr̥ṣṭvā vibhrāntān gatacetasaḥ 01156002c yudhiṣṭhiram uvācedaṁ vacanaṁ satyavādinī 01156003a cirarātroṣitāḥ smeha brāhmaṇasya niveśane 01156003c ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira 01156004a yānīha ramaṇīyāni vanāny upavanāni ca 01156004c sarvāṇi tāni dr̥ṣṭāni punaḥ punar ariṁdama 01156005a punar dr̥ṣṭāni tāny eva prīṇayanti na nas tathā 01156005c bhaikṣaṁ ca na tathā vīra labhyate kurunandana 01156006a te vayaṁ sādhu pāñcālān gacchāma yadi manyase 01156006c apūrvadarśanaṁ tāta ramaṇīyaṁ bhaviṣyati 01156007a subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana 01156007c yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ 01156008a ekatra ciravāso hi kṣamo na ca mato mama 01156008c te tatra sādhu gacchāmo yadi tvaṁ putra manyase 01156009 yudhiṣṭhira uvāca 01156009a bhavatyā yan mataṁ kāryaṁ tad asmākaṁ paraṁ hitam 01156009c anujāṁs tu na jānāmi gaccheyur neti vā punaḥ 01156010 vaiśaṁpāyana uvāca 01156010a tataḥ kuntī bhīmasenam arjunaṁ yamajau tathā 01156010c uvāca gamanaṁ te ca tathety evābruvaṁs tadā 01156011a tata āmantrya taṁ vipraṁ kuntī rājan sutaiḥ saha 01156011c pratasthe nagarīṁ ramyāṁ drupadasya mahātmanaḥ 01157001 vaiśaṁpāyana uvāca 01157001a vasatsu teṣu pracchannaṁ pāṇḍaveṣu mahātmasu 01157001c ājagāmātha tān draṣṭuṁ vyāsaḥ satyavatīsutaḥ 01157002a tam āgatam abhiprekṣya pratyudgamya paraṁtapāḥ 01157002c praṇipatyābhivādyainaṁ tasthuḥ prāñjalayas tadā 01157003a samanujñāpya tān sarvān āsīnān munir abravīt 01157003c prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṁ vacaḥ 01157004a api dharmeṇa vartadhvaṁ śāstreṇa ca paraṁtapāḥ 01157004c api vipreṣu vaḥ pūjā pūjārheṣu na hīyate 01157005a atha dharmārthavad vākyam uktvā sa bhagavān r̥ṣiḥ 01157005c vicitrāś ca kathās tās tāḥ punar evedam abravīt 01157006a āsīt tapovane kā cid r̥ṣeḥ kanyā mahātmanaḥ 01157006c vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā 01157007a karmabhiḥ svakr̥taiḥ sā tu durbhagā samapadyata 01157007c nādhyagacchat patiṁ sā tu kanyā rūpavatī satī 01157008a tapas taptum athārebhe patyartham asukhā tataḥ 01157008c toṣayām āsa tapasā sā kilogreṇa śaṁkaram 01157009a tasyāḥ sa bhagavāṁs tuṣṭas tām uvāca tapasvinīm 01157009c varaṁ varaya bhadraṁ te varado ’smīti bhāmini 01157010a atheśvaram uvācedam ātmanaḥ sā vaco hitam 01157010c patiṁ sarvaguṇopetam icchāmīti punaḥ punaḥ 01157011a tām atha pratyuvācedam īśāno vadatāṁ varaḥ 01157011c pañca te patayo bhadre bhaviṣyantīti śaṁkaraḥ 01157012a pratibruvantīm ekaṁ me patiṁ dehīti śaṁkaram 01157012c punar evābravīd deva idaṁ vacanam uttamam 01157013a pañcakr̥tvas tvayā uktaḥ patiṁ dehīty ahaṁ punaḥ 01157013c deham anyaṁ gatāyās te yathoktaṁ tad bhaviṣyati 01157014a drupadasya kule jātā kanyā sā devarūpiṇī 01157014c nirdiṣṭā bhavatāṁ patnī kr̥ṣṇā pārṣaty aninditā 01157015a pāñcālanagaraṁ tasmāt praviśadhvaṁ mahābalāḥ 01157015c sukhinas tām anuprāpya bhaviṣyatha na saṁśayaḥ 01157016a evam uktvā mahābhāgaḥ pāṇḍavānāṁ pitāmahaḥ 01157016c pārthān āmantrya kuntīṁ ca prātiṣṭhata mahātapāḥ 01158001 vaiśaṁpāyana uvāca 01158001a te pratasthuḥ puraskr̥tya mātaraṁ puruṣarṣabhāḥ 01158001c samair udaṅmukhair mārgair yathoddiṣṭaṁ paraṁtapāḥ 01158002a te gacchantas tv ahorātraṁ tīrthaṁ somaśravāyaṇam 01158002c āseduḥ puruṣavyāghrā gaṅgāyāṁ pāṇḍunandanāḥ 01158003a ulmukaṁ tu samudyamya teṣām agre dhanaṁjayaḥ 01158003c prakāśārthaṁ yayau tatra rakṣārthaṁ ca mahāyaśāḥ 01158004a tatra gaṅgājale ramye vivikte krīḍayan striyaḥ 01158004c īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ 01158005a śabdaṁ teṣāṁ sa śuśrāva nadīṁ samupasarpatām 01158005c tena śabdena cāviṣṭaś cukrodha balavad balī 01158006a sa dr̥ṣṭvā pāṇḍavāṁs tatra saha mātrā paraṁtapān 01158006c visphārayan dhanur ghoram idaṁ vacanam abravīt 01158007a saṁdhyā saṁrajyate ghorā pūrvarātrāgameṣu yā 01158007c aśītibhis truṭair hīnaṁ taṁ muhūrtaṁ pracakṣate 01158008a vihitaṁ kāmacārāṇāṁ yakṣagandharvarakṣasām 01158008c śeṣam anyan manuṣyāṇāṁ kāmacāram iha smr̥tam 01158009a lobhāt pracāraṁ caratas tāsu velāsu vai narān 01158009c upakrāntā nigr̥hṇīmo rākṣasaiḥ saha bāliśān 01158010a tato rātrau prāpnuvato jalaṁ brahmavido janāḥ 01158010c garhayanti narān sarvān balasthān nr̥patīn api 01158011a ārāt tiṣṭhata mā mahyaṁ samīpam upasarpata 01158011c kasmān māṁ nābhijānīta prāptaṁ bhāgīrathījalam 01158012a aṅgāraparṇaṁ gandharvaṁ vitta māṁ svabalāśrayam 01158012c ahaṁ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā 01158013a aṅgāraparṇam iti ca khyātaṁ vanam idaṁ mama 01158013c anu gaṅgāṁ ca vākāṁ ca citraṁ yatra vasāmy aham 01158014a na kuṇapāḥ śr̥ṅgiṇo vā na devā na ca mānuṣāḥ 01158014c idaṁ samupasarpanti tat kiṁ samupasarpatha 01158015 arjuna uvāca 01158015a samudre himavatpārśve nadyām asyāṁ ca durmate 01158015c rātrāv ahani saṁdhau ca kasya kl̥ptaḥ parigrahaḥ 01158016a vayaṁ ca śaktisaṁpannā akāle tvām adhr̥ṣṇumaḥ 01158016c aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ 01158017a purā himavataś caiṣā hemaśr̥ṅgād viniḥsr̥tā 01158017c gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate 01158018a iyaṁ bhūtvā caikavaprā śucir ākāśagā punaḥ 01158018c deveṣu gaṅgā gandharva prāpnoty alakanandatām 01158019a tathā pitr̥̄n vaitaraṇī dustarā pāpakarmabhiḥ 01158019c gaṅgā bhavati gandharva yathā dvaipāyano ’bravīt 01158020a asaṁbādhā devanadī svargasaṁpādanī śubhā 01158020c katham icchasi tāṁ roddhuṁ naiṣa dharmaḥ sanātanaḥ 01158021a anivāryam asaṁbādhaṁ tava vācā kathaṁ vayam 01158021c na spr̥śema yathākāmaṁ puṇyaṁ bhāgīrathījalam 01158022 vaiśaṁpāyana uvāca 01158022a aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam 01158022c mumoca sāyakān dīptān ahīn āśīviṣān iva 01158023a ulmukaṁ bhrāmayaṁs tūrṇaṁ pāṇḍavaś carma cottamam 01158023c vyapovāha śarāṁs tasya sarvān eva dhanaṁjayaḥ 01158024 arjuna uvāca 01158024a bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate 01158024c astrajñeṣu prayuktaiṣā phenavat pravilīyate 01158025a mānuṣān ati gandharvān sarvān gandharva lakṣaye 01158025c tasmād astreṇa divyena yotsye ’haṁ na tu māyayā 01158026a purāstram idam āgneyaṁ prādāt kila br̥haspatiḥ 01158026c bharadvājasya gandharva guruputraḥ śatakratoḥ 01158027a bharadvājād agniveśyo agniveśyād gurur mama 01158027c sa tv idaṁ mahyam adadād droṇo brāhmaṇasattamaḥ 01158028 vaiśaṁpāyana uvāca 01158028a ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha 01158028c pradīptam astram āgneyaṁ dadāhāsya rathaṁ tu tat 01158029a virathaṁ viplutaṁ taṁ tu sa gandharvaṁ mahābalam 01158029c astratejaḥpramūḍhaṁ ca prapatantam avāṅmukham 01158030a śiroruheṣu jagrāha mālyavatsu dhanaṁjayaḥ 01158030c bhrātr̥̄n prati cakarṣātha so ’strapātād acetasam 01158031a yudhiṣṭhiraṁ tasya bhāryā prapede śaraṇārthinī 01158031c nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī 01158032 gandharvy uvāca 01158032a trāhi tvaṁ māṁ mahārāja patiṁ cemaṁ vimuñca me 01158032c gandharvīṁ śaraṇaṁ prāptāṁ nāmnā kumbīnasīṁ prabho 01158033 yudhiṣṭhira uvāca 01158033a yuddhe jitaṁ yaśohīnaṁ strīnātham aparākramam 01158033c ko nu hanyād ripuṁ tvādr̥ṅ muñcemaṁ ripusūdana 01158034 arjuna uvāca 01158034a aṅgemaṁ pratipadyasva gaccha gandharva mā śucaḥ 01158034c pradiśaty abhayaṁ te ’dya kururājo yudhiṣṭhiraḥ 01158035 gandharva uvāca 01158035a jito ’haṁ pūrvakaṁ nāma muñcāmy aṅgāraparṇatām 01158035c na ca ślāghe balenādya na nāmnā janasaṁsadi 01158036a sādhv imaṁ labdhavām̐l lābhaṁ yo ’haṁ divyāstradhāriṇam 01158036c gāndharvyā māyayā yoddhum icchāmi vayasā varam 01158037a astrāgninā vicitro ’yaṁ dagdho me ratha uttamaḥ 01158037c so ’haṁ citraratho bhūtvā nāmnā dagdharatho ’bhavam 01158038a saṁbhr̥tā caiva vidyeyaṁ tapaseha purā mayā 01158038c nivedayiṣye tām adya prāṇadāyā mahātmane 01158039a saṁstambhitaṁ hi tarasā jitaṁ śaraṇam āgatam 01158039c yo ’riṁ saṁyojayet prāṇaiḥ kalyāṇaṁ kiṁ na so ’rhati 01158040a cakṣuṣī nāma vidyeyaṁ yāṁ somāya dadau manuḥ 01158040c dadau sa viśvāvasave mahyaṁ viśvāvasur dadau 01158041a seyaṁ kāpuruṣaṁ prāptā gurudattā praṇaśyati 01158041c āgamo ’syā mayā prokto vīryaṁ pratinibodha me 01158042a yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṁ cana 01158042c tat paśyed yādr̥śaṁ cecchet tādr̥ṣaṁ draṣṭum arhati 01158043a samānapadye ṣaṇmāsān sthito vidyāṁ labhed imām 01158043c anuneṣyāmy ahaṁ vidyāṁ svayaṁ tubhyaṁ vrate kr̥te 01158044a vidyayā hy anayā rājan vayaṁ nr̥bhyo viśeṣitāḥ 01158044c aviśiṣṭāś ca devānām anubhāvapravartitāḥ 01158045a gandharvajānām aśvānām ahaṁ puruṣasattama 01158045c bhrātr̥bhyas tava pañcabhyaḥ pr̥thag dātā śataṁ śatam 01158046a devagandharvavāhās te divyagandhā manogamāḥ 01158046c kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṁhasaḥ 01158047a purā kr̥taṁ mahendrasya vajraṁ vr̥tranibarhaṇe 01158047c daśadhā śatadhā caiva tac chīrṇaṁ vr̥tramūrdhani 01158048a tato bhāgīkr̥to devair vajrabhāga upāsyate 01158048c loke yat sādhanaṁ kiṁ cit sā vai vajratanuḥ smr̥tā 01158049a vajrapāṇir brāhmaṇaḥ syāt kṣatraṁ vajrarathaṁ smr̥tam 01158049c vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ 01158050a vajraṁ kṣatrasya vājino avadhyā vājinaḥ smr̥tāḥ 01158050c rathāṅgaṁ vaḍavā sūte sūtāś cāśveṣu ye matāḥ 01158051a kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ 01158051c ime gandharvajāḥ kāmaṁ pūrayiṣyanti te hayāḥ 01158052 arjuna uvāca 01158052a yadi prītena vā dattaṁ saṁśaye jīvitasya vā 01158052c vidyā vittaṁ śrutaṁ vāpi na tad gandharva kāmaye 01158053 gandharva uvāca 01158053a saṁyogo vai prītikaraḥ saṁsatsu pratidr̥śyate 01158053c jīvitasya pradānena prīto vidyāṁ dadāmi te 01158054a tvatto hy ahaṁ grahīṣyāmi astram āgneyam uttamam 01158054c tathaiva sakhyaṁ bībhatso cirāya bharatarṣabha 01158055 arjuna uvāca 01158055a tvatto ’streṇa vr̥ṇomy aśvān saṁyogaḥ śāśvato ’stu nau 01158055c sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṁ tyajet 01159001 arjuna uvāca 01159001a kāraṇaṁ brūhi gandharva kiṁ tad yena sma dharṣitāḥ 01159001c yānto brahmavidaḥ santaḥ sarve rātrāv ariṁdama 01159002 gandharva uvāca 01159002a anagnayo ’nāhutayo na ca viprapuraskr̥tāḥ 01159002c yūyaṁ tato dharṣitāḥ stha mayā pāṇḍavanandana 01159003a yakṣarākṣasagandharvāḥ piśācoragamānavāḥ 01159003c vistaraṁ kuruvaṁśasya śrīmataḥ kathayanti te 01159004a nāradaprabhr̥tīnāṁ ca devarṣīṇāṁ mayā śrutam 01159004c guṇān kathayatāṁ vīra pūrveṣāṁ tava dhīmatām 01159005a svayaṁ cāpi mayā dr̥ṣṭaś caratā sāgarāmbarām 01159005c imāṁ vasumatīṁ kr̥tsnāṁ prabhāvaḥ svakulasya te 01159006a vede dhanuṣi cācāryam abhijānāmi te ’rjuna 01159006c viśrutaṁ triṣu lokeṣu bhāradvājaṁ yaśasvinam 01159007a dharmaṁ vāyuṁ ca śakraṁ ca vijānāmy aśvinau tathā 01159007c pāṇḍuṁ ca kuruśārdūla ṣaḍ etān kulavardhanān 01159007e pitr̥̄n etān ahaṁ pārtha devamānuṣasattamān 01159008a divyātmāno mahātmānaḥ sarvaśastrabhr̥tāṁ varāḥ 01159008c bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ 01159009a uttamāṁ tu manobuddhiṁ bhavatāṁ bhāvitātmanām 01159009c jānann api ca vaḥ pārtha kr̥tavān iha dharṣaṇām 01159010a strīsakāśe ca kauravya na pumān kṣantum arhati 01159010c dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ 01159011a naktaṁ ca balam asmākaṁ bhūya evābhivardhate 01159011c yatas tato māṁ kaunteya sadāraṁ manyur āviśat 01159012a so ’haṁ tvayeha vijitaḥ saṁkhye tāpatyavardhana 01159012c yena teneha vidhinā kīrtyamānaṁ nibodha me 01159013a brahmacaryaṁ paro dharmaḥ sa cāpi niyatas tvayi 01159013c yasmāt tasmād ahaṁ pārtha raṇe ’smin vijitas tvayā 01159014a yas tu syāt kṣatriyaḥ kaś cit kāmavr̥ttaḥ paraṁtapa 01159014c naktaṁ ca yudhi yudhyeta na sa jīvet kathaṁ cana 01159015a yas tu syāt kāmavr̥tto ’pi rājā tāpatya saṁgare 01159015c jayen naktaṁcarān sarvān sa purohitadhūrgataḥ 01159016a tasmāt tāpatya yat kiṁ cin nr̥ṇāṁ śreya ihepsitam 01159016c tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ 01159017a vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ 01159017c dharmātmānaḥ kr̥tātmānaḥ syur nr̥pāṇāṁ purohitāḥ 01159018a jayaś ca niyato rājñaḥ svargaś ca syād anantaram 01159018c yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ 01159019a lābhaṁ labdhum alabdhaṁ hi labdhaṁ ca parirakṣitum 01159019c purohitaṁ prakurvīta rājā guṇasamanvitam 01159020a purohitamate tiṣṭhed ya icchet pr̥thivīṁ nr̥paḥ 01159020c prāptuṁ meruvarottaṁsāṁ sarvaśaḥ sāgarāmbarām 01159021a na hi kevalaśauryeṇa tāpatyābhijanena ca 01159021c jayed abrāhmaṇaḥ kaś cid bhūmiṁ bhūmipatiḥ kva cit 01159022a tasmād evaṁ vijānīhi kurūṇāṁ vaṁśavardhana 01159022c brāhmaṇapramukhaṁ rājyaṁ śakyaṁ pālayituṁ ciram 01160001 arjuna uvāca 01160001a tāpatya iti yad vākyam uktavān asi mām iha 01160001c tad ahaṁ jñātum icchāmi tāpatyārthaviniścayam 01160002a tapatī nāma kā caiṣā tāpatyā yatkr̥te vayam 01160002c kaunteyā hi vayaṁ sādho tattvam icchāmi veditum 01160003 vaiśaṁpāyana uvāca 01160003a evam uktaḥ sa gandharvaḥ kuntīputraṁ dhanaṁjayam 01160003c viśrutāṁ triṣu lokeṣu śrāvayām āsa vai kathām 01160004 gandharva uvāca 01160004a hanta te kathayiṣyāmi kathām etāṁ manoramām 01160004c yathāvad akhilāṁ pārtha dharmyāṁ dharmabhr̥tāṁ vara 01160005a uktavān asmi yena tvāṁ tāpatya iti yad vacaḥ 01160005c tat te ’haṁ kathayiṣyāmi śr̥ṇuṣvaikamanā mama 01160006a ya eṣa divi dhiṣṇyena nākaṁ vyāpnoti tejasā 01160006c etasya tapatī nāma babhūvāsadr̥śī sutā 01160007a vivasvato vai kaunteya sāvitryavarajā vibho 01160007c viśrutā triṣu lokeṣu tapatī tapasā yutā 01160008a na devī nāsurī caiva na yakṣī na ca rākṣasī 01160008c nāpsarā na ca gandharvī tathārūpeṇa kā cana 01160009a suvibhaktānavadyāṅgī svasitāyatalocanā 01160009c svācārā caiva sādhvī ca suveṣā caiva bhāminī 01160010a na tasyāḥ sadr̥śaṁ kaṁ cit triṣu lokeṣu bhārata 01160010c bhartāraṁ savitā mene rūpaśīlakulaśrutaiḥ 01160011a saṁprāptayauvanāṁ paśyan deyāṁ duhitaraṁ tu tām 01160011c nopalebhe tataḥ śāntiṁ saṁpradānaṁ vicintayan 01160012a artharkṣaputraḥ kaunteya kurūṇām r̥ṣabho balī 01160012c sūryam ārādhayām āsa nr̥paḥ saṁvaraṇaḥ sadā 01160013a arghyamālyopahāraiś ca śaśvac ca nr̥patir yataḥ 01160013c niyamair upavāsaiś ca tapobhir vividhair api 01160014a śuśrūṣur anahaṁvādī śuciḥ pauravanandanaḥ 01160014c aṁśumantaṁ samudyantaṁ pūjayām āsa bhaktimān 01160015a tataḥ kr̥tajñaṁ dharmajñaṁ rūpeṇāsadr̥śaṁ bhuvi 01160015c tapatyāḥ sadr̥śaṁ mene sūryaḥ saṁvaraṇaṁ patim 01160016a dātum aicchat tataḥ kanyāṁ tasmai saṁvaraṇāya tām 01160016c nr̥pottamāya kauravya viśrutābhijanāya vai 01160017a yathā hi divi dīptāṁśuḥ prabhāsayati tejasā 01160017c tathā bhuvi mahīpālo dīptyā saṁvaraṇo ’bhavat 01160018a yathārcayanti cādityam udyantaṁ brahmavādinaḥ 01160018c tathā saṁvaraṇaṁ pārtha brāhmaṇāvarajāḥ prajāḥ 01160019a sa somam ati kāntatvād ādityam ati tejasā 01160019c babhūva nr̥patiḥ śrīmān suhr̥dāṁ durhr̥dām api 01160020a evaṁguṇasya nr̥pates tathāvr̥ttasya kaurava 01160020c tasmai dātuṁ manaś cakre tapatīṁ tapanaḥ svayam 01160021a sa kadā cid atho rājā śrīmān uruyaśā bhuvi 01160021c cacāra mr̥gayāṁ pārtha parvatopavane kila 01160022a carato mr̥gayāṁ tasya kṣutpipāsāśramānvitaḥ 01160022c mamāra rājñaḥ kaunteya girāv apratimo hayaḥ 01160023a sa mr̥tāśvaś caran pārtha padbhyām eva girau nr̥paḥ 01160023c dadarśāsadr̥śīṁ loke kanyām āyatalocanām 01160024a sa eka ekām āsādya kanyāṁ tām arimardanaḥ 01160024c tasthau nr̥patiśārdūlaḥ paśyann avicalekṣaṇaḥ 01160025a sa hi tāṁ tarkayām āsa rūpato nr̥patiḥ śriyam 01160025c punaḥ saṁtarkayām āsa raver bhraṣṭām iva prabhām 01160026a giriprasthe tu sā yasmin sthitā svasitalocanā 01160026c sa savr̥kṣakṣupalato hiraṇmaya ivābhavat 01160027a avamene ca tāṁ dr̥ṣṭvā sarvaprāṇabhr̥tāṁ vapuḥ 01160027c avāptaṁ cātmano mene sa rājā cakṣuṣaḥ phalam 01160028a janmaprabhr̥ti yat kiṁ cid dr̥ṣṭavān sa mahīpatiḥ 01160028c rūpaṁ na sadr̥śaṁ tasyās tarkayām āsa kiṁ cana 01160029a tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā 01160029c na cacāla tato deśād bubudhe na ca kiṁ cana 01160030a asyā nūnaṁ viśālākṣyāḥ sadevāsuramānuṣam 01160030c lokaṁ nirmathya dhātredaṁ rūpam āviṣkr̥taṁ kr̥tam 01160031a evaṁ sa tarkayām āsa rūpadraviṇasaṁpadā 01160031c kanyām asadr̥śīṁ loke nr̥paḥ saṁvaraṇas tadā 01160032a tāṁ ca dr̥ṣṭvaiva kalyāṇīṁ kalyāṇābhijano nr̥paḥ 01160032c jagāma manasā cintāṁ kāmamārgaṇapīḍitaḥ 01160033a dahyamānaḥ sa tīvreṇa nr̥patir manmathāgninā 01160033c apragalbhāṁ pragalbhaḥ sa tām uvāca yaśasvinīm 01160034a kāsi kasyāsi rambhoru kimarthaṁ ceha tiṣṭhasi 01160034c kathaṁ ca nirjane ’raṇye carasy ekā śucismite 01160035a tvaṁ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā 01160035c vibhūṣaṇam ivaiteṣāṁ bhūṣaṇānām abhīpsitam 01160036a na devīṁ nāsurīṁ caiva na yakṣīṁ na ca rākṣasīm 01160036c na ca bhogavatīṁ manye na gandharvīṁ na mānuṣīm 01160037a yā hi dr̥ṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ 01160037c na tāsāṁ sadr̥śīṁ manye tvām ahaṁ mattakāśini 01160038a evaṁ tāṁ sa mahīpālo babhāṣe na tu sā tadā 01160038c kāmārtaṁ nirjane ’raṇye pratyabhāṣata kiṁ cana 01160039a tato lālapyamānasya pārthivasyāyatekṣaṇā 01160039c saudāminīva sābhreṣu tatraivāntaradhīyata 01160040a tām anvicchan sa nr̥patiḥ paricakrāma tat tadā 01160040c vanaṁ vanajapatrākṣīṁ bhramann unmattavat tadā 01160041a apaśyamānaḥ sa tu tāṁ bahu tatra vilapya ca 01160041c niśceṣṭaḥ kauravaśreṣṭho muhūrtaṁ sa vyatiṣṭhata 01161001 gandharva uvāca 01161001a atha tasyām adr̥śyāyāṁ nr̥patiḥ kāmamohitaḥ 01161001c pātanaḥ śatrusaṁghānāṁ papāta dharaṇītale 01161002a tasmin nipatite bhūmāv atha sā cāruhāsinī 01161002c punaḥ pīnāyataśroṇī darśayām āsa taṁ nr̥pam 01161003a athābabhāṣe kalyāṇī vācā madhurayā nr̥pam 01161003c taṁ kurūṇāṁ kulakaraṁ kāmābhihatacetasam 01161004a uttiṣṭhottiṣṭha bhadraṁ te na tvam arhasy ariṁdama 01161004c mohaṁ nr̥patiśārdūla gantum āviṣkr̥taḥ kṣitau 01161005a evam ukto ’tha nr̥patir vācā madhurayā tadā 01161005c dadarśa vipulaśroṇīṁ tām evābhimukhe sthitām 01161006a atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ 01161006c manmathāgniparītātmā saṁdigdhākṣarayā girā 01161007a sādhu mām asitāpāṅge kāmārtaṁ mattakāśini 01161007c bhajasva bhajamānaṁ māṁ prāṇā hi prajahanti mām 01161008a tvadarthaṁ hi viśālākṣi mām ayaṁ niśitaiḥ śaraiḥ 01161008c kāmaḥ kamalagarbhābhe pratividhyan na śāmyati 01161009a grastam evam anākrande bhadre kāmamahāhinā 01161009c sā tvaṁ pīnāyataśroṇi paryāpnuhi śubhānane 01161010a tvayy adhīnā hi me prāṇāḥ kiṁnarodgītabhāṣiṇi 01161010c cārusarvānavadyāṅgi padmendusadr̥śānane 01161011a na hy ahaṁ tvad r̥te bhīru śakṣye jīvitum ātmanā 01161011c tasmāt kuru viśālākṣi mayy anukrośam aṅgane 01161012a bhaktaṁ mām asitāpāṅge na parityaktum arhasi 01161012c tvaṁ hi māṁ prītiyogena trātum arhasi bhāmini 01161013a gāndharveṇa ca māṁ bhīru vivāhenaihi sundari 01161013c vivāhānāṁ hi rambhoru gāndharvaḥ śreṣṭha ucyate 01161014 tapaty uvāca 01161014a nāham īśātmano rājan kanyā pitr̥matī hy aham 01161014c mayi ced asti te prītir yācasva pitaraṁ mama 01161015a yathā hi te mayā prāṇāḥ saṁgr̥hītā nareśvara 01161015c darśanād eva bhūyas tvaṁ tathā prāṇān mamāharaḥ 01161016a na cāham īśā dehasya tasmān nr̥patisattama 01161016c samīpaṁ nopagacchāmi na svatantrā hi yoṣitaḥ 01161017a kā hi sarveṣu lokeṣu viśrutābhijanaṁ nr̥pam 01161017c kanyā nābhilaṣen nāthaṁ bhartāraṁ bhaktavatsalam 01161018a tasmād evaṁgate kāle yācasva pitaraṁ mama 01161018c ādityaṁ praṇipātena tapasā niyamena ca 01161019a sa cet kāmayate dātuṁ tava mām arimardana 01161019c bhaviṣyāmy atha te rājan satataṁ vaśavartinī 01161020a ahaṁ hi tapatī nāma sāvitryavarajā sutā 01161020c asya lokapradīpasya savituḥ kṣatriyarṣabha 01162001 gandharva uvāca 01162001a evam uktvā tatas tūrṇaṁ jagāmordhvam aninditā 01162001c sa tu rājā punar bhūmau tatraiva nipapāta ha 01162002a amātyaḥ sānuyātras tu taṁ dadarśa mahāvane 01162002c kṣitau nipatitaṁ kāle śakradhvajam ivocchritam 01162003a taṁ hi dr̥ṣṭvā maheṣvāsaṁ niraśvaṁ patitaṁ kṣitau 01162003c babhūva so ’sya sacivaḥ saṁpradīpta ivāgninā 01162004a tvarayā copasaṁgamya snehād āgatasaṁbhramaḥ 01162004c taṁ samutthāpayām āsa nr̥patiṁ kāmamohitam 01162005a bhūtalād bhūmipāleśaṁ piteva patitaṁ sutam 01162005c prajñayā vayasā caiva vr̥ddhaḥ kīrtyā damena ca 01162006a amātyas taṁ samutthāpya babhūva vigatajvaraḥ 01162006c uvāca cainaṁ kalyāṇyā vācā madhurayotthitam 01162006e mā bhair manujaśārdūla bhadraṁ cāstu tavānagha 01162007a kṣutpipāsāpariśrāntaṁ tarkayām āsa taṁ nr̥pam 01162007c patitaṁ pātanaṁ saṁkhye śātravāṇāṁ mahītale 01162008a vāriṇātha suśītena śiras tasyābhyaṣecayat 01162008c aspr̥śan mukuṭaṁ rājñaḥ puṇḍarīkasugandhinā 01162009a tataḥ pratyāgataprāṇas tad balaṁ balavān nr̥paḥ 01162009c sarvaṁ visarjayām āsa tam ekaṁ sacivaṁ vinā 01162010a tatas tasyājñayā rājño vipratasthe mahad balam 01162010c sa tu rājā giriprasthe tasmin punar upāviśat 01162011a tatas tasmin girivare śucir bhūtvā kr̥tāñjaliḥ 01162011c ārirādhayiṣuḥ sūryaṁ tasthāv ūrdhvabhujaḥ kṣitau 01162012a jagāma manasā caiva vasiṣṭham r̥ṣisattamam 01162012c purohitam amitraghnas tadā saṁvaraṇo nr̥paḥ 01162013a naktaṁdinam athaikasthe sthite tasmiñ janādhipe 01162013c athājagāma viprarṣis tadā dvādaśame ’hani 01162014a sa viditvaiva nr̥patiṁ tapatyā hr̥tamānasam 01162014c divyena vidhinā jñātvā bhāvitātmā mahān r̥ṣiḥ 01162015a tathā tu niyatātmānaṁ sa taṁ nr̥patisattamam 01162015c ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā 01162016a sa tasya manujendrasya paśyato bhagavān r̥ṣiḥ 01162016c ūrdhvam ācakrame draṣṭuṁ bhāskaraṁ bhāskaradyutiḥ 01162017a sahasrāṁśuṁ tato vipraḥ kr̥tāñjalir upasthitaḥ 01162017c vasiṣṭho ’ham iti prītyā sa cātmānaṁ nyavedayat 01162018a tam uvāca mahātejā vivasvān munisattamam 01162018c maharṣe svāgataṁ te ’stu kathayasva yathecchasi 01163001 vasiṣṭha uvāca 01163001a yaiṣā te tapatī nāma sāvitryavarajā sutā 01163001c tāṁ tvāṁ saṁvaraṇasyārthe varayāmi vibhāvaso 01163002a sa hi rājā br̥hatkīrtir dharmārthavid udāradhīḥ 01163002c yuktaḥ saṁvaraṇo bhartā duhitus te vihaṁgama 01163003 gandharva uvāca 01163003a ity uktaḥ savitā tena dadānīty eva niścitaḥ 01163003c pratyabhāṣata taṁ vipraṁ pratinandya divākaraḥ 01163004a varaḥ saṁvaraṇo rājñāṁ tvam r̥ṣīṇāṁ varo mune 01163004c tapatī yoṣitāṁ śreṣṭhā kim anyatrāpavarjanāt 01163005a tataḥ sarvānavadyāṅgīṁ tapatīṁ tapanaḥ svayam 01163005c dadau saṁvaraṇasyārthe vasiṣṭhāya mahātmane 01163005e pratijagrāha tāṁ kanyāṁ maharṣis tapatīṁ tadā 01163006a vasiṣṭho ’tha visr̥ṣṭaś ca punar evājagāma ha 01163006c yatra vikhyātakīrtiḥ sa kurūṇām r̥ṣabho ’bhavat 01163007a sa rājā manmathāviṣṭas tadgatenāntarātmanā 01163007c dr̥ṣṭvā ca devakanyāṁ tāṁ tapatīṁ cāruhāsinīm 01163007e vasiṣṭhena sahāyāntīṁ saṁhr̥ṣṭo ’bhyadhikaṁ babhau 01163008a kr̥cchre dvādaśarātre tu tasya rājñaḥ samāpite 01163008c ājagāma viśuddhātmā vasiṣṭho bhagavān r̥ṣiḥ 01163009a tapasārādhya varadaṁ devaṁ gopatim īśvaram 01163009c lebhe saṁvaraṇo bhāryāṁ vasiṣṭhasyaiva tejasā 01163010a tatas tasmin giriśreṣṭhe devagandharvasevite 01163010c jagrāha vidhivat pāṇiṁ tapatyāḥ sa nararṣabhaḥ 01163011a vasiṣṭhenābhyanujñātas tasminn eva dharādhare 01163011c so ’kāmayata rājarṣir vihartuṁ saha bhāryayā 01163012a tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca 01163012c ādideśa mahīpālas tam eva sacivaṁ tadā 01163013a nr̥patiṁ tv abhyanujñāya vasiṣṭho ’thāpacakrame 01163013c so ’pi rājā girau tasmin vijahārāmaropamaḥ 01163014a tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca 01163014c reme tasmin girau rājā tayaiva saha bhāryayā 01163015a tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ 01163015c na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ 01163016a tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ 01163016c abhavat pretarājasya puraṁ pretair ivāvr̥tam 01163017a tatas tat tādr̥śaṁ dr̥ṣṭvā sa eva bhagavān r̥ṣiḥ 01163017c abhyapadyata dharmātmā vasiṣṭho rājasattamam 01163018a taṁ ca pārthivaśārdūlam ānayām āsa tat puram 01163018c tapatyā sahitaṁ rājann uṣitaṁ dvādaśīḥ samāḥ 01163019a tataḥ pravr̥ṣṭas tatrāsīd yathāpūrvaṁ surārihā 01163019c tasmin nr̥patiśārdūle praviṣṭe nagaraṁ punaḥ 01163020a tataḥ sarāṣṭraṁ mumude tat puraṁ parayā mudā 01163020c tena pārthivamukhyena bhāvitaṁ bhāvitātmanā 01163021a tato dvādaśa varṣāṇi punar īje narādhipaḥ 01163021c patnyā tapatyā sahito yathā śakro marutpatiḥ 01163022a evam āsīn mahābhāgā tapatī nāma paurvikī 01163022c tava vaivasvatī pārtha tāpatyas tvaṁ yayā mataḥ 01163023a tasyāṁ saṁjanayām āsa kuruṁ saṁvaraṇo nr̥paḥ 01163023c tapatyāṁ tapatāṁ śreṣṭha tāpatyas tvaṁ tato ’rjuna 01164001 vaiśaṁpāyana uvāca 01164001a sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha 01164001c arjunaḥ parayā prītyā pūrṇacandra ivābabhau 01164002a uvāca ca maheṣvāso gandharvaṁ kurusattamaḥ 01164002c jātakautūhalo ’tīva vasiṣṭhasya tapobalāt 01164003a vasiṣṭha iti yasyaitad r̥ṣer nāma tvayeritam 01164003c etad icchāmy ahaṁ śrotuṁ yathāvat tad vadasva me 01164004a ya eṣa gandharvapate pūrveṣāṁ naḥ purohitaḥ 01164004c āsīd etan mamācakṣva ka eṣa bhagavān r̥ṣiḥ 01164005 gandharva uvāca 01164005a tapasā nirjitau śaśvad ajeyāv amarair api 01164005c kāmakrodhāv ubhau yasya caraṇau saṁvavāhatuḥ 01164006a yas tu nocchedanaṁ cakre kuśikānām udāradhīḥ 01164006c viśvāmitrāparādhena dhārayan manyum uttamam 01164007a putravyasanasaṁtaptaḥ śaktimān api yaḥ prabhuḥ 01164007c viśvāmitravināśāya na mene karma dāruṇam 01164008a mr̥tāṁś ca punar āhartuṁ yaḥ sa putrān yamakṣayāt 01164008c kr̥tāntaṁ nāticakrāma velām iva mahodadhiḥ 01164009a yaṁ prāpya vijitātmānaṁ mahātmānaṁ narādhipāḥ 01164009c ikṣvākavo mahīpālā lebhire pr̥thivīm imām 01164010a purohitavaraṁ prāpya vasiṣṭham r̥ṣisattamam 01164010c ījire kratubhiś cāpi nr̥pās te kurunandana 01164011a sa hi tān yājayām āsa sarvān nr̥patisattamān 01164011c brahmarṣiḥ pāṇḍavaśreṣṭha br̥haspatir ivāmarān 01164012a tasmād dharmapradhānātmā vedadharmavid īpsitaḥ 01164012c brāhmaṇo guṇavān kaś cit purodhāḥ pravimr̥śyatām 01164013a kṣatriyeṇa hi jātena pr̥thivīṁ jetum icchatā 01164013c pūrvaṁ purohitaḥ kāryaḥ pārtha rājyābhivr̥ddhaye 01164014a mahīṁ jigīṣatā rājñā brahma kāryaṁ puraḥsaram 01164014c tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ 01165001 arjuna uvāca 01165001a kiṁnimittam abhūd vairaṁ viśvāmitravasiṣṭhayoḥ 01165001c vasator āśrame puṇye śaṁsa naḥ sarvam eva tat 01165002 gandharva uvāca 01165002a idaṁ vāsiṣṭham ākhyānaṁ purāṇaṁ paricakṣate 01165002c pārtha sarveṣu lokeṣu yathāvat tan nibodha me 01165003a kanyakubje mahān āsīt pārthivo bharatarṣabha 01165003c gādhīti viśruto loke satyadharmaparāyaṇaḥ 01165004a tasya dharmātmanaḥ putraḥ samr̥ddhabalavāhanaḥ 01165004c viśvāmitra iti khyāto babhūva ripumardanaḥ 01165005a sa cacāra sahāmātyo mr̥gayāṁ gahane vane 01165005c mr̥gān vidhyan varāhāṁś ca ramyeṣu marudhanvasu 01165006a vyāyāmakarśitaḥ so ’tha mr̥galipsuḥ pipāsitaḥ 01165006c ājagāma naraśreṣṭha vasiṣṭhasyāśramaṁ prati 01165007a tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg r̥ṣiḥ 01165007c viśvāmitraṁ naraśreṣṭhaṁ pratijagrāha pūjayā 01165008a pādyārghyācamanīyena svāgatena ca bhārata 01165008c tathaiva pratijagrāha vanyena haviṣā tathā 01165009a tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ 01165009c uktā kāmān prayaccheti sā kāmān duduhe tataḥ 01165010a grāmyāraṇyā oṣadhīś ca duduhe paya eva ca 01165010c ṣaḍrasaṁ cāmr̥tarasaṁ rasāyanam anuttamam 01165011a bhojanīyāni peyāni bhakṣyāṇi vividhāni ca 01165011c lehyāny amr̥takalpāni coṣyāṇi ca tathārjuna 01165012a taiḥ kāmaiḥ sarvasaṁpūrṇaiḥ pūjitaḥ sa mahīpatiḥ 01165012c sāmātyaḥ sabalaś caiva tutoṣa sa bhr̥śaṁ nr̥paḥ 01165013a ṣaḍāyatāṁ supārśvoruṁ tripr̥thuṁ pañca saṁvr̥tām 01165013c maṇḍūkanetrāṁ svākārāṁ pīnodhasam aninditām 01165014a suvāladhiṁ śaṅkukarṇāṁ cāruśr̥ṅgāṁ manoramām 01165014c puṣṭāyataśirogrīvāṁ vismitaḥ so ’bhivīkṣya tām 01165015a abhinandati tāṁ nandīṁ vasiṣṭhasya payasvinīm 01165015c abravīc ca bhr̥śaṁ tuṣṭo viśvāmitro muniṁ tadā 01165016a arbudena gavāṁ brahman mama rājyena vā punaḥ 01165016c nandinīṁ saṁprayacchasva bhuṅkṣva rājyaṁ mahāmune 01165017 vasiṣṭha uvāca 01165017a devatātithipitrartham ājyārthaṁ ca payasvinī 01165017c adeyā nandinīyaṁ me rājyenāpi tavānagha 01165018 viśvāmitra uvāca 01165018a kṣatriyo ’haṁ bhavān vipras tapaḥsvādhyāyasādhanaḥ 01165018c brāhmaṇeṣu kuto vīryaṁ praśānteṣu dhr̥tātmasu 01165019a arbudena gavāṁ yas tvaṁ na dadāsi mamepsitām 01165019c svadharmaṁ na prahāsyāmi nayiṣye te balena gām 01165020 vasiṣṭha uvāca 01165020a balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ 01165020c yathecchasi tathā kṣipraṁ kuru tvaṁ mā vicāraya 01165021 gandharva uvāca 01165021a evam uktas tadā pārtha viśvāmitro balād iva 01165021c haṁsacandrapratīkāśāṁ nandinīṁ tāṁ jahāra gām 01165022a kaśādaṇḍapratihatā kālyamānā tatas tataḥ 01165022c hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī 01165023a āgamyābhimukhī pārtha tasthau bhagavadunmukhī 01165023c bhr̥śaṁ ca tāḍyamānāpi na jagāmāśramāt tataḥ 01165024 vasiṣṭha uvāca 01165024a śr̥ṇomi te ravaṁ bhadre vinadantyāḥ punaḥ punaḥ 01165024c balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham 01165025 gandharva uvāca 01165025a sā tu teṣāṁ balān nandī balānāṁ bharatarṣabha 01165025c viśvāmitrabhayodvignā vasiṣṭhaṁ samupāgamat 01165026 gaur uvāca 01165026a pāṣāṇadaṇḍābhihatāṁ krandantīṁ mām anāthavat 01165026c viśvāmitrabalair ghorair bhagavan kim upekṣase 01165027 gandharva uvāca 01165027a evaṁ tasyāṁ tadā partha dharṣitāyāṁ mahāmuniḥ 01165027c na cukṣubhe na dhairyāc ca vicacāla dhr̥tavrataḥ 01165028 vasiṣṭha uvāca 01165028a kṣatriyāṇāṁ balaṁ tejo brāhmaṇānāṁ kṣamā balam 01165028c kṣamā māṁ bhajate tasmād gamyatāṁ yadi rocate 01165029 gaur uvāca 01165029a kiṁ nu tyaktāsmi bhagavan yad evaṁ māṁ prabhāṣase 01165029c atyaktāhaṁ tvayā brahman na śakyā nayituṁ balāt 01165030 vasiṣṭha uvāca 01165030a na tvāṁ tyajāmi kalyāṇi sthīyatāṁ yadi śakyate 01165030c dr̥ḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt 01165031 gandharva uvāca 01165031a sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī 01165031c ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā 01165032a krodharaktekṣaṇā sā gaur hambhāravaghanasvanā 01165032c viśvāmitrasya tat sainyaṁ vyadrāvayata sarvaśaḥ 01165033a kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ 01165033c krodhadīptekṣaṇā krodhaṁ bhūya eva samādadhe 01165034a āditya iva madhyāhne krodhadīptavapur babhau 01165034c aṅgāravarṣaṁ muñcantī muhur vāladhito mahat 01165035a asr̥jat pahlavān pucchāc chakr̥taḥ śabarāñ śakān 01165035c mūtrataś cāsr̥jac cāpi yavanān krodhamūrcchitā 01165036a puṇḍrān kirātān dramiḍān siṁhalān barbarāṁs tathā 01165036c tathaiva daradān mlecchān phenataḥ sā sasarja ha 01165037a tair visr̥ṣṭair mahat sainyaṁ nānāmlecchagaṇais tadā 01165037c nānāvaraṇasaṁchannair nānāyudhadharais tathā 01165037e avākīryata saṁrabdhair viśvāmitrasya paśyataḥ 01165038a ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vr̥taḥ 01165038c astravarṣeṇa mahatā kālyamānaṁ balaṁ tataḥ 01165038e prabhagnaṁ sarvatas trastaṁ viśvāmitrasya paśyataḥ 01165039a na ca prāṇair viyujyanta ke cit te sainikās tadā 01165039c viśvāmitrasya saṁkruddhair vāsiṣṭhair bharatarṣabha 01165040a viśvāmitrasya sainyaṁ tu kālyamānaṁ triyojanam 01165040c krośamānaṁ bhayodvignaṁ trātāraṁ nādhyagacchata 01165041a dr̥ṣṭvā tan mahad āścaryaṁ brahmatejobhavaṁ tadā 01165041c viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt 01165042a dhig balaṁ kṣatriyabalaṁ brahmatejobalaṁ balam 01165042c balābalaṁ viniścitya tapa eva paraṁ balam 01165043a sa rājyaṁ sphītam utsr̥jya tāṁ ca dīptāṁ nr̥paśriyam 01165043c bhogāṁś ca pr̥ṣṭhataḥ kr̥tvā tapasy eva mano dadhe 01165044a sa gatvā tapasā siddhiṁ lokān viṣṭabhya tejasā 01165044c tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca 01165044e apibac ca sutaṁ somam indreṇa saha kauśikaḥ 01166001 gandharva uvāca 01166001a kalmāṣapāda ity asmim̐l loke rājā babhūva ha 01166001c ikṣvākuvaṁśajaḥ pārtha tejasāsadr̥śo bhuvi 01166002a sa kadā cid vanaṁ rājā mr̥gayāṁ niryayau purāt 01166002c mr̥gān vidhyan varāhāṁś ca cacāra ripumardanaḥ 01166003a sa tu rājā mahātmānaṁ vāsiṣṭham r̥ṣisattamam 01166003c tr̥ṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi 01166004a apaśyad ajitaḥ saṁkhye muniṁ pratimukhāgatam 01166004c śaktiṁ nāma mahābhāgaṁ vasiṣṭhakulanandanam 01166004e jyeṣṭhaṁ putraśatāt putraṁ vasiṣṭhasya mahātmanaḥ 01166005a apagaccha patho ’smākam ity evaṁ pārthivo ’bravīt 01166005c tathā r̥ṣir uvācainaṁ sāntvayañ ślakṣṇayā girā 01166006a r̥ṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ 01166006c nāpi rājā muner mānāt krodhāc cāpi jagāma ha 01166007a amuñcantaṁ tu panthānaṁ tam r̥ṣiṁ nr̥pasattamaḥ 01166007c jaghāna kaśayā mohāt tadā rākṣasavan munim 01166008a kaśāprahārābhihatas tataḥ sa munisattamaḥ 01166008c taṁ śaśāpa nr̥paśreṣṭhaṁ vāsiṣṭhaḥ krodhamūrcchitaḥ 01166009a haṁsi rākṣasavad yasmād rājāpasada tāpasam 01166009c tasmāt tvam adya prabhr̥ti puruṣādo bhaviṣyasi 01166010a manuṣyapiśite saktaś cariṣyasi mahīm imām 01166010c gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā 01166011a tato yājyanimittaṁ tu viśvāmitravasiṣṭhayoḥ 01166011c vairam āsīt tadā taṁ tu viśvāmitro ’nvapadyata 01166012a tayor vivadator evaṁ samīpam upacakrame 01166012c r̥ṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān 01166013a tataḥ sa bubudhe paścāt tam r̥ṣiṁ nr̥pasattamaḥ 01166013c r̥ṣeḥ putraṁ vasiṣṭhasya vasiṣṭham iva tejasā 01166014a antardhāya tadātmānaṁ viśvāmitro ’pi bhārata 01166014c tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam 01166015a sa tu śaptas tadā tena śaktinā vai nr̥pottamaḥ 01166015c jagāma śaraṇaṁ śaktiṁ prasādayitum arhayan 01166016a tasya bhāvaṁ viditvā sa nr̥pateḥ kurunandana 01166016c viśvāmitras tato rakṣa ādideśa nr̥paṁ prati 01166017a sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā 01166017c rākṣasaḥ kiṁkaro nāma viveśa nr̥patiṁ tadā 01166018a rakṣasā tu gr̥hītaṁ taṁ viditvā sa munis tadā 01166018c viśvāmitro ’py apakrāmat tasmād deśād ariṁdama 01166019a tataḥ sa nr̥patir vidvān rakṣann ātmānam ātmanā 01166019c balavat pīḍyamāno ’pi rakṣasāntargatena ha 01166020a dadarśa taṁ dvijaḥ kaś cid rājānaṁ prasthitaṁ punaḥ 01166020c yayāce kṣudhitaś cainaṁ samāṁsaṁ bhojanaṁ tadā 01166021a tam uvācātha rājarṣir dvijaṁ mitrasahas tadā 01166021c āssva brahmaṁs tvam atraiva muhūrtam iti sāntvayan 01166022a nivr̥ttaḥ pratidāsyāmi bhojanaṁ te yathepsitam 01166022c ity uktvā prayayau rājā tasthau ca dvijasattamaḥ 01166023a antargataṁ tu tad rājñas tadā brāhmaṇabhāṣitam 01166023c so ’ntaḥpuraṁ praviśyātha saṁviveśa narādhipaḥ 01166024a tato ’rdharātra utthāya sūdam ānāyya satvaram 01166024c uvāca rājā saṁsmr̥tya brāhmaṇasya pratiśrutam 01166025a gacchāmuṣminn asau deśe brāhmaṇo māṁ pratīkṣate 01166025c annārthī tvaṁ tam annena samāṁsenopapādaya 01166026a evam uktas tadā sūdaḥ so ’nāsādyāmiṣaṁ kva cit 01166026c nivedayām āsa tadā tasmai rājñe vyathānvitaḥ 01166027a rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ 01166027c apy enaṁ naramāṁsena bhojayeti punaḥ punaḥ 01166028a tathety uktvā tataḥ sūdaḥ saṁsthānaṁ vadhyaghātinām 01166028c gatvā jahāra tvarito naramāṁsam apetabhīḥ 01166029a sa tat saṁskr̥tya vidhivad annopahitam āśu vai 01166029c tasmai prādād brāhmaṇāya kṣudhitāya tapasvine 01166030a sa siddhacakṣuṣā dr̥ṣṭvā tadannaṁ dvijasattamaḥ 01166030c abhojyam idam ity āha krodhaparyākulekṣaṇaḥ 01166031a yasmād abhojyam annaṁ me dadāti sa narādhipaḥ 01166031c tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā 01166032a sakto mānuṣamāṁseṣu yathoktaḥ śaktinā purā 01166032c udvejanīyo bhūtānāṁ cariṣyati mahīm imām 01166033a dvir anuvyāhr̥te rājñaḥ sa śāpo balavān abhūt 01166033c rakṣobalasamāviṣṭo visaṁjñaś cābhavat tadā 01166034a tataḥ sa nr̥patiśreṣṭho rākṣasopahatendriyaḥ 01166034c uvāca śaktiṁ taṁ dr̥ṣṭvā nacirād iva bhārata 01166035a yasmād asadr̥śaḥ śāpaḥ prayukto ’yaṁ tvayā mayi 01166035c tasmāt tvattaḥ pravartiṣye khādituṁ mānuṣān aham 01166036a evam uktvā tataḥ sadyas taṁ prāṇair viprayujya saḥ 01166036c śaktinaṁ bhakṣayām āsa vyāghraḥ paśum ivepsitam 01166037a śaktinaṁ tu hataṁ dr̥ṣṭvā viśvāmitras tataḥ punaḥ 01166037c vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṁdideśa ha 01166038a sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ 01166038c bhakṣayām āsa saṁkruddhaḥ siṁhaḥ kṣudramr̥gān iva 01166039a vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān 01166039c dhārayām āsa taṁ śokaṁ mahādrir iva medinīm 01166040a cakre cātmavināśāya buddhiṁ sa munisattamaḥ 01166040c na tv eva kuśikocchedaṁ mene matimatāṁ varaḥ 01166041a sa merukūṭād ātmānaṁ mumoca bhagavān r̥ṣiḥ 01166041c śiras tasya śilāyāṁ ca tūlarāśāv ivāpatat 01166042a na mamāra ca pātena sa yadā tena pāṇḍava 01166042c tadāgnim iddhvā bhagavān saṁviveśa mahāvane 01166043a taṁ tadā susamiddho ’pi na dadāha hutāśanaḥ 01166043c dīpyamāno ’py amitraghna śīto ’gnir abhavat tataḥ 01166044a sa samudram abhipretya śokāviṣṭo mahāmuniḥ 01166044c baddhvā kaṇṭhe śilāṁ gurvīṁ nipapāta tadambhasi 01166045a sa samudrormivegena sthale nyasto mahāmuniḥ 01166045c jagāma sa tataḥ khinnaḥ punar evāśramaṁ prati 01167001 gandharva uvāca 01167001a tato dr̥ṣṭvāśramapadaṁ rahitaṁ taiḥ sutair muniḥ 01167001c nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ 01167002a so ’paśyat saritaṁ pūrṇāṁ prāvr̥ṭkāle navāmbhasā 01167002c vr̥kṣān bahuvidhān pārtha vahantīṁ tīrajān bahūn 01167003a atha cintāṁ samāpede punaḥ pauravanandana 01167003c ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ 01167004a tataḥ pāśais tadātmānaṁ gāḍhaṁ baddhvā mahāmuniḥ 01167004c tasyā jale mahānadyā nimamajja suduḥkhitaḥ 01167005a atha chittvā nadī pāśāṁs tasyāribalamardana 01167005c samasthaṁ tam r̥ṣiṁ kr̥tvā vipāśaṁ samavāsr̥jat 01167006a uttatāra tataḥ pāśair vimuktaḥ sa mahān r̥ṣiḥ 01167006c vipāśeti ca nāmāsyā nadyāś cakre mahān r̥ṣiḥ 01167007a śoke buddhiṁ tataś cakre na caikatra vyatiṣṭhata 01167007c so ’gacchat parvatāṁś caiva saritaś ca sarāṁsi ca 01167008a tataḥ sa punar evarṣir nadīṁ haimavatīṁ tadā 01167008c caṇḍagrāhavatīṁ dr̥ṣṭvā tasyāḥ srotasy avāpatat 01167009a sā tam agnisamaṁ vipram anucintya saridvarā 01167009c śatadhā vidrutā yasmāc chatadrur iti viśrutā 01167010a tataḥ sthalagataṁ dr̥ṣṭvā tatrāpy ātmānam ātmanā 01167010c martuṁ na śakyam ity uktvā punar evāśramaṁ yayau 01167011a vadhvādr̥śyantyānugata āśramābhimukho vrajan 01167011c atha śuśrāva saṁgatyā vedādhyayananiḥsvanam 01167011e pr̥ṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṁkr̥tam 01167012a anuvrajati ko nv eṣa mām ity eva ca so ’bravīt 01167012c ahaṁ tv adr̥śyatī nāmnā taṁ snuṣā pratyabhāṣata 01167012e śakter bhāryā mahābhāga tapoyuktā tapasvinī 01167013 vasiṣṭha uvāca 01167013a putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ 01167013c purā sāṅgasya vedasya śakter iva mayā śrutaḥ 01167014 adr̥śyanty uvāca 01167014a ayaṁ kukṣau samutpannaḥ śakter garbhaḥ sutasya te 01167014c samā dvādaśa tasyeha vedān abhyasato mune 01167015 gandharva uvāca 01167015a evam uktas tato hr̥ṣṭo vasiṣṭhaḥ śreṣṭhabhāg r̥ṣiḥ 01167015c asti saṁtānam ity uktvā mr̥tyoḥ pārtha nyavartata 01167016a tataḥ pratinivr̥ttaḥ sa tayā vadhvā sahānagha 01167016c kalmāṣapādam āsīnaṁ dadarśa vijane vane 01167017a sa tu dr̥ṣṭvaiva taṁ rājā kruddha utthāya bhārata 01167017c āviṣṭo rakṣasogreṇa iyeṣāttuṁ tataḥ sma tam 01167018a adr̥śyantī tu taṁ dr̥ṣṭvā krūrakarmāṇam agrataḥ 01167018c bhayasaṁvignayā vācā vasiṣṭham idam abravīt 01167019a asau mr̥tyur ivogreṇa daṇḍena bhagavann itaḥ 01167019c pragr̥hītena kāṣṭhena rākṣaso ’bhyeti bhīṣaṇaḥ 01167020a taṁ nivārayituṁ śakto nānyo ’sti bhuvi kaś cana 01167020c tvad r̥te ’dya mahābhāga sarvavedavidāṁ vara 01167021a trāhi māṁ bhagavan pāpād asmād dāruṇadarśanāt 01167021c rakṣo attum iha hy āvāṁ nūnam etac cikīrṣati 01168001 vasiṣṭha uvāca 01168001a mā bhaiḥ putri na bhetavyaṁ rakṣasas te kathaṁ cana 01168001c naitad rakṣo bhayaṁ yasmāt paśyasi tvam upasthitam 01168002a rājā kalmāṣapādo ’yaṁ vīryavān prathito bhuvi 01168002c sa eṣo ’smin vanoddeśe nivasaty atibhīṣaṇaḥ 01168003 gandharva uvāca 01168003a tam āpatantaṁ saṁprekṣya vasiṣṭho bhagavān r̥ṣiḥ 01168003c vārayām āsa tejasvī huṁkareṇaiva bhārata 01168004a mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā 01168004c mokṣayām āsa vai ghorād rākṣasād rājasattamam 01168005a sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā 01168005c grasta āsīd gr̥heṇeva parvakāle divākaraḥ 01168006a rakṣasā vipramukto ’tha sa nr̥pas tad vanaṁ mahat 01168006c tejasā rañjayām āsa saṁdhyābhram iva bhāskaraḥ 01168007a pratilabhya tataḥ saṁjñām abhivādya kr̥tāñjaliḥ 01168007c uvāca nr̥patiḥ kāle vasiṣṭham r̥ṣisattamam 01168008a saudāso ’haṁ mahābhāga yājyas te dvijasattama 01168008c asmin kāle yad iṣṭaṁ te brūhi kiṁ karavāṇi te 01168009 vasiṣṭha uvāca 01168009a vr̥ttam etad yathākālaṁ gaccha rājyaṁ praśādhi tat 01168009c brāhmaṇāṁś ca manuṣyendra māvamaṁsthāḥ kadā cana 01168010 rājovāca 01168010a nāvamaṁsyāmy ahaṁ brahman kadā cid brāhmaṇarṣabhān 01168010c tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṁ dvijān 01168011a ikṣvākūṇāṁ tu yenāham anr̥ṇaḥ syāṁ dvijottama 01168011c tat tvattaḥ prāptum icchāmi varaṁ vedavidāṁ vara 01168012a apatyāyepsitāṁ mahyaṁ mahiṣīṁ gantum arhasi 01168012c śīlarūpaguṇopetām ikṣvākukulavr̥ddhaye 01168013 gandharva uvāca 01168013a dadānīty eva taṁ tatra rājānaṁ pratyuvāca ha 01168013c vasiṣṭhaḥ parameṣvāsaṁ satyasaṁdho dvijottamaḥ 01168014a tataḥ pratiyayau kāle vasiṣṭhasahito ’nagha 01168014c khyātaṁ puravaraṁ lokeṣv ayodhyāṁ manujeśvaraḥ 01168015a taṁ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā 01168015c vipāpmānaṁ mahātmānaṁ divaukasa iveśvaram 01168016a acirāt sa manuṣyendro nagarīṁ puṇyakarmaṇām 01168016c viveśa sahitas tena vasiṣṭhena mahātmanā 01168017a dadr̥śus taṁ tato rājann ayodhyāvāsino janāḥ 01168017c puṣyeṇa sahitaṁ kāle divākaram ivoditam 01168018a sa hi tāṁ pūrayām āsa lakṣmyā lakṣmīvatāṁ varaḥ 01168018c ayodhyāṁ vyoma śītāṁśuḥ śaratkāla ivoditaḥ 01168019a saṁsiktamr̥ṣṭapanthānaṁ patākocchrayabhūṣitam 01168019c manaḥ prahlādayām āsā tasya tat puram uttamam 01168020a tuṣṭapuṣṭajanākīrṇā sā purī kurunandana 01168020c aśobhata tadā tena śakreṇevāmarāvatī 01168021a tataḥ praviṣṭe rājendre tasmin rājani tāṁ purīm 01168021c tasya rājño ’’jñayā devī vasiṣṭham upacakrame 01168022a r̥tāv atha maharṣiḥ sa saṁbabhūva tayā saha 01168022c devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg r̥ṣiḥ 01168023a atha tasyāṁ samutpanne garbhe sa munisattamaḥ 01168023c rājñābhivāditas tena jagāma punar āśramam 01168024a dīrghakāladhr̥taṁ garbhaṁ suṣāva na tu taṁ yadā 01168024c sātha devy aśmanā kukṣiṁ nirbibheda tadā svakam 01168025a dvādaśe ’tha tato varṣe sa jajñe manujarṣabha 01168025c aśmako nāma rājarṣiḥ potanaṁ yo nyaveśayat 01169001 gandharva uvāca 01169001a āśramasthā tataḥ putram adr̥śyantī vyajāyata 01169001c śakteḥ kulakaraṁ rājan dvitīyam iva śaktinam 01169002a jātakarmādikās tasya kriyāḥ sa munipuṁgavaḥ 01169002c pautrasya bharataśreṣṭha cakāra bhagavān svayam 01169003a parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā 01169003c garbhasthena tato loke parāśara iti smr̥taḥ 01169004a amanyata sa dharmātmā vasiṣṭhaṁ pitaraṁ tadā 01169004c janmaprabhr̥ti tasmiṁś ca pitarīva vyavartata 01169005a sa tāta iti viprarṣiṁ vasiṣṭhaṁ pratyabhāṣata 01169005c mātuḥ samakṣaṁ kaunteya adr̥śyantyāḥ paraṁtapa 01169006a tāteti paripūrṇārthaṁ tasya tan madhuraṁ vacaḥ 01169006c adr̥śyanty aśrupūrṇākṣī śr̥ṇvantī tam uvāca ha 01169007a mā tāta tāta tāteti na te tāto mahāmuniḥ 01169007c rakṣasā bhakṣitas tāta tava tāto vanāntare 01169008a manyase yaṁ tu tāteti naiṣa tātas tavānagha 01169008c āryas tv eṣa pitā tasya pitus tava mahātmanaḥ 01169009a sa evam ukto duḥkhārtaḥ satyavāg r̥ṣisattamaḥ 01169009c sarvalokavināśāya matiṁ cakre mahāmanāḥ 01169010a taṁ tathā niścitātmānaṁ mahātmānaṁ mahātapāḥ 01169010c vasiṣṭho vārayām āsa hetunā yena tac chr̥ṇu 01169011 vasiṣṭha uvāca 01169011a kr̥tavīrya iti khyāto babhūva nr̥patiḥ kṣitau 01169011c yājyo vedavidāṁ loke bhr̥gūṇāṁ pārthivarṣabhaḥ 01169012a sa tān agrabhujas tāta dhānyena ca dhanena ca 01169012c somānte tarpayām āsa vipulena viśāṁ patiḥ 01169013a tasmin nr̥patiśārdūle svaryāte ’tha kadā cana 01169013c babhūva tatkuleyānāṁ dravyakāryam upasthitam 01169014a te bhr̥gūṇāṁ dhanaṁ jñātvā rājānaḥ sarva eva ha 01169014c yāciṣṇavo ’bhijagmus tāṁs tāta bhārgavasattamān 01169015a bhūmau tu nidadhuḥ ke cid bhr̥gavo dhanam akṣayam 01169015c daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam 01169016a bhr̥gavas tu daduḥ ke cit teṣāṁ vittaṁ yathepsitam 01169016c kṣatriyāṇāṁ tadā tāta kāraṇāntaradarśanāt 01169017a tato mahītalaṁ tāta kṣatriyeṇa yadr̥cchayā 01169017c khanatādhigataṁ vittaṁ kena cid bhr̥guveśmani 01169017e tad vittaṁ dadr̥śuḥ sarve sametāḥ kṣatriyarṣabhāḥ 01169018a avamanya tataḥ kopād bhr̥gūṁs tāñ śaraṇāgatān 01169018c nijaghnus te maheṣvāsāḥ sarvāṁs tān niśitaiḥ śaraiḥ 01169018e ā garbhād anukr̥ntantaś ceruś caiva vasuṁdharām 01169019a tata ucchidyamāneṣu bhr̥guṣv evaṁ bhayāt tadā 01169019c bhr̥gupatnyo giriṁ tāta himavantaṁ prapedire 01169020a tāsām anyatamā garbhaṁ bhayād dādhāra taijasam 01169020c ūruṇaikena vāmorūr bhartuḥ kulavivr̥ddhaye 01169020e dadr̥śur brāhmaṇīṁ tāṁ te dīpyamānāṁ svatejasā 01169021a atha garbhaḥ sa bhittvoruṁ brāhmaṇyā nirjagāma ha 01169021c muṣṇan dr̥ṣṭīḥ kṣatriyāṇāṁ madhyāhna iva bhāskaraḥ 01169021e tataś cakṣurviyuktās te giridurgeṣu babhramuḥ 01169022a tatas te moghasaṁkalpā bhayārtāḥ kṣatriyarṣabhāḥ 01169022c brahmaṇīṁ śaraṇaṁ jagmur dr̥ṣṭyarthaṁ tām aninditām 01169023a ūcuś caināṁ mahābhāgāṁ kṣatriyās te vicetasaḥ 01169023c jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ 01169024a bhagavatyāḥ prasādena gacchet kṣatraṁ sacakṣuṣam 01169024c upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ 01169025a saputrā tvaṁ prasādaṁ naḥ sarveṣāṁ kartum arhasi 01169025c punar dr̥ṣṭipradānena rājñaḥ saṁtrātum arhasi 01170001 brāhmaṇy uvāca 01170001a nāhaṁ gr̥hṇāmi vas tāta dr̥ṣṭīr nāsti ruṣānvitā 01170001c ayaṁ tu bhārgavo nūnam ūrujaḥ kupito ’dya vaḥ 01170002a tena cakṣūṁṣi vas tāta nūnaṁ kopān mahātmanā 01170002c smaratā nihatān bandhūn ādattāni na saṁśayaḥ 01170003a garbhān api yadā yūyaṁ bhr̥gūṇāṁ ghnata putrakāḥ 01170003c tadāyam ūruṇā garbho mayā varṣaśataṁ dhr̥taḥ 01170004a ṣaḍaṅgaś cākhilo veda imaṁ garbhastham eva hi 01170004c viveśa bhr̥guvaṁśasya bhūyaḥ priyacikīrṣayā 01170005a so ’yaṁ pitr̥vadhān nūnaṁ krodhād vo hantum icchati 01170005c tejasā yasya divyena cakṣūṁṣi muṣitāni vaḥ 01170006a tam imaṁ tāta yācadhvam aurvaṁ mama sutottamam 01170006c ayaṁ vaḥ praṇipātena tuṣṭo dr̥ṣṭīr vimokṣyati 01170007 gandharva uvāca 01170007a evam uktās tataḥ sarve rājānas te tam ūrujam 01170007c ūcuḥ prasīdeti tadā prasādaṁ ca cakāra saḥ 01170008a anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ 01170008c sa aurva iti viprarṣir ūruṁ bhittvā vyajāyata 01170009a cakṣūṁṣi pratilabhyātha pratijagmus tato nr̥pāḥ 01170009c bhārgavas tu munir mene sarvalokaparābhavam 01170010a sa cakre tāta lokānāṁ vināśāya mahāmanāḥ 01170010c sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ 01170011a icchann apacitiṁ kartuṁ bhr̥gūṇāṁ bhr̥gusattamaḥ 01170011c sarvalokavināśāya tapasā mahataidhitaḥ 01170012a tāpayām āsa lokān sa sadevāsuramānuṣān 01170012c tapasogreṇa mahatā nandayiṣyan pitāmahān 01170013a tatas taṁ pitaras tāta vijñāya bhr̥gusattamam 01170013c pitr̥lokād upāgamya sarva ūcur idaṁ vacaḥ 01170014a aurva dr̥ṣṭaḥ prabhāvas te tapasograsya putraka 01170014c prasādaṁ kuru lokānāṁ niyaccha krodham ātmanaḥ 01170015a nānīśair hi tadā tāta bhr̥gubhir bhāvitātmabhiḥ 01170015c vadho ’bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṁ vihiṁsatām 01170016a āyuṣā hi prakr̥ṣṭena yadā naḥ kheda āviśat 01170016c tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam 01170017a nikhātaṁ tad dhi vai vittaṁ kena cid bhr̥guveśmani 01170017c vairāyaiva tadā nyastaṁ kṣatriyān kopayiṣṇubhiḥ 01170017e kiṁ hi vittena naḥ kāryaṁ svargepsūnāṁ dvijarṣabha 01170018a yadā tu mr̥tyur ādātuṁ na naḥ śaknoti sarvaśaḥ 01170018c tadāsmābhir ayaṁ dr̥ṣṭa upāyas tāta saṁmataḥ 01170019a ātmahā ca pumāṁs tāta na lokām̐l labhate śubhān 01170019c tato ’smābhiḥ samīkṣyaivaṁ nātmanātmā vināśitaḥ 01170020a na caitan naḥ priyaṁ tāta yad idaṁ kartum icchasi 01170020c niyacchedaṁ manaḥ pāpāt sarvalokaparābhavāt 01170021a na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka 01170021c dūṣayanti tapas tejaḥ krodham utpatitaṁ jahi 01171001 aurva uvāca 01171001a uktavān asmi yāṁ krodhāt pratijñāṁ pitaras tadā 01171001c sarvalokavināśāya na sā me vitathā bhavet 01171002a vr̥thāroṣapratijño hi nāhaṁ jīvitum utsahe 01171002c anistīrṇo hi māṁ roṣo dahed agnir ivāraṇim 01171003a yo hi kāraṇataḥ krodhaṁ saṁjātaṁ kṣantum arhati 01171003c nālaṁ sa manujaḥ samyak trivargaṁ parirakṣitum 01171004a aśiṣṭānāṁ niyantā hi śiṣṭānāṁ parirakṣatā 01171004c sthāne roṣaḥ prayuktaḥ syān nr̥paiḥ svargajigīṣubhiḥ 01171005a aśrauṣam aham ūrustho garbhaśayyāgatas tadā 01171005c ārāvaṁ mātr̥vargasya bhr̥gūṇāṁ kṣatriyair vadhe 01171006a sāmarair hi yadā lokair bhr̥gūṇāṁ kṣatriyādhamaiḥ 01171006c āgarbhotsādanaṁ kṣāntaṁ tadā māṁ manyur āviṣat 01171007a āpūrṇakośāḥ kila me mātaraḥ pitaras tathā 01171007c bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam 01171008a tān bhr̥gūṇāṁ tadā dārān kaś cin nābhyavapadyata 01171008c yadā tadā dadhāreyam ūruṇaikena māṁ śubhā 01171009a pratiṣeddhā hi pāpasya yadā lokeṣu vidyate 01171009c tadā sarveṣu lokeṣu pāpakr̥n nopapadyate 01171010a yadā tu pratiṣeddhāraṁ pāpo na labhate kva cit 01171010c tiṣṭhanti bahavo loke tadā pāpeṣu karmasu 01171011a jānann api ca yaḥ pāpaṁ śaktimān na niyacchati 01171011c īśaḥ san so ’pi tenaiva karmaṇā saṁprayujyate 01171012a rājabhiś ceśvaraiś caiva yadi vai pitaro mama 01171012c śaktair na śakitā trātum iṣṭaṁ matveha jīvitam 01171013a ata eṣām ahaṁ kruddho lokānām īśvaro ’dya san 01171013c bhavatāṁ tu vaco nāham alaṁ samativartitum 01171014a mama cāpi bhaved etad īśvarasya sato mahat 01171014c upekṣamāṇasya punar lokānāṁ kilbiṣād bhayam 01171015a yaś cāyaṁ manyujo me ’gnir lokān ādātum icchati 01171015c dahed eṣa ca mām eva nigr̥hītaḥ svatejasā 01171016a bhavatāṁ ca vijānāmi sarvalokahitepsutām 01171016c tasmād vidadhvaṁ yac chreyo lokānāṁ mama ceśvarāḥ 01171017 pitara ūcuḥ 01171017a ya eṣa manyujas te ’gnir lokān ādātum icchati 01171017c apsu taṁ muñca bhadraṁ te lokā hy apsu pratiṣṭhitāḥ 01171018a āpomayāḥ sarvarasāḥ sarvam āpomayaṁ jagat 01171018c tasmād apsu vimuñcemaṁ krodhāgniṁ dvijasattama 01171019a ayaṁ tiṣṭhatu te vipra yadīcchasi mahodadhau 01171019c manyujo ’gnir dahann āpo lokā hy āpomayāḥ smr̥tāḥ 01171020a evaṁ pratijñā satyeyaṁ tavānagha bhaviṣyati 01171020c na caiva sāmarā lokā gamiṣyanti parābhavam 01171021 vasiṣṭha uvāca 01171021a tatas taṁ krodhajaṁ tāta aurvo ’gniṁ varuṇālaye 01171021c utsasarja sa caivāpa upayuṅkte mahodadhau 01171022a mahad dhayaśiro bhūtvā yat tad vedavido viduḥ 01171022c tam agnim udgiran vaktrāt pibaty āpo mahodadhau 01171023a tasmāt tvam api bhadraṁ te na lokān hantum arhasi 01171023c parāśara parān dharmāñ jānañ jñānavatāṁ vara 01172001 gandharva uvāca 01172001a evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā 01172001c nyayacchad ātmanaḥ kopaṁ sarvalokaparābhavāt 01172002a īje ca sa mahātejāḥ sarvavedavidāṁ varaḥ 01172002c r̥ṣī rākṣasasatreṇa śākteyo ’tha parāśaraḥ 01172003a tato vr̥ddhāṁś ca bālāṁś ca rākṣasān sa mahāmuniḥ 01172003c dadāha vitate yajñe śakter vadham anusmaran 01172004a na hi taṁ vārayām āsa vasiṣṭho rakṣasāṁ vadhāt 01172004c dvitīyām asya mā bhāṅkṣaṁ pratijñām iti niścayāt 01172005a trayāṇāṁ pāvakānāṁ sa satre tasmin mahāmuniḥ 01172005c āsīt purastād dīptānāṁ caturtha iva pāvakaḥ 01172006a tena yajñena śubhreṇa hūyamānena yuktitaḥ 01172006c tad vidīpitam ākāśaṁ sūryeṇeva ghanātyaye 01172007a taṁ vasiṣṭhādayaḥ sarve munayas tatra menire 01172007c tejasā divi dīpyantaṁ dvitīyam iva bhāskaram 01172008a tataḥ paramaduṣprāpam anyair r̥ṣir udāradhīḥ 01172008c samāpipayiṣuḥ satraṁ tam atriḥ samupāgamat 01172009a tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum 01172009c upājagmur amitraghna rakṣasāṁ jīvitepsayā 01172010a pulastyas tu vadhāt teṣāṁ rakṣasāṁ bharatarṣabha 01172010c uvācedaṁ vacaḥ pārtha parāśaram ariṁdamam 01172011a kaccit tātāpavighnaṁ te kaccin nandasi putraka 01172011c ajānatām adoṣāṇāṁ sarveṣāṁ rakṣasāṁ vadhāt 01172012a prajocchedam imaṁ mahyaṁ sarvaṁ somapasattama 01172012c adharmiṣṭhaṁ variṣṭhaḥ san kuruṣe tvaṁ parāśara 01172012e rājā kalmāṣapādaś ca divam āroḍhum icchati 01172013a ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ 01172013c te ca sarve mudā yuktā modante sahitāḥ suraiḥ 01172013e sarvam etad vasiṣṭhasya viditaṁ vai mahāmune 01172014a rakṣasāṁ ca samuccheda eṣa tāta tapasvinām 01172014c nimittabhūtas tvaṁ cātra kratau vāsiṣṭhanandana 01172014e sa satraṁ muñca bhadraṁ te samāptam idam astu te 01172015a evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā 01172015c tadā samāpayām āsa satraṁ śāktiḥ parāśaraḥ 01172016a sarvarākṣasasatrāya saṁbhr̥taṁ pāvakaṁ muniḥ 01172016c uttare himavatpārśve utsasarja mahāvane 01172017a sa tatrādyāpi rakṣāṁsi vr̥kṣān aśmāna eva ca 01172017c bhakṣayan dr̥śyate vahniḥ sadā parvaṇi parvaṇi 01173001 arjuna uvāca 01173001a rājñā kalmāṣapādena gurau brahmavidāṁ vare 01173001c kāraṇaṁ kiṁ puraskr̥tya bhāryā vai saṁniyojitā 01173002a jānatā ca paraṁ dharmaṁ lokyaṁ tena mahātmanā 01173002c agamyāgamanaṁ kasmād vasiṣṭhena mahātmanā 01173002e kr̥taṁ tena purā sarvaṁ vaktum arhasi pr̥cchataḥ 01173003 gandharva uvāca 01173003a dhanaṁjaya nibodhedaṁ yan māṁ tvaṁ paripr̥cchasi 01173003c vasiṣṭhaṁ prati durdharṣaṁ tathāmitrasahaṁ nr̥pam 01173004a kathitaṁ te mayā pūrvaṁ yathā śaptaḥ sa pārthivaḥ 01173004c śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā 01173005a sa tu śāpavaśaṁ prāptaḥ krodhaparyākulekṣaṇaḥ 01173005c nirjagāma purād rājā sahadāraḥ paraṁtapaḥ 01173006a araṇyaṁ nirjanaṁ gatvā sadāraḥ paricakrame 01173006c nānāmr̥gagaṇākīrṇaṁ nānāsattvasamākulam 01173007a nānāgulmalatācchannaṁ nānādrumasamāvr̥tam 01173007c araṇyaṁ ghorasaṁnādaṁ śāpagrastaḥ paribhraman 01173008a sa kadā cit kṣudhāviṣṭo mr̥gayan bhakṣam ātmanaḥ 01173008c dadarśa suparikliṣṭaḥ kasmiṁś cid vananirjhare 01173008e brāhmaṇīṁ brāhmaṇaṁ caiva maithunāyopasaṁgatau 01173009a tau samīkṣya tu vitrastāv akr̥tārthau pradhāvitau 01173009c tayoś ca dravator vipraṁ jagr̥he nr̥patir balāt 01173010a dr̥ṣṭvā gr̥hītaṁ bhartāram atha brāhmaṇy abhāṣata 01173010c śr̥ṇu rājan vaco mahyaṁ yat tvāṁ vakṣyāmi suvrata 01173011a ādityavaṁśaprabhavas tvaṁ hi lokapariśrutaḥ 01173011c apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ 01173012a śāpaṁ prāpto ’si durdharṣa na pāpaṁ kartum arhasi 01173012c r̥tukāle tu saṁprāpte bhartrāsmy adya samāgatā 01173013a akr̥tārthā hy ahaṁ bhartrā prasavārthaś ca me mahān 01173013c prasīda nr̥patiśreṣṭha bhartā me ’yaṁ visr̥jyatām 01173014a evaṁ vikrośamānāyās tasyāḥ sa sunr̥śaṁsakr̥t 01173014c bhartāraṁ bhakṣayām āsa vyāghro mr̥gam ivepsitam 01173015a tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi 01173015c so ’gniḥ samabhavad dīptas taṁ ca deśaṁ vyadīpayat 01173016a tataḥ sā śokasaṁtaptā bhartr̥vyasanaduḥkhitā 01173016c kalmāṣapādaṁ rājarṣim aśapad brāhmaṇī ruṣā 01173017a yasmān mamākr̥tārthāyās tvayā kṣudra nr̥śaṁsavat 01173017c prekṣantyā bhakṣito me ’dya prabhur bhartā mahāyaśāḥ 01173018a tasmāt tvam api durbuddhe macchāpaparivikṣataḥ 01173018c patnīm r̥tāv anuprāpya sadyas tyakṣyasi jīvitam 01173019a yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ 01173019c tena saṁgamya te bhāryā tanayaṁ janayiṣyati 01173019e sa te vaṁśakaraḥ putro bhaviṣyati nr̥pādhama 01173020a evaṁ śaptvā tu rājānaṁ sā tam āṅgirasī śubhā 01173020c tasyaiva saṁnidhau dīptaṁ praviveśa hutāśanam 01173021a vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata 01173021c jñānayogena mahatā tapasā ca paraṁtapa 01173022a muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ 01173022c r̥tukāle ’bhipatito madayantyā nivāritaḥ 01173023a na hi sasmāra nr̥patis taṁ śāpaṁ śāpamohitaḥ 01173023c devyāḥ so ’tha vacaḥ śrutvā sa tasyā nr̥pasattamaḥ 01173023e taṁ ca śāpam anusmr̥tya paryatapyad bhr̥śaṁ tadā 01173024a etasmāt kāraṇād rājā vasiṣṭhaṁ saṁnyayojayat 01173024c svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ 01174001 arjuna uvāca 01174001a asmākam anurūpo vai yaḥ syād gandharva vedavit 01174001c purohitas tam ācakṣva sarvaṁ hi viditaṁ tava 01174002 gandharva uvāca 01174002a yavīyān devalasyaiṣa vane bhrātā tapasyati 01174002c dhaumya utkocake tīrthe taṁ vr̥ṇudhvaṁ yadīcchatha 01174003 vaiśaṁpāyana uvāca 01174003a tato ’rjuno ’stram āgneyaṁ pradadau tad yathāvidhi 01174003c gandharvāya tadā prīto vacanaṁ cedam abravīt 01174004a tvayy eva tāvat tiṣṭhantu hayā gandharvasattama 01174004c karmakāle grahīṣyāmi svasti te ’stv iti cābravīt 01174005a te ’nyonyam abhisaṁpūjya gandharvaḥ pāṇḍavāś ca ha 01174005c ramyād bhāgīrathīkacchād yathākāmaṁ pratasthire 01174006a tata utkocakaṁ tīrthaṁ gatvā dhaumyāśramaṁ tu te 01174006c taṁ vavruḥ pāṇḍavā dhaumyaṁ paurohityāya bhārata 01174007a tān dhaumyaḥ pratijagrāha sarvavedavidāṁ varaḥ 01174007c pādyena phalamūlena paurohityena caiva ha 01174008a te tadāśaṁsire labdhāṁ śriyaṁ rājyaṁ ca pāṇḍavāḥ 01174008c taṁ brāhmaṇaṁ puraskr̥tya pāñcālyāś ca svayaṁvaram 01174009a mātr̥ṣaṣṭhās tu te tena guruṇā saṁgatās tadā 01174009c nāthavantam ivātmānaṁ menire bharatarṣabhāḥ 01174010a sa hi vedārthatattvajñas teṣāṁ gurur udāradhīḥ 01174010c tena dharmavidā pārthā yājyāḥ sarvavidā kr̥tāḥ 01174011a vīrāṁs tu sa hi tān mene prāptarājyān svadharmataḥ 01174011c buddhivīryabalotsāhair yuktān devān ivāparān 01174012a kr̥tasvastyayanās tena tatas te manujādhipāḥ 01174012c menire sahitā gantuṁ pāñcālyās taṁ svayaṁvaram 01175001 vaiśaṁpāyana uvāca 01175001a tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ 01175001c prayayur draupadīṁ draṣṭuṁ taṁ ca devamahotsavam 01175002a te prayātā naravyāghrā mātrā saha paraṁtapāḥ 01175002c brāhmaṇān dadr̥śur mārge gacchataḥ sagaṇān bahūn 01175003a tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ 01175003c kva bhavanto gamiṣyanti kuto vāgacchateti ha 01175004 yudhiṣṭhira uvāca 01175004a āgatān ekacakrāyāḥ sodaryān devadarśinaḥ 01175004c bhavanto hi vijānantu sahitān mātr̥cāriṇaḥ 01175005 brāhmaṇā ūcuḥ 01175005a gacchatādyaiva pāñcālān drupadasya niveśanam 01175005c svayaṁvaro mahāṁs tatra bhavitā sumahādhanaḥ 01175006a ekasārthaṁ prayātāḥ smo vayam apy atra gāminaḥ 01175006c tatra hy adbhutasaṁkāśo bhavitā sumahotsavaḥ 01175007a yajñasenasya duhitā drupadasya mahātmanaḥ 01175007c vedīmadhyāt samutpannā padmapatranibhekṣaṇā 01175008a darśanīyānavadyāṅgī sukumārī manasvinī 01175008c dhr̥ṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ 01175009a yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ 01175009c susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ 01175010a svasā tasyānavadyāṅgī draupadī tanumadhyamā 01175010c nīlotpalasamo gandho yasyāḥ krośāt pravāyati 01175011a tāṁ yajñasenasya sutāṁ svayaṁvarakr̥takṣaṇām 01175011c gacchāmahe vayaṁ draṣṭuṁ taṁ ca devamahotsavam 01175012a rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ 01175012c svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ 01175013a taruṇā darśanīyāś ca nānādeśasamāgatāḥ 01175013c mahārathāḥ kr̥tāstrāś ca samupaiṣyanti bhūmipāḥ 01175014a te tatra vividhān dāyān vijayārthaṁ nareśvarāḥ 01175014c pradāsyanti dhanaṁ gāś ca bhakṣyaṁ bhojyaṁ ca sarvaśaḥ 01175015a pratigr̥hya ca tat sarvaṁ dr̥ṣṭvā caiva svayaṁvaram 01175015c anubhūyotsavaṁ caiva gamiṣyāmo yathepsitam 01175016a naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ 01175016c niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ 01175017a evaṁ kautūhalaṁ kr̥tvā dr̥ṣṭvā ca pratigr̥hya ca 01175017c sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha 01175018a darśanīyāṁś ca vaḥ sarvān devarūpān avasthitān 01175018c samīkṣya kr̥ṣṇā varayet saṁgatyānyatamaṁ varam 01175019a ayaṁ bhrātā tava śrīmān darśanīyo mahābhujaḥ 01175019c niyudhyamāno vijayet saṁgatyā draviṇaṁ bahu 01175020 yudhiṣṭhira uvāca 01175020a paramaṁ bho gamiṣyāmo draṣṭuṁ devamahotsavam 01175020c bhavadbhiḥ sahitāḥ sarve kanyāyās taṁ svayaṁvaram 01176001 vaiśaṁpāyana uvāca 01176001a evam uktāḥ prayātās te pāṇḍavā janamejaya 01176001c rājñā dakṣiṇapāñcālān drupadenābhirakṣitān 01176002a tatas te taṁ mahātmānaṁ śuddhātmānam akalmaṣam 01176002c dadr̥śuḥ pāṇḍavā rājan pathi dvaipāyanaṁ tadā 01176003a tasmai yathāvat satkāraṁ kr̥tvā tena ca sāntvitāḥ 01176003c kathānte cābhyanujñātāḥ prayayur drupadakṣayam 01176004a paśyanto ramaṇīyāni vanāni ca sarāṁsi ca 01176004c tatra tatra vasantaś ca śanair jagmur mahārathāḥ 01176005a svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ 01176005c ānupūrvyeṇa saṁprāptāḥ pāñcālān kurunandanāḥ 01176006a te tu dr̥ṣṭvā puraṁ tac ca skandhāvāraṁ ca pāṇḍavāḥ 01176006c kumbhakārasya śālāyāṁ niveśaṁ cakrire tadā 01176007a tatra bhaikṣaṁ samājahrur brāhmīṁ vr̥ttiṁ samāśritāḥ 01176007c tāṁś ca prāptāṁs tadā vīrāñ jajñire na narāḥ kva cit 01176008a yajñasenasya kāmas tu pāṇḍavāya kirīṭine 01176008c kr̥ṣṇāṁ dadyām iti sadā na caitad vivr̥ṇoti saḥ 01176009a so ’nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya 01176009c dr̥ḍhaṁ dhanur anāyamyaṁ kārayām āsa bhārata 01176010a yantraṁ vaihāyasaṁ cāpi kārayām āsa kr̥trimam 01176010c tena yantreṇa sahitaṁ rājā lakṣyaṁ ca kāñcanam 01176011 drupada uvāca 01176011a idaṁ sajyaṁ dhanuḥ kr̥tvā sajyenānena sāyakaiḥ 01176011c atītya lakṣyaṁ yo veddhā sa labdhā matsutām iti 01176012 vaiśaṁpāyana uvāca 01176012a iti sa drupado rājā sarvataḥ samaghoṣayat 01176012c tac chrutvā pārthivāḥ sarve samīyus tatra bhārata 01176013a r̥ṣayaś ca mahātmānaḥ svayaṁvaradidr̥kṣayā 01176013c duryodhanapurogāś ca sakarṇāḥ kuravo nr̥pa 01176014a brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman 01176014c te ’bhyarcitā rājagaṇā drupadena mahātmanā 01176015a tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ 01176015c śiśumārapuraṁ prāpya nyaviśaṁs te ca pārthivāḥ 01176016a prāguttareṇa nagarād bhūmibhāge same śubhe 01176016c samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vr̥taḥ 01176017a prākāraparikhopeto dvāratoraṇamaṇḍitaḥ 01176017c vitānena vicitreṇa sarvataḥ samavastr̥taḥ 01176018a tūryaughaśatasaṁkīrṇaḥ parārdhyāgurudhūpitaḥ 01176018c candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ 01176019a kailāsaśikharaprakhyair nabhastalavilekhibhiḥ 01176019c sarvataḥ saṁvr̥tair naddhaḥ prāsādaiḥ sukr̥tocchritaiḥ 01176020a suvarṇajālasaṁvītair maṇikuṭṭimabhūṣitaiḥ 01176020c sukhārohaṇasopānair mahāsanaparicchadaiḥ 01176021a agrāmyasamavacchannair agurūttamavāsitaiḥ 01176021c haṁsācchavarṇair bahubhir āyojanasugandhibhiḥ 01176022a asaṁbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ 01176022c bahudhātupinaddhāṅgair himavacchikharair iva 01176023a tatra nānāprakāreṣu vimāneṣu svalaṁkr̥tāḥ 01176023c spardhamānās tadānyonyaṁ niṣeduḥ sarvapārthivāḥ 01176024a tatropaviṣṭān dadr̥śur mahāsattvaparākramān 01176024c rājasiṁhān mahābhāgān kr̥ṣṇāguruvibhūṣitān 01176025a mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ 01176025c priyān sarvasya lokasya sukr̥taiḥ karmabhiḥ śubhaiḥ 01176026a mañceṣu ca parārdhyeṣu paurajānapadā janāḥ 01176026c kr̥ṣṇādarśanatuṣṭyarthaṁ sarvataḥ samupāviśan 01176027a brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan 01176027c r̥ddhiṁ pāñcālarājasya paśyantas tām anuttamām 01176028a tataḥ samājo vavr̥dhe sa rājan divasān bahūn 01176028c ratnapradānabahulaḥ śobhito naṭanartakaiḥ 01176029a vartamāne samāje tu ramaṇīye ’hni ṣoḍaśe 01176029c āplutāṅgī suvasanā sarvābharaṇabhūṣitā 01176030a vīrakāṁsyam upādāya kāñcanaṁ samalaṁkr̥tam 01176030c avatīrṇā tato raṅgaṁ draupadī bharatarṣabha 01176031a purohitaḥ somakānāṁ mantravid brāhmaṇaḥ śuciḥ 01176031c paristīrya juhāvāgnim ājyena vidhinā tadā 01176032a sa tarpayitvā jvalanaṁ brāhmaṇān svasti vācya ca 01176032c vārayām āsa sarvāṇi vāditrāṇi samantataḥ 01176033a niḥśabde tu kr̥te tasmin dhr̥ṣṭadyumno viśāṁ pate 01176033c raṅgamadhyagatas tatra meghagambhīrayā girā 01176033e vākyam uccair jagādedaṁ ślakṣṇam arthavad uttamam 01176034a idaṁ dhanur lakṣyam ime ca bāṇāḥ; śr̥ṇvantu me pārthivāḥ sarva eva 01176034c yantracchidreṇābhyatikramya lakṣyaṁ; samarpayadhvaṁ khagamair daśārdhaiḥ 01176035a etat kartā karma suduṣkaraṁ yaḥ; kulena rūpeṇa balena yuktaḥ 01176035c tasyādya bhāryā bhaginī mameyaṁ; kr̥ṣṇā bhavitrī na mr̥ṣā bravīmi 01176036a tān evam uktvā drupadasya putraḥ; paścād idaṁ draupadīm abhyuvāca 01176036c nāmnā ca gotreṇa ca karmaṇā ca; saṁkīrtayaṁs tān nr̥patīn sametān 01177001 dhr̥ṣṭadyumna uvāca 01177001a duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ 01177001c viviṁśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ 01177002a yuyutsur vātavegaś ca bhīmavegadharas tathā 01177002c ugrāyudho balākī ca kanakāyur virocanaḥ 01177003a sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ 01177003c nandako bāhuśālī ca kuṇḍajo vikaṭas tathā 01177004a ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ 01177004c karṇena sahitā vīrās tvadarthaṁ samupāgatāḥ 01177004e śatasaṁkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ 01177005a śakuniś ca balaś caiva vr̥ṣako ’tha br̥hadbalaḥ 01177005c ete gāndhārarājasya sutāḥ sarve samāgatāḥ 01177006a aśvatthāmā ca bhojaś ca sarvaśastrabhr̥tāṁ varau 01177006c samavetau mahātmānau tvadarthe samalaṁkr̥tau 01177007a br̥hanto maṇimāṁś caiva daṇḍadhāraś ca vīryavān 01177007c sahadevo jayatseno meghasaṁdhiś ca māgadhaḥ 01177008a virāṭaḥ saha putrābhyāṁ śaṅkhenaivottareṇa ca 01177008c vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ 01177009a abhibhūḥ saha putreṇa sudāmnā ca suvarcasā 01177009c sumitraḥ sukumāraś ca vr̥kaḥ satyadhr̥tis tathā 01177010a sūryadhvajo rocamāno nīlaś citrāyudhas tathā 01177010c aṁśumāṁś cekitānaś ca śreṇimāṁś ca mahābalaḥ 01177011a samudrasenaputraś ca candrasenaḥ pratāpavān 01177011c jalasaṁdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca 01177012a pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān 01177012c kaliṅgas tāmraliptaś ca pattanādhipatis tathā 01177013a madrarājas tathā śalyaḥ sahaputro mahārathaḥ 01177013c rukmāṅgadena vīreṇa tathā rukmarathena ca 01177014a kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ 01177014c samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ 01177015a sudakṣiṇaś ca kāmbojo dr̥ḍhadhanvā ca kauravaḥ 01177015c br̥hadbalaḥ suṣeṇaś ca śibir auśīnaras tathā 01177016a saṁkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān 01177016c sāmbaś ca cārudeṣṇaś ca sāraṇo ’tha gadas tathā 01177017a akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ 01177017c kr̥tavarmā ca hārdikyaḥ pr̥thur vipr̥thur eva ca 01177018a viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ 01177018c vīro vātapatiś caiva jhillī piṇḍārakas tathā 01177018e uśīnaraś ca vikrānto vr̥ṣṇayas te prakīrtitāḥ 01177019a bhagīratho br̥hatkṣatraḥ saindhavaś ca jayadrathaḥ 01177019c br̥hadratho bāhlikaś ca śrutāyuś ca mahārathaḥ 01177020a ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau 01177020c vatsarājaś ca dhr̥timān kosalādhipatis tathā 01177021a ete cānye ca bahavo nānājanapadeśvarāḥ 01177021c tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi 01177022a ete vetsyanti vikrāntās tvadarthaṁ lakṣyam uttamam 01177022c vidhyeta ya imaṁ lakṣyaṁ varayethāḥ śubhe ’dya tam 01178001 vaiśaṁpāyana uvāca 01178001a te ’laṁkr̥tāḥ kuṇḍalino yuvānaḥ; parasparaṁ spardhamānāḥ sametāḥ 01178001c astraṁ balaṁ cātmani manyamānāḥ; sarve samutpetur ahaṁkr̥tena 01178002a rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena 01178002c samr̥ddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ 01178003a parasparaṁ spardhayā prekṣamāṇāḥ; saṁkalpajenāpi pariplutāṅgāḥ 01178003c kr̥ṣṇā mamaiṣety abhibhāṣamāṇā; nr̥pāsanebhyaḥ sahasopatasthuḥ 01178004a te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṁ tām 01178004c cakāśire parvatarājakanyām; umāṁ yathā devagaṇāḥ sametāḥ 01178005a kandarpabāṇābhinipīḍitāṅgāḥ; kr̥ṣṇāgatais te hr̥dayair narendrāḥ 01178005c raṅgāvatīrṇā drupadātmajārthaṁ; dveṣyān hi cakruḥ suhr̥do ’pi tatra 01178006a athāyayur devagaṇā vimānai; rudrādityā vasavo ’thāśvinau ca 01178006c sādhyāś ca sarve marutas tathaiva; yamaṁ puraskr̥tya dhaneśvaraṁ ca 01178007a daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca 01178007c viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ 01178008a halāyudhas tatra ca keśavaś ca; vr̥ṣṇyandhakāś caiva yathā pradhānāḥ 01178008c prekṣāṁ sma cakrur yadupuṁgavās te; sthitāś ca kr̥ṣṇasya mate babhūvuḥ 01178009a dr̥ṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān 01178009c bhasmāvr̥tāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ 01178010a śaśaṁsa rāmāya yudhiṣṭhiraṁ ca; bhīmaṁ ca jiṣṇuṁ ca yamau ca vīrau 01178010c śanaiḥ śanais tāṁś ca nirīkṣya rāmo; janārdanaṁ prītamanā dadarśa 01178011a anye tu nānānr̥paputrapautrāḥ; kr̥ṣṇāgatair netramanaḥsvabhāvaiḥ 01178011c vyāyacchamānā dadr̥śur bhramantīṁ; saṁdaṣṭadantacchadatāmravaktrāḥ 01178012a tathaiva pārthāḥ pr̥thubāhavas te; vīrau yamau caiva mahānubhāvau 01178012c tāṁ draupadīṁ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ 01178013a devarṣigandharvasamākulaṁ tat; suparṇanāgāsurasiddhajuṣṭam 01178013c divyena gandhena samākulaṁ ca; divyaiś ca mālyair avakīryamāṇam 01178014a mahāsvanair dundubhināditaiś ca; babhūva tat saṁkulam antarikṣam 01178014c vimānasaṁbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam 01178015a tatas tu te rājagaṇāḥ krameṇa; kr̥ṣṇānimittaṁ nr̥pa vikramantaḥ 01178015c tat kārmukaṁ saṁhananopapannaṁ; sajyaṁ na śekus tarasāpi kartum 01178016a te vikramantaḥ sphuratā dr̥ḍhena; niṣkr̥ṣyamāṇā dhanuṣā narendrāḥ 01178016c viceṣṭamānā dharaṇītalasthā; dīnā adr̥śyanta vibhagnacittāḥ 01178017a hāhākr̥taṁ tad dhanuṣā dr̥ḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṁ ca 01178017c kr̥ṣṇānimittaṁ vinivr̥ttabhāvaṁ; rājñāṁ tadā maṇḍalam ārtam āsīt 01178018a tasmiṁs tu saṁbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu 01178018c kuntīsuto jiṣṇur iyeṣa kartuṁ; sajyaṁ dhanus tat saśaraṁ sa vīraḥ 01179001 vaiśaṁpāyana uvāca 01179001a yadā nivr̥ttā rājāno dhanuṣaḥ sajyakarmaṇi 01179001c athodatiṣṭhad viprāṇāṁ madhyāj jiṣṇur udāradhīḥ 01179002a udakrośan vipramukhyā vidhunvanto ’jināni ca 01179002c dr̥ṣṭvā saṁprasthitaṁ pārtham indraketusamaprabham 01179003a ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ 01179003c āhuḥ parasparaṁ ke cin nipuṇā buddhijīvinaḥ 01179004a yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ 01179004c nānataṁ balavadbhir hi dhanurvedaparāyaṇaiḥ 01179005a tat kathaṁ tv akr̥tāstreṇa prāṇato durbalīyasā 01179005c baṭumātreṇa śakyaṁ hi sajyaṁ kartuṁ dhanur dvijāḥ 01179006a avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu 01179006c karmaṇy asminn asaṁsiddhe cāpalād aparīkṣite 01179007a yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt 01179007c prasthito dhanur āyantuṁ vāryatāṁ sādhu mā gamat 01179008a nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ 01179008c na ca vidviṣṭatāṁ loke gamiṣyāmo mahīkṣitām 01179009a ke cid āhur yuvā śrīmān nāgarājakaropamaḥ 01179009c pīnaskandhorubāhuś ca dhairyeṇa himavān iva 01179010a saṁbhāvyam asmin karmedam utsāhāc cānumīyate 01179010c śaktir asya mahotsāhā na hy aśaktaḥ svayaṁ vrajet 01179011a na ca tad vidyate kiṁ cit karma lokeṣu yad bhavet 01179011c brāhmaṇānām asādhyaṁ ca triṣu saṁsthānacāriṣu 01179012a abbhakṣā vāyubhakṣāś ca phalāhārā dr̥ḍhavratāḥ 01179012c durbalā hi balīyāṁso viprā hi brahmatejasā 01179013a brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran 01179013c sukhaṁ duḥkhaṁ mahad dhrasvaṁ karma yat samupāgatam 01179014a evaṁ teṣāṁ vilapatāṁ viprāṇāṁ vividhā giraḥ 01179014c arjuno dhanuṣo ’bhyāśe tasthau girir ivācalaḥ 01179015a sa tad dhanuḥ parikramya pradakṣiṇam athākarot 01179015c praṇamya śirasā hr̥ṣṭo jagr̥he ca paraṁtapaḥ 01179016a sajyaṁ ca cakre nimiṣāntareṇa; śarāṁś ca jagrāha daśārdhasaṁkhyān 01179016c vivyādha lakṣyaṁ nipapāta tac ca; chidreṇa bhūmau sahasātividdham 01179017a tato ’ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ 01179017c puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṁ nihantuḥ 01179018a celāvedhāṁs tataś cakrur hāhākārāṁś ca sarvaśaḥ 01179018c nyapataṁś cātra nabhasaḥ samantāt puṣpavr̥ṣṭayaḥ 01179019a śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan 01179019c sūtamāgadhasaṁghāś ca astuvaṁs tatra susvanāḥ 01179020a taṁ dr̥ṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ 01179020c sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ 01179021a tasmiṁs tu śabde mahati pravr̥tte; yudhiṣṭhiro dharmabhr̥tāṁ variṣṭhaḥ 01179021c āvāsam evopajagāma śīghraṁ; sārdhaṁ yamābhyāṁ puruṣottamābhyām 01179022a viddhaṁ tu lakṣyaṁ prasamīkṣya kr̥ṣṇā; pārthaṁ ca śakrapratimaṁ nirīkṣya 01179022c ādāya śuklaṁ varamālyadāma; jagāma kuntīsutam utsmayantī 01179023a sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ 01179023c raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ 01180001 vaiśaṁpāyana uvāca 01180001a tasmai ditsati kanyāṁ tu brāhmaṇāya mahātmane 01180001c kopa āsīn mahīpānām ālokyānyonyam antikāt 01180002a asmān ayam atikramya tr̥ṇīkr̥tya ca saṁgatān 01180002c dātum icchati viprāya draupadīṁ yoṣitāṁ varām 01180003a nihanmainaṁ durātmānaṁ yo ’yam asmān na manyate 01180003c na hy arhaty eṣa satkāraṁ nāpi vr̥ddhakramaṁ guṇaiḥ 01180004a hanmainaṁ saha putreṇa durācāraṁ nr̥padviṣam 01180004c ayaṁ hi sarvān āhūya satkr̥tya ca narādhipān 01180004e guṇavad bhojayitvā ca tataḥ paścād vinindati 01180005a asmin rājasamāvāye devānām iva saṁnaye 01180005c kim ayaṁ sadr̥śaṁ kaṁ cin nr̥patiṁ naiva dr̥ṣṭavān 01180006a na ca vipreṣv adhīkāro vidyate varaṇaṁ prati 01180006c svayaṁvaraḥ kṣatriyāṇām itīyaṁ prathitā śrutiḥ 01180007a atha vā yadi kanyeyaṁ neha kaṁ cid bubhūṣati 01180007c agnāv enāṁ parikṣipya yāma rāṣṭrāṇi pārthivāḥ 01180008a brāhmaṇo yadi vā bālyāl lobhād vā kr̥tavān idam 01180008c vipriyaṁ pārthivendrāṇāṁ naiṣa vadhyaḥ kathaṁ cana 01180009a brāhmaṇārthaṁ hi no rājyaṁ jīvitaṁ ca vasūni ca 01180009c putrapautraṁ ca yac cānyad asmākaṁ vidyate dhanam 01180010a avamānabhayād etat svadharmasya ca rakṣaṇāt 01180010c svayaṁvarāṇāṁ cānyeṣāṁ mā bhūd evaṁvidhā gatiḥ 01180011a ity uktvā rājaśārdūlā hr̥ṣṭāḥ parighabāhavaḥ 01180011c drupadaṁ saṁjighr̥kṣantaḥ sāyudhāḥ samupādravan 01180012a tān gr̥hītaśarāvāpān kruddhān āpatato nr̥pān 01180012c drupado vīkṣya saṁtrāsād brāhmaṇāñ śaraṇaṁ gataḥ 01180013a vegenāpatatas tāṁs tu prabhinnān iva vāraṇān 01180013c pāṇḍuputrau mahāvīryau pratīyatur ariṁdamau 01180014a tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ 01180014c jighāṁsamānāḥ kururājaputrāv; amarṣayanto ’rjunabhīmasenau 01180015a tatas tu bhīmo ’dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ 01180015c utpāṭya dorbhyāṁ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ 01180016a taṁ vr̥kṣam ādāya ripupramāthī; daṇḍīva daṇḍaṁ pitr̥rāja ugram 01180016c tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pr̥thudīrghabāhuḥ 01180017a tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā 01180017c dāmodaro bhrātaram ugravīryaṁ; halāyudhaṁ vākyam idaṁ babhāṣe 01180018a ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram 01180018c eṣo ’rjuno nātra vicāryam asti; yady asmi saṁkarṣaṇa vāsudevaḥ 01180019a ya eṣa vr̥kṣaṁ tarasāvarujya; rājñāṁ vikāre sahasā nivr̥ttaḥ 01180019c vr̥kodaro nānya ihaitad adya; kartuṁ samartho bhuvi martyadharmā 01180020a yo ’sau purastāt kamalāyatākṣas; tanur mahāsiṁhagatir vinītaḥ 01180020c gauraḥ pralambojjvalacārughoṇo; viniḥsr̥taḥ so ’cyuta dharmarājaḥ 01180021a yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ 01180021c muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pr̥thā ca 01180022a tam abravīn nirmalatoyadābho; halāyudho ’nantarajaṁ pratītaḥ 01180022c prīto ’smi diṣṭyā hi pitr̥ṣvasā naḥ; pr̥thā vimuktā saha kauravāgryaiḥ 01181001 vaiśaṁpāyana uvāca 01181001a ajināni vidhunvantaḥ karakāṁś ca dvijarṣabhāḥ 01181001c ūcus taṁ bhīr na kartavyā vayaṁ yotsyāmahe parān 01181002a tān evaṁ vadato viprān arjunaḥ prahasann iva 01181002c uvāca prekṣakā bhūtvā yūyaṁ tiṣṭhata pārśvataḥ 01181003a aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ 01181003c vārayiṣyāmi saṁkruddhān mantrair āśīviṣān iva 01181004a iti tad dhanur ādāya śulkāvāptaṁ mahārathaḥ 01181004c bhrātrā bhīmena sahitas tasthau girir ivācalaḥ 01181005a tataḥ karṇamukhān kruddhān kṣatriyāṁs tān ruṣotthitān 01181005c saṁpetatur abhītau tau gajau pratigajān iva 01181006a ūcuś ca vācaḥ paruṣās te rājāno jighāṁsavaḥ 01181006c āhave hi dvijasyāpi vadho dr̥ṣṭo yuyutsataḥ 01181007a tato vaikartanaḥ karṇo jagāmārjunam ojasā 01181007c yuddhārthī vāśitāhetor gajaḥ pratigajaṁ yathā 01181008a bhīmasenaṁ yayau śalyo madrāṇām īśvaro balī 01181008c duryodhanādayas tv anye brāhmaṇaiḥ saha saṁgatāḥ 01181008e mr̥dupūrvam ayatnena pratyayudhyaṁs tadāhave 01181009a tato ’rjunaḥ pratyavidhyad āpatantaṁ tribhiḥ śaraiḥ 01181009c karṇaṁ vaikartanaṁ dhīmān vikr̥ṣya balavad dhanuḥ 01181010a teṣāṁ śarāṇāṁ vegena śitānāṁ tigmatejasām 01181010c vimuhyamāno rādheyo yatnāt tam anudhāvati 01181011a tāv ubhāv apy anirdeśyau lāghavāj jayatāṁ varau 01181011c ayudhyetāṁ susaṁrabdhāv anyonyavijayaiṣiṇau 01181012a kr̥te pratikr̥taṁ paśya paśya bāhubalaṁ ca me 01181012c iti śūrārthavacanair ābhāṣetāṁ parasparam 01181013a tato ’rjunasya bhujayor vīryam apratimaṁ bhuvi 01181013c jñātvā vaikartanaḥ karṇaḥ saṁrabdhaḥ samayodhayat 01181014a arjunena prayuktāṁs tān bāṇān vegavatas tadā 01181014c pratihatya nanādoccaiḥ sainyās tam abhipūjayan 01181015 karṇa uvāca 01181015a tuṣyāmi te vipramukhya bhujavīryasya saṁyuge 01181015c aviṣādasya caivāsya śastrāstravinayasya ca 01181016a kiṁ tvaṁ sākṣād dhanurvedo rāmo vā viprasattama 01181016c atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ 01181017a ātmapracchādanārthaṁ vai bāhuvīryam upāśritaḥ 01181017c viprarūpaṁ vidhāyedaṁ tato māṁ pratiyudhyase 01181018a na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ 01181018c pumān yodhayituṁ śaktaḥ pāṇḍavād vā kirīṭinaḥ 01181019 vaiśaṁpāyana uvāca 01181019a tam evaṁvādinaṁ tatra phalgunaḥ pratyabhāṣata 01181019c nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān 01181019e brāhmaṇo ’smi yudhāṁ śreṣṭhaḥ sarvaśastrabhr̥tāṁ varaḥ 01181020a brāhme pauraṁdare cāstre niṣṭhito guruśāsanāt 01181020c sthito ’smy adya raṇe jetuṁ tvāṁ vīrāvicalo bhava 01181021a evam uktas tu rādheyo yuddhāt karṇo nyavartata 01181021c brāhmaṁ tejas tadājayyaṁ manyamāno mahārathaḥ 01181022a yuddhaṁ tūpeyatus tatra rājañ śalyavr̥kodarau 01181022c balinau yugapan mattau spardhayā ca balena ca 01181023a anyonyam āhvayantau tau mattāv iva mahāgajau 01181023c muṣṭibhir jānubhiś caiva nighnantāv itaretaram 01181023e muhūrtaṁ tau tathānyonyaṁ samare paryakarṣatām 01181024a tato bhīmaḥ samutkṣipya bāhubhyāṁ śalyam āhave 01181024c nyavadhīd balināṁ śreṣṭho jahasur brāhmaṇās tataḥ 01181025a tatrāścaryaṁ bhīmasenaś cakāra puruṣarṣabhaḥ 01181025c yac chalyaṁ patitaṁ bhūmau nāhanad balinaṁ balī 01181026a pātite bhīmasenena śalye karṇe ca śaṅkite 01181026c śaṅkitāḥ sarvarājānaḥ parivavrur vr̥kodaram 01181027a ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ 01181027c vijñāyantāṁ kvajanmānaḥ kvanivāsās tathaiva ca 01181028a ko hi rādhāsutaṁ karṇaṁ śakto yodhayituṁ raṇe 01181028c anyatra rāmād droṇād vā kr̥pād vāpi śaradvataḥ 01181029a kr̥ṣṇād vā devakīputrāt phalgunād vā paraṁtapāt 01181029c ko vā duryodhanaṁ śaktaḥ pratiyodhayituṁ raṇe 01181030a tathaiva madrarājānaṁ śalyaṁ balavatāṁ varam 01181030c baladevād r̥te vīrāt pāṇḍavād vā vr̥kodarāt 01181031a kriyatām avahāro ’smād yuddhād brāhmaṇasaṁyutāt 01181031c athainān upalabhyeha punar yotsyāmahe vayam 01181032a tat karma bhīmasya samīkṣya kr̥ṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ 01181032c nivārayām āsa mahīpatīṁs tān; dharmeṇa labdhety anunīya sarvān 01181033a ta evaṁ saṁnivr̥ttās tu yuddhād yuddhaviśāradāḥ 01181033c yathāvāsaṁ yayuḥ sarve vismitā rājasattamāḥ 01181034a vr̥tto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vr̥tā 01181034c iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ 01181035a brāhmaṇais tu praticchannau rauravājinavāsibhiḥ 01181035c kr̥cchreṇa jagmatus tatra bhīmasenadhanaṁjayau 01181036a vimuktau janasaṁbādhāc chatrubhiḥ parivikṣatau 01181036c kr̥ṣṇayānugatau tatra nr̥vīrau tau virejatuḥ 01181037a teṣāṁ mātā bahuvidhaṁ vināśaṁ paryacintayat 01181037c anāgacchatsu putreṣu bhaikṣakāle ’tigacchati 01181038a dhārtarāṣṭrair hatā na syur vijñāya kurupuṁgavāḥ 01181038c māyānvitair vā rakṣobhiḥ sughorair dr̥ḍhavairibhiḥ 01181039a viparītaṁ mataṁ jātaṁ vyāsasyāpi mahātmanaḥ 01181039c ity evaṁ cintayām āsa sutasnehānvitā pr̥thā 01181040a mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvr̥taḥ 01181040c brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskr̥taḥ 01182001 vaiśaṁpāyana uvāca 01182001a gatvā tu tāṁ bhārgavakarmaśālāṁ; pārthau pr̥thāṁ prāpya mahānubhāvau 01182001c tāṁ yājñasenīṁ paramapratītau; bhikṣety athāvedayatāṁ narāgryau 01182002a kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve 01182002c paścāt tu kuntī prasamīkṣya kanyāṁ; kaṣṭaṁ mayā bhāṣitam ity uvāca 01182003a sādharmabhītā hi vilajjamānā; tāṁ yājñasenīṁ paramapratītām 01182003c pāṇau gr̥hītvopajagāma kuntī; yudhiṣṭhiraṁ vākyam uvāca cedam 01182004a iyaṁ hi kanyā drupadasya rājñas; tavānujābhyāṁ mayi saṁnisr̥ṣṭā 01182004c yathocitaṁ putra mayāpi coktaṁ; sametya bhuṅkteti nr̥pa pramādāt 01182005a kathaṁ mayā nānr̥tam uktam adya; bhavet kurūṇām r̥ṣabha bravīhi 01182005c pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ 01182006a muhūrtamātraṁ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ 01182006c kuntīṁ samāśvāsya kurupravīro; dhanaṁjayaṁ vākyam idaṁ babhāṣe 01182007a tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī 01182007c prajvālyatāṁ hūyatāṁ cāpi vahnir; gr̥hāṇa pāṇiṁ vidhivat tvam asyāḥ 01182008 arjuna uvāca 01182008a mā māṁ narendra tvam adharmabhājaṁ; kr̥thā na dharmo hy ayam īpsito ’nyaiḥ 01182008c bhavān niveśyaḥ prathamaṁ tato ’yaṁ; bhīmo mahābāhur acintyakarmā 01182009a ahaṁ tato nakulo ’nantaraṁ me; mādrīsutaḥ sahadevo jaghanyaḥ 01182009c vr̥kodaro ’haṁ ca yamau ca rājann; iyaṁ ca kanyā bhavataḥ sma sarve 01182010a evaṁgate yat karaṇīyam atra; dharmyaṁ yaśasyaṁ kuru tat pracintya 01182010c pāñcālarājasya ca yat priyaṁ syāt; tad brūhi sarve sma vaśe sthitās te 01182011 vaiśaṁpāyana uvāca 01182011a te dr̥ṣṭvā tatra tiṣṭhantīṁ sarve kr̥ṣṇāṁ yaśasvinīm 01182011c saṁprekṣyānyonyam āsīnā hr̥dayais tām adhārayan 01182012a teṣāṁ hi draupadīṁ dr̥ṣṭvā sarveṣām amitaujasām 01182012c saṁpramathyendriyagrāmaṁ prādurāsīn manobhavaḥ 01182013a kāmyaṁ rūpaṁ hi pāñcālyā vidhātrā vihitaṁ svayam 01182013c babhūvādhikam anyābhyaḥ sarvabhūtamanoharam 01182014a teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ 01182014c dvaipāyanavacaḥ kr̥tsnaṁ saṁsmaran vai nararṣabha 01182015a abravīt sa hi tān bhrātr̥̄n mithobhedabhayān nr̥paḥ 01182015c sarveṣāṁ draupadī bhāryā bhaviṣyati hi naḥ śubhā 01183001 vaiśaṁpāyana uvāca 01183001a bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm 01183001c tam evārthaṁ dhyāyamānā manobhir; āsāṁ cakrur atha tatrāmitaujāḥ 01183002a vr̥ṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ 01183002c jagāma tāṁ bhārgavakarmaśālāṁ; yatrāsate te puruṣapravīrāḥ 01183003a tatropaviṣṭaṁ pr̥thudīrghabāhuṁ; dadarśa kr̥ṣṇaḥ saharauhiṇeyaḥ 01183003c ajātaśatruṁ parivārya tāṁś ca; upopaviṣṭāñ jvalanaprakāśān 01183004a tato ’bravīd vāsudevo ’bhigamya; kuntīsutaṁ dharmabhr̥tāṁ variṣṭham 01183004c kr̥ṣṇo ’ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ 01183005a tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hr̥ṣṭāḥ kuravo ’bhyanandan 01183005c pitr̥ṣvasuś cāpi yadupravīrāv; agr̥hṇatāṁ bhāratamukhya pādau 01183006a ajātaśatruś ca kurupravīraḥ; papraccha kr̥ṣṇaṁ kuśalaṁ nivedya 01183006c kathaṁ vayaṁ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve 01183007a tam abravīd vāsudevaḥ prahasya; gūḍho ’py agnir jñāyata eva rājan 01183007c taṁ vikramaṁ pāṇḍaveyānatītya; ko ’nyaḥ kartā vidyate mānuṣeṣu 01183008a diṣṭyā tasmāt pāvakāt saṁpramuktā; yūyaṁ sarve pāṇḍavāḥ śatrusāhāḥ 01183008c diṣṭyā pāpo dhr̥tarāṣṭrasya putraḥ; sahāmātyo na sakāmo ’bhaviṣyat 01183009a bhadraṁ vo ’stu nihitaṁ yad guhāyāṁ; vivardhadhvaṁ jvalana ivedhyamānaḥ 01183009c mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat 01183009e so ’nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyāc chīghraṁ baladevena sārdham 01184001 vaiśaṁpāyana uvāca 01184001a dhr̥ṣṭadyumnas tu pāñcālyaḥ pr̥ṣṭhataḥ kurunandanau 01184001c anvagacchat tadā yāntau bhārgavasya niveśanam 01184002a so ’jñāyamānaḥ puruṣān avadhāya samantataḥ 01184002c svayam ārān niviṣṭo ’bhūd bhārgavasya niveśane 01184003a sāye ’tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau 01184003c bhaikṣaṁ caritvā tu yudhiṣṭhirāya; nivedayāṁ cakrur adīnasattvāḥ 01184004a tatas tu kuntī drupadātmajāṁ tām; uvāca kāle vacanaṁ vadānyā 01184004c ato ’gram ādāya kuruṣva bhadre; baliṁ ca viprāya ca dehi bhikṣām 01184005a ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ 01184005c tataś ca śeṣaṁ pravibhajya śīghram; ardhaṁ caturṇāṁ mama cātmanaś ca 01184006a ardhaṁ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ 01184006c śyāmo yuvā saṁhananopapanna; eṣo hi vīro bahubhuk sadaiva 01184007a sā hr̥ṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā 01184007c yathāvad uktaṁ pracakāra sādhvī; te cāpi sarve ’bhyavajahrur annam 01184008a kuśais tu bhūmau śayanaṁ cakāra; mādrīsutaḥ sahadevas tarasvī 01184008c yathātmīyāny ajināni sarve; saṁstīrya vīrāḥ suṣupur dharaṇyām 01184009a agastyaśāstām abhito diśaṁ tu; śirāṁsi teṣāṁ kurusattamānām 01184009c kuntī purastāt tu babhūva teṣāṁ; kr̥ṣṇā tiraś caiva babhūva pattaḥ 01184010a aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kr̥tā kuśeṣu 01184010c na tatra duḥkhaṁ ca babhūva tasyā; na cāvamene kurupuṁgavāṁs tān 01184011a te tatra śūrāḥ kathayāṁ babhūvuḥ; kathā vicitrāḥ pr̥tanādhikārāḥ 01184011c astrāṇi divyāni rathāṁś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṁś ca 01184012a teṣāṁ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm 01184012c śuśrāva kr̥ṣṇāṁ ca tathā niṣaṇṇāṁ; te cāpi sarve dadr̥śur manuṣyāḥ 01184013a dhr̥ṣṭadyumno rājaputras tu sarvaṁ; vr̥ttaṁ teṣāṁ kathitaṁ caiva rātrau 01184013c sarvaṁ rājñe drupadāyākhilena; nivedayiṣyaṁs tvarito jagāma 01184014a pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ 01184014c dhr̥ṣṭadyumnaṁ paryapr̥cchan mahātmā; kva sā gatā kena nītā ca kr̥ṣṇā 01184015a kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā 01184015c kaccit padaṁ mūrdhni na me nidigdhaṁ; kaccin mālā patitā na śmaśāne 01184016a kaccit savarṇapravaro manuṣya; udriktavarṇo ’py uta veha kaccit 01184016c kaccin na vāmo mama mūrdhni pādaḥ; kr̥ṣṇābhimarśena kr̥to ’dya putra 01184017a kaccic ca yakṣye paramapratītaḥ; saṁyujya pārthena nararṣabheṇa 01184017c bravīhi tattvena mahānubhāvaḥ; ko ’sau vijetā duhitur mamādya 01184018a vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ 01184018c kaccit tu pārthena yavīyasādya; dhanur gr̥hītaṁ nihataṁ ca lakṣyam 01185001 vaiśaṁpāyana uvāca 01185001a tatas tathoktaḥ parihr̥ṣṭarūpaḥ; pitre śaśaṁsātha sa rājaputraḥ 01185001c dhr̥ṣṭadyumnaḥ somakānāṁ prabarho; vr̥ttaṁ yathā yena hr̥tā ca kr̥ṣṇā 01185002a yo ’sau yuvā svāyatalohitākṣaḥ; kr̥ṣṇājinī devasamānarūpaḥ 01185002c yaḥ kārmukāgryaṁ kr̥tavān adhijyaṁ; lakṣyaṁ ca tat pātitavān pr̥thivyām 01185003a asajjamānaś ca gatas tarasvī; vr̥to dvijāgryair abhipūjyamānaḥ 01185003c cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair r̥ṣibhiś ca juṣṭaḥ 01185004a kr̥ṣṇā ca gr̥hyājinam anvayāt taṁ; nāgaṁ yathā nāgavadhūḥ prahr̥ṣṭā 01185004c amr̥ṣyamāṇeṣu narādhipeṣu; kruddheṣu taṁ tatra samāpatatsu 01185005a tato ’paraḥ pārthivarājamadhye; pravr̥ddham ārujya mahīpraroham 01185005c prakālayann eva sa pārthivaughān; kruddho ’ntakaḥ prāṇabhr̥to yathaiva 01185006a tau pārthivānāṁ miṣatāṁ narendra; kr̥ṣṇām upādāya gatau narāgryau 01185006c vibhrājamānāv iva candrasūryau; bāhyāṁ purād bhārgavakarmaśālām 01185007a tatropaviṣṭārcir ivānalasya; teṣāṁ janitrīti mama pratarkaḥ 01185007c tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ 01185008a tasyās tatas tāv abhivādya pādāv; uktvā ca kr̥ṣṇām abhivādayeti 01185008c sthitau ca tatraiva nivedya kr̥ṣṇāṁ; bhaikṣapracārāya gatā narāgryāḥ 01185009a teṣāṁ tu bhaikṣaṁ pratigr̥hya kr̥ṣṇā; kr̥tvā baliṁ brāhmaṇasāc ca kr̥tvā 01185009c tāṁ caiva vr̥ddhāṁ pariviṣya tāṁś ca; narapravīrān svayam apy abhuṅkta 01185010a suptās tu te pārthiva sarva eva; kr̥ṣṇā tu teṣāṁ caraṇopadhānam 01185010c āsīt pr̥thivyāṁ śayanaṁ ca teṣāṁ; darbhājināgryāstaraṇopapannam 01185011a te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṁ babhūvuḥ 01185011c na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ 01185012a niḥsaṁśayaṁ kṣatriyapuṁgavās te; yathā hi yuddhaṁ kathayanti rājan 01185012c āśā hi no vyaktam iyaṁ samr̥ddhā; muktān hi pārthāñ śr̥ṇumo ’gnidāhāt 01185013a yathā hi lakṣyaṁ nihataṁ dhanuś ca; sajyaṁ kr̥taṁ tena tathā prasahya 01185013c yathā ca bhāṣanti parasparaṁ te; channā dhruvaṁ te pracaranti pārthāḥ 01185014a tataḥ sa rājā drupadaḥ prahr̥ṣṭaḥ; purohitaṁ preṣayāṁ tatra cakre 01185014c vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit 01185015a gr̥hītavākyo nr̥pateḥ purodhā; gatvā praśaṁsām abhidhāya teṣām 01185015c vākyaṁ yathāvan nr̥pateḥ samagram; uvāca tān sa kramavit krameṇa 01185016a vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ 01185016c lakṣyasya veddhāram imaṁ hi dr̥ṣṭvā; harṣasya nāntaṁ paripaśyate saḥ 01185017a tad ācaḍḍhvaṁ jñātikulānupūrvīṁ; padaṁ śiraḥsu dviṣatāṁ kurudhvam 01185017c prahlādayadhvaṁ hr̥dayaṁ mamedaṁ; pāñcālarājasya sahānugasya 01185018a pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva 01185018c tasyaiṣa kāmo duhitā mameyaṁ; snuṣā yadi syād iti kauravasya 01185019a ayaṁ ca kāmo drupadasya rājño; hr̥di sthito nityam aninditāṅgāḥ 01185019c yad arjuno vai pr̥thudīrghabāhur; dharmeṇa vindeta sutāṁ mameti 01185020a tathoktavākyaṁ tu purohitaṁ taṁ; sthitaṁ vinītaṁ samudīkṣya rājā 01185020c samīpasthaṁ bhīmam idaṁ śaśāsa; pradīyatāṁ pādyam arghyaṁ tathāsmai 01185021a mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā 01185021c bhīmas tathā tat kr̥tavān narendra; tāṁ caiva pūjāṁ pratisaṁgr̥hītvā 01185022a sukhopaviṣṭaṁ tu purohitaṁ taṁ; yudhiṣṭhiro brāhmaṇam ity uvāca 01185022c pāñcālarājena sutā nisr̥ṣṭā; svadharmadr̥ṣṭena yathānukāmam 01185023a pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvr̥ttā 01185023c na tatra varṇeṣu kr̥tā vivakṣā; na jīvaśilpe na kule na gotre 01185024a kr̥tena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṁnisr̥ṣṭā 01185024c seyaṁ tathānena mahātmaneha; kr̥ṣṇā jitā pārthivasaṁghamadhye 01185025a naivaṁgate saumakir adya rājā; saṁtāpam arhaty asukhāya kartum 01185025c kāmaś ca yo ’sau drupadasya rājñaḥ; sa cāpi saṁpatsyati pārthivasya 01185026a aprāpyarūpāṁ hi narendrakanyām; imām ahaṁ brāhmaṇa sādhu manye 01185026c na tad dhanur mandabalena śakyaṁ; maurvyā samāyojayituṁ tathā hi 01185026e na cākr̥tāstreṇa na hīnajena; lakṣyaṁ tathā pātayituṁ hi śakyam 01185027a tasmān na tāpaṁ duhitur nimittaṁ; pāñcālarājo ’rhati kartum adya 01185027c na cāpi tat pātanam anyatheha; kartuṁ viṣahyaṁ bhuvi mānavena 01185028a evaṁ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato ’nyaḥ 01185028c tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam 01186001 dūta uvāca 01186001a janyārtham annaṁ drupadena rājñā; vivāhahetor upasaṁskr̥taṁ ca 01186001c tad āpnuvadhvaṁ kr̥tasarvakāryāḥ; kr̥ṣṇā ca tatraiva ciraṁ na kāryam 01186002a ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ 01186002c etān samāruhya paraita sarve; pāñcālarājasya niveśanaṁ tat 01186003 vaiśaṁpāyana uvāca 01186003a tataḥ prayātāḥ kurupuṁgavās te; purohitaṁ taṁ prathamaṁ prayāpya 01186003c āsthāya yānāni mahānti tāni; kuntī ca kr̥ṣṇā ca sahaiva yāte 01186004a śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ 01186004c jijñāsayaivātha kurūttamānāṁ; dravyāṇy anekāny upasaṁjahāra 01186005a phalāni mālyāni susaṁskr̥tāni; carmāṇi varmāṇi tathāsanāni 01186005c gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kr̥ṣīnimittam 01186006a anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kl̥ptāny akhilena tatra 01186006c krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā 01186007a rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto ’śvarathāś ca citrāḥ 01186007c dhanūṁṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyr̥ṣṭayaḥ kāñcanabhūṣitāś ca 01186008a prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṁgrāmikaṁ caiva tathaiva sarvam 01186008c śayyāsanāny uttamasaṁskr̥tāni; tathaiva cāsan vividhāni tatra 01186009a kuntī tu kr̥ṣṇāṁ parigr̥hya sādhvīm; antaḥpuraṁ drupadasyāviveṣa 01186009c striyaś ca tāṁ kauravarājapatnīṁ; pratyarcayāṁ cakrur adīnasattvāḥ 01186010a tān siṁhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān 01186010c gūḍhottarāṁsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān 01186011a rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhr̥das tathaiva 01186011c preṣyāś ca sarve nikhilena rājan; harṣaṁ samāpetur atīva tatra 01186012a te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ 01186012c yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ 01186013a uccāvacaṁ pārthivabhojanīyaṁ; pātrīṣu jāmbūnadarājatīṣu 01186013c dāsāś ca dāsyaś ca sumr̥ṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam 01186014a te tatra bhuktvā puruṣapravīrā; yathānukāmaṁ subhr̥śaṁ pratītāḥ 01186014c utkramya sarvāṇi vasūni tatra; sāṁgrāmikāny āviviśur nr̥vīrāḥ 01186015a tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ 01186015c samarcayām āsur upetya hr̥ṣṭāḥ; kuntīsutān pārthivaputrapautrān 01187001 vaiśaṁpāyana uvāca 01187001a tata āhūya pāñcālyo rājaputraṁ yudhiṣṭhiram 01187001c parigraheṇa brāhmeṇa parigr̥hya mahādyutiḥ 01187002a paryapr̥cchad adīnātmā kuntīputraṁ suvarcasam 01187002c kathaṁ jānīma bhavataḥ kṣatriyān brāhmaṇān uta 01187003a vaiśyān vā guṇasaṁpannān uta vā śūdrayonijān 01187003c māyām āsthāya vā siddhāṁś carataḥ sarvatodiśam 01187004a kr̥ṣṇāhetor anuprāptān divaḥ saṁdarśanārthinaḥ 01187004c bravītu no bhavān satyaṁ saṁdeho hy atra no mahān 01187005a api naḥ saṁśayasyānte manastuṣṭir ihāviśet 01187005c api no bhāgadheyāni śubhāni syuḥ paraṁtapa 01187006a kāmayā brūhi satyaṁ tvaṁ satyaṁ rājasu śobhate 01187006c iṣṭāpūrtena ca tathā vaktavyam anr̥taṁ na tu 01187007a śrutvā hy amarasaṁkāśa tava vākyam ariṁdama 01187007c dhruvaṁ vivāhakaraṇam āsthāsyāmi vidhānataḥ 01187008 yudhiṣṭhira uvāca 01187008a mā rājan vimanā bhūs tvaṁ pāñcālya prītir astu te 01187008c īpsitas te dhruvaḥ kāmaḥ saṁvr̥tto ’yam asaṁśayam 01187009a vayaṁ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ 01187009c jyeṣṭhaṁ māṁ viddhi kaunteyaṁ bhīmasenārjunāv imau 01187009e yābhyāṁ tava sutā rājan nirjitā rājasaṁsadi 01187010a yamau tu tatra rājendra yatra kr̥ṣṇā pratiṣṭhitā 01187010c vyetu te mānasaṁ duḥkhaṁ kṣatriyāḥ smo nararṣabha 01187010e padminīva suteyaṁ te hradād anyaṁ hradaṁ gatā 01187011a iti tathyaṁ mahārāja sarvam etad bravīmi te 01187011c bhavān hi gurur asmākaṁ paramaṁ ca parāyaṇam 01187012 vaiśaṁpāyana uvāca 01187012a tataḥ sa drupado rājā harṣavyākulalocanaḥ 01187012c prativaktuṁ tadā yuktaṁ nāśakat taṁ yudhiṣṭhiram 01187013a yatnena tu sa taṁ harṣaṁ saṁnigr̥hya paraṁtapaḥ 01187013c anurūpaṁ tato rājā pratyuvāca yudhiṣṭhiram 01187014a papraccha cainaṁ dharmātmā yathā te pradrutāḥ purā 01187014c sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ 01187015a tac chrutvā drupado rājā kuntīputrasya bhāṣitam 01187015c vigarhayām āsa tadā dhr̥tarāṣṭraṁ janeśvaram 01187016a āśvāsayām āsa ca taṁ kuntīputraṁ yudhiṣṭhiram 01187016c pratijajñe ca rājyāya drupado vadatāṁ varaḥ 01187017a tataḥ kuntī ca kr̥ṣṇā ca bhīmasenārjunāv api 01187017c yamau ca rājñā saṁdiṣṭau viviśur bhavanaṁ mahat 01187018a tatra te nyavasan rājan yajñasenena pūjitāḥ 01187018c pratyāśvastāṁs tato rājā saha putrair uvāca tān 01187019a gr̥hṇātu vidhivat pāṇim adyaiva kurunandanaḥ 01187019c puṇye ’hani mahābāhur arjunaḥ kurutāṁ kṣaṇam 01187020a tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ 01187020c mamāpi dārasaṁbandhaḥ kāryas tāvad viśāṁ pate 01187021 drupada uvāca 01187021a bhavān vā vidhivat pāṇiṁ gr̥hṇātu duhitur mama 01187021c yasya vā manyase vīra tasya kr̥ṣṇām upādiśa 01187022 yudhiṣṭhira uvāca 01187022a sarveṣāṁ draupadī rājan mahiṣī no bhaviṣyati 01187022c evaṁ hi vyāhr̥taṁ pūrvaṁ mama mātrā viśāṁ pate 01187023a ahaṁ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ 01187023c pārthena vijitā caiṣā ratnabhūtā ca te sutā 01187024a eṣa naḥ samayo rājan ratnasya sahabhojanam 01187024c na ca taṁ hātum icchāmaḥ samayaṁ rājasattama 01187025a sarveṣāṁ dharmataḥ kr̥ṣṇā mahiṣī no bhaviṣyati 01187025c ānupūrvyeṇa sarveṣāṁ gr̥hṇātu jvalane karam 01187026 drupada uvāca 01187026a ekasya bahvyo vihitā mahiṣyaḥ kurunandana 01187026c naikasyā bahavaḥ puṁso vidhīyante kadā cana 01187027a lokavedaviruddhaṁ tvaṁ nādharmaṁ dhārmikaḥ śuciḥ 01187027c kartum arhasi kaunteya kasmāt te buddhir īdr̥śī 01187028 yudhiṣṭhira uvāca 01187028a sūkṣmo dharmo mahārāja nāsya vidmo vayaṁ gatim 01187028c pūrveṣām ānupūrvyeṇa yātaṁ vartmānuyāmahe 01187029a na me vāg anr̥taṁ prāha nādharme dhīyate matiḥ 01187029c evaṁ caiva vadaty ambā mama caiva manogatam 01187030a eṣa dharmo dhruvo rājaṁś carainam avicārayan 01187030c mā ca te ’tra viśaṅkā bhūt kathaṁ cid api pārthiva 01187031 drupada uvāca 01187031a tvaṁ ca kuntī ca kaunteya dhr̥ṣṭadyumnaś ca me sutaḥ 01187031c kathayantv itikartavyaṁ śvaḥ kāle karavāmahe 01187032 vaiśaṁpāyana uvāca 01187032a te sametya tataḥ sarve kathayanti sma bhārata 01187032c atha dvaipāyano rājann abhyāgacchad yadr̥cchayā 01188001 vaiśaṁpāyana uvāca 01188001a tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ 01188001c pratyutthāya mahātmānaṁ kr̥ṣṇaṁ dr̥ṣṭvābhyapūjayan 01188002a pratinandya sa tān sarvān pr̥ṣṭvā kuśalam antataḥ 01188002c āsane kāñcane śubhre niṣasāda mahāmanāḥ 01188003a anujñātās tu te sarve kr̥ṣṇenāmitatejasā 01188003c āsaneṣu mahārheṣu niṣedur dvipadāṁ varāḥ 01188004a tato muhūrtān madhurāṁ vāṇīm uccārya pārṣataḥ 01188004c papraccha taṁ mahātmānaṁ draupadyarthe viśāṁ patiḥ 01188005a katham ekā bahūnāṁ syān na ca syād dharmasaṁkaraḥ 01188005c etan no bhagavān sarvaṁ prabravītu yathātatham 01188006 vyāsa uvāca 01188006a asmin dharme vipralambhe lokavedavirodhake 01188006c yasya yasya mataṁ yad yac chrotum icchāmi tasya tat 01188007 drupada uvāca 01188007a adharmo ’yaṁ mama mato viruddho lokavedayoḥ 01188007c na hy ekā vidyate patnī bahūnāṁ dvijasattama 01188008a na cāpy ācaritaḥ pūrvair ayaṁ dharmo mahātmabhiḥ 01188008c na ca dharmo ’py anekasthaś caritavyaḥ sanātanaḥ 01188009a ato nāhaṁ karomy evaṁ vyavasāyaṁ kriyāṁ prati 01188009c dharmasaṁdehasaṁdigdhaṁ pratibhāti hi mām idam 01188010 dhr̥ṣṭadyumna uvāca 01188010a yavīyasaḥ kathaṁ bhāryāṁ jyeṣṭho bhrātā dvijarṣabha 01188010c brahman samabhivarteta sadvr̥ttaḥ saṁs tapodhana 01188011a na tu dharmasya sūkṣmatvād gatiṁ vidmaḥ kathaṁ cana 01188011c adharmo dharma iti vā vyavasāyo na śakyate 01188012a kartum asmadvidhair brahmaṁs tato na vyavasāmy aham 01188012c pañcānāṁ mahiṣī kr̥ṣṇā bhavatv iti kathaṁ cana 01188013 yudhiṣṭhira uvāca 01188013a na me vāg anr̥taṁ prāha nādharme dhīyate matiḥ 01188013c vartate hi mano me ’tra naiṣo ’dharmaḥ kathaṁ cana 01188014a śrūyate hi purāṇe ’pi jaṭilā nāma gautamī 01188014c r̥ṣīn adhyāsitavatī sapta dharmabhr̥tāṁ vara 01188015a guroś ca vacanaṁ prāhur dharmaṁ dharmajñasattama 01188015c gurūṇāṁ caiva sarveṣāṁ janitrī paramo guruḥ 01188016a sā cāpy uktavatī vācaṁ bhaikṣavad bhujyatām iti 01188016c tasmād etad ahaṁ manye dharmaṁ dvijavarottama 01188017 kunty uvāca 01188017a evam etad yathāhāyaṁ dharmacārī yudhiṣṭhiraḥ 01188017c anr̥tān me bhayaṁ tīvraṁ mucyeyam anr̥tāt katham 01188018 vyāsa uvāca 01188018a anr̥tān mokṣyase bhadre dharmaś caiṣa sanātanaḥ 01188018c na tu vakṣyāmi sarveṣāṁ pāñcāla śr̥ṇu me svayam 01188019a yathāyaṁ vihito dharmo yataś cāyaṁ sanātanaḥ 01188019c yathā ca prāha kaunteyas tathā dharmo na saṁśayaḥ 01188020 vaiśaṁpāyana uvāca 01188020a tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ 01188020c kare gr̥hītvā rājānaṁ rājaveśma samāviśat 01188021a pāṇḍavāś cāpi kuntī ca dhr̥ṣṭadyumnaś ca pārṣataḥ 01188021c vicetasas te tatraiva pratīkṣante sma tāv ubhau 01188022a tato dvaipāyanas tasmai narendrāya mahātmane 01188022c ācakhyau tad yathā dharmo bahūnām ekapatnitā 01189001 vyāsa uvāca 01189001a purā vai naimiṣāraṇye devāḥ satram upāsate 01189001c tatra vaivasvato rājañ śāmitram akarot tadā 01189002a tato yamo dīkṣitas tatra rājan; nāmārayat kiṁ cid api prajābhyaḥ 01189002c tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ 01189003a tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca 01189003c praṇetāraṁ bhuvanasya prajāpatiṁ; samājagmus tatra devās tathānye 01189004a tato ’bruvam̐l lokaguruṁ sametā; bhayaṁ nas tīvraṁ mānuṣāṇāṁ vivr̥ddhyā 01189004c tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṁ bhavantam 01189005 brahmovāca 01189005a kiṁ vo bhayaṁ mānuṣebhyo yūyaṁ sarve yadāmarāḥ 01189005c mā vo martyasakāśād vai bhayaṁ bhavatu karhi cit 01189006 devā ūcuḥ 01189006a martyā hy amartyāḥ saṁvr̥ttā na viśeṣo ’sti kaś cana 01189006c aviśeṣād udvijanto viśeṣārtham ihāgatāḥ 01189007 brahmovāca 01189007a vaivasvato vyāpr̥taḥ satrahetos; tena tv ime na mriyante manuṣyāḥ 01189007c tasminn ekāgre kr̥tasarvakārye; tata eṣāṁ bhavitaivāntakālaḥ 01189008a vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā 01189008c saiṣām anto bhavitā hy antakāle; tanur hi vīryaṁ bhavitā nareṣu 01189009 vyāsa uvāca 01189009a tatas tu te pūrvajadevavākyaṁ; śrutvā devā yatra devā yajante 01189009c samāsīnās te sametā mahābalā; bhāgīrathyāṁ dadr̥śuḥ puṇḍarīkam 01189010a dr̥ṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma 01189010c so ’paśyad yoṣām atha pāvakaprabhāṁ; yatra gaṅgā satataṁ saṁprasūtā 01189011a sā tatra yoṣā rudatī jalārthinī; gaṅgāṁ devīṁ vyavagāhyāvatiṣṭhat 01189011c tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam 01189012a tad adbhutaṁ prekṣya vajrī tadānīm; apr̥cchat tāṁ yoṣitam antikād vai 01189012c kā tvaṁ kathaṁ rodiṣi kasya hetor; vākyaṁ tathyaṁ kāmayeha bravīhi 01189013 stry uvāca 01189013a tvaṁ vetsyase mām iha yāsmi śakra; yadarthaṁ cāhaṁ rodimi mandabhāgyā 01189013c āgaccha rājan purato ’haṁ gamiṣye; draṣṭāsi tad rodimi yatkr̥te ’ham 01189014 vyāsa uvāca 01189014a tāṁ gacchantīm anvagacchat tadānīṁ; so ’paśyad ārāt taruṇaṁ darśanīyam 01189014c siṁhāsanasthaṁ yuvatīsahāyaṁ; krīḍantam akṣair girirājamūrdhni 01189015a tam abravīd devarājo mamedaṁ; tvaṁ viddhi viśvaṁ bhuvanaṁ vaśe sthitam 01189015c īśo ’ham asmīti samanyur abravīd; dr̥ṣṭvā tam akṣaiḥ subhr̥śaṁ pramattam 01189016a kruddhaṁ tu śakraṁ prasamīkṣya devo; jahāsa śakraṁ ca śanair udaikṣata 01189016c saṁstambhito ’bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe 01189017a yadā tu paryāptam ihāsya krīḍayā; tadā devīṁ rudatīṁ tām uvāca 01189017c ānīyatām eṣa yato ’ham ārān; mainaṁ darpaḥ punar apy āviśeta 01189018a tataḥ śakraḥ spr̥ṣṭamātras tayā tu; srastair aṅgaiḥ patito ’bhūd dharaṇyām 01189018c tam abravīd bhagavān ugratejā; maivaṁ punaḥ śakra kr̥thāḥ kathaṁ cit 01189019a vivartayainaṁ ca mahādrirājaṁ; balaṁ ca vīryaṁ ca tavāprameyam 01189019c vivr̥tya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ 01189020a sa tad vivr̥tya śikharaṁ mahāgires; tulyadyutīṁś caturo ’nyān dadarśa 01189020c sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṁ bhavitā vai yatheme 01189021a tato devo giriśo vajrapāṇiṁ; vivr̥tya netre kupito ’bhyuvāca 01189021c darīm etāṁ praviśa tvaṁ śatakrato; yan māṁ bālyād avamaṁsthāḥ purastāt 01189022a uktas tv evaṁ vibhunā devarājaḥ; pravepamāno bhr̥śam evābhiṣaṅgāt 01189022c srastair aṅgair anileneva nunnam; aśvatthapatraṁ girirājamūrdhni 01189023a sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ 01189023c uvāca cedaṁ bahurūpam ugraṁ; draṣṭā śeṣasya bhagavaṁs tvaṁ bhavādya 01189024a tam abravīd ugradhanvā prahasya; naivaṁśīlāḥ śeṣam ihāpnuvanti 01189024c ete ’py evaṁ bhavitāraḥ purastāt; tasmād etāṁ darim āviśya śedhvam 01189025a śeṣo ’py evaṁ bhavitā vo na saṁśayo; yoniṁ sarve mānuṣīm āviśadhvam 01189025c tatra yūyaṁ karma kr̥tvāviṣahyaṁ; bahūn anyān nidhanaṁ prāpayitvā 01189026a āgantāraḥ punar evendralokaṁ; svakarmaṇā pūrvajitaṁ mahārham 01189026c sarvaṁ mayā bhāṣitam etad evaṁ; kartavyam anyad vividhārthavac ca 01189027 pūrvendrā ūcuḥ 01189027a gamiṣyāmo mānuṣaṁ devalokād; durādharo vihito yatra mokṣaḥ 01189027c devās tv asmān ādadhīrañ jananyāṁ; dharmo vāyur maghavān aśvinau ca 01189028 vyāsa uvāca 01189028a etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṁ punar evedam āha 01189028c vīryeṇāhaṁ puruṣaṁ kāryahetor; dadyām eṣāṁ pañcamaṁ matprasūtam 01189029a teṣāṁ kāmaṁ bhagavān ugradhanvā; prādād iṣṭaṁ sannisargād yathoktam 01189029c tāṁ cāpy eṣāṁ yoṣitaṁ lokakāntāṁ; śriyaṁ bhāryāṁ vyadadhān mānuṣeṣu 01189030a tair eva sārdhaṁ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam 01189030c sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṁbabhūvur dharaṇyām 01189031a sa cāpi keśau harir udbabarha; śuklam ekam aparaṁ cāpi kr̥ṣṇam 01189031c tau cāpi keśau viśatāṁ yadūnāṁ; kule striyau rohiṇīṁ devakīṁ ca 01189031e tayor eko baladevo babhūva; kr̥ṣṇo dvitīyaḥ keśavaḥ saṁbabhūva 01189032a ye te pūrvaṁ śakrarūpā niruddhās; tasyāṁ daryāṁ parvatasyottarasya 01189032c ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṁśaḥ pāṇḍavaḥ savyasācī 01189033a evam ete pāṇḍavāḥ saṁbabhūvur; ye te rājan pūrvam indrā babhūvuḥ 01189033c lakṣmīś caiṣāṁ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā 01189034a kathaṁ hi strī karmaṇo ’nte mahītalāt; samuttiṣṭhed anyato daivayogāt 01189034c yasyā rūpaṁ somasūryaprakāśaṁ; gandhaś cāgryaḥ krośamātrāt pravāti 01189035a idaṁ cānyat prītipūrvaṁ narendra; dadāmi te varam atyadbhutaṁ ca 01189035c divyaṁ cakṣuḥ paśya kuntīsutāṁs tvaṁ; puṇyair divyaiḥ pūrvadehair upetān 01189036 vaiśaṁpāyana uvāca 01189036a tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ 01189036c cakṣur divyaṁ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat 01189037a tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān 01189037c baddhāpīḍāṁś cārurūpāṁś ca yūno; vyūḍhoraskāṁs tālamātrān dadarśa 01189038a divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva 01189038c sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān 01189038e tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca 01189039a divyāṁ māyāṁ tām avāpyāprameyāṁ; tāṁ caivāgryāṁ śriyam iva rūpiṇīṁ ca 01189039c yogyāṁ teṣāṁ rūpatejoyaśobhiḥ; patnīm r̥ddhāṁ dr̥ṣṭavān pārthivendraḥ 01189040a sa tad dr̥ṣṭvā mahad āścaryarūpaṁ; jagrāha pādau satyavatyāḥ sutasya 01189040c naitac citraṁ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam 01189041 vyāsa uvāca 01189041a āsīt tapovane kā cid r̥ṣeḥ kanyā mahātmanaḥ 01189041c nādhyagacchat patiṁ sā tu kanyā rūpavatī satī 01189042a toṣayām āsa tapasā sā kilogreṇa śaṁkaram 01189042c tām uvāceśvaraḥ prīto vr̥ṇu kāmam iti svayam 01189043a saivam uktābravīt kanyā devaṁ varadam īśvaram 01189043c patiṁ sarvaguṇopetam icchāmīti punaḥ punaḥ 01189044a dadau tasyai sa deveśas taṁ varaṁ prītimāṁs tadā 01189044c pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṁkaraḥ 01189045a sā prasādayatī devam idaṁ bhūyo ’bhyabhāṣata 01189045c ekaṁ patiṁ guṇopetaṁ tvatto ’rhāmīti vai tadā 01189045e tāṁ devadevaḥ prītātmā punaḥ prāha śubhaṁ vacaḥ 01189046a pañcakr̥tvas tvayā uktaḥ patiṁ dehīty ahaṁ punaḥ 01189046c tat tathā bhavitā bhadre tava tad bhadram astu te 01189046e deham anyaṁ gatāyās te yathoktaṁ tad bhaviṣyati 01189047a drupadaiṣā hi sā jajñe sutā te devarūpiṇī 01189047c pañcānāṁ vihitā patnī kr̥ṣṇā pārṣaty aninditā 01189048a svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe 01189048c seha taptvā tapo ghoraṁ duhitr̥tvaṁ tavāgatā 01189049a saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakr̥tena karmaṇā 01189049c sr̥ṣṭā svayaṁ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṁ kuruṣva 01190001 drupada uvāca 01190001a aśrutvaivaṁ vacanaṁ te maharṣe; mayā pūrvaṁ yatitaṁ kāryam etat 01190001c na vai śakyaṁ vihitasyāpayātuṁ; tad evedam upapannaṁ vidhānam 01190002a diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṁ neha kiṁ cit 01190002c kr̥taṁ nimittaṁ hi varaikahetos; tad evedam upapannaṁ bahūnām 01190003a yathaiva kr̥ṣṇoktavatī purastān; naikān patīn me bhagavān dadātu 01190003c sa cāpy evaṁ varam ity abravīt tāṁ; devo hi veda paramaṁ yad atra 01190004a yadi vāyaṁ vihitaḥ śaṁkareṇa; dharmo ’dharmo vā nātra mamāparādhaḥ 01190004c gr̥hṇantv ime vidhivat pāṇim asyā; yathopajoṣaṁ vihitaiṣāṁ hi kr̥ṣṇā 01190005 vaiśaṁpāyana uvāca 01190005a tato ’bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya 01190005c adya pauṣyaṁ yogam upaiti candramāḥ; pāṇiṁ kr̥ṣṇāyās tvaṁ gr̥hāṇādya pūrvam 01190006a tato rājā yajñasenaḥ saputro; janyārtha yuktaṁ bahu tat tadagryam 01190006c samānayām āsa sutāṁ ca kr̥ṣṇām; āplāvya ratnair bahubhir vibhūṣya 01190007a tataḥ sarve suhr̥das tatra tasya; samājagmuḥ sacivā mantriṇaś ca 01190007c draṣṭuṁ vivāhaṁ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ 01190008a tat tasya veśmārthijanopaśobhitaṁ; vikīrṇapadmotpalabhūṣitājiram 01190008c mahārharatnaughavicitram ābabhau; divaṁ yathā nirmalatārakācitam 01190009a tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ 01190009c mahārhavastrā varacandanokṣitāḥ; kr̥tābhiṣekāḥ kr̥tamaṅgalakriyāḥ 01190010a purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho 01190010c krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ 01190011a tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṁ hutāśanam 01190011c yudhiṣṭhiraṁ cāpy upanīya mantravin; niyojayām āsa sahaiva kr̥ṣṇayā 01190012a pradakṣiṇaṁ tau pragr̥hītapāṇī; samānayām āsa sa vedapāragaḥ 01190012c tato ’bhyanujñāya tam ājiśobhinaṁ; purohito rājagr̥hād viniryayau 01190013a krameṇa cānena narādhipātmajā; varastriyās te jagr̥hus tadā karam 01190013c ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṁśavardhanāḥ 01190014a idaṁ ca tatrādbhutarūpam uttamaṁ; jagāda viprarṣir atītamānuṣam 01190014c mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate ’hani 01190015a kr̥te vivāhe drupado dhanaṁ dadau; mahārathebhyo bahurūpam uttamam 01190015c śataṁ rathānāṁ varahemabhūṣiṇāṁ; caturyujāṁ hemakhalīnamālinām 01190016a śataṁ gajānām abhipadmināṁ tathā; śataṁ girīṇām iva hemaśr̥ṅgiṇām 01190016c tathaiva dāsīśatam agryayauvanaṁ; mahārhaveṣābharaṇāmbarasrajam 01190017a pr̥thak pr̥thak caiva daśāyutānvitaṁ; dhanaṁ dadau saumakir agnisākṣikam 01190017c tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni 01190018a kr̥te vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṁ śriyam 01190018c vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanr̥pasya tasya ha 01191001 vaiśaṁpāyana uvāca 01191001a pāṇḍavaiḥ saha saṁyogaṁ gatasya drupadasya tu 01191001c na babhūva bhayaṁ kiṁ cid devebhyo ’pi kathaṁ cana 01191002a kuntīm āsādya tā nāryo drupadasya mahātmanaḥ 01191002c nāma saṁkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ 01191003a kr̥ṣṇā ca kṣaumasaṁvītā kr̥takautukamaṅgalā 01191003c kr̥tābhivādanā śvaśrvās tasthau prahvā kr̥tāñjaliḥ 01191004a rūpalakṣaṇasaṁpannāṁ śīlācārasamanvitām 01191004c draupadīm avadat premṇā pr̥thāśīrvacanaṁ snuṣām 01191005a yathendrāṇī harihaye svāhā caiva vibhāvasau 01191005c rohiṇī ca yathā some damayantī yathā nale 01191006a yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī 01191006c yathā nārāyaṇe lakṣmīs tathā tvaṁ bhava bhartr̥ṣu 01191007a jīvasūr vīrasūr bhadre bahusaukhyasamanvitā 01191007c subhagā bhogasaṁpannā yajñapatnī svanuvratā 01191008a atithīn āgatān sādhūn bālān vr̥ddhān gurūṁs tathā 01191008c pūjayantyā yathānyāyaṁ śaśvad gacchantu te samāḥ 01191009a kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca 01191009c anu tvam abhiṣicyasva nr̥patiṁ dharmavatsalam 01191010a patibhir nirjitām urvīṁ vikrameṇa mahābalaiḥ 01191010c kuru brāhmaṇasāt sarvām aśvamedhe mahākratau 01191011a pr̥thivyāṁ yāni ratnāni guṇavanti gunānvite 01191011c tāny āpnuhi tvaṁ kalyāṇi sukhinī śaradāṁ śatam 01191012a yathā ca tvābhinandāmi vadhv adya kṣaumasaṁvr̥tām 01191012c tathā bhūyo ’bhinandiṣye sūtaputrāṁ guṇānvitām 01191013a tatas tu kr̥tadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ 01191013c muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca 01191014a vāsāṁsi ca mahārhāṇi nānādeśyāni mādhavaḥ 01191014c kambalājinaratnāni sparśavanti śubhāni ca 01191015a śayanāsanayānāni vividhāni mahānti ca 01191015c vaiḍūryavajracitrāṇi śataśo bhājanāni ca 01191016a rūpayauvanadākṣiṇyair upetāś ca svalaṁkr̥tāḥ 01191016c preṣyāḥ saṁpradadau kr̥ṣṇo nānādeśyāḥ sahasraśaḥ 01191017a gajān vinītān bhadrāṁś ca sadaśvāṁś ca svalaṁkr̥tān 01191017c rathāṁś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṁkr̥tān 01191018a koṭiśaś ca suvarṇaṁ sa teṣām akr̥takaṁ tathā 01191018c vītīkr̥tam ameyātmā prāhiṇon madhusūdanaḥ 01191019a tat sarvaṁ pratijagrāha dharmarājo yudhiṣṭhiraḥ 01191019c mudā paramayā yukto govindapriyakāmyayā 01192001 vaiśaṁpāyana uvāca 01192001a tato rājñāṁ carair āptaiś cāraḥ samupanīyata 01192001c pāṇḍavair upasaṁpannā draupadī patibhiḥ śubhā 01192002a yena tad dhanur āyamya lakṣyaṁ viddhaṁ mahātmanā 01192002c so ’rjuno jayatāṁ śreṣṭho mahābāṇadhanurdharaḥ 01192003a yaḥ śalyaṁ madrarājānam utkṣipyābhrāmayad balī 01192003c trāsayaṁś cāpi saṁkruddho vr̥kṣeṇa puruṣān raṇe 01192004a na cāpi saṁbhramaḥ kaś cid āsīt tatra mahātmanaḥ 01192004c sa bhīmo bhīmasaṁsparśaḥ śatrusenāṅgapātanaḥ 01192005a brahmarūpadharāñ śrutvā pāṇḍurājasutāṁs tadā 01192005c kaunteyān manujendrāṇāṁ vismayaḥ samajāyata 01192006a saputrā hi purā kuntī dagdhā jatugr̥he śrutā 01192006c punarjātān iti smaitān manyante sarvapārthivāḥ 01192007a dhik kurvantas tadā bhīṣmaṁ dhr̥tarāṣṭraṁ ca kauravam 01192007c karmaṇā sunr̥śaṁsena purocanakr̥tena vai 01192008a vr̥tte svayaṁvare caiva rājānaḥ sarva eva te 01192008c yathāgataṁ viprajagmur viditvā pāṇḍavān vr̥tān 01192009a atha duryodhano rājā vimanā bhrātr̥bhiḥ saha 01192009c aśvatthāmnā mātulena karṇena ca kr̥peṇa ca 01192010a vinivr̥tto vr̥taṁ dr̥ṣṭvā draupadyā śvetavāhanam 01192010c taṁ tu duḥśāsano vrīḍan mandaṁ mandam ivābravīt 01192011a yady asau brāhmaṇo na syād vindeta draupadīṁ na saḥ 01192011c na hi taṁ tattvato rājan veda kaś cid dhanaṁjayam 01192012a daivaṁ tu paramaṁ manye pauruṣaṁ tu nirarthakam 01192012c dhig asmatpauruṣaṁ tāta yad dharantīha pāṇḍavāḥ 01192013a evaṁ saṁbhāṣamāṇās te nindantaś ca purocanam 01192013c viviśur hāstinapuraṁ dīnā vigatacetasaḥ 01192014a trastā vigatasaṁkalpā dr̥ṣṭvā pārthān mahaujasaḥ 01192014c muktān havyavahāc cainān saṁyuktān drupadena ca 01192015a dhr̥ṣṭadyumnaṁ ca saṁcintya tathaiva ca śikhaṇḍinam 01192015c drupadasyātmajāṁś cānyān sarvayuddhaviśāradān 01192016a viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vr̥tān 01192016c vrīḍitān dhārtarāṣṭrāṁś ca bhagnadarpān upāgatān 01192017a tataḥ prītamanāḥ kṣattā dhr̥tarāṣṭraṁ viśāṁ pate 01192017c uvāca diṣṭyā kuravo vardhanta iti vismitaḥ 01192018a vaicitravīryas tu nr̥po niśamya vidurasya tat 01192018c abravīt paramaprīto diṣṭyā diṣṭyeti bhārata 01192019a manyate hi vr̥taṁ putraṁ jyeṣṭhaṁ drupadakanyayā 01192019c duryodhanam avijñānāt prajñācakṣur nareśvaraḥ 01192020a atha tv ājñāpayām āsa draupadyā bhūṣaṇaṁ bahu 01192020c ānīyatāṁ vai kr̥ṣṇeti putraṁ duryodhanaṁ tadā 01192021a athāsya paścād vidura ācakhyau pāṇḍavān vr̥tān 01192021c sarvān kuśalino vīrān pūjitān drupadena ca 01192021e teṣāṁ saṁbandhinaś cānyān bahūn balasamanvitān 01192022 dhr̥tarāṣṭra uvāca 01192022a yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama 01192022c seyam abhyadhikā prītir vr̥ddhir vidura me matā 01192022e yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ 01192023a ko hi drupadam āsādya mitraṁ kṣattaḥ sabāndhavam 01192023c na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ 01192024 vaiśaṁpāyana uvāca 01192024a taṁ tathā bhāṣamāṇaṁ tu viduraḥ pratyabhāṣata 01192024c nityaṁ bhavatu te buddhir eṣā rājañ śataṁ samāḥ 01192025a tato duryodhanaś caiva rādheyaś ca viśāṁ pate 01192025c dhr̥tarāṣṭram upāgamya vaco ’brūtām idaṁ tadā 01192026a saṁnidhau vidurasya tvāṁ vaktuṁ nr̥pa na śaknuvaḥ 01192026c viviktam iti vakṣyāvaḥ kiṁ tavedaṁ cikīrṣitam 01192027a sapatnavr̥ddhiṁ yat tāta manyase vr̥ddhim ātmanaḥ 01192027c abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṁ vara 01192028a anyasmin nr̥pa kartavye tvam anyat kuruṣe ’nagha 01192028c teṣāṁ balavighāto hi kartavyas tāta nityaśaḥ 01192029a te vayaṁ prāptakālasya cikīrṣāṁ mantrayāmahe 01192029c yathā no na graseyus te saputrabalabāndhavān 01193001 dhr̥tarāṣṭra uvāca 01193001a aham apy evam evaitac cintayāmi yathā yuvām 01193001c vivektuṁ nāham icchāmi tv ākāraṁ viduraṁ prati 01193002a atas teṣāṁ guṇān eva kīrtayāmi viśeṣataḥ 01193002c nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ 01193003a yac ca tvaṁ manyase prāptaṁ tad brūhi tvaṁ suyodhana 01193003c rādheya manyase tvaṁ ca yat prāptaṁ tad bravīhi me 01193004 duryodhana uvāca 01193004a adya tān kuśalair vipraiḥ sukr̥tair āptakāribhiḥ 01193004c kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau 01193005a atha vā drupado rājā mahadbhir vittasaṁcayaiḥ 01193005c putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ 01193006a parityajadhvaṁ rājānaṁ kuntīputraṁ yudhiṣṭhiram 01193006c atha tatraiva vā teṣāṁ nivāsaṁ rocayantu te 01193007a ihaiṣāṁ doṣavad vāsaṁ varṇayantu pr̥thak pr̥thak 01193007c te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ 01193008a atha vā kuśalāḥ ke cid upāyanipuṇā narāḥ 01193008c itaretarataḥ pārthān bhedayantv anurāgataḥ 01193009a vyutthāpayantu vā kr̥ṣṇāṁ bahutvāt sukaraṁ hi tat 01193009c atha vā pāṇḍavāṁs tasyāṁ bhedayantu tataś ca tām 01193010a bhīmasenasya vā rājann upāyakuśalair naraiḥ 01193010c mr̥tyur vidhīyatāṁ channaiḥ sa hi teṣāṁ balādhikaḥ 01193011a tasmiṁs tu nihate rājan hatotsāhā hataujasaḥ 01193011c yatiṣyante na rājyāya sa hi teṣāṁ vyapāśrayaḥ 01193012a ajeyo hy arjunaḥ saṁkhye pr̥ṣṭhagope vr̥kodare 01193012c tam r̥te phalguno yuddhe rādheyasya na pādabhāk 01193013a te jānamānā daurbalyaṁ bhīmasenam r̥te mahat 01193013c asmān balavato jñātvā naśiṣyanty abalīyasaḥ 01193014a ihāgateṣu pārtheṣu nideśavaśavartiṣu 01193014c pravartiṣyāmahe rājan yathāśraddhaṁ nibarhaṇe 01193015a atha vā darśanīyābhiḥ pramadābhir vilobhyatām 01193015c ekaikas tatra kaunteyas tataḥ kr̥ṣṇā virajyatām 01193016a preṣyatāṁ vāpi rādheyas teṣām āgamanāya vai 01193016c te loptrahāraiḥ saṁdhāya vadhyantām āptakāribhiḥ 01193017a eteṣām abhyupāyānāṁ yas te nirdoṣavān mataḥ 01193017c tasya prayogam ātiṣṭha purā kālo ’tivartate 01193018a yāvac cākr̥taviśvāsā drupade pārthivarṣabhe 01193018c tāvad evādya te śakyā na śakyās tu tataḥ param 01193019a eṣā mama matis tāta nigrahāya pravartate 01193019c sādhu vā yadi vāsādhu kiṁ vā rādheya manyase 01194001 karṇa uvāca 01194001a duryodhana tava prajñā na samyag iti me matiḥ 01194001c na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana 01194002a pūrvam eva hi te sūkṣmair upāyair yatitās tvayā 01194002c nigrahītuṁ yadā vīra śakitā na tadā tvayā 01194003a ihaiva vartamānās te samīpe tava pārthiva 01194003c ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum 01194004a jātapakṣā videśasthā vivr̥ddhāḥ sarvaśo ’dya te 01194004c nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta 01194005a na ca te vyasanair yoktuṁ śakyā diṣṭakr̥tā hi te 01194005c śaṅkitāś cepsavaś caiva pitr̥paitāmahaṁ padam 01194006a paraspareṇa bhedaś ca nādhātuṁ teṣu śakyate 01194006c ekasyāṁ ye ratāḥ patnyāṁ na bhidyante parasparam 01194007a na cāpi kr̥ṣṇā śakyeta tebhyo bhedayituṁ paraiḥ 01194007c paridyūnān vr̥tavatī kim utādya mr̥jāvataḥ 01194008a īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartr̥tā 01194008c taṁ ca prāptavatī kr̥ṣṇā na sā bhedayituṁ sukham 01194009a āryavr̥ttaś ca pāñcālyo na sa rājā dhanapriyaḥ 01194009c na saṁtyakṣyati kaunteyān rājyadānair api dhruvam 01194010a tathāsya putro guṇavān anuraktaś ca pāṇḍavān 01194010c tasmān nopāyasādhyāṁs tān ahaṁ manye kathaṁ cana 01194011a idaṁ tv adya kṣamaṁ kartum asmākaṁ puruṣarṣabha 01194011c yāvan na kr̥tamūlās te pāṇḍaveyā viśāṁ pate 01194011e tāvat praharaṇīyās te rocatāṁ tava vikramaḥ 01194012a asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ 01194012c tāvat praharaṇaṁ teṣāṁ kriyatāṁ mā vicāraya 01194013a vāhanāni prabhūtāni mitrāṇi bahulāni ca 01194013c yāvan na teṣāṁ gāndhāre tāvad evāśu vikrama 01194014a yāvac ca rājā pāñcālyo nodyame kurute manaḥ 01194014c saha putrair mahāvīryais tāvad evāśu vikrama 01194015a yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm 01194015c rājyārthe pāṇḍaveyānāṁ tāvad evāśu vikrama 01194016a vasūni vividhān bhogān rājyam eva ca kevalam 01194016c nātyājyam asti kr̥ṣṇasya pāṇḍavārthe mahīpate 01194017a vikrameṇa mahī prāptā bharatena mahātmanā 01194017c vikrameṇa ca lokāṁs trīñ jitavān pākaśāsanaḥ 01194018a vikramaṁ ca praśaṁsanti kṣatriyasya viśāṁ pate 01194018c svako hi dharmaḥ śūrāṇāṁ vikramaḥ pārthivarṣabha 01194019a te balena vayaṁ rājan mahatā caturaṅgiṇā 01194019c pramathya drupadaṁ śīghram ānayāmeha pāṇḍavān 01194020a na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ 01194020c śakyāḥ sādhayituṁ tasmād vikrameṇaiva tāñ jahi 01194021a tān vikrameṇa jitvemām akhilāṁ bhuṅkṣva medinīm 01194021c nānyam atra prapaśyāmi kāryopāyaṁ janādhipa 01194022 vaiśaṁpāyana uvāca 01194022a śrutvā tu rādheyavaco dhr̥tarāṣṭraḥ pratāpavān 01194022c abhipūjya tataḥ paścād idaṁ vacanam abravīt 01194023a upapannaṁ mahāprājñe kr̥tāstre sūtanandane 01194023c tvayi vikramasaṁpannam idaṁ vacanam īdr̥śam 01194024a bhūya eva tu bhīṣmaś ca droṇo vidura eva ca 01194024c yuvāṁ ca kurutāṁ buddhiṁ bhaved yā naḥ sukhodayā 01194025a tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ 01194025c dhr̥tarāṣṭro mahārāja mantrayām āsa vai tadā 01195001 bhīṣma uvāca 01195001a na rocate vigraho me pāṇḍuputraiḥ kathaṁ cana 01195001c yathaiva dhr̥tarāṣṭro me tathā pāṇḍur asaṁśayam 01195002a gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ 01195002c yathā ca mama te rakṣyā dhr̥tarāṣṭra tathā tava 01195003a yathā ca mama rājñaś ca tathā duryodhanasya te 01195003c tathā kurūṇāṁ sarveṣām anyeṣām api bhārata 01195004a evaṁ gate vigrahaṁ tair na rocaye; saṁdhāya vīrair dīyatām adya bhūmiḥ 01195004c teṣām apīdaṁ prapitāmahānāṁ; rājyaṁ pituś caiva kurūttamānām 01195005a duryodhana yathā rājyaṁ tvam idaṁ tāta paśyasi 01195005c mama paitr̥kam ity evaṁ te ’pi paśyanti pāṇḍavāḥ 01195006a yadi rājyaṁ na te prāptāḥ pāṇḍaveyās tapasvinaḥ 01195006c kuta eva tavāpīdaṁ bhāratasya ca kasya cit 01195007a atha dharmeṇa rājyaṁ tvaṁ prāptavān bharatarṣabha 01195007c te ’pi rājyam anuprāptāḥ pūrvam eveti me matiḥ 01195008a madhureṇaiva rājyasya teṣām ardhaṁ pradīyatām 01195008c etad dhi puruṣavyāghra hitaṁ sarvajanasya ca 01195009a ato ’nyathā cet kriyate na hitaṁ no bhaviṣyati 01195009c tavāpy akīrtiḥ sakalā bhaviṣyati na saṁśayaḥ 01195010a kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṁ balam 01195010c naṣṭakīrter manuṣyasya jīvitaṁ hy aphalaṁ smr̥tam 01195011a yāvat kīrtir manuṣyasya na praṇaśyati kaurava 01195011c tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati 01195012a tam imaṁ samupātiṣṭha dharmaṁ kurukulocitam 01195012c anurūpaṁ mahābāho pūrveṣām ātmanaḥ kuru 01195013a diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pr̥thā 01195013c diṣṭyā purocanaḥ pāpo nasakāmo ’tyayaṁ gataḥ 01195014a tadā prabhr̥ti gāndhāre na śaknomy abhivīkṣitum 01195014c loke prāṇabhr̥tāṁ kaṁ cic chrutvā kuntīṁ tathāgatām 01195015a na cāpi doṣeṇa tathā loko vaiti purocanam 01195015c yathā tvāṁ puruṣavyāghra loko doṣeṇa gacchati 01195016a tad idaṁ jīvitaṁ teṣāṁ tava kalmaṣanāśanam 01195016c saṁmantavyaṁ mahārāja pāṇḍavānāṁ ca darśanam 01195017a na cāpi teṣāṁ vīrāṇāṁ jīvatāṁ kurunandana 01195017c pitryo ’ṁśaḥ śakya ādātum api vajrabhr̥tā svayam 01195018a te hi sarve sthitā dharme sarve caivaikacetasaḥ 01195018c adharmeṇa nirastāś ca tulye rājye viśeṣataḥ 01195019a yadi dharmas tvayā kāryo yadi kāryaṁ priyaṁ ca me 01195019c kṣemaṁ ca yadi kartavyaṁ teṣām ardhaṁ pradīyatām 01196001 droṇa uvāca 01196001a mantrāya samupānītair dhr̥tarāṣṭrahitair nr̥pa 01196001c dharmyaṁ pathyaṁ yaśasyaṁ ca vācyam ity anuśuśrumaḥ 01196002a mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ 01196002c saṁvibhajyās tu kaunteyā dharma eṣa sanātanaḥ 01196003a preṣyatāṁ drupadāyāśu naraḥ kaś cit priyaṁvadaḥ 01196003c bahulaṁ ratnam ādāya teṣām arthāya bhārata 01196004a mithaḥ kr̥tyaṁ ca tasmai sa ādāya bahu gacchatu 01196004c vr̥ddhiṁ ca paramāṁ brūyāt tatsaṁyogodbhavāṁ tathā 01196005a saṁprīyamāṇaṁ tvāṁ brūyād rājan duryodhanaṁ tathā 01196005c asakr̥d drupade caiva dhr̥ṣṭadyumne ca bhārata 01196006a ucitatvaṁ priyatvaṁ ca yogasyāpi ca varṇayet 01196006c punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan 01196007a hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca 01196007c vacanāt tava rājendra draupadyāḥ saṁprayacchatu 01196008a tathā drupadaputrāṇāṁ sarveṣāṁ bharatarṣabha 01196008c pāṇḍavānāṁ ca sarveṣāṁ kuntyā yuktāni yāni ca 01196009a evaṁ sāntvasamāyuktaṁ drupadaṁ pāṇḍavaiḥ saha 01196009c uktvāthānantaraṁ brūyāt teṣām āgamanaṁ prati 01196010a anujñāteṣu vīreṣu balaṁ gacchatu śobhanam 01196010c duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha 01196011a tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā 01196011c prakr̥tīnām anumate pade sthāsyanti paitr̥ke 01196012a evaṁ tava mahārāja teṣu putreṣu caiva ha 01196012c vr̥ttam aupayikaṁ manye bhīṣmeṇa saha bhārata 01196013 karṇa uvāca 01196013a yojitāv arthamānābhyāṁ sarvakāryeṣv anantarau 01196013c na mantrayetāṁ tvacchreyaḥ kim adbhutataraṁ tataḥ 01196014a duṣṭena manasā yo vai pracchannenāntarātmanā 01196014c brūyān niḥśreyasaṁ nāma kathaṁ kuryāt satāṁ matam 01196015a na mitrāṇy arthakr̥cchreṣu śreyase vetarāya vā 01196015c vidhipūrvaṁ hi sarvasya duḥkhaṁ vā yadi vā sukham 01196016a kr̥taprajño ’kr̥taprajño bālo vr̥ddhaś ca mānavaḥ 01196016c sasahāyo ’sahāyaś ca sarvaṁ sarvatra vindati 01196017a śrūyate hi purā kaś cid ambuvīca iti śrutaḥ 01196017c āsīd rājagr̥he rājā māgadhānāṁ mahīkṣitām 01196018a sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nr̥paḥ 01196018c amātyasaṁsthaḥ kāryeṣu sarveṣv evābhavat tadā 01196019a tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā 01196019c sa labdhabalam ātmānaṁ manyamāno ’vamanyate 01196020a sa rājña upabhogyāni striyo ratnadhanāni ca 01196020c ādade sarvaśo mūḍha aiśvaryaṁ ca svayaṁ tadā 01196021a tad ādāya ca lubdhasya lābhāl lobho vyavardhata 01196021c tathā hi sarvam ādāya rājyam asya jihīrṣati 01196022a hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca 01196022c yatamāno ’pi tad rājyaṁ na śaśāketi naḥ śrutam 01196023a kim anyad vihitān nūnaṁ tasya sā puruṣendratā 01196023c yadi te vihitaṁ rājyaṁ bhaviṣyati viśāṁ pate 01196024a miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam 01196024c ato ’nyathā ced vihitaṁ yatamāno na lapsyase 01196025a evaṁ vidvann upādatsva mantriṇāṁ sādhv asādhutām 01196025c duṣṭānāṁ caiva boddhavyam aduṣṭānāṁ ca bhāṣitam 01196026 droṇa uvāca 01196026a vidma te bhāvadoṣeṇa yadartham idam ucyate 01196026c duṣṭaḥ pāṇḍavahetos tvaṁ doṣaṁ khyāpayase hi naḥ 01196027a hitaṁ tu paramaṁ karṇa bravīmi kuruvardhanam 01196027c atha tvaṁ manyase duṣṭaṁ brūhi yat paramaṁ hitam 01196028a ato ’nyathā cet kriyate yad bravīmi paraṁ hitam 01196028c kuravo vinaśiṣyanti nacireṇeti me matiḥ 01197001 vidura uvāca 01197001a rājan niḥsaṁśayaṁ śreyo vācyas tvam asi bāndhavaiḥ 01197001c na tv aśuśrūṣamāṇeṣu vākyaṁ saṁpratitiṣṭhati 01197002a hitaṁ hi tava tad vākyam uktavān kurusattamaḥ 01197002c bhīṣmaḥ śāṁtanavo rājan pratigr̥hṇāsi tan na ca 01197003a tathā droṇena bahudhā bhāṣitaṁ hitam uttamam 01197003c tac ca rādhāsutaḥ karṇo manyate na hitaṁ tava 01197004a cintayaṁś ca na paśyāmi rājaṁs tava suhr̥ttamam 01197004c ābhyāṁ puruṣasiṁhābhyāṁ yo vā syāt prajñayādhikaḥ 01197005a imau hi vr̥ddhau vayasā prajñayā ca śrutena ca 01197005c samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca 01197006a dharme cānavamau rājan satyatāyāṁ ca bhārata 01197006c rāmād dāśaratheś caiva gayāc caiva na saṁśayaḥ 01197007a na coktavantāv aśreyaḥ purastād api kiṁ cana 01197007c na cāpy apakr̥taṁ kiṁ cid anayor lakṣyate tvayi 01197008a tāv imau puruṣavyāghrāv anāgasi nr̥pa tvayi 01197008c na mantrayetāṁ tvac chreyaḥ kathaṁ satyaparākramau 01197009a prajñāvantau naraśreṣṭhāv asmim̐l loke narādhipa 01197009c tvannimittam ato nemau kiṁ cij jihmaṁ vadiṣyataḥ 01197009e iti me naiṣṭhikī buddhir vartate kurunandana 01197010a na cārthahetor dharmajñau vakṣyataḥ pakṣasaṁśritam 01197010c etad dhi paramaṁ śreyo menāte tava bhārata 01197011a duryodhanaprabhr̥tayaḥ putrā rājan yathā tava 01197011c tathaiva pāṇḍaveyās te putrā rājan na saṁśayaḥ 01197012a teṣu ced ahitaṁ kiṁ cin mantrayeyur abuddhitaḥ 01197012c mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ 01197013a atha te hr̥daye rājan viśeṣas teṣu vartate 01197013c antarasthaṁ vivr̥ṇvānāḥ śreyaḥ kuryur na te dhruvam 01197014a etadartham imau rājan mahātmānau mahādyutī 01197014c nocatur vivr̥taṁ kiṁ cin na hy eṣa tava niścayaḥ 01197015a yac cāpy aśakyatāṁ teṣām āhatuḥ puruṣarṣabhau 01197015c tat tathā puruṣavyāghra tava tad bhadram astu te 01197016a kathaṁ hi pāṇḍavaḥ śrīmān savyasācī paraṁtapaḥ 01197016c śakyo vijetuṁ saṁgrāme rājan maghavatā api 01197017a bhīmaseno mahābāhur nāgāyutabalo mahān 01197017c kathaṁ hi yudhi śakyeta vijetum amarair api 01197018a tathaiva kr̥tinau yuddhe yamau yamasutāv iva 01197018c kathaṁ viṣahituṁ śakyau raṇe jīvitum icchatā 01197019a yasmin dhr̥tir anukrośaḥ kṣamā satyaṁ parākramaḥ 01197019c nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṁ raṇe 01197020a yeṣāṁ pakṣadharo rāmo yeṣāṁ mantrī janārdanaḥ 01197020c kiṁ nu tair ajitaṁ saṁkhye yeṣāṁ pakṣe ca sātyakiḥ 01197021a drupadaḥ śvaśuro yeṣāṁ yeṣāṁ śyālāś ca pārṣatāḥ 01197021c dhr̥ṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ 01197022a so ’śakyatāṁ ca vijñāya teṣām agreṇa bhārata 01197022c dāyādyatāṁ ca dharmeṇa samyak teṣu samācara 01197023a idaṁ nirdigdham ayaśaḥ purocanakr̥taṁ mahat 01197023c teṣām anugraheṇādya rājan prakṣālayātmanaḥ 01197024a drupado ’pi mahān rājā kr̥tavairaś ca naḥ purā 01197024c tasya saṁgrahaṇaṁ rājan svapakṣasya vivardhanam 01197025a balavantaś ca dāśārhā bahavaś ca viśāṁ pate 01197025c yataḥ kr̥ṣṇas tatas te syur yataḥ kr̥ṣṇas tato jayaḥ 01197026a yac ca sāmnaiva śakyeta kāryaṁ sādhayituṁ nr̥pa 01197026c ko daivaśaptas tat kārtuṁ vigraheṇa samācaret 01197027a śrutvā ca jīvataḥ pārthān paurajānapado janaḥ 01197027c balavad darśane gr̥dhnus teṣāṁ rājan kuru priyam 01197028a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ 01197028c adharmayuktā duṣprajñā bālā maiṣāṁ vacaḥ kr̥thāḥ 01197029a uktam etan mayā rājan purā guṇavatas tava 01197029c duryodhanāparādhena prajeyaṁ vinaśiṣyati 01198001 dhr̥tarāṣṭra uvāca 01198001a bhīṣmaḥ śāṁtanavo vidvān droṇaś ca bhagavān r̥ṣiḥ 01198001c hitaṁ paramakaṁ vākyaṁ tvaṁ ca satyaṁ bravīṣi mām 01198002a yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ 01198002c tathaiva dharmataḥ sarve mama putrā na saṁśayaḥ 01198003a yathaiva mama putrāṇām idaṁ rājyaṁ vidhīyate 01198003c tathaiva pāṇḍuputrāṇām idaṁ rājyaṁ na saṁśayaḥ 01198004a kṣattar ānaya gacchaitān saha mātrā susatkr̥tān 01198004c tayā ca devarūpiṇyā kr̥ṣṇayā saha bhārata 01198005a diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pr̥thā 01198005c diṣṭyā drupadakanyāṁ ca labdhavanto mahārathāḥ 01198006a diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ 01198006c diṣṭyā mama paraṁ duḥkham apanītaṁ mahādyute 01198007 vaiśaṁpāyana uvāca 01198007a tato jagāma viduro dhr̥tarāṣṭrasya śāsanāt 01198007c sakāśaṁ yajñasenasya pāṇḍavānāṁ ca bhārata 01198008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ 01198008c drupadaṁ nyāyato rājan saṁyuktam upatasthivān 01198009a sa cāpi pratijagrāha dharmeṇa viduraṁ tataḥ 01198009c cakratuś ca yathānyāyaṁ kuśalapraśnasaṁvidam 01198010a dadarśa pāṇḍavāṁs tatra vāsudevaṁ ca bhārata 01198010c snehāt pariṣvajya sa tān papracchānāmayaṁ tataḥ 01198011a taiś cāpy amitabuddhiḥ sa pūjito ’tha yathākramam 01198011c vacanād dhr̥tarāṣṭrasya snehayuktaṁ punaḥ punaḥ 01198012a papracchānāmayaṁ rājaṁs tatas tān pāṇḍunandanān 01198012c pradadau cāpi ratnāni vividhāni vasūni ca 01198013a pāṇḍavānāṁ ca kuntyāś ca draupadyāś ca viśāṁ pate 01198013c drupadasya ca putrāṇāṁ yathā dattāni kauravaiḥ 01198014a provāca cāmitamatiḥ praśritaṁ vinayānvitaḥ 01198014c drupadaṁ pāṇḍuputrāṇāṁ saṁnidhau keśavasya ca 01198015a rājañ śr̥ṇu sahāmātyaḥ saputraś ca vaco mama 01198015c dhr̥tarāṣṭraḥ saputras tvāṁ sahāmātyaḥ sabāndhavaḥ 01198016a abravīt kuśalaṁ rājan prīyamāṇaḥ punaḥ punaḥ 01198016c prītimāṁs te dr̥ḍhaṁ cāpi saṁbandhena narādhipa 01198017a tathā bhīṣmaḥ śāṁtanavaḥ kauravaiḥ saha sarvaśaḥ 01198017c kuśalaṁ tvāṁ mahāprājñaḥ sarvataḥ paripr̥cchati 01198018a bhāradvājo maheṣvāso droṇaḥ priyasakhas tava 01198018c samāśleṣam upetya tvāṁ kuśalaṁ paripr̥cchati 01198019a dhr̥tarāṣṭraś ca pāñcālya tvayā saṁbandham īyivān 01198019c kr̥tārthaṁ manyate ’’tmānaṁ tathā sarve ’pi kauravāḥ 01198020a na tathā rājyasaṁprāptis teṣāṁ prītikarī matā 01198020c yathā saṁbandhakaṁ prāpya yajñasena tvayā saha 01198021a etad viditvā tu bhavān prasthāpayatu pāṇḍavān 01198021c draṣṭuṁ hi pāṇḍudāyādāṁs tvarante kuravo bhr̥śam 01198022a viproṣitā dīrghakālam ime cāpi nararṣabhāḥ 01198022c utsukā nagaraṁ draṣṭuṁ bhaviṣyanti pr̥thā tathā 01198023a kr̥ṣṇām api ca pāñcālīṁ sarvāḥ kuruvarastriyaḥ 01198023c draṣṭukāmāḥ pratīkṣante puraṁ ca viṣayaṁ ca naḥ 01198024a sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram 01198024c gamanaṁ sahadārāṇām etad āgamanaṁ mama 01198025a visr̥ṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu 01198025c tato ’haṁ preṣayiṣyāmi dhr̥tarāṣṭrasya śīghragān 01198025e āgamiṣyanti kaunteyāḥ kuntī ca saha kr̥ṣṇayā 01199001 drupada uvāca 01199001a evam etan mahāprājña yathāttha vidurādya mām 01199001c mamāpi paramo harṣaḥ saṁbandhe ’smin kr̥te vibho 01199002a gamanaṁ cāpi yuktaṁ syād gr̥ham eṣāṁ mahātmanām 01199002c na tu tāvan mayā yuktam etad vaktuṁ svayaṁ girā 01199003a yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ 01199003c bhīmasenārjunau caiva yamau ca puruṣarṣabhau 01199004a rāmakr̥ṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ 01199004c etau hi puruṣavyāghrāv eṣāṁ priyahite ratau 01199005 yudhiṣṭhira uvāca 01199005a paravanto vayaṁ rājaṁs tvayi sarve sahānugāḥ 01199005c yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam 01199006 vaiśaṁpāyana uvāca 01199006a tato ’bravīd vāsudevo gamanaṁ mama rocate 01199006c yathā vā manyate rājā drupadaḥ sarvadharmavit 01199007 drupada uvāca 01199007a yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ 01199007c prāptakālaṁ mahābāhuḥ sā buddhir niścitā mama 01199008a yathaiva hi mahābhāgāḥ kaunteyā mama sāṁpratam 01199008c tathaiva vāsudevasya pāṇḍuputrā na saṁśayaḥ 01199009a na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ 01199009c yad eṣāṁ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ 01199010 vaiśaṁpāyana uvāca 01199010a tatas te samanujñātā drupadena mahātmanā 01199010c pāṇḍavāś caiva kr̥ṣṇaś ca viduraś ca mahāmatiḥ 01199011a ādāya draupadīṁ kr̥ṣṇāṁ kuntīṁ caiva yaśasvinīm 01199011c savihāraṁ sukhaṁ jagmur nagaraṁ nāgasāhvayam 01199012a śrutvā copasthitān vīrān dhr̥tarāṣṭro ’pi kauravaḥ 01199012c pratigrahāya pāṇḍūnāṁ preṣayām āsa kauravān 01199013a vikarṇaṁ ca maheṣvāsaṁ citrasenaṁ ca bhārata 01199013c droṇaṁ ca parameṣvāsaṁ gautamaṁ kr̥pam eva ca 01199014a tais te parivr̥tā vīrāḥ śobhamānā mahārathāḥ 01199014c nagaraṁ hāstinapuraṁ śanaiḥ praviviśus tadā 01199015a kautūhalena nagaraṁ dīryamāṇam ivābhavat 01199015c yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ 01199016a tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ 01199016c udīritā aśr̥ṇvaṁs te pāṇḍavā hr̥dayaṁgamāḥ 01199017a ayaṁ sa puruṣavyāghraḥ punar āyāti dharmavit 01199017c yo naḥ svān iva dāyādān dharmeṇa parirakṣati 01199018a adya pāṇḍur mahārājo vanād iva vanapriyaḥ 01199018c āgataḥ priyam asmākaṁ cikīrṣur nātra saṁśayaḥ 01199019a kiṁ nu nādya kr̥taṁ tāvat sarveṣāṁ naḥ paraṁ priyam 01199019c yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ 01199020a yadi dattaṁ yadi hutaṁ vidyate yadi nas tapaḥ 01199020c tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṁ śatam 01199021a tatas te dhr̥tarāṣṭrasya bhīṣmasya ca mahātmanaḥ 01199021c anyeṣāṁ ca tadarhāṇāṁ cakruḥ pādābhivandanam 01199022a kr̥tvā tu kuśalapraśnaṁ sarveṇa nagareṇa te 01199022c samāviśanta veśmāni dhr̥tarāṣṭrasya śāsanāt 01199023a viśrāntās te mahātmānaḥ kaṁ cit kālaṁ mahābalāḥ 01199023c āhūtā dhr̥tarāṣṭreṇa rājñā śāṁtanavena ca 01199024 dhr̥tarāṣṭra uvāca 01199024a bhrātr̥bhiḥ saha kaunteya nibodhedaṁ vaco mama 01199024c punar vo vigraho mā bhūt khāṇḍavaprastham āviśa 01199025a na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum 01199025c saṁrakṣyamāṇān pārthena tridaśān iva vajriṇā 01199025e ardhaṁ rājyasya saṁprāpya khāṇḍavaprastham āviśa 01199026 vaiśaṁpāyana uvāca 01199026a pratigr̥hya tu tad vākyaṁ nr̥paṁ sarve praṇamya ca 01199026c pratasthire tato ghoraṁ vanaṁ tan manujarṣabhāḥ 01199026e ardhaṁ rājyasya saṁprāpya khāṇḍavaprastham āviśan 01199027a tatas te pāṇḍavās tatra gatvā kr̥ṣṇapurogamāḥ 01199027c maṇḍayāṁ cakrire tad vai puraṁ svargavad acyutāḥ 01199028a tataḥ puṇye śive deśe śāntiṁ kr̥tvā mahārathāḥ 01199028c nagaraṁ māpayām āsur dvaipāyanapurogamāḥ 01199029a sāgarapratirūpābhiḥ parikhābhir alaṁkr̥tam 01199029c prākāreṇa ca saṁpannaṁ divam āvr̥tya tiṣṭhatā 01199030a pāṇḍurābhraprakāśena himarāśinibhena ca 01199030c śuśubhe tat puraśreṣṭhaṁ nāgair bhogavatī yathā 01199031a dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ 01199031c guptam abhracayaprakhyair gopurair mandaropamaiḥ 01199032a vividhair atinirviddhaiḥ śastropetaiḥ susaṁvr̥taiḥ 01199032c śaktibhiś cāvr̥taṁ tad dhi dvijihvair iva pannagaiḥ 01199032e talpaiś cābhyāsikair yuktaṁ śuśubhe yodharakṣitam 01199033a tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam 01199033c āyasaiś ca mahācakraiḥ śuśubhe tat purottamam 01199034a suvibhaktamahārathyaṁ devatābādhavarjitam 01199034c virocamānaṁ vividhaiḥ pāṇḍurair bhavanottamaiḥ 01199035a tat triviṣṭapasaṁkāśam indraprasthaṁ vyarocata 01199035c meghavr̥ndam ivākāśe vr̥ddhaṁ vidyutsamāvr̥tam 01199036a tatra ramye śubhe deśe kauravyasya niveśanam 01199036c śuśubhe dhanasaṁpūrṇaṁ dhanādhyakṣakṣayopamam 01199037a tatrāgacchan dvijā rājan sarvavedavidāṁ varāḥ 01199037c nivāsaṁ rocayanti sma sarvabhāṣāvidas tathā 01199038a vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ 01199038c sarvaśilpavidaś caiva vāsāyābhyāgamaṁs tadā 01199039a udyānāni ca ramyāṇi nagarasya samantataḥ 01199039c āmrair āmrātakair nīpair aśokaiś campakais tathā 01199040a puṁnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā 01199040c śālatālakadambaiś ca bakulaiś ca saketakaiḥ 01199041a manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ 01199041c prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ 01199042a jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ 01199042c karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ 01199043a nityapuṣpaphalopetair nānādvijagaṇāyutam 01199043c mattabarhiṇasaṁghuṣṭaṁ kokilaiś ca sadāmadaiḥ 01199044a gr̥hair ādarśavimalair vividhaiś ca latāgr̥haiḥ 01199044c manoharaiś citragr̥hais tathā jagatiparvataiḥ 01199044e vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā 01199045a sarobhir atiramyaiś ca padmotpalasugandhibhiḥ 01199045c haṁsakāraṇḍavayutaiś cakravākopaśobhitaiḥ 01199046a ramyāś ca vividhās tatra puṣkariṇyo vanāvr̥tāḥ 01199046c taḍāgāni ca ramyāṇi br̥hanti ca mahānti ca 01199047a teṣāṁ puṇyajanopetaṁ rāṣṭram āvasatāṁ mahat 01199047c pāṇḍavānāṁ mahārāja śaśvat prītir avardhata 01199048a tatra bhīṣmeṇa rājñā ca dharmapraṇayane kr̥te 01199048c pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ 01199049a pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam 01199049c śuśubhe tat puraśreṣṭhaṁ nāgair bhogavatī yathā 01199050a tān niveśya tato vīro rāmeṇa saha keśavaḥ 01199050c yayau dvāravatīṁ rājan pāṇḍavānumate tadā 01200001 janamejaya uvāca 01200001a evaṁ saṁprāpya rājyaṁ tad indraprasthe tapodhana 01200001c ata ūrdhvaṁ mahātmānaḥ kim akurvanta pāṇḍavāḥ 01200002a sarva eva mahātmānaḥ pūrve mama pitāmahāḥ 01200002c draupadī dharmapatnī ca kathaṁ tān anvavartata 01200003a kathaṁ vā pañca kr̥ṣṇāyām ekasyāṁ te narādhipāḥ 01200003c vartamānā mahābhāgā nābhidyanta parasparam 01200004a śrotum icchāmy ahaṁ sarvaṁ vistareṇa tapodhana 01200004c teṣāṁ ceṣṭitam anyonyaṁ yuktānāṁ kr̥ṣṇayā tayā 01200005 vaiśaṁpāyana uvāca 01200005a dhr̥tarāṣṭrābhyanujñātāḥ kr̥ṣṇayā saha pāṇḍavāḥ 01200005c remire puruṣavyāghrāḥ prāptarājyāḥ paraṁtapāḥ 01200006a prāpya rājyaṁ mahātejāḥ satyasaṁdho yudhiṣṭhiraḥ 01200006c pālayām āsa dharmeṇa pr̥thivīṁ bhrātr̥bhiḥ saha 01200007a jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ 01200007c mudaṁ paramikāṁ prāptās tatroṣuḥ pāṇḍunandanāḥ 01200008a kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ 01200008c āsāṁ cakrur mahārheṣu pārthiveṣv āsaneṣu ca 01200009a atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu 01200009c nāradas tv atha devarṣir ājagāma yadr̥cchayā 01200009e āsanaṁ ruciraṁ tasmai pradadau svaṁ yudhiṣṭhiraḥ 01200010a devarṣer upaviṣṭasya svayam arghyaṁ yathāvidhi 01200010c prādād yudhiṣṭhiro dhīmān rājyaṁ cāsmai nyavedayat 01200011a pratigr̥hya tu tāṁ pūjām r̥ṣiḥ prītamanābhavat 01200011c āśīrbhir vardhayitvā tu tam uvācāsyatām iti 01200012a niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ 01200012c preṣayām āsa kr̥ṣṇāyai bhagavantam upasthitam 01200013a śrutvaiva draupadī cāpi śucir bhūtvā samāhitā 01200013c jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha 01200014a tasyābhivādya caraṇau devarṣer dharmacāriṇī 01200014c kr̥tāñjaliḥ susaṁvītā sthitātha drupadātmajā 01200015a tasyāś cāpi sa dharmātmā satyavāg r̥ṣisattamaḥ 01200015c āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ 01200015e gamyatām iti hovāca bhagavāṁs tām aninditām 01200016a gatāyām atha kr̥ṣṇāyāṁ yudhiṣṭhirapurogamān 01200016c vivikte pāṇḍavān sarvān uvāca bhagavān r̥ṣiḥ 01200017a pāñcālī bhavatām ekā dharmapatnī yaśasvinī 01200017c yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām 01200018a sundopasundāv asurau bhrātarau sahitāv ubhau 01200018c āstām avadhyāv anyeṣāṁ triṣu lokeṣu viśrutau 01200019a ekarājyāv ekagr̥hāv ekaśayyāsanāśanau 01200019c tilottamāyās tau hetor anyonyam abhijaghnatuḥ 01200020a rakṣyatāṁ sauhr̥daṁ tasmād anyonyapratibhāvikam 01200020c yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira 01200021 yudhiṣṭhira uvāca 01200021a sundopasundāv asurau kasya putrau mahāmune 01200021c utpannaś ca kathaṁ bhedaḥ kathaṁ cānyonyam aghnatām 01200022a apsarā devakanyā vā kasya caiṣā tilottamā 01200022c yasyāḥ kāmena saṁmattau jaghnatus tau parasparam 01200023a etat sarvaṁ yathāvr̥ttaṁ vistareṇa tapodhana 01200023c śrotum icchāmahe vipra paraṁ kautūhalaṁ hi naḥ 01201001 nārada uvāca 01201001a śr̥ṇu me vistareṇemam itihāsaṁ purātanam 01201001c bhrātr̥bhīḥ sahitaḥ pārtha yathāvr̥ttaṁ yudhiṣṭhira 01201002a mahāsurasyānvavāye hiraṇyakaśipoḥ purā 01201002c nikumbho nāma daityendras tejasvī balavān abhūt 01201003a tasya putrau mahāvīryau jātau bhīmaparākramau 01201003c sahānyonyena bhuñjāte vinānyonyaṁ na gacchataḥ 01201004a anyonyasya priyakarāv anyonyasya priyaṁvadau 01201004c ekaśīlasamācārau dvidhaivaikaṁ yathā kr̥tau 01201005a tau vivr̥ddhau mahāvīryau kāryeṣv apy ekaniścayau 01201005c trailokyavijayārthāya samāsthāyaikaniścayam 01201006a kr̥tvā dīkṣāṁ gatau vindhyaṁ tatrograṁ tepatus tapaḥ 01201006c tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ 01201007a kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau 01201007c malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ 01201008a ātmamāṁsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau 01201008c ūrdhvabāhū cānimiṣau dīrghakālaṁ dhr̥tavratau 01201009a tayos tapaḥprabhāveṇa dīrghakālaṁ pratāpitaḥ 01201009c dhūmaṁ pramumuce vindhyas tad adbhutam ivābhavat 01201010a tato devābhavan bhītā ugraṁ dr̥ṣṭvā tayos tapaḥ 01201010c tapovighātārtham atho devā vighnāni cakrire 01201011a ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ 01201011c na ca tau cakratur bhaṅgaṁ vratasya sumahāvratau 01201012a atha māyāṁ punar devās tayoś cakrur mahātmanoḥ 01201012c bhaginyo mātaro bhāryās tayoḥ parijanas tathā 01201013a paripātyamānā vitrastāḥ śūlahastena rakṣasā 01201013c srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ 01201014a abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ 01201014c na ca tau cakratur bhaṅgaṁ vratasya sumahāvratau 01201015a yadā kṣobhaṁ nopayāti nārtim anyataras tayoḥ 01201015c tataḥ striyas tā bhūtaṁ ca sarvam antaradhīyata 01201016a tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau 01201016c vareṇa chandayām āsa sarvalokapitāmahaḥ 01201017a tataḥ sundopasundau tau bhrātarau dr̥ḍhavikramau 01201017c dr̥ṣṭvā pitāmahaṁ devaṁ tasthatuḥ prāñjalī tadā 01201018a ūcatuś ca prabhuṁ devaṁ tatas tau sahitau tadā 01201018c āvayos tapasānena yadi prītaḥ pitāmahaḥ 01201019a māyāvidāv astravidau balinau kāmarūpiṇau 01201019c ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ 01201020 pitāmaha uvāca 01201020a r̥te ’maratvam anyad vāṁ sarvam uktaṁ bhaviṣyati 01201020c anyad vr̥ṇītāṁ mr̥tyoś ca vidhānam amaraiḥ samam 01201021a kariṣyāvedam iti yan mahad abhyutthitaṁ tapaḥ 01201021c yuvayor hetunānena nāmaratvaṁ vidhīyate 01201022a trailokyavijayārthāya bhavadbhyām āsthitaṁ tapaḥ 01201022c hetunānena daityendrau na vāṁ kāmaṁ karomy aham 01201023 sundopasundāv ūcatuḥ 01201023a triṣu lokeṣu yad bhūtaṁ kiṁ cit sthāvarajaṅgamam 01201023c sarvasmān nau bhayaṁ na syād r̥te ’nyonyaṁ pitāmaha 01201024 pitāmaha uvāca 01201024a yat prārthitaṁ yathoktaṁ ca kāmam etad dadāni vām 01201024c mr̥tyor vidhānam etac ca yathāvad vāṁ bhaviṣyati 01201025 nārada uvāca 01201025a tataḥ pitāmaho dattvā varam etat tadā tayoḥ 01201025c nivartya tapasas tau ca brahmalokaṁ jagāma ha 01201026a labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau 01201026c avadhyau sarvalokasya svam eva bhavanaṁ gatau 01201027a tau tu labdhavarau dr̥ṣṭvā kr̥takāmau mahāsurau 01201027c sarvaḥ suhr̥jjanas tābhyāṁ pramodam upajagmivān 01201028a tatas tau tu jaṭā hitvā maulinau saṁbabhūvatuḥ 01201028c mahārhābharaṇopetau virajombaradhāriṇau 01201029a akālakaumudīṁ caiva cakratuḥ sārvakāmikīm 01201029c daityendrau paramaprītau tayoś caiva suhr̥jjanaḥ 01201030a bhakṣyatāṁ bhujyatāṁ nityaṁ ramyatāṁ gīyatām iti 01201030c pīyatāṁ dīyatāṁ ceti vāca āsan gr̥he gr̥he 01201031a tatra tatra mahāpānair utkr̥ṣṭatalanāditaiḥ 01201031c hr̥ṣṭaṁ pramuditaṁ sarvaṁ daityānām abhavat puram 01201032a tais tair vihārair bahubhir daityānāṁ kāmarūpiṇām 01201032c samāḥ saṁkrīḍatāṁ teṣām ahar ekam ivābhavat 01202001 nārada uvāca 01202001a utsave vr̥ttamātre tu trailokyākāṅkṣiṇāv ubhau 01202001c mantrayitvā tataḥ senāṁ tāv ājñāpayatāṁ tadā 01202002a suhr̥dbhir abhyanujñātau daityavr̥ddhaiś ca mantribhiḥ 01202002c kr̥tvā prāsthānikaṁ rātrau maghāsu yayatus tadā 01202003a gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā 01202003c prasthitau sahadharmiṇyā mahatyā daityasenayā 01202004a maṅgalaiḥ stutibhiś cāpi vijayapratisaṁhitaiḥ 01202004c cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā 01202005a tāv antarikṣam utpatya daityau kāmagamāv ubhau 01202005c devānām eva bhavanaṁ jagmatur yuddhadurmadau 01202006a tayor āgamanaṁ jñātvā varadānaṁ ca tat prabhoḥ 01202006c hitvā triviṣṭapaṁ jagmur brahmalokaṁ tataḥ surāḥ 01202007a tāv indralokaṁ nirjitya yakṣarakṣogaṇāṁs tathā 01202007c khecarāṇy api bhūtāni jigyatus tīvravikramau 01202008a antarbhūmigatān nāgāñ jitvā tau ca mahāsurau 01202008c samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ 01202009a tataḥ sarvāṁ mahīṁ jetum ārabdhāv ugraśāsanau 01202009c sainikāṁś ca samāhūya sutīkṣṇāṁ vācam ūcatuḥ 01202010a rājarṣayo mahāyajñair havyakavyair dvijātayaḥ 01202010c tejo balaṁ ca devānāṁ vardhayanti śriyaṁ tathā 01202011a teṣām evaṁ pravr̥ddhānāṁ sarveṣām asuradviṣām 01202011c saṁbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ 01202012a evaṁ sarvān samādiśya pūrvatīre mahodadheḥ 01202012c krūrāṁ matiṁ samāsthāya jagmatuḥ sarvatomukham 01202013a yajñair yajante ye ke cid yājayanti ca ye dvijāḥ 01202013c tān sarvān prasabhaṁ dr̥ṣṭvā balinau jaghnatus tadā 01202014a āśrameṣv agnihotrāṇi r̥ṣīṇāṁ bhāvitātmanām 01202014c gr̥hītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ 01202015a tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ 01202015c nākrāmanti tayos te ’pi varadānena jr̥mbhatoḥ 01202016a nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva 01202016c niyamāṁs tadā parityajya vyadravanta dvijātayaḥ 01202017a pr̥thivyāṁ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ 01202017c tayor bhayād dudruvus te vainateyād ivoragāḥ 01202018a mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ 01202018c śūnyam āsīj jagat sarvaṁ kāleneva hataṁ yathā 01202019a rājarṣibhir adr̥śyadbhir r̥ṣibhiś ca mahāsurau 01202019c ubhau viniścayaṁ kr̥tvā vikurvāte vadhaiṣiṇau 01202020a prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau 01202020c saṁlīnān api durgeṣu ninyatur yamasādanam 01202021a siṁhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau 01202021c tais tair upāyais tau krūrāv r̥ṣīn dr̥ṣṭvā nijaghnatuḥ 01202022a nivr̥ttayajñasvādhyāyā praṇaṣṭanr̥patidvijā 01202022c utsannotsavayajñā ca babhūva vasudhā tadā 01202023a hāhābhūtā bhayārtā ca nivr̥ttavipaṇāpaṇā 01202023c nivr̥ttadevakāryā ca puṇyodvāhavivarjitā 01202024a nivr̥ttakr̥ṣigorakṣā vidhvastanagarāśramā 01202024c asthikaṅkālasaṁkīrṇā bhūr babhūvogradarśanā 01202025a nivr̥ttapitr̥kāryaṁ ca nirvaṣaṭkāramaṅgalam 01202025c jagat pratibhayākāraṁ duṣprekṣyam abhavat tadā 01202026a candrādityau grahās tārā nakṣatrāṇi divaukasaḥ 01202026c jagmur viṣādaṁ tat karma dr̥ṣṭvā sundopasundayoḥ 01202027a evaṁ sarvā diśo daityau jitvā krūreṇa karmaṇā 01202027c niḥsapatnau kurukṣetre niveśam abhicakratuḥ 01203001 nārada uvāca 01203001a tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ 01203001c jagmus tadā parām ārtiṁ dr̥ṣṭvā tat kadanaṁ mahat 01203002a te ’bhijagmur jitakrodhā jitātmāno jitendriyāḥ 01203002c pitāmahasya bhavanaṁ jagataḥ kr̥payā tadā 01203003a tato dadr̥śur āsīnaṁ saha devaiḥ pitāmaham 01203003c siddhair brahmarṣibhiś caiva samantāt parivāritam 01203004a tatra devo mahādevas tatrāgnir vāyunā saha 01203004c candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ 01203005a vaikhānasā vālakhilyā vānaprasthā marīcipāḥ 01203005c ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ 01203005e r̥ṣayaḥ sarva evaite pitāmaham upāsate 01203006a tato ’bhigamya sahitāḥ sarva eva maharṣayaḥ 01203006c sundopasundayoḥ karma sarvam eva śaśaṁsire 01203007a yathākr̥taṁ yathā caiva kr̥taṁ yena krameṇa ca 01203007c nyavedayaṁs tataḥ sarvam akhilena pitāmahe 01203008a tato devagaṇāḥ sarve te caiva paramarṣayaḥ 01203008c tam evārthaṁ puraskr̥tya pitāmaham acodayan 01203009a tataḥ pitāmahaḥ śrutvā sarveṣāṁ tad vacas tadā 01203009c muhūrtam iva saṁcintya kartavyasya viniścayam 01203010a tayor vadhaṁ samuddiśya viśvakarmāṇam āhvayat 01203010c dr̥ṣṭvā ca viśvakarmāṇaṁ vyādideśa pitāmahaḥ 01203010e sr̥jyatāṁ prārthanīyeha pramadeti mahātapāḥ 01203011a pitāmahaṁ namaskr̥tya tadvākyam abhinandya ca 01203011c nirmame yoṣitaṁ divyāṁ cintayitvā prayatnataḥ 01203012a triṣu lokeṣu yat kiṁ cid bhūtaṁ sthāvarajaṅgamam 01203012c samānayad darśanīyaṁ tat tad yatnāt tatas tataḥ 01203013a koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat 01203013c tāṁ ratnasaṁghātamayīm asr̥jad devarūpiṇīm 01203014a sā prayatnena mahatā nirmitā viśvakarmaṇā 01203014c triṣu lokeṣu nārīṇāṁ rūpeṇāpratimābhavat 01203015a na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṁpadā 01203015c na yuktaṁ yatra vā dr̥ṣṭir na sajjati nirīkṣatām 01203016a sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī 01203016c jahāra sarvabhūtānāṁ cakṣūṁṣi ca manāṁsi ca 01203017a tilaṁ tilaṁ samānīya ratnānāṁ yad vinirmitā 01203017c tilottamety atas tasyā nāma cakre pitāmahaḥ 01203018 pitāmaha uvāca 01203018a gaccha sundopasundābhyām asurābhyāṁ tilottame 01203018c prārthanīyena rūpeṇa kuru bhadre pralobhanam 01203019a tvatkr̥te darśanād eva rūpasaṁpatkr̥tena vai 01203019c virodhaḥ syād yathā tābhyām anyonyena tathā kuru 01203020 nārada uvāca 01203020a sā tatheti pratijñāya namaskr̥tya pitāmaham 01203020c cakāra maṇḍalaṁ tatra vibudhānāṁ pradakṣiṇam 01203021a prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ 01203021c devāś caivottareṇāsan sarvatas tv r̥ṣayo ’bhavan 01203022a kurvantyā tu tayā tatra maṇḍalaṁ tat pradakṣiṇam 01203022c indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau 01203023a draṣṭukāmasya cātyarthaṁ gatāyāḥ pārśvatas tadā 01203023c anyad añcitapakṣmāntaṁ dakṣiṇaṁ niḥsr̥taṁ mukham 01203024a pr̥ṣṭhataḥ parivartantyāḥ paścimaṁ niḥsr̥taṁ mukham 01203024c gatāyāś cottaraṁ pārśvam uttaraṁ niḥsr̥taṁ mukham 01203025a mahendrasyāpi netrāṇāṁ pārśvataḥ pr̥ṣṭhato ’grataḥ 01203025c raktāntānāṁ viśālānāṁ sahasraṁ sarvato ’bhavat 01203026a evaṁ caturmukhaḥ sthāṇur mahādevo ’bhavat purā 01203026c tathā sahasranetraś ca babhūva balasūdanaḥ 01203027a tathā devanikāyānām r̥ṣīṇāṁ caiva sarvaśaḥ 01203027c mukhāny abhipravartante yena yāti tilottamā 01203028a tasyā gātre nipatitā teṣāṁ dr̥ṣṭir mahātmanām 01203028c sarveṣām eva bhūyiṣṭham r̥te devaṁ pitāmaham 01203029a gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ 01203029c kr̥tam ity eva tat kāryaṁ menire rūpasaṁpadā 01203030a tilottamāyāṁ tu tadā gatāyāṁ lokabhāvanaḥ 01203030c sarvān visarjayām āsa devān r̥ṣigaṇāṁś ca tān 01204001 nārada uvāca 01204001a jitvā tu pr̥thivīṁ daityau niḥsapatnau gatavyathau 01204001c kr̥tvā trailokyam avyagraṁ kr̥takr̥tyau babhūvatuḥ 01204002a devagandharvayakṣāṇāṁ nāgapārthivarakṣasām 01204002c ādāya sarvaratnāni parāṁ tuṣṭim upāgatau 01204003a yadā na pratiṣeddhāras tayoḥ santīha ke cana 01204003c nirudyogau tadā bhūtvā vijahrāte ’marāv iva 01204004a strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ 01204004c pānaiś ca vividhair hr̥dyaiḥ parāṁ prītim avāpatuḥ 01204005a antaḥpure vanodyāne parvatopavaneṣu ca 01204005c yathepsiteṣu deśeṣu vijahrāte ’marāv iva 01204006a tataḥ kadā cid vindhyasya pr̥ṣṭhe samaśilātale 01204006c puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ 01204007a divyeṣu sarvakāmeṣu samānīteṣu tatra tau 01204007c varāsaneṣu saṁhr̥ṣṭau saha strībhir niṣedatuḥ 01204008a tato vāditranr̥ttābhyām upātiṣṭhanta tau striyaḥ 01204008c gītaiś ca stutisaṁyuktaiḥ prītyartham upajagmire 01204009a tatas tilottamā tatra vane puṣpāṇi cinvatī 01204009c veṣam ākṣiptam ādhāya raktenaikena vāsasā 01204010a nadītīreṣu jātān sā karṇikārān vicinvatī 01204010c śanair jagāma taṁ deśaṁ yatrāstāṁ tau mahāsurau 01204011a tau tu pītvā varaṁ pānaṁ madaraktāntalocanau 01204011c dr̥ṣṭvaiva tāṁ varārohāṁ vyathitau saṁbabhūvatuḥ 01204012a tāv utpatyāsanaṁ hitvā jagmatur yatra sā sthitā 01204012c ubhau ca kāmasaṁmattāv ubhau prārthayataś ca tām 01204013a dakṣiṇe tāṁ kare subhrūṁ sundo jagrāha pāṇinā 01204013c upasundo ’pi jagrāha vāme pāṇau tilottamām 01204014a varapradānamattau tāv aurasena balena ca 01204014c dhanaratnamadābhyāṁ ca surāpānamadena ca 01204015a sarvair etair madair mattāv anyonyaṁ bhrukuṭīkr̥tau 01204015c madakāmasamāviṣṭau parasparam athocatuḥ 01204016a mama bhāryā tava gurur iti sundo ’bhyabhāṣata 01204016c mama bhāryā tava vadhūr upasundo ’bhyabhāṣata 01204017a naiṣā tava mamaiṣeti tatra tau manyur āviśat 01204017c tasyā hetor gade bhīme tāv ubhāv apy agr̥hṇatām 01204018a tau pragr̥hya gade bhīme tasyāḥ kāmena mohitau 01204018c ahaṁ pūrvam ahaṁ pūrvam ity anyonyaṁ nijaghnatuḥ 01204019a tau gadābhihatau bhīmau petatur dharaṇītale 01204019c rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau 01204020a tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā 01204020c pātālam agamat sarvo viṣādabhayakampitaḥ 01204021a tataḥ pitāmahas tatra saha devair maharṣibhiḥ 01204021c ājagāma viśuddhātmā pūjayiṣyaṁs tilottamām 01204022a vareṇa chanditā sā tu brahmaṇā prītim eva ha 01204022c varayām āsa tatraināṁ prītaḥ prāha pitāmahaḥ 01204023a ādityacaritām̐l lokān vicariṣyasi bhāmini 01204023c tejasā ca sudr̥ṣṭāṁ tvāṁ na kariṣyati kaś cana 01204024a evaṁ tasyai varaṁ dattvā sarvalokapitāmahaḥ 01204024c indre trailokyam ādhāya brahmalokaṁ gataḥ prabhuḥ 01204025a evaṁ tau sahitau bhūtvā sarvārtheṣv ekaniścayau 01204025c tilottamārthe saṁkruddhāv anyonyam abhijaghnatuḥ 01204026a tasmād bravīmi vaḥ snehāt sarvān bharatasattamān 01204026c yathā vo nātra bhedaḥ syāt sarveṣāṁ draupadīkr̥te 01204026e tathā kuruta bhadraṁ vo mama cet priyam icchatha 01204027 vaiśaṁpāyana uvāca 01204027a evam uktā mahātmāno nāradena maharṣiṇā 01204027c samayaṁ cakrire rājaṁs te ’nyonyena samāgatāḥ 01204027e samakṣaṁ tasya devarṣer nāradasyāmitaujasaḥ 01204028a draupadyā naḥ sahāsīnam anyo ’nyaṁ yo ’bhidarśayet 01204028c sa no dvādaśa varṣāṇi brahmacārī vane vaset 01204029a kr̥te tu samaye tasmin pāṇḍavair dharmacāribhiḥ 01204029c nārado ’py agamat prīta iṣṭaṁ deśaṁ mahāmuniḥ 01204030a evaṁ taiḥ samayaḥ pūrvaṁ kr̥to nāradacoditaiḥ 01204030c na cābhidyanta te sārve tadānyonyena bhārata 01205001 vaiśaṁpāyana uvāca 01205001a evaṁ te samayaṁ kr̥tvā nyavasaṁs tatra pāṇḍavāḥ 01205001c vaśe śastrapratāpena kurvanto ’nyān mahīkṣitaḥ 01205002a teṣāṁ manujasiṁhānāṁ pañcānām amitaujasām 01205002c babhūva kr̥ṣṇā sarveṣāṁ pārthānāṁ vaśavartinī 01205003a te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ 01205003c babhūva paramaprītā nāgair iva sarasvatī 01205004a vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu 01205004c vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ 01205005a atha dīrgheṇa kālena brāhmaṇasya viśāṁ pate 01205005c kasya cit taskarāḥ ke cij jahrur gā nr̥pasattama 01205006a hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ 01205006c āgamya khāṇḍavaprastham udakrośata pāṇḍavān 01205007a hriyate godhanaṁ kṣudrair nr̥śaṁsair akr̥tātmabhiḥ 01205007c prasahya vo ’smād viṣayād abhidhāvata pāṇḍavāḥ 01205008a brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate 01205008c śārdūlasya guhāṁ śūnyāṁ nīcaḥ kroṣṭābhimarśati 01205009a brāhmaṇasve hr̥te corair dharmārthe ca vilopite 01205009c rorūyamāṇe ca mayi kriyatām astradhāraṇam 01205010a rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ 01205010c tāni vākyāni śuśrāva kuntīputro dhanaṁjayaḥ 01205011a śrutvā caiva mahābāhur mā bhair ity āha taṁ dvijam 01205011c āyudhāni ca yatrāsan pāṇḍavānāṁ mahātmanām 01205011e kr̥ṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ 01205012a sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ 01205012c tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ 01205012e ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ 01205013a hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ 01205013c aśrupramārjanaṁ tasya kartavyam iti niścitaḥ 01205014a upaprekṣaṇajo ’dharmaḥ sumahān syān mahīpateḥ 01205014c yady asya rudato dvāri na karomy adya rakṣaṇam 01205015a anāstikyaṁ ca sarveṣām asmākam api rakṣaṇe 01205015c pratitiṣṭheta loke ’sminn adharmaś caiva no bhavet 01205016a anāpr̥cchya ca rājānaṁ gate mayi na saṁśayaḥ 01205016c ajātaśatror nr̥pater mama caivāpriyaṁ bhavet 01205017a anupraveśe rājñas tu vanavāso bhaven mama 01205017c adharmo vā mahān astu vane vā maraṇaṁ mama 01205017e śarīrasyāpi nāśena dharma eva viśiṣyate 01205018a evaṁ viniścitya tataḥ kuntīputro dhanaṁjayaḥ 01205018c anupraviśya rājānam āpr̥cchya ca viśāṁ pate 01205019a dhanur ādāya saṁhr̥ṣṭo brāhmaṇaṁ pratyabhāṣata 01205019c brāhmaṇāgamyatāṁ śīghraṁ yāvat paradhanaiṣiṇaḥ 01205020a na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha 01205020c yāvad āvartayāmy adya corahastād dhanaṁ tava 01205021a so ’nusr̥tya mahābāhur dhanvī varmī rathī dhvajī 01205021c śarair vidhvaṁsitāṁś corān avajitya ca tad dhanam 01205022a brāhmaṇasya upāhr̥tya yaśaḥ pītvā ca pāṇḍavaḥ 01205022c ājagāma puraṁ vīraḥ savyasācī paraṁtapaḥ 01205023a so ’bhivādya gurūn sarvāṁs taiś cāpi pratinanditaḥ 01205023c dharmarājam uvācedaṁ vratam ādiśyatāṁ mama 01205024a samayaḥ samatikrānto bhavatsaṁdarśanān mayā 01205024c vanavāsaṁ gamiṣyāmi samayo hy eṣa naḥ kr̥taḥ 01205025a ity ukto dharmarājas tu sahasā vākyam apriyam 01205025c katham ity abravīd vācā śokārtaḥ sajjamānayā 01205025e yudhiṣṭhiro guḍākeśaṁ bhrātā bhrātaram acyutam 01205026a pramāṇam asmi yadi te mattaḥ śr̥ṇu vaco ’nagha 01205026c anupraveśe yad vīra kr̥tavāṁs tvaṁ mamāpriyam 01205026e sarvaṁ tad anujānāmi vyalīkaṁ na ca me hr̥di 01205027a guror anupraveśo hi nopaghāto yavīyasaḥ 01205027c yavīyaso ’nupraveśo jyeṣṭhasya vidhilopakaḥ 01205028a nivartasva mahābāho kuruṣva vacanaṁ mama 01205028c na hi te dharmalopo ’sti na ca me dharṣaṇā kr̥tā 01205029 arjuna uvāca 01205029a na vyājena cared dharmam iti me bhavataḥ śrutam 01205029c na satyād vicaliṣyāmi satyenāyudham ālabhe 01205030 vaiśaṁpāyana uvāca 01205030a so ’bhyanujñāpya rājānaṁ brahmacaryāya dīkṣitaḥ 01205030c vane dvādaśa varṣāṇi vāsāyopajagāma ha 01206001 vaiśaṁpāyana uvāca 01206001a taṁ prayāntaṁ mahābāhuṁ kauravāṇāṁ yaśaskaram 01206001c anujagmur mahātmāno brāhmaṇā vedapāragāḥ 01206002a vedavedāṅgavidvāṁsas tathaivādhyātmacintakāḥ 01206002c caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye 01206003a kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ 01206003c divyākhyānāni ye cāpi paṭhanti madhuraṁ dvijāḥ 01206004a etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ 01206004c vr̥taḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ 01206005a ramaṇīyāni citrāṇi vanāni ca sarāṁsi ca 01206005c saritaḥ sāgarāṁś caiva deśān api ca bhārata 01206006a puṇyāni caiva tīrthāni dadarśa bharatarṣabha 01206006c sa gaṅgādvāram āsādya niveśam akarot prabhuḥ 01206007a tatra tasyādbhutaṁ karma śr̥ṇu me janamejaya 01206007c kr̥tavān yad viśuddhātmā pāṇḍūnāṁ pravaro rathī 01206008a niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata 01206008c agnihotrāṇi viprās te prāduścakrur anekaśaḥ 01206009a teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca 01206009c kr̥tapuṣpopahāreṣu tīrāntaragateṣu ca 01206010a kr̥tābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ 01206010c śuśubhe ’tīva tad rājan gaṅgādvāraṁ mahātmabhiḥ 01206011a tathā paryākule tasmin niveśe pāṇḍunandanaḥ 01206011c abhiṣekāya kaunteyo gaṅgām avatatāra ha 01206012a tatrābhiṣekaṁ kr̥tvā sa tarpayitvā pitāmahān 01206012c uttitīrṣur jalād rājann agnikāryacikīrṣayā 01206013a apakr̥ṣṭo mahābāhur nāgarājasya kanyayā 01206013c antarjale mahārāja ulūpyā kāmayānayā 01206014a dadarśa pāṇḍavas tatra pāvakaṁ susamāhitam 01206014c kauravyasyātha nāgasya bhavane paramārcite 01206015a tatrāgnikāryaṁ kr̥tavān kuntīputro dhanaṁjayaḥ 01206015c aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ 01206016a agnikāryaṁ sa kr̥tvā tu nāgarājasutāṁ tadā 01206016c prahasann iva kaunteya idaṁ vacanam abravīt 01206017a kim idaṁ sāhasaṁ bhīru kr̥tavaty asi bhāmini 01206017c kaś cāyaṁ subhago deśaḥ kā ca tvaṁ kasya cātmajā 01206018 ulūpy uvāca 01206018a airāvatakule jātaḥ kauravyo nāma pannagaḥ 01206018c tasyāsmi duhitā pārtha ulūpī nāma pannagī 01206019a sāhaṁ tvām abhiṣekārtham avatīrṇaṁ samudragām 01206019c dr̥ṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā 01206020a tāṁ mām anaṅgamathitāṁ tvatkr̥te kurunandana 01206020c ananyāṁ nandayasvādya pradānenātmano rahaḥ 01206021 arjuna uvāca 01206021a brahmacaryam idaṁ bhadre mama dvādaśavārṣikam 01206021c dharmarājena cādiṣṭaṁ nāham asmi svayaṁvaśaḥ 01206022a tava cāpi priyaṁ kartum icchāmi jalacāriṇi 01206022c anr̥taṁ noktapūrvaṁ ca mayā kiṁ cana karhi cit 01206023a kathaṁ ca nānr̥taṁ tat syāt tava cāpi priyaṁ bhavet 01206023c na ca pīḍyeta me dharmas tathā kuryāṁ bhujaṁgame 01206024 ulūpy uvāca 01206024a jānāmy ahaṁ pāṇḍaveya yathā carasi medinīm 01206024c yathā ca te brahmacaryam idam ādiṣṭavān guruḥ 01206025a parasparaṁ vartamānān drupadasyātmajāṁ prati 01206025c yo no ’nupraviśen mohāt sa no dvādaśavārṣikam 01206025e vane cared brahmacaryam iti vaḥ samayaḥ kr̥taḥ 01206026a tad idaṁ draupadīhetor anyonyasya pravāsanam 01206026c kr̥taṁ vas tatra dharmārtham atra dharmo na duṣyati 01206027a paritrāṇaṁ ca kartavyam ārtānāṁ pr̥thulocana 01206027c kr̥tvā mama paritrāṇaṁ tava dharmo na lupyate 01206028a yadi vāpy asya dharmasya sūkṣmo ’pi syād vyatikramaḥ 01206028c sa ca te dharma eva syād dattvā prāṇān mamārjuna 01206029a bhaktāṁ bhajasva māṁ pārtha satām etan mataṁ prabho 01206029c na kariṣyasi ced evaṁ mr̥tāṁ mām upadhāraya 01206030a prāṇadānān mahābāho cara dharmam anuttamam 01206030c śaraṇaṁ ca prapannāsmi tvām adya puruṣottama 01206031a dīnān anāthān kaunteya parirakṣasi nityaśaḥ 01206031c sāhaṁ śaraṇam abhyemi roravīmi ca duḥkhitā 01206032a yāce tvām abhikāmāhaṁ tasmāt kuru mama priyam 01206032c sa tvam ātmapradānena sakāmāṁ kartum arhasi 01206033 vaiśaṁpāyana uvāca 01206033a evam uktas tu kaunteyaḥ pannageśvarakanyayā 01206033c kr̥tavāṁs tat tathā sarvaṁ dharmam uddiśya kāraṇam 01206034a sa nāgabhavane rātriṁ tām uṣitvā pratāpavān 01206034c udite ’bhyutthitaḥ sūrye kauravyasya niveśanāt 01207001 vaiśaṁpāyana uvāca 01207001a kathayitvā tu tat sarvaṁ brāhmaṇebhyaḥ sa bhārata 01207001c prayayau himavatpārśvaṁ tato vajradharātmajaḥ 01207002a agastyavaṭam āsādya vasiṣṭhasya ca parvatam 01207002c bhr̥gutuṅge ca kaunteyaḥ kr̥tavāñ śaucam ātmanaḥ 01207003a pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca 01207003c niveśāṁś ca dvijātibhyaḥ so ’dadat kurusattamaḥ 01207004a hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ 01207004c dr̥ṣṭavān parvataśreṣṭhaṁ puṇyāny āyatanāni ca 01207005a avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata 01207005c prācīṁ diśam abhiprepsur jagāma bharatarṣabhaḥ 01207006a ānupūrvyeṇa tīrthāni dr̥ṣṭavān kurusattamaḥ 01207006c nadīṁ cotpalinīṁ ramyām araṇyaṁ naimiṣaṁ prati 01207007a nandām aparanandāṁ ca kauśikīṁ ca yaśasvinīm 01207007c mahānadīṁ gayāṁ caiva gaṅgām api ca bhārata 01207008a evaṁ sarvāṇi tīrthāni paśyamānas tathāśramān 01207008c ātmanaḥ pāvanaṁ kurvan brāhmaṇebhyo dadau vasu 01207009a aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit 01207009c jagāma tāni sarvāṇi tīrthāny āyatanāni ca 01207009e dr̥ṣṭvā ca vidhivat tāni dhanaṁ cāpi dadau tataḥ 01207010a kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ 01207010c abhyanujñāya kaunteyam upāvartanta bhārata 01207011a sa tu tair abhyanujñātaḥ kuntīputro dhanaṁjayaḥ 01207011c sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram 01207012a sa kaliṅgān atikramya deśān āyatanāni ca 01207012c dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ 01207013a mahendraparvataṁ dr̥ṣṭvā tāpasair upaśobhitam 01207013c samudratīreṇa śanair maṇalūraṁ jagāma ha 01207014a tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca 01207014c abhigamya mahābāhur abhyagacchan mahīpatim 01207014e maṇalūreśvaraṁ rājan dharmajñaṁ citravāhanam 01207015a tasya citrāṅgadā nāma duhitā cārudarśanā 01207015c tāṁ dadarśa pure tasmin vicarantīṁ yadr̥cchayā 01207016a dr̥ṣṭvā ca tāṁ varārohāṁ cakame caitravāhinīm 01207016c abhigamya ca rājānaṁ jñāpayat svaṁ prayojanam 01207016e tam uvācātha rājā sa sāntvapūrvam idaṁ vacaḥ 01207017a rājā prabhaṁkaro nāma kule asmin babhūva ha 01207017c aputraḥ prasavenārthī tapas tepe sa uttamam 01207018a ugreṇa tapasā tena praṇipātena śaṁkaraḥ 01207018c īśvaras toṣitas tena mahādeva umāpatiḥ 01207019a sa tasmai bhagavān prādād ekaikaṁ prasavaṁ kule 01207019c ekaikaḥ prasavas tasmād bhavaty asmin kule sadā 01207020a teṣāṁ kumārāḥ sarveṣāṁ pūrveṣāṁ mama jajñire 01207020c kanyā tu mama jāteyaṁ kulasyotpādanī dhruvam 01207021a putro mameyam iti me bhāvanā puruṣottama 01207021c putrikā hetuvidhinā saṁjñitā bharatarṣabha 01207022a etac chulkaṁ bhavatv asyāḥ kulakr̥j jāyatām iha 01207022c etena samayenemāṁ pratigr̥hṇīṣva pāṇḍava 01207023a sa tatheti pratijñāya kanyāṁ tāṁ pratigr̥hya ca 01207023c uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ 01208001 vaiśaṁpāyana uvāca 01208001a tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ 01208001c abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ 01208002a varjayanti sma tīrthāni pañca tatra tu tāpasāḥ 01208002c ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ 01208003a agastyatīrthaṁ saubhadraṁ paulomaṁ ca supāvanam 01208003c kāraṁdhamaṁ prasannaṁ ca hayamedhaphalaṁ ca yat 01208003e bhāradvājasya tīrthaṁ ca pāpapraśamanaṁ mahat 01208004a viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ 01208004c dr̥ṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ 01208005a tapasvinas tato ’pr̥cchat prājñaliḥ kurunandanaḥ 01208005c tīrthānīmāni varjyante kimarthaṁ brahmavādibhiḥ 01208006 tāpasā ūcuḥ 01208006a grāhāḥ pañca vasanty eṣu haranti ca tapodhanān 01208006c ata etāni varjyante tīrthāni kurunandana 01208007 vaiśaṁpāyana uvāca 01208007a teṣāṁ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ 01208007c jagāma tāni tīrthāni draṣṭuṁ puruṣasattamaḥ 01208008a tataḥ saubhadram āsādya maharṣes tīrtham uttamam 01208008c vigāhya tarasā śūraḥ snānaṁ cakre paraṁtapaḥ 01208009a atha taṁ puruṣavyāghram antarjalacaro mahān 01208009c nijagrāha jale grāhaḥ kuntīputraṁ dhanaṁjayam 01208010a sa tam ādāya kaunteyo visphurantaṁ jalecaram 01208010c udatiṣṭhan mahābāhur balena balināṁ varaḥ 01208011a utkr̥ṣṭa eva tu grāhaḥ so ’rjunena yaśasvinā 01208011c babhūva nārī kalyāṇī sarvābharaṇabhūṣitā 01208011e dīpyamānā śriyā rājan divyarūpā manoramā 01208012a tad adbhutaṁ mahad dr̥ṣṭvā kuntīputro dhanaṁjayaḥ 01208012c tāṁ striyaṁ paramaprīta idaṁ vacanam abravīt 01208013a kā vai tvam asi kalyāṇi kuto vāsi jalecarī 01208013c kimarthaṁ ca mahat pāpam idaṁ kr̥tavatī purā 01208014 nāry uvāca 01208014a apsarāsmi mahābāho devāraṇyavicāriṇī 01208014c iṣṭā dhanapater nityaṁ vargā nāma mahābala 01208015a mama sakhyaś catasro ’nyāḥ sarvāḥ kāmagamāḥ śubhāḥ 01208015c tābhiḥ sārdhaṁ prayātāsmi lokapālaniveśanam 01208016a tataḥ paśyāmahe sarvā brāhmaṇaṁ saṁśitavratam 01208016c rūpavantam adhīyānam ekam ekāntacāriṇam 01208017a tasya vai tapasā rājaṁs tad vanaṁ tejasāvr̥tam 01208017c āditya iva taṁ deśaṁ kr̥tsnaṁ sa vyavabhāsayat 01208018a tasya dr̥ṣṭvā tapas tādr̥g rūpaṁ cādbhutadarśanam 01208018c avatīrṇāḥ sma taṁ deśaṁ tapovighnacikīrṣayā 01208019a ahaṁ ca saurabheyī ca samīcī budbudā latā 01208019c yaugapadyena taṁ vipram abhyagacchāma bhārata 01208020a gāyantyo vai hasantyaś ca lobhayantyaś ca taṁ dvijam 01208020c sa ca nāsmāsu kr̥tavān mano vīra kathaṁ cana 01208020e nākampata mahātejāḥ sthitas tapasi nirmale 01208021a so ’śapat kupito ’smāṁs tu brāhmaṇaḥ kṣatriyarṣabha 01208021c grāhabhūtā jale yūyaṁ cariṣyadhvaṁ śataṁ samāḥ 01209001 vargovāca 01209001a tato vayaṁ pravyathitāḥ sarvā bharatasattama 01209001c āyāma śaraṇaṁ vipraṁ taṁ tapodhanam acyutam 01209002a rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ 01209002c ayuktaṁ kr̥tavatyaḥ sma kṣantum arhasi no dvija 01209003a eṣa eva vadho ’smākaṁ suparyāptas tapodhana 01209003c yad vayaṁ saṁśitātmānaṁ pralobdhuṁ tvām ihāgatāḥ 01209004a avadhyās tu striyaḥ sr̥ṣṭā manyante dharmacintakāḥ 01209004c tasmād dharmeṇa dharmajña nāsmān hiṁsitum arhasi 01209005a sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate 01209005c satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām 01209006a śaraṇaṁ ca prapannānāṁ śiṣṭāḥ kurvanti pālanam 01209006c śaraṇaṁ tvāṁ prapannāḥ sma tasmāt tvaṁ kṣantum arhasi 01209007 vaiśaṁpāyana uvāca 01209007a evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakr̥t 01209007c prasādaṁ kr̥tavān vīra ravisomasamaprabhaḥ 01209008 brāhmaṇa uvāca 01209008a śataṁ sahasraṁ viśvaṁ ca sarvam akṣayavācakam 01209008c parimāṇaṁ śataṁ tv etan naitad akṣayavācakam 01209009a yadā ca vo grāhabhūtā gr̥hṇantīḥ puruṣāñ jale 01209009c utkarṣati jalāt kaś cit sthalaṁ puruṣasattamaḥ 01209010a tadā yūyaṁ punaḥ sarvāḥ svarūpaṁ pratipatsyatha 01209010c anr̥taṁ noktapūrvaṁ me hasatāpi kadā cana 01209011a tāni sarvāṇi tīrthāni itaḥ prabhr̥ti caiva ha 01209011c nārītīrthāni nāmneha khyātiṁ yāsyanti sarvaśaḥ 01209011e puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām 01209012 vargovāca 01209012a tato ’bhivādya taṁ vipraṁ kr̥tvā caiva pradakṣiṇam 01209012c acintayāmopasr̥tya tasmād deśāt suduḥkhitāḥ 01209013a kva nu nāma vayaṁ sarvāḥ kālenālpena taṁ naram 01209013c samāgacchema yo nas tad rūpam āpādayet punaḥ 01209014a tā vayaṁ cintayitvaivaṁ muhūrtād iva bhārata 01209014c dr̥ṣṭavatyo mahābhāgaṁ devarṣim uta nāradam 01209015a sarvā hr̥ṣṭāḥ sma taṁ dr̥ṣṭvā devarṣim amitadyutim 01209015c abhivādya ca taṁ pārtha sthitāḥ sma vyathitānanāḥ 01209016a sa no ’pr̥cchad duḥkhamūlam uktavatyo vayaṁ ca tat 01209016c śrutvā tac ca yathāvr̥ttam idaṁ vacanam abravīt 01209017a dakṣiṇe sāgarānūpe pañca tīrthāni santi vai 01209017c puṇyāni ramaṇīyāni tāni gacchata māciram 01209018a tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṁjayaḥ 01209018c mokṣayiṣyati śuddhātmā duḥkhād asmān na saṁśayaḥ 01209019a tasya sarvā vayaṁ vīra śrutvā vākyam ihāgatāḥ 01209019c tad idaṁ satyam evādya mokṣitāhaṁ tvayānagha 01209020a etās tu mama vai sakhyaś catasro ’nyā jale sthitāḥ 01209020c kuru karma śubhaṁ vīra etāḥ sarvā vimokṣaya 01209021 vaiśaṁpāyana uvāca 01209021a tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṁ pate 01209021c tasmāc chāpād adīnātmā mokṣayām āsa vīryavān 01209022a utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam 01209022c tās tadāpsaraso rājann adr̥śyanta yathā purā 01209023a tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ 01209023c citrāṅgadāṁ punar draṣṭuṁ maṇalūrapuraṁ yayau 01209024a tasyām ajanayat putraṁ rājānaṁ babhruvāhanam 01209024c taṁ dr̥ṣṭvā pāṇḍavo rājan gokarṇam abhito ’gamat 01210001 vaiśaṁpāyana uvāca 01210001a so ’parānteṣu tīrthāni puṇyāny āyatanāni ca 01210001c sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ 01210002a samudre paścime yāni tīrthāny āyatanāni ca 01210002c tāni sarvāṇi gatvā sa prabhāsam upajagmivān 01210003a prabhāsadeśaṁ saṁprāptaṁ bībhatsum aparājitam 01210003c tīrthāny anucarantaṁ ca śuśrāva madhusūdanaḥ 01210004a tato ’bhyagacchat kaunteyam ajñāto nāma mādhavaḥ 01210004c dadr̥śāte tadānyonyaṁ prabhāse kr̥ṣṇapāṇḍavau 01210005a tāv anyonyaṁ samāśliṣya pr̥ṣṭvā ca kuśalaṁ vane 01210005c āstāṁ priyasakhāyau tau naranārāyaṇāv r̥ṣī 01210006a tato ’rjunaṁ vāsudevas tāṁ caryāṁ paryapr̥cchata 01210006c kimarthaṁ pāṇḍavemāni tīrthāny anucarasy uta 01210007a tato ’rjuno yathāvr̥ttaṁ sarvam ākhyātavāṁs tadā 01210007c śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ 01210008a tau vihr̥tya yathākāmaṁ prabhāse kr̥ṣṇapāṇḍavau 01210008c mahīdharaṁ raivatakaṁ vāsāyaivābhijagmatuḥ 01210009a pūrvam eva tu kr̥ṣṇasya vacanāt taṁ mahīdharam 01210009c puruṣāḥ samalaṁcakrur upajahruś ca bhojanam 01210010a pratigr̥hyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ 01210010c sahaiva vāsudevena dr̥ṣṭavān naṭanartakān 01210011a abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ 01210011c satkr̥taṁ śayanaṁ divyam abhyagacchan mahādyutiḥ 01210012a tīrthānāṁ darśanaṁ caiva parvatānāṁ ca bhārata 01210012c āpagānāṁ vanānāṁ ca kathayām āsa sātvate 01210013a sa kathāḥ kathayann eva nidrayā janamejaya 01210013c kaunteyo ’pahr̥tas tasmiñ śayane svargasaṁmite 01210014a madhureṇa sa gītena vīṇāśabdena cānagha 01210014c prabodhyamāno bubudhe stutibhir maṅgalais tathā 01210015a sa kr̥tvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ 01210015c rathena kāñcanāṅgena dvārakām abhijagmivān 01210016a alaṁkr̥tā dvārakā tu babhūva janamejaya 01210016c kuntīsutasya pūjārtham api niṣkuṭakeṣv api 01210017a didr̥kṣavaś ca kaunteyaṁ dvārakāvāsino janāḥ 01210017c narendramārgam ājagmus tūrṇaṁ śatasahasraśaḥ 01210018a avalokeṣu nārīṇāṁ sahasrāṇi śatāni ca 01210018c bhojavr̥ṣṇyandhakānāṁ ca samavāyo mahān abhūt 01210019a sa tathā satkr̥taḥ sarvair bhojavr̥ṣṇyandhakātmajaiḥ 01210019c abhivādyābhivādyāṁś ca sarvaiś ca pratinanditaḥ 01210020a kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ 01210020c samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ 01210021a kr̥ṣṇasya bhavane ramye ratnabhojyasamāvr̥te 01210021c uvāsa saha kr̥ṣṇena bahulās tatra śarvarīḥ 01211001 vaiśaṁpāyana uvāca 01211001a tataḥ katipayāhasya tasmin raivatake girau 01211001c vr̥ṣṇyandhakānām abhavat sumahān utsavo nr̥pa 01211002a tatra dānaṁ dadur vīrā brāhmaṇānāṁ sahasraśaḥ 01211002c bhojavr̥ṣṇyandhakāś caiva mahe tasya gires tadā 01211003a prāsādai ratnacitraiś ca gires tasya samantataḥ 01211003c sa deśaḥ śobhito rājan dīpavr̥kṣaiś ca sarvaśaḥ 01211004a vāditrāṇi ca tatra sma vādakāḥ samavādayan 01211004c nanr̥tur nartakāś caiva jagur gānāni gāyanāḥ 01211005a alaṁkr̥tāḥ kumārāś ca vr̥ṣṇīnāṁ sumahaujasaḥ 01211005c yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ 01211006a paurāś ca pādacāreṇa yānair uccāvacais tathā 01211006c sadārāḥ sānuyātrāś ca śataśo ’tha sahasraśaḥ 01211007a tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ 01211007c anugamyamāno gandharvair acarat tatra bhārata 01211008a tathaiva rājā vr̥ṣṇīnām ugrasenaḥ pratāpavān 01211008c upagīyamāno gandharvaiḥ strīsahasrasahāyavān 01211009a raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau 01211009c divyamālyāmbaradharau vijahrāte ’marāv iva 01211010a akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ 01211010c niśaṭhaś cārudeṣṇaś ca pr̥thur vipr̥thur eva ca 01211011a satyakaḥ sātyakiś caiva bhaṅgakārasahācarau 01211011c hārdikyaḥ kr̥tavarmā ca ye cānye nānukīrtitāḥ 01211012a ete parivr̥tāḥ strībhir gandharvaiś ca pr̥thak pr̥thak 01211012c tam utsavaṁ raivatake śobhayāṁ cakrire tadā 01211013a tadā kolāhale tasmin vartamāne mahāśubhe 01211013c vāsudevaś ca pārthaś ca sahitau parijagmatuḥ 01211014a tatra caṅkramyamāṇau tau vasudevasutāṁ śubhām 01211014c alaṁkr̥tāṁ sakhīmadhye bhadrāṁ dadr̥śatus tadā 01211015a dr̥ṣṭvaiva tām arjunasya kandarpaḥ samajāyata 01211015c taṁ tathaikāgramanasaṁ kr̥ṣṇaḥ pārtham alakṣayat 01211016a athābravīt puṣkarākṣaḥ prahasann iva bhārata 01211016c vanecarasya kim idaṁ kāmenāloḍyate manaḥ 01211017a mamaiṣā bhaginī pārtha sāraṇasya sahodarā 01211017c yadi te vartate buddhir vakṣyāmi pitaraṁ svayam 01211018 arjuna uvāca 01211018a duhitā vasudevasya vāsudevasya ca svasā 01211018c rūpeṇa caiva saṁpannā kam ivaiṣā na mohayet 01211019a kr̥tam eva tu kalyāṇaṁ sarvaṁ mama bhaved dhruvam 01211019c yadi syān mama vārṣṇeyī mahiṣīyaṁ svasā tava 01211020a prāptau tu ka upāyaḥ syāt tad bravīhi janārdana 01211020c āsthāsyāmi tathā sarvaṁ yadi śakyaṁ nareṇa tat 01211021 vāsudeva uvāca 01211021a svayaṁvaraḥ kṣatriyāṇāṁ vivāhaḥ puruṣarṣabha 01211021c sa ca saṁśayitaḥ pārtha svabhāvasyānimittataḥ 01211022a prasahya haraṇaṁ cāpi kṣatriyāṇāṁ praśasyate 01211022c vivāhahetoḥ śūrāṇām iti dharmavido viduḥ 01211023a sa tvam arjuna kalyāṇīṁ prasahya bhaginīṁ mama 01211023c hara svayaṁvare hy asyāḥ ko vai veda cikīrṣitam 01211024 vaiśaṁpāyana uvāca 01211024a tato ’rjunaś ca kr̥ṣṇaś ca viniścityetikr̥tyatām 01211024c śīghragān puruṣān rājan preṣayām āsatus tadā 01211025a dharmarājāya tat sarvam indraprasthagatāya vai 01211025c śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ 01212001 vaiśaṁpāyana uvāca 01212001a tataḥ saṁvādite tasminn anujñāto dhanaṁjayaḥ 01212001c gatāṁ raivatake kanyāṁ viditvā janamejaya 01212002a vāsudevābhyanujñātaḥ kathayitvetikr̥tyatām 01212002c kr̥ṣṇasya matam ājñāya prayayau bharatarṣabhaḥ 01212003a rathena kāñcanāṅgena kalpitena yathāvidhi 01212003c sainyasugrīvayuktena kiṅkiṇījālamālinā 01212004a sarvaśastropapannena jīmūtaravanādinā 01212004c jvalitāgniprakāśena dviṣatāṁ harṣaghātinā 01212005a saṁnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān 01212005c mr̥gayāvyapadeśena yaugapadyena bhārata 01212006a subhadrā tv atha śailendram abhyarcya saha raivatam 01212006c daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca 01212007a pradakṣiṇaṁ giriṁ kr̥tvā prayayau dvārakāṁ prati 01212007c tām abhidrutya kaunteyaḥ prasahyāropayad ratham 01212008a tataḥ sa puruṣavyāghras tām ādāya śucismitām 01212008c rathenākāśagenaiva prayayau svapuraṁ prati 01212009a hriyamāṇāṁ tu tāṁ dr̥ṣṭvā subhadrāṁ sainiko janaḥ 01212009c vikrośan prādravat sarvo dvārakām abhitaḥ purīm 01212010a te samāsādya sahitāḥ sudharmām abhitaḥ sabhām 01212010c sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam 01212011a teṣāṁ śrutvā sabhāpālo bherīṁ sāṁnāhikīṁ tataḥ 01212011c samājaghne mahāghoṣāṁ jāmbūnadapariṣkr̥tām 01212012a kṣubdhās tenātha śabdena bhojavr̥ṣṇyandhakās tadā 01212012c annapānam apāsyātha samāpetuḥ sabhāṁ tataḥ 01212013a tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca 01212013c maṇividrumacitrāṇi jvalitāgniprabhāṇi ca 01212014a bhejire puruṣavyāghrā vr̥ṣṇyandhakamahārathāḥ 01212014c siṁhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ 01212015a teṣāṁ samupaviṣṭānāṁ devānām iva saṁnaye 01212015c ācakhyau ceṣṭitaṁ jiṣṇoḥ sabhāpālaḥ sahānugaḥ 01212016a tac chrutvā vr̥ṣṇivīrās te madaraktāntalocanāḥ 01212016c amr̥ṣyamāṇāḥ pārthasya samutpetur ahaṁkr̥tāḥ 01212017a yojayadhvaṁ rathān āśu prāsān āharateti ca 01212017c dhanūṁṣi ca mahārhāṇi kavacāni br̥hanti ca 01212018a sūtān uccukruśuḥ ke cid rathān yojayateti ca 01212018c svayaṁ ca turagān ke cin ninyur hemavibhūṣitān 01212019a ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca 01212019c abhikrande nr̥vīrāṇāṁ tadāsīt saṁkulaṁ mahat 01212020a vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ 01212020c nīlavāsā madotsikta idaṁ vacanam abravīt 01212021a kim idaṁ kuruthāprajñās tūṣṇīṁ bhūte janārdane 01212021c asya bhāvam avijñāya saṁkruddhā moghagarjitāḥ 01212022a eṣa tāvad abhiprāyam ākhyātu svaṁ mahāmatiḥ 01212022c yad asya rucitaṁ kartuṁ tat kurudhvam atandritāḥ 01212023a tatas te tad vacaḥ śrutvā grāhyarūpaṁ halāyudhāt 01212023c tūṣṇīṁ bhūtās tataḥ sarve sādhu sādhv iti cābruvan 01212024a samaṁ vaco niśamyeti baladevasya dhīmataḥ 01212024c punar eva sabhāmadhye sarve tu samupāviśan 01212025a tato ’bravīt kāmapālo vāsudevaṁ paraṁtapam 01212025c kim avāg upaviṣṭo ’si prekṣamāṇo janārdana 01212026a satkr̥tas tvatkr̥te pārthaḥ sarvair asmābhir acyuta 01212026c na ca so ’rhati tāṁ pūjāṁ durbuddhiḥ kulapāṁsanaḥ 01212027a ko hi tatraiva bhuktvānnaṁ bhājanaṁ bhettum arhati 01212027c manyamānaḥ kule jātam ātmānaṁ puruṣaḥ kva cit 01212028a īpsamānaś ca saṁbandhaṁ kr̥tapūrvaṁ ca mānayan 01212028c ko hi nāma bhavenārthī sāhasena samācaret 01212029a so ’vamanya ca nāmāsmān anādr̥tya ca keśavam 01212029c prasahya hr̥tavān adya subhadrāṁ mr̥tyum ātmanaḥ 01212030a kathaṁ hi śiraso madhye padaṁ tena kr̥taṁ mama 01212030c marṣayiṣyāmi govinda pādasparśam ivoragaḥ 01212031a adya niṣkauravām ekaḥ kariṣyāmi vasuṁdharām 01212031c na hi me marṣaṇīyo ’yam arjunasya vyatikramaḥ 01212032a taṁ tathā garjamānaṁ tu meghadundubhiniḥsvanam 01212032c anvapadyanta te sarve bhojavr̥ṣṇyandhakās tadā 01213001 vaiśaṁpāyana uvāca 01213001a uktavanto yadā vākyam asakr̥t sarvavr̥ṣṇayaḥ 01213001c tato ’bravīd vāsudevo vākyaṁ dharmārthasaṁhitam 01213002a nāvamānaṁ kulasyāsya guḍākeśaḥ prayuktavān 01213002c saṁmāno ’bhyadhikas tena prayukto ’yam asaṁśayam 01213003a arthalubdhān na vaḥ pārtho manyate sātvatān sadā 01213003c svayaṁvaram anādhr̥ṣyaṁ manyate cāpi pāṇḍavaḥ 01213004a pradānam api kanyāyāḥ paśuvat ko ’numaṁsyate 01213004c vikrayaṁ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi 01213005a etān doṣāṁś ca kaunteyo dr̥ṣṭavān iti me matiḥ 01213005c ataḥ prasahya hr̥tavān kanyāṁ dharmeṇa pāṇḍavaḥ 01213006a ucitaś caiva saṁbandhaḥ subhadrā ca yaśasvinī 01213006c eṣa cāpīdr̥śaḥ pārthaḥ prasahya hr̥tavān iti 01213007a bharatasyānvaye jātaṁ śaṁtanoś ca mahātmanaḥ 01213007c kuntibhojātmajāputraṁ ko bubhūṣeta nārjunam 01213008a na ca paśyāmi yaḥ pārthaṁ vikrameṇa parājayet 01213008c api sarveṣu lokeṣu sendrarudreṣu māriṣa 01213009a sa ca nāma rathas tādr̥ṅ madīyās te ca vājinaḥ 01213009c yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet 01213010a tam anudrutya sāntvena parameṇa dhanaṁjayam 01213010c nivartayadhvaṁ saṁhr̥ṣṭā mamaiṣā paramā matiḥ 01213011a yadi nirjitya vaḥ pārtho balād gacchet svakaṁ puram 01213011c praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ 01213012a tac chrutvā vāsudevasya tathā cakrur janādhipa 01213012c nivr̥ttaś cārjunas tatra vivāhaṁ kr̥tavāṁs tataḥ 01213013a uṣitvā tatra kaunteyaḥ saṁvatsaraparāḥ kṣapāḥ 01213013c puṣkareṣu tataḥ śiṣṭaṁ kālaṁ vartitavān prabhuḥ 01213013e pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat 01213014a abhigamya sa rājānaṁ vinayena samāhitaḥ 01213014c abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān 01213015a taṁ draupadī pratyuvāca praṇayāt kurunandanam 01213015c tatraiva gaccha kaunteya yatra sā sātvatātmajā 01213015e subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate 01213016a tathā bahuvidhaṁ kr̥ṣṇāṁ vilapantīṁ dhanaṁjayaḥ 01213016c sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakr̥t 01213017a subhadrāṁ tvaramāṇaś ca raktakauśeyavāsasam 01213017c pārthaḥ prasthāpayām āsa kr̥tvā gopālikāvapuḥ 01213018a sādhikaṁ tena rūpeṇa śobhamānā yaśasvinī 01213018c bhavanaṁ śreṣṭham āsādya vīrapatnī varāṅganā 01213018e vavande pr̥thutāmrākṣī pr̥thāṁ bhadrā yaśasvinī 01213019a tato ’bhigamya tvaritā pūrṇendusadr̥śānanā 01213019c vavande draupadīṁ bhadrā preṣyāham iti cābravīt 01213020a pratyutthāya ca tāṁ kr̥ṣṇā svasāraṁ mādhavasya tām 01213020c sasvaje cāvadat prītā niḥsapatno ’stu te patiḥ 01213020e tathaiva muditā bhadrā tām uvācaivam astv iti 01213021a tatas te hr̥ṣṭamanasaḥ pāṇḍaveyā mahārathāḥ 01213021c kuntī ca paramaprītā babhūva janamejaya 01213022a śrutvā tu puṇḍarīkākṣaḥ saṁprāptaṁ svapurottamam 01213022c arjunaṁ pāṇḍavaśreṣṭham indraprasthagataṁ tadā 01213023a ājagāma viśuddhātmā saha rāmeṇa keśavaḥ 01213023c vr̥ṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ 01213024a bhrātr̥bhiś ca kumāraiś ca yodhaiś ca śataśo vr̥taḥ 01213024c sainyena mahatā śaurir abhiguptaḥ paraṁtapaḥ 01213025a tatra dānapatir dhīmān ājagāma mahāyaśāḥ 01213025c akrūro vr̥ṣṇivīrāṇāṁ senāpatir ariṁdamaḥ 01213026a anādhr̥ṣṭir mahātejā uddhavaś ca mahāyaśāḥ 01213026c sākṣād br̥haspateḥ śiṣyo mahābuddhir mahāyaśāḥ 01213027a satyakaḥ sātyakiś caiva kr̥tavarmā ca sātvataḥ 01213027c pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca 01213028a cārudeṣṇaś ca vikrānto jhillī vipr̥thur eva ca 01213028c sāraṇaś ca mahābāhur gadaś ca viduṣāṁ varaḥ 01213029a ete cānye ca bahavo vr̥ṣṇibhojāndhakās tathā 01213029c ājagmuḥ khāṇḍavaprastham ādāya haraṇaṁ bahu 01213030a tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam 01213030c pratigrahārthaṁ kr̥ṣṇasya yamau prāsthāpayat tadā 01213031a tābhyāṁ pratigr̥hītaṁ tad vr̥ṣṇicakraṁ samr̥ddhimat 01213031c viveśa khāṇḍavaprasthaṁ patākādhvajaśobhitam 01213032a siktasaṁmr̥ṣṭapanthānaṁ puṣpaprakaraśobhitam 01213032c candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam 01213033a dahyatāguruṇā caiva deśe deśe sugandhinā 01213033c susaṁmr̥ṣṭajanākīrṇaṁ vaṇigbhir upaśobhitam 01213034a pratipede mahābāhuḥ saha rāmeṇa keśavaḥ 01213034c vr̥ṣṇyandhakamahābhojaiḥ saṁvr̥taḥ puruṣottamaḥ 01213035a saṁpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ 01213035c viveśa bhavanaṁ rājñaḥ puraṁdaragr̥hopamam 01213036a yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi 01213036c mūrdhni keśavam āghrāya paryaṣvajata bāhunā 01213037a taṁ prīyamāṇaṁ kr̥ṣṇas tu vinayenābhyapūjayat 01213037c bhīmaṁ ca puruṣavyāghraṁ vidhivat pratyapūjayat 01213038a tāṁś ca vr̥ṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ 01213038c pratijagrāha satkārair yathāvidhi yathopagam 01213039a guruvat pūjayām āsa kāṁś cit kāṁś cid vayasyavat 01213039c kāṁś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ 01213040a tato dadau vāsudevo janyārthe dhanam uttamam 01213040c haraṇaṁ vai subhadrāyā jñātideyaṁ mahāyaśāḥ 01213041a rathānāṁ kāñcanāṅgānāṁ kiṅkiṇījālamālinām 01213041c caturyujām upetānāṁ sūtaiḥ kuśalasaṁmataiḥ 01213041e sahasraṁ pradadau kr̥ṣṇo gavām ayutam eva ca 01213042a śrīmān māthuradeśyānāṁ dogdhrīṇāṁ puṇyavarcasām 01213042c vaḍavānāṁ ca śubhrāṇāṁ candrāṁśusamavarcasām 01213042e dadau janārdanaḥ prītyā sahasraṁ hemabhūṣaṇam 01213043a tathaivāśvatarīṇāṁ ca dāntānāṁ vātaraṁhasām 01213043c śatāny añjanakeśīnāṁ śvetānāṁ pañca pañca ca 01213044a snāpanotsādane caiva suyuktaṁ vayasānvitam 01213044c strīṇāṁ sahasraṁ gaurīṇāṁ suveṣāṇāṁ suvarcasām 01213045a suvarṇaśatakaṇṭhīnām arogāṇāṁ suvāsasām 01213045c paricaryāsu dakṣāṇāṁ pradadau puṣkarekṣaṇaḥ 01213046a kr̥tākr̥tasya mukhyasya kanakasyāgnivarcasaḥ 01213046c manuṣyabhārān dāśārho dadau daśa janārdanaḥ 01213047a gajānāṁ tu prabhinnānāṁ tridhā prasravatāṁ madam 01213047c girikūṭanikāśānāṁ samareṣv anivartinām 01213048a kl̥ptānāṁ paṭughaṇṭānāṁ varāṇāṁ hemamālinām 01213048c hastyārohair upetānāṁ sahasraṁ sāhasapriyaḥ 01213049a rāmaḥ pādagrāhaṇikaṁ dadau pārthāya lāṅgalī 01213049c prīyamāṇo haladharaḥ saṁbandhaprītim āvahan 01213050a sa mahādhanaratnaugho vastrakambalaphenavān 01213050c mahāgajamahāgrāhaḥ patākāśaivalākulaḥ 01213051a pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ 01213051c pūrṇam āpūrayaṁs teṣāṁ dviṣac chokāvaho ’bhavat 01213052a pratijagrāha tat sarvaṁ dharmarājo yudhiṣṭhiraḥ 01213052c pūjayām āsa tāṁś caiva vr̥ṣṇyandhakamahārathān 01213053a te sametā mahātmānaḥ kuruvr̥ṣṇyandhakottamāḥ 01213053c vijahrur amarāvāse narāḥ sukr̥tino yathā 01213054a tatra tatra mahāpānair utkr̥ṣṭatalanāditaiḥ 01213054c yathāyogaṁ yathāprīti vijahruḥ kuruvr̥ṣṇayaḥ 01213055a evam uttamavīryās te vihr̥tya divasān bahūn 01213055c pūjitāḥ kurubhir jagmuḥ punar dvāravatīṁ purīm 01213056a rāmaṁ puraskr̥tya yayur vr̥ṣṇyandhakamahārathāḥ 01213056c ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ 01213057a vāsudevas tu pārthena tatraiva saha bhārata 01213057c uvāsa nagare ramye śakraprasthe mahāmanāḥ 01213057e vyacarad yamunākūle pārthena saha bhārata 01213058a tataḥ subhadrā saubhadraṁ keśavasya priyā svasā 01213058c jayantam iva paulomī dyutimantam ajījanat 01213059a dīrghabāhuṁ mahāsattvam r̥ṣabhākṣam ariṁdamam 01213059c subhadrā suṣuve vīram abhimanyuṁ nararṣabham 01213060a abhīś ca manyumāṁś caiva tatas tam arimardanam 01213060c abhimanyum iti prāhur ārjuniṁ puruṣarṣabham 01213061a sa sātvatyām atirathaḥ saṁbabhūva dhanaṁjayāt 01213061c makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ 01213062a yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ 01213062c ayutaṁ gā dvijātibhyaḥ prādān niṣkāṁś ca tāvataḥ 01213063a dayito vāsudevasya bālyāt prabhr̥ti cābhavat 01213063c pitr̥̄ṇāṁ caiva sarveṣāṁ prajānām iva candramāḥ 01213064a janmaprabhr̥ti kr̥ṣṇaś ca cakre tasya kriyāḥ śubhāḥ 01213064c sa cāpi vavr̥dhe bālaḥ śuklapakṣe yathā śaśī 01213065a catuṣpādaṁ daśavidhaṁ dhanurvedam ariṁdamaḥ 01213065c arjunād veda vedajñāt sakalaṁ divyamānuṣam 01213066a vijñāneṣv api cāstrāṇāṁ sauṣṭhave ca mahābalaḥ 01213066c kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat 01213067a āgame ca prayoge ca cakre tulyam ivātmanaḥ 01213067c tutoṣa putraṁ saubhadraṁ prekṣamāṇo dhanaṁjayaḥ 01213068a sarvasaṁhananopetaṁ sarvalakṣaṇalakṣitam 01213068c durdharṣam r̥ṣabhaskandhaṁ vyāttānanam ivoragam 01213069a siṁhadarpaṁ maheṣvāsaṁ mattamātaṅgavikramam 01213069c meghadundubhinirghoṣaṁ pūrṇacandranibhānanam 01213070a kr̥ṣṇasya sadr̥śaṁ śaurye vīrye rūpe tathākr̥tau 01213070c dadarśa putraṁ bībhatsur maghavān iva taṁ yathā 01213071a pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā 01213071c lebhe pañca sutān vīrāñ śubhān pañcācalān iva 01213072a yudhiṣṭhirāt prativindhyaṁ sutasomaṁ vr̥kodarāt 01213072c arjunāc chrutakarmāṇaṁ śatānīkaṁ ca nākulim 01213073a sahadevāc chrutasenam etān pañca mahārathān 01213073c pāñcālī suṣuve vīrān ādityān aditir yathā 01213074a śāstrataḥ prativindhyaṁ tam ūcur viprā yudhiṣṭhiram 01213074c parapraharaṇajñāne prativindhyo bhavatv ayam 01213075a sute somasahasre tu somārkasamatejasam 01213075c sutasomaṁ maheṣvāsaṁ suṣuve bhīmasenataḥ 01213076a śrutaṁ karma mahat kr̥tvā nivr̥ttena kirīṭinā 01213076c jātaḥ putras tavety evaṁ śrutakarmā tato ’bhavat 01213077a śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ 01213077c cakre putraṁ sanāmānaṁ nakulaḥ kīrtivardhanam 01213078a tatas tv ajījanat kr̥ṣṇā nakṣatre vahnidaivate 01213078c sahadevāt sutaṁ tasmāc chrutaseneti taṁ viduḥ 01213079a ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ 01213079c anvajāyanta rājendra parasparahite ratāḥ 01213080a jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca 01213080c cakāra vidhivad dhaumyas teṣāṁ bharatasattama 01213081a kr̥tvā ca vedādhyayanaṁ tataḥ sucaritavratāḥ 01213081c jagr̥huḥ sarvam iṣvastram arjunād divyamānuṣam 01213082a devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ 01213082c anvitā rājaśārdūla pāṇḍavā mudam āpnuvan 01214001 vaiśaṁpāyana uvāca 01214001a indraprasthe vasantas te jaghnur anyān narādhipān 01214001c śāsanād dhr̥tarāṣṭrasya rājñaḥ śāṁtanavasya ca 01214002a āśritya dharmarājānaṁ sarvaloko ’vasat sukham 01214002c puṇyalakṣaṇakarmāṇaṁ svadeham iva dehinaḥ 01214003a sa samaṁ dharmakāmārthān siṣeve bharatarṣabhaḥ 01214003c trīn ivātmasamān bandhūn bandhumān iva mānayan 01214004a teṣāṁ samavibhaktānāṁ kṣitau dehavatām iva 01214004c babhau dharmārthakāmānāṁ caturtha iva pārthivaḥ 01214005a adhyetāraṁ paraṁ vedāḥ prayoktāraṁ mahādhvarāḥ 01214005c rakṣitāraṁ śubhaṁ varṇā lebhire taṁ janādhipam 01214006a adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ 01214006c bandhumān akhilo dharmas tenāsīt pr̥thivīkṣitā 01214007a bhrātr̥bhiḥ sahito rājā caturbhir adhikaṁ babhau 01214007c prayujyamānair vitato vedair iva mahādhvaraḥ 01214008a taṁ tu dhaumyādayo viprāḥ parivāryopatasthire 01214008c br̥haspatisamā mukhyāḥ prajāpatim ivāmarāḥ 01214009a dharmarāje atiprītyā pūrṇacandra ivāmale 01214009c prajānāṁ remire tulyaṁ netrāṇi hr̥dayāni ca 01214010a na tu kevaladaivena prajā bhāvena remire 01214010c yad babhūva manaḥkāntaṁ karmaṇā sa cakāra tat 01214011a na hy ayuktaṁ na cāsatyaṁ nānr̥taṁ na ca vipriyam 01214011c bhāṣitaṁ cārubhāṣasya jajñe pārthasya dhīmataḥ 01214012a sa hi sarvasya lokasya hitam ātmana eva ca 01214012c cikīrṣuḥ sumahātejā reme bharatasattamaḥ 01214013a tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ 01214013c avasan pr̥thivīpālāṁs trāsayantaḥ svatejasā 01214014a tataḥ katipayāhasya bībhatsuḥ kr̥ṣṇam abravīt 01214014c uṣṇāni kr̥ṣṇa vartante gacchāmo yamunāṁ prati 01214015a suhr̥jjanavr̥tās tatra vihr̥tya madhusūdana 01214015c sāyāhne punar eṣyāmo rocatāṁ te janārdana 01214016 vāsudeva uvāca 01214016a kuntīmātar mamāpy etad rocate yad vayaṁ jale 01214016c suhr̥jjanavr̥tāḥ pārtha viharema yathāsukham 01214017 vaiśaṁpāyana uvāca 01214017a āmantrya dharmarājānam anujñāpya ca bhārata 01214017c jagmatuḥ pārthagovindau suhr̥jjanavr̥tau tataḥ 01214018a vihāradeśaṁ saṁprāpya nānādrumavad uttamam 01214018c gr̥hair uccāvacair yuktaṁ puraṁdaragr̥hopamam 01214019a bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ 01214019c mālyaiś ca vividhair yuktaṁ yuktaṁ vārṣṇeyapārthayoḥ 01214020a āviveśatur āpūrṇaṁ ratnair uccāvacaiḥ śubhaiḥ 01214020c yathopajoṣaṁ sarvaś ca janaś cikrīḍa bhārata 01214021a vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ 01214021c yathādeśaṁ yathāprīti cikrīḍuḥ kr̥ṣṇapārthayoḥ 01214022a draupadī ca subhadrā ca vāsāṁsy ābharaṇāni ca 01214022c prayacchetāṁ mahārhāṇi strīṇāṁ te sma madotkaṭe 01214023a kāś cit prahr̥ṣṭā nanr̥tuś cukruśuś ca tathāparāḥ 01214023c jahasuś cāparā nāryaḥ papuś cānyā varāsavam 01214024a ruruduś cāparās tatra prajaghnuś ca parasparam 01214024c mantrayām āsur anyāś ca rahasyāni parasparam 01214025a veṇuvīṇāmr̥daṅgānāṁ manojñānāṁ ca sarvaśaḥ 01214025c śabdenāpūryate ha sma tad vanaṁ susamr̥ddhimat 01214026a tasmiṁs tathā vartamāne kurudāśārhanandanau 01214026c samīpe jagmatuḥ kaṁ cid uddeśaṁ sumanoharam 01214027a tatra gatvā mahātmānau kr̥ṣṇau parapuraṁjayau 01214027c mahārhāsanayo rājaṁs tatas tau saṁniṣīdatuḥ 01214028a tatra pūrvavyatītāni vikrāntāni ratāni ca 01214028c bahūni kathayitvā tau remāte pārthamādhavau 01214029a tatropaviṣṭau muditau nākapr̥ṣṭhe ’śvināv iva 01214029c abhyagacchat tadā vipro vāsudevadhanaṁjayau 01214030a br̥hacchālapratīkāśaḥ prataptakanakaprabhaḥ 01214030c haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ 01214031a taruṇādityasaṁkāśaḥ kr̥ṣṇavāsā jaṭādharaḥ 01214031c padmapatrānanaḥ piṅgas tejasā prajvalann iva 01214032a upasr̥ṣṭaṁ tu taṁ kr̥ṣṇau bhrājamānaṁ dvijottamam 01214032c arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ 01215001 vaiśaṁpāyana uvāca 01215001a so ’bravīd arjunaṁ caiva vāsudevaṁ ca sātvatam 01215001c lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ 01215002a brāhmaṇo bahubhoktāsmi bhuñje ’parimitaṁ sadā 01215002c bhikṣe vārṣṇeyapārthau vām ekāṁ tr̥ptiṁ prayacchatām 01215003a evam uktau tam abrūtāṁ tatas tau kr̥ṣṇapāṇḍavau 01215003c kenānnena bhavāṁs tr̥pyet tasyānnasya yatāvahe 01215004a evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ 01215004c bhāṣamāṇau tadā vīrau kim annaṁ kriyatām iti 01215005a nāham annaṁ bubhukṣe vai pāvakaṁ māṁ nibodhatam 01215005c yadannam anurūpaṁ me tad yuvāṁ saṁprayacchatam 01215006a idam indraḥ sadā dāvaṁ khāṇḍavaṁ parirakṣati 01215006c taṁ na śaknomy ahaṁ dagdhuṁ rakṣyamāṇaṁ mahātmanā 01215007a vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā 01215007c sagaṇas tatkr̥te dāvaṁ parirakṣati vajrabhr̥t 01215008a tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ 01215008c taṁ didhakṣur na śaknomi dagdhuṁ śakrasya tejasā 01215009a sa māṁ prajvalitaṁ dr̥ṣṭvā meghāmbhobhiḥ pravarṣati 01215009c tato dagdhuṁ na śaknomi didhakṣur dāvam īpsitam 01215010a sa yuvābhyāṁ sahāyābhyām astravidbhyāṁ samāgataḥ 01215010c daheyaṁ khāṇḍavaṁ dāvam etad annaṁ vr̥taṁ mayā 01215011a yuvāṁ hy udakadhārās tā bhūtāni ca samantataḥ 01215011c uttamāstravidau samyak sarvato vārayiṣyathaḥ 01215012a evam ukte pratyuvāca bībhatsur jātavedasam 01215012c didhakṣuṁ khāṇḍavaṁ dāvam akāmasya śatakratoḥ 01215013a uttamāstrāṇi me santi divyāni ca bahūni ca 01215013c yair ahaṁ śaknuyāṁ yoddhum api vajradharān bahūn 01215014a dhanur me nāsti bhagavan bāhuvīryeṇa saṁmitam 01215014c kurvataḥ samare yatnaṁ vegaṁ yad viṣaheta me 01215015a śaraiś ca me ’rtho bahubhir akṣayaiḥ kṣipram asyataḥ 01215015c na hi voḍhuṁ rathaḥ śaktaḥ śarān mama yathepsitān 01215016a aśvāṁś ca divyān iccheyaṁ pāṇḍurān vātaraṁhasaḥ 01215016c rathaṁ ca meghanirghoṣaṁ sūryapratimatejasam 01215017a tathā kr̥ṣṇasya vīryeṇa nāyudhaṁ vidyate samam 01215017c yena nāgān piśācāṁś ca nihanyān mādhavo raṇe 01215018a upāyaṁ karmaṇaḥ siddhau bhagavan vaktum arhasi 01215018c nivārayeyaṁ yenendraṁ varṣamāṇaṁ mahāvane 01215019a pauruṣeṇa tu yat kāryaṁ tat kartārau sva pāvaka 01215019c karaṇāni samarthāni bhagavan dātum arhasi 01216001 vaiśaṁpāyana uvāca 01216001a evam uktas tu bhagavān dhūmaketur hutāśanaḥ 01216001c cintayām āsa varuṇaṁ lokapālaṁ didr̥kṣayā 01216001e ādityam udake devaṁ nivasantaṁ jaleśvaram 01216002a sa ca tac cintitaṁ jñātvā darśayām āsa pāvakam 01216002c tam abravīd dhūmaketuḥ pratipūjya jaleśvaram 01216002e caturthaṁ lokapālānāṁ rakṣitāraṁ maheśvaram 01216003a somena rājñā yad dattaṁ dhanuś caiveṣudhī ca te 01216003c tat prayacchobhayaṁ śīghraṁ rathaṁ ca kapilakṣaṇam 01216004a kāryaṁ hi sumahat pārtho gāṇḍīvena kariṣyati 01216004c cakreṇa vāsudevaś ca tan madarthe pradīyatām 01216004e dadānīty eva varuṇaḥ pāvakaṁ pratyabhāṣata 01216005a tato ’dbhutaṁ mahāvīryaṁ yaśaḥkīrtivivardhanam 01216005c sarvaśastrair anādhr̥ṣyaṁ sarvaśastrapramāthi ca 01216005e sarvāyudhamahāmātraṁ parasenāpradharṣaṇam 01216006a ekaṁ śatasahasreṇa saṁmitaṁ rāṣṭravardhanam 01216006c citram uccāvacair varṇaiḥ śobhitaṁ ślakṣṇam avraṇam 01216007a devadānavagandharvaiḥ pūjitaṁ śāśvatīḥ samāḥ 01216007c prādād vai dhanuratnaṁ tad akṣayyau ca maheṣudhī 01216008a rathaṁ ca divyāśvayujaṁ kapipravaraketanam 01216008c upetaṁ rājatair aśvair gāndharvair hemamālibhiḥ 01216008e pāṇḍurābhrapratīkāśair manovāyusamair jave 01216009a sarvopakaraṇair yuktam ajayyaṁ devadānavaiḥ 01216009c bhānumantaṁ mahāghoṣaṁ sarvabhūtamanoharam 01216010a sasarja yat svatapasā bhauvano bhuvanaprabhuḥ 01216010c prajāpatir anirdeśyaṁ yasya rūpaṁ raver iva 01216011a yaṁ sma somaḥ samāruhya dānavān ajayat prabhuḥ 01216011c nagameghapratīkāśaṁ jvalantam iva ca śriyā 01216012a āśritā taṁ rathaśreṣṭhaṁ śakrāyudhasamā śubhā 01216012c tāpanīyā surucirā dhvajayaṣṭir anuttamā 01216013a tasyāṁ tu vānaro divyaḥ siṁhaśārdūlalakṣaṇaḥ 01216013c vinardann iva tatrasthaḥ saṁsthito mūrdhny aśobhata 01216014a dhvaje bhūtāni tatrāsan vividhāni mahānti ca 01216014c nādena ripusainyānāṁ yeṣāṁ saṁjñā praṇaśyati 01216015a sa taṁ nānāpatākābhiḥ śobhitaṁ ratham uttamam 01216015c pradakṣiṇam upāvr̥tya daivatebhyaḥ praṇamya ca 01216016a saṁnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān 01216016c āruroha rathaṁ pārtho vimānaṁ sukr̥tī yathā 01216017a tac ca divyaṁ dhanuḥśreṣṭhaṁ brahmaṇā nirmitaṁ purā 01216017c gāṇḍīvam upasaṁgr̥hya babhūva mudito ’rjunaḥ 01216018a hutāśanaṁ namaskr̥tya tatas tad api vīryavān 01216018c jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ 01216019a maurvyāṁ tu yujyamānāyāṁ balinā pāṇḍavena ha 01216019c ye ’śr̥ṇvan kūjitaṁ tatra teṣāṁ vai vyathitaṁ manaḥ 01216020a labdhvā rathaṁ dhanuś caiva tathākṣayyau maheṣudhī 01216020c babhūva kalyaḥ kaunteyaḥ prahr̥ṣṭaḥ sāhyakarmaṇi 01216021a vajranābhaṁ tataś cakraṁ dadau kr̥ṣṇāya pāvakaḥ 01216021c āgneyam astraṁ dayitaṁ sa ca kalyo ’bhavat tadā 01216022a abravīt pāvakaś cainam etena madhusūdana 01216022c amānuṣān api raṇe vijeṣyasi na saṁśayaḥ 01216023a anena tvaṁ manuṣyāṇāṁ devānām api cāhave 01216023c rakṣaḥpiśācadaityānāṁ nāgānāṁ cādhikaḥ sadā 01216023e bhaviṣyasi na saṁdehaḥ pravarārinibarhaṇe 01216024a kṣiptaṁ kṣiptaṁ raṇe caitat tvayā mādhava śatruṣu 01216024c hatvāpratihataṁ saṁkhye pāṇim eṣyati te punaḥ 01216025a varuṇaś ca dadau tasmai gadām aśaniniḥsvanām 01216025c daityāntakaraṇīṁ ghorāṁ nāmnā kaumodakīṁ hareḥ 01216026a tataḥ pāvakam abrūtāṁ prahr̥ṣṭau kr̥ṣṇapāṇḍavau 01216026c kr̥tāstrau śastrasaṁpannau rathinau dhvajināv api 01216027a kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ 01216027c kiṁ punar vajriṇaikena pannagārthe yuyutsunā 01216028 arjuna uvāca 01216028a cakram astraṁ ca vārṣṇeyo visr̥jan yudhi vīryavān 01216028c triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ 01216029a gāṇḍīvaṁ dhanur ādāya tathākṣayyau maheṣudhī 01216029c aham apy utsahe lokān vijetuṁ yudhi pāvaka 01216030a sarvataḥ parivāryainaṁ dāvena mahatā prabho 01216030c kāmaṁ saṁprajvalādyaiva kalyau svaḥ sāhyakarmaṇi 01216031 vaiśaṁpāyana uvāca 01216031a evam uktaḥ sa bhagavān dāśārheṇārjunena ca 01216031c taijasaṁ rūpam āsthāya dāvaṁ dagdhuṁ pracakrame 01216032a sarvataḥ parivāryātha saptārcir jvalanas tadā 01216032c dadāha khāṇḍavaṁ kruddho yugāntam iva darśayan 01216033a parigr̥hya samāviṣṭas tad vanaṁ bharatarṣabha 01216033c meghastanitanirghoṣaṁ sarvabhūtāni nirdahan 01216034a dahyatas tasya vibabhau rūpaṁ dāvasya bhārata 01216034c meror iva nagendrasya kāñcanasya mahādyuteḥ 01217001 vaiśaṁpāyana uvāca 01217001a tau rathābhyāṁ naravyāghrau dāvasyobhayataḥ sthitau 01217001c dikṣu sarvāsu bhūtānāṁ cakrāte kadanaṁ mahat 01217002a yatra yatra hi dr̥śyante prāṇinaḥ khāṇḍavālayāḥ 01217002c palāyantas tatra tatra tau vīrau paryadhāvatām 01217003a chidraṁ hi na prapaśyanti rathayor āśuvikramāt 01217003c āviddhāv iva dr̥śyete rathinau tau rathottamau 01217004a khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ 01217004c utpetur bhairavān nādān vinadanto diśo daśa 01217005a dagdhaikadeśā bahavo niṣṭaptāś ca tathāpare 01217005c sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ 01217006a samāliṅgya sutān anye pitr̥̄n mātr̥̄ṁs tathāpare 01217006c tyaktuṁ na śekuḥ snehena tathaiva nidhanaṁ gatāḥ 01217007a vikr̥tair darśanair anye samutpetuḥ sahasraśaḥ 01217007c tatra tatra vighūrṇantaḥ punar agnau prapedire 01217008a dagdhapakṣākṣicaraṇā viceṣṭanto mahītale 01217008c tatra tatra sma dr̥śyante vinaśyantaḥ śarīriṇaḥ 01217009a jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata 01217009c gatasattvāḥ sma dr̥śyante kūrmamatsyāḥ sahasraśaḥ 01217010a śarīraiḥ saṁpradīptaiś ca dehavanta ivāgnayaḥ 01217010c adr̥śyanta vane tasmin prāṇinaḥ prāṇasaṁkṣaye 01217011a tāṁs tathotpatataḥ pārthaḥ śaraiḥ saṁchidya khaṇḍaśaḥ 01217011c dīpyamāne tataḥ prāsyat prahasan kr̥ṣṇavartmani 01217012a te śarācitasarvāṅgā vinadanto mahāravān 01217012c ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ 01217013a śarair abhyāhatānāṁ ca dahyatāṁ ca vanaukasām 01217013c virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ 01217014a vahneś cāpi prahr̥ṣṭasya kham utpetur mahārciṣaḥ 01217014c janayām āsur udvegaṁ sumahāntaṁ divaukasām 01217015a tato jagmur mahātmānaḥ sarva eva divaukasaḥ 01217015c śaraṇaṁ devarājānaṁ sahasrākṣaṁ puraṁdaram 01217016 devā ūcuḥ 01217016a kiṁ nv ime mānavāḥ sarve dahyante kr̥ṣṇavartmanā 01217016c kaccin na saṁkṣayaḥ prāpto lokānām amareśvara 01217017 vaiśaṁpāyana uvāca 01217017a tac chrutvā vr̥trahā tebhyaḥ svayam evānvavekṣya ca 01217017c khāṇḍavasya vimokṣārthaṁ prayayau harivāhanaḥ 01217018a mahatā meghajālena nānārūpeṇa vajrabhr̥t 01217018c ākāśaṁ samavastīrya pravavarṣa sureśvaraḥ 01217019a tato ’kṣamātrā visr̥jan dhārāḥ śatasahasraśaḥ 01217019c abhyavarṣat sahasrākṣaḥ pāvakaṁ khāṇḍavaṁ prati 01217020a asaṁprāptās tu tā dhārās tejasā jātavedasaḥ 01217020c kha eva samaśuṣyanta na kāś cit pāvakaṁ gatāḥ 01217021a tato namucihā kruddho bhr̥śam arciṣmatas tadā 01217021c punar evābhyavarṣat tam ambhaḥ pravisr̥jan bahu 01217022a arcir dhārābhisaṁbaddhaṁ dhūmavidyutsamākulam 01217022c babhūva tad vanaṁ ghoraṁ stanayitnusaghoṣavat 01218001 vaiśaṁpāyana uvāca 01218001a tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat 01218001c śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan 01218002a śaraiḥ samantataḥ sarvaṁ khāṇḍavaṁ cāpi pāṇḍavaḥ 01218002c chādayām āsa tad varṣam apakr̥ṣya tato vanāt 01218003a na ca sma kiṁ cic chaknoti bhūtaṁ niścarituṁ tataḥ 01218003c saṁchādyamāne khagamair asyatā savyasācinā 01218004a takṣakas tu na tatrāsīt sarparājo mahābalaḥ 01218004c dahyamāne vane tasmin kurukṣetre ’bhavat tadā 01218005a aśvasenas tu tatrāsīt takṣakasya suto balī 01218005c sa yatnam akarot tīvraṁ mokṣārthaṁ havyavāhanāt 01218006a na śaśāka vinirgantuṁ kaunteyaśarapīḍitaḥ 01218006c mokṣayām āsa taṁ mātā nigīrya bhujagātmajā 01218007a tasya pūrvaṁ śiro grastaṁ puccham asya nigīryate 01218007c ūrdhvam ācakrame sā tu pannagī putragr̥ddhinī 01218008a tasyās tīkṣṇena bhallena pr̥thudhāreṇa pāṇḍavaḥ 01218008c śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ 01218009a taṁ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam 01218009c mohayām āsa tatkālam aśvasenas tv amucyata 01218010a tāṁ ca māyāṁ tadā dr̥ṣṭvā ghorāṁ nāgena vañcitaḥ 01218010c dvidhā tridhā ca ciccheda khagatān eva bhārata 01218011a śaśāpa taṁ ca saṁkruddho bībhatsur jihmagāminam 01218011c pāvako vāsudevaś ca apratiṣṭho bhaved iti 01218012a tato jiṣṇuḥ sahasrākṣaṁ khaṁ vitatyeṣubhiḥ śitaiḥ 01218012c yodhayām āsa saṁkruddho vañcanāṁ tām anusmaran 01218013a devarāḍ api taṁ dr̥ṣṭvā saṁrabdham iva phalgunam 01218013c svam astram asr̥jad dīptaṁ yat tatānākhilaṁ nabhaḥ 01218014a tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān 01218014c viyatstho ’janayan meghāñ jaladhārāmuco ’’kulān 01218015a tadvighātārtham asr̥jad arjuno ’py astram uttamam 01218015c vāyavyam evābhimantrya pratipattiviśāradaḥ 01218016a tenendrāśanimeghānāṁ vīryaujas tadvināśitam 01218016c jaladhārāś ca tāḥ śoṣaṁ jagmur neśuś ca vidyutaḥ 01218017a kṣaṇena cābhavad vyoma saṁpraśāntarajastamaḥ 01218017c sukhaśītānilaguṇaṁ prakr̥tisthārkamaṇḍalam 01218018a niṣpratīkārahr̥ṣṭaś ca hutabhug vividhākr̥tiḥ 01218018c prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat 01218019a kr̥ṣṇābhyāṁ rakṣitaṁ dr̥ṣṭvā taṁ ca dāvam ahaṁkr̥tāḥ 01218019c samutpetur athākāśaṁ suparṇādyāḥ patatriṇaḥ 01218020a garuḍā vajrasadr̥śaiḥ pakṣatuṇḍanakhais tathā 01218020c prahartukāmāḥ saṁpetur ākāśāt kr̥ṣṇapāṇḍavau 01218021a tathaivoragasaṁghātāḥ pāṇḍavasya samīpataḥ 01218021c utsr̥janto viṣaṁ ghoraṁ niścerur jvalitānanāḥ 01218022a tāṁś cakarta śaraiḥ pārthaḥ saroṣān dr̥śya khecarān 01218022c vivaśāś cāpatan dīptaṁ dehābhāvāya pāvakam 01218023a tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ 01218023c utpetur nādam atulam utsr̥janto raṇārthiṇaḥ 01218024a ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ 01218024c kr̥ṣṇapārthau jighāṁsantaḥ krodhasaṁmūrcchitaujasaḥ 01218025a teṣām abhivyāharatāṁ śastravarṣaṁ ca muñcatām 01218025c pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ 01218026a kr̥ṣṇaś ca sumahātejāś cakreṇārinihā tadā 01218026c daityadānavasaṁghānāṁ cakāra kadanaṁ mahat 01218027a athāpare śarair viddhāś cakravegeritās tadā 01218027c velām iva samāsādya vyātiṣṭhanta mahaujasaḥ 01218028a tataḥ śakro ’bhisaṁkruddhas tridaśānāṁ maheśvaraḥ 01218028c pāṇḍuraṁ gajam āsthāya tāv ubhau samabhidravat 01218029a aśaniṁ gr̥hya tarasā vajram astram avāsr̥jat 01218029c hatāv etāv iti prāha surān asurasūdanaḥ 01218030a tataḥ samudyatāṁ dr̥ṣṭvā devendreṇa mahāśanim 01218030c jagr̥huḥ sarvaśastrāṇi svāni svāni surās tadā 01218031a kāladaṇḍaṁ yamo rājā śibikāṁ ca dhaneśvaraḥ 01218031c pāśaṁ ca varuṇas tatra vicakraṁ ca tathā śivaḥ 01218032a oṣadhīr dīpyamānāś ca jagr̥hāte ’śvināv api 01218032c jagr̥he ca dhanur dhātā musalaṁ ca jayas tathā 01218033a parvataṁ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ 01218033c aṁśas tu śaktiṁ jagrāha mr̥tyur devaḥ paraśvadham 01218034a pragr̥hya parighaṁ ghoraṁ vicacārāryamā api 01218034c mitraś ca kṣuraparyantaṁ cakraṁ gr̥hya vyatiṣṭhata 01218035a pūṣā bhagaś ca saṁkruddhaḥ savitā ca viśāṁ pate 01218035c āttakārmukanistriṁśāḥ kr̥ṣṇapārthāv abhidrutāḥ 01218036a rudrāś ca vasavaś caiva marutaś ca mahābalāḥ 01218036c viśvedevās tathā sādhyā dīpyamānāḥ svatejasā 01218037a ete cānye ca bahavo devās tau puruṣottamau 01218037c kr̥ṣṇapārthau jighāṁsantaḥ pratīyur vividhāyudhāḥ 01218038a tatrādbhutāny adr̥śyanta nimittāni mahāhave 01218038c yugāntasamarūpāṇi bhūtotsādāya bhārata 01218039a tathā tu dr̥ṣṭvā saṁrabdhaṁ śakraṁ devaiḥ sahācyutau 01218039c abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau 01218040a āgatāṁś caiva tān dr̥ṣṭvā devān ekaikaśas tataḥ 01218040c nyavārayetāṁ saṁkruddhau bāṇair vajropamais tadā 01218041a asakr̥d bhagnasaṁkalpāḥ surāś ca bahuśaḥ kr̥tāḥ 01218041c bhayād raṇaṁ parityajya śakram evābhiśiśriyuḥ 01218042a dr̥ṣṭvā nivāritān devān mādhavenārjunena ca 01218042c āścaryam agamaṁs tatra munayo divi viṣṭhitāḥ 01218043a śakraś cāpi tayor vīryam upalabhyāsakr̥d raṇe 01218043c babhūva paramaprīto bhūyaś caitāv ayodhayat 01218044a tato ’śmavarṣaṁ sumahad vyasr̥jat pākaśāsanaḥ 01218044c bhūya eva tadā vīryaṁ jijñāsuḥ savyasācinaḥ 01218044e tac charair arjuno varṣaṁ pratijaghne ’tyamarṣaṇaḥ 01218045a viphalaṁ kriyamāṇaṁ tat saṁprekṣya ca śatakratuḥ 01218045c bhūyaḥ saṁvardhayām āsa tad varṣaṁ devarāḍ atha 01218046a so ’śmavarṣaṁ mahāvegair iṣubhiḥ pākaśāsaniḥ 01218046c vilayaṁ gamayām āsa harṣayan pitaraṁ tadā 01218047a samutpāṭya tu pāṇibhyāṁ mandarāc chikharaṁ mahat 01218047c sadrumaṁ vyasr̥jac chakro jighāṁsuḥ pāṇḍunandanam 01218048a tato ’rjuno vegavadbhir jvalitāgrair ajihmagaiḥ 01218048c bāṇair vidhvaṁsayām āsa gireḥ śr̥ṅgaṁ sahasradhā 01218049a girer viśīryamāṇasya tasya rūpaṁ tadā babhau 01218049c sārkacandragrahasyeva nabhasaḥ praviśīryataḥ 01218050a tenāvākpatatā dāve śailena mahatā bhr̥śam 01218050c bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ 01219001 vaiśaṁpāyana uvāca 01219001a tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ 01219001c dānavā rākṣasā nāgās tarakṣvr̥kṣavanaukasaḥ 01219001e dvipāḥ prabhinnāḥ śārdūlāḥ siṁhāḥ kesariṇas tathā 01219002a mr̥gāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā 01219002c samudvignā visasr̥pus tathānyā bhūtajātayaḥ 01219003a taṁ dāvaṁ samudīkṣantaḥ kr̥ṣṇau cābhyudyatāyudhau 01219003c utpātanādaśabdena saṁtrāsita ivābhavan 01219004a svatejobhāsvaraṁ cakram utsasarja janārdanaḥ 01219004c tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ 01219004e nikr̥ttāḥ śataśaḥ sarvā nipetur analaṁ kṣaṇāt 01219005a adr̥śyan rākṣasās tatra kr̥ṣṇacakravidāritāḥ 01219005c vasārudhirasaṁpr̥ktāḥ saṁdhyāyām iva toyadāḥ 01219006a piśācān pakṣiṇo nāgān paśūṁś cāpi sahasraśaḥ 01219006c nighnaṁś carati vārṣṇeyaḥ kālavat tatra bhārata 01219007a kṣiptaṁ kṣiptaṁ hi tac cakraṁ kr̥ṣṇasyāmitraghātinaḥ 01219007c hatvānekāni sattvāni pāṇim eti punaḥ punaḥ 01219008a tathā tu nighnatas tasya sarvasattvāni bhārata 01219008c babhūva rūpam atyugraṁ sarvabhūtātmanas tadā 01219009a sametānāṁ ca devānāṁ dānavānāṁ ca sarvaśaḥ 01219009c vijetā nābhavat kaś cit kr̥ṣṇapāṇḍavayor mr̥dhe 01219010a tayor balāt paritrātuṁ taṁ dāvaṁ tu yadā surāḥ 01219010c nāśaknuvañ śamayituṁ tadābhūvan parāṅmukhāḥ 01219011a śatakratuś ca saṁprekṣya vimukhān devatāgaṇān 01219011c babhūvāvasthitaḥ prītaḥ praśaṁsan kr̥ṣṇapāṇḍavau 01219012a nivr̥tteṣu tu deveṣu vāg uvācāśarīriṇī 01219012c śatakratum abhiprekṣya mahāgambhīraniḥsvanā 01219013a na te sakhā saṁnihitas takṣakaḥ pannagottamaḥ 01219013c dāhakāle khāṇḍavasya kurukṣetraṁ gato hy asau 01219014a na ca śakyau tvayā jetuṁ yuddhe ’smin samavasthitau 01219014c vāsudevārjunau śakra nibodhedaṁ vaco mama 01219015a naranārāyaṇau devau tāv etau viśrutau divi 01219015c bhavān apy abhijānāti yadvīryau yatparākramau 01219016a naitau śakyau durādharṣau vijetum ajitau yudhi 01219016c api sarveṣu lokeṣu purāṇāv r̥ṣisattamau 01219017a pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ 01219017c sayakṣarakṣogandharvanarakiṁnarapannagaiḥ 01219018a tasmād itaḥ suraiḥ sārdhaṁ gantum arhasi vāsava 01219018c diṣṭaṁ cāpy anupaśyaitat khāṇḍavasya vināśanam 01219019a iti vācam abhiśrutya tathyam ity amareśvaraḥ 01219019c kopāmarṣau samutsr̥jya saṁpratasthe divaṁ tadā 01219020a taṁ prasthitaṁ mahātmānaṁ samavekṣya divaukasaḥ 01219020c tvaritāḥ sahitā rājann anujagmuḥ śatakratum 01219021a devarājaṁ tadā yāntaṁ saha devair udīkṣya tu 01219021c vāsudevārjunau vīrau siṁhanādaṁ vinedatuḥ 01219022a devarāje gate rājan prahr̥ṣṭau kr̥ṣṇapāṇḍavau 01219022c nirviśaṅkaṁ punar dāvaṁ dāhayām āsatus tadā 01219023a sa māruta ivābhrāṇi nāśayitvārjunaḥ surān 01219023c vyadhamac charasaṁpātaiḥ prāṇinaḥ khāṇḍavālayān 01219024a na ca sma kiṁ cic chaknoti bhūtaṁ niścarituṁ tataḥ 01219024c saṁchidyamānam iṣubhir asyatā savyasācinā 01219025a nāśakaṁs tatra bhūtāni mahānty api raṇe ’rjunam 01219025c nirīkṣitum amogheṣuṁ kariṣyanti kuto raṇam 01219026a śatenaikaṁ ca vivyādha śataṁ caikena patriṇā 01219026c vyasavas te ’patann agnau sākṣāt kālahatā iva 01219027a na cālabhanta te śarma rodhaḥsu viṣameṣu ca 01219027c pitr̥devanivāseṣu saṁtāpaś cāpy ajāyata 01219028a bhūtasaṁghasahasrāś ca dīnāś cakrur mahāsvanam 01219028c ruruvur vāraṇāś caiva tathaiva mr̥gapakṣiṇaḥ 01219028e tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ 01219029a na hy arjunaṁ mahābāhuṁ nāpi kr̥ṣṇaṁ mahābalam 01219029c nirīkṣituṁ vai śaknoti kaś cid yoddhuṁ kutaḥ punaḥ 01219030a ekāyanagatā ye ’pi niṣpatanty atra ke cana 01219030c rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ 01219031a te vibhinnaśirodehāś cakravegād gatāsavaḥ 01219031c petur āsye mahākāyā dīptasya vasuretasaḥ 01219032a sa māṁsarudhiraughaiś ca medaughaiś ca samīritaḥ 01219032c upary ākāśago vahnir vidhūmaḥ samadr̥śyata 01219033a dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ 01219033c dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhr̥tāṁ vasām 01219034a tāṁ sa kr̥ṣṇārjunakr̥tāṁ sudhāṁ prāpya hutāśanaḥ 01219034c babhūva muditas tr̥ptaḥ parāṁ nirvr̥tim āgataḥ 01219035a athāsuraṁ mayaṁ nāma takṣakasya niveśanāt 01219035c vipradravantaṁ sahasā dadarśa madhusūdanaḥ 01219036a tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ 01219036c dehavān vai jaṭī bhūtvā nadaṁś ca jalado yathā 01219036e jighāṁsur vāsudevaś ca cakram udyamya viṣṭhitaḥ 01219037a sa cakram udyataṁ dr̥ṣṭvā didhakṣuṁ ca hutāśanam 01219037c abhidhāvārjunety evaṁ mayaś cukrośa bhārata 01219038a tasya bhītasvanaṁ śrutvā mā bhair iti dhanaṁjayaḥ 01219038c pratyuvāca mayaṁ pārtho jīvayann iva bhārata 01219039a taṁ pārthenābhaye datte namucer bhrātaraṁ mayam 01219039c na hantum aicchad dāśārhaḥ pāvako na dadāha ca 01219040a tasmin vane dahyamāne ṣaḍ agnir na dadāha ca 01219040c aśvasenaṁ mayaṁ cāpi caturaḥ śārṅgakān iti 01220001 janamejaya uvāca 01220001a kimarthaṁ śārṅgakān agnir na dadāha tathāgate 01220001c tasmin vane dahyamāne brahmann etad vadāśu me 01220002a adāhe hy aśvasenasya dānavasya mayasya ca 01220002c kāraṇaṁ kīrtitaṁ brahmañ śārṅgakānāṁ na kīrtitam 01220003a tad etad adbhutaṁ brahmañ śārṅgānām avināśanam 01220003c kīrtayasvāgnisaṁmarde kathaṁ te na vināśitāḥ 01220004 vaiśaṁpāyana uvāca 01220004a yadarthaṁ śārṅgakān agnir na dadāha tathāgate 01220004c tat te sarvaṁ yathāvr̥ttaṁ kathayiṣyāmi bhārata 01220005a dharmajñānāṁ mukhyatamas tapasvī saṁśitavrataḥ 01220005c āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ 01220006a sa mārgam āsthito rājann r̥ṣīṇām ūrdhvaretasām 01220006c svādhyāyavān dharmaratas tapasvī vijitendriyaḥ 01220007a sa gatvā tapasaḥ pāraṁ deham utsr̥jya bhārata 01220007c jagāma pitr̥lokāya na lebhe tatra tat phalam 01220008a sa lokān aphalān dr̥ṣṭvā tapasā nirjitān api 01220008c papraccha dharmarājasya samīpasthān divaukasaḥ 01220009a kimartham āvr̥tā lokā mamaite tapasārjitāḥ 01220009c kiṁ mayā na kr̥taṁ tatra yasyedaṁ karmaṇaḥ phalam 01220010a tatrāhaṁ tat kariṣyāmi yadartham idam āvr̥tam 01220010c phalam etasya tapasaḥ kathayadhvaṁ divaukasaḥ 01220011 devā ūcuḥ 01220011a r̥ṇino mānavā brahmañ jāyante yena tac chr̥ṇu 01220011c kriyābhir brahmacaryeṇa prajayā ca na saṁśayaḥ 01220012a tad apākriyate sarvaṁ yajñena tapasā sutaiḥ 01220012c tapasvī yajñakr̥c cāsi na tu te vidyate prajā 01220013a ta ime prasavasyārthe tava lokāḥ samāvr̥tāḥ 01220013c prajāyasva tato lokān upabhoktāsi śāśvatān 01220014a punnāmno narakāt putras trātīti pitaraṁ mune 01220014c tasmād apatyasaṁtāne yatasva dvijasattama 01220015 vaiśaṁpāyana uvāca 01220015a tac chrutvā mandapālas tu teṣāṁ vākyaṁ divaukasām 01220015c kva nu śīghram apatyaṁ syād bahulaṁ cety acintayat 01220016a sa cintayann abhyagacchad bahulaprasavān khagān 01220016c śārṅgikāṁ śārṅgako bhūtvā jaritāṁ samupeyivān 01220017a tasyāṁ putrān ajanayac caturo brahmavādinaḥ 01220017c tān apāsya sa tatraiva jagāma lapitāṁ prati 01220017e bālān sutān aṇḍagatān mātrā saha munir vane 01220018a tasmin gate mahābhāge lapitāṁ prati bhārata 01220018c apatyasnehasaṁvignā jaritā bahv acintayat 01220019a tena tyaktān asaṁtyājyān r̥ṣīn aṇḍagatān vane 01220019c nājahat putrakān ārtā jaritā khāṇḍave nr̥pa 01220019e babhāra caitān saṁjātān svavr̥ttyā snehaviklavā 01220020a tato ’gniṁ khāṇḍavaṁ dagdhum āyāntaṁ dr̥ṣṭavān r̥ṣiḥ 01220020c mandapālaś caraṁs tasmin vane lapitayā saha 01220021a taṁ saṁkalpaṁ viditvāsya jñātvā putrāṁś ca bālakān 01220021c so ’bhituṣṭāva viprarṣir brāhmaṇo jātavedasam 01220021e putrān paridadad bhīto lokapālaṁ mahaujasam 01220022 mandapāla uvāca 01220022a tvam agne sarvadevānāṁ mukhaṁ tvam asi havyavāṭ 01220022c tvam antaḥ sarvabhūtānāṁ gūḍhaś carasi pāvaka 01220023a tvām ekam āhuḥ kavayas tvām āhus trividhaṁ punaḥ 01220023c tvām aṣṭadhā kalpayitvā yajñavāham akalpayan 01220024a tvayā sr̥ṣṭam idaṁ viśvaṁ vadanti paramarṣayaḥ 01220024c tvad r̥te hi jagat kr̥tsnaṁ sadyo na syād dhutāśana 01220025a tubhyaṁ kr̥tvā namo viprāḥ svakarmavijitāṁ gatim 01220025c gacchanti saha patnībhiḥ sutair api ca śāśvatīm 01220026a tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ 01220026c dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ 01220027a jātavedas tavaiveyaṁ viśvasr̥ṣṭir mahādyute 01220027c tavaiva karma vihitaṁ bhūtaṁ sarvaṁ carācaram 01220028a tvayāpo vihitāḥ pūrvaṁ tvayi sarvam idaṁ jagat 01220028c tvayi havyaṁ ca kavyaṁ ca yathāvat saṁpratiṣṭhitam 01220029a agne tvam eva jvalanas tvaṁ dhātā tvaṁ br̥haspatiḥ 01220029c tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ 01220030 vaiśaṁpāyana uvāca 01220030a evaṁ stutas tatas tena mandapālena pāvakaḥ 01220030c tutoṣa tasya nr̥pate muner amitatejasaḥ 01220030e uvāca cainaṁ prītātmā kim iṣṭaṁ karavāṇi te 01220031a tam abravīn mandapālaḥ prāñjalir havyavāhanam 01220031c pradahan khāṇḍavaṁ dāvaṁ mama putrān visarjaya 01220032a tatheti tat pratiśrutya bhagavān havyavāhanaḥ 01220032c khāṇḍave tena kālena prajajvāla didhakṣayā 01221001 vaiśaṁpāyana uvāca 01221001a tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ 01221001c vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam 01221002a niśāmya putrakān bālān mātā teṣāṁ tapasvinī 01221002c jaritā duḥkhasaṁtaptā vilalāpa nareśvara 01221003a ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ 01221003c jagat saṁdīpayan bhīmo mama duḥkhavivardhanaḥ 01221004a ime ca māṁ karṣayanti śiśavo mandacetasaḥ 01221004c abarhāś caraṇair hīnāḥ pūrveṣāṁ naḥ parāyaṇam 01221004e trāsayaṁś cāyam āyāti lelihāno mahīruhān 01221005a aśaktimattvāc ca sutā na śaktāḥ saraṇe mama 01221005c ādāya ca na śaktāsmi putrān saritum anyataḥ 01221006a na ca tyaktum ahaṁ śaktā hr̥dayaṁ dūyatīva me 01221006c kaṁ nu jahyām ahaṁ putraṁ kam ādāya vrajāmy aham 01221007a kiṁ nu me syāt kr̥taṁ kr̥tvā manyadhvaṁ putrakāḥ katham 01221007c cintayānā vimokṣaṁ vo nādhigacchāmi kiṁ cana 01221007e chādayitvā ca vo gātraiḥ kariṣye maraṇaṁ saha 01221008a jaritārau kulaṁ hīdaṁ jyeṣṭhatvena pratiṣṭhitam 01221008c sārisr̥kvaḥ prajāyeta pitr̥̄ṇāṁ kulavardhanaḥ 01221009a stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ 01221009c ity evam uktvā prayayau pitā vo nirghr̥ṇaḥ purā 01221010a kam upādāya śakyeta gantuṁ kasyāpad uttamā 01221010c kiṁ nu kr̥tvā kr̥taṁ kāryaṁ bhaved iti ca vihvalā 01221011a nāpaśyat svadhiyā mokṣaṁ svasutānāṁ tadānalāt 01221011c evaṁ bruvantīṁ śārṅgās te pratyūcur atha mātaram 01221012a sneham utsr̥jya mātas tvaṁ pata yatra na havyavāṭ 01221012c asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava 01221012e tvayi mātar vinaṣṭāyāṁ na naḥ syāt kulasaṁtatiḥ 01221013a anvavekṣyaitad ubhayaṁ kṣamaṁ syād yat kulasya naḥ 01221013c tad vai kartuṁ paraḥ kālo mātar eṣa bhavet tava 01221014a mā vai kulavināśāya snehaṁ kārṣīḥ suteṣu naḥ 01221014c na hīdaṁ karma moghaṁ syāl lokakāmasya naḥ pituḥ 01221015 jaritovāca 01221015a idam ākhor bilaṁ bhūmau vr̥kṣasyāsya samīpataḥ 01221015c tad āviśadhvaṁ tvaritā vahner atra na vo bhayam 01221016a tato ’haṁ pāṁsunā chidram apidhāsyāmi putrakāḥ 01221016c evaṁ pratikr̥taṁ manye jvalataḥ kr̥ṣṇavartmanaḥ 01221017a tata eṣyāmy atīte ’gnau vihartuṁ pāṁsusaṁcayam 01221017c rocatām eṣa vopāyo vimokṣāya hutāśanāt 01221018 śārṅgakā ūcuḥ 01221018a abarhān māṁsabhūtān naḥ kravyādākhur vināśayet 01221018c paśyamānā bhayam idaṁ na śakṣyāmo niṣevitum 01221019a katham agnir na no dahyāt katham ākhur na bhakṣayet 01221019c kathaṁ na syāt pitā moghaḥ kathaṁ mātā dhriyeta naḥ 01221020a bila ākhor vināśaḥ syād agner ākāśacāriṇām 01221020c anvavekṣyaitad ubhayaṁ śreyān dāho na bhakṣaṇam 01221021a garhitaṁ maraṇaṁ naḥ syād ākhunā khādatā bile 01221021c śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt 01222001 jaritovāca 01222001a asmād bilān niṣpatitaṁ śyena ākhuṁ jahāra tam 01222001c kṣudraṁ gr̥hītvā pādābhyāṁ bhayaṁ na bhavitā tataḥ 01222002 śārṅgakā ūcuḥ 01222002a na hr̥taṁ taṁ vayaṁ vidmaḥ śyenenākhuṁ kathaṁ cana 01222002c anye ’pi bhavitāro ’tra tebhyo ’pi bhayam eva naḥ 01222003a saṁśayo hy agnir āgacched dr̥ṣṭaṁ vāyor nivartanam 01222003c mr̥tyur no bilavāsibhyo bhaven mātar asaṁśayam 01222004a niḥsaṁśayāt saṁśayito mr̥tyur mātar viśiṣyate 01222004c cara khe tvaṁ yathānyāyaṁ putrān vetsyasi śobhanān 01222005 jaritovāca 01222005a ahaṁ vai śyenam āyāntam adrākṣaṁ bilam antikāt 01222005c saṁcarantaṁ samādāya jahārākhuṁ bilād balī 01222006a taṁ patantam ahaṁ śyenaṁ tvaritā pr̥ṣṭhato ’nvagām 01222006c āśiṣo ’sya prayuñjānā harato mūṣakaṁ bilāt 01222007a yo no dveṣṭāram ādāya śyenarāja pradhāvasi 01222007c bhava tvaṁ divam āsthāya niramitro hiraṇmayaḥ 01222008a yadā sa bhakṣitas tena kṣudhitena patatriṇā 01222008c tadāhaṁ tam anujñāpya pratyupāyāṁ gr̥hān prati 01222009a praviśadhvaṁ bilaṁ putrā viśrabdhā nāsti vo bhayam 01222009c śyenena mama paśyantyā hr̥ta ākhur na saṁśayaḥ 01222010 śārṅgakā ūcuḥ 01222010a na vidma vai vayaṁ mātar hr̥tam ākhum itaḥ purā 01222010c avijñāya na śakṣyāmo bilam āviśatuṁ vayam 01222011 jaritovāca 01222011a ahaṁ hi taṁ prajānāmi hr̥taṁ śyenena mūṣakam 01222011c ata eva bhayaṁ nāsti kriyatāṁ vacanaṁ mama 01222012 śārṅgakā ūcuḥ 01222012a na tvaṁ mithyopacāreṇa mokṣayethā bhayaṁ mahat 01222012c samākuleṣu jñāneṣu na buddhikr̥tam eva tat 01222013a na copakr̥tam asmābhir na cāsmān vettha ye vayam 01222013c pīḍyamānā bharasy asmān kā satī ke vayaṁ tava 01222014a taruṇī darśanīyāsi samarthā bhartur eṣaṇe 01222014c anugaccha svabhartāraṁ putrān āpsyasi śobhanān 01222015a vayam apy agnim āviśya lokān prāpsyāmahe śubhān 01222015c athāsmān na dahed agnir āyās tvaṁ punar eva naḥ 01222016 vaiśaṁpāyana uvāca 01222016a evam uktā tataḥ śārṅgī putrān utsr̥jya khāṇḍave 01222016c jagāma tvaritā deśaṁ kṣemam agner anāśrayam 01222017a tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ 01222017c yatra śārṅgā babhūvus te mandapālasya putrakāḥ 01222018a te śārṅgā jvalanaṁ dr̥ṣṭvā jvalitaṁ svena tejasā 01222018c jaritāris tato vācaṁ śrāvayām āsa pāvakam 01223001 jaritārir uvāca 01223001a purataḥ kr̥cchrakālasya dhīmāñ jāgarti pūruṣaḥ 01223001c sa kr̥cchrakālaṁ saṁprāpya vyathāṁ naivaiti karhi cit 01223002a yas tu kr̥cchram asaṁprāptaṁ vicetā nāvabudhyate 01223002c sa kr̥cchrakāle vyathito na prajānāti kiṁ cana 01223003 sārisr̥kva uvāca 01223003a dhīras tvam asi medhāvī prāṇakr̥cchram idaṁ ca naḥ 01223003c śūraḥ prājño bahūnāṁ hi bhavaty eko na saṁśayaḥ 01223004 stambamitra uvāca 01223004a jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kr̥cchrataḥ 01223004c jyeṣṭhaś cen na prajānāti kanīyān kiṁ kariṣyati 01223005 droṇa uvāca 01223005a hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam 01223005c saptajihvo ’nalaḥ kṣāmo lelihānopasarpati 01223006 vaiśaṁpāyana uvāca 01223006a evam ukto bhrātr̥bhis tu jaritārir vibhāvasum 01223006c tuṣṭāva prāñjalir bhūtvā yathā tac chr̥ṇu pārthiva 01223007 jaritārir uvāca 01223007a ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām 01223007c yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ 01223008a ūrdhvaṁ cādhaś ca gacchanti visarpanti ca pārśvataḥ 01223008c arciṣas te mahāvīrya raśmayaḥ savitur yathā 01223009 sārisr̥kva uvāca 01223009a mātā prapannā pitaraṁ na vidmaḥ; pakṣāś ca no na prajātābjaketo 01223009c na nas trātā vidyate ’gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra 01223010a yad agne te śivaṁ rūpaṁ ye ca te sapta hetayaḥ 01223010c tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ 01223011a tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva 01223011c r̥ṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha 01223012 stambamitra uvāca 01223012a sarvam agne tvam evaikas tvayi sarvam idaṁ jagat 01223012c tvaṁ dhārayasi bhūtāni bhuvanaṁ tvaṁ bibharṣi ca 01223013a tvam agnir havyavāhas tvaṁ tvam eva paramaṁ haviḥ 01223013c manīṣiṇas tvāṁ yajante bahudhā caikadhaiva ca 01223014a sr̥ṣṭvā lokāṁs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ 01223014c sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā 01223015a tvam annaṁ prāṇināṁ bhuktam antarbhūto jagatpate 01223015c nityaṁ pravr̥ddhaḥ pacasi tvayi sarvaṁ pratiṣṭhitam 01223016 droṇa uvāca 01223016a sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṁś ca 01223016c viśvān ādāya punar utsargakāle; sr̥ṣṭvā vr̥ṣṭyā bhāvayasīha śukra 01223017a tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ 01223017c jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ 01223018a idaṁ vai sadma tigmāṁśo varuṇasya parāyaṇam 01223018c śivas trātā bhavāsmākaṁ māsmān adya vināśaya 01223019a piṅgākṣa lohitagrīva kr̥ṣṇavartman hutāśana 01223019c pareṇa praihi muñcāsmān sāgarasya gr̥hān iva 01223020 vaiśaṁpāyana uvāca 01223020a evam ukto jātavedā droṇenākliṣṭakarmaṇā 01223020c droṇam āha pratītātmā mandapālapratijñayā 01223021a r̥ṣir droṇas tvam asi vai brahmaitad vyāhr̥taṁ tvayā 01223021c īpsitaṁ te kariṣyāmi na ca te vidyate bhayam 01223022a mandapālena yūyaṁ hi mama pūrvaṁ niveditāḥ 01223022c varjayeḥ putrakān mahyaṁ dahan dāvam iti sma ha 01223023a yac ca tad vacanaṁ tasya tvayā yac ceha bhāṣitam 01223023c ubhayaṁ me garīyas tad brūhi kiṁ karavāṇi te 01223023e bhr̥śaṁ prīto ’smi bhadraṁ te brahman stotreṇa te vibho 01223024 droṇa uvāca 01223024a ime mārjārakāḥ śukra nityam udvejayanti naḥ 01223024c etān kuruṣva daṁṣṭrāsu havyavāha sabāndhavān 01223025 vaiśaṁpāyana uvāca 01223025a tathā tat kr̥tavān vahnir abhyanujñāya śārṅgakān 01223025c dadāha khāṇḍavaṁ caiva samiddho janamejaya 01224001 vaiśaṁpāyana uvāca 01224001a mandapālo ’pi kauravya cintayānaḥ sutāṁs tadā 01224001c uktavān apy aśītāṁśuṁ naiva sa sma na tapyate 01224002a sa tapyamānaḥ putrārthe lapitām idam abravīt 01224002c kathaṁ nv aśaktāḥ plavane lapite mama putrakāḥ 01224003a vardhamāne hutavahe vāte śīghraṁ pravāyati 01224003c asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ 01224004a kathaṁ nv aśaktā trāṇāya mātā teṣāṁ tapasvinī 01224004c bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī 01224005a kathaṁ nu saraṇe ’śaktān patane ca mamātmajān 01224005c saṁtapyamānā abhito vāśamānābhidhāvatī 01224006a jaritāriḥ kathaṁ putraḥ sārisr̥kvaḥ kathaṁ ca me 01224006c stambamitraḥ kathaṁ droṇaḥ kathaṁ sā ca tapasvinī 01224007a lālapyamānaṁ tam r̥ṣiṁ mandapālaṁ tathā vane 01224007c lapitā pratyuvācedaṁ sāsūyam iva bhārata 01224008a na te suteṣv avekṣāsti tān r̥ṣīn uktavān asi 01224008c tejasvino vīryavanto na teṣāṁ jvalanād bhayam 01224009a tathāgnau te parīttāś ca tvayā hi mama saṁnidhau 01224009c pratiśrutaṁ tathā ceti jvalanena mahātmanā 01224010a lokapālo ’nr̥tāṁ vācaṁ na tu vaktā kathaṁ cana 01224010c samarthās te ca vaktāro na te teṣv asti mānasam 01224011a tām eva tu mamāmitrīṁ cintayan paritapyase 01224011c dhruvaṁ mayi na te sneho yathā tasyāṁ purābhavat 01224012a na hi pakṣavatā nyāyyaṁ niḥsnehena suhr̥jjane 01224012c pīḍyamāna upadraṣṭuṁ śaktenātmā kathaṁ cana 01224013a gaccha tvaṁ jaritām eva yadarthaṁ paritapyase 01224013c cariṣyāmy aham apy ekā yathā kāpuruṣe tathā 01224014 mandapāla uvāca 01224014a nāham evaṁ care loke yathā tvam abhimanyase 01224014c apatyahetor vicare tac ca kr̥cchragataṁ mama 01224015a bhūtaṁ hitvā bhaviṣye ’rthe yo ’valambeta mandadhīḥ 01224015c avamanyeta taṁ loko yathecchasi tathā kuru 01224016a eṣa hi jvalamāno ’gnir lelihāno mahīruhān 01224016c dveṣyaṁ hi hr̥di saṁtāpaṁ janayaty aśivaṁ mama 01224017 vaiśaṁpāyana uvāca 01224017a tasmād deśād atikrānte jvalane jaritā tataḥ 01224017c jagāma putrakān eva tvaritā putragr̥ddhinī 01224018a sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ 01224018c rorūyamāṇā kr̥paṇā sutān dr̥ṣṭavatī vane 01224019a aśraddheyatamaṁ teṣāṁ darśanaṁ sā punaḥ punaḥ 01224019c ekaikaśaś ca tān putrān krośamānānvapadyata 01224020a tato ’bhyagacchat sahasā mandapālo ’pi bhārata 01224020c atha te sarva evainaṁ nābhyanandanta vai sutāḥ 01224021a lālapyamānam ekaikaṁ jaritāṁ ca punaḥ punaḥ 01224021c nocus te vacanaṁ kiṁ cit tam r̥ṣiṁ sādhv asādhu vā 01224022 mandapāla uvāca 01224022a jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ 01224022c madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te 01224023a evaṁ bruvantaṁ duḥkhārtaṁ kiṁ māṁ na pratibhāṣase 01224023c kr̥tavān asmi havyāśe naiva śāntim ito labhe 01224024 jaritovāca 01224024a kiṁ te jyeṣṭhe sute kāryaṁ kim anantarajena vā 01224024c kiṁ ca te madhyame kāryaṁ kiṁ kaniṣṭhe tapasvini 01224025a yas tvaṁ māṁ sarvaśo hīnām utsr̥jyāsi gataḥ purā 01224025c tām eva lapitāṁ gaccha taruṇīṁ cāruhāsinīm 01224026 mandapāla uvāca 01224026a na strīṇāṁ vidyate kiṁ cid anyatra puruṣāntarāt 01224026c sāpatnakam r̥te loke bhavitavyaṁ hi tat tathā 01224027a suvratāpi hi kalyāṇī sarvalokapariśrutā 01224027c arundhatī paryaśaṅkad vasiṣṭham r̥ṣisattamam 01224028a viśuddhabhāvam atyantaṁ sadā priyahite ratam 01224028c saptarṣimadhyagaṁ vīram avamene ca taṁ munim 01224029a apadhyānena sā tena dhūmāruṇasamaprabhā 01224029c lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate 01224030a apatyahetoḥ saṁprāptaṁ tathā tvam api mām iha 01224030c iṣṭam evaṁgate hitvā sā tathaiva ca vartase 01224031a naiva bhāryeti viśvāsaḥ kāryaḥ puṁsā kathaṁ cana 01224031c na hi kāryam anudhyāti bhāryā putravatī satī 01224032 vaiśaṁpāyana uvāca 01224032a tatas te sarva evainaṁ putrāḥ samyag upāsire 01224032c sa ca tān ātmajān rājann āśvāsayitum ārabhat 01225001 mandapāla uvāca 01225001a yuṣmākaṁ parirakṣārthaṁ vijñapto jvalano mayā 01225001c agninā ca tathety evaṁ pūrvam eva pratiśrutam 01225002a agner vacanam ājñāya mātur dharmajñatāṁ ca vaḥ 01225002c yuṣmākaṁ ca paraṁ vīryaṁ nāhaṁ pūrvam ihāgataḥ 01225003a na saṁtāpo hi vaḥ kāryaḥ putrakā maraṇaṁ prati 01225003c r̥ṣīn veda hutāśo ’pi brahma tad viditaṁ ca vaḥ 01225004 vaiśaṁpāyana uvāca 01225004a evam āśvāsya putrān sa bhāryāṁ cādāya bhārata 01225004c mandapālas tato deśād anyaṁ deśaṁ jagāma ha 01225005a bhagavān api tigmāṁśuḥ samiddhaṁ khāṇḍavaṁ vanam 01225005c dadāha saha kr̥ṣṇābhyāṁ janayañ jagato ’bhayam 01225006a vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ 01225006c agacchat paramāṁ tr̥ptiṁ darśayām āsa cārjunam 01225007a tato ’ntarikṣād bhagavān avatīrya sureśvaraḥ 01225007c marudgaṇavr̥taḥ pārthaṁ mādhavaṁ cābravīd idam 01225008a kr̥taṁ yuvābhyāṁ karmedam amarair api duṣkaram 01225008c varān vr̥ṇītaṁ tuṣṭo ’smi durlabhān apy amānuṣān 01225009a pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ 01225009c grahītuṁ tac ca śakro ’sya tadā kālaṁ cakāra ha 01225010a yadā prasanno bhagavān mahādevo bhaviṣyati 01225010c tubhyaṁ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ 01225011a aham eva ca taṁ kālaṁ vetsyāmi kurunandana 01225011c tapasā mahatā cāpi dāsyāmi tava tāny aham 01225012a āgneyāni ca sarvāṇi vāyavyāni tathaiva ca 01225012c madīyāni ca sarvāṇi grahīṣyasi dhanaṁjaya 01225013a vāsudevo ’pi jagrāha prītiṁ pārthena śāśvatīm 01225013c dadau ca tasmai devendras taṁ varaṁ prītimāṁs tadā 01225014a dattvā tābhyāṁ varaṁ prītaḥ saha devair marutpatiḥ 01225014c hutāśanam anujñāpya jagāma tridivaṁ punaḥ 01225015a pāvakaś cāpi taṁ dāvaṁ dagdhvā samr̥gapakṣiṇam 01225015c ahāni pañca caikaṁ ca virarāma sutarpitaḥ 01225016a jagdhvā māṁsāni pītvā ca medāṁsi rudhirāṇi ca 01225016c yuktaḥ paramayā prītyā tāv uvāca viśāṁ pate 01225017a yuvābhyāṁ puruṣāgryābhyāṁ tarpito ’smi yathāsukham 01225017c anujānāmi vāṁ vīrau carataṁ yatra vāñchitam 01225018a evaṁ tau samanujñātau pāvakena mahātmanā 01225018c arjuno vāsudevaś ca dānavaś ca mayas tathā 01225019a parikramya tataḥ sarve trayo ’pi bharatarṣabha 01225019c ramaṇīye nadīkūle sahitāḥ samupāviśan