% Mahabharata: Karnaparvan % Last updated: Mon Jul 29 2019 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 08001001 वैशंपायन उवाच 08001001a ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः 08001001c भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् 08001002a ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः 08001002c पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् 08001003a मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः 08001003c रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे 08001004a विशेषतः सूतपुत्रो राजा चैव सुयोधनः 08001004c दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे 08001005a ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् 08001005c चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे 08001006a सहितास्ते निशायां तु दुर्योधननिवेशने 08001006c अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् 08001007a यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् 08001007c तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः 08001008a चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् 08001008c कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् 08001009a ततः प्रभाते विमले स्थिता दिष्टस्य शासने 08001009c चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा 08001010a ते कृत्वावश्यकार्याणि समाश्वस्य च भारत 08001010c योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः 08001011a कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः 08001011c वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः 08001012a निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः 08001012c वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः 08001013a तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः 08001013c शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः 08001014a ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् 08001014c कुरूणां पाण्डवानां च परस्परवधैषिणाम् 08001015a तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः 08001015c कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् 08001016a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः 08001016c पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः 08001017a ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम् 08001017c आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले 08001018 जनमेजय उवाच 08001018a आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः 08001018c यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः 08001019a स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् 08001019c कथं द्विजवर प्राणानधारयत दुःखितः 08001020a यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः 08001020c तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् 08001021a दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् 08001021c यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः 08001022a तथा शांतनवं वृद्धं ब्रह्मन्बाह्लिकमेव च 08001022c द्रोणं च सोमदत्तं च भूरिश्रवसमेव च 08001023a तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् 08001023c श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज 08001024a एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन 08001024c न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 08001025 वैशंपायन उवाच 08001025a हते कर्णे महाराज निशि गावल्गणिस्तदा 08001025c दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे 08001026a स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः 08001026c जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् 08001027a स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् 08001027c ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह 08001028a संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् 08001028c हा कष्टमिति चोक्त्वा स ततो वचनमाददे 08001029a संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् 08001029c स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि 08001030a हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः 08001030c अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् 08001031a रामनारदकण्वैश्च हितमुक्तं सभातले 08001031c नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् 08001032a सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः 08001032c निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् 08001033a तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् 08001033c सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् 08001034a गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय 08001034c द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः 08001035a यो रथानां सहस्राणि दंशितानां दशैव हि 08001035c अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः 08001036a स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना 08001036c पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः 08001037a भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने 08001037c साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः 08001038a यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः 08001038c महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः 08001039a तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे 08001039c सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः 08001040a त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः 08001040c तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः 08001041a संशप्तकानां च बले पाण्डवेन महात्मना 08001041c धनंजयेन विक्रम्य गमिते यमसादनम् 08001042a नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः 08001042c हतशेषेष्वनीकेषु किमकुर्वत मामकाः 08001043a विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे 08001043c प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे 08001044a दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः 08001044c मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च 08001045a मत्पुत्रशेषस्य तथा तथान्येषां च संजय 08001045c विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् 08001046a एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे 08001046c आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः 08001047 संजय उवाच 08001047a पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष 08001047c तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः 08001048a यस्मादभावी भावी वा भवेदर्थो नरं प्रति 08001048c अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः 08001049 धृतराष्ट्र उवाच 08001049a न व्यथा शृण्वतः काचिद्विद्यते मम संजय 08001049c दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् 08002001 संजय उवाच 08002001a हते द्रोणे महेष्वासे तव पुत्रा महारथाः 08002001c बभूवुराश्वस्तमुखा विषण्णा गतचेतसः 08002002a अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते 08002002c अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् 08002003a तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत 08002003c ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः 08002004a शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः 08002004c प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् 08002005a तानि बद्धान्यनिष्टानि लम्बमानानि भारत 08002005c अदृश्यन्त महाराज नक्षत्राणि यथा दिवि 08002006a तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् 08002006c स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् 08002007a भवतां बाहुवीर्यं हि समाश्रित्य मया युधि 08002007c पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् 08002008a तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते 08002008c युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः 08002009a जयो वापि वधो वापि युध्यमानस्य संयुगे 08002009c भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः 08002010a पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि 08002010c प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् 08002011a यस्य वै युधि संत्रासात्कुन्तीपुत्रो धनंजयः 08002011c निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा 08002012a येन नागायुतप्राणो भीमसेनो महाबलः 08002012c मानुषेणैव युद्धेन तामवस्थां प्रवेशितः 08002013a येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः 08002013c अमोघया रणे शक्त्या निहतो भैरवं नदन् 08002014a तस्य दुष्पारवीर्यस्य सत्यसंधस्य धीमतः 08002014c बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे 08002015a द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः 08002015c पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः 08002016a सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः 08002016c शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् 08002017a एवमुक्ते महाराज कर्णो वैकर्तनो नृपः 08002017c सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः 08002018a स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् 08002018c केकयानां विदेहानामकरोत्कदनं महत् 08002019a तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् 08002019c अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः 08002020a स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः 08002020c हत्वा सहस्रशो योधानर्जुनेन निपातितः 08003001 वैशंपायन उवाच 08003001a एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः 08003001c शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् 08003001e विह्वलः पतितो भूमौ नष्टचेता इव द्विपः 08003002a तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे 08003002c आर्तनादो महानासीत्स्त्रीणां भरतसत्तम 08003003a स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः 08003003c शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः 08003004a राजानं च समासाद्य गान्धारी भरतर्षभ 08003004c निःसंज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च 08003005a ततस्ताः संजयो राजन्समाश्वासयदातुराः 08003005c मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् 08003006a समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः 08003006c कदल्य इव वातेन धूयमानाः समन्ततः 08003007a राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् 08003007c आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् 08003008a स लब्ध्वा शनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृप 08003008c उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते 08003009a ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः 08003009c स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् 08003010a गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च 08003010c ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः 08003011a संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः 08003011c पुनर्गावल्गणिं सूतं पर्यपृच्छत संजयम् 08003012a यत्त्वया कथितं वाक्यं श्रुतं संजय तन्मया 08003012c कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् 08003012e ब्रूहि संजय तत्त्वेन पुनरुक्तां कथामिमाम् 08003013a एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय 08003013c हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः 08003013e भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः 08003014a दुःशासनश्च निहतः पाण्डवेन यशस्विना 08003014c पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे 08004001 वैशंपायन उवाच 08004001a एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः 08004001c अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः 08004002a दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः 08004002c हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति 08004003a कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः 08004003c कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः 08004004 संजय उवाच 08004004a हतः शांतनवो राजन्दुराधर्षः प्रतापवान् 08004004c हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः 08004005a ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् 08004005c निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः 08004006a हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना 08004006c अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः 08004007a विविंशतिर्महाराज राजपुत्रो महाबलः 08004007c आनर्तयोधाञ्शतशो निहत्य निहतो रणे 08004008a अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् 08004008c क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् 08004009a घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् 08004009c प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः 08004010a विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ 08004010c कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् 08004011a सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै 08004011c वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने 08004012a अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः 08004012c अर्जुनेन हतो राजन्महावीर्यो जयद्रथः 08004013a तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः 08004013c वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः 08004014a तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः 08004014c द्रौपदेयेन विक्रम्य गमितो यमसादनम् 08004015a किरातानामधिपतिः सागरानूपवासिनाम् 08004015c देवराजस्य धर्मात्मा प्रियो बहुमतः सखा 08004016a भगदत्तो महीपालः क्षत्रधर्मरतः सदा 08004016c धनंजयेन विक्रम्य गमितो यमसादनम् 08004017a तथा कौरवदायादः सौमदत्तिर्महायशाः 08004017c हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि 08004018a श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः 08004018c चरन्नभीतवत्संख्ये निहतः सव्यसाचिना 08004019a तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः 08004019c दुःशासनो महाराज भीमसेनेन पातितः 08004020a यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् 08004020c सुदक्षिणः स संग्रामे निहतः सव्यसाचिना 08004021a कोसलानामधिपतिर्हत्वा बहुशतान्परान् 08004021c सौभद्रेण हि विक्रम्य गमितो यमसादनम् 08004022a बहुशो योधयित्वा च भीमसेनं महारथः 08004022c चित्रसेनस्तव सुतो भीमसेनेन पातितः 08004023a मद्रराजात्मजः शूरः परेषां भयवर्धनः 08004023c असिचर्मधरः श्रीमान्सौभद्रेण निपातितः 08004024a समः कर्णस्य समरे यः स कर्णस्य पश्यतः 08004024c वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः 08004025a अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः 08004025c धनंजयेन विक्रम्य गमितो यमसादनम् 08004026a नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः 08004026c विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः 08004027a शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष 08004027c हतो रुक्मरथो राजन्भ्राता मातुलजो युधि 08004028a राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः 08004028c पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ 08004029a भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः 08004029c श्येनवच्चरता संख्ये नकुलेन निपातितः 08004030a पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः 08004030c भीमसेनेन विक्रम्य गमितो यमसादनम् 08004031a जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः 08004031c मागधो निहतः संख्ये सौभद्रेण महात्मना 08004032a पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः 08004032c गदया भीमसेनेन निहतौ शूरमानिनौ 08004033a दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः 08004033c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 08004034a सचिवो वृषवर्मा ते सूतः परमवीर्यवान् 08004034c भीमसेनेन विक्रम्य गमितो यमसादनम् 08004035a नागायुतबलो राजा नागायुतबलो महान् 08004035c सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना 08004036a वसातयो महाराज द्विसाहस्राः प्रहारिणः 08004036c शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः 08004037a अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः 08004037c शिबयश्च रथोदाराः कलिङ्गसहिता हताः 08004038a गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः 08004038c श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये 08004038e ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् 08004039a स्यालौ तव महाराज राजानौ वृषकाचलौ 08004039c त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना 08004040a उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा 08004040c शाल्वराजो महाराज भीमसेनेन पातितः 08004041a ओघवांश्च महाराज बृहन्तः सहितो रणे 08004041c पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् 08004042a तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते 08004042c निहतो गदया राजन्भीमसेनेन संयुगे 08004043a तथा राजा महेष्वासो जलसंधो महाबलः 08004043c सुमहत्कदनं कृत्वा हतः सात्यकिना रणे 08004044a अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः 08004044c घटोत्कचेन विक्रम्य गमितो यमसादनम् 08004045a राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः 08004045c केकयाः सर्वशश्चापि निहताः सव्यसाचिना 08004046a मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः 08004046c यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः 08004047a मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः 08004047c प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष 08004048a पत्तीनां निहताः संघा हयानामयुतानि च 08004048c रथव्रजाश्च निहता हताश्च वरवारणाः 08004049a सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः 08004049c कालेन महता यत्ताः कुले ये च विवर्धिताः 08004050a ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा 08004050c अन्ये तथामितबलाः परस्परवधैषिणः 08004051a एते चान्ये च बहवो राजानः सगणा रणे 08004051c हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि 08004051e एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे 08004052a महेन्द्रेण यथा वृत्रो यथा रामेण रावणः 08004052c यथा कृष्णेन निहतो मुरो रणनिपातितः 08004052e कार्तवीर्यश्च रामेण भार्गवेण हतो यथा 08004053a सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः 08004053c रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् 08004054a तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः 08004054c सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः 08004055a जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः 08004055c तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे 08004056a उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः 08004056c तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् 08004057a पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा 08004057c अहितानीव चीर्णानि तेषां ते फलमागतम् 08004058 धृतराष्ट्र उवाच 08004058a आख्याता मामकास्तात निहता युधि पाण्डवैः 08004058c निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय 08004059 संजय उवाच 08004059a कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः 08004059c सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः 08004060a समः किरीटिना संख्ये वीर्येण च बलेन च 08004060c सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे 08004061a तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ 08004061c पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे 08004062a यो बाल एव समरे संमितः सव्यसाचिना 08004062c केशवेन च दुर्धर्षो बलदेवेन चाभिभूः 08004063a स एष कदनं कृत्वा महद्रणविशारदः 08004063c परिवार्य महामात्रैः षड्भिः परमकै रथैः 08004063e अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः 08004064a तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् 08004064c दौःशासनिर्महाराज सौभद्रं हतवान्रणे 08004065a बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः 08004065c दुःशासनेन विक्रम्य गमितो यमसादनम् 08004066a मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ 08004066c पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ 08004067a अंशुमान्भोजराजस्तु सहसैन्यो महारथः 08004067c भारद्वाजेन विक्रम्य गमितो यमसादनम् 08004068a चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् 08004068c चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि 08004069a वृकोदरसमो युद्धे दृढः केकयजो युधि 08004069c केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः 08004070a जनमेजयो गदायोधी पार्वतीयः प्रतापवान् 08004070c दुर्मुखेन महाराज तव पुत्रेण पातितः 08004071a रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव 08004071c द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः 08004072a नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते 08004072c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 08004073a पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः 08004073c संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः 08004074a अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः 08004074c वसुदानस्य पुत्रेण न्यासितो देहमाहवे 08004075a अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् 08004075c निहत्य शतशः शूरान्परैर्विनिहतौ रणे 08004076a क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष 08004076c द्रोणेन परमेष्वासौ गमितौ यमसादनम् 08004077a शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः 08004077c लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत 08004078a सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ 08004078c प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे 08004079a वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे 08004079c बाह्लिकेन महाराज कौरवेण निपातितः 08004080a धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः 08004080c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 08004081a तथा सत्यधृतिस्तात कृत्वा कदनमाहवे 08004081c पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् 08004082a पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते 08004082c निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि 08004083a तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् 08004083c सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः 08004084a श्रेणिमांश्च महाराज युध्यमानः पराक्रमी 08004084c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 08004085a तथैव युधि विक्रान्तो मागधः परवीरहा 08004085c भीष्मेण निहतो राजन्युध्यमानः पराक्रमी 08004086a वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे 08004086c भारद्वाजेन विक्रम्य गमितो यमसादनम् 08004087a एते चान्ये च बहवः पाण्डवानां महारथाः 08004087c हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि 08004088 धृतराष्ट्र उवाच 08004088a हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर 08004088c अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन 08004089a एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः 08004089c अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः 08004090 संजय उवाच 08004090a यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि 08004090c दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन 08004091a महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः 08004091c स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे 08004092a आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः 08004092c स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे 08004093a शारद्वतो गौतमश्चापि राज;न्महाबलो बहुचित्रास्त्रयोधी 08004093c धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य 08004094a आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम् 08004094c स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी 08004095a तेजोवधं सूतपुत्रस्य संख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् 08004095c दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे 08004096a आजानेयैः सैन्धवैः पार्वतीयै;र्नदीजकाम्बोजवनायुबाह्लिकैः 08004096c गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे 08004097a तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर 08004097c व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै 08004098a दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः 08004098c रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः 08004099a स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा 08004099c पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः 08004100a तथा सुषेणोऽप्यसिचर्मपाणि;स्तवात्मजः सत्यसेनश्च वीरः 08004100c व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ 08004101a ह्रीनिषेधा भरता राजपुत्रा;श्चित्रायुधः श्रुतकर्मा जयश्च 08004101c शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः 08004102a कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः 08004102c पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे 08004103a वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः 08004103c व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसंधाः 08004104a कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः 08004104c अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र 08004104e बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे 08004105a एतैश्च मुख्यैरपरैश्च राज;न्योधप्रवीरैरमितप्रभावैः 08004105c व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय 08004106 धृतराष्ट्र उवाच 08004106a आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् 08004106c इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः 08004107 वैशंपायन उवाच 08004107a एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः 08004107c हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् 08004107e श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः 08004108a मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ संजय 08004108c व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् 08004108e नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः 08005001 जनमेजय उवाच 08005001a श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः 08005001c नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् 08005002a प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् 08005002c तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः 08005003 वैशंपायन उवाच 08005003a श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् 08005003c भूतसंमोहनं भीमं मेरोः पर्यसनं यथा 08005004a चित्तमोहमिवायुक्तं भार्गवस्य महामतेः 08005004c पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः 08005005a दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः 08005005c संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः 08005006a महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् 08005006c कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः 08005007a संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः 08005007c नेदमस्तीति संचिन्त्य कर्णस्य निधनं प्रति 08005008a प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् 08005008c शोकाग्निना दह्यमानो धम्यमान इवाशयः 08005009a विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः 08005009c विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः 08005010 धृतराष्ट्र उवाच 08005010a संजयाधिरथो वीरः सिंहद्विरदविक्रमः 08005010c वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः 08005011a वृषभो वृषभस्येव यो युद्धे न निवर्तते 08005011c शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा 08005012a यस्य ज्यातलशब्देन शरवृष्टिरवेण च 08005012c रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे 08005013a यमाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम् 08005013c दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः 08005014a स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे 08005014c निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः 08005015a यो नामन्यत वै नित्यमच्युतं न धनंजयम् 08005015c न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः 08005016a शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ 08005016c अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे 08005017a इति यः सततं मन्दमवोचल्लोभमोहितम् 08005017c दुर्योधनमपादीनं राज्यकामुकमातुरम् 08005018a यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् 08005018c गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् 08005019a पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् 08005019c सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् 08005020a वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा 08005020c यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा 08005021a उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः 08005021c वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः 08005022a यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः 08005022c अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् 08005023a तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना 08005023c शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा 08005024a ईदृशैर्यद्यहं दुःखैर्न विनश्यामि संजय 08005024c वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् 08005025a ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराजयम् 08005025c को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् 08005026a विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे 08005026c न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय 08005027 संजय उवाच 08005027a श्रिया कुलेन यशसा तपसा च श्रुतेन च 08005027c त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् 08005028a श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव 08005028c पर्यवस्थापयात्मानं मा विषादे मनः कृथाः 08005029 धृतराष्ट्र उवाच 08005029a दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् 08005029c यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे 08005030a हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् 08005030c प्रताप्य शरवर्षेण दिशः सर्वा महारथः 08005031a मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् 08005031c स कथं निहतः शेते वातरुग्ण इव द्रुमः 08005032a शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः 08005032c चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते 08005033a कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च 08005033c अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय 08005034a वज्रसारमयं नूनं हृदयं सुदृढं मम 08005034c यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते 08005035a आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा 08005035c यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः 08005036a धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय 08005036c अद्य चाहं दशामेतां गतः संजय गर्हिताम् 08005036e कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः 08005037a अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः 08005037c परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् 08005037e दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय 08005038a तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः 08005038c नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि 08005039a स हि पारं महानासीत्पुत्राणां मम संजय 08005039c युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् 08005040a को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् 08005040c रथादतिरथो नूनमपतत्सायकार्दितः 08005041a पर्वतस्येव शिखरं वज्रपातविदारितम् 08005041c शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः 08005041e मातङ्ग इव मत्तेन मातङ्गेन निपातितः 08005042a यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् 08005042c सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् 08005043a स हि वीरो महेष्वासः पुत्राणामभयंकरः 08005043c शेते विनिहतो वीरः शक्रेणेव यथा बलः 08005044a पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् 08005044c दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः 08005045a अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते 08005045c अहो नु बलवद्दैवं कालश्च दुरतिक्रमः 08005046a पलायमानः कृपणं दीनात्मा दीनपौरुषः 08005046c कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम 08005047a कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे 08005047c कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः 08005048a युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा 08005048c दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् 08005049a शरतल्पे शयानेन भीष्मेण सुमहात्मना 08005049c पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् 08005050a जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह 08005050c अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः 08005051a प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च 08005051c भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह 08005052a अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः 08005052c तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः 08005053a अहं तु निहतामात्यो हतपुत्रश्च संजय 08005053c द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः 08005054a यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय 08005054c विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः 08005055a छिन्नपक्षतया तस्य गमनं नोपपद्यते 08005055c तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः 08005056a क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः 08005056c कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः 08005057a दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः 08005057c स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः 08005058a तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना 08005058c के वीराः पर्यवर्तन्त तन्ममाचक्ष्व संजय 08005059a कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे 08005059c उक्तं त्वया पुरा वीर यथा वीरा निपातिताः 08005060a भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः 08005060c पातयामास समरे सर्वशस्त्रभृतां वरम् 08005061a तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि 08005061c युक्तयोगो महेष्वासः शरैर्बहुभिराचितः 08005061e निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय 08005062a अन्तरेण हतावेतौ छलेन च विशेषतः 08005062c अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ 08005063a भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् 08005063c न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते 08005064a कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च 08005064c कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् 08005065a यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् 08005065c प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः 08005066a यस्य सर्पमुखो दिव्यः शरः कनकभूषणः 08005066c अशेत निहतः पत्री चन्दनेष्वरिसूदनः 08005067a भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् 08005067c जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत 08005068a यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः 08005068c सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः 08005069a यश्च नागायुतप्राणं वातरंहसमच्युतम् 08005069c विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् 08005070a सहदेवं च निर्जित्य शरैः संनतपर्वभिः 08005070c कृपया विरथं कृत्वा नाहनद्धर्मवित्तया 08005071a यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् 08005071c घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् 08005072a एतानि दिवसान्यस्य युद्धे भीतो धनंजयः 08005072c नागमद्द्वैरथं वीरः स कथं निहतो रणे 08005073a रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत 08005073c न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः 08005074a को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः 08005074c विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे 08005074e जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् 08005075a ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् 08005075c अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् 08005075e न ह्यन्यदनुपश्यामि कारणं तस्य नाशने 08005076a न हन्यामर्जुनं यावत्तावत्पादौ न धावये 08005076c इति यस्य महाघोरं व्रतमासीन्महात्मनः 08005077a यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः 08005077c त्रयोदश समा निद्रां न लेभे पुरुषर्षभः 08005078a यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः 08005078c मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् 08005079a तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् 08005079c दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि 08005080a यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् 08005080c अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत 08005081a यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः 08005081c स्वबाहुबलमाश्रित्य मुहूर्तमपि संजय 08005082a तस्य नाहं वधं मन्ये देवैरपि सवासवैः 08005082c प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः 08005083a न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः 08005083c पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति 08005084a अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः 08005084c न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः 08005085a यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च 08005085c वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् 08005086a स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् 08005086c दुःशासनं च निहतं मन्ये शोचति पुत्रकः 08005087a हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना 08005087c जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् 08005088a दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे 08005088c प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः 08005089a पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् 08005089c विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः 08005090a अनेयश्चाभिमानेन बालबुद्धिरमर्षणः 08005090c हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् 08005091a भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे 08005091c रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् 08005092a सह गान्धारराजेन सभायां यदभाषत 08005092c कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् 08005093a द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् 08005093c शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् 08005094a कृतवर्मा महेष्वासः सात्वतानां महारथः 08005094c कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत 08005095a ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते 08005095c धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः 08005096a युवा रूपेण संपन्नो दर्शनीयो महायशाः 08005096c अश्वत्थामा हते कर्णे किमभाषत संजय 08005097a आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् 08005097c कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् 08005098a मद्रराजो महेष्वासः शल्यः समितिशोभनः 08005098c दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः 08005099a ये च केचन राजानः पृथिव्यां योद्धुमागताः 08005099c वैकर्तनं हतं दृष्ट्वा किमभाषन्त संजय 08005100a कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे 08005100c किं वो मुखमनीकानामासीत्संजय भागशः 08005101a मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः 08005101c वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय 08005102a केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे 08005102c वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः 08005103a के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् 08005103c कथं च वः समेतानां हतः कर्णो महारथः 08005104a पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् 08005104c सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् 08005105a स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा 08005105c व्यर्थः कथं समभवत्तन्ममाचक्ष्व संजय 08005106a मामकस्यास्य सैन्यस्य हृतोत्सेधस्य संजय 08005106c अवशेषं न पश्यामि ककुदे मृदिते सति 08005107a तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ 08005107c भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे 08005108a न मृष्यामि च राधेयं हतमाहवशोभिनम् 08005108c यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् 08005109a द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह 08005109c संग्रामे नरवीराणां तन्ममाचक्ष्व संजय 08005110a यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् 08005110c यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् 08006001 संजय उवाच 08006001a हते द्रोणे महेष्वासे तस्मिन्नहनि भारत 08006001c कृते च मोघसंकल्पे द्रोणपुत्रे महारथे 08006002a द्रवमाणे महाराज कौरवाणां बले तथा 08006002c व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह 08006003a तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ 08006003c द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् 08006004a स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः 08006004c युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत 08006005a लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा 08006005c संध्याकालं समासाद्य प्रत्याहारमकारयत् 08006006a कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् 08006006c कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा 08006007a पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च 08006007c वरासनेषूपविष्टाः सुखशय्यास्विवामराः 08006008a ततो दुर्योधनो राजा साम्ना परमवल्गुना 08006008c तानाभाष्य महेष्वासान्प्राप्तकालमभाषत 08006009a मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् 08006009c एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः 08006010a एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः 08006010c चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा 08006011a तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् 08006011c समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः 08006011e आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे 08006012a रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः 08006012c उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः 08006013a लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः 08006013c नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः 08006014a न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति 08006014c सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते 08006015a ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् 08006015c कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् 08006016a ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा 08006016c प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् 08006017a स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः 08006017c दुर्योधनो महाराज राधेयमिदमब्रवीत् 08006018a कर्ण जानामि ते वीर्यं सौहृदं च परं मयि 08006018c तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः 08006019a श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते 08006019c भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः 08006020a भीष्मद्रोणावतिरथौ हतौ सेनापती मम 08006020c सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः 08006021a वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये 08006021c मानितौ च मया वीरौ राधेय वचनात्तव 08006022a पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे 08006022c रक्षितास्तात भीष्मेण दिवसानि दशैव ह 08006023a न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः 08006023c शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे 08006024a हते तस्मिन्महाभागे शरतल्पगते तदा 08006024c त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः 08006025a तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे 08006025c स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् 08006026a निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम 08006026c त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् 08006027a भवानेव तु नः शक्तो विजयाय न संशयः 08006027c पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् 08006028a स भवान्धुर्यवत्संख्ये धुरमुद्वोढुमर्हसि 08006028c अभिषेचय सेनान्ये स्वयमात्मानमात्मना 08006029a देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः 08006029c तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे 08006029e जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् 08006030a अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् 08006030c द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः 08006030e तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् 08006031a भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः 08006031c भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह 08006032a यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा 08006032c व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः 08006033 कर्ण उवाच 08006033a उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ 08006033c जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् 08006034a सेनापतिर्भविष्यामि तवाहं नात्र संशयः 08006034c स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् 08006035 संजय उवाच 08006035a एवमुक्तो महातेजास्ततो दुर्योधनो नृपः 08006035c उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः 08006035e सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः 08006036a ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा 08006036c दुर्योधनमुखा राजन्राजानो विजयैषिणः 08006036e शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः 08006037a तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः 08006037c मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः 08006038a औदुम्बरे समासीनमासने क्षौमसंवृतम् 08006038c शास्त्रदृष्टेन विधिना संभारैश्च सुसंभृतैः 08006039a जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे 08006039c इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ 08006040a जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः 08006040c उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः 08006041a न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः 08006041c कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने 08006042a न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः 08006042c आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः 08006043a अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः 08006043c व्यत्यरिच्यत रूपेण दिवाकर इवापरः 08006044a सेनापत्येन राधेयमभिषिच्य सुतस्तव 08006044c अमन्यत तदात्मानं कृतार्थं कालचोदितः 08006045a कर्णोऽपि राजन्संप्राप्य सेनापत्यमरिंदमः 08006045c योगमाज्ञापयामास सूर्यस्योदयनं प्रति 08006046a तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत 08006046c देवैरिव यथा स्कन्दः संग्रामे तारकामये 08007001 धृतराष्ट्र उवाच 08007001a सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा 08007001c तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः 08007002a योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा 08007002c अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय 08007003 संजय उवाच 08007003a कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ 08007003c योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् 08007004a महत्यपररात्रे तु तव पुत्रस्य मारिष 08007004c योगो योगेति सहसा प्रादुरासीन्महास्वनः 08007005a नागानां कल्पमानानां रथानां च वरूथिनाम् 08007005c संनह्यतां पदातीनां वाजिनां च विशां पते 08007006a क्रोशतां चापि योधानां त्वरितानां परस्परम् 08007006c बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा 08007007a ततः श्वेतपताकेन बालार्काकारवाजिना 08007007c हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना 08007008a तूणेन शरपूर्णेन साङ्गदेन वरूथिना 08007008c शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा 08007009a कार्मुकेणोपपन्नेन विमलादित्यवर्चसा 08007009c रथेनातिपताकेन सूतपुत्रो व्यदृश्यत 08007010a धमन्तं वारिजं तात हेमजालविभूषितम् 08007010c विधुन्वानं महच्चापं कार्तस्वरविभूषितम् 08007011a दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् 08007011c भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः 08007012a न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष 08007012c नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः 08007013a ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष 08007013c कर्णो निष्कासयामास कौरवाणां वरूथिनीम् 08007014a व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः 08007014c प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया 08007015a मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः 08007015c नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः 08007016a द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः 08007016c मध्ये दुर्योधनो राजा बलेन महता वृतः 08007017a वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः 08007017c नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः 08007018a पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः 08007018c त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः 08007019a अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः 08007019c महत्या सेनया सार्धं मद्रदेशसमुत्थया 08007020a दक्षिणे तु महाराज सुषेणः सत्यसंगरः 08007020c वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा 08007021a पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा 08007021c चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ 08007022a ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे 08007022c धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् 08007023a पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे 08007023c कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः 08007024a हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः 08007024c फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम 08007025a एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः 08007025c सदेवासुरगन्धर्वैः सकिंनरमहोरगैः 08007025e चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः 08007026a तं हत्वाद्य महाबाहो विजयस्तव फल्गुन 08007026c उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः 08007026e एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि 08007027a भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः 08007027c अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् 08007028a वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः 08007028c दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः 08007029a मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः 08007029c नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः 08007030a चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 08007030c नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना 08007031a शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः 08007031c यथाभावं यथोत्साहं यथासत्त्वं च भारत 08007032a एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः 08007032c तावकाश्च महेष्वासा युद्धायैव मनो दधुः 08007033a दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे 08007033c निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः 08007034a तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः 08007034c धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप 08007035a ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः 08007035c सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः 08007036a सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः 08007036c सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् 08007037a हयहेषितशब्दाश्च वारणानां च बृंहितम् 08007037c रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप 08007038a न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ 08007038c दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् 08007039a उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे 08007039c योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा 08007040a तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ 08007040c अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ 08007041a नृत्यमाने तु ते सेने समेयातां परस्परम् 08007041c तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः 08007042a ततः प्रववृते युद्धं नरवारणवाजिनाम् 08007042c रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् 08008001 संजय उवाच 08008001a ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे 08008001c बृहत्यौ संप्रजह्राते देवासुरचमूपमे 08008002a ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे 08008002c संप्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् 08008003a पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः 08008003c उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् 08008004a अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः 08008004c परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् 08008005a व्यायतायतबाहूनां व्यायतायतबाहुभिः 08008005c व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः 08008006a तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा 08008006c गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः 08008007a हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः 08008007c विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा 08008008a गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि 08008008c पोथिताः शतशः पेतुर्वीरा वीरतरै रणे 08008009a रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः 08008009c सादिनः सादिभिश्चैव तस्मिन्परमसंकुले 08008010a रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः 08008010c अश्वारोहैः पदाताश्च निहता युधि शेरते 08008011a रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः 08008011c रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः 08008012a रथाश्वेभनराणां च नराश्वेभरथैः कृतम् 08008012c पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् 08008013a तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च 08008013c अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः 08008014a धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08008014c सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह 08008015a भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः 08008015c व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः 08008016a आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः 08008016c नानाविरागवसना गन्धचूर्णावचूर्णिताः 08008017a बद्धासयः पाशहस्ता वारणप्रतिवारणाः 08008017c समानमृत्यवो राजन्ननीकस्थाः परस्परम् 08008018a कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः 08008018c पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः 08008019a अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः 08008019c करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः 08008020a तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः 08008020c नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च 08008021a तस्य सैन्यस्य महतो महामात्रवरैर्वृतः 08008021c मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः 08008022a स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ 08008022c उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् 08008023a तस्यायसं वर्मवरं वररत्नविभूषितम् 08008023c तारोद्भासस्य नभसः शारदस्य समत्विषम् 08008024a स तोमरप्रासकरश्चारुमौलिः स्वलंकृतः 08008024c चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् 08008025a तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः 08008025c आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् 08008026a तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः 08008026c यदृच्छया द्रुमवतोर्महापर्वतयोरिव 08008027a संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् 08008027c बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः 08008028a व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः 08008028c प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् 08008029a क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः 08008029c तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः 08008030a समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ 08008030c वातोद्धूतपताकाभ्यां युयुधाते महाबलौ 08008031a तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः 08008031c शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः 08008032a क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे 08008032c निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् 08008033a स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः 08008033c क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् 08008034a ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् 08008034c ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् 08008035a ततः कुलूताधिपतिश्चापमायम्य सायकैः 08008035c दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् 08008036a अथ कार्मुकमादाय महाजलदनिस्वनम् 08008036c रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः 08008037a स शरौघार्दितो नागो भीमसेनेन संयुगे 08008037c निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः 08008038a तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् 08008038c महावातेरितं मेघं वातोद्धूत इवाम्बुदः 08008039a संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः 08008039c विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् 08008040a ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः 08008040c छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् 08008041a ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् 08008041c जघान चास्य द्विरदं नाराचैः सर्वमर्मसु 08008042a पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् 08008042c भीमसेनो रिपोर्नागं गदया समपोथयत् 08008043a तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् 08008043c उद्यतासिमुपायान्तं गदयाहन्वृकोदरः 08008044a स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् 08008044c वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा 08008045a निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् 08008045c प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ 08009001 संजय उवाच 08009001a ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् 08009001c जघान समरे शूरः शरैः संनतपर्वभिः 08009002a तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् 08009002c कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः 08009003a कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् 08009003c नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः 08009004a तत्र भारत कर्णेन नाराचैस्ताडिता गजाः 08009004c नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश 08009005a वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष 08009005c नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे 08009006a भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् 08009006c विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् 08009007a श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः 08009007c प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः 08009008a दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् 08009008c संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः 08009009a धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये 08009009c शिखण्डी कृतवर्माणं समासादयदच्युतम् 08009010a श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव 08009010c दुःशासनं महाराज सहदेवः प्रतापवान् 08009011a केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता 08009011c सात्यकिः केकयौ चैव छादयामास भारत 08009012a तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् 08009012c विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे 08009013a शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे 08009013c सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः 08009014a तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् 08009014c छादयञ्शरवर्षेण वारयामास भारत 08009015a वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः 08009015c शैनेयस्य रथं तूर्णं छादयामासतुः शरैः 08009016a तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे 08009016c अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः 08009017a अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् 08009017c सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च 08009018a ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः 08009018c द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः 08009019a बाणान्धकारमभवत्तयो राजन्महाहवे 08009019c अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः 08009020a ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः 08009020c धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे 08009020e क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् 08009021a तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् 08009021c शम्बरस्य शिरो यद्वन्निहतस्य महारणे 08009021e शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् 08009022a तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः 08009022c सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् 08009023a स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 08009023c ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् 08009024a स सात्यकिं पुनः क्रुद्धः केकयानां महारथः 08009024c शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् 08009025a स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः 08009025c रराज समरे राजन्सपत्र इव किंशुकः 08009026a सात्यकिः समरे विद्धः केकयेन महात्मना 08009026c केकयं पञ्चविंशत्या विव्याध प्रहसन्निव 08009027a शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ 08009027c व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ 08009027e यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ 08009028a मण्डलानि ततस्तौ च विचरन्तौ महारणे 08009028c अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे 08009029a केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः 08009029c सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः 08009030a चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् 08009030c चचार मण्डलान्येव गतप्रत्यागतानि च 08009031a तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् 08009031c अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः 08009032a सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे 08009032c निपपात महेष्वासो वज्रनुन्न इवाचलः 08009033a तं निहत्य रणे शूरः शैनेयो रथसत्तमः 08009033c युधामन्यो रथं तूर्णमारुरोह परंतपः 08009034a ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः 08009034c केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः 08009035a सा वध्यमाना समरे केकयस्य महाचमूः 08009035c तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश 08010001 संजय उवाच 08010001a श्रुतकर्मा महाराज चित्रसेनं महीपतिम् 08010001c आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः 08010002a अभिसारस्तु तं राजा नवभिर्निशितैः शरैः 08010002c श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः 08010003a श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे 08010003c नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् 08010004a एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः 08010004c नवत्या जगतीपालं छादयामास पत्रिभिः 08010005a प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः 08010005c धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः 08010006a सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् 08010006c चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः 08010007a स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा 08010007c युवेव समशोभत्स गोष्ठीमध्ये स्वलंकृतः 08010008a श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे 08010008c बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 08010009a श्रुतकर्मापि समरे नाराचेन समर्दितः 08010009c सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः 08010010a ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः 08010010c रराज समरे राजन्सपुष्प इव किंशुकः 08010011a श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः 08010011c शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् 08010012a अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः 08010012c विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः 08010013a ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः 08010013c जहार सशिरस्त्राणं शिरस्तस्य महात्मनः 08010014a तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः 08010014c यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले 08010015a राजानं निहतं दृष्ट्वा अभिसारं च मारिष 08010015c अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः 08010016a ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः 08010016c अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् 08010016e द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत 08010017a प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः 08010017c सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः 08010018a तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् 08010018c स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 08010019a प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः 08010019c पञ्चभिर्निशितैर्बाणैरथैनं संप्रजघ्निवान् 08010020a ततः शक्तिं महाराज हेमदण्डां दुरासदाम् 08010020c प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव 08010021a तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् 08010021c द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव 08010022a सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः 08010022c युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः 08010023a शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् 08010023c प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् 08010024a सा जघान हयांस्तस्य सारथिं च महारणे 08010024c रथं प्रमृद्य वेगेन धरणीमन्वपद्यत 08010025a एतस्मिन्नेव काले तु रथादाप्लुत्य भारत 08010025c शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलंकृताम् 08010026a तामापतन्तीं जग्राह चित्रो राजन्महामनाः 08010026c ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत 08010027a समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा 08010027c निर्भिद्य दक्षिणं बाहुं निपपात महीतले 08010027e पतिताभासयच्चैव तं देशमशनिर्यथा 08010028a प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् 08010028c प्रेषयामास संक्रुद्धश्चित्रस्य वधकाम्यया 08010029a स तस्य देवावरणं भित्त्वा हृदयमेव च 08010029c जगाम धरणीं तूर्णं महोरग इवाशयम् 08010030a स पपात तदा राजंस्तोमरेण समाहतः 08010030c प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ 08010031a चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः 08010031c अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः 08010032a सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः 08010032c त एनं छादयामासुः सूर्यमभ्रगणा इव 08010033a तानपास्य महाबाहुः शरजालेन संयुगे 08010033c व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् 08010034a ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप 08010034c विप्रकीर्यन्त सहसा वातनुन्ना घना इव 08010035a विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः 08010035c द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् 08010036a ततः समागमो घोरो बभूव सहसा तयोः 08010036c यथा देवासुरे युद्धे वृत्रवासवयोरभूत् 08011001 संजय उवाच 08011001a भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा 08011001c त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् 08011002a अथैनं पुनराजघ्ने नवत्या निशितैः शरैः 08011002c सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् 08011003a भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः 08011003c रराज समरे राजन्रश्मिवानिव भास्करः 08011004a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 08011004c द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत 08011005a शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् 08011005c ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव 08011006a ललाटस्थं ततो बाणं धारयामास पाण्डवः 08011006c यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप 08011007a ततो द्रौणिं रणे भीमो यतमानं पराक्रमी 08011007c त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव 08011008a ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत 08011008c प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः 08011009a ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः 08011009c न चैनं कम्पयामास मातरिश्वेव पर्वतम् 08011010a तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः 08011010c नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् 08011011a तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ 08011011c रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ 08011012a आदित्याविव संदीप्तौ लोकक्षयकरावुभौ 08011012c स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः 08011013a कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे 08011013c कृतप्रतिकृते यत्नं चक्राते तावभीतवत् 08011014a व्याघ्राविव च संग्रामे चेरतुस्तौ महारथौ 08011014c शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ 08011015a अभूतां तावदृश्यौ च शरजालैः समन्ततः 08011015c मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ 08011016a प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ 08011016c विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि 08011017a अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् 08011017c किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् 08011018a न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् 08011018c प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः 08011019a मण्डलानां विभागेषु गतप्रत्यागतेषु च 08011019c बभूव तुमुलं युद्धं तयोस्तत्र महामृधे 08011020a चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च 08011020c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 08011021a अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ 08011021c ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे 08011022a ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः 08011022c तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः 08011023a ततो घोरं महाराज अस्त्रयुद्धमवर्तत 08011023c ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् 08011024a ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत 08011024c द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः 08011025a बाणसंघावृतं घोरमाकाशं समपद्यत 08011025c उक्लापातकृतं यद्वत्प्रजानां संक्षये नृप 08011026a बाणाभिघातात्संजज्ञे तत्र भारत पावकः 08011026c सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् 08011027a तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः 08011027c अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् 08011028a सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् 08011028c नैतादृशं पुनर्युद्धं न भूतं न भविष्यति 08011029a अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ 08011029c अहो भीमे बलं भीममेतयोश्च कृतास्त्रता 08011030a अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः 08011030c स्थितावेतौ हि समरे कालान्तकयमोपमौ 08011031a रुद्रौ द्वाविव संभूतौ यथा द्वाविव भास्करौ 08011031c यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे 08011032a श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः 08011032c सिंहनादश्च संजज्ञे समेतानां दिवौकसाम् 08011032e अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे 08011033a तौ शूरौ समरे राजन्परस्परकृतागसौ 08011033c परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी 08011034a क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ 08011034c क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ 08011035a अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ 08011035c शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ 08011036a तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ 08011036c अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् 08011037a ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे 08011037c उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ 08011038a तौ सायकौ महाराज द्योतमानौ चमूमुखे 08011038c आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ 08011039a तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ 08011039c निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा 08011040a ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् 08011040c अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः 08011041a तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः 08011041c अपोवाह रथेनाजौ सारथिः शत्रुतापनम् 08012001 धृतराष्ट्र उवाच 08012001a यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः 08012001c अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे 08012002 संजय उवाच 08012002a शृणु राजन्यथावृत्तं संग्रामं ब्रुवतो मम 08012002c वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् 08012003a पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् 08012003c व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् 08012004a शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनंजयः 08012004c पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च 08012004e संतस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव 08012005a सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् 08012005c सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् 08012005e बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे 08012006a धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् 08012006c पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः 08012007a द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे 08012007c शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् 08012008a तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः 08012008c वाशितार्थमभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः 08012008e निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः 08012009a तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् 08012009c त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा 08012010a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः 08012010c इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः 08012011a छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् 08012011c विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् 08012012a संछिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् 08012012c विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् 08012012e रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः 08012013a विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् 08012013c महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् 08012014a सिद्धदेवर्षिसंघाश्च चारणाश्चैव तुष्टुवुः 08012014c देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् 08012014e केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी 08012015a चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः 08012015c यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ 08012016a ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ 08012016c सर्वभूतवरौ वीरौ नरनारायणावुभौ 08012017a इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत 08012017c अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे 08012018a अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् 08012018c सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् 08012019a यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् 08012019c ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे 08012020a एवमाचार्यपुत्रेण समाहूतो युयुत्सया 08012020c बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् 08012021a संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् 08012021c यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज 08012022a एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् 08012022c जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे 08012023a तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् 08012023c अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च 08012024a निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् 08012024c सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ 08012025a यां न संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् 08012025c तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् 08012026a इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः 08012026c विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः 08012027a तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्भल्लैः शरासनम् 08012027c चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः 08012028a सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ 08012028c त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् 08012029a ततः शरसहस्राणि प्रयुतान्यर्बुदानि च 08012029c ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् 08012030a इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष 08012030c बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः 08012031a कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च 08012031c रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः 08012032a शरजालेन महता विद्ध्वा केशवपाण्डवौ 08012032c ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः 08012033a तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् 08012033c पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति 08012034a वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि 08012034c एषोऽस्य हन्मि संकल्पं शिक्षया च बलेन च 08012035a अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा 08012035c व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः 08012036a ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् 08012036c ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः 08012037a ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा 08012037c ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च 08012038a ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः 08012038c क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे 08012039a भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् 08012039c छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः 08012040a पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः 08012040c वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा 08012041a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 08012041c विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् 08012042a शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् 08012042c अलंकृतानश्वसादीन्पत्तींश्चाहन्धनंजयः 08012043a धनंजययुगान्तार्कः संशप्तकमहार्णवम् 08012043c व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः 08012044a पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः 08012044c निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् 08012045a तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः 08012045c युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् 08012046a ततः परमसंक्रुद्धः काण्डकोशानवासृजत् 08012046c अश्वत्थामाभिरूपाय गृहानतिथये यथा 08012047a अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् 08012047c अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् 08012048a ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः 08012048c नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव 08012049a संतापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः 08012049c लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव 08012050a ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् 08012050c स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः 08012051a अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् 08012051c सरश्मिजालनिकरौ युगान्तार्काविवासतुः 08012052a ततोऽर्जुनः सर्वतोधारमस्त्र;मवासृजद्वासुदेवाभिगुप्तः 08012052c द्रौणायनिं चाभ्यहनत्पृषत्कै;र्वज्राग्निवैवस्वतदण्डकल्पैः 08012053a स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा 08012053c बाणैः सुमुक्तैरतितीव्रवेगै;र्यैराहतो मृत्युरपि व्यथेत 08012054a द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः 08012054c तं साश्वसूतध्वजमेकवीर;मावृत्य संशप्तकसैन्यमार्छत् 08012055a धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् 08012055c छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि 08012056a चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव 08012056c चिच्छेद पार्थो द्विषतां प्रमुक्तै;र्बाणैः स्थितानामपराङ्मुखानाम् 08012057a सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः 08012057c पार्थेरितैर्बाणगणैर्निरस्ता;स्तैरेव सार्धं नृवरैर्निपेतुः 08012058a पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि 08012058c भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् 08012059a अथ द्विपैर्देवपतिद्विपाभै;र्देवारिदर्पोल्बणमन्युदर्पैः 08012059c कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् 08012060a तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन् 08012060c ध्वजाः पताकाश्च ततः प्रपेतु;र्वज्राहतानीव गिरेः शिरांसि 08012061a तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः 08012061c प्रच्छादयामास महाभ्रजालै;र्वायुः समुद्युक्तमिवांशुमन्तम् 08012062a ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ 08012062c प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते 08012063a तमर्जुनस्तांश्च पुनस्त्वदीया;नभ्यर्दितस्तैरविकृत्तशस्त्रैः 08012063c बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः 08012064a नाप्याददत्संदधन्नैव मुञ्च;न्बाणान्रणेऽदृश्यत सव्यसाची 08012064c हतांश्च नागांस्तुरगान्पदाती;न्संस्यूतदेहान्ददृशू रथांश्च 08012065a संधाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज 08012065c तेषां च पञ्चार्जुनमभ्यविध्य;न्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः 08012066a तैराहतौ सर्वमनुष्यमुख्या;वसृक्क्षरन्तौ धनदेन्द्रकल्पौ 08012066c समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये 08012067a अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् 08012067c कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान् 08012068a तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष 08012068c छित्त्वाश्वरश्मींस्तुरगानविध्य;त्ते तं रणादूहुरतीव दूरम् 08012069a आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य 08012069c जानञ्जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः 08012070a प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः 08012070c मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते 08012071a संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ 08012071c वातोद्धूतपताकेन स्यन्दनेनौघनादिना 08013001 संजय उवाच 08013001a अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः 08013001c रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् 08013002a निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् 08013002c वाहयन्नेव तुरगान्गरुडानिलरंहसः 08013003a मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना 08013003c भगदत्तादनवरः शिक्षया च बलेन च 08013004a एनं हत्वा निहन्तासि पुनः संशप्तकानिति 08013004c वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति 08013005a स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः 08013005c सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः 08013006a सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम् 08013006c रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि 08013007a रथानधिष्ठाय सवाजिसारथी;न्रथांश्च पद्भिस्त्वरितो व्यपोथयत् 08013007c द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् 08013008a नरांश्च कार्ष्णायसवर्मभूषणा;न्निपात्य साश्वानपि पत्तिभिः सह 08013008c व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा 08013009a अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते 08013009c नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् 08013010a ततोऽर्जुनं द्वादशभिः शरोत्तमै;र्जनार्दनं षोडशभिः समार्दयत् 08013010c स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि;स्ततो ननाद प्रजहास चासकृत् 08013011a ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलंकृतम् 08013011c पुनर्नियन्तॄन्सह पादगोप्तृभि;स्ततस्तु चुक्रोध गिरिव्रजेश्वरः 08013012a ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा 08013012c अतीव चुक्षोभयिषुर्जनार्दनं; धनंजयं चाभिजघान तोमरैः 08013013a अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः 08013013c क्षुरैः प्रचिच्छेद सहैव पाण्डव;स्ततो द्विपं बाणशतैः समार्दयत् 08013014a स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः 08013014c तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः 08013015a स वेदनार्तोऽम्बुदनिस्वनो नदं;श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् 08013015c पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः 08013016a हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना 08013016c हते रणे भ्रातरि दण्ड आव्रज;ज्जिघांसुरिन्द्रावरजं धनंजयम् 08013017a स तोमरैरर्ककरप्रभैस्त्रिभि;र्जनार्दनं पञ्चभिरेव चार्जुनम् 08013017c समर्पयित्वा विननाद चार्दयं;स्ततोऽस्य बाहू विचकर्त पाण्डवः 08013018a क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ 08013018c गजात्पतन्तौ युगपद्विरेजतु;र्यथाद्रिशृङ्गात्पतितौ महोरगौ 08013019a अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् 08013019c तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् 08013020a अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः 08013020c बिभेद पार्थः स पपात नानद;न्हिमाद्रिकूटः कुलिशाहतो यथा 08013021a ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम् 08013021c तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् 08013022a गजा रथाश्वाः पुरुषाश्च संघशः; परस्परघ्नाः परिपेतुराहवे 08013022c परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः 08013023a अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन् 08013023c अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः 08013024a न चेत्परित्रास्य इमाञ्जनान्भया;द्द्विषद्भिरेवं बलिभिः प्रपीडितान् 08013024c तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया 08013025a इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः 08013025c यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसंघहा पुनः 08014001 संजय उवाच 08014001a प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् 08014001c वक्रानुवक्रगमनादङ्गारक इव ग्रहः 08014002a पार्थबाणहता राजन्नराश्वरथकुञ्जराः 08014002c विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष 08014003a धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन् 08014003c पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च 08014004a भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः 08014004c चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् 08014005a वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा 08014005c आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः 08014006a तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् 08014006c त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा 08014007a तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः 08014007c उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् 08014008a तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् 08014008c मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे 08014009a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः 08014009c सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् 08014010a छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् 08014010c संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् 08014010e विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् 08014011a ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः 08014011c धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः 08014012a द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः 08014012c पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा 08014013a सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः 08014013c निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः 08014014a नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना 08014014c बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष 08014015a अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः 08014015c शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् 08014016a महार्हवर्माभरणा नानारूपाम्बरायुधाः 08014016c सरथाः सध्वजा वीरा हताः पार्थेन शेरते 08014017a विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः 08014017c गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् 08014018a अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् 08014018c नानाजनपदाध्यक्षाः सगणा जातमन्यवः 08014019a उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः 08014019c समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् 08014020a तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः 08014020c व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः 08014021a साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् 08014021c सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना 08014022a अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ 08014022c संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर 08014023a तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा 08014023c आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् 08014024a आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः 08014024c विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि 08014025a आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् 08014025c हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् 08014026a ततः संग्रामभूमिं तां वर्तमाने जनक्षये 08014026c अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् 08014027a एष पार्थ महारौद्रो वर्तते भरतक्षयः 08014027c पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् 08014028a पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् 08014028c महतामपविद्धानि कलापानिषुधीस्तथा 08014029a जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः 08014029c तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् 08014030a हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् 08014030c आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् 08014031a वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत 08014031c सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः 08014032a जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः 08014032c जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् 08014033a दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् 08014033c अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च 08014034a शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा 08014034c चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे 08014035a नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः 08014035c जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः 08014036a गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् 08014036c गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः 08014037a मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः 08014037c निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि 08014038a शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः 08014038c गतासुभिरमित्रघ्न संवृता रणभूमयः 08014039a बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः 08014039c सतलत्रैः सकेयूरैर्भाति भारत मेदिनी 08014040a साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलंकृतैः 08014040c हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् 08014041a बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः 08014041c निकृत्तैर्वृषभाक्षाणां विराजति वसुंधरा 08014042a कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः 08014042c भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः 08014043a रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् 08014043c अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् 08014044a योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् 08014044c निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् 08014045a वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः 08014045c वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् 08014046a विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा 08014046c भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः 08014047a वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि 08014047c बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः 08014048a विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् 08014048c अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि 08014049a चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः 08014049c छत्राणि चापविद्धानि चामरव्यजनानि च 08014050a चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः 08014050c कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः 08014050e वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् 08014051a सजीवांश्च नरान्पश्य कूजमानान्समन्ततः 08014051c उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते 08014052a ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः 08014052c व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः 08014052e पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः 08014053a अपरे तत्र तत्रैव परिधावन्ति मानिनः 08014053c ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् 08014054a जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन 08014054c संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः 08014055a जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् 08014055c जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत 08014056a परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय 08014056c व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे 08014057a पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः 08014057c भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः 08014058a एतत्तवैवानुरूपं कर्मार्जुन महाहवे 08014058c दिवि वा देवराजस्य त्वया यत्कृतमाहवे 08014059a एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने 08014059c गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् 08014060a शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् 08014060c रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् 08014061a प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः 08014061c पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः 08014062a स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि 08014062c न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा 08014063a गजवाजिमनुष्याणां शरीराणि शितैः शरैः 08014063c भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः 08014064a शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः 08014064c भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् 08015001 धृतराष्ट्र उवाच 08015001a प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः 08015001c न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम् 08015002a तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् 08015002c शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च 08015003 संजय उवाच 08015003a द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् 08015003c समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि 08015004a तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते 08015004c वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति 08015005a स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः 08015005c कर्णस्यानीकमवधीत्परिभूत इवान्तकः 08015006a तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् 08015006c कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् 08015007a व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् 08015007c सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् 08015008a द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् 08015008c सपादरक्षानवधीद्वज्रेणारीनिवारिहा 08015009a सशक्तिप्रासतूणीरानश्वारोहान्हयानपि 08015009c पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् 08015010a दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान् 08015010c विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् 08015011a चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे 08015011c दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात् 08015012a आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् 08015012c प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् 08015013a राजन्कमलपत्राक्ष प्रधानायुधवाहन 08015013c वज्रसंहननप्रख्य प्रधानबलपौरुष 08015014a मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः 08015014c दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् 08015015a शरवर्षैर्महावेगैरमित्रानभिवर्षतः 08015015c मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे 08015016a रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् 08015016c मृगसंघानिवारण्ये विभीर्भीमबलो हरिः 08015017a महता रथघोषेण दिवं भूमिं च नादयन् 08015017c वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव 08015018a संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् 08015018c मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा 08015019a एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः 08015019c कर्णिना द्रोणतनयं विव्याध मलयध्वजः 08015020a मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः 08015020c स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः 08015021a ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः 08015021c गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् 08015022a तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः 08015022c चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् 08015023a अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः 08015023c धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः 08015024a विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा 08015024c ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः 08015024e इषुसंबाधमाकाशमकरोद्दिश एव च 08015025a ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः 08015025c जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः 08015026a प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः 08015026c चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः 08015027a अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः 08015027c प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा 08015028a अष्टावष्टगवान्यूहुः शकटानि यदायुधम् 08015028c अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष 08015029a तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् 08015029c ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् 08015030a पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् 08015030c आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् 08015031a द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् 08015031c वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् 08015032a तस्य नानदतः केतुं चन्दनागुरुभूषितम् 08015032c मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् 08015033a सूतमेकेषुणा हत्वा महाजलदनिस्वनम् 08015033c धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् 08015034a अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च 08015034c प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया 08015035a हतेश्वरो दन्तिवरः सुकल्पित;स्त्वराभिसृष्टः प्रतिशर्मगो बली 08015035c तमध्यतिष्ठन्मलयेश्वरो महा;न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा 08015036a स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः 08015036c ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् 08015037a मणिप्रतानोत्तमवज्रहाटकै;रलंकृतं चांशुकमाल्यमौक्तिकैः 08015037c हतोऽस्यसावित्यसकृन्मुदा नद;न्पराभिनद्द्रौणिवराङ्गभूषणम् 08015038a तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम् 08015038c महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा 08015039a ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा 08015039c समादधे चान्तकदण्डसंनिभा;निषूनमित्रान्तकरांश्चतुर्दश 08015040a द्विपस्य पादाग्रकरान्स पञ्चभि;र्नृपस्य बाहू च शिरोऽथ च त्रिभिः 08015040c जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् 08015041a सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ 08015041c भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ 08015042a शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम् 08015042c क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा 08015043a समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः 08015043c सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः 08016001 धृतराष्ट्र उवाच 08016001a पाण्ड्ये हते किमकरोदर्जुनो युधि संजय 08016001c एकवीरेण कर्णेन द्रावितेषु परेषु च 08016002a समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः 08016002c सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना 08016003a तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात् 08016003c स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय 08016004 संजय उवाच 08016004a हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् 08016004c पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् 08016005a अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः 08016005c तथाश्वनरनागानां कृतं च कदनं महत् 08016005e इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने 08016006a एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् 08016006c वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः 08016007a ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना 08016007c दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः 08016008a ततः प्रववृते भूयः संग्रामो राजसत्तम 08016008c कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः 08016009a धनूंषि बाणान्परिघानसितोमरपट्टिशान् 08016009c मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् 08016010a गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् 08016010c प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया 08016011a बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् 08016011c पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् 08016012a तेन शब्देन महता संहृष्टाश्चक्रुराहवम् 08016012c वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः 08016013a ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् 08016013c ताडितानां च पततां निनादः सुमहानभूत् 08016014a बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् 08016014c श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत 08016015a तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् 08016015c बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः 08016016a पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च 08016016c साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् 08016017a योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे 08016017c शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः 08016018a ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् 08016018c विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः 08016019a द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् 08016019c विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् 08016020a चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम् 08016020c विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः 08016021a वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः 08016021c मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा 08016022a पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् 08016022c ममर्द कर्णस्तरसा सिंहो मृगगणानिव 08016023a ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष 08016023c यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः 08016024a व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः 08016024c प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् 08016025a सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः 08016025c गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः 08016026a समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः 08016026c नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष 08016027a ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः 08016027c वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि 08016028a दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः 08016028c जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः 08016029a परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा 08016029c शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः 08016030a ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा 08016030c संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह 08016031a पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः 08016031c क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव 08016032a रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः 08016032c नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः 08016033a ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः 08016033c क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः 08016034a नरांश्च नागांश्च रथान्हयान्ममृदुराहवे 08016034c अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः 08016035a सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः 08016035c पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा 08016036a प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः 08016036c अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः 08016036e सादिभिः पत्तिसंघाश्च निहता युधि शेरते 08016037a मृदितानीव पद्मानि प्रम्लाना इव च स्रजः 08016037c हतानां वदनान्यासन्गात्राणि च महामते 08016038a रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप 08016038c समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् 08017001 संजय उवाच 08017001a हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः 08017001c धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः 08017002a प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः 08017002c अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः 08017003a मेकलाः कोशला मद्रा दशार्णा निषधास्तथा 08017003c गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत 08017004a शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः 08017004c सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे 08017005a तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् 08017005c पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् 08017006a एकैकं दशभिः षड्भिरष्टाभिरपि भारत 08017006c द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः 08017006e प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः 08017007a पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः 08017007c तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः 08017008a नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः 08017008c सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् 08017009a ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि 08017009c हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः 08017010a बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः 08017010c विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः 08017011a प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः 08017011c नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् 08017012a तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः 08017012c नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः 08017013a पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् 08017013c सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः 08017014a विपताकं वियन्तारं विवर्मध्वजजीवितम् 08017014c तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् 08017015a सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् 08017015c नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च 08017016a दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् 08017016c नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् 08017017a तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः 08017017c स पपात हतो म्लेच्छस्तेनैव सह दन्तिना 08017018a आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे 08017018c अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः 08017019a चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः 08017019c मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः 08017020a मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः 08017020c शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः 08017021a तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः 08017021c परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः 08017022a ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह 08017022c सृजतां शरवर्षाणि तोमरांश्च सहस्रशः 08017023a नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च 08017023c दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च 08017024a तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः 08017024c सहदेवो जघानाशु ते पेतुः सह सादिभिः 08017025a अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् 08017025c नाराचैरहनन्नागान्नकुलः कुरुनन्दन 08017026a ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः 08017026c शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः 08017027a ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः 08017027c बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः 08017028a एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः 08017028c द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् 08017029a ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः 08017029c विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः 08017030a सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् 08017030c दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् 08017031a तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः 08017031c सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह 08017032a ततो भारत क्रुद्धेन तव पुत्रेण धन्विना 08017032c पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली 08017033a सहदेवस्ततो राजन्नाराचेन तवात्मजम् 08017033c विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः 08017034a दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे 08017034c सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् 08017035a सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे 08017035c व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति 08017036a समार्गणगणं चापं छित्त्वा तस्य महानसिः 08017036c निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् 08017037a अथान्यद्धनुरादाय सहदेवः प्रतापवान् 08017037c दुःशासनाय चिक्षेप बाणमन्तकरं ततः 08017038a तमापतन्तं विशिखं यमदण्डोपमत्विषम् 08017038c खड्गेन शितधारेण द्विधा चिच्छेद कौरवः 08017039a तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः 08017039c पातयामास समरे सहदेवो हसन्निव 08017040a ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे 08017040c सहदेवरथे तूर्णं पातयामास भारत 08017041a ताञ्शरान्समरे राजन्वेगेनापततो बहून् 08017041c एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत 08017042a स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् 08017042c अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् 08017043a ततः क्रुद्धो महाराज सहदेवः प्रतापवान् 08017043c समाधत्त शरं घोरं मृत्युकालान्तकोपमम् 08017043e विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् 08017044a स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् 08017044c प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 08017044e ततः स मुमुहे राजंस्तव पुत्रो महारथः 08017045a मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् 08017045c अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः 08017046a पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज 08017046c दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः 08017047a पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा 08017047c तथा सा कौरवी सेना मृदिता तेन भारत 08017048a नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् 08017048c कर्णो वैकर्तनो राजन्वारयामास वै तदा 08017049a नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् 08017049c चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा 08017050a यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः 08017050c त्वं हि मूलमनर्थानां वैरस्य कलहस्य च 08017051a त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् 08017051c त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः 08017052a एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः 08017052c सदृशं राजपुत्रस्य धन्विनश्च विशेषतः 08017053a प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् 08017053c कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि 08017054a अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः 08017054c स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते 08017055a इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः 08017055c विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः 08017056a नकुलस्तु ततो विद्धः सूतपुत्रेण भारत 08017056c अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत 08017057a तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः 08017057c त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् 08017058a ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 08017058c आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः 08017059a अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् 08017059c कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः 08017060a ततः क्रुद्धो महाराज नकुलः परवीरहा 08017060c क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् 08017061a अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः 08017061c आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् 08017062a कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष 08017062c विस्मयं परमं जग्मू रथिनः सह दैवतैः 08017063a अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा 08017063c नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् 08017064a उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत 08017064c स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् 08017065a नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः 08017065c अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष 08017066a सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् 08017066c नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः 08017067a संछाद्यमानः सहसा कर्णचापच्युतैः शरैः 08017067c चिच्छेद स शरांस्तूर्णं शरैरेव महारथः 08017068a ततो बाणमयं जालं विततं व्योम्न्यदृश्यत 08017068c खद्योतानां गणैरेव संपतद्भिर्यथा नभः 08017069a तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा 08017069c शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् 08017070a ते शरा हेमविकृताः संपतन्तो मुहुर्मुहुः 08017070c श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव 08017071a बाणजालावृते व्योम्नि छादिते च दिवाकरे 08017071c समसर्पत्ततो भूतं किंचिदेव विशां पते 08017072a निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः 08017072c व्यरोचतां महाभागौ बालसूर्याविवोदितौ 08017073a कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः 08017073c अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः 08017074a नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव 08017074c व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः 08017075a ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः 08017075c शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते 08017076a प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः 08017076c विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः 08017077a निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि 08017077c छादयन्तौ च सहसा परस्परवधैषिणौ 08017078a नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः 08017078c ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे 08017079a शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन 08017079c चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे 08017080a ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः 08017080c पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः 08017081a स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः 08017081c न चकार व्यथां राजन्भास्करो जलदैर्यथा 08017082a ततः प्रहस्याधिरथिः शरजालानि मारिष 08017082c प्रेषयामास समरे शतशोऽथ सहस्रशः 08017083a एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः 08017083c अभ्रच्छायेव संजज्ञे संपतद्भिः शरोत्तमैः 08017084a ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः 08017084c सारथिं पातयामास रथनीडाद्धसन्निव 08017085a तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः 08017085c यमस्य सदनं तूर्णं प्रेषयामास भारत 08017086a अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः 08017086c पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष 08017086e शतचन्द्रं ततश्चर्म सर्वोपकरणानि च 08017087a हताश्वो विरथश्चैव विवर्मा च विशां पते 08017087c अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः 08017088a तमुद्यतं महाघोरं परिघं तस्य सूतजः 08017088c व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः 08017089a व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः 08017089c आर्दयद्बहुशः कर्णो न चैनं समपीडयत् 08017090a स वध्यमानः समरे कृतास्त्रेण बलीयसा 08017090c प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः 08017091a तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः 08017091c सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत 08017092a ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः 08017092c परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः 08017092e यथैव च सितो मेघः शक्रचापेन शोभितः 08017093a तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि 08017093c वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः 08017094a मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव 08017094c सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव 08017094e गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ 08017095a एवमुक्त्वा महाराज व्यसर्जयत तं ततः 08017095c वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः 08017095e स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् 08017096a विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना 08017096c व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति 08017097a आरुरोह रथं चापि सूतपुत्रप्रतापितः 08017097c निःश्वसन्दुःखसंतप्तः कुम्भे क्षिप्त इवोरगः 08017098a तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ 08017098c रथेनातिपताकेन चन्द्रवर्णहयेन च 08017099a तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते 08017099c दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् 08017100a तत्राकरोन्महाराज कदनं सूतनन्दनः 08017100c मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः 08017101a भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः 08017101c ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष 08017101e ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् 08017102a तत्र तत्र च संभ्रान्ता विचेरुर्मत्तकुञ्जराः 08017102c दवाग्निना परीताङ्गा यथैव स्युर्महावने 08017103a भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः 08017103c भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष 08017103e छिन्नाभ्राणीव संपेतुर्वध्यमाना महात्मना 08017104a अपरे त्रासिता नागा नाराचशततोमरैः 08017104c तमेवाभिमुखा यान्ति शलभा इव पावकम् 08017105a अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः 08017105c क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् 08017106a उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः 08017106c राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः 08017107a हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः 08017107c चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि 08017108a निहतैः सादिभिश्चैव शूरैराहवशोभिभिः 08017108c अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् 08017109a प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप 08017109c हययोधानपश्याम कञ्चुकोष्णीषधारिणः 08017110a रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः 08017110c भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् 08017111a भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष 08017111c विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् 08017112a विहीनान्रथिनस्तत्र धावमानान्समन्ततः 08017112c सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते 08017113a विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् 08017113c तावकाञ्जालसंछन्नानुरोघण्टाविभूषितान् 08017114a नानावर्णविचित्राभिः पताकाभिरलंकृतान् 08017114c पदातीनन्वपश्याम धावमानान्समन्ततः 08017115a शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि 08017115c कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् 08017116a महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत 08017116c कर्णसायकनुन्नानां हतानां निशितैः शरैः 08017117a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 08017117c तमेवाभिमुखा यान्ति पतंगा इव पावकम् 08017118a तं दहन्तमनीकानि तत्र तत्र महारथम् 08017118c क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् 08017119a हतशेषास्तु ये वीराः पाञ्चालानां महारथाः 08017119c तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः 08017119e अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् 08017120a तापयामास तान्बाणैः सूतपुत्रो महारथः 08017120c मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः 08018001 संजय उवाच 08018001a युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् 08018001c उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 08018002a युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा 08018002c उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् 08018003a उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे 08018003c क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना 08018004a तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् 08018004c अन्यदादत्त सुमहच्चापं संरक्तलोचनः 08018005a शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ 08018005c सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत 08018006a उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः 08018006c अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् 08018007a स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः 08018007c पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः 08018008a ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः 08018008c उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे 08018009a उलूकस्तस्य भल्लेन तैलधौतेन मारिष 08018009c शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम 08018010a जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः 08018010c सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् 08018011a तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ 08018011c पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः 08018012a शतानीकं महाराज श्रुतकर्मा सुतस्तव 08018012c व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम् 08018013a हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः 08018013c गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष 08018014a सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् 08018014c पपात धरणीं तूर्णं दारयन्तीव भारत 08018015a तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ 08018015c अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् 08018016a पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत् 08018016c शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः 08018017a सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः 08018017c नाकम्पयत संरब्धो वार्योघ इव पर्वतम् 08018018a सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् 08018018c शरैरनेकसाहस्रैश्छादयामास भारत 08018019a ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः 08018019c लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे 08018020a निवार्य समरे चापि शरांस्तान्निशितैः शरैः 08018020c आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः 08018021a तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः 08018021c स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः 08018022a हताश्वो विरथश्चैव छिन्नधन्वा च मारिष 08018022c धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत 08018022e व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् 08018023a छादयामासुरथ ते तव स्यालस्य तं रथम् 08018023c पतंगानामिव व्राताः शरव्राता महारथम् 08018024a रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः 08018024c प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः 08018025a तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः 08018025c सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् 08018025e रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् 08018026a तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः 08018026c व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः 08018027a स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् 08018027c वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् 08018028a भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् 08018028c कालोपमं ततो मेने सुतसोमस्य धीमतः 08018029a सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः 08018029c चतुर्विंशन्महाराज शिक्षाबलसमन्वितः 08018030a सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् 08018030c तानापतत एवाशु चिच्छेद परमासिना 08018031a ततः क्रुद्धो महाराज सौबलः परवीरहा 08018031c प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् 08018032a चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च 08018032c दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः 08018033a तस्य संचरतो राजन्मण्डलावर्तने तदा 08018033c क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् 08018034a स च्छिन्नः सहसा भूमौ निपपात महानसिः 08018034c अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा 08018035a छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् 08018035c प्राविध्यत ततः शेषं सुतसोमो महारथः 08018036a स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः 08018036c पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः 08018036e सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् 08018037a सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् 08018037c अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् 08018038a तत्र नादो महानासीत्पाण्डवानां विशां पते 08018038c सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् 08018039a तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च 08018039c द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना 08018040a यथा दैत्यचमूं राजन्देवराजो ममर्द ह 08018040c तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् 08018041a धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे 08018041c यथा दृप्तं वने नागं शरभो वारयेद्युधि 08018042a निरुद्धः पार्षतस्तेन गौतमेन बलीयसा 08018042c पदात्पदं विचलितुं नाशक्नोत्तत्र भारत 08018043a गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति 08018043c वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे 08018044a तत्रावोचन्विमनसो रथिनः सादिनस्तथा 08018044c द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः 08018045a शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः 08018045c अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् 08018046a अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् 08018046c अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् 08018047a यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् 08018047c गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे 08018048a आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि 08018048c अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः 08018049a पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते 08018049c इत्येवं विविधा वाचस्तावकानां परैः सह 08018050a विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप 08018050c पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु 08018051a स वध्यमानः समरे गौतमेन महात्मना 08018051c कर्तव्यं न प्रजानाति मोहितः परमाहवे 08018052a तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत 08018052c ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन 08018053a दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः 08018053c प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः 08018054a व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् 08018054c अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः 08018055a धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः 08018055c मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते 08018056a वेपथुं च शरीरे मे रोमहर्षं च पश्य वै 08018056c वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः 08018057a अर्जुनं भीमसेनं वा समरे प्राप्य सारथे 08018057c क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः 08018058a ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् 08018058c यतो भीमो महेष्वासो युयुधे तव सैनिकैः 08018059a प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष 08018059c किरञ्शरशतान्येव गौतमोऽनुययौ तदा 08018060a शङ्खं च पूरयामास मुहुर्मुहुररिंदमः 08018060c पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् 08018061a शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् 08018061c हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः 08018062a शिखण्डी च समासाद्य हृदिकानां महारथम् 08018062c पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् 08018063a कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैः 08018063c धनुरेकेन चिच्छेद हसन्राजन्महारथः 08018064a अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली 08018064c तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत 08018065a ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् 08018065c प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः 08018066a वितथांस्तान्समालक्ष्य पतितांश्च महीतले 08018066c क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली 08018067a अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् 08018067c अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् 08018068a कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः 08018068c धनुरन्यत्समादाय समार्गणगणं प्रभो 08018068e शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् 08018069a स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह 08018069c शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः 08018070a तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ 08018070c अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव 08018071a अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ 08018071c रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः 08018072a कृतवर्मा महाराज पार्षतं निशितैः शरैः 08018072c रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 08018073a ततोऽस्य समरे बाणं भोजः प्रहरतां वरः 08018073c जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः 08018074a स तेनाभिहतो राजन्मूर्छामाशु समाविशत् 08018074c ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः 08018075a अपोवाह रणात्तं तु सारथी रथिनां वरम् 08018075c हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः 08018076a पराजिते ततः शूरे द्रुपदस्य सुते प्रभो 08018076c प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः 08019001 संजय उवाच 08019001a श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् 08019001c यथा वायुः समासाद्य तूलराशिं समन्ततः 08019002a प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह 08019002c शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् 08019003a सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतंजयः 08019003c सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत 08019004a त्रिगर्तराजः समरे भ्रातृभिः परिवारितः 08019004c पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि 08019005a ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे 08019005c अभ्यद्रवन्त समरे वार्योघा इव सागरम् 08019006a ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः 08019006c अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः 08019007a ते वध्यमानाः समरे नाजहुः पाण्डवं तदा 08019007c दह्यमाना यथा राजञ्शलभा इव पावकम् 08019008a सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् 08019008c मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः 08019009a मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः 08019009c शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः 08019010a शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः 08019010c सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् 08019010e त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् 08019011a अथेतरान्महाराज यतमानान्महारथान् 08019011c पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् 08019012a सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत् 08019012c समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च 08019013a स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः 08019013c अयस्मयो महाचण्डो जगाम धरणीं तदा 08019014a माधवस्य तु विद्धस्य तोमरेण महारणे 08019014c प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते 08019015a स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः 08019015c वाहयामास तानश्वान्सत्यसेनरथं प्रति 08019016a विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः 08019016c सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः 08019017a ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः 08019017c कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे 08019018a तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् 08019018c वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष 08019019a ततः शरशतैर्भूयः संशप्तकगणान्वशी 08019019c पातयामास संक्रुद्धः शतशोऽथ सहस्रशः 08019020a ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः 08019020c मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः 08019020e सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत् 08019021a ततः संशप्तकाः सर्वे परिवार्य धनंजयम् 08019021c शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश 08019022a अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः 08019022c ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः 08019022e ततः शरसहस्राणि प्रादुरासन्विशां पते 08019023a ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे 08019023c रथानां सपताकानां तूणीराणां शरैः सह 08019024a अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह 08019024c कूबराणां वरूथानां पृषत्कानां च संयुगे 08019025a अश्मनां पततां चैव प्रासानामृष्टिभिः सह 08019025c गदानां परिघाणां च शक्तीनां तोमरैः सह 08019026a शतघ्नीनां सचक्राणां भुजानामूरुभिः सह 08019026c कण्ठसूत्राङ्गदानां च केयूराणां च मारिष 08019027a हाराणामथ निष्काणां तनुत्राणां च भारत 08019027c छत्राणां व्यजनानां च शिरसां मुकुटैः सह 08019027e अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते 08019028a सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च 08019028c शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे 08019029a सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च 08019029c शरीराणि व्यदृश्यन्त हतानां च महीतले 08019029e गन्धर्वनगराकारं घोरमायोधनं तदा 08019030a निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः 08019030c हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही 08019030e अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः 08019031a नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः 08019031c निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् 08019032a आ तुम्बादवसीदन्ति रथचक्राणि मारिष 08019032c रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे 08019033a सीदमानानि चक्राणि समूहुस्तुरगा भृशम् 08019033c श्रमेण महता युक्ता मनोमारुतरंहसः 08019034a वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना 08019034c प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे 08019035a ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् 08019035c रराज स महाराज विधूमोऽग्निरिव ज्वलन् 08019036a युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् 08019036c स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् 08019037a तमापतन्तं सहसा तव पुत्रं महाबलम् 08019037c धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् 08019038a स च तं प्रतिविव्याध नवभिर्निशितैः शरैः 08019038c सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् 08019039a ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् 08019039c दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् 08019040a चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः 08019040c पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् 08019041a षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् 08019041c अष्टमेन तथा खड्गं पातयामास भूतले 08019041e पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् 08019042a हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव 08019042c उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत 08019043a तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः 08019043c अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् 08019044a अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् 08019044c अभ्ययुः समरे राजंस्ततो युद्धमवर्तत 08019045a अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे 08019045c क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते 08019045e यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह 08019046a नरा नरैः समाजग्मुर्वारणा वरवारणैः 08019046c रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः 08019047a द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे 08019047c विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च 08019048a अयुध्यन्त महावेगाः परस्परवधैषिणः 08019048c अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः 08019048e न हि ते समरं चक्रुः पृष्ठतो वै कथंचन 08019049a मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् 08019049c तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत 08019050a रथी नागं समासाद्य विचरन्रणमूर्धनि 08019050c प्रेषयामास कालाय शरैः संनतपर्वभिः 08019051a नागा हयान्समासाद्य विक्षिपन्तो बहूनथ 08019051c द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा 08019052a विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः 08019052c विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् 08019053a साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे 08019053c अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा 08019054a पादातैराहता नागा विवरेषु समन्ततः 08019054c चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश 08019055a पदातीनां तु सहसा प्रद्रुतानां महामृधे 08019055c उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे 08019056a निमित्तं मन्यमानास्तु परिणम्य महागजाः 08019056c जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च 08019057a प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे 08019057c निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः 08019058a निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः 08019058c रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि 08019059a सरथं सादिनं तत्र अपरे तु महागजाः 08019059c भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् 08019060a रथं नागाः समासाद्य धुरि गृह्य च मारिष 08019060c व्याक्षिपन्सहसा तत्र घोररूपे महामृधे 08019061a नाराचैर्निहतश्चापि निपपात महागजः 08019061c पर्वतस्येव शिखरं वज्रभग्नं महीतले 08019062a योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि 08019062c केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह 08019063a उद्यम्य च भुजावन्यो निक्षिप्य च महीतले 08019063c पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः 08019064a मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा 08019064c जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् 08019065a मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत 08019065c तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् 08019066a समासक्तस्य चान्येन अविज्ञातस्तथापरः 08019066c जहार समरे प्राणान्नानाशस्त्रैरनेकधा 08019067a संसक्तेषु च योधेषु वर्तमाने च संकुले 08019067c कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः 08019068a लोहितैः सिच्यमानानि शस्त्राणि कवचानि च 08019068c महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे 08019069a एवमेतन्महायुद्धं दारुणं भृशसंकुलम् 08019069c उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् 08019070a नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः 08019070c योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः 08019071a स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् 08019071c उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत 08019072a रथैर्भग्नैर्महाराज वारणैश्च निपातितैः 08019072c हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः 08019073a अगम्यरूपा पृथिवी मांसशोणितकर्दमा 08019073c क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी 08019074a पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनंजयः 08019074c भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः 08019075a एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः 08019075c अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् 08020001 धृतराष्ट्र उवाच 08020001a अतितीव्राणि दुःखानि दुःसहानि बहूनि च 08020001c तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् 08020002a तथा तु मे कथयसे यथा युद्धं तु वर्तते 08020002c न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः 08020003a दुर्योधनस्तु विरथः कृतस्तत्र महारणे 08020003c धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् 08020004a अपराह्णे कथं युद्धमभवल्लोमहर्षणम् 08020004c तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय 08020005 संजय उवाच 08020005a संसक्तेषु च सैन्येषु युध्यमानेषु भागशः 08020005c रथमन्यं समास्थाय पुत्रस्तव विशां पते 08020006a क्रोधेन महताविष्टः सविषो भुजगो यथा 08020006c दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् 08020006e उवाच सूत त्वरितं याहि याहीति भारत 08020007a अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः 08020007c ध्रियमाणेन छत्रेण राजा राजति दंशितः 08020008a स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् 08020008c युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे 08020009a ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः 08020009c सारथिं चोदयामास याहि यत्र सुयोधनः 08020010a तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ 08020010c समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ 08020010e ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे 08020011a ततो दुर्योधनो राजा धर्मशीलस्य मारिष 08020011c शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे 08020011e तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः 08020012a अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः 08020012c अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे 08020013a दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च 08020013c अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् 08020014a तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् 08020014c सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया 08020015a अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव 08020015c अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ 08020016a ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ 08020016c विरेजतुर्महाराज पुष्पिताविव किंशुकौ 08020017a ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः 08020017c तलयोश्च तथा शब्दान्धनुषोश्च महाहवे 08020018a शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ 08020018c अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् 08020019a ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः 08020019c आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः 08020020a प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् 08020020c पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः 08020021a ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत 08020021c सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा 08020022a तामापतन्तीं सहसा धर्मराजः शिलाशितैः 08020022c त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः 08020023a निपपात ततः साथ हेमदण्डा महाघना 08020023c निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा 08020024a शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते 08020024c नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् 08020025a सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः 08020025c दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः 08020026a समाधत्त च तं बाणं धनुष्युग्रं महाबलः 08020026c चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी 08020027a स तु बाणः समासाद्य तव पुत्रं महारथम् 08020027c व्यमोहयत राजानं धरणीं च जगाम ह 08020028a ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः 08020028c विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् 08020029a तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् 08020029c धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे 08020029e दीप्यमानां महावेगां महोल्कां ज्वलितामिव 08020030a रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे 08020030c भृशं संविग्नहृदयः पपात च मुमोह च 08020031a ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् 08020031c प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे 08020032a भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् 08020032c अभिदुद्राव वेगेन कृतवर्माणमाहवे 08020032e एवं तदभवद्युद्धं त्वदीयानां परैः सह 08021001 संजय उवाच 08021001a ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः 08021001c पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम् 08021002a द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश्च शस्त्रपातैः 08021002c द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते 08021003a शरपरशुवरासिपट्टिशै;रिषुभिरनेकविधैश्च सादिताः 08021003c द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः 08021004a कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः 08021004c रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता बभौ 08021005a परिघमुसलशक्तितोमरै;र्नखरभुशुण्डिगदाशतैर्द्रुताः 08021005c द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन् 08021006a प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनमुल्बणं तदा 08021006c तदहितनिहतं बभौ बलं; पितृपतिराष्ट्रमिव प्रजाक्षये 08021007a अथ तव नरदेव सैनिका;स्तव च सुताः सुरसूनुसंनिभाः 08021007c अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः 08021008a तदतिरुचिरभीममाबभौ; पुरुषवराश्वरथद्विपाकुलम् 08021008c लवणजलसमुद्धतस्वनं; बलममरासुरसैन्यसंनिभम् 08021009a सुरपतिसमविक्रमस्तत;स्त्रिदशवरावरजोपमं युधि 08021009c दिनकरकिरणप्रभैः पृषत्कै; रवितनयोऽभ्यहनच्छिनिप्रवीरम् 08021010a तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन् 08021010c भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा 08021011a शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः 08021011c त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह 08021012a तमुदधिनिभमाद्रवद्बली; त्वरिततरैः समभिद्रुतं परैः 08021012c द्रुपदसुतसखस्तदाकरो;त्पुरुषरथाश्वगजक्षयं महत् 08021013a अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम् 08021013c अरिवधकृतनिश्चयौ द्रुतं; तव बलमर्जुनकेशवौ सृतौ 08021014a जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् 08021014c सितहयमुपयान्तमन्तिकं; हृतमनसो ददृशुस्तदारयः 08021015a अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः 08021015c शरसंबाधमकरोत्खं दिशः प्रदिशस्तथा 08021016a रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् 08021016c ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् 08021017a गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् 08021017c सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् 08021018a तमन्तकमिव क्रुद्धमनिवार्यं महारथम् 08021018c दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः 08021019a तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः 08021019c हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा 08021020a नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् 08021020c दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् 08021021a ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः 08021021c कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः 08021022a हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् 08021022c दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् 08021023a अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः 08021023c विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः 08021024a अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः 08021024c नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् 08021025a ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् 08021025c युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08021026a उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च 08021026c चेदिकारूषमत्स्यानां केकयानां च यद्बलम् 08021026e चेकितानश्च बलवान्धर्मराजश्च सुव्रतः 08021027a एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः 08021027c परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् 08021027e भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः 08021028a तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः 08021028c अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः 08021029a रथिनः समहामात्रान्गजानश्वान्ससादिनः 08021029c शरव्रातांश्च संक्रुद्धो निघ्नन्कर्णो व्यदृश्यत 08021030a तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा 08021030c विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् 08021031a अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् 08021031c दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः 08021032a मुसलानीव निष्पेतुः परिघा इव चेषवः 08021032c शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे 08021033a तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् 08021033c निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः 08021034a निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः 08021034c वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः 08021035a एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् 08021035c गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् 08021036a तमसा च महाराज रजसा च विशेषतः 08021036c न किंचित्प्रत्यपश्याम शुभं वा यदि वाशुभम् 08021037a ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत 08021037c अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः 08021038a कौरवेषु च यातेषु तदा राजन्दिनक्षये 08021038c जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः 08021039a वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः 08021039c परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ 08021040a कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते 08021040c आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः 08021041a ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः 08021041c निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः 08021042a यक्षरक्षःपिशाचाश्च श्वापदानि च संघशः 08021042c जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् 08022001 धृतराष्ट्र उवाच 08022001a स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः 08022001c न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः 08022002a पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् 08022002c एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् 08022003a एको निवातकवचानवधीद्दिव्यकार्मुकः 08022003c एकः किरातरूपेण स्थितं शर्वमयोधयत् 08022004a एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् 08022004c तेनैकेन जिताः सर्वे मदीया उग्रतेजसः 08022004e ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् 08022005 संजय उवाच 08022005a हतप्रहतविध्वस्ता विवर्मायुधवाहनाः 08022005c दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः 08022006a शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः 08022006c भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः 08022007a तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् 08022007c करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् 08022008a यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा 08022008c स बोधयति चाप्येनं प्राप्तकालमधोक्षजः 08022009a सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः 08022009c श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते 08022010a एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् 08022010c सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः 08022011a तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् 08022011c प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् 08022012a अथ प्रतीपकर्तारं सततं विजितात्मनाम् 08022012c सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा 08022013a पुरंदरसमं युद्धे मरुद्गणसमं बले 08022013c कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः 08022013e सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव 08022014 धृतराष्ट्र उवाच 08022014a यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा 08022014c अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् 08022015a कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः 08022015c कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय 08022015e कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् 08022016a कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् 08022016c कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् 08022016e तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः 08022017a दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् 08022017c पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे 08022018a कर्णमाश्रित्य संग्रामे दर्पो दुर्योधने पुनः 08022018c जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् 08022019a अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे 08022019c नातरद्रभसः कर्णो दैवं नूनं परायणम् 08022019e अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते 08022020a अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् 08022020c सहिष्यामि सुघोराणि शल्यभूतानि संजय 08022021a सौबलं च तथा तात नीतिमानिति मन्यते 08022022a युद्धेषु नाम दिव्येषु वर्तमानेषु संजय 08022022c अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् 08022023a न पाण्डवानां समरे कश्चिदस्ति निवारकः 08022023c स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् 08022024 संजय उवाच 08022024a अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च 08022024c तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति 08022025a तदिदं तव कार्यं तु दूरप्राप्तं विजानता 08022025c न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे 08022026a उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः 08022026c गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते 08022027a त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु 08022027c त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः 08022028a तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ 08022028c शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत 08022029a प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् 08022029c समेत्य च महाबाहुर्दुर्योधनमभाषत 08022030a अद्य राजन्समेष्यामि पाण्डवेन यशस्विना 08022030c हनिष्यामि च तं वीरं स वा मां निहनिष्यति 08022031a बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव 08022031c नाभूत्समागमो राजन्मम चैवार्जुनस्य च 08022032a इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते 08022032c अनिहत्य रणे पार्थं नाहमेष्यामि भारत 08022033a हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि 08022033c अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् 08022034a ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर 08022034c आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च 08022035a कायस्य महतो भेदे लाघवे दूरपातने 08022035c सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः 08022036a सर्वायुधमहामात्रं विजयं नाम तद्धनुः 08022036c इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा 08022037a येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः 08022037c यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश 08022037e तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् 08022038a तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् 08022038c येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् 08022038e यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् 08022039a धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते 08022039c त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता 08022040a धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः 08022040c तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् 08022041a अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् 08022041c निहत्य समरे वीरमर्जुनं जयतां वरम् 08022042a सपर्वतवनद्वीपा हतद्विड्भूः ससागरा 08022042c पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव 08022043a नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः 08022043c सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा 08022044a न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा 08022044c अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् 08022045a ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी 08022045c तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि 08022046a विजयं च महद्दिव्यं ममापि धनुरुत्तमम् 08022046c तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव 08022047a मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे 08022047c रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः 08022048a अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः 08022048c अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः 08022048e ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयंकरः 08022049a कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति 08022049c एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् 08022050a अयं तु सदृशो वीरः शल्यः समितिशोभनः 08022050c सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् 08022051a तस्य मे सारथिः शल्यो भवत्वसुकरः परैः 08022051c नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे 08022052a रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः 08022052c आयान्तु पश्चात्सततं मामेव भरतर्षभ 08022053a एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् 08022053c शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् 08022054a यथाश्वहृदयं वेद दाशार्हः परवीरहा 08022054c तथा शल्योऽपि जानीते हयानां वै महारथः 08022055a बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन 08022055c तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः 08022056a तथा शल्यसमो नास्ति हययाने ह कश्चन 08022056c सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम 08022057a एतत्कृतं महाराज त्वयेच्छामि परंतप 08022057c एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति 08022058a ततो द्रष्टासि समरे यत्करिष्यामि भारत 08022058c सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् 08022059 दुर्योधन उवाच 08022059a सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे 08022059c सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज 08022060a नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते 08022060c अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः 08022061 संजय उवाच 08022061a एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् 08022061c अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः 08023001 संजय उवाच 08023001a पुत्रस्तव महाराज मद्रराजमिदं वचः 08023001c विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् 08023002a सत्यव्रत महाभाग द्विषतामघवर्धन 08023002c मद्रेश्वर रणे शूर परसैन्यभयंकर 08023003a श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर 08023003c यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् 08023004a तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि 08023004c सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि 08023005a अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः 08023005c स पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम् 08023006a पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः 08023006c तथा त्वमपि राधेयं सर्वतः परिपालय 08023007a भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् 08023007c शकुनिः सौबलो द्रौणिरहमेव च नो बलम् 08023007e एषामेव कृतो भागो नवधा पृतनापते 08023008a नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः 08023008c ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः 08023009a वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ 08023009c कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ 08023010a तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि 08023010c अस्मदीयाश्च बहवः स्वर्गायोपगता रणे 08023010e त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः 08023011a कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः 08023011c भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः 08023011e तस्मिञ्जयाशा विपुला मम मद्रजनाधिप 08023012a पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः 08023012c तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव 08023012e यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते 08023013a पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् 08023013c अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि 08023014a भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते 08023014c तं भागं सह कर्णेन युगपन्नाशयाहवे 08023015a सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष 08023015c तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः 08023016a रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् 08023016c संनिपातः समो लोके भवतोर्नास्ति कश्चन 08023017a यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् 08023017c तथा भवान्परित्रातु कर्णं वैकर्तनं रणे 08023018a त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति 08023018c देवतानामपि रणे सशक्राणां महीपते 08023018e किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम 08023019a दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः 08023019c त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः 08023020a क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः 08023020c कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् 08023021a अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे 08023021c यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति 08023022a अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि 08023022c न चाहं युधि राधेयं गणये तुल्यमात्मना 08023023a आदिश्यतामभ्यधिको ममांशः पृथिवीपते 08023023c तमहं समरे हत्वा गमिष्यामि यथागतम् 08023024a अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन 08023024c पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून् 08023025a न चाभिकामान्कौरव्य विधाय हृदये पुमान् 08023025c अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः 08023026a युधि चाप्यवमानो मे न कर्तव्यः कथंचन 08023026c पश्य हीमौ मम भुजौ वज्रसंहननोपमौ 08023027a धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् 08023027c रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः 08023027e गदां च पश्य गान्धारे हेमपट्टविभूषिताम् 08023028a दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् 08023028c शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव 08023029a तन्मामेवंविधं जानन्समर्थमरिनिग्रहे 08023029c कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप 08023030a न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि 08023030c न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे 08023031a यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् 08023031c वशे पापीयसो धत्ते तत्पापमधरोत्तरम् 08023032a ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः 08023032c ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः 08023032e तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः 08023033a अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत 08023033c गोप्तारः संग्रहीतारो दातारः क्षत्रियाः स्मृताः 08023034a याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः 08023034c लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि 08023035a कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः 08023035c ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः 08023036a ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः 08023036c न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ 08023037a सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसंभवः 08023037c महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् 08023038a सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन 08023038c सूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे 08023039a अवमानमहं प्राप्य न योत्स्यामि कथंचन 08023039c आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् 08023040a एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः 08023040c उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः 08023041a प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव 08023041c अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् 08023042a यथा शल्य त्वमात्थेदमेवमेतदसंशयम् 08023042c अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर 08023043a न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथंचन 08023043c न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् 08023044a ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः 08023044c तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम 08023045a शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद 08023045c तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते 08023046a यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण 08023046c तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे 08023047a न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् 08023047c वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे 08023048a यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनंजयात् 08023048c वासुदेवादपि त्वां च लोकोऽयमिति मन्यते 08023049a कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ 08023049c भवानप्यधिकः कृष्णादश्वयाने बले तथा 08023050a यथाश्वहृदयं वेद वासुदेवो महामनाः 08023050c द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः 08023051 शल्य उवाच 08023051a यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव 08023051c विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि 08023052a एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः 08023052c युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे 08023053a समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति 08023053c उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ 08023054 संजय उवाच 08023054a तथेति राजन्पुत्रस्ते सह कर्णेन भारत 08023054c अब्रवीन्मद्रराजस्य सुतं भरतसत्तम 08024001 दुर्योधन उवाच 08024001a भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु 08024001c यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो 08024002a यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः 08024002c तदशेषेण ब्रुवतो मम राजर्षिसत्तम 08024002e त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा 08024003a देवानामसुराणां च महानासीत्समागमः 08024003c बभूव प्रथमो राजन्संग्रामस्तारकामयः 08024003e निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् 08024004a निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः 08024004c ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव 08024005a तप उग्रं समास्थाय नियमे परमे स्थिताः 08024005c तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन 08024006a दमेन तपसा चैव नियमेन च पार्थिव 08024006c तेषां पितामहः प्रीतो वरदः प्रददौ वरान् 08024007a अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा 08024007c सहिता वरयामासुः सर्वलोकपितामहम् 08024008a तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः 08024008c नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः 08024008e वरमन्यं वृणीध्वं वै यादृशं संप्ररोचते 08024009a ततस्ते सहिता राजन्संप्रधार्यासकृद्बहु 08024009c सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् 08024010a अस्माकं त्वं वरं देव प्रयच्छेमं पितामह 08024010c वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् 08024010e विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः 08024011a ततो वर्षसहस्रे तु समेष्यामः परस्परम् 08024011c एकीभावं गमिष्यन्ति पुराण्येतानि चानघ 08024012a समागतानि चैतानि यो हन्याद्भगवंस्तदा 08024012c एकेषुणा देववरः स नो मृत्युर्भविष्यति 08024012e एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् 08024013a ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् 08024013c पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् 08024013e विश्वकर्माणमजरं दैत्यदानवपूजितम् 08024014a ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह 08024014c त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा 08024015a काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् 08024015c आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते 08024016a एकैकं योजनशतं विस्तारायामसंमितम् 08024016c गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् 08024017a गुणप्रसवसंबाधमसंबाधमनामयम् 08024017c प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् 08024018a पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् 08024018c काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः 08024018e राजतं कमलाक्षस्य विद्युन्मालिन आयसम् 08024019a त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा 08024019c आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः 08024020a तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च 08024020c कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः 08024020e महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः 08024021a सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः 08024021c तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः 08024022a यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः 08024022c तस्मै कामं मयस्तं तं विदधे मायया तदा 08024023a तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः 08024023c तपस्तेपे परमकं येनातुष्यत्पितामहः 08024024a स तुष्टमवृणोद्देवं वापी भवतु नः पुरे 08024024c शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः 08024025a स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः 08024025c ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो 08024026a येन रूपेण दैत्यस्तु येन वेषेण चैव ह 08024026c मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् 08024027a तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे 08024027c महता तपसा सिद्धाः सुराणां भयवर्धनाः 08024027e न तेषामभवद्राजन्क्षयो युद्धे कथंचन 08024028a ततस्ते लोभमोहाभ्यामभिभूता विचेतसः 08024028c निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् 08024029a विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा 08024029c विचेरुः स्वेन कामेन वरदानेन दर्पिताः 08024030a देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् 08024030c ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा 08024030e व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः 08024031a ते देवाः सहिताः सर्वे पितामहमरिंदम 08024031c अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः 08024032a ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च 08024032c वधोपायमपृच्छन्त भगवन्तं पितामहम् 08024033a श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह 08024033c असुराश्च दुरात्मानस्ते चापि विबुधद्विषः 08024033e अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत 08024034a अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः 08024034c अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः 08024035a ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् 08024035c योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् 08024036a इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः 08024036c ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः 08024037a तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् 08024037c ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः 08024038a तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् 08024038c सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना 08024039a तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः 08024039c यः सांख्यमात्मनो वेद यस्य चात्मा वशे सदा 08024040a ते तं ददृशुरीशानं तेजोराशिमुमापतिम् 08024040c अनन्यसदृशं लोके व्रतवन्तमकल्मषम् 08024041a एकं च भगवन्तं ते नानारूपमकल्पयन् 08024041c आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि 08024041e परस्परस्य चापश्यन्सर्वे परमविस्मिताः 08024042a सर्वभूतमयं चेशं तमजं जगतः पतिम् 08024042c देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः 08024043a तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः 08024043c ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत 08024044a त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः 08024044c नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् 08024045a नमो देवातिदेवाय धन्विने चातिमन्यवे 08024045c प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे 08024046a नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे 08024046c विलोहिताय रुद्राय नीलग्रीवाय शूलिने 08024047a अमोघाय मृगाक्षाय प्रवरायुधयोधिने 08024047c दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे 08024048a ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे 08024048c तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे 08024049a कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे 08024049c प्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने 08024050a वनस्पतीनां पतये नराणां पतये नमः 08024050c गवां च पतये नित्यं यज्ञानां पतये नमः 08024051a नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे 08024051c मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः 08024052a ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् 08024052c प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः 08024053a पितृदेवर्षिसंघेभ्यो वरे दत्ते महात्मना 08024053c सत्कृत्य शंकरं प्राह ब्रह्मा लोकहितं वचः 08024054a तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् 08024054c मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः 08024055a तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति 08024055c त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे 08024056a स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् 08024056c कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् 08024057 श्रीभगवानुवाच 08024057a हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः 08024057c न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् 08024058a ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा 08024058c जयध्वं युधि ताञ्शत्रून्संघातो हि महाबलः 08024059 देवा ऊचुः 08024059a अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च 08024059c तेषामिति ह मन्यामो दृष्टतेजोबला हि ते 08024060 भगवानुवाच 08024060a वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः 08024060c मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् 08024061 देवा ऊचुः 08024061a बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर 08024061c सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् 08024062 दुर्योधन उवाच 08024062a ततस्तथेति देवेशस्तैरुक्तो राजसत्तम 08024062c अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् 08024063a स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः 08024063c महादेव इति ख्यातस्तदाप्रभृति शंकरः 08024064a ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् 08024064c हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः 08024065a ते यूयं मे रथं चैव धनुर्बाणं तथैव च 08024065c पश्यध्वं यावदद्यैतान्पातयामि महीतले 08024066 देवा ऊचुः 08024066a मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः 08024066c रथं ते कल्पयिष्याम देवेश्वर महौजसम् 08024067a तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् 08024067c ततो विबुधशार्दूलास्तं रथं समकल्पयन् 08024068a वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् 08024068c सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा 08024069a मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः 08024069c दिशश्च प्रदिशश्चैव परिवारं रथस्य हि 08024070a अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः 08024070c धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् 08024070e ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः 08024071a सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे 08024071c पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे 08024072a दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् 08024072c द्यां युगं युगचर्माणि संवर्तकबलाहकान् 08024073a शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च 08024073c ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् 08024074a सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् 08024074c सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् 08024074e योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् 08024075a कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः 08024075c अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती 08024076a नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः 08024076c विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् 08024077a एवं तस्मिन्महाराज कल्पिते रथसत्तमे 08024077c देवैर्मनुजशार्दूल द्विषतामभिमर्दने 08024078a स्वान्यायुधानि मुख्यानि न्यदधाच्छंकरो रथे 08024078c रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् 08024079a ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः 08024079c परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः 08024080a अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः 08024080c ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः 08024081a इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः 08024081c दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः 08024082a तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च 08024082c ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् 08024083a विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः 08024083c तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा 08024084a इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च 08024084c अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् 08024085a विष्णुश्चात्मा भगवतो भवस्यामिततेजसः 08024085c तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते 08024086a तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः 08024086c भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् 08024087a स नीललोहितो धूम्रः कृत्तिवासा भयंकरः 08024087c आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् 08024088a दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः 08024088c नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् 08024089a प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः 08024089c विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः 08024090a तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् 08024090c जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् 08024091a दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी 08024091c बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसंभवम् 08024092a तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः 08024092c पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम 08024093a तमास्थाय महादेवस्त्रासयन्दैवतान्यपि 08024093c आरुरोह तदा यत्तः कम्पयन्निव रोदसी 08024094a स शोभमानो वरदः खड्गी बाणी शरासनी 08024094c हसन्निवाब्रवीद्देवो सारथिः को भविष्यति 08024095a तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते 08024095c स भविष्यति देवेश सारथिस्ते न संशयः 08024096a तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः 08024096c तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम् 08024097a एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना 08024097c गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् 08024098a देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् 08024098c तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः 08024099a रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः 08024099c सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे 08024100a तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम 08024100c सफलां तां गिरं देव कर्तुमर्हसि नो विभो 08024101a एवमस्मासु हि पुरा भगवन्नुक्तवानसि 08024101c हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि 08024102a स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् 08024102c पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ 08024103a तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् 08024103c नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः 08024104a तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् 08024104c तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च 08024104e कवचानि च शस्त्राणि कार्मुकं च पितामह 08024105a त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् 08024105c त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो 08024105e सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् 08024106a इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् 08024106c देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् 08024107 ब्रह्मोवाच 08024107a नात्र किंचिन्मृषा वाक्यं यदुक्तं वो दिवौकसः 08024107c संयच्छामि हयानेष युध्यतो वै कपर्दिनः 08024108a ततः स भगवान्देवो लोकस्रष्टा पितामहः 08024108c सारथ्ये कल्पितो देवैरीशानस्य महात्मनः 08024109a तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते 08024109c शिरोभिरगमंस्तूर्णं ते हया वातरंहसः 08024110a महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् 08024111a अभीशून्हि त्रिलोकेशः संगृह्य प्रपितामहः 08024111c तानश्वांश्चोदयामास मनोमारुतरंहसः 08024112a ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति 08024112c साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत 08024113a याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः 08024113c पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे 08024114a ततस्तांश्चोदयामास वायुवेगसमाञ्जवे 08024114c येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् 08024115a अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् 08024115c युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् 08024116a तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके 08024116c पुराणि तानि कालेन जग्मुरेकत्वतां तदा 08024117a एकीभावं गते चैव त्रिपुरे समुपागते 08024117c बभूव तुमुलो हर्षो दैवतानां महात्मनाम् 08024118a ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः 08024118c जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः 08024119a ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् 08024119c अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः 08024120a स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः 08024120c त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति 08024120e तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे 08024121a एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः 08024121c महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा 08024122a स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः 08024122c मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् 08024123a ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः 08024123c तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् 08024124a तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् 08024124c कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः 08024125a यथैव भगवान्ब्रह्मा लोकधाता पितामहः 08024125c संयच्छ त्वं हयानस्य राधेयस्य महात्मनः 08024126a त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः 08024126c विशिष्टो राजशार्दूल नास्ति तत्र विचारणा 08024127a युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ 08024127c तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् 08024128a यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् 08024128c प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् 08024128e त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः 08024129a इमं चाप्यपरं भूय इतिहासं निबोध मे 08024129c पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् 08024130a श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् 08024130c कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा 08024131a भार्गवाणां कुले जातो जमदग्निर्महातपाः 08024131c तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः 08024132a स तीव्रं तप आस्थाय प्रसादयितवान्भवम् 08024132c अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः 08024133a तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च 08024133c हृद्गतं चास्य विज्ञाय दर्शयामास शंकरः 08024134 ईश्वर उवाच 08024134a राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् 08024134c कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि 08024135a दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि 08024135c अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव 08024136a इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना 08024136c प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् 08024137a यदा जानासि देवेश पात्रं मामस्त्रधारणे 08024137c तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति 08024138 दुर्योधन उवाच 08024138a ततः स तपसा चैव दमेन नियमेन च 08024138c पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः 08024139a आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा 08024139c प्रसन्नश्च महादेवो भार्गवस्य महात्मनः 08024140a अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः 08024140c भक्तिमानेष सततं मयि रामो दृढव्रतः 08024141a एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः 08024141c देवतानां पितॄणां च समक्षमरिसूदनः 08024142a एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः 08024142c तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः 08024143a ततः संभूय विबुधास्तान्हन्तुं कृतनिश्चयाः 08024143c चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते 08024144a अभिगम्य ततो देवा महेश्वरमथाब्रुवन् 08024144c प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति 08024145a प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् 08024145c रामं भार्गवमाहूय सोऽभ्यभाषत शंकरः 08024146a रिपून्भार्गव देवानां जहि सर्वान्समागतान् 08024146c लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च 08024147 राम उवाच 08024147a अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर 08024147c निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् 08024148 ईश्वर उवाच 08024148a गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् 08024148c विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् 08024149 दुर्योधन उवाच 08024149a एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः 08024149c रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति 08024150a अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् 08024150c वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः 08024151a स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः 08024151c संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत 08024152a प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै 08024152c वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने 08024153a उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना 08024153c निपातात्तव शस्त्राणां शरीरे याभवद्रुजा 08024154a तया ते मानुषं कर्म व्यपोढं भृगुनन्दन 08024154c गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् 08024155a ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् 08024155c लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् 08024156a अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः 08024156c एवमेतत्पुरावृत्तं तदा कथितवानृषिः 08024157a भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने 08024157c कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना 08024158a वृजिनं हि भवेत्किंचिद्यदि कर्णस्य पार्थिव 08024158c नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः 08024159a नापि सूतकुले जातं कर्णं मन्ये कथंचन 08024159c देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् 08024160a सकुण्डलं सकवचं दीर्घबाहुं महारथम् 08024160c कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति 08024161a पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ 08024161c वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् 08025001 दुर्योधन उवाच 08025001a एवं स भगवान्देवः सर्वलोकपितामहः 08025001c सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी 08025002a रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः 08025002c तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि 08025003 संजय उवाच 08025003a ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् 08025003c दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा 08025004a एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन 08025004c तस्मात्ते यत्प्रियं किंचित्तत्सर्वं करवाण्यहम् 08025005a यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् 08025005c तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव 08025006a यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् 08025006c मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः 08025007 कर्ण उवाच 08025007a ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः 08025007c तथा नित्यं हिते युक्तो मद्रराज भजस्व नः 08025008 शल्य उवाच 08025008a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 08025008c अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् 08025009a यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव 08025009c आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् 08025010a अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो 08025010c अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः 08025011a ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ 08025011c वाहयिष्यामि तुरगान्विज्वरो भव सूतज 08026001 दुर्योधन उवाच 08026001a अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति 08026001c कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः 08026002a यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः 08026002c शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् 08026003a योधे त्वयि रथस्थे च मद्रराजे च सारथौ 08026003c रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति 08026004 संजय उवाच 08026004a ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् 08026004c उवाच राजन्संग्रामे संयच्छन्तं हयोत्तमान् 08026005a त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम् 08026005c इत्युक्तो रथमास्थाय तथेति प्राह भारत 08026006a शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् 08026006c स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् 08026007a ततो जैत्रं रथवरं गन्धर्वनगरोपमम् 08026007c विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् 08026008a तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि 08026008c संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा 08026009a कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् 08026009c समीपस्थं मद्रराजं समारोपयदग्रतः 08026010a ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् 08026010c आरुरोह महातेजाः शल्यः सिंह इवाचलम् 08026011a ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् 08026011c अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः 08026012a तावेकरथमारूढावादित्याग्निसमत्विषौ 08026012c व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि 08026013a संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ 08026013c ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे 08026014a स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत् 08026014c धनुर्विस्फारयन्घोरं परिवेषीव भास्करः 08026015a आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् 08026015c प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् 08026016a तं रथस्थं महावीरं यान्तं चामिततेजसम् 08026016c दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् 08026017a अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे 08026017c कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् 08026018a मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ 08026018c अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् 08026019a ताभ्यां यदकृतं वीर वीरकर्म महामृधे 08026019c तत्कर्म कुरु राधेय वज्रपाणिरिवापरः 08026020a गृहाण धर्मराजं वा जहि वा त्वं धनंजयम् 08026020c भीमसेनं च राधेय माद्रीपुत्रौ यमावपि 08026021a जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ 08026021c पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् 08026022a ततस्तूर्यसहस्राणि भेरीणामयुतानि च 08026022c वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि 08026023a प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः 08026023c अभ्यभाषत राधेयः शल्यं युद्धविशारदम् 08026024a चोदयाश्वान्महाबाहो यावद्धन्मि धनंजयम् 08026024c भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् 08026025a अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः 08026025c अस्यतः कङ्कपत्राणां सहस्राणि शतानि च 08026026a अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् 08026026c पाण्डवानां विनाशाय दुर्योधनजयाय च 08026027 शल्य उवाच 08026027a सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे 08026027c सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् 08026028a अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् 08026028c अपि संजनयेयुर्ये भयं साक्षाच्छतक्रतोः 08026029a यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः 08026029c राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि 08026030 संजय उवाच 08026030a अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् 08026030c द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर 08026031a दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् 08026031c चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप 08026032a ततो दुन्दुभिघोषेण भेरीणां निनदेन च 08026032c बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् 08026032e निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् 08026033a प्रयाते तु ततः कर्णे योधेषु मुदितेषु च 08026033c चचाल पृथिवी राजन्ररास च सुविस्वरम् 08026034a निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः 08026034c उल्कापातश्च संजज्ञे दिशां दाहस्तथैव च 08026034e तथाशन्यश्च संपेतुर्ववुर्वाताश्च दारुणाः 08026035a मृगपक्षिगणाश्चैव बहुशः पृतनां तव 08026035c अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् 08026036a प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि 08026036c अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् 08026037a जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे 08026037c अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते 08026038a एते चान्ये च बहव उत्पातास्तत्र मारिष 08026038c समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः 08026039a न च तान्गणयामासुः सर्वे ते दैवमोहिताः 08026039c प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि 08026039e निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः 08026040a ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य 08026040c समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः 08026041a स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा 08026041c मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा 08026042a नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः 08026042c दृष्ट्वा तु भीष्मप्रमुखाञ्शयाना;न्न त्वेव मां स्थिरता संजहाति 08026043a महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ 08026043c अवध्यकल्पौ निहतौ यदा परै;स्ततो ममाद्यापि रणेऽस्ति साध्वसम् 08026044a समीक्ष्य संख्येऽतिबलान्नराधिपै;र्नराश्वमातङ्गरथाञ्शरैर्हतान् 08026044c कथं न सर्वानहितान्रणेऽवधी;न्महास्त्रविद्ब्राह्मणपुंगवो गुरुः 08026045a स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत 08026045c न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम् 08026046a शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च 08026046c स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये 08026047a नेह ध्रुवं किंचिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् 08026047c सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते 08026048a न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा 08026048c अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः 08026049a हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् 08026049c नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम् 08026050a संप्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे 08026050c मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम् 08026051a यत्र राजा पाण्डवः सत्यसंधो; व्यवस्थितो भीमसेनार्जुनौ च 08026051c वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः 08026052a तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च 08026052c तान्वा हनिष्यामि समेत्य संख्ये; यास्यामि वा द्रोणमुखाय मन्ये 08026053a न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि 08026053c मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम् 08026054a प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य 08026054c अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै 08026055a कल्याणवृत्तः सततं हि राज;न्वैचित्रवीर्यस्य सुतो ममासीत् 08026055c तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च 08026056a वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् 08026056c रथप्रबर्हं तुरगप्रबर्है;र्युक्तं प्रादान्मह्यमिदं हि रामः 08026057a धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान् 08026057c असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम् 08026058a पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् 08026058c इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात् 08026059a तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् 08026059c तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय 08026060a यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे 08026060c जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम् 08026061a इति रणरभसस्य कत्थत;स्तदुपनिशम्य वचः स मद्रराट् 08026061c अवहसदवमन्य वीर्यवा;न्प्रतिषिषिधे च जगाद चोत्तरम् 08026062a विरम विरम कर्ण कत्थना;दतिरभसोऽस्यति चाप्ययुक्तवाक् 08026062c क्व च हि नरवरो धनंजयः; क्व पुनरिह त्वमुपारमाबुध 08026063a यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् 08026063c प्रसभमिह विलोक्य को हरे;त्पुरुषवरावरजामृतेऽर्जुनात् 08026064a त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि 08026064c मृगवधकलहे ऋतेऽर्जुना;त्सुरपतिवीर्यसमप्रभावतः 08026065a असुरसुरमहोरगान्नरा;न्गरुडपिशाचसयक्षराक्षसान् 08026065c इषुभिरजयदग्निगौरवा;त्स्वभिलषितं च हविर्ददौ जयः 08026066a स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः 08026066c दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन् 08026067a प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः 08026067c स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः 08026068a समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे 08026068c सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः 08026069a इदमपरमुपस्थितं पुन;स्तव निधनाय सुयुद्धमद्य वै 08026069c यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज 08026070 संजय उवाच 08026070a इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् 08026070c भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम् 08026071a भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् 08026071c यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव 08026072a एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् 08026072c याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया 08026073a स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः 08026073c निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा 08026074a ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः 08026074c स चालोक्य ध्वजिनीं पाण्डवानां; धनंजयं त्वरया पर्यपृच्छत् 08027001 संजय उवाच 08027001a प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव 08027001c एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत 08027002a यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् 08027002c तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति 08027003a स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः 08027003c शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम् 08027004a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 08027004c अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् 08027005a तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम् 08027005c श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् 08027006a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 08027006c अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् 08027007a हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् 08027007c सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् 08027008a रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम् 08027008c युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम् 08027009a अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् 08027009c काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः 08027009e उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः 08027010a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 08027010c अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् 08027011a पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे 08027011c तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति 08027012a हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः 08027012c तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ 08027013a एता वाचः सुबहुशः कर्ण उच्चारयन्युधि 08027013c दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम् 08027014a ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु 08027014c दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् 08027015a ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः 08027015c सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः 08027016a प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ 08027016c योधानां संप्रहृष्टानां तथा समभवत्स्वनः 08027017a तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् 08027017c विकत्थमानं समरे राधेयमरिकर्शनम् 08027017e मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत 08027018a मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् 08027018c प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम् 08027019a बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा 08027019c अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम् 08027020a परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् 08027020c अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे 08027021a यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया 08027021c शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः 08027022a यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् 08027022c न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ 08027023a अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते 08027023c ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने 08027024a कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् 08027024c बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः 08027025a समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् 08027025c गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् 08027026a सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः 08027026c धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि 08027027a हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया 08027027c श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा 08027028 कर्ण उवाच 08027028a स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे 08027028c त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि 08027029a न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् 08027029c अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति 08027030 संजय उवाच 08027030a इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः 08027030c चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः 08027031a यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः 08027031c अन्वेतारः कङ्कपत्राः शिताग्रा;स्तदा तप्स्यस्यर्जुनस्याभियोगात् 08027032a यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची 08027032c त्वामर्दयेत निशितैः पृषत्कै;स्तदा पश्चात्तप्स्यसे सूतपुत्र 08027033a बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम् 08027033c तद्वन्मोहाद्यतमानो रथस्थ;स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् 08027034a त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् 08027034c सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण 08027035a सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी 08027035c समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य 08027036a मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव 08027036c वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् 08027037a ईषादन्तं महानागं प्रभिन्नकरटामुखम् 08027037c शशकाह्वयसे युद्धे कर्ण पार्थं धनंजयम् 08027038a बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि 08027038c महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि 08027039a सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि 08027039c सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् 08027040a सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् 08027040c लट्वेवाह्वयसे पाते कर्ण पार्थं धनंजयम् 08027041a सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् 08027041c चन्द्रोदये विवर्तन्तमप्लवः संतितीर्षसि 08027042a ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् 08027042c वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम् 08027043a महाघोषं महामेघं दर्दुरः प्रतिनर्दसि 08027043c कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् 08027044a यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् 08027044c तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम् 08027045a सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् 08027045c मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति 08027046a तथा त्वमपि राधेय सिंहमात्मानमिच्छसि 08027046c अपश्यञ्शत्रुदमनं नरव्याघ्रं धनंजयम् 08027047a व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि 08027047c समास्थितावेकरथे सूर्याचन्द्रमसाविव 08027048a यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे 08027048c तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि 08027049a रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश 08027049c नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि 08027050a नित्यमेव सृगालस्त्वं नित्यं सिंहो धनंजयः 08027050c वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे 08027051a यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले 08027051c यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ 08027052a यथानृतं च सत्यं च यथा चापि विषामृते 08027052c तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः 08027053 संजय उवाच 08027053a अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा 08027053c शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन् 08027054a गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः 08027054c त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् 08027055a अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् 08027055c अहं शल्याभिजानामि न त्वं जानासि तत्तथा 08027056a एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे 08027056c जानन्नेवाह्वये युद्धे शल्य नाग्निं पतंगवत् 08027057a अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः 08027057c एकतूणीशयः पत्री सुधौतः समलंकृतः 08027058a शेते चन्दनपूर्णेन पूजितो बहुलाः समाः 08027058c आहेयो विषवानुग्रो नराश्वद्विपसंघहा 08027059a एकवीरो महारौद्रस्तनुत्रास्थिविदारणः 08027059c निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् 08027060a तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते 08027060c कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे 08027061a तेनाहमिषुणा शल्य वासुदेवधनंजयौ 08027061c योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम 08027062a सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता 08027062c सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः 08027062e उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति 08027063a तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ 08027063c मामेकमभिसंयातौ सुजातं शल्य पश्य मे 08027064a पितृष्वसामातुलजौ भ्रातरावपराजितौ 08027064c मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया 08027065a अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ 08027065c भीरूणां त्रासजननौ शल्य हर्षकरौ मम 08027066a त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः 08027066c भयावतीर्णः संत्रासादबद्धं बहु भाषसे 08027067a संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज 08027067c तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् 08027068a पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन 08027068c सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि 08027069a तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ 08027069c नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् 08027070a वासुदेवसहस्रं वा फल्गुनानां शतानि च 08027070c अहमेको हनिष्यामि जोषमास्स्व कुदेशज 08027071a स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः 08027071c या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा 08027071e ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु 08027072a ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ 08027072c श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् 08027073a मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः 08027073c मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे 08027074a दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः 08027074c यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् 08027075a पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः 08027075c जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः 08027076a वयस्याभ्यागताश्चान्ये दासीदासं च संगतम् 08027076c पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया 08027077a येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा 08027077c पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च 08027078a यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः 08027078c कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् 08027079a मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु 08027079c नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् 08027080a मद्रके संगतं नास्ति मद्रको हि सचापलः 08027080c मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च 08027081a राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् 08027082a शूद्रसंस्कारको विप्रो यथा याति पराभवम् 08027082c तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् 08027083a मद्रके संगतं नास्ति हतं वृश्चिकतो विषम् 08027083c आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् 08027084a इति वृश्चिकदष्टस्य नानाविषहतस्य च 08027084c कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते 08027084e एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः 08027085a वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः 08027085c मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः 08027085e तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति 08027086a यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके 08027086c तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः 08027086e त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि 08027087a सुवीरकं याच्यमाना मद्रका कषति स्फिजौ 08027087c अदातुकामा वचनमिदं वदति दारुणम् 08027088a मा मा सुवीरकं कश्चिद्याचतां दयितो मम 08027088c पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् 08027089a नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः 08027089c घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम 08027090a एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु 08027090c आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु 08027091a मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह 08027091c पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः 08027092a एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् 08027092c यदाजौ निहतः शेते सद्भिः समभिपूजितः 08027093a आयुधानां संपराये यन्मुच्येयमहं ततः 08027093c न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः 08027094a सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः 08027094c तदर्थे हि मम प्राणा यच्च मे विद्यते वसु 08027095a व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज 08027095c यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे 08027096a कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि 08027096c संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः 08027097a सारङ्ग इव घर्मार्तः कामं विलप शुष्य च 08027097c नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः 08027098a तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् 08027098c या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर 08027099a स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि 08027099c विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् 08027100a न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक 08027100c यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः 08027101a एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे 08027101c मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम 08027102a मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः 08027102c अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि 08027103a पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि 08027103c शिरस्ते पातयिष्यामि गदया वज्रकल्पया 08027104a श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज 08027104c कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ 08027105a एवमुक्त्वा तु राधेयः पुनरेव विशां पते 08027105c अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम् 08028001 संजय उवाच 08028001a मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः 08028001c शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् 08028002a यथैव मत्तो मद्येन त्वं तथा न च वा तथा 08028002c तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया 08028003a इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे 08028003c श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन 08028004a नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे 08028004c येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् 08028005a अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् 08028005c विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा 08028006a समं च विषमं चैव रथिनश्च बलाबलम् 08028006c श्रमः खेदश्च सततं हयानां रथिना सह 08028007a आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् 08028007c भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया 08028008a अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च 08028008c सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना 08028008e अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः 08028009a वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् 08028009c यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः 08028010a बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः 08028010c राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः 08028011a पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् 08028011c काको बहूनामभवदुच्छिष्टकृतभोजनः 08028012a तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः 08028012c मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी 08028013a स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः 08028013c सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते 08028014a अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः 08028014c गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः 08028015a कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् 08028015c भवानेव विशिष्टो हि पतत्रिभ्यो विहंगम 08028016a प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः 08028016c तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते 08028017a तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति 08028017c उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् 08028018a तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् 08028018c तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् 08028019a तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः 08028019c भाषतो बहु काकस्य बलिनः पततां वराः 08028019e इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः 08028020a वयं हंसाश्चरामेमां पृथिवीं मानसौकसः 08028020c पक्षिणां च वयं नित्यं दूरपातेन पूजिताः 08028021a कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् 08028021c काको भूत्वा निपतने समाह्वयसि दुर्मते 08028021e कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् 08028022a अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः 08028022c प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् 08028023a शतमेकं च पातानां पतितास्मि न संशयः 08028023c शतयोजनमेकैकं विचित्रं विविधं तथा 08028024a उड्डीनमवडीनं च प्रडीनं डीनमेव च 08028024c निडीनमथ संडीनं तिर्यक्चातिगतानि च 08028025a विडीनं परिडीनं च पराडीनं सुडीनकम् 08028025c अतिडीनं महाडीनं निडीनं परिडीनकम् 08028026a गतागतप्रतिगता बह्वीश्च निकुडीनिकाः 08028026c कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् 08028027a एवमुक्ते तु काकेन प्रहस्यैको विहंगमः 08028027c उवाच हंसस्तं काकं वचनं तन्निबोध मे 08028028a शतमेकं च पातानां त्वं काक पतिता ध्रुवम् 08028028c एकमेव तु ये पातं विदुः सर्वे विहंगमाः 08028029a तमहं पतिता काक नान्यं जानामि कंचन 08028029c पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे 08028030a अथ काकाः प्रजहसुर्ये तत्रासन्समागताः 08028030c कथमेकेन पातेन हंसः पातशतं जयेत् 08028031a एकेनैव शतस्यैकं पातेनाभिभविष्यति 08028031c हंसस्य पतितं काको बलवानाशुविक्रमः 08028032a प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ 08028032c एकपाती च चक्राङ्गः काकः पातशतेन च 08028033a पेतिवानथ चक्राङ्गः पेतिवानथ वायसः 08028033c विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् 08028034a अथ काकस्य चित्राणि पतितानीतराणि च 08028034c दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः 08028035a हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च 08028035c उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च 08028036a वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च 08028036c कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् 08028037a हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे 08028037c प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष 08028038a अवमन्य रयं हंसानिदं वचनमब्रवीत् 08028038c योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते 08028039a अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् 08028039c उपर्युपरि वेगेन सागरं वरुणालयम् 08028040a ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् 08028040c द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् 08028040e निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे 08028041a अविषह्यः समुद्रो हि बहुसत्त्वगणालयः 08028041c महाभूतशतोद्भासी नभसोऽपि विशिष्यते 08028042a गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम 08028042c दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः 08028042e विदूरपातात्तोयस्य किं पुनः कर्ण वायसः 08028043a अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च 08028043c अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् 08028043e अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत 08028044a तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् 08028044c उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् 08028045a बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः 08028045c पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे 08028046a किं नाम पतनं काक यत्त्वं पतसि सांप्रतम् 08028046c जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः 08028047a स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे 08028047c काको दृढं परिश्रान्तः सहसा निपपात ह 08028048 हंस उवाच 08028048a शतमेकं च पातानां यत्प्रभाषसि वायस 08028048c नानाविधानीह पुरा तच्चानृतमिहाद्य ते 08028049 काक उवाच 08028049a उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् 08028049c अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः 08028049e प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् 08028050a यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः 08028050c न कंचिदवमन्येयमापदो मां समुद्धर 08028051a तमेवंवादिनं दीनं विलपन्तमचेतनम् 08028051c काक काकेति वाशन्तं निमज्जन्तं महार्णवे 08028052a तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् 08028052c पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः 08028053a आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् 08028053c आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः 08028054a संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् 08028054c गतो यथेप्सितं देशं हंसो मन इवाशुगः 08028055a उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः 08028055c एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः 08028055e सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे 08028056a द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः 08028056c विराटनगरे पार्थमेकं किं नावधीस्तदा 08028057a यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना 08028057c सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा 08028058a भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना 08028058c पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः 08028059a तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः 08028059c कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः 08028060a हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे 08028060c कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् 08028061a पुनः प्रभावः पार्थस्य पुराणः केशवस्य च 08028061c कथितः कर्ण रामेण सभायां राजसंसदि 08028062a सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः 08028062c अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् 08028063a कियन्तं तत्र वक्ष्यामि येन येन धनंजयः 08028063c त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा 08028064a इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ 08028064c पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम् 08028065a देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ 08028065c प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु 08028066a एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ 08028066c नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन 08029001 संजय उवाच 08029001a मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः 08029001c उवाच शल्यं विदितं ममैत;द्यथाविधावर्जुनवासुदेवौ 08029002a शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य 08029002c अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य 08029003a तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ 08029003c संतापयत्यभ्यधिकं तु रामा;च्छापोऽद्य मां ब्राह्मणसत्तमाच्च 08029004a अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः 08029004c तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य 08029005a कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् 08029005c गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः 08029006a पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप 08029006c सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् 08029007a अन्यत्र यस्मात्तव मृत्युकाला;दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् 08029007c तदद्य पर्याप्तमतीव शस्त्र;मस्मिन्संग्रामे तुमुले तात भीमे 08029008a अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम् 08029008c महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम् 08029009a प्रमुञ्चन्तं बाणसंघानमोघा;न्मर्मच्छिदो वीरहणः सपत्रान् 08029009c कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके 08029010a एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् 08029010c शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये 08029011a अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् 08029011c सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् 08029012a अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः 08029012c तस्यास्त्रमस्त्रैरभिहत्य संख्ये; शरोत्तमैः पातयिष्यामि पार्थम् 08029013a दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् 08029013c तमोनुदं मेघ इवातिमात्रो; धनंजयं छादयिष्यामि बाणैः 08029014a वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् 08029014c मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे 08029015a प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् 08029015c युद्धे सहिष्ये हिमवानिवाचलो; धनंजयं क्रुद्धममृष्यमाणम् 08029016a विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् 08029016c लोके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये 08029017a अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् 08029017c सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन 08029018a यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची 08029018c को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः 08029019a अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् 08029019c किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य 08029020a अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् 08029020c हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् 08029021a अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन् 08029021c मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् 08029022a कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् 08029022c तस्यार्थसिद्धिमभिकाङ्क्षमाण;स्तमभ्येष्ये यत्र नैकान्त्यमस्ति 08029023a मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; संत्रायतेर्मानद मोदतेर्वा 08029023c ब्रवीति तच्चामुत विप्रपूर्वा;त्तच्चापि सर्वं मम दुर्योधनेऽस्ति 08029024a शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे 08029024c उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम् 08029025a दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् 08029025c तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य 08029026a अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि 08029026c आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः 08029027a अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय 08029027c तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् 08029028a वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः 08029028c सगदाद्वा धनपतेः सवज्राद्वापि वासवात् 08029029a नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः 08029029c इति शल्य विजानीहि यथा नाहं बिभेम्यभीः 08029030a तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् 08029030c अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति 08029031a श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् 08029031c युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् 08029032a तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् 08029032c एते हि सोमराजान ईश्वराः सुखदुःखयोः 08029033a होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् 08029033c चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः 08029034a ईषादन्तान्सप्तशतान्दासीदासशतानि च 08029034c ददतो द्विजमुख्याय प्रसादं न चकार मे 08029035a कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश 08029035c आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् 08029036a ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किंचन 08029036c तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति 08029037a ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः 08029037c व्याहृतं यन्मया सूत तत्तथा न तदन्यथा 08029038a अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् 08029038c तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे 08029039a मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया 08029039c मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि 08029040a इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया 08029040c जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु 08030001 संजय उवाच 08030001a ततः पुनर्महाराज मद्रराजमरिंदमम् 08030001c अभ्यभाषत राधेयः संनिवार्योत्तरं वचः 08030002a यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि 08030002c नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे 08030003a यदि मां देवताः सर्वा योधयेयुः सवासवाः 08030003c तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् 08030004a नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन 08030004c अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे 08030005a नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् 08030005c अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते 08030006a न हि कर्णः समुद्भूतो भयार्थमिह मारिष 08030006c विक्रमार्थमहं जातो यशोर्थं च तथैव च 08030007a इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप 08030007c संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् 08030008a देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् 08030008c ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते 08030009a तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः 08030009c बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् 08030010a बहिष्कृता हिमवता गङ्गया च तिरस्कृताः 08030010c सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये 08030011a पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः 08030011c तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् 08030012a गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् 08030012c एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् 08030013a कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया 08030013c तत एषां समाचारः संवासाद्विदितो मम 08030014a शाकलं नाम नगरमापगा नाम निम्नगा 08030014c जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् 08030015a धानागौडासवे पीत्वा गोमांसं लशुनैः सह 08030015c अपूपमांसवाट्यानामाशिनः शीलवर्जिताः 08030016a हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः 08030016c नगरागारवप्रेषु बहिर्माल्यानुलेपनाः 08030017a मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः 08030017c आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः 08030018a हा हते हा हतेत्येव स्वामिभर्तृहतेति च 08030018c आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः 08030019a तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले 08030019c कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ 08030020a सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी 08030020c मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् 08030021a शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् 08030021c गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः 08030022a मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः 08030022c केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः 08030023a मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः 08030023c खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् 08030024a शमीपीलुकरीराणां वनेषु सुखवर्त्मसु 08030024c अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः 08030025a पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि 08030025c खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः 08030026a एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु 08030026c कश्चेतयानो निवसेन्मुहूर्तमपि मानवः 08030027a ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः 08030027c येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः 08030028a इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् 08030028c बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत 08030029a तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् 08030029c नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् 08030030a कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले 08030030c गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् 08030031a गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः 08030031c पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् 08030032a वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् 08030032c ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् 08030033a इति गायन्ति ये मत्ताः शीधुना शाकलावतः 08030033c सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् 08030034a इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08030034c यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि 08030035a पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि 08030035c शतद्रुश्च विपाशा च तृतीयेरावती तथा 08030035e चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः 08030036a आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् 08030036c व्रात्यानां दासमीयानां विदेहानामयज्वनाम् 08030037a न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा 08030037c तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः 08030038a ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि 08030038c काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते 08030038e सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः 08030039a आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च 08030039c तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च 08030040a पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः 08030040c आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता 08030041a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08030041c यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि 08030042a युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले 08030042c तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति 08030043a पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् 08030043c आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् 08030044a बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ 08030044c तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः 08030045a कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् 08030045c कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् 08030046a इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् 08030046c एकरात्रा शमीगेहे महोलूखलमेखला 08030047a आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः 08030047c वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः 08030048a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08030048c उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु 08030049a ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः 08030049c आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् 08030050a मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् 08030050c दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः 08030051a न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः 08030051c सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः 08030052a अटता तु सदा देशान्नानाधर्मसमाकुलान् 08030052c आगच्छता महाराज बाह्लीकेषु निशामितम् 08030053a तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः 08030053c वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः 08030054a नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः 08030054c द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते 08030055a भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः 08030055c गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः 08030056a एतन्मया श्रुतं तत्र धर्मसंकरकारकम् 08030056c कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः 08030057a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08030057c यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् 08030058a सती पुरा हृता काचिदारट्टा किल दस्युभिः 08030058c अधर्मतश्चोपयाता सा तानभ्यशपत्ततः 08030059a बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ 08030059c तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः 08030059e न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः 08030060a कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः 08030060c कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा 08030061a चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् 08030061c नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते 08030062a आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः 08030062c धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् 08030063a एवं विद्वन्धर्मकथांश्च राजं;स्तूष्णींभूतो जडवच्छल्य भूयाः 08030063c त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य 08030064a अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता 08030064c रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् 08030065a पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते 08030065c धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः 08030066a व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् 08030066c इति पाञ्चनदं धर्ममवमेने पितामहः 08030066e स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् 08030067a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08030067c कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् 08030068a क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् 08030068c मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् 08030069a निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् 08030069c अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् 08030070a मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् 08030070c मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः 08030071a राजयाजकयाज्यानां मद्रकाणां च यन्मलम् 08030071c तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि 08030072a इति रक्षोपसृष्टेषु विषवीर्यहतेषु च 08030072c राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् 08030073a ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः 08030073c प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः 08030074a कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः 08030074c येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु 08030075a आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम् 08030075c कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः 08030076a प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः 08030076c दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा 08030077a प्रतीचीं वरुणः पाति पालयन्नसुरान्बली 08030077c उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह 08030078a रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः 08030078c ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः 08030079a इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः 08030079c अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः 08030079e पार्वतीयाश्च विषमा यथैव गिरयस्तथा 08030080a सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः 08030080c म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः 08030081a प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः 08030081c स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि 08030082a एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः 08030082c स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ 08030083 शल्य उवाच 08030083a आतुराणां परित्यागः स्वदारसुतविक्रयः 08030083c अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् 08030084a रथातिरथसंख्यायां यत्त्वा भीष्मस्तदाब्रवीत् 08030084c तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः 08030085a सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः 08030085c वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः 08030086a रमन्ते चोपहासेन पुरुषाः पुरुषैः सह 08030086c अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः 08030087a परवाच्येषु निपुणः सर्वो भवति सर्वदा 08030087c आत्मवाच्यं न जानीते जानन्नपि विमुह्यति 08030088 संजय उवाच 08030088a कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् 08030088c पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् 08031001 संजय उवाच 08031001a ततः परानीकभिदं व्यूहमप्रतिमं परैः 08031001c समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् 08031002a प्रययौ रथघोषेण सिंहनादरवेण च 08031002c वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् 08031003a वेपमान इव क्रोधाद्युद्धशौण्डः परंतपः 08031003c प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ 08031004a व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव 08031004c युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह 08031005 धृतराष्ट्र उवाच 08031005a कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान् 08031005c धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् 08031006a के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय 08031006c प्रविभज्य यथान्यायं कथं वा समवस्थिताः 08031007a कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् 08031007c कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् 08031008a क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् 08031008c को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् 08031009a सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा 08031009c कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः 08031010 संजय उवाच 08031010a शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः 08031010c परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा 08031011a कृपः शारद्वतो राजन्मागधश्च तरस्विनः 08031011c सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः 08031012a तेषां प्रपक्षे शकुनिरुलूकश्च महारथः 08031012c सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् 08031013a गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः 08031013c शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः 08031014a चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् 08031014c संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् 08031015a समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः 08031015c तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह 08031016a निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः 08031016c आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् 08031017a मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः 08031017c चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् 08031018a रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः 08031018c वाहिनीप्रमुखं वीरः संप्रकर्षन्नशोभत 08031019a अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः 08031019c महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः 08031019e दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः 08031020a तमन्वयान्महाराज स्वयं दुर्योधनो नृपः 08031020c चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः 08031021a रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः 08031021c अशोभत महाराज देवैरिव शतक्रतुः 08031022a अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः 08031022c नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः 08031022e अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः 08031023a ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः 08031023c सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः 08031024a तेषां पदातिनागानां पादरक्षाः सहस्रशः 08031024c पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः 08031025a सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः 08031025c स व्यूहराजो विबभौ देवासुरचमूपमः 08031026a बार्हस्पत्यः सुविहितो नायकेन विपश्चिता 08031026c नृत्यतीव महाव्यूहः परेषामादधद्भयम् 08031027a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 08031027c पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः 08031028a ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः 08031028c धनंजयममित्रघ्नमेकवीरमुवाच ह 08031029a पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे 08031029c युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते 08031030a तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् 08031030c यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् 08031031a एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् 08031031c यथा भवानाह तथा तत्सर्वं न तदन्यथा 08031032a यस्त्वस्य विहितो घातस्तं करिष्यामि भारत 08031032c प्रधानवध एवास्य विनाशस्तं करोम्यहम् 08031033 युधिष्ठिर उवाच 08031033a तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् 08031033c वृषसेनं च नकुलः सहदेवोऽपि सौबलम् 08031034a दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः 08031034c धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् 08031035a द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना 08031035c ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः 08031036 संजय उवाच 08031036a इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनंजयः 08031036c व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् 08031037a अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् 08031037c उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् 08031038a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 08031038c निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि 08031039a श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् 08031039c एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति 08031040a चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी 08031040c प्रवात्येष महावायुरभितस्तव वाहिनीम् 08031040e क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् 08031041a पश्य कर्ण महाघोरं भयदं लोमहर्षणम् 08031041c कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम् 08031042a पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् 08031042c बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते 08031043a पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः 08031043c स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः 08031044a सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे 08031044c प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते 08031045a उदीर्यतो हयान्पश्य महाकायान्महाजवान् 08031045c प्लवमानान्दर्शनीयानाकाशे गरुडानिव 08031046a ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः 08031046c स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः 08031047a शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः 08031047c आनकानां च राधेय मृदङ्गानां च सर्वशः 08031048a बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् 08031048c ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् 08031049a हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः 08031049c नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः 08031050a सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः 08031050c पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे 08031051a ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः 08031051c सपताका रथाश्चापि पाञ्चालानां महात्मनाम् 08031052a नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः 08031052c ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते 08031053a अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् 08031053c निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि 08031054a अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ 08031054c वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ 08031055a सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् 08031055c तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि 08031056a एष संशप्तकाहूतस्तानेवाभिमुखो गतः 08031056c करोति कदनं चैषां संग्रामे द्विषतां बली 08031056e इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् 08031057a पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः 08031057c एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते 08031057e एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे 08031058 शल्य उवाच 08031058a वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् 08031058c को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् 08031059a ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् 08031059c न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः 08031060a अथैवं परितोषस्ते वाचोक्त्वा सुमना भव 08031060c न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् 08031061a बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः 08031061c पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् 08031062a पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् 08031062c प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् 08031063a अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् 08031063c एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् 08031064a एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 08031064c तिष्ठत्यसुकरः संख्ये परैः परपुरंजयः 08031065a एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ 08031065c नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ 08031066a दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव 08031066c व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि 08031067a एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः 08031067c हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः 08031068a इति संवदतोरेव तयोः पुरुषसिंहयोः 08031068c ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् 08032001 धृतराष्ट्र उवाच 08032001a तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय 08032001c संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् 08032002a एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि 08032002c न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे 08032003 संजय उवाच 08032003a तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् 08032003c अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये 08032004a तत्सादिनागकलिलं पदातिरथसंकुलम् 08032004c धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् 08032005a पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः 08032005c पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव 08032006a पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः 08032006c सानुगा भीमवपुषश्चन्द्रं तारागणा इव 08032007a अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे 08032007c क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः 08032008a अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः 08032008c विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम् 08032009a तदश्वसंघबहुलं मत्तनागरथाकुलम् 08032009c पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् 08032010a स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना 08032010c तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह 08032011a रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि 08032011c इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् 08032012a सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च 08032012c चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः 08032013a तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे 08032013c निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा 08032014a स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च 08032014c दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव 08032015a अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष 08032015c त्वदीयैः सह संग्राम आसीत्परमदारुणः 08032016a कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः 08032016c हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः 08032017a कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि 08032017c शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः 08032018a तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् 08032018c शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् 08032019a दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ 08032019c गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः 08032020a पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च 08032020c युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् 08032021a कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् 08032021c प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् 08032022a विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः 08032022c युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् 08032023 धृतराष्ट्र उवाच 08032023a यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् 08032023c कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय 08032024a के च प्रवीराः पार्थानां युधि कर्णमवारयन् 08032024c कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् 08032025 संजय उवाच 08032025a धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् 08032025c समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः 08032026a तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः 08032026c प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् 08032027a ततः शङ्खसहस्राणां निस्वनो हृदयंगमः 08032027c प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः 08032028a नानावादित्रनादश्च द्विपाश्वरथनिस्वनः 08032028c सिंहनादश्च वीराणामभवद्दारुणस्तदा 08032029a साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् 08032029c सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत 08032030a अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः 08032030c यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च 08032031a अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् 08032031c जघान पाण्डवीं सेनामासुरीं मघवानिव 08032032a स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् 08032032c प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् 08032033a ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः 08032033c अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् 08032034a सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः 08032034c चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः 08032035a तं तथा समरे कर्म कुर्वाणमतिमानुषम् 08032035c परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः 08032036a ततः संधाय विशिखान्पञ्च भारत दुःसहान् 08032036c पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः 08032037a भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत 08032037c तपनं शूरसेनं च पाञ्चालानवधीद्रणे 08032038a पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः 08032038c हाहाकारो महानासीत्पाञ्चालानां महाहवे 08032039a तेषां संकीर्यमाणानां हाहाकारकृता दिशः 08032039c पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः 08032040a चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ 08032040c सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् 08032041a पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः 08032041c वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् 08032042a धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः 08032042c जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः 08032043a चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः 08032043c समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः 08032044a त एनं विविधैः शस्त्रैः शरधाराभिरेव च 08032044c अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् 08032045a पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः 08032045c त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् 08032046a सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् 08032046c नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह 08032047a अथान्यद्धनुरादाय सुदृढं भीमविक्रमः 08032047c सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः 08032048a विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः 08032048c कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः 08032049a सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् 08032049c पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् 08032050a क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् 08032050c शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् 08032051a हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् 08032051c कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् 08032052a दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः 08032052c उलूकं च पतत्रिं च चकार विरथावुभौ 08032053a हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् 08032053c तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् 08032054a अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् 08032054c सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः 08032055a पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः 08032055c पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया 08032056a सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् 08032056c नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् 08032057a नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः 08032057c ननाद बलवन्नादं कर्णस्य भयमादधत् 08032058a तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः 08032058c चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः 08032059a अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः 08032059c सुषेणं बहुभिर्बाणैर्वारयामास संयुगे 08032060a स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा 08032060c आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः 08032060e चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा 08032061a अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः 08032061c अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः 08032062a तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् 08032062c निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति 08032063a सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः 08032063c धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः 08032063e ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् 08032064a अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः 08032064c अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् 08032065a तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः 08032065c वराहकर्णैर्दशभिरविध्यदसिचर्मणी 08032066a दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् 08032066c आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् 08032067a अथान्यं रथमास्थाय वृषसेनो महारथः 08032067c कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् 08032068a दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः 08032068c विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् 08032069a स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः 08032069c युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् 08032070a धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः 08032070c द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः 08032071a भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः 08032071c नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः 08032071e शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु 08032072a एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः 08032072c अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे 08032073a तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः 08032073c रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः 08032074a तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः 08032074c अपश्याम महाराज तदद्भुतमिवाभवत् 08032075a न ह्याददानं ददृशुः संदधानं च सायकान् 08032075c विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् 08032076a द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः 08032076c अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् 08032077a नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् 08032077c यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः 08032078a दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह 08032078c साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः 08032079a तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः 08032079c राजानीकमसंबाधं प्राविशच्छत्रुकर्शनः 08032080a स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् 08032080c राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् 08032081a ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः 08032081c राधेयात्परिरक्षन्तो राजानं पर्यवारयन् 08032082a तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे 08032082c यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः 08032083a नानावादित्रघोषाश्च प्रादुरासन्विशां पते 08032083c सिंहनादश्च संजज्ञे शूराणामनिवर्तिनाम् 08032084a ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः 08032084c युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् 08033001 संजय उवाच 08033001a विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् 08033001c रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः 08033002a नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः 08033002c छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः 08033003a निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः 08033003c ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः 08033004a द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः 08033004c अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे 08033005a ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः 08033005c पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा 08033006a एवं योधशतान्याजौ सहस्राण्ययुतानि च 08033006c हतानीयुर्महीं देहैर्यशसापूरयन्दिशः 08033007a अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् 08033007c रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव 08033008a स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् 08033008c मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा 08033009a स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः 08033009c नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा 08033010a ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् 08033010c अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः 08033011a कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु 08033011c सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना 08033011e तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः 08033012a यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु 08033012c तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः 08033012e युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे 08033013a एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा 08033013c सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः 08033014a तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः 08033014c वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत 08033015a ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः 08033015c जघान समरे शूरः शरैः संनतपर्वभिः 08033016a तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः 08033016c रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू 08033017a युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः 08033017c सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् 08033018a शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् 08033018c तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः 08033019a ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् 08033019c भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा 08033020a ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् 08033020c सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः 08033021a सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च 08033021c धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08033022a यमौ च भीमसेनश्च शिशुपालस्य चात्मजः 08033022c कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः 08033022e एते च त्वरिता वीरा वसुषेणमवारयन् 08033023a जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः 08033023c वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः 08033023e वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः 08033024a नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः 08033024c सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया 08033025a स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः 08033025c उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः 08033026a ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः 08033026c निर्दहन्पाण्डववनं चारु पर्यचरद्रणे 08033027a स संवार्य महास्त्राणि महेष्वासो महात्मनाम् 08033027c प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् 08033028a ततः संधाय नवतिं निमेषान्नतपर्वणाम् 08033028c बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः 08033029a तद्वर्म हेमविकृतं रराज निपतत्तदा 08033029c सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा 08033030a तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत 08033030c रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः 08033031a स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः 08033031c क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति 08033032a तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः 08033032c सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः 08033033a ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः 08033033c चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् 08033034a उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् 08033034c ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् 08033034e इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् 08033035a एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः 08033035c अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः 08033036a तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना 08033036c अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् 08033037a कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः 08033037c प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे 08033038a न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः 08033038c ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि 08033039a मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः 08033039c मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् 08033040a एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः 08033040c न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् 08033040e ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः 08033041a अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् 08033041c चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः 08033041e द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ 08033042a ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् 08033042c कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् 08033043a शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः 08033043c बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा 08033044a युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः 08033044c श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् 08033045a काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः 08033045c तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः 08033046a ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः 08033046c भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् 08033047a अभवत्तुमुलः शब्दो योधानां तत्र भारत 08033047c हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः 08033048a उत्तिष्ठत प्रहरत प्रैताभिपततेति च 08033048c इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे 08033049a अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे 08033049c समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् 08033050a विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे 08033050c व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः 08033051a प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः 08033051c सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः 08033052a छिन्नभिन्नविपर्यस्तैर्वर्मालंकारविग्रहैः 08033052c सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः 08033053a विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः 08033053c प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः 08033054a विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः 08033054c शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही 08033055a तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः 08033055c विमानैरप्सरःसंघैर्गीतवादित्रनिस्वनैः 08033056a हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः 08033056c आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः 08033057a तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया 08033057c प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् 08033058a रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे 08033058c पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः 08033059a एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये 08033059c सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् 08033060a कचाकचि बभौ युद्धं दन्तादन्ति नखानखि 08033060c मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् 08033061a तथा वर्तति संग्रामे गजवाजिजनक्षये 08033061c नराश्वगजदेहेभ्यः प्रसृता लोहितापगा 08033061e नराश्वगजदेहान्सा व्युवाह पतितान्बहून् 08033062a नराश्वगजसंबाधे नराश्वगजसादिनाम् 08033062c लोहितोदा महाघोरा नदी लोहितकर्दमा 08033062e नराश्वगजदेहान्सा वहन्ती भीरुभीषणी 08033063a तस्याः परमपारं च व्रजन्ति विजयैषिणः 08033063c गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे 08033064a ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः 08033064c सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ 08033065a रथानश्वान्नरान्नागानायुधाभरणानि च 08033065c वसनान्यथ वर्माणि हन्यमानान्हतानपि 08033065e भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् 08033066a लोहितस्य तु गन्धेन स्पर्शेन च रसेन च 08033066c रूपेण चातिरिक्तेन शब्देन च विसर्पता 08033066e विषादः सुमहानासीत्प्रायः सैन्यस्य भारत 08033067a तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव 08033067c भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः 08033068a तेषामापततां वेगमविषह्य महात्मनाम् 08033068c पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् 08033069a तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् 08033069c विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् 08033070a व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः 08033070c सिंहार्दितं महारण्ये यथा गजकुलं तथा 08034001 संजय उवाच 08034001a तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् 08034001c क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत 08034002a ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् 08034002c उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे 08034003a कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् 08034003c हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् 08034004a ते प्रेषिता महाराज शल्येनाहवशोभिना 08034004c भीमसेनरथं प्राप्य समसज्जन्त वाजिनः 08034005a दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः 08034005c मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ 08034006a सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् 08034006c एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् 08034006e संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम 08034007a अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः 08034007c दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना 08034008a अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत 08034008c हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति 08034008e संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः 08034009a राजानमद्य भवतां न्यासभूतं ददामि वै 08034009c अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः 08034010a एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति 08034010c सिंहनादेन महता सर्वाः संनादयन्दिशः 08034011a दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् 08034011c सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः 08034012a पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् 08034012c दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् 08034013a ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन 08034013c अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे 08034014a त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे 08034014c बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् 08034015a इति ब्रुवति राधेयं मद्राणामीश्वरे नृप 08034015c अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः 08034016a तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम् 08034016c अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव 08034017a यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर 08034017c भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः 08034018a एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः 08034018c निरपेक्षः शरीरे च प्राणतश्च बलाधिकः 08034019a अज्ञातवासं वसता विराटनगरे तदा 08034019c द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् 08034019e गूढभावं समाश्रित्य कीचकः सगणो हतः 08034020a सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः 08034020c किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् 08034021a चिरकालाभिलषितो ममायं तु मनोरथः 08034021c अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः 08034021e स मे कदाचिदद्यैव भवेद्भीमसमागमात् 08034022a निहते भीमसेने तु यदि वा विरथीकृते 08034022c अभियास्यति मां पार्थस्तन्मे साधु भविष्यति 08034022e अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय 08034023a एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः 08034023c उवाच वचनं शल्यः सूतपुत्रं तथागतम् 08034024a अभियासि महाबाहो भीमसेनं महाबलम् 08034024c निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् 08034025a यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः 08034025c स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते 08034026a एवमुक्ते ततः कर्णः शल्यं पुनरभाषत 08034026c हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः 08034026e युद्धे मनः समाधाय याहि याहीत्यचोदयत् 08034027a ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते 08034027c यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् 08034028a ततस्तूर्यनिनादश्च भेरीणां च महास्वनः 08034028c उदतिष्ठत राजेन्द्र कर्णभीमसमागमे 08034029a भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम् 08034029c नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली 08034030a स संनिपातस्तुमुलो भीमरूपो विशां पते 08034030c आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे 08034030e ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् 08034031a तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः 08034031c आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे 08034031e पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् 08034032a स विद्धः सूतपुत्रेण छादयामास पत्रिभिः 08034032c विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः 08034033a तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा 08034033c अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे 08034033e नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना 08034034a सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः 08034034c राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः 08034034e ननाद बलवन्नादं कम्पयन्निव रोदसी 08034035a तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् 08034035c मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् 08034036a ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः 08034036c संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया 08034037a स कार्मुके महावेगं भारसाधनमुत्तमम् 08034037c गिरीणामपि भेत्तारं सायकं समयोजयत् 08034038a विकृष्य बलवच्चापमा कर्णादतिमारुतिः 08034038c तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया 08034039a स विसृष्टो बलवता बाणो वज्राशनिस्वनः 08034039c अदारयद्रणे कर्णं वज्रवेग इवाचलम् 08034040a स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह 08034040c निषसाद रथोपस्थे विसंज्ञः पृतनापतिः 08034041a ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् 08034041c अपोवाह रथेनाजौ कर्णमाहवशोभिनम् 08034042a ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् 08034042c व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् 08035001 धृतराष्ट्र उवाच 08035001a सुदुष्करमिदं कर्म कृतं भीमेन संजय 08035001c येन कर्णो महाबाहू रथोपस्थे निपातितः 08035002a कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह 08035002c इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः 08035003a पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे 08035003c ततः परं किमकरोत्पुत्रो दुर्योधनो मम 08035004 संजय उवाच 08035004a विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे 08035004c महत्या सेनया राजन्सोदर्यान्समभाषत 08035005a शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत 08035005c भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे 08035006a ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः 08035006c अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् 08035007a श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः 08035007c निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ 08035008a दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ 08035008c धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः 08035009a एते रथैः परिवृता वीर्यवन्तो महाबलाः 08035009c भीमसेनं समासाद्य समन्तात्पर्यवारयन् 08035009e ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः 08035010a स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः 08035010c तेषामापततां क्षिप्रं सुतानां ते नराधिप 08035010e रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् 08035011a विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः 08035011c सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा 08035011e भीमेन च महाराज स पपात हतो भुवि 08035012a तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो 08035012c अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् 08035013a ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे 08035013c जहार समरे प्राणान्भीमो भीमपराक्रमः 08035014a तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ 08035014c विकटश्च समश्चोभौ देवगर्भसमौ नृप 08035015a ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् 08035015c नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि 08035016a हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर 08035016c वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु 08035017a तेषां संलुलिते सैन्ये भीमसेनो महाबलः 08035017c नन्दोपनन्दौ समरे प्रापयद्यमसादनम् 08035018a ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः 08035018c भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् 08035019a पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः 08035019c हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः 08035020a ते प्रेषिता महाराज मद्रराजेन वाजिनः 08035020c भीमसेनरथं प्राप्य समसज्जन्त वेगिताः 08035021a स संनिपातस्तुमुलो घोररूपो विशां पते 08035021c आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे 08035022a दृष्ट्वा मम महाराज तौ समेतौ महारथौ 08035022c आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति 08035023a ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव 08035023c विरथं भीमकर्माणं भीमं कर्णश्चकार ह 08035024a विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः 08035024c गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् 08035025a नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः 08035025c व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः 08035026a दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च 08035026c मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् 08035027a ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः 08035027c महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् 08035028a तान्स सप्तशतान्नागान्सारोहायुधकेतनान् 08035028c भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः 08035029a ततः सुबलपुत्रस्य नागानतिबलान्पुनः 08035029c पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे 08035030a तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् 08035030c न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् 08035031a प्रताप्यमानं सूर्येण भीमेन च महात्मना 08035031c तव सैन्यं संचुकोच चर्म वह्निगतं यथा 08035032a ते भीमभयसंत्रस्तास्तावका भरतर्षभ 08035032c विहाय समरे भीमं दुद्रुवुर्वै दिशो दश 08035033a रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः 08035033c भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः 08035034a तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् 08035034c पोथयामास गदया भीमो विष्णुरिवासुरान् 08035035a ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः 08035035c त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः 08035036a तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा 08035036c विचरन्विविधान्मार्गान्घातयामास पोथयन् 08035037a तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः 08035037c असिभिश्छिद्यमानानां नडानामिव भारत 08035038a एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् 08035038c हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् 08035039a कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् 08035039c शरैः प्रच्छादयामास सारथिं चाप्यपातयत् 08035040a ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः 08035040c अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः 08035041a राजानमभि धावन्तं शरैरावृत्य रोदसी 08035041c क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः 08035042a संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः 08035042c भीमं प्रच्छादयामास समन्तान्निशितैः शरैः 08035043a भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः 08035043c अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् 08035043e अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् 08035044a तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् 08035044c विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ 08035045a ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् 08035045c क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत 08035046a नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः 08035046c प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः 08035047a मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः 08035047c हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा 08035048a सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् 08035048c संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः 08035049a तेषामापततां शब्दस्तीव्र आसीद्विशां पते 08035049c उद्धूतानां यथा वृष्ट्या सागराणां भयावहः 08035050a ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे 08035050c हर्षेण महता युक्ते परिगृह्य परस्परम् 08035051a ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे 08035051c यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् 08035052a बलौघस्तु समासाद्य बलौघं सहसा रणे 08035052c उपासर्पत वेगेन जलौघ इव सागरम् 08035053a आसीन्निनादः सुमहान्बलौघानां परस्परम् 08035053c गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् 08035054a ते तु सेने समासाद्य वेगवत्यौ परस्परम् 08035054c एकीभावमनुप्राप्ते नद्याविव समागमे 08035055a ततः प्रववृते युद्धं घोररूपं विशां पते 08035055c कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः 08035056a कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः 08035056c श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत 08035057a यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा 08035057c कर्मतः शीलतो वापि स तच्छ्रावयते युधि 08035058a तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् 08035058c अभवन्मे मती राजन्नैषामस्तीति जीवितम् 08035059a तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् 08035059c अभवन्मे भयं तीव्रं कथमेतद्भविष्यति 08035060a ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः 08035060c ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् 08036001 संजय उवाच 08036001a क्षत्रियास्ते महाराज परस्परवधैषिणः 08036001c अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् 08036002a रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः 08036002c गजौघाश्च महाराज संसक्ताः स्म परस्परम् 08036003a गदानां परिघाणां च कणपानां च सर्पताम् 08036003c प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः 08036004a संपातं चान्वपश्याम संग्रामे भृशदारुणे 08036004c शलभा इव संपेतुः समन्ताच्छरवृष्टयः 08036005a नागा नागान्समासाद्य व्यधमन्त परस्परम् 08036005c हया हयांश्च समरे रथिनो रथिनस्तथा 08036005e पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा 08036006a पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च 08036006c नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप 08036007a पततां तत्र शूराणां क्रोशतां च परस्परम् 08036007c घोरमायोधनं जज्ञे पशूनां वैशसं यथा 08036008a रुधिरेण समास्तीर्णा भाति भारत मेदिनी 08036008c शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा 08036009a यथा वा वाससी शुक्ले महारजनरञ्जिते 08036009c बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा 08036009e मांसशोणितचित्रेव शातकौम्भमयीव च 08036010a छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह 08036010c कुण्डलानां प्रविद्धानां भूषणानां च भारत 08036011a निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् 08036011c वर्मणां सपताकानां संघास्तत्रापतन्भुवि 08036012a गजान्गजाः समासाद्य विषाणाग्रैरदारयन् 08036012c विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा 08036013a रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव 08036013c यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः 08036014a तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् 08036014c हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा 08036015a नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः 08036015c हिमागमे महाराज व्यभ्रा इव महीधराः 08036016a शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः 08036016c उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष 08036017a केचिदभ्याहता नागा नागैर्नगनिभा भुवि 08036017c निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः 08036018a अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः 08036018c प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे 08036019a निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् 08036019c मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा 08036020a हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः 08036020c निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश 08036021a अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले 08036021c भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः 08036022a नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष 08036022c दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् 08036023a धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत 08036023c गोत्रनामानि ख्यातानि शशंसुरितरेतरम् 08036024a तेषां छिन्ना महाराज भुजाः कनकभूषणाः 08036024c उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च 08036025a निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः 08036025c वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः 08036026a ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते 08036026c लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव 08036027a वर्तमाने तथा घोरे संकुले सर्वतोदिशम् 08036027c अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् 08036028a भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले 08036028c नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते 08036029a तथा तदभवद्युद्धं घोररूपं भयानकम् 08036029c शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् 08036030a शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः 08036030c अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः 08036031a मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः 08036031c नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः 08036032a ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् 08036032c अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् 08036033a क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह 08036033c घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् 08036034a उत्थितान्यगणेयानि कबन्धानि समन्ततः 08036034c नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः 08036035a पीत्वा च शोणितं तत्र वसां पीत्वा च भारत 08036035c मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि 08036035e धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा 08036036a शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् 08036036c योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् 08036037a शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले 08036037c व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् 08036038a अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत 08036038c पितृनामानि च रणे गोत्रनामानि चाभितः 08036039a श्रावयन्तो हि बहवस्तत्र योधा विशां पते 08036039c अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः 08036040a वर्तमाने तदा युद्धे घोररूपे सुदारुणे 08036040c व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे 08037001 संजय उवाच 08037001a वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने 08037001c गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष 08037002a संशप्तकानां कदनमकरोद्यत्र पाण्डवः 08037002c कोसलानां तथा राजन्नारायणबलस्य च 08037003a संशप्तकास्तु समरे शरवृष्टिं समन्ततः 08037003c अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः 08037004a तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः 08037004c व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः 08037005a निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः 08037005c आससाद रणे पार्थः सुशर्माणं महारथम् 08037006a स तस्य शरवर्षाणि ववर्ष रथिनां वरः 08037006c तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः 08037007a सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः 08037007c जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे 08037007e ततोऽपरेण भल्लेन केतुं विव्याध मारिष 08037008a स वानरवरो राजन्विश्वकर्मकृतो महान् 08037008c ननाद सुमहन्नादं भीषयन्वै ननर्द च 08037009a कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी 08037009c भयं विपुलमादाय निश्चेष्टा समपद्यत 08037010a ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप 08037010c नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् 08037011a प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम 08037011c अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव 08037011e परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् 08037012a ते हयान्रथचक्रे च रथेषाश्चापि भारत 08037012c निगृह्य बलवत्तूर्णं सिंहनादमथानदन् 08037013a अपरे जगृहुश्चैव केशवस्य महाभुजौ 08037013c पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा 08037014a केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि 08037014c पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः 08037015a ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः 08037015c निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् 08037015e रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् 08037016a आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः 08037016c च्यावयामास समरे केशवं चेदमब्रवीत् 08037017a पश्य कृष्ण महाबाहो संशप्तकगणान्मया 08037017c कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः 08037018a रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन 08037018c यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव 08037019a इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् 08037019c पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी 08037020a तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी 08037020c संचचाल महाराज वित्रस्ता चाभवद्भृशम् 08037021a पदबन्धं ततश्चक्रे पाण्डवः परवीरहा 08037021c नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः 08037022a यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह 08037022c ते बद्धाः पदबन्धेन पाण्डवेन महात्मना 08037022e निश्चेष्टा अभवन्राजन्नश्मसारमया इव 08037023a निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः 08037023c यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा 08037024a ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् 08037024c आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः 08037025a ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् 08037025c सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः 08037026a ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान् 08037026c ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप 08037027a बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते 08037027c मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः 08037028a विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति 08037028c ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष 08037029a तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः 08037029c व्यवातिष्ठत्ततो योधान्वासविः परवीरहा 08037030a सुशर्मा तु ततो राजन्बाणेनानतपर्वणा 08037030c अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः 08037030e स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 08037031a प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः 08037031c ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः 08037031e ततो बाणसहस्राणि समुत्पन्नानि मारिष 08037032a सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् 08037032c हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः 08037033a वध्यमाने ततः सैन्ये विपुला भीः समाविशत् 08037033c संशप्तकगणानां च गोपालानां च भारत 08037033e न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत 08037034a पश्यतां तत्र वीराणामहन्यत महद्बलम् 08037034c हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे 08037035a अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे 08037035c व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् 08037036a चतुर्दश सहस्राणि यानि शिष्टानि भारत 08037036c रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः 08037037a ततः संशप्तका भूयः परिवव्रुर्धनंजयम् 08037037c मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् 08037038a तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते 08037038c शूरेण बलिना सार्धं पाण्डवेन किरीटिना 08038001 संजय उवाच 08038001a कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष 08038001c उलूकः सौबलश्चैव राजा च सह सोदरैः 08038002a सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् 08038002c समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे 08038003a ततो युद्धमतीवासीन्मुहूर्तमिव भारत 08038003c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 08038004a कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे 08038004c सृञ्जयाः शातयामासुः शलभानां व्रजा इव 08038005a शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ 08038005c ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे 08038006a कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् 08038006c शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः 08038007a ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे 08038007c कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः 08038008a ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः 08038008c व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः 08038009a हताश्वात्तु ततो यानादवप्लुत्य महारथः 08038009c चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ 08038010a तमापतन्तं सहसा शरैः संनतपर्वभिः 08038010c छादयामास समरे तदद्भुतमिवाभवत् 08038011a तत्राद्भुतमपश्याम शिलानां प्लवनं यथा 08038011c निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत 08038012a कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् 08038012c प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः 08038013a धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति 08038013c प्रतिजग्राह वेगेन कृतवर्मा महारथः 08038014a युधिष्ठिरमथायान्तं शारद्वतरथं प्रति 08038014c सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् 08038015a नकुलं सहदेवं च त्वरमाणौ महारथौ 08038015c प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् 08038016a भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् 08038016c कर्णो वैकर्तनो युद्धे वारयामास भारत 08038017a शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि 08038017c प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष 08038018a ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् 08038018c चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः 08038019a शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह 08038019c व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः 08038020a स विचर्मा महाराज खड्गपाणिरुपाद्रवत् 08038020c कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः 08038021a शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् 08038021c चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ 08038022a विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः 08038022c अभ्यापतदमेयात्मा गौतमस्य रथं प्रति 08038023a दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् 08038023c अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम 08038024a सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः 08038024c विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः 08038025a अथास्य सशरं चापं पुनश्चिच्छेद मारिष 08038025c सारथिं च शरेणास्य भृशं मर्मण्यताडयत् 08038026a गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् 08038026c सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् 08038027a स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे 08038027c भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् 08038028a चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् 08038028c सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् 08038029a तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् 08038029c ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः 08038030a तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः 08038030c गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश 08038031a धृष्टद्युम्नं तु समरे संनिवार्य महाबलः 08038031c कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् 08038032a तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे 08038032c आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप 08038033a धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः 08038033c आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् 08038034a कृतवर्मा तु समरे पार्षतेन दृढाहतः 08038034c पार्षतं सरथं साश्वं छादयामास सायकैः 08038035a सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते 08038035c मेघैरिव परिच्छन्नो भास्करो जलदागमे 08038036a विधूय तं बाणगणं शरैः कनकभूषणैः 08038036c व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः 08038037a ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् 08038037c कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः 08038038a तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् 08038038c शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि 08038039a दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् 08038039c कृतवर्माणमभ्येत्य वारयामास पार्षतः 08038040a सारथिं चास्य तरसा प्राहिणोद्यमसादनम् 08038040c भल्लेन शितधारेण स हतः प्रापतद्रथात् 08038041a धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् 08038041c कौरवान्समरे तूर्णं वारयामास सायकैः 08038042a ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् 08038042c सिंहनादरवं कृत्वा ततो युद्धमवर्तत 08039001 संजय उवाच 08039001a द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् 08039001c द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् 08039002a किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् 08039002c दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् 08039003a ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः 08039003c युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् 08039004a द्रौणायनिशरच्छन्नं न प्राज्ञायत किंचन 08039004c बाणभूतमभूत्सर्वमायोधनशिरो हि तत् 08039005a बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् 08039005c शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् 08039006a तेन छन्ने रणे राजन्बाणजालेन भास्वता 08039006c अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले 08039007a तत्राश्चर्यमपश्याम बाणभूते तथाविधे 08039007c न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् 08039008a लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः 08039008c व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् 08039008e शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् 08039009a सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः 08039009c तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् 08039010a वध्यमाने ततः सैन्ये द्रौपदेया महारथाः 08039010c सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि संगताः 08039010e त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् 08039011a सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः 08039011c पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः 08039012a युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः 08039012c श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः 08039013a सुतसोमश्च नवभिः शतानीकश्च सप्तभिः 08039013c अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः 08039014a सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् 08039014c सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः 08039015a श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः 08039015c अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः 08039015e शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः 08039016a अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् 08039016c श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः 08039017a अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः 08039017c द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः 08039018a ततो द्रौणिर्महाराज शरवर्षेण भारत 08039018c छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् 08039019a ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् 08039019c द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः 08039020a ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः 08039020c द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् 08039021a सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे 08039021c अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् 08039022a छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः 08039022c सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् 08039023a अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् 08039023c शैनेयं शरवर्षेण छादयामास भारत 08039024a तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ 08039024c तत्र तत्रैव धावन्तः समदृश्यन्त भारत 08039025a युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् 08039025c अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् 08039026a आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परंतपः 08039026c प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे 08039027a ततः शरशतज्वालः सेनाकक्षं महारथः 08039027c द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने 08039028a तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् 08039028c चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् 08039029a दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् 08039029c निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै 08039030a युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् 08039030c अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः 08039031a नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता 08039031c यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि 08039032a ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा 08039032c क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः 08039033a मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् 08039033c कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् 08039034a एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव 08039034c युक्तत्वं तच्च संचिन्त्य नोत्तरं किंचिदब्रवीत् 08039035a अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम् 08039035c छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः 08039036a संछाद्यमानस्तु तदा द्रोणपुत्रेण मारिष 08039036c पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् 08039037a अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे 08039037c द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः 08039038a ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे 08039038c प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे 08040001 संजय उवाच 08040001a भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् 08040001c वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः 08040002a ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् 08040002c कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः 08040003a भीमसेनस्ततः कर्णं विहाय रथसत्तमम् 08040003c प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् 08040004a सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा 08040004c सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः 08040005a संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः 08040005c पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः 08040006a ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः 08040006c जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव 08040007a ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः 08040007c विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः 08040008a ततः पुनरमेयात्मा तव पुत्रो जनाधिपः 08040008c क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् 08040009a नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः 08040009c जघान समरे राजन्सहदेवश्च पञ्चभिः 08040010a तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् 08040010c विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः 08040011a ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत 08040011c यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः 08040012a तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे 08040012c प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि 08040013a ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप 08040013c शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् 08040014a ततः क्रुद्धो महाराज तव पुत्रो महारथः 08040014c पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः 08040015a धनुर्मण्डलमेवास्य दृश्यते युधि भारत 08040015c सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः 08040016a तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ 08040016c मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ 08040017a ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः 08040017c आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा 08040018a बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले 08040018c यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् 08040019a पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः 08040019c मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे 08040020a ततः सेनापती राजन्पाण्डवस्य महात्मनः 08040020c पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः 08040021a माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ 08040021c धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः 08040022a तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः 08040022c पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ 08040023a ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते 08040023c विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च 08040024a अथास्य सशरं चापं हस्तावापं च मारिष 08040024c क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे 08040025a तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः 08040025c अन्यदादत्त वेगेन धनुर्भारसहं नवम् 08040026a प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः 08040026c अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः 08040027a स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव 08040027c जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् 08040028a ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः 08040028c विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः 08040029a सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत 08040029c वसन्ते पुष्पशबलः सपुष्प इव किंशुकः 08040030a स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः 08040030c धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् 08040031a अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः 08040031c सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् 08040032a तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः 08040032c प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः 08040033a तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः 08040033c अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश 08040034a ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः 08040034c धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् 08040035a रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् 08040035c भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः 08040036a तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् 08040036c ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः 08040037a दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे 08040037c भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ 08040038a तमारोप्य रथे राजन्दण्डधारो जनाधिपम् 08040038c अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः 08040039a कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः 08040039c द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे 08040040a तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः 08040040c वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः 08040041a स भारत महानासीद्योधानां सुमहात्मनाम् 08040041c कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः 08040042a न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः 08040042c प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ 08040043a तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः 08040043c प्रादुरासीदुभयतो राजन्मध्यंगतेऽहनि 08040044a पाञ्चालास्तु महाराज त्वरिता विजिगीषवः 08040044c सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् 08040045a तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः 08040045c विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः 08040046a व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम् 08040046c शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् 08040047a ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् 08040047c सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् 08040048a युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् 08040048c अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः 08040049a अथापरान्महाराज सूतपुत्रः प्रतापवान् 08040049c जघान बहुसाहस्रान्योधान्युद्धविशारदः 08040050a विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च 08040050c दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् 08040051a सिंहकेतुं रोचमानं शलभं च महारथम् 08040051c निजघान सुसंक्रुद्धश्चेदीनां च महारथान् 08040052a तेषामाददतः प्राणानासीदाधिरथेर्वपुः 08040052c शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् 08040053a तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः 08040053c सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् 08040054a निपेतुरुर्व्यां समरे कर्णसायकपीडिताः 08040054c कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः 08040055a गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः 08040055c रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी 08040056a नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः 08040056c चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे 08040057a सूतपुत्रेण नागेषु रथेषु च हयेषु च 08040057c नरेषु च नरव्याघ्र कृतं स्म कदनं महत् 08040058a मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् 08040058c पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् 08040059a यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः 08040059c पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा 08040060a सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् 08040060c तथा कर्णमनुप्राप्य न जीवन्ति महारथाः 08040061a वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः 08040061c कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः 08040062a कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत 08040062c विश्राव्य नाम निहता बहवः शूरसंमताः 08040063a मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् 08040063c नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि 08040064a पाञ्चालान्विधमन्संख्ये सूतपुत्रः प्रतापवान् 08040064c अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् 08040065a धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष 08040065c परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः 08040066a शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा 08040066c जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः 08040067a एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे 08040067c कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः 08040068a तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान् 08040068c एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव 08040069a भीमसेनस्तु संक्रुद्धः कुरून्मद्रान्सकेकयान् 08040069c एकः संख्ये महेष्वासो योधयन्बह्वशोभत 08040070a तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः 08040070c प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् 08040071a वाजिनश्च हतारोहाः पत्तयश्च गतासवः 08040071c शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु 08040072a सहस्रशश्च रथिनः पतिताः पतितायुधाः 08040072c अक्षताः समदृश्यन्त भीमाद्भीता गतासवः 08040073a रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः 08040073c भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् 08040074a तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् 08040074c दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् 08040075a निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे 08040075c प्रसन्नसलिलः काले यथा स्यात्सागरो नृप 08040076a मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् 08040076c अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा 08040076e रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह 08040077a सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् 08040077c भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत 08040078a वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने 08040078c निहत्य पृतनामध्ये संशप्तकगणान्बहून् 08040079a अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् 08040079c प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन 08040080a एते धावन्ति सगणाः संशप्तकमहारथाः 08040080c अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव 08040081a दीर्यते च महत्सैन्यं सृञ्जयानां महारणे 08040081c हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः 08040081e दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः 08040082a न च कर्णं रणे शक्ता जेतुमन्ये महारथाः 08040082c जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे 08040083a तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् 08040084a वर्जयित्वा रणे याहि सूतपुत्रं महारथम् 08040084c श्रमो मा बाधते कृष्ण यथा वा तव रोचते 08040085a एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव 08040085c अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव 08040086a ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः 08040086c हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ 08040087a केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः 08040087c प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत 08040088a तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ 08040088c क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती 08040089a युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् 08040089c यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ 08040090a क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः 08040090c तलशब्देन रुषितौ यथा नागौ महाहवे 08040091a विगाहन्स रथानीकमश्वसंघांश्च फल्गुनः 08040091c व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः 08040092a तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत 08040092c संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् 08040093a ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः 08040093c चतुर्दशसहस्रैश्च तुरगाणां महाहवे 08040094a द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् 08040094c शूराणां नामलब्धानां विदितानां समन्ततः 08040094e अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः 08040095a स छाद्यमानः समरे शरैः परबलार्दनः 08040095c दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः 08040095e निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् 08040096a ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः 08040096c निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना 08040097a किरीटिभुजनिर्मुक्तैः संपतद्भिर्महाशरैः 08040097c समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो 08040098a रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः 08040098c अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः 08040099a हत्वा दश सहस्राणि पार्थिवानां महारथः 08040099c संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् 08040100a प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् 08040100c प्रममाथ बलाद्बाणैर्दानवानिव वासवः 08040101a प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् 08040101c शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत 08040102a अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ 08040102c विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः 08040103a हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् 08040103c सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् 08040104a अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ 08040104c पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः 08040105a स पपात ततो वाहात्स्वलोहितपरिस्रवः 08040105c मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् 08040106a सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् 08040106c प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् 08040106e काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा 08040107a ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् 08040107c नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् 08040108a एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः 08040108c शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते 08040109a रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः 08040109c द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः 08040109e अन्योन्येन महाराज कृतो घोरो जनक्षयः 08040110a तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना 08040110c अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ 08040111a विधुन्वानो महच्चापं कार्तस्वरविभूषितम् 08040111c आददानः शरान्घोरान्स्वरश्मीनिव भास्करः 08040112a तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः 08040112c संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ 08040113a ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् 08040113c निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ 08040114a हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा 08040114c चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः 08040115a सिद्धचारणसंघाश्च संपेतुर्वै समन्ततः 08040115c चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह 08040116a न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः 08040116c संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः 08040117a द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे 08040117c अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा 08040118a ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः 08040118c विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् 08040119a स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः 08040119c संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः 08040120a स विक्रमं हृतं मेने आत्मनः सुमहात्मना 08040120c तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् 08040121a द्रौणिपाण्डवयोरेवं वर्तमाने महारणे 08040121c वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले 08040121e हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् 08040122a स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा 08040122c द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः 08040123a ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा 08040123c अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे 08040123e अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत 08040124a कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन 08040124c कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते 08040125a एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश 08040125c त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् 08040125e ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा 08040126a जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् 08040126c स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः 08040127a तं विसंज्ञं महाराज किरीटिभयपीडितम् 08040127c अपोवाह रणात्सूतो रक्षमाणो धनंजयात् 08040128a एतस्मिन्नेव काले तु विजयः शत्रुतापनः 08040128c न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः 08040128e पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत 08040129a एवमेष क्षयो वृत्तस्तावकानां परैः सह 08040129c क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव 08040130a संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः 08040130c वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे 08041001 संजय उवाच 08041001a त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः 08041001c पश्य कौरव्य राजानमपयातांश्च पाण्डवान् 08041002a कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् 08041002c असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति 08041003a तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः 08041003c पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् 08041003e निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् 08041004a कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन 08041004c अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः 08041005a असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः 08041005c तमेष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः 08041006a सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने 08041006c ततो राजन्प्रादुरासीन्महाघोरो महारणः 08041007a सिंहनादरवाश्चात्र प्रादुरासन्समागमे 08041007c उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् 08042001 संजय उवाच 08042001a ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः 08042001c युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् 08042002a ततः प्रववृते भीमः संग्रामो लोमहर्षणः 08042002c कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः 08042003a तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके 08042003c संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत 08042004a धृष्टद्युम्नो महाराज सहितः सर्वराजभिः 08042004c कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः 08042005a आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः 08042005c दधारैको रणे कर्णो जलौघानिव पर्वतः 08042006a तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः 08042006c यथाचलं समासाद्य जलौघाः सर्वतोदिशम् 08042006e तयोरासीन्महाराज संग्रामो लोमहर्षणः 08042007a धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा 08042007c ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 08042008a विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः 08042008c पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् 08042008e ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः 08042009a ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः 08042009c शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ 08042010a तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः 08042010c अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् 08042010e कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः 08042011a तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् 08042011c द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः 08042012a तस्य कर्णो महाराज शरं कनकभूषणम् 08042012c प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् 08042013a तमापतन्तं सहसा घोररूपं विशां पते 08042013c चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् 08042014a दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते 08042014c सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् 08042015a विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः 08042015c तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः 08042016a ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् 08042016c राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः 08042017a सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत 08042017c तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप 08042018a एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् 08042018c पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् 08042019a अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये 08042019c तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे 08042020a इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः 08042020c पार्षतं छादयामास घोररूपैः सुतेजनैः 08042020e यतमानं परं शक्त्या यतमानो महारथः 08042021a यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष 08042021c तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा 08042021e नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः 08042022a द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् 08042022c क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् 08042022e तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् 08042023a अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् 08042023c धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते 08042023e पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे 08042024a पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् 08042024c अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा 08042025a अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे 08042025c नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते 08042026a एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् 08042026c प्रतिवाक्यं स एवासिर्मामको दास्यते तव 08042026e येनैव ते पितुर्दत्तं यतमानस्य संयुगे 08042027a यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः 08042027c त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् 08042028a एवमुक्त्वा महाराज सेनापतिरमर्षणः 08042028c निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः 08042029a ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः 08042029c प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे 08042030a नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः 08042030c दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः 08042031a तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् 08042031c शरैः संछादयामास सूतपुत्रस्य पश्यतः 08042032a राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः 08042032c द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् 08042032e एकः स वारयामास प्रेक्षणीयः समन्ततः 08042033a धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् 08042033c तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् 08042033e वेगवत्समरे घोरं शरांश्चाशीविषोपमान् 08042034a स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् 08042034c हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः 08042035a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 08042035c खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् 08042036a द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः 08042036c चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः 08042036e रथादनवरूढस्य तदद्भुतमिवाभवत् 08042037a धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् 08042037c शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् 08042037e नातरद्भरतश्रेष्ठ यतमानो महारथः 08042038a तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् 08042038c अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् 08042039a आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः 08042039c गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् 08042040a एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् 08042040c पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति 08042040e यत्नं करोति विपुलं हन्याच्चैनमसंशयम् 08042041a तं मोचय महाबाहो पार्षतं शत्रुतापनम् 08042041c द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा 08042042a एवमुक्त्वा महाराज वासुदेवः प्रतापवान् 08042042c प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः 08042043a ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः 08042043c पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति 08042044a दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ 08042044c धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः 08042045a विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर 08042045c शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः 08042046a ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् 08042046c द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः 08042047a स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् 08042047c रथमारुरुहे वीरो धनंजयशरार्दितः 08042047e प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः 08042048a एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप 08042048c अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् 08042049a अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः 08042049c तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत् 08042050a क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् 08042050c द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् 08042050e स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः 08042051a स विह्वलो महाराज शरवेगेन संयुगे 08042051c निषसाद रथोपस्थे वैक्लव्यं च परं ययौ 08042052a ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः 08042052c अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः 08042052e द्वैरथं चापि पार्थेन कामयानो महारणे 08042053a तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् 08042053c अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् 08042054a अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः 08042054c मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् 08042055a वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः 08042055c सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् 08042056a एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः 08042056c याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम 08042057a ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् 08042057c रथेनातिपताकेन मनोमारुतरंहसा 08043001 संजय उवाच 08043001a एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् 08043001c दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् 08043002a एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः 08043002c जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते 08043003a तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः 08043003c युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः 08043004a एष दुर्योधनः पार्थ रथानीकेन दंशितः 08043004c राजा सर्वस्य लोकस्य राजानमनुधावति 08043005a जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली 08043005c आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः 08043006a एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः 08043006c युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः 08043007a पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः 08043007c जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः 08043008a एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् 08043008c समुद्रमिव वार्योघाः प्रावृट्काले महारथाः 08043009a नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् 08043009c बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च 08043010a मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् 08043010c हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् 08043011a यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव 08043011c नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् 08043012a दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च 08043012c कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् 08043013a दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः 08043013c संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे 08043014a कर्णेन च कृतो राजा विमुखः शत्रुतापनः 08043014c बलवाँल्लघुहस्तश्च कृती युद्धविशारदः 08043015a राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे 08043015c सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः 08043016a तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः 08043016c अन्यैरपि च पार्थस्य हृतं वर्म महारथैः 08043017a उपवासकृशो राजा भृशं भरतसत्तम 08043017c ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो 08043018a न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः 08043018c यद्भीमसेनः सहते सिंहनादममर्षणः 08043019a नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम 08043019c धमतां च महाशङ्खान्संग्रामे जितकाशिनाम् 08043020a युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ 08043020c संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् 08043021a स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च 08043021c प्रच्छादयन्तो राजानमनुयान्ति महारथाः 08043021e आतुरो मे मतो राजा संनिषेव्यश्च भारत 08043022a यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः 08043022c त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः 08043022e मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः 08043023a न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः 08043023c पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः 08043024a धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो 08043024c पाञ्चालानां च सर्वेषां चेदीनां चैव भारत 08043025a एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् 08043025c शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः 08043026a एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन 08043026c पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः 08043027a एते भारत मातङ्गाः कर्णेनाभिहता रणे 08043027c आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश 08043028a रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः 08043028c द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना 08043029a हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह 08043029c रथस्थं सूतपुत्रस्य केतुं केतुमतां वर 08043030a असौ धावति राधेयो भीमसेनरथं प्रति 08043030c किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् 08043031a एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना 08043031c शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे 08043032a एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् 08043032c दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः 08043033a पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते 08043033c शत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः 08043034a एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् 08043034c त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः 08043035a एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे 08043035c अभिभाषति राधेयः सर्वसैन्यानि मानदः 08043036a अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः 08043036c यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः 08043037a तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः 08043037c एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः 08043038a पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् 08043038c उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः 08043039a पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत 08043039c ध्रियमाणेन समरे तथा शतशलाकिना 08043040a एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते 08043040c उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे 08043041a पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः 08043041c शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् 08043042a असौ निवृत्तो राधेयो दृश्यते वानरध्वज 08043042c वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा 08043043a कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत 08043043c रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते 08043044a सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः 08043044c त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता 08043045a आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ 08043045c कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे 08043046a प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् 08043046c आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् 08043047a पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम 08043047c शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् 08043048a पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा 08043048c अभिसंहत्य कौन्तेय पदातिप्रयुतानि च 08043048e अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते 08043049a सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना 08043049c उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ 08043050a असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति 08043050c केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति 08043050e समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप 08043051a आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ 08043051c राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः 08043052a असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे 08043052c वृतः सृञ्जयसैन्येन सात्यकेन च भारत 08043053a वध्यन्त एते समरे कौरवा निशितैः शरैः 08043053c भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः 08043054a सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् 08043054c विप्रधावति वेगेन भीमस्य निहता शरैः 08043055a विपन्नसस्येव मही रुधिरेण समुक्षिता 08043055c भारती भरतश्रेष्ठ सेना कृपणदर्शना 08043056a निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् 08043056c आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी 08043057a पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः 08043057c पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन 08043058a सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः 08043058c केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते 08043059a रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः 08043059c नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः 08043060a निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय 08043060c समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः 08043061a मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् 08043061c बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम 08043062a एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् 08043062c अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् 08043063a पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप 08043063c धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् 08043064a सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः 08043064c पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः 08043065a सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे 08043065c कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः 08043066a सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् 08043066c धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः 08043066e विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः 08043067a पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी 08043067c वज्रिवज्राहतानीव शिखराणि महीभृताम् 08043068a भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः 08043068c स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः 08043069a नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् 08043069c नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः 08043070a एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् 08043070c जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः 08043071a सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः 08043071c तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः 08043072a हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः 08043072c पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् 08043072e शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम् 08043073a सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः 08043073c निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते 08043073e दशभिर्दशभिश्चैको नाराचैर्निहतो गजः 08043074a न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा 08043074c पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे 08043075a अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः 08043075c क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः 08043076 संजय उवाच 08043076a भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 08043076c अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः 08043077a ते वध्यमानाः समरे संशप्तकगणाः प्रभो 08043077c शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा 08043078a पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः 08043078c जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् 08044001 धृतराष्ट्र उवाच 08044001a निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे 08044001c वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः 08044002a द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः 08044002c किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय 08044003 संजय उवाच 08044003a दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् 08044003c क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् 08044004a तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् 08044004c यत्नेन महता राजन्पर्यवस्थापयद्बली 08044005a व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् 08044005c प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् 08044006a प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः 08044006c धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् 08044007a भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः 08044007c धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः 08044008a पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् 08044008c अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः 08044009a तथैव तावका राजन्पाण्डवानामनीकिनीम् 08044009c अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः 08044010a रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् 08044010c बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् 08044011a शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव 08044011c दुःशासनं महाराज महत्या सेनया वृतम् 08044012a नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः 08044012c उलूकं समरे राजन्सहदेवः समभ्ययात् 08044013a सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् 08044013c अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः 08044014a युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे 08044014c कृतवर्मा च बलवानुत्तमौजसमाद्रवत् 08044015a भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष 08044015c सहानीकान्महाबाहुरेक एवाभ्यवारयत् 08044016a शिखण्डी च ततः कर्णं विचरन्तमभीतवत् 08044016c भीष्महन्ता महाराज वारयामास पत्रिभिः 08044017a प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः 08044017c शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् 08044018a धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत 08044018c राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः 08044019a सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे 08044019c कर्णं विव्याध समरे नवत्या निशितैः शरैः 08044020a तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः 08044020c उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः 08044021a हताश्वात्तु ततो यानादवप्लुत्य महारथः 08044021c शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः 08044022a तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः 08044022c शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः 08044023a कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः 08044023c अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः 08044024a ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् 08044024c तूलराशिं समासाद्य यथा वायुर्महाजवः 08044025a धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः 08044025c दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 08044026a तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष 08044026c शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा 08044027a धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः 08044027c दुःशासनाय संक्रुद्धः प्रेषयामास भारत 08044028a आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् 08044028c शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते 08044029a अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः 08044029c धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् 08044030a ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष 08044030c क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः 08044031a अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ 08044031c धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् 08044032a तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः 08044032c व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः 08044033a ततः प्रववृते युद्धं तावकानां परैः सह 08044033c घोरं प्राणभृतां काले घोररूपं परंतप 08044034a नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः 08044034c पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत 08044035a नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव 08044035c नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् 08044036a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 08044036c शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः 08044037a ततः शरसहस्रेण तावुभौ पुरुषर्षभौ 08044037c अन्योन्यमाच्छादयतामथाभज्यत वाहिनी 08044038a दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः 08044038c निवारयामास बलादनुपत्य विशां पते 08044038e निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ 08044039a कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु 08044039c जुगोप चक्रं त्वरितं राधेयस्यैव मारिष 08044040a उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः 08044040c तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् 08044040e सारथिं प्रेषयामास यमस्य सदनं प्रति 08044041a उलूकस्तु ततो यानादवप्लुत्य विशां पते 08044041c त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः 08044042a सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः 08044042c ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव 08044043a सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् 08044043c विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् 08044044a अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत 08044044c सारथिं च महाराज त्रिभिरेव समार्दयत् 08044044e अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् 08044045a ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ 08044045c आरुरोह रथं तूर्णमुलूकस्य महारथः 08044045e अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः 08044046a सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् 08044046c अभिदुद्राव वेगेन ततोऽनीकमभिद्यत 08044047a शैनेयशरनुन्नं तु ततः सैन्यं विशां पते 08044047c भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् 08044048a भीमसेनं तव सुतो वारयामास संयुगे 08044048c तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् 08044048e चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः 08044049a ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् 08044049c कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् 08044049e तत्र रावो महानासीद्भीममेकं जिघांसताम् 08044050a युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे 08044050c अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः 08044051a युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ 08044051c ततोऽपायाद्रथेनैव युधामन्युर्महारथः 08044052a उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् 08044052c छादयामास सहसा मेघो वृष्ट्या यथाचलम् 08044053a तद्युद्धं सुमहच्चासीद्घोररूपं परंतप 08044053c यादृशं न मया युद्धं दृष्टपूर्वं विशां पते 08044054a कृतवर्मा ततो राजन्नुत्तमौजसमाहवे 08044054c हृदि विव्याध स तदा रथोपस्थ उपाविशत् 08044055a सारथिस्तमपोवाह रथेन रथिनां वरम् 08044055c ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् 08045001 संजय उवाच 08045001a द्रौणिस्तु रथवंशेन महता परिवारितः 08045001c आपतत्सहसा राजन्यत्र राजा व्यवस्थितः 08045002a तमापतन्तं सहसा शूरः शौरिसहायवान् 08045002c दधार सहसा पार्थो वेलेव मकरालयम् 08045003a ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् 08045003c अर्जुनं वासुदेवं च छादयामास पत्रिभिः 08045004a अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः 08045004c विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा 08045005a अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव 08045005c तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत 08045006a यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया 08045006c तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् 08045007a अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे 08045007c अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् 08045008a स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः 08045008c वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे 08045009a ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः 08045009c चकार समरे भूमिं शोणितौघतरङ्गिणीम् 08045010a निहता रथिनः पेतुः पार्थचापच्युतैः शरैः 08045010c हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः 08045011a तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः 08045011c अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः 08045012a ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा 08045012c वक्षोदेशे समासाद्य ताडयामास संयुगे 08045013a सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत 08045013c आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् 08045014a तमापतन्तं परिघं कार्तस्वरविभूषितम् 08045014c द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः 08045015a सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः 08045015c विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना 08045016a ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः 08045016c सारथिं चास्य भल्लेन रथनीडादपाहरत् 08045017a स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः 08045017c तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् 08045018a अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् 08045018c तदस्य समरे राजन्सर्वे योधा अपूजयन् 08045019a यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः 08045019c ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः 08045020a प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः 08045020c ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत 08045021a पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् 08045021c समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः 08045022a पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः 08045022c पुनः पुनरथो वीरैरभज्यत जयोद्धतैः 08045023a पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् 08045023c शकुनेः सौबलेयस्य कर्णस्य च महात्मनः 08045024a वार्यमाणा महासेना पुत्रैस्तव जनेश्वर 08045024c नावतिष्ठत संग्रामे ताड्यमाना समन्ततः 08045025a ततो योधैर्महाराज पलायद्भिस्ततस्ततः 08045025c अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् 08045026a तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः 08045026c नावतिष्ठत सा सेना वध्यमाना महात्मभिः 08045027a अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः 08045027c धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः 08045028a ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव 08045028c पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् 08045029a त्वयि तिष्ठति संत्रासात्पलायति समन्ततः 08045029c एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम 08045030a सहस्राणि च योधानां त्वामेव पुरुषर्षभ 08045030c क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः 08045031a एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् 08045031c मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः 08045032a पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर 08045032c अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह 08045032e वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर 08045033a एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् 08045033c प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् 08045033e सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः 08045034a संनिवार्य च योधान्स्वान्सत्येन शपथेन च 08045034c प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः 08045035a ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च 08045035c कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे 08045036a ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः 08045036c संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन 08045037a हाहाकारो महानासीत्पाञ्चालानां विशां पते 08045037c पीडितानां बलवता भार्गवास्त्रेण संयुगे 08045038a निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः 08045038c रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः 08045039a प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः 08045039c व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् 08045040a कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः 08045040c दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः 08045041a ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह 08045041c तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः 08045041e चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः 08045042a तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि 08045042c धावतां च दिशो राजन्वित्रस्तानां समन्ततः 08045042e आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे 08045043a वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष 08045043c वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि 08045044a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 08045044c अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः 08045044e प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः 08045045a अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः 08045045c भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् 08045046a पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् 08045046c नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन 08045047a सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे 08045047c अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् 08045048a सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः 08045048c न च पश्यामि समरे कर्णस्य प्रपलायितम् 08045049a जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ 08045049c जितस्य तु हृषीकेश वध एव कुतो जयः 08045050a ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् 08045050c श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष 08045051a अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः 08045051c तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि 08045052a ततो धनंजयो द्रष्टुं राजानं बाणपीडितम् 08045052c रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया 08045053a गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया 08045053c सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् 08045054a युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत 08045054c दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् 08045055a द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म 08045055c आलोकयामास ततः स्वसैन्यं; धनंजयः शत्रुभिरप्रधृष्यः 08045056a स युध्यमानः पृतनामुखस्था;ञ्शूराञ्शूरो हर्षयन्सव्यसाची 08045056c पूर्वापदानैः प्रथितैः प्रशंस;न्स्थिरांश्चकारात्मरथाननीके 08045057a अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम् 08045057c उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् 08045058 भीम उवाच 08045058a अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः 08045058c कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन 08045059 अर्जुन उवाच 08045059a तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य 08045059c नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ 08045060a यः संप्रहारे निशि संप्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी 08045060c तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् 08045061a स संशयं गमितः पाण्डवाग्र्यः; संख्येऽद्य कर्णेन महानुभावः 08045061c ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य 08045062 भीम उवाच 08045062a त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य 08045062c अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः 08045063a ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे 08045063c एतानहत्वा न मया तु शक्य;मितोऽपयातुं रिपुसंघगोष्ठात् 08045064a अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर 08045064c संशप्तकान्प्रतियोत्स्यामि संख्ये; सर्वानहं याहि धनंजयेति 08045065a तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये 08045065c द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् 08045066a चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् 08045066c अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव 08045067a ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम् 08045067c नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसंघान् 08045068a ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः 08045068c शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः 08045069a प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् 08045069c संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् 08045070a ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम् 08045070c रथादुभौ प्रत्यवरुह्य तस्मा;द्ववन्दतुर्धर्मराजस्य पादौ 08045071a तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ 08045071c मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् 08045072a तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव 08045072c हते महासुरे जम्भे शक्रविष्णू यथा गुरुः 08045073a मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः 08045073c हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ 08046001 संजय उवाच 08046001a महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ 08046001c हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना 08046002a तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना 08046002c स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ 08046003 युधिष्ठिर उवाच 08046003a स्वागतं देवकीपुत्र स्वागतं ते धनंजय 08046003c प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ 08046004a अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् 08046004c आशीविषसमं युद्धे सर्वशस्त्रविशारदम् 08046005a अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च 08046005c रक्षितं वृषसेनेन सुषेणेन च धन्विना 08046006a अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम् 08046006c त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे 08046007a हन्तारमरिसैन्यानाममित्रगणमर्दनम् 08046007c दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् 08046008a अप्रधृष्यं महायुद्धे देवैरपि सवासवैः 08046008c अनलानिलयोस्तुल्यं तेजसा च बलेन च 08046009a पातालमिव गम्भीरं सुहृदानन्दवर्धनम् 08046009c अन्तकाभममित्राणां कर्णं हत्वा महाहवे 08046009e दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ 08046010a तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ 08046010c कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता 08046011a तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी 08046011c हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः 08046012a धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः 08046012c पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः 08046013a एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् 08046013c जितवान्मां महाबाहो यतमानं महारणे 08046014a अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु 08046014c तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः 08046015a भीमसेनप्रभावात्तु यज्जीवामि धनंजय 08046015c बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे 08046016a त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय 08046016c न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् 08046017a तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय 08046017c आत्मनो मरणं जानन्वाध्रीणस इव द्विपः 08046018a यस्यायमगमत्कालश्चिन्तयानस्य मे विभो 08046018c कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् 08046019a जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् 08046019c पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् 08046020a यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय 08046020c तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् 08046021a सोऽहं तेनैव वीरेण समरेष्वपलायिना 08046021c सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः 08046022a को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः 08046022c ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना 08046023a न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे 08046023c तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् 08046024a तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा 08046024c तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः 08046025a शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः 08046025c रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः 08046026a महारथः समाख्यातः सर्वयुद्धविशारदः 08046026c धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः 08046027a पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते 08046027c सदा त्वदर्थं राधेयः स कथं निहतस्त्वया 08046028a धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन 08046028c तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः 08046029a स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः 08046029c तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया 08046030a सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् 08046030c त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः 08046031a यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन् 08046031c दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः 08046032a त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा 08046032c कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य 08046033a यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः 08046033c स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य 08046034a रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे 08046034c सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे 08046035a योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् 08046035c प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य 08046036a कच्चित्समागम्य धनुःप्रमुक्तै;स्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैः 08046036c शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः 08046037a योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः 08046037c अहं हन्ता फल्गुनस्येति मोहा;त्कच्चिद्धतस्तस्य न वै तथा रथः 08046038a नाहं पादौ धावयिष्ये कदाचि;द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः 08046038c व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः 08046039a योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये 08046039c किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् 08046040a यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् 08046040c इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसंभिन्नगात्रः 08046041a कच्चित्संग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम् 08046041c यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य 08046042a कच्चित्त्वया तस्य सुमन्दबुद्धे;र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः 08046042c सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् 08046043a यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर 08046043c तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन 08046044a यद्दर्पपूर्णः स सुयोधनोऽस्मा;नवेक्षते कर्णसमाश्रयेण 08046044c कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य 08046045a यो नः पुरा षण्ढतिलानवोच;त्सभामध्ये पार्थिवानां समक्षम् 08046045c स दुर्मतिः कच्चिदुपेत्य संख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी 08046046a यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन 08046046c स्वयं प्रसह्यानय याज्ञसेनी;मपीह कच्चित्स हतस्त्वयाद्य 08046047a यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः 08046047c संख्यायमानोऽर्धरथः स कच्चि;त्त्वया हतोऽद्याधिरथिर्दुरात्मा 08046048a अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम 08046048c हतो मया सोऽद्य समेत्य पापधी;रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन 08047001 संजय उवाच 08047001a तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा 08047001c उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः 08047002a संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन् 08047002c आशीविषाभान्खगमान्प्रमुञ्च;न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् 08047003a दृष्ट्वा रथं मेघनिभं ममेम;मम्बष्ठसेना मरणे व्यतिष्ठत् 08047003c तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य 08047004a ततोऽपरान्बाणसंघाननेका;नाकर्णपूर्णायतविप्रमुक्तान् 08047004c ससर्ज शिक्षास्त्रबलप्रयत्नै;स्तथा यथा प्रावृषि कालमेघः 08047005a नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति 08047005c वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् 08047006a अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम् 08047006c अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण 08047007a स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश 08047007c मयाभिभूतः सैनिकानां प्रबर्हा;नसावपश्यन्रुधिरेण प्रदिग्धान् 08047008a ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम् 08047008c पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी 08047009a तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः 08047009c सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा;द्गन्धाद्गावः केसरिणो यथैव 08047010a महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति 08047010c मृत्योरास्यं व्यात्तमिवान्वपद्य;न्प्रभद्रकाः कर्णमासाद्य राजन् 08047011a आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय 08047011c षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः 08047012a समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य 08047012c योत्स्ये भृशं भारत सूतपुत्र;मस्मिन्संग्रामे यदि वै दृश्यतेऽद्य 08047013a कर्णं न चेदद्य निहन्मि राज;न्सबान्धवं युध्यमानं प्रसह्य 08047013c प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह 08047014a आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते 08047014c सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् 08048001 संजय उवाच 08048001a श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः 08048001c धनंजयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः 08048002a इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति 08048002c वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ 08048003a मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर 08048003c आनीय नः शत्रुमध्यं स कस्मा;त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः 08048004a अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम् 08048004c तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः 08048005a प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा 08048005c अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् 08048006a यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ 08048006c जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति 08048007a अयं जेता खाण्डवे देवसंघा;न्सर्वाणि भूतान्यपि चोत्तमौजाः 08048007c अयं जेता मद्रकलिङ्गकेकया;नयं कुरून्हन्ति च राजमध्ये 08048008a अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता 08048008c इच्छन्नार्यः सर्वभूतानि कुर्या;द्वशे वशी सर्वसमाप्तविद्यः 08048009a कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः 08048009c सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः 08048010a तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता 08048010c स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता 08048011a इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच 08048011c एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति 08048012a तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव 08048012c न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम् 08048013a त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् 08048013c खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् 08048013e स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ 08048014a धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् 08048014c ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः 08048015a मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः 08048015c तत्ते श्रमो राजपुत्राभविष्य;न्न संग्रामादपयातुं दुरात्मन् 08049001 संजय उवाच 08049001a युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः 08049001c असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम् 08049002a तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा 08049002c उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत 08049003a नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय 08049003c ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता 08049004a अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि 08049004c स राजा भवता दृष्टः कुशली च युधिष्ठिरः 08049005a तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् 08049005c हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत् 08049006a न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह 08049006c कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् 08049007a तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् 08049007c परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम 08049008a एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् 08049008c अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् 08049009a दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् 08049009c छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम 08049010a तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम 08049010c समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे 08049011a तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् 08049011c प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् 08049011e एतदर्थं मया खड्गो गृहीतो यदुनन्दन 08049012a सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः 08049012c विशोको विज्वरश्चापि भविष्यामि जनार्दन 08049013a किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते 08049013c त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् 08049013e तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् 08049014 कृष्ण उवाच 08049014a इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया 08049014c अकाले पुरुषव्याघ्र संरम्भक्रिययानया 08049014e न हि धर्मविभागज्ञः कुर्यादेवं धनंजय 08049015a अकार्याणां च कार्याणां संयोगं यः करोति वै 08049015c कार्याणामक्रियाणां च स पार्थ पुरुषाधमः 08049016a अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः 08049016c समासविस्तरविदां न तेषां वेत्थ निश्चयम् 08049017a अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये 08049017c अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु 08049018a न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन 08049018c श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे 08049019a अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् 08049019c प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते 08049020a प्राणिनामवधस्तात सर्वज्यायान्मतो मम 08049020c अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन 08049021a स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् 08049021c हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव 08049022a अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत 08049022c पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः 08049022e कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः 08049023a त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा 08049023c तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि 08049024a स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् 08049024c असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् 08049025a इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ 08049025c यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः 08049026a विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी 08049026c तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय 08049027a सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 08049027c तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् 08049028a भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् 08049028c सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् 08049029a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 08049029c यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् 08049030a तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् 08049030c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 08049031a किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः 08049031c सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव 08049032a किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः 08049032c सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः 08049033 अर्जुन उवाच 08049033a आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा 08049033c बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च 08049034 कृष्ण उवाच 08049034a मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत 08049034c यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः 08049035a सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् 08049035c स्वधर्मनिरतो नित्यं सत्यवागनसूयकः 08049036a स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् 08049036c अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् 08049037a अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा 08049037c अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् 08049038a अप्सरोगीतवादित्रैर्नादितं च मनोरमम् 08049038c विमानमागमत्स्वर्गान्मृगव्याधनिनीषया 08049039a तद्भूतं सर्वभूतानामभावाय किलार्जुन 08049039c तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा 08049040a तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् 08049040c ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः 08049041a कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः 08049041c नदीनां संगमे ग्रामाददूरे स किलावसत् 08049042a सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् 08049042c सत्यवादीति विख्यातः स तदासीद्धनंजय 08049043a अथ दस्युभयात्केचित्तदा तद्वनमाविशन् 08049043c दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः 08049044a अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् 08049044c कतमेन पथा याता भगवन्बहवो जनाः 08049044e सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः 08049045a स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह 08049045c बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः 08049045e ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः 08049046a तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः 08049046c गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः 08049046e अप्रभूतश्रुतो मूढो धर्माणामविभागवित् 08049047a वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति 08049047c तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति 08049048a दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति 08049048c श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः 08049049a न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते 08049049c प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् 08049050a धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः 08049050c यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः 08049051a येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् 08049051c अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन 08049052a अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः 08049052c श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् 08049053a प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये 08049053c नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् 08049053e अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः 08049054a यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि 08049054c श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् 08049055a न च तेभ्यो धनं देयं शक्ये सति कथंचन 08049055c पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् 08049055e तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् 08049056a एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि 08049056c एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः 08049057 अर्जुन उवाच 08049057a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः 08049057c हितं चैव यथास्माकं तथैतद्वचनं तव 08049058a भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च 08049058c गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् 08049059a न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् 08049059c तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् 08049060a अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् 08049060c तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् 08049060e इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् 08049061a जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु 08049061c अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः 08049062a हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः 08049062c तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह 08049063a तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् 08049063c सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ 08049063e यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम् 08049064 वासुदेव उवाच 08049064a राजा श्रान्तो जगतो विक्षतश्च; कर्णेन संख्ये निशितैर्बाणसंघैः 08049064c तस्मात्पार्थ त्वां परुषाण्यवोच;त्कर्णे द्यूतं ह्यद्य रणे निबद्धम् 08049065a तस्मिन्हते कुरवो निर्जिताः स्यु;रेवंबुद्धिः पार्थिवो धर्मपुत्रः 08049065c यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः 08049066a तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् 08049066c वृद्धैश्च लोके पुरुषप्रवीरै;स्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व 08049067a त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् 08049067c त्वमित्युक्तो हि निहतो गुरुर्भवति भारत 08049068a एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे 08049068c अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह 08049069a अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः 08049069c अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा 08049070a वधो ह्ययं पाण्डव धर्मराज्ञ;स्त्वत्तो युक्तो वेत्स्यते चैवमेषः 08049070c ततोऽस्य पादावभिवाद्य पश्चा;च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् 08049071a भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कंचन पाण्डवेयः 08049071c मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् 08049072 संजय उवाच 08049072a इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् 08049072c ततोऽब्रवीदर्जुनो धर्मराज;मनुक्तपूर्वं परुषं प्रसह्य 08049073a मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे 08049073c भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः 08049074a काले हि शत्रून्प्रतिपीड्य संख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् 08049074c यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम् 08049075a सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् 08049075c रथादवप्लुत्य गदां परामृशं;स्तया निहन्त्यश्वनरद्विपान्रणे 08049076a वरासिना वाजिरथाश्वकुञ्जरां;स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् 08049076c प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः 08049077a महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् 08049077c स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः 08049078a महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य 08049078c एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति 08049079a कलिङ्गवङ्गाङ्गनिषादमागधा;न्सदामदान्नीलबलाहकोपमान् 08049079c निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम् 08049080a सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः 08049080c सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः 08049081a बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति 08049081c त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम् 08049082a यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च 08049082c एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किंचित् 08049083a अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे 08049083c तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किंचित् 08049084a प्रोक्तः स्वयं सत्यसंधेन मृत्यु;स्तव प्रियार्थं नरदेव युद्धे 08049084c वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन 08049085a न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः 08049085c स्वयं कृत्वा पापमनार्यजुष्ट;मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु 08049086a अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान् 08049086c तान्नैषि संतर्तुमसाधुजुष्टा;न्येन स्म सर्वे निरयं प्रपन्नाः 08049087a त्वं देविता त्वत्कृते राज्यनाश;स्त्वत्संभवं व्यसनं नो नरेन्द्र 08049087c मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान् 08049088a एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष 08049088c तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह 08049089a तमाह कृष्णः किमिदं पुनर्भवा;न्विकोशमाकाशनिभं करोत्यसिम् 08049089c प्रब्रूहि सत्यं पुनरुत्तरं विधे;र्वचः प्रवक्ष्याम्यहमर्थसिद्धये 08049090a इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् 08049090c अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै 08049091a निशम्य तत्पार्थवचोऽब्रवीदिदं; धनंजयं धर्मभृतां वरिष्ठः 08049091c प्रब्रूहि पार्थ स्वगुणानिहात्मन;स्तथा स्वहार्दं भवतीह सद्यः 08049092a तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनंजयः प्राह धनुर्विनाम्य 08049092c युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः 08049093a न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् 08049093c अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् 08049094a मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे 08049094c स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा 08049095a पाणौ पृषत्का लिखिता ममेमे; धनुश्च संख्ये विततं सबाणम् 08049095c पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति 08049096a हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः 08049096c संशप्तकानां किंचिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम् 08049097a शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा 08049097c ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै;स्तस्माल्लोकं नेह करोमि भस्मसात् 08049098a इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् 08049098c अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन् 08049098e प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते 08049099a प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः 08049099c याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् 08049100a तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन् 08049100c इति प्रायादुपसंगृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी 08049100e नेदं चिरात्क्षिप्रमिदं भविष्य;त्यावर्ततेऽसावभियामि चैनम् 08049101a एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य 08049101c उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः 08049102a कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् 08049102c तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य 08049103a पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः 08049103c वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम् 08049104a गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः 08049104c योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम् 08049105a न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य 08049105c भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर 08049106a इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय 08049106c इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच 08049107a राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः 08049107c प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता 08049108a ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत 08049108c स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् 08049109a अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता 08049109c मच्छन्दादवमानोऽयं कृतस्तव महीपते 08049109e गुरूणामवमानो हि वध इत्यभिधीयते 08049110a तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः 08049110c व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति 08049111a शरणं त्वां महाराज प्रपन्नौ स्व उभावपि 08049111c क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः 08049112a राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् 08049112c सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् 08049112e यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् 08049113a इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः 08049113c ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा 08049113e कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः 08049114a एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम 08049114c अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव 08049114e मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत 08049115a भवन्तं नाथमासाद्य आवां व्यसनसागरात् 08049115c घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ 08049116a त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् 08049116c समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत 08050001 संजय उवाच 08050001a इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् 08050001c बभूव विमनाः पार्थः किंचित्कृत्वेव पातकम् 08050002a ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् 08050002c कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् 08050002e असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् 08050003a त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः 08050003c हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् 08050003e एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः 08050004a स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः 08050004c नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् 08050005a स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् 08050005c प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम 08050006a प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् 08050006c प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति 08050007a हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः 08050007c विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद 08050008a एतदत्र महाबाहो प्राप्तकालं मतं मम 08050008c एवं कृते कृतं चैव तव कार्यं भविष्यति 08050009a ततोऽर्जुनो महाराज लज्जया वै समन्वितः 08050009c धर्मराजस्य चरणौ प्रपेदे शिरसानघ 08050010a उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः 08050010c क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा 08050011a पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः 08050011c धनंजयममित्रघ्नं रुदन्तं भरतर्षभ 08050012a उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम् 08050012c समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः 08050013a रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती 08050013c कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः 08050014a तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् 08050014c प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् 08050015a कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः 08050015c कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा 08050015e शरैः कृत्ता महेष्वास यतमानस्य संयुगे 08050016a सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन 08050016c व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् 08050017a तमद्य यदि वै वीर न हनिष्यसि सूतजम् 08050017c प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम 08050018a एवमुक्तः प्रत्युवाच विजयो भरतर्षभ 08050018c सत्येन ते शपे राजन्प्रसादेन तवैव च 08050018e भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते 08050019a यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा 08050019c महीतले पतिष्यामि सत्येनायुधमालभे 08050020a एवमाभाष्य राजानमब्रवीन्माधवं वचः 08050020c अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः 08050020e तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः 08050021a एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम 08050021c शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् 08050022a एवं चापि हि मे कामो नित्यमेव महारथ 08050022c कथं भवान्रणे कर्णं निहन्यादिति मे मतिः 08050023a भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् 08050023c युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि 08050023e अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः 08050024a श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् 08050024c प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन 08050025a दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः 08050025c परिसान्त्वय बीभत्सुं जयमाशाधि चानघ 08050026 युधिष्ठिर उवाच 08050026a एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव 08050026c वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया 08050027a अहं त्वामनुजानामि जहि कर्णं धनंजय 08050027c मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् 08050028 संजय उवाच 08050028a ततो धनंजयो राजञ्शिरसा प्रणतस्तदा 08050028c पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष 08050029a समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् 08050029c मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह 08050030a धनंजय महाबाहो मानितोऽस्मि दृढं त्वया 08050030c माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् 08050031 अर्जुन उवाच 08050031a अद्य तं पापकर्माणं सानुबन्धं रणे शरैः 08050031c नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् 08050032a येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् 08050032c तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् 08050033a अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते 08050033c सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते 08050034a नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् 08050034c इति सत्येन ते पादौ स्पृशामि जगतीपते 08050035 संजय उवाच 08050035a प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना 08050035c पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः 08050036a कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः 08050036c आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे 08050037a उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः 08050037c रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः 08050038a एवमुक्ते महाराज फल्गुनेन महात्मना 08050038c उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् 08050038e अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 08050039a आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम 08050039c योजयामास स रथं वैयाघ्रं शत्रुतापनम् 08050040a युक्तं तु रथमास्थाय दारुकेण महात्मना 08050040c आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च 08050040e समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् 08050041a तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः 08050041c आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति 08050042a तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत 08050042c निहतं मेनिरे कर्णं पाण्डवेन महात्मना 08050043a बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः 08050043c चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर 08050043e प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् 08050044a बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः 08050044c त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे 08050045a कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते 08050045c अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः 08050046a निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे 08050046c विनाशमरिसैन्यानां कर्णस्य च वधं तथा 08050047a प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत 08050047c चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति 08050048a ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः 08050048c दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा 08050049a गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः 08050049c न तेषां मानुषो जेता त्वदन्य इह विद्यते 08050050a दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः 08050050c त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् 08050051a को हि द्रोणं च भीष्मं च भगदत्तं च मारिष 08050051c विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् 08050052a श्रुतायुषं महावीर्यमच्युतायुषमेव च 08050052c प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी 08050053a तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च 08050053c वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन 08050053e असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः 08050054a भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् 08050054c पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् 08050055a धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः 08050055c आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा 08050056a ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् 08050056c येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः 08050057a अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव 08050057c मावमंस्था महाबाहो कर्णमाहवशोभिनम् 08050058a कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः 08050058c कृती च चित्रयोधी च देशे काले च कोविदः 08050059a तेजसा वह्निसदृशो वायुवेगसमो जवे 08050059c अन्तकप्रतिमः क्रोधे सिंहसंहननो बली 08050060a अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः 08050060c अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः 08050061a सर्वैर्योधगुणैर्युक्तो मित्राणामभयंकरः 08050061c सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः 08050062a सर्वैरवध्यो राधेयो देवैरपि सवासवैः 08050062c ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् 08050063a देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् 08050063c अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः 08050064a दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् 08050064c हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य 08050065a वीरं मन्यत आत्मानं येन पापः सुयोधनः 08050065c तमद्य मूलं पापानां जय सौतिं धनंजय 08051001 संजय उवाच 08051001a ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् 08051001c कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः 08051002a अद्य सप्तदशाहानि वर्तमानस्य भारत 08051002c विनाशस्यातिघोरस्य नरवारणवाजिनाम् 08051003a भूत्वा हि विपुला सेना तावकानां परैः सह 08051003c अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते 08051004a भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः 08051004c त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि 08051005a एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः 08051005c त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः 08051006a पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः 08051006c त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः 08051007a को हि शक्तो रणे जेतुं कौरवांस्तात संगतान् 08051007c अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् 08051008a त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् 08051008c त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् 08051009a भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना 08051009c जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः 08051010a तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ 08051010c न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् 08051011a तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे 08051011c धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ 08051012a को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ 08051012c भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ 08051013a को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम् 08051013c द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च 08051013e सैन्धवं मद्रराजं च राजानं च सुयोधनम् 08051014a वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः 08051014c अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् 08051015a श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः 08051015c नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् 08051016a गोवासदासमीयानां वसातीनां च भारत 08051016c व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् 08051017a उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत 08051017c त्वां समासाद्य निधनं गताः साश्वरथद्विपाः 08051018a उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः 08051018c दार्वाभिसारा दरदाः शका रमठतङ्गणाः 08051019a अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः 08051019c म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः 08051019e संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः 08051020a एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह 08051020c न शक्या युधि निर्जेतुं त्वदन्येन परंतप 08051021a धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् 08051021c यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः 08051022a तत्सागरमिवोद्धूतं रजसा संवृतं बलम् 08051022c विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो 08051023a मागधानामधिपतिर्जयत्सेनो महाबलः 08051023c अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना 08051024a ततो दश सहस्राणि गजानां भीमकर्मणाम् 08051024c जघान गदया भीमस्तस्य राज्ञः परिच्छदम् 08051024e ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् 08051025a तदेवं समरे तात वर्तमाने महाभये 08051025c भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः 08051025e सवाजिरथनागाश्च मृत्युलोकमितो गताः 08051026a तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः 08051026c भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष 08051027a स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् 08051027c शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् 08051028a तस्य चापच्युतैर्बाणैः परदेहविदारणैः 08051028c पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः 08051029a गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् 08051029c हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् 08051030a दिनानि दश भीष्मेण निघ्नता तावकं बलम् 08051030c शून्याः कृता रथोपस्था हताश्च गजवाजिनः 08051031a दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि 08051031c पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् 08051032a विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् 08051032c व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम् 08051033a मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् 08051033c तथा चरन्तं समरे तपन्तमिव भास्करम् 08051033e न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः 08051034a विचरन्तं तथा तं तु संग्रामे जितकाशिनम् 08051034c सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् 08051035a स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि 08051035c एक एव रणे भीष्म एकवीरत्वमागतः 08051036a तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् 08051036c जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः 08051037a स एष पतितः शेते शरतल्पे पितामहः 08051037c त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् 08051038a द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः 08051038c कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् 08051039a जयद्रथस्य समरे कृत्वा रक्षां महारथः 08051039c अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः 08051040a अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् 08051040c धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् 08051041a यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् 08051041c नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत 08051042a भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् 08051042c ततो द्रोणो हतो युद्धे पार्षतेन धनंजय 08051043a क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि 08051043c यादृशं ते कृतं पार्थ जयद्रथवधं प्रति 08051044a निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् 08051044c निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा 08051045a आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः 08051045c अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः 08051046a त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत 08051046c तप्यमानमसंयुक्तं न भवेदिति मे मतिः 08051047a सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे 08051047c हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ 08051048a शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा 08051048c हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती 08051049a विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् 08051049c आसुरीव पुरा सेना शक्रस्येव पराक्रमैः 08051050a तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः 08051050c अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः 08051051a तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् 08051051c हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् 08051052a साकाशजलपातालां सपर्वतमहावनाम् 08051052c प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम् 08051053a एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् 08051053c प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः 08051054a अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया 08051054c विष्णुना निहतेष्वेव दानवेयेषु देवताः 08051055a यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् 08051055c अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् 08051056a अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् 08051056c कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् 08051057a भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् 08051057c यदि त्वमरविन्दाक्ष दयावान्न जिघांससि 08051058a इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति 08051058c कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः 08051059a एतत्ते सुकृतं कर्म नात्र किंचिन्न युज्यते 08051059c वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन 08051060a दहने यत्सपुत्राया निशि मातुस्तवानघ 08051060c द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः 08051060e तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन 08051061a कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः 08051061c ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे 08051062a स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद 08051062c कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः 08051063a कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः 08051063c रोचितो भवता सार्धं जानतापि बलं तव 08051064a कर्णो हि भाषते नित्यमहं पार्थान्समागतान् 08051064c वासुदेवं सराजानं विजेष्यामि महारणे 08051065a प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः 08051065c समितौ गर्जते कर्णस्तमद्य जहि भारत 08051066a यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् 08051066c तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् 08051067a यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः 08051067c अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् 08051068a द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् 08051068c निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् 08051069a व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् 08051069c कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् 08051070a विधमन्तमनीकानि व्यथयन्तं महारथान् 08051070c मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् 08051071a शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् 08051071c तन्मे दहति गात्राणि सखे सत्येन ते शपे 08051072a यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो 08051072c अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः 08051073a सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः 08051073c निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः 08051074a अपयानकृतोत्साहो निराशश्चापि जीविते 08051074c तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः 08051075a अथ द्रोणस्य समरे तत्कालसदृशं तदा 08051075c श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् 08051076a ततश्छिन्नायुधं तेन रणे पञ्च महारथाः 08051076c स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः 08051077a यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः 08051077c प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् 08051078a विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 08051078c पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि 08051079a लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् 08051079c प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव 08051080a इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः 08051080c पापः पापं वचः कर्णः शृण्वतस्तव भारत 08051081a तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः 08051081c शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः 08051082a यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि 08051082c तान्यद्य जीवितं चास्य शमयन्तु शरास्तव 08051083a गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् 08051083c कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः 08051084a सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः 08051084c त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् 08051085a उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः 08051085c अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् 08051086a अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः 08051086c प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः 08051087a अद्य स्वशोणिते मग्नं शयानं पतितं भुवि 08051087c अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः 08051088a हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया 08051088c प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः 08051089a त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् 08051089c हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् 08051090a ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया 08051090c निराशो जीविते त्वद्य राज्ये चैव धनंजय 08051091a एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः 08051091c कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः 08051092a पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ 08051092c धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् 08051093a नकुलं सहदेवं च दुर्मुखं जनमेजयम् 08051093c सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् 08051094a अभ्याहतानां कर्णेन पाञ्चालानां महारणे 08051094c श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप 08051095a न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः 08051095c न हि मृत्युं महेष्वासा गणयन्ति महारथाः 08051096a य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् 08051096c तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः 08051097a तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् 08051097c निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा 08051098a ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः 08051098c न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः 08051099a तेषामापततां शूरः पाञ्चालानां तरस्विनाम् 08051099c आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः 08051100a तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् 08051100c क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे 08051101a अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् 08051101c यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते 08051102a तापनं सर्वसैन्यानां घोररूपं सुदारुणम् 08051102c समावृत्य महासेनां ज्वलति स्वेन तेजसा 08051103a एते चरन्ति संग्रामे कर्णचापच्युताः शराः 08051103c भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् 08051104a एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत 08051104c कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः 08051105a एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः 08051105c सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः 08051106a पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत 08051106c हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः 08051107a नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले 08051107c यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् 08051108a तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ 08051108c यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि 08051109a त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् 08051109c नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते 08051110a एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् 08051110c कृतार्थः सफलः पार्थ सुखी भव नरोत्तम 08052001 संजय उवाच 08052001a स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् 08052001c विशोकः संप्रहृष्टश्च क्षणेन समपद्यत 08052002a ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः 08052002c दध्रे कर्णविनाशाय केशवं चाभ्यभाषत 08052003a त्वया नाथेन गोविन्द ध्रुव एष जयो मम 08052003c प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः 08052004a त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् 08052004c प्रापयेयं परं लोकं किमु कर्णं महारणे 08052005a पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन 08052005c पश्यामि कर्णं समरे विचरन्तमभीतवत् 08052006a भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः 08052006c सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् 08052007a अयं खलु स संग्रामो यत्र कृष्ण मया कृतम् 08052007c कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति 08052008a अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे 08052008c गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः 08052009a अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते 08052009c दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् 08052010a अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् 08052010c पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते 08052011a अद्य दुर्योधनो राजा जीविताच्च निराशकः 08052011c भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते 08052012a अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् 08052012c स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः 08052013a अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् 08052013c दुरोदरं च गाण्डीवं मण्डलं च रथं मम 08052014a योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते 08052014c तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् 08052014e गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् 08052015a अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् 08052015c सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति 08052016a ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः 08052016c हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि 08052017a अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् 08052017c अनृतं तत्करिष्यन्ति मामका निशिताः शराः 08052018a हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् 08052018c तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् 08052019a यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः 08052019c अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् 08052019e तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन 08052020a अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः 08052020c विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव 08052021a अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् 08052021c हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने 08052022a अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः 08052022c जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् 08052023a अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् 08052023c क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च 08052024a अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् 08052024c हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव 08052025a अद्य कर्णे हते युद्धे सोमकानां महारथाः 08052025c कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि 08052026a न जाने च कथं प्रीतिः शैनेयस्याद्य माधव 08052026c भविष्यति हते कर्णे मयि चापि जयाधिके 08052027a अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् 08052027c प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि 08052028a धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव 08052028c अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे 08052029a अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् 08052029c युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् 08052029e भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् 08052030a धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः 08052030c को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति 08052031a अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च संगतानि 08052031c स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः 08052032a शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य 08052032c हिमात्यये कक्षगतो यथाग्नि;स्तहा दहेयं सगणान्प्रसह्य 08052033a पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम् 08052033c पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति 08053001 संजय उवाच 08053001a तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि 08053001c गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते 08053002a महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च 08053002c हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च 08053003a तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि 08053003c अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम् 08053004a रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः 08053004c निन्ये हयांश्चैव तथा ससादी;न्पदातिसंघांश्च तथैव पार्थः 08053005a कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत 08053005c श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि 08053006a कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः 08053006c गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् 08053007a शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः 08053007c समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः 08053008a रथर्षभः कृतवर्माणमार्च्छ;न्माद्रीपुत्रो नकुलश्चित्रयोधी 08053008c पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् 08053009a दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा 08053009c भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् 08053010a कर्णात्मजं तत्र जघान शूर;स्तथाच्छिनच्चोत्तमौजाः प्रसह्य 08053010c तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च 08053011a सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः 08053011c क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत् 08053012a स तूत्तमौजा निशितैः पृषत्कै;र्विव्याध खड्गेन च भास्वरेण 08053012c पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् 08053013a कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी 08053013c तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् 08053014a हिरण्यवर्मा निशितैः पृषत्कै;स्तवात्मजानामनिलात्मजो वै 08053014c अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः 08054001 संजय उवाच 08054001a अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः 08054001c महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम् 08054001e त्वं सारथे याहि जवेन वाहै;र्नयाम्येतान्धार्तराष्ट्रान्यमाय 08054002a संचोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम् 08054002c प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत् 08054003a ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात् 08054003c भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः 08054004a ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः 08054004c ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः 08054005a ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये 08054005c घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् 08054006a ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः 08054006c भीमं समन्तात्समरेऽध्यरोह;न्वृक्षं शकुन्ता इव पुष्पहेतोः 08054007a ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः 08054007c यथान्तकाले क्षपयन्दिधक्षु;र्भूतान्तकृत्काल इवात्तदण्डः 08054008a तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः 08054008c व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै 08054009a ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् 08054009c भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव 08054010a ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः 08054010c सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् 08054010e युध्यन्नहं नाभिजानामि किंचि;न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः 08054011a अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम् 08054011c राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत 08054012a एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये 08054012c नैनं जीवन्नापि जानाम्यजीव;न्बीभत्सुं वा तन्ममाद्यातिदुःखम् 08054013a सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः 08054013c एतान्निहत्याजिमध्ये समेता;न्प्रीतो भविष्यामि सह त्वयाद्य 08054014a सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे 08054014c का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत 08054015 विशोक उवाच 08054015a षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः 08054015c नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ 08054016a अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम् 08054016c एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति 08054017 भीम उवाच 08054017a सूताद्येमं पश्य भीमप्रमुक्तैः; संभिन्दद्भिः पार्थिवानाशुवेगैः 08054017c उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् 08054018a अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत 08054018c निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता 08054019a सर्वे संख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम् 08054019c सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु 08054020a आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु 08054020c आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः 08054021a ईक्षस्वैतां भारतीं दीर्यमाणा;मेते कस्माद्विद्रवन्ते नरेन्द्राः 08054021c व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः 08054022a पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसंघांश्च संख्ये 08054022c रथान्विशीर्णाञ्शरशक्तिताडिता;न्पश्यस्वैतान्रथिनश्चैव सूत 08054023a आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना 08054023c धनंजयस्याशनितुल्यवेगै;र्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः 08054024a एते द्रवन्ति स्म रथाश्वनागाः; पदातिसंघानवमर्दयन्तः 08054024c संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः 08054024e हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः 08054025 विशोक उवाच 08054025a सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये 08054025c नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् 08054026a कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनंजयस्य 08054026c दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः 08054027a पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् 08054027c अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् 08054028a रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य 08054028c चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर 08054029 भीम उवाच 08054029a ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः 08054029c दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक 08055001 संजय उवाच 08055001a श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे 08055001c अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः 08055002a अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् 08055002c एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः 08055003a आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः 08055003c जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम् 08055004a रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर्नेमिखुरस्वनैश्च 08055004c संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः 08055005a तेषां च पार्थस्य महत्तदासी;द्देहासुपाप्मक्षपणं सुयुद्धम् 08055005c त्रैलोक्यहेतोरसुरैर्यथासी;द्देवस्य विष्णोर्जयतां वरस्य 08055006a तैरस्तमुच्चावचमायुधौघ;मेकः प्रचिच्छेद किरीटमाली 08055006c क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून् 08055007a छत्राणि वालव्यजनानि केतू;नश्वान्रथान्पत्तिगणान्द्विपांश्च 08055007c ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि 08055008a सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः 08055008c सुवर्णपुङ्खैरिषुभिः समाचिता;श्चकाशिरे प्रज्वलिता यथाचलाः 08055009a विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः 08055009c द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा 08055010a ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम 08055010c प्रविवेश महाबाहुर्मकरः सागरं यथा 08055011a तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः 08055011c गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् 08055012a तत्राभिद्रवतां पार्थमारावः सुमहानभूत् 08055012c सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः 08055013a ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः 08055013c अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् 08055014a तेषामापततां तत्र शरवर्षाणि मुञ्चताम् 08055014c अर्जुनो व्यधमत्सैन्यं महावातो घनानिव 08055015a तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः 08055015c अभियाय महेष्वासा विव्यधुर्निशितैः शरैः 08055016a ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् 08055016c प्रेषयामास विशिखैर्यमस्य सदनं प्रति 08055017a ते वध्यमानाः समरे पार्थचापच्युतैः शरैः 08055017c तत्र तत्र स्म लीयन्ते भये जाते महारथाः 08055018a तेषां चतुःशतान्वीरान्यतमानान्महारथान् 08055018c अर्जुनो निशितैर्बाणैरनयद्यमसादनम् 08055019a ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः 08055019c अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् 08055020a तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे 08055020c महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः 08055021a तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः 08055021c प्रायादभिमुखः पार्थः सूतानीकानि मारिष 08055022a तस्य शब्दो महानासीत्परानभिमुखस्य वै 08055022c गरुडस्येव पततः पन्नगार्थे यथा पुरा 08055023a तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः 08055023c बभूव परमप्रीतः पार्थदर्शनलालसः 08055024a श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् 08055024c त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह 08055025a स वायुवेगप्रतिमो वायुवेगसमो जवे 08055025c वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् 08055026a तेनार्द्यमाना राजेन्द्र सेना तव विशां पते 08055026c व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे 08055027a तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् 08055027c शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् 08055028a तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् 08055028c व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये 08055029a तथार्दितान्भीमबलान्भीमसेनेन भारत 08055029c दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् 08055030a सैनिकान्स महेष्वासो योधांश्च भरतर्षभ 08055030c समादिशद्रणे सर्वान्हत भीममिति स्म ह 08055030e तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः 08055031a प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः 08055031c भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः 08055032a गजाश्च बहुला राजन्नराश्च जयगृद्धिनः 08055032c रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् 08055033a स तैः परिवृतः शूरैः शूरो राजन्समन्ततः 08055033c शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः 08055034a स रराज तथा संख्ये दर्शनीयो नरोत्तमः 08055034c निर्विशेषं महाराज यथा हि विजयस्तथा 08055035a तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् 08055035c क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् 08055036a स विदार्य महासेनां शरैः संनतपर्वभिः 08055036c निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि 08055037a हत्वा दश सहस्राणि गजानामनिवर्तिनाम् 08055037c नृणां शतसहस्रे द्वे द्वे शते चैव भारत 08055038a पञ्च चाश्वसहस्राणि रथानां शतमेव च 08055038c हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् 08055039a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 08055039c नरमीनामश्वनक्रां केशशैवलशाद्वलाम् 08055040a संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् 08055040c ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् 08055041a धनुष्काशां शरावापां गदापरिघकेतनाम् 08055041c योधव्रातवतीं संख्ये वहन्तीं यमसादनम् 08055042a क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् 08055042c यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः 08055043a यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः 08055043c ततस्ततोऽपातयत योधाञ्शतसहस्रशः 08055044a एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे 08055044c दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् 08055045a जय मातुल संग्रामे भीमसेनं महाबलम् 08055045c अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् 08055046a ततः प्रायान्महाराज सौबलेयः प्रतापवान् 08055046c रणाय महते युक्तो भ्रातृभिः परिवारितः 08055047a स समासाद्य संग्रामे भीमं भीमपराक्रमम् 08055047c वारयामास तं वीरो वेलेव मकरालयम् 08055047e स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः 08055048a शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे 08055048c प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् 08055049a वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः 08055049c न्यमज्जन्त महाराज कङ्कबर्हिणवाससः 08055050a सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् 08055050c प्रेषयामास सहसा सौबलं प्रति भारत 08055051a तमायान्तं शरं घोरं शकुनिः शत्रुतापनः 08055051c चिच्छेद शतधा राजन्कृतहस्तो महाबलः 08055052a तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते 08055052c धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव 08055053a तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् 08055053c अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश 08055054a तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः 08055054c चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च 08055055a ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते 08055055c चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः 08055056a ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् 08055056c शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् 08055057a सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला 08055057c निपपात रथे तूर्णं सौबलस्य महात्मनः 08055058a ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् 08055058c भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते 08055059a सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः 08055059c पपात च ततो भूमौ यथा विद्युन्नभश्च्युता 08055060a अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः 08055060c न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् 08055061a स संगृह्य धनुः सज्यं त्वरमाणो महारथः 08055061c मुहूर्तादिव राजेन्द्र छादयामास सायकैः 08055061e सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः 08055062a तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते 08055062c ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी 08055063a हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः 08055063c तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् 08055063e शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः 08055064a प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् 08055064c धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः 08055065a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 08055065c निपपात ततो भूमौ किंचित्प्राणो नराधिप 08055066a ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते 08055066c अपोवाह रथेनाजौ भीमसेनस्य पश्यतः 08055067a रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः 08055067c प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये 08055068a सौबले निर्जिते राजन्भीमसेनेन धन्विना 08055068c भयेन महता भग्नः पुत्रो दुर्योधनस्तव 08055068e अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति 08055069a पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत 08055069c विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः 08055070a तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 08055070c जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् 08055071a ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः 08055071c कर्णमासाद्य समरे स्थिता राजन्समन्ततः 08055071e स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः 08055072a भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः 08055072c भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये 08055073a तथा कर्णं समासाद्य तावका भरतर्षभ 08055073c समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् 08055073e समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् 08056001 धृतराष्ट्र उवाच 08056001a ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे 08056001c दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय 08056002a कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि 08056002c कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा 08056003a अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् 08056003c यथाप्रतिज्ञं योधानां राधेयः कृतवानपि 08056004a कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः 08056004c शर्म वर्म प्रतिष्ठा च जीविताशा च संजय 08056005a तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा 08056005c राधेयानामधिरथः कर्णः किमकरोद्युधि 08056006a पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः 08056006c एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय 08056007 संजय उवाच 08056007a अपराह्णे महाराज सूतपुत्रः प्रतापवान् 08056007c जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः 08056007e भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् 08056008a द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता 08056008c यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह 08056009a मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् 08056009c प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः 08056010a प्रविश्य च स तां सेनां शल्यः परबलार्दनः 08056010c न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः 08056011a तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् 08056011c संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते 08056012a ततो रथस्य निनदः प्रादुरासीन्महारणे 08056012c पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः 08056013a ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः 08056013c जघान पाण्डवबलं शतशोऽथ सहस्रशः 08056014a तं तथा समरे कर्म कुर्वाणमतिमानुषम् 08056014c परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः 08056015a तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः 08056015c नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः 08056015e परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः 08056016a सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः 08056016c अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः 08056017a शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः 08056017c द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः 08056017e नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः 08056018a भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् 08056018c विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः 08056019a ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् 08056019c मुमोच निशितान्बाणान्पीडयन्सुमहाबलः 08056019e तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः 08056020a सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः 08056020c अथैनं नवभिर्बाणैराजघान स्तनान्तरे 08056021a भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः 08056021c सारथिं च त्रिभिर्बाणैराजघान परंतपः 08056022a विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः 08056022c अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् 08056023a विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः 08056023c पाञ्चालानहनच्छूरश्चेदीनां च महारथान् 08056024a ते वध्यमानाः समरे चेदिमत्स्या विशां पते 08056024c कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन् 08056024e ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः 08056025a एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत 08056025c यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् 08056026a यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः 08056026c पाण्डवेयान्महाराज शरैर्वारितवान्रणे 08056027a तत्र भारत कर्णस्य लाघवेन महात्मनः 08056027c तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः 08056028a अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् 08056028c कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् 08056029a ततः कर्णो महाराज ददाह रिपुवाहिनीम् 08056029c कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् 08056030a ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः 08056030c प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् 08056031a तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे 08056031c वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः 08056032a तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः 08056032c कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः 08056033a तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः 08056033c यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् 08056034a यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते 08056034c तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते 08056035a कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् 08056035c दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् 08056036a शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् 08056036c बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः 08056037a हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् 08056037c रथांश्च विविधान्राजन्पताका व्यजनानि च 08056038a अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च 08056038c चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः 08056039a तत्र भारत कर्णेन निहतैर्गजवाजिभिः 08056039c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 08056040a विषमं च समं चैव हतैरश्वपदातिभिः 08056040c रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन 08056041a नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् 08056041c घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते 08056042a राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः 08056042c संछादिता महाराज यतमाना महारथाः 08056043a ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः 08056043c अभज्यन्त महाराज यतमाना महारथाः 08056044a मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने 08056044c कर्णस्तु समरे योधांस्तत्र तत्र महायशाः 08056044e कालयामास तत्सैन्यं यथा पशुगणान्वृकः 08056045a दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् 08056045c अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् 08056046a दुर्योधनो हि राजेन्द्र मुदा परमया युतः 08056046c वादयामास संहृष्टो नानावाद्यानि सर्वशः 08056047a पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः 08056047c न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् 08056048a तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः 08056048c अनेकशो महाराज बभञ्ज पुरुषर्षभः 08056049a तत्र भारत कर्णेन पाञ्चाला विंशती रथाः 08056049c निहताः सादयः क्रोधाच्चेदयश्च परःशताः 08056050a कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत 08056050c निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् 08056051a आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः 08056051c कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह 08056052a एवमेतान्महाराज नरवाजिरथद्विपान् 08056052c हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः 08056053a यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः 08056053c तथा स सोमकान्हत्वा तस्थावेको महारथः 08056054a तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् 08056054c वध्यमानापि कर्णेन नाजहू रणमूर्धनि 08056055a राजा दुःशासनश्चैव कृपः शारद्वतस्तथा 08056055c अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः 08056055e न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः 08056056a कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ 08056056c अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः 08056056e तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् 08056057a तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ 08056057c द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् 08056058a एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः 08056058c तावकानामपि रणे भीमं प्राप्य महाबलम् 08057001 संजय उवाच 08057001a अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् 08057001c सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे 08057002a शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् 08057002c वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ 08057003a एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते 08057003c भीमसेनादयश्चैते योधयन्ति महारथान् 08057003e एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन 08057004a एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता 08057004c कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते 08057005a कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः 08057005c एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः 08057005e अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् 08057006a एष शल्यो रथोपस्थे रश्मिसंचारकोविदः 08057006c सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते 08057007a तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् 08057007c नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन 08057008a राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् 08057008c निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन 08057009a ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् 08057009c कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना 08057010a प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः 08057010c आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः 08057011a रथघोषः स संग्रामे पाण्डवेयस्य संबभौ 08057011c वासवाशनितुल्यस्य महौघस्येव मारिष 08057012a महता रथघोषेण पाण्डवः सत्यविक्रमः 08057012c अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् 08057013a तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् 08057013c मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः 08057014a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 08057014c निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि 08057015a एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः 08057015c तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति 08057016a एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः 08057016c अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् 08057017a वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः 08057017c त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः 08057018a न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह 08057018c त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे 08057019a विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् 08057019c शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् 08057020a द्रौपदेयान्युधामन्युमुत्तमौजसमेव च 08057020c नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च 08057021a सहसैकरथः पार्थस्त्वामभ्येति परंतप 08057021c क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् 08057022a त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् 08057022c त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः 08057023a न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् 08057023c अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् 08057024a न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः 08057024c एक एवाभियाति त्वां पश्य साफल्यमात्मनः 08057025a त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे 08057025c तवैष भारो राधेय प्रत्युद्याहि धनंजयम् 08057026a त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि 08057026c सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् 08057027a लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा 08057027c लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम् 08057028a एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः 08057028c अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः 08057029a द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः 08057029c भयहा यो भवेद्वीर त्वामृते सूतनन्दन 08057030a एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे 08057030c विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः 08057031a वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया 08057031c गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः 08057032a तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् 08057032c वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना 08057033 कर्ण उवाच 08057033a प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा 08057033c प्रतिभासि महाबाहो विभीश्चैव धनंजयात् 08057034a पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे 08057034c एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् 08057035a कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते 08057035c नाहत्वा युधि तौ वीरावपयास्ये कथंचन 08057036a स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः 08057036c कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः 08057037a नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः 08057037c तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे 08057038a रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः 08057038c स वाद्य मां नेष्यति कृच्छ्रमेत;त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे 08057039a अस्वेदिनौ राजपुत्रस्य हस्ता;ववेपिनौ जातकिणौ बृहन्तौ 08057039c दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः 08057040a गृह्णात्यनेकानपि कङ्कपत्रा;नेकं यथा तान्क्षितिपान्प्रमथ्य 08057040c ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् 08057041a अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी 08057041c लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची 08057042a श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः 08057042c महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् 08057043a तथेन्द्रलोके निजघान दैत्या;नसंख्येयान्कालकेयांश्च सर्वान् 08057043c लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् 08057044a महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः 08057044c लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् 08057045a पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य 08057045c यैस्ताञ्जघानाशु रणे नृसिंहा;न्स कालखञ्जानसुरान्समेतान् 08057046a तथा विराटस्य पुरे समेता;न्सर्वानस्मानेकरथेन जित्वा 08057046c जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः 08057047a तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय 08057047c अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् 08057048a वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः 08057048c महात्मनः शङ्खचक्रासिपाणे;र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य 08057048e भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ 08057049a उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ 08057049c एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य 08057050a एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य 08057050c इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद 08057051a अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् 08057051c कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् 08057051e गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् 08057052a निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः 08057052c यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः 08057053a तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः 08057053c नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् 08057054a न संदधानो न तथा शरोत्तमा;न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते 08057054c धनंजयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः 08057055a शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् 08057055c न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः 08057056a तमभ्यधावद्विसृजञ्शरान्कृप;स्तथैव भोजस्तव चात्मजः स्वयम् 08057056c जिघांसुभिस्तान्कुशलैः शरोत्तमा;न्महाहवे संजवितान्प्रयत्नतः 08057056e शरैः प्रचिच्छेद च पाण्डवस्त्वर;न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः 08057057a स गाण्डिवाभ्यायतपूर्णमण्डल;स्तपन्रिपूनर्जुनभास्करो बभौ 08057057c शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा 08057058a अथाग्र्यबाणैर्दशभिर्धनंजयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः 08057058c चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् 08057059a तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण 08057059c हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनंजयो द्रौणिरथान्न्यपातयत् 08057060a स रोषपूर्णोऽशनिवज्रहाटकै;रलंकृतं तक्षकभोगवर्चसम् 08057060c सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा 08057061a स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः 08057061c समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् 08057062a कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् 08057062c कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः 08057063a शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः 08057063c जघान चाश्वान्कृतवर्मणः शुभा;न्ध्वजं च चिच्छेद ततः प्रतापवान् 08057064a सवाजिसूतेष्वसनान्सकेतना;ञ्जघान नागाश्वरथांस्त्वरंश्च सः 08057064c ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा 08057064e ततोऽर्जुनस्याशु रथेन केशव;श्चकार शत्रूनपसव्यमातुरान् 08057065a ततः प्रयान्तं त्वरितं धनंजयं; शतक्रतुं वृत्रनिजघ्नुषं यथा 08057065c समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः 08057066a अथाभिसृत्य प्रतिवार्य तानरी;न्धनंजयस्याभि रथं महारथाः 08057066c शिखण्डिशैनेययमाः शितैः शरै;र्विदारयन्तो व्यनदन्सुभैरवम् 08057067a ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः 08057067c कुरुप्रवीराः सह सृञ्जयैर्यथा;सुराः पुरा देववरैरयोधयन् 08057068a जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परंतप 08057068c जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् 08057069a शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् 08057069c बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् 08058001 संजय उवाच 08058001a राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् 08058001c मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनंजयः 08058002a विमृद्य सूतपुत्रस्य सेनां भारत सायकैः 08058002c प्राहिणोन्मृत्युलोकाय परवीरान्धनंजयः 08058003a ततोऽस्याम्बरमावृत्य शरजालानि भागशः 08058003c अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् 08058004a स पक्षिसंघाचरितमाकाशं पूरयञ्शरैः 08058004c धनंजयो महाराज कुरूणामन्तकोऽभवत् 08058005a ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि 08058005c गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह 08058006a छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः 08058006c पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् 08058007a धनंजयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः 08058007c रणभूमिरभूद्राजन्महावैतरणी यथा 08058008a ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् 08058008c ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही 08058009a सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः 08058009c आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः 08058009e क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः 08058010a चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना 08058010c पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः 08058011a धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः 08058011c अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् 08058012a हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः 08058012c विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः 08058012e अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै 08058013a व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् 08058013c घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे 08058014a ततः प्रादीर्यत चमूर्धनंजयशराहता 08058014c महावातसमाविद्धा महानौरिव सागरे 08058015a नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः 08058015c अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् 08058016a महागिरौ वेणुवनं निशि प्रज्वलितं यथा 08058016c तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् 08058017a संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना 08058017c हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः 08058018a महावने मृगगणा दावाग्निग्रसिता यथा 08058018c कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना 08058019a उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे 08058019c बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् 08058020a ततः कुरुषु भग्नेषु बीभत्सुरपराजितः 08058020c भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत 08058021a समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः 08058021c विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् 08058022a भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनंजयः 08058022c नादयन्रथघोषेण पृथिवीं द्यां च भारत 08058023a ततः परिवृतो भीमैर्दशभिः शत्रुपुंगवैः 08058023c दुःशासनादवरजैस्तव पुत्रैर्धनंजयः 08058024a ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् 08058024c आततेष्वसनाः क्रूरा नृत्यन्त इव भारत 08058025a अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः 08058025c ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने 08058026a तेषामापततां केतून्रथांश्चापानि सायकान् 08058026c नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् 08058027a अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् 08058027c रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले 08058027e तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव 08058028a तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् 08058028c रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा 08059001 संजय उवाच 08059001a तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् 08059001c युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः 08059001e परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् 08059002a कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् 08059002c मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति 08059003a ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् 08059003c बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः 08059004a त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् 08059004c जघान नवतिं वीरानर्जुनो निशितैः शरैः 08059005a तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना 08059005c सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा 08059006a ततः सरथनागाश्वाः कुरवः कुरुसत्तम 08059006c निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् 08059007a तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् 08059007c पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः 08059008a शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः 08059008c प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् 08059009a तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् 08059009c व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः 08059010a ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः 08059010c पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् 08059011a कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः 08059011c कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् 08059012a तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् 08059012c चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः 08059013a अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः 08059013c सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् 08059014a ते हेमपुङ्खैरिषुभिराचिता हेममालिनः 08059014c हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः 08059015a ततो गाण्डीवनिर्घोषो महानासीद्विशां पते 08059015c स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् 08059016a कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः 08059016c अश्वाश्च पर्यधावन्त हतारोहा दिशो दश 08059017a रथा हीना महाराज रथिभिर्वाजिभिस्तथा 08059017c गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः 08059018a अश्वारोहा महाराज धावमानास्ततस्ततः 08059018c तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः 08059019a तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत 08059019c यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि 08059020a ततस्त्र्यङ्गेण महता बलेन भरतर्षभ 08059020c दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् 08059021a हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् 08059021c जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति 08059022a ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् 08059022c दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति 08059023a हतावशिष्टांस्तुरगानर्जुनेन महाजवान् 08059023c भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे 08059024a कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् 08059024c प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् 08059025a ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् 08059025c सा जघान बहूनश्वानश्वारोहांश्च मारिष 08059026a कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः 08059026c पोथयामास गदया सशब्दं तेऽपतन्हताः 08059027a हत्वा तु तद्गजानीकं भीमसेनो महाबलः 08059027c पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् 08059028a हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् 08059028c व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् 08059029a विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् 08059029c दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः 08059030a ततः कुरूणामभवदार्तनादो महामृधे 08059030c रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः 08059031a हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् 08059031c अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् 08059032a आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् 08059032c आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा 08059033a तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः 08059033c निराशाः समपद्यन्त सर्वे कर्णस्य जीविते 08059034a अविषह्यं तु पार्थस्य शरसंपातमाहवे 08059034c मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना 08059035a ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः 08059035c प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् 08059036a अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् 08059036c हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् 08059037a पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति 08059037c अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा 08059038a कुरवो हि महाराज निर्विषाः पन्नगा इव 08059038c कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः 08059039a यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत 08059039c धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च 08059040a तथा कर्णं महेष्वासं पुत्रास्तव नराधिप 08059040c उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः 08059041a ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् 08059041c मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च 08059042a संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् 08059042c धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया 08059042e पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः 08059043a ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः 08059043c कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् 08059044a ततः शरसहस्राणि कर्णमुक्तानि मारिष 08059044c व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर 08059045a ततो रणो महानासीत्पाञ्चालानां विशां पते 08059045c वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् 08060001 संजय उवाच 08060001a ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् 08060001c पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसंघान् 08060002a सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य 08060002c शतानीकं सुतसोमं च भल्लै;रवाकिरद्धनुषी चाप्यकृन्तत् 08060003a धृष्टद्युम्नं निर्बिभेदाथ षड्भि;र्जघान चाश्वं दक्षिणं तस्य संख्ये 08060003c हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् 08060004a तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा 08060004c शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् 08060005a तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः 08060005c स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः 08060006a हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः 08060006c प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात 08060007a पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः 08060007c हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् 08060008a स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् 08060008c शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् 08060009a शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त 08060009c अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा 08060010a अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः 08060010c अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह 08060011a ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम 08060011c भये तेषां त्राणमिच्छन्सुबाहु;रभ्याहतानां रथयूथपेन 08060012a विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च 08060012c बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च 08060013a तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् 08060013c तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ 08060014a अत्रान्तरे सुमहत्सूतपुत्र;श्चक्रे युद्धं सोमकान्संप्रमृद्नन् 08060014c रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च 08060015a तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च 08060015c कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन 08060016a ते पञ्च पाञ्चालरथाः सुरूपै;र्वैकर्तनं कर्णमभिद्रवन्तः 08060016c तस्माद्रथाच्च्यावयितुं न शेकु;र्धैर्यात्कृतात्मानमिवेन्द्रियाणि 08060017a तेषां धनूंषि ध्वजवाजिसूतां;स्तूणं पताकाश्च निकृत्य बाणैः 08060017c तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद 08060018a तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन 08060018c साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् 08060019a स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् 08060019c बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा 08060020a शिखण्डिनं द्वादशभिः पराभिन;च्छितैः शरैः षड्भिरथोत्तमौजसम् 08060020c त्रिभिर्युधामन्युमविध्यदाशुगै;स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ 08060021a पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष 08060021c निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः 08060022a निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे 08060022c उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् 08060023a ततः शिनीनामृषभः शितैः शरै;र्निकृत्य कर्णप्रहितानिषून्बहून् 08060023c विदार्य कर्णं निशितैरयस्मयै;स्तवात्मजं ज्येष्ठमविध्यदष्टभिः 08060024a कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत् 08060024c स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा 08060025a समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा 08060025c बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः 08060026a पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाः 08060026c समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे 08060027a ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह 08060027c रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् 08060028a रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः 08060028c परस्परेणाभिहताश्च चस्खलु;र्विनेदुरार्ता व्यसवोऽपतन्त च 08060029a तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः 08060029c तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् 08060030a ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् 08060030c परस्परेणाभिनिविष्टरोषयो;रुदग्रयोः शम्बरशक्रयोर्यथा 08060031a शरैः शरीरान्तकरैः सुतेजनै;र्निजघ्नतुस्तावितरेतरं भृशम् 08060031c सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ 08060032a तवात्मजस्याथ वृकोदरस्त्वर;न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् 08060032c ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः 08060033a स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् 08060033c स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् 08061001 संजय उवाच 08061001a तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः 08061001c चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् 08061002a ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा 08061002c स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै 08061003a तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य 08061003c तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या 08061004a हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या 08061004c विध्वस्तवर्माभरणाम्बरस्र;ग्विचेष्टमानो भृशवेदनार्तः 08061005a ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते 08061005c रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः 08061006a असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् 08061006c उत्कृत्य वक्षः पतितस्य भूमा;वथापिबच्छोणितमस्य कोष्णम् 08061006e आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् 08061007a स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य 08061007c दिव्यस्य वा तोयरसस्य पाना;त्पयोदधिभ्यां मथिताच्च मुख्यात् 08061007e सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य 08061008a एवं ब्रुवाणं पुनराद्रवन्त;मास्वाद्य वल्गन्तमतिप्रहृष्टम् 08061008c ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः 08061009a ये चापि तत्रापतिता मनुष्या;स्तेषां करेभ्यः पतितं च शस्त्रम् 08061009c भयाच्च संचुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न 08061010a ये तत्र भीमं ददृशुः समन्ता;द्दौःशासनं तद्रुधिरं पिबन्तम् 08061010c सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः 08061011a शृण्वतां लोकवीराणामिदं वचनमब्रवीत् 08061011c एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम 08061011e ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति 08061012a प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् 08061012c दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि 08061013a द्यूतेन राज्यहरणमरण्ये वसतिश्च या 08061013c इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि 08061014a दुःखान्येतानि जानीमो न सुखानि कदाचन 08061014c धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् 08061015a इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः 08061015c पुनराह महाराज स्मयंस्तौ केशवार्जुनौ 08061016a दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ 08061016c अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य 08061016e शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् 08061017a एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः 08061017c ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः 08062001 संजय उवाच 08062001a दुःशासने तु निहते पुत्रास्तव महारथाः 08062001c महाक्रोधविषा वीराः समरेष्वपलायिनः 08062001e दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः 08062002a कवची निषङ्गी पाशी दण्डधारो धनुर्धरः 08062002c अलोलुपः शलः संधो वातवेगसुवर्चसौ 08062003a एते समेत्य सहिता भ्रातृव्यसनकर्शिताः 08062003c भीमसेनं महाबाहुं मार्गणैः समवारयन् 08062004a स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः 08062004c भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ 08062005a तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः 08062005c रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् 08062006a हतेषु तेषु वीरेषु प्रदुद्राव बलं तव 08062006c पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् 08062007a ततः कर्णो महाराज प्रविवेश महारणम् 08062007c दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव 08062008a तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः 08062008c उवाच वचनं कर्णं प्राप्तकालमरिंदम 08062008e मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते 08062009a एते द्रवन्ति राजानो भीमसेनभयार्दिताः 08062009c दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः 08062010a दुःशासनस्य रुधिरे पीयमाने महात्मना 08062010c व्यापन्नचेतसश्चैव शोकोपहतमन्यवः 08062011a दुर्योधनमुपासन्ते परिवार्य समन्ततः 08062011c कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः 08062012a पाण्डवा लब्धलक्षाश्च धनंजयपुरोगमाः 08062012c त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः 08062013a स त्वं पुरुषशार्दूल पौरुषे महति स्थितः 08062013c क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनंजयम् 08062014a भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः 08062014c तमुद्वह महाबाहो यथाशक्ति यथाबलम् 08062014e जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये 08062015a वृषसेनश्च राधेय संक्रुद्धस्तनयस्तव 08062015c त्वयि मोहसमापन्ने पाण्डवानभिधावति 08062016a एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः 08062016c हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् 08062017a ततः क्रुद्धो वृषसेनोऽभ्यधाव;दातस्थिवांसं स्वरथं हतारिम् 08062017c वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् 08062018a तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः 08062018c कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् 08062019a ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण 08062019c कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् 08062020a अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् 08062020c दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः 08062021a ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् 08062021c दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः 08062022a कर्णस्य पुत्रो नकुलस्य राज;न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः 08062022c वनायुजान्सुकुमारस्य शुभ्रा;नलंकृताञ्जातरूपेण शीघ्रान् 08062023a ततो हताश्वादवरुह्य याना;दादाय चर्म रुचिरं चाष्टचन्द्रम् 08062023c आकाशसंकाशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार 08062024a ततोऽन्तरिक्षे नृवराश्वनागां;श्चिच्छेद मार्गान्विचरन्विचित्रान् 08062024c ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा 08062025a द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः 08062025c एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते 08062026a तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत् 08062026c स तुद्यमानो नकुलः पृषत्कै;र्विव्याध वीरं स चुकोप विद्धः 08062027a तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् 08062027c क्रीडन्तमष्टादशभिः पृषत्कै;र्विव्याध वीरं स चुकोप विद्धः 08062028a ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः 08062028c तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् 08062029a तस्यायसं निशितं तीक्ष्णधार;मसिं विकोशं गुरुभारसाहम् 08062029c द्विषच्छरीरापहरं सुघोर;माधुन्वतः सर्पमिवोग्ररूपम् 08062030a क्षिप्रं शरैः षड्भिरमित्रसाह;श्चकर्त खड्गं निशितैः सुधारैः 08062030c पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् 08062031a स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः 08062031c आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य 08062032a नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् 08062032c पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः 08062033a द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः 08062033c द्विरदरथनराश्वान्सूदयन्तस्त्वदीया;न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः 08062034a अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च 08062034c शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च 08062035a तव नरवरवर्यास्तान्दशैकं च वीरा;न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् 08062035c नवजलदसवर्णैर्हस्तिभिस्तानुदीयु;र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः 08062036a सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः 08062036c सुवर्णजालावतता बभुर्गजा;स्तथा यथा वै जलदाः सविद्युतः 08062037a कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम् 08062037c ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले 08062038a कुणिन्दपुत्रावरजस्तु तोमरै;र्दिवाकरांशुप्रतिमैरयस्मयैः 08062038c रथं च विक्षोभ्य ननाद नर्दत;स्ततोऽस्य गान्धारपतिः शिरोऽहरत् 08062039a ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः 08062039c भृशं प्रदध्मुर्लवणाम्बुसंभवा;न्परांश्च बाणासनपाणयोऽभ्ययुः 08062040a अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः 08062040c शरासिशक्त्यृष्टिगदापरश्वधै;र्नराश्वनागासुहरं भृशाकुलम् 08062041a रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ 08062041c यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः 08062042a ततः शतानीकहतान्महागजां;स्तथा रथान्पत्तिगणांश्च तावकान् 08062042c जघान भोजश्च हयानथापत;न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः 08062043a अथापरे द्रौणिशराहता द्विपा;स्त्रयः ससर्वायुधयोधकेतवः 08062043c निपेतुरुर्व्यां व्यसवः प्रपातिता;स्तथा यथा वज्रहता महाचलाः 08062044a कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत् 08062044c तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् 08062045a स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् 08062045c शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा 08062046a कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् 08062046c ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः 08062047a रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः 08062047c सवाजिसूतेष्वसनस्तथापत;द्यथा महावातहतो महाद्रुमः 08062048a वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् 08062048c ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत् 08062049a स नागराजः सनियन्तृकोऽपत;त्पराहतो बभ्रुसुतेषुभिर्भृशम् 08062049c स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना 08062050a विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः 08062050c जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् 08062051a ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः 08062051c सुपर्णवातप्रहता यथा नगा;स्तथा गता गामवशा विचूर्णिताः 08062052a ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् 08062052c ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् 08062053a ततः शतानीकमविध्यदाशुगै;स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः 08062053c त्रिभिश्च भीमं नकुलं च सप्तभि;र्जनार्दनं द्वादशभिश्च सायकैः 08062054a तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् 08062054c पराक्रमज्ञास्तु धनंजयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे 08062055a ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् 08062055c तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा 08062056a तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम् 08062056c अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने 08062057a ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः 08062057c ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै 08062058a पुनः स पार्थं वृषसेन उग्रै;र्बाणैरविध्यद्भुजमूलमध्ये 08062058c तथैव कृष्णं नवभिः समार्दय;त्पुनश्च पार्थं दशभिः शिताग्रैः 08062059a ततः किरीटी रणमूर्ध्नि कोपा;त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे 08062059c मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य संख्ये 08062060a विव्याध चैनं दशभिः पृषत्कै;र्मर्मस्वसक्तं प्रसभं किरीटी 08062060c चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः 08062061a स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम् 08062061c सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् 08062062a तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी 08062062c रथं रथेनाशु जगाम वेगा;त्किरीटिनः पुत्रवधाभितप्तः 08063001 संजय उवाच 08063001a वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः 08063001c मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः 08063002a रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् 08063002c युद्धायामर्षताम्राक्षः समाहूय धनंजयम् 08063003a तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ 08063003c समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ 08063004a श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ 08063004c शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि 08063005a तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष 08063005c त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव 08063006a रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि 08063006c तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् 08063007a ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत 08063007c हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः 08063008a तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः 08063008c सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् 08063009a श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः 08063009c चक्रुर्बाहुवलं चैव तथा चेलवलं महत् 08063010a आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा 08063010c कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् 08063011a तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम् 08063011c तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् 08063012a क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् 08063012c बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे 08063013a तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ 08063013c प्रगृहीतमहाचापौ शरशक्तिगदायुधौ 08063014a वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ 08063014c तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ 08063015a रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव 08063015c आशीविषसमप्रख्यौ यमकालान्तकोपमौ 08063016a इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ 08063016c महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ 08063017a देवगर्भौ देवसमौ देवतुल्यौ च रूपतः 08063017c समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ 08063018a उभौ वरायुधधरावुभौ रणकृतश्रमौ 08063018c उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् 08063019a उभौ विश्रुतकर्माणौ पौरुषेण बलेन च 08063019c उभौ च सदृशौ युद्धे शम्बरामरराजयोः 08063020a कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ 08063020c विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि 08063021a उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ 08063021c सारथी प्रवरौ चैव तयोरास्तां महाबलौ 08063022a तौ तु दृष्ट्वा महाराज राजमानौ महारथौ 08063022c सिद्धचारणसंघानां विस्मयः समपद्यत 08063023a धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ 08063023c परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् 08063024a तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः 08063024c परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि 08063025a तावकानां रणे कर्णो ग्लह आसीद्विशां पते 08063025c तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि 08063026a त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते 08063026c तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ 08063027a ताभ्यां द्यूतं समायत्तं विजयायेतराय वा 08063027c अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि 08063028a तौ तु स्थितौ महाराज समरे युद्धशालिनौ 08063028c अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ 08063029a तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः 08063029c भीमरूपधरावास्तां महाधूमाविव ग्रहौ 08063030a ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ 08063030c मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे 08063030e व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष 08063031a देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 08063031c प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे 08063032a द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते 08063032c भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत 08063033a सरितः सागराश्चैव गिरयश्च नरोत्तम 08063033c वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् 08063034a असुरा यातुधानाश्च गुह्यकाश्च परंतप 08063034c कर्णतः समपद्यन्त खेचराणि वयांसि च 08063035a रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः 08063035c सोपवेदोपनिषदः सरहस्याः ससंग्रहाः 08063036a वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः 08063036c पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः 08063036e विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् 08063037a ऐरावताः सौरभेया वैशालेयाश्च भोगिनः 08063037c एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः 08063038a ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः 08063038c पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः 08063039a वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा 08063039c अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश 08063039e धनंजयमुपाजग्मुरादित्याः कर्णतोऽभवन् 08063040a देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् 08063040c यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः 08063041a देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् 08063041c तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः 08063042a प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः 08063042c ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः 08063043a उह्यमानास्तथा मेघैर्वायुना च मनीषिणः 08063043c दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् 08063044a देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः 08063044c महर्षयो वेदविदः पितरश्च स्वधाभुजः 08063045a तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः 08063045c अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे 08063046a ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च 08063046c भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् 08063047a दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमुपागमन् 08063047c समोऽस्तु देव विजय एतयोर्नरसिंहयोः 08063048a तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् 08063048c कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् 08063049a स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः 08063049c तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम 08063050a ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् 08063050c विजयो ध्रुव एवास्तु विजयस्य महात्मनः 08063051a मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः 08063051c बिभर्ति च महातेजा धनुर्वेदमशेषतः 08063052a अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् 08063052c अतिक्रान्ते च लोकानामभावो नियतो भवेत् 08063053a न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् 08063053c स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ 08063054a नरनारायणावेतौ पुराणावृषिसत्तमौ 08063054c अनियत्तौ नियन्तारावभीतौ स्म परंतपौ 08063055a कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः 08063055c वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः 08063056a वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् 08063056c सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् 08063057a इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः 08063057c आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् 08063058a श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् 08063058c तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः 08063059a इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष 08063059c विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् 08063060a व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा 08063060c पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् 08063061a दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः 08063061c देवदानवगन्धर्वाः सर्व एवावतस्थिरे 08063061e रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ 08063062a समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् 08063062c वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत 08063063a तद्भीरुसंत्रासकरं युद्धं समभवत्तदा 08063063c अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव 08063064a तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ 08063064c पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् 08063065a कर्णस्याशीविषनिभा रत्नसारवती दृढा 08063065c पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत 08063066a कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयंकरः 08063066c भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा 08063067a युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः 08063067c कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् 08063068a उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः 08063068c नखैश्च दशनैश्चैव गरुडः पन्नगं यथा 08063069a सुकिङ्किणीकाभरणा कालपाशोपमायसी 08063069c अभ्यद्रवत्सुसंक्रुद्धा नागकक्ष्या महाकपिम् 08063070a उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते 08063070c प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः 08063071a अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः 08063071c स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत 08063072a तत्राजयद्वासुदेवः शल्यं नयनसायकैः 08063072c कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनंजयः 08063073a अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् 08063073c यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् 08063073e किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे 08063074 शल्य उवाच 08063074a यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः 08063074c उभावेकरथेनाहं हन्यां माधवपाण्डवौ 08063075 संजय उवाच 08063075a एवमेव तु गोविंदमर्जुनः प्रत्यभाषत 08063075c तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः 08063076a पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः 08063076c शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनंजयम् 08063077a यदि त्वेवं कथंचित्स्याल्लोकपर्यसनं यथा 08063077c हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे 08063078a इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः 08063078c अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् 08063078e ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन 08063079a सपताकाध्वजं कर्णं सशल्यरथवाजिनम् 08063079c सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् 08063080a द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा 08063080c अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् 08063080e न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा 08063081a अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया 08063081c वारणेनेव मत्तेन पुष्पितं जगतीरुहम् 08063082a अद्य ता मधुरा वाचः श्रोतासि मधुसूदन 08063082c अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि 08063082e कुन्तीं पितृष्वसारं च संप्रहृष्टो जनार्दन 08063083a अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव 08063083c वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् 08064001 संजय उवाच 08064001a तद्देवनागासुरसिद्धसंघै;र्गन्धर्वयक्षाप्सरसां च संघैः 08064001c ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम् 08064002a नानद्यमानं निनदैर्मनोज्ञै;र्वादित्रगीतस्तुतिभिश्च नृत्तैः 08064002c सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान् 08064003a ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः 08064003c निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः 08064004a नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् 08064004c अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लोहितरक्तमाबभौ 08064005a तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनंजयश्चाधिरथिश्च सायकैः 08064005c दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ 08064006a ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किंचन 08064006c भयात्तु तावेव रथौ समाश्रयं;स्तमोनुदौ खे प्रसृता इवांशवः 08064007a ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ 08064007c घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः 08064008a न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे 08064008c महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव 08064009a मृदङ्गभेरीपणवानकस्वनै;र्निनादिते भारत शङ्खनिस्वनैः 08064009c ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसंप्लवे 08064010a महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ 08064010c दिधक्षमाणौ सचराचरं जग;द्युगास्तसूर्याविव दुःसहौ रणे 08064011a उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् 08064011c महाहवे वीरवरौ समीयतु;र्यथेन्द्रजम्भाविव कर्णपाण्डवौ 08064012a ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः 08064012c नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः 08064013a ततो विसस्रुः पुनरर्दिताः शरै;र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः 08064013c सनागपत्त्यश्वरथा दिशो गता;स्तथा यथा सिंहभयाद्वनौकसः 08064014a ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह 08064014c महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैरताडयन् 08064015a धनूंषि तेषामिषुधीन्हयान्ध्वजा;न्रथांश्च सूतांश्च धनंजयः शरैः 08064015c समं च चिच्छेद पराभिनच्च ता;ञ्शरोत्तमैर्द्वादशभिश्च सूतजम् 08064016a अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः 08064016c शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः 08064017a वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च 08064017c हयांश्च नागांश्च रथांश्च युध्यतां; धनंजयः शत्रुगणं तमक्षिणोत् 08064018a ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः 08064018c निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः 08064019a तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप 08064019c तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ 08064020a अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन् 08064020c प्रसीद दुर्योधन शाम्य पाण्डवै;रलं विरोधेन धिगस्तु विग्रहम् 08064021a हतो गुरुर्ब्रह्मसमो महास्त्रवि;त्तथैव भीष्मप्रमुखा नरर्षभाः 08064021c अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् 08064022a धनंजयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति 08064022c युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ 08064023a त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि 08064023c व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः 08064024a न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि 08064024c इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना 08064024e यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् 08064025a अतोऽपि भूयांश्च गुणैर्धनंजयः; स चाभिपत्स्यत्यखिलं वचो मम 08064025c तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै 08064026a ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात् 08064026c निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति 08064027a वदन्ति मित्रं सहजं विचक्षणा;स्तथैव साम्ना च धनेन चार्जितम् 08064027c प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च 08064028a निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् 08064028c त्वयि प्रसन्ने यदि मित्रतामियु;र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर 08064029a स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् 08064029c यथा भवानाह सखे तथैव त;न्ममापि च ज्ञापयतो वचः शृणु 08064030a निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः 08064030c वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः 08064031a न चापि कर्णं गुरुपुत्र संस्तवा;दुपारमेत्यर्हसि वक्तुमच्युत 08064031c श्रमेण युक्तो महताद्य फल्गुन;स्तमेष कर्णः प्रसभं हनिष्यति 08064032a तमेवमुक्त्वाभ्यनुनीय चासकृ;त्तवात्मजः स्वाननुशास्ति सैनिकान् 08064032c समाघ्नताभिद्रवताहितानिमा;न्सबाणशब्दान्किमु जोषमास्यते 08065001 संजय उवाच 08065001a तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ 08065001c वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् 08065002a यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे 08065002c तथा समाजग्मतुरुग्रवेगौ; धनंजयश्चाधिरथिश्च वीरौ 08065003a बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा 08065003c तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ 08065004a प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ 08065004c यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः 08065005a स संनिपातस्तु तयोर्महानभू;त्सुरेशवैरोचनयोर्यथा पुरा 08065005c शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः 08065006a प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ 08065006c सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः 08065007a उभौ महेन्द्रस्य समानविक्रमा;वुभौ महेन्द्रप्रतिमौ महारथौ 08065007c महेन्द्रवज्रप्रतिमैश्च सायकै;र्महेन्द्रवृत्राविव संप्रजह्रतुः 08065008a सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे 08065008c चकम्पतुश्चोन्नमतः स्म विस्मया;द्वियद्गताश्चार्जुनकर्णसंयुगे 08065009a भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः 08065009c यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया 08065010a अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् 08065010c छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः 08065011a तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् 08065011c जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः 08065012a ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् 08065012c तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः 08065013a परस्परं तौ विशिखैः सुतीक्ष्णै;स्ततक्षतुः सूतपुत्रोऽर्जुनश्च 08065013c परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ 08065014a अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा 08065014c अथाब्रवीत्पाणिना पाणिमाघ्न;न्संदष्टौष्ठो नृत्यति वादयन्निव 08065014e कथं नु त्वां सूतपुत्रः किरीटि;न्महेषुभिर्दशभिरविध्यदग्रे 08065015a यया धृत्या सर्वभूतान्यजैषी;र्ग्रासं ददद्वह्नये खाण्डवे त्वम् 08065015c तया धृत्या सूतपुत्रं जहि त्व;महं वैनं गदया पोथयिष्ये 08065016a अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् 08065016c अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् 08065017a स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः संप्रहृष्टाः 08065017c कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् 08065018a यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः 08065018c दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् 08065019a अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानमरेः प्रसह्य 08065019c मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः 08065020a किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् 08065020c तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् 08065021a ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् 08065021c प्रयच्छ राज्ञे निहतारिसंघां; यशश्च पार्थातुलमाप्नुहि त्वम् 08065022a संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् 08065022c महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच 08065023a प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः 08065023c तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे 08065024a इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् 08065024c ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः 08065024e ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् 08065025a वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः 08065025c ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः 08065026a स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा 08065026c त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण 08065027a स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च 08065027c अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह 08065028a सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् 08065028c ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् 08065029a स राजपुत्रो विशिरा विबाहु;र्विवाजिसूतो विधनुर्विकेतुः 08065029c ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः 08065030a पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा 08065030c चतुःशतान्द्विरदान्सायुधीया;न्हत्वा रथानष्टशतं जघान 08065030e सहस्रमश्वांश्च पुनश्च सादी;नष्टौ सहस्राणि च पत्तिवीरान् 08065031a दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ 08065031c कर्णं च पार्थं च नियम्य वाहा;न्खस्था महीस्थाश्च जनावतस्थुः 08065032a ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य 08065032c तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन 08065033a निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै;स्तैलप्रधौतैः खगपत्रवाजैः 08065033c षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त 08065034a ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य 08065034c सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् 08065034e न पक्षिणः संपतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे 08065035a शल्यं च पार्थो दशभिः पृषत्कै;र्भृशं तनुत्रे प्रहसन्नविध्यत् 08065035c ततः कर्णं द्वादशभिः सुमुक्तै;र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् 08065036a स पार्थबाणासनवेगनुन्नै;र्दृढाहतः पत्रिभिरुग्रवेगैः 08065036c विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः 08065037a ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनंजयम् 08065037c शरांस्तु पञ्च ज्वलितानिवोरगा;न्प्रवीरयामास जिघांसुरच्युते 08065038a ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः 08065038c वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः 08065039a तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै;स्त्रिधा त्रिधैकैकमथोच्चकर्त 08065039c धनंजयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः 08065040a ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः 08065040c स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः 08065040e मर्मस्वविध्यत्स चचाल दुःखा;द्धैर्यात्तु तस्थावतिमात्रधैर्यः 08065041a ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् 08065041c अदृश्य आसीत्कुपिते धनंजये; तुषारनीहारवृतं यथा नभः 08065042a स चक्ररक्षानथ पादरक्षा;न्पुरःसरान्पृष्ठगोपांश्च सर्वान् 08065042c दुर्योधनेनानुमतानरिघ्ना;न्समुच्चितान्सुरथान्सारभूतान् 08065043a द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् 08065043c क्षणेन सर्वान्सरथाश्वसूता;न्निनाय राजन्क्षयमेकवीरः 08065044a अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः 08065044c हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च 08065045a स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः 08065045c न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् 08066001 संजय उवाच 08066001a ततोऽपयाताः शरपातमात्र;मवस्थिताः कुरवो भिन्नसेनाः 08066001c विद्युत्प्रकाशं ददृशुः समन्ता;द्धनंजयास्त्रं समुदीर्यमाणम् 08066002a तदर्जुनास्त्रं ग्रसते स्म वीरा;न्वियत्तथाकाशमनन्तघोषम् 08066002c क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे 08066003a रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन 08066003c तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने 08066004a ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन् 08066004c अन्योन्यमासादयतोः पृषत्कै;र्विषाणघातैर्द्विपयोरिवोग्रैः 08066005a ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् 08066005c रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम् 08066006a सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम् 08066006c प्रदीप्तमैरावतवंशसंभवं; शिरो जिहीर्षुर्युधि फल्गुनस्य 08066007a तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् 08066007c न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य संधत्स्व शरं शिरोघ्नम् 08066008a अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः प्रसह्य 08066008c न संधत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति 08066009a तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम् 08066009c हतोऽसि वै फल्गुन इत्यवोच;त्ततस्त्वरन्नूर्जितमुत्ससर्ज 08066010a संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः 08066010c आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः 08066011a अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः 08066011c ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः 08066012a अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम् 08066012c बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः 08066013a दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् 08066013c पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना 08066014a महार्हरूपं द्विषतां भयंकरं; विभाति चात्यर्थसुखं सुगन्धि तत् 08066014c निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने 08066015a हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः 08066015c सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः 08066016a तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् 08066016c पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् 08066017a ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात् 08066017c गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् 08066018a मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत 08066018c तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः 08066019a ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः 08066019c विभाति संपूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा 08066020a बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान् 08066020c महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात 08066021a तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम् 08066021c ततः कृष्णः पार्थमुवाच संख्ये; महोरगं कृतवैरं जहि त्वम् 08066022a स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा 08066022c उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम् 08066023 कृष्ण उवाच 08066023a योऽसौ त्वया खाण्डवे चित्रभानुं; संतर्पयानेन धनुर्धरेण 08066023c वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता 08066024a ततस्तु जिष्णुः परिहृत्य शेषां;श्चिच्छेद षड्भिर्निशितैः सुधारैः 08066024c नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ 08066025a तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च 08066025c विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यगवेक्षमाणम् 08066026a ततोऽर्जुनो द्वादशभिर्विमुक्तै;राकर्णमुक्तैर्निशितैः समर्प्य 08066026c नाराचमाशीविषतुल्यवेग;माकर्णपूर्णायतमुत्ससर्ज 08066027a स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः 08066027c कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शोणितवाजदिग्धः 08066028a ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा 08066028c तथाशुकारी व्यसृजच्छरोत्तमा;न्महाविषः सर्प इवोत्तमं विषम् 08066029a जनार्दनं द्वादशभिः पराभिन;न्नवैर्नवत्या च शरैस्तथार्जुनम् 08066029c शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च 08066030a तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित् 08066030c परं शरैः पत्रिभिरिन्द्रविक्रम;स्तथा यथेन्द्रो बलमोजसाहनत् 08066031a ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः 08066031c शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः 08066032a मणिप्रवेकोत्तमवज्रहाटकै;रलंकृतं चास्य वराङ्गभूषणम् 08066032c प्रविद्धमुर्व्यां निपपात पत्रिभि;र्धनंजयेनोत्तमकुण्डलेऽपि च 08066033a महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम् 08066033c सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत् 08066034a स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत् 08066034c स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः 08066035a महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च 08066035c ततक्ष कर्णं बहुभिः शरोत्तमै;र्बिभेद मर्मस्वपि चार्जुनस्त्वरन् 08066036a दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः 08066036c बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः 08066037a साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः 08066037c प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः 08066038a स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति 08066038c सुपुष्पिताशोकपलाशशाल्मलि;र्यथाचलः स्पन्दनचन्दनायुतः 08066039a शरैः शरीरे बहुधा समर्पितै;र्विभाति कर्णः समरे विशां पते 08066039c महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् 08066040a स बाणसंघान्धनुषा व्यवासृज;न्विभाति कर्णः शरजालरश्मिवान् 08066040c सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा 08066041a बाह्वन्तरादाधिरथेर्विमुक्ता;न्बाणान्महाहीनिव दीप्यमानान् 08066041c व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः 08066042a ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः 08066042c घूर्णे रथे ब्राह्मणस्याभिशापा;द्रामादुपात्तेऽप्रतिभाति चास्त्रे 08066043a अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः 08066043c धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव 08066043e ममापि निम्नोऽद्य न पाति भक्ता;न्मन्ये न नित्यं परिपाति धर्मः 08066044a एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः 08066044c मर्माभिघाताच्छलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ 08066045a ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे 08066045c हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः 08066046a ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् 08066046c इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् 08066047a निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले 08066047c कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् 08066048a बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् 08066048c ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् 08066049a गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनंजयः 08066049c असृजच्छरवर्षाणि वर्षाणीव पुरंदरः 08066050a ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः 08066050c प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् 08066051a तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः 08066051c ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते 08066052a विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् 08066052c ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् 08066053a छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः 08066053c तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः 08066054a ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः 08066054c शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः 08066055a तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे 08066055c नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् 08066056a अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः 08066056c चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् 08066057a ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् 08066057c अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् 08066058a ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् 08066058c अश्मसारमयं दिव्यमनुमन्त्र्य धनंजयः 08066059a रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् 08066059c ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे 08066060a ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् 08066060c सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव 08066061a मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम 08066061c पार्थ कापुरुषाचीर्णमभिसंधिं विवर्जय 08066062a प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ 08066062c शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन 08066063a अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा 08066063c न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा 08066063e त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् 08066064a यावच्चक्रमिदं भूमेरुद्धरामि धनंजय 08066064c न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि 08066064e न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् 08066065a त्वं हि क्षत्रियदायादो महाकुलविवर्धनः 08066065c स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव 08067001 संजय उवाच 08067001a अथाब्रवीद्वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम् 08067001c प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत् 08067002a यद्द्रौपदीमेकवस्त्रां सभाया;मानाय्य त्वं चैव सुयोधनश्च 08067002c दुःशासनः शकुनिः सौबलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः 08067003a यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् 08067003c अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः 08067004a यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् 08067004c सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः 08067005a राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् 08067005c गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः 08067006a एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् 08067006c मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनंजयम् 08067007a तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः 08067007c प्रादुरासन्महाराज तदद्भुतमिवाभवत् 08067008a तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम् 08067008c अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने 08067008e तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः 08067009a ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः 08067009c मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् 08067010a वारुणेन ततः कर्णः शमयामास पावकम् 08067010c जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः 08067011a पाण्डवेयस्त्वसंभ्रान्तो वायव्यास्त्रेण वीर्यवान् 08067011c अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः 08067012a तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् 08067012c कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कमुच्चैः 08067013a ऊर्जस्करं तव सैन्यस्य नित्य;ममित्रवित्रासनमीड्यरूपम् 08067013c विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः 08067014a ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः 08067014c श्रिया ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा 08067015a यशश्च धर्मश्च जयश्च मारिष; प्रियाणि सर्वाणि च तेन केतुना 08067015c तदा कुरूणां हृदयानि चापत;न्बभूव हाहेति च निस्वनो महान् 08067016a अथ त्वरन्कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् 08067016c आदत्त पार्थोऽञ्जलिकं निषङ्गा;त्सहस्ररश्मेरिव रश्मिमुत्तमम् 08067017a मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् 08067017c नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम् 08067018a सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम् 08067018c पिनाकनारायणचक्रसंनिभं; भयंकरं प्राणभृतां विनाशनम् 08067019a युक्त्वा महास्त्रेण परेण मन्त्रवि;द्विकृष्य गाण्डीवमुवाच सस्वनम् 08067019c अयं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः 08067020a तपोऽस्ति तप्तं गुरवश्च तोषिता; मया यदिष्टं सुहृदां तथा श्रुतम् 08067020c अनेन सत्येन निहन्त्वयं शरः; सुदंशितः कर्णमरिं ममाजितः 08067021a इत्यूचिवांस्तं स मुमोच बाणं; धनंजयः कर्णवधाय घोरम् 08067021c कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि 08067022a ब्रुवन्किरीटी तमतिप्रहृष्टो; अयं शरो मे विजयावहोऽस्तु 08067022c जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय 08067023a तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन 08067023c जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमाततायी 08067024a तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् 08067024c वराङ्गमुर्व्यामपतच्चमूपते;र्दिवाकरोऽस्तादिव रक्तमण्डलः 08067025a तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः 08067025c परेण कृच्छ्रेण शरीरमत्यज;द्गृहं महर्द्धीव ससङ्गमीश्वरः 08067026a शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम् 08067026c स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा 08067027a देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण 08067027c तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे 08067028a तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैरकुर्वन् 08067028c तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च 08067028e बलान्विताश्चाप्यपरे ह्यनृत्य;न्नन्योन्यमाश्लिष्य नदन्त ऊचुः 08067029a दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्सायकेनावभिन्नम् 08067029c महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते 08067030a शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः 08067030c विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् 08067031a प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः 08067031c बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः 08067032a अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति 08067032c एवं जीवितमादाय कर्णस्येषुर्जगाम ह 08067033a अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष 08067033c छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः 08067034a उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा 08067034c शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् 08067035 संजय उवाच 08067035a कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् 08067035c दृष्ट्वा शयानं भुवि मद्रराज;श्छिन्नध्वजेनापययौ रथेन 08067036a कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता गाढविद्धाश्च संख्ये 08067036c अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् 08067037a सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् 08067037c सहस्ररश्मिर्दिनसंक्षये यथा; तथापतत्तस्य शिरो वसुंधराम् 08068001 संजय उवाच 08068001a शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः 08068001c दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम् 08068002a निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम् 08068002c दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः 08068003a कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् 08068003c यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः संपरिवार्य तस्थुः 08068004a प्रहृष्टवित्रस्तविषण्णविस्मृता;स्तथापरे शोकगता इवाभवन् 08068004c परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् 08068005a प्रविद्धवर्माभरणाम्बरायुधं; धनंजयेनाभिहतं हतौजसम् 08068005c निशम्य कर्णं कुरवः प्रदुद्रुवु;र्हतर्षभा गाव इवाकुलाकुलाः 08068006a कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम् 08068006c दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् 08068007a मद्राधिपश्चापि विमूढचेता;स्तूर्णं रथेनापहृतध्वजेन 08068007c दुर्योधनस्यान्तिकमेत्य शीघ्रं; संभाष्य दुःखार्तमुवाच वाक्यम् 08068008a विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम् 08068008c अन्योन्यमासाद्य हतं महद्भि;र्नराश्वनागैर्गिरिकूटकल्पैः 08068009a नैतादृशं भारत युद्धमासी;द्यथाद्य कर्णार्जुनयोर्बभूव 08068009c ग्रस्तौ हि कर्णेन समेत्य कृष्णा;वन्ये च सर्वे तव शत्रवो ये 08068010a दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान् 08068010c तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः 08068011a कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः 08068011c वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः 08068012a अवध्यकल्पा निहता नरेन्द्रा;स्तवार्थकामा युधि पाण्डवेयैः 08068012c तन्मा शुचो भारत दिष्टमेत;त्पर्यायसिद्धिर्न सदास्ति सिद्धिः 08068013a एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य 08068013c दुर्योधनो दीनमना विसंज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः 08068014a तं ध्यानमूकं कृपणं भृशार्त;मार्तायनिर्दीनमुवाच वाक्यम् 08068014c पश्येदमुग्रं नरवाजिनागै;रायोधनं वीरहतैः प्रपन्नम् 08068015a महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः 08068015c तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः 08068016a वज्रापविद्धैरिव चाचलेन्द्रै;र्विभिन्नपाषाणमृगद्रुमौषधैः 08068016c प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसंप्लुतैः 08068017a शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः 08068017c दीनैः स्तनद्भिः परिवृत्तनेत्रै;र्महीं दशद्भिः कृपणं नदद्भिः 08068018a तथापविद्धैर्गजवाजियोधै;र्मन्दासुभिश्चैव गतासुभिश्च 08068018c नराश्वनागैश्च रथैश्च मर्दितै;र्मही महावैतरणीव दुर्दृशा 08068019a गजैर्निकृत्तापरहस्तगात्रै;रुद्वेपमानैः पतितैः पृथिव्याम् 08068019c यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः 08068019e विशीर्णवर्माभरणाम्बरायुधै;र्वृता निशान्तैरिव पावकैर्मही 08068020a शरप्रहाराभिहतैर्महाबलै;रवेक्ष्यमाणैः पतितैः सहस्रशः 08068020c प्रनष्टसंज्ञैः पुनरुच्छ्वसद्भि;र्मही बभूवानुगतैरिवाग्निभिः 08068020e दिवश्च्युतैर्भूरतिदीप्तिमद्भि;र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः 08068021a शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् 08068021c प्राणान्निरस्याशु महीमतीयु;र्महोरगा वासमिवाभितोऽस्त्रैः 08068022a हतैर्मनुष्याश्वगजैश्च संख्ये; शरावभिन्नैश्च रथैर्बभूव 08068022c धनंजयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा 08068023a रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः 08068023c विशीर्णशस्त्रैर्विनिकृत्तबन्धुरै;र्निकृत्तचक्राक्षयुगत्रिवेणुभिः 08068024a विमुक्तयन्त्रैर्निहतैरयस्मयै;र्हतानुषङ्गैर्विनिषङ्गबन्धुरैः 08068024c प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः 08068025a विकृष्यमणैर्जवनैरलंकृतै;र्हतेश्वरैराजिरथैः सुकल्पितैः 08068025c मनुष्यमातङ्गरथाश्वराशिभि;र्द्रुतं व्रजन्तो बहुधा विचूर्णिताः 08068026a सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः 08068026c पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः 08068027a चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः 08068027c ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः 08068028a छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः 08068028c कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः 08068029a प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः 08068029c आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः 08068030a मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि 08068030c गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि 08068031a देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि 08068031c स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः 08068032a इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः 08068032c हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसंज्ञो भृशमश्रुनेत्रः 08068033a तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति 08068033c निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् 08068034a नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः 08068034c रक्ताम्बरस्रक्तपनीययोगा;न्नारी प्रकाशा इव सर्वगम्या 08068035a प्रच्छन्नरूपा रुधिरेण राज;न्रौद्रे मुहूर्तेऽतिविराजमानाः 08068035c नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे 08068036a वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः 08068036c द्रुतं प्रयाताः शिबिराणि राज;न्दिवाकरं रक्तमवेक्षमाणाः 08068037a गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः 08068037c शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली 08068038a कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान् 08068038c स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् 08068039a इतीव संचिन्त्य सुरर्षिसंघाः; संप्रस्थिता यान्ति यथानिकेतम् 08068039c संचिन्तयित्वा च जना विसस्रु;र्यथासुखं खं च महीतलं च 08068040a तदद्भुतं प्राणभृतां भयंकरं; निशम्य युद्धं कुरुवीरमुख्ययोः 08068040c धनंजयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः 08068041a शरैः संकृत्तवर्माणं वीरं विशसने हतम् 08068041c गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत 08068042a नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः 08068042c हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव 08068043a कनकोत्तमसंकाशः प्रदीप्त इव पावकः 08068043c सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा 08068043e प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा 08068044a ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः 08068044c सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः 08068045a यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः 08068045c नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् 08068046a सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः 08068046c आदाय तव पुत्राणां जयाशां शर्म वर्म च 08068047a हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः 08068047c ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन् 08068048a नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम् 08068048c दिशः सधूमाश्च भृशं प्रजज्वलु;र्महार्णवाश्चुक्षुभिरे च सस्वनाः 08068049a सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष 08068049c बृहस्पती रोहिणीं संप्रपीड्य; बभूव चन्द्रार्कसमानवर्णः 08068050a हते कर्णे न दिशो विप्रजज्ञु;स्तमोवृता द्यौर्विचचाल भूमिः 08068050c पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः 08068051a शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत् 08068051c अथान्तरिक्षे दिवि चेह चासकृ;द्बभूव हाहेति जनस्य निस्वनः 08068052a स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः 08068052c रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः 08068053a ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा 08068053c पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना 08068053e सुवर्णमुक्तामणिवज्रविद्रुमै;रलंकृतेनाप्रतिमानरंहसा 08068054a नरोत्तमौ पाण्डवकेशिमर्दना;वुदाहितावग्निदिवाकरोपमौ 08068054c रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ 08068055a ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान् 08068055c संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च 08068055e प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ 08068056a सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः 08068056c चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः 08068057a पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः 08068057c पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् 08068058a तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च 08068058c वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ 08068059a ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम् 08068059c विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् 08068060a महाहवे तं बहु शोभमानं; धनंजयं भूतगणाः समेताः 08068060c तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव 08068061a समाचितौ कर्णशरैः परंतपा;वुभौ व्यभातां समरेऽच्युतार्जुनौ 08068061c तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ 08068062a विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ 08068062c सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ 08068063a सदेवगन्धर्वमनुष्यचारणै;र्महर्षिभिर्यक्षमहोरगैरपि 08068063c जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा 08069001 संजय उवाच 08069001a तथा निपातिते कर्णे तव सैन्ये च विद्रुते 08069001c आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् 08069002a हतो बलभिदा वृत्रस्त्वया कर्णो धनंजय 08069002c वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः 08069003a वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा 08069003c त्वया तु निहतः कर्णो धनुषा निशितैः शरैः 08069004a तमिमं विक्रमं लोके प्रथितं ते यशोवहम् 08069004c निवेदयावः कौन्तेय धर्मराजाय धीमते 08069005a वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम् 08069005c निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि 08069006a तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः 08069006c पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् 08069007a धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् 08069007c युयुधानं च गोविन्द इदं वचनमब्रवीत् 08069008a परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः 08069008c यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै 08069009a स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् 08069009c पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् 08069010a शयानं राजशार्दूलं काञ्चने शयनोत्तमे 08069010c अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ 08069011a तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् 08069011c राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः 08069012a ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः 08069012c कथयामास कर्णस्य निधनं यदुनन्दनः 08069013a ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् 08069013c युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः 08069014a दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः 08069014c त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 08069015a मुक्ता वीरक्षयादस्मात्संग्रामाल्लोमहर्षणात् 08069015c क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव 08069016a हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः 08069016c दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव 08069017a यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः 08069017c तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् 08069018a शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुंगव 08069018c तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः 08069019a युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् 08069019c दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह 08069020a नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन 08069020c त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् 08069021a प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् 08069021c उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ 08069022a नरनारायणौ देवौ कथितौ नारदेन ह 08069022c धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ 08069023a असकृच्चापि मेधावी कृष्णद्वैपायनो मम 08069023c कथामेतां महाबाहो दिव्यामकथयत्प्रभुः 08069024a तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः 08069024c जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् 08069025a जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः 08069025c यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् 08069026a एवमुक्त्वा महाराज तं रथं हेमभूषितम् 08069026c दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः 08069027a आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः 08069027c कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् 08069028a आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा 08069028c आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ 08069029a स ददर्श रणे कर्णं शयानं पुरुषर्षभम् 08069029c गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् 08069030a सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः 08069030c प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ 08069031a अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह 08069031c त्वया नाथेन वीरेण विदुषा परिपालितः 08069032a हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् 08069032c निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति 08069032e जीविताच्चापि राज्याच्च हते कर्णे महारथे 08069033a त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ 08069033c त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन 08069033e दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः 08069034a एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् 08069034c अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः 08069035a ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् 08069035c वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः 08069036a नकुलः सहदेवश्च पाण्डवश्च वृकोदरः 08069036c सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः 08069037a धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः 08069037c पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने 08069038a ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् 08069038c जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः 08069039a स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परंतपौ 08069039c जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः 08069040a एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः 08069040c तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि 08069041 वैशंपायन उवाच 08069041a श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः 08069041c पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् 08069041e तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी 08069042a तं प्रत्यगृह्णाद्विदुरो नृपतिं संजयस्तथा 08069042c पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् 08069043a तथैवोत्थापयामासुर्गान्धारीं राजयोषितः 08069043c ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः