% Mahabharata: Udyogaparvan % Last updated: Tue Jan 23 2024 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 05001001 वैशंपायन उवाच 05001001a कृत्वा विवाहं तु कुरुप्रवीरा;स्तदाभिमन्योर्मुदितस्वपक्षाः 05001001c विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः 05001002a सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा 05001002c न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः 05001003a अथासनान्याविशतां पुरस्ता;दुभौ विराटद्रुपदौ नरेन्द्रौ 05001003c वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् 05001004a पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः 05001004c मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च 05001005a सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च 05001005c प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः 05001006a सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव 05001006c उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु 05001007a तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु 05001007c रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता 05001008a ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः 05001008c तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः 05001009a कथान्तमासाद्य च माधवेन; संघट्टिताः पाण्डवकार्यहेतोः 05001009c ते राजसिंहाः सहिता ह्यशृण्व;न्वाक्यं महार्थं च महोदयं च 05001010 कृष्ण उवाच 05001010a सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम् 05001010c जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च 05001011a शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत् 05001011c पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः 05001012a त्रयोदशश्चैव सुदुस्तरोऽय;मज्ञायमानैर्भवतां समीपे 05001012c क्लेशानसह्यांश्च तितिक्षमाणै;र्यथोषितं तद्विदितं च सर्वम् 05001013a एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात् 05001013c तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च 05001014a अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः 05001014c धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् 05001015a पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः 05001015c मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् 05001016a न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः 05001016c तथापि राजा सहितः सुहृद्भि;रभीप्सतेऽनामयमेव तेषाम् 05001017a यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य 05001017c तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च 05001018a बालास्त्विमे तैर्विविधैरुपायैः; संप्रार्थिता हन्तुममित्रसाहाः 05001018c राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् 05001019a तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य 05001019c संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च 05001020a इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत् 05001020c अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् 05001021a तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः 05001021c युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः 05001022a तथापि नेमेऽल्पतया समर्था;स्तेषां जयायेति भवेन्मतं वः 05001022c समेत्य सर्वे सहिताः सुहृद्भि;स्तेषां विनाशाय यतेयुरेव 05001023a दुर्योधनस्यापि मतं यथाव;न्न ज्ञायते किं नु करिष्यतीति 05001023c अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः 05001024a तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः 05001024c दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य 05001025a निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च 05001025c समाददे वाक्यमथाग्रजोऽस्य; संपूज्य वाक्यं तदतीव राजन् 05002001 बलदेव उवाच 05002001a श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च 05002001c अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः 05002002a अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते 05002002c प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत् 05002003a लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव 05002003c ध्रुवं प्रशान्ताः सुखमाविशेयु;स्तेषां प्रशान्तिश्च हितं प्रजानाम् 05002004a दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य 05002004c प्रियं मम स्याद्यदि तत्र कश्चि;द्व्रजेच्छमार्थं कुरुपाण्डवानाम् 05002005a स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् 05002005c द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् 05002006a सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः 05002006c स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः 05002007a एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु 05002007c ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् 05002008a सर्वास्ववस्थासु च ते न कौट्या;द्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः 05002008c प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् 05002009a निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः 05002009c गान्धारराजस्य सुतं मताक्षं; समाह्वयेद्देवितुमाजमीढः 05002010a दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम् 05002010c उत्सृज्य तान्सौबलमेव चायं; समाह्वयत्तेन जितोऽक्षवत्याम् 05002011a स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु 05002011c संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित् 05002012a तस्मात्प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम् 05002012c तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन 05002013 वैशंपायन उवाच 05002013a एवं ब्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात 05002013c तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः 05003001 सात्यकिरुवाच 05003001a यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते 05003001c यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे 05003002a सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा 05003002c उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति 05003003a एकस्मिन्नेव जायेते कुले क्लीबमहारथौ 05003003c फलाफलवती शाखे यथैकस्मिन्वनस्पतौ 05003004a नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज 05003004c ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव 05003005a कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् 05003005c लभते परिषन्मध्ये व्याहर्तुमकुतोभयः 05003006a समाहूय महात्मानं जितवन्तोऽक्षकोविदाः 05003006c अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः 05003007a यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह 05003007c अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् 05003008a समाहूय तु राजानं क्षत्रधर्मरतं सदा 05003008c निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् 05003009a कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् 05003009c वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् 05003010a यद्ययं परवित्तानि कामयेत युधिष्ठिरः 05003010c एवमप्ययमत्यन्तं परान्नार्हति याचितुम् 05003011a कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः 05003011c निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति 05003012a अनुनीता हि भीष्मेण द्रोणेन च महात्मना 05003012c न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु 05003013a अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् 05003013c पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः 05003014a अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः 05003014c गमिष्यन्ति सहामात्या यमस्य सदनं प्रति 05003015a न हि ते युयुधानस्य संरब्धस्य युयुत्सतः 05003015c वेगं समर्थाः संसोढुं वज्रस्येव महीधराः 05003016a को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि 05003016c मां चापि विषहेत्को नु कश्च भीमं दुरासदम् 05003017a यमौ च दृढधन्वानौ यमकल्पौ महाद्युती 05003017c को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् 05003018a पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् 05003018c समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् 05003019a सौभद्रं च महेष्वासममरैरपि दुःसहम् 05003019c गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् 05003020a ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह 05003020c कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् 05003021a नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः 05003021c अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् 05003022a हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः 05003022c निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः 05003023a अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः 05003023c निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले 05004001 द्रुपद उवाच 05004001a एवमेतन्महाबाहो भविष्यति न संशयः 05004001c न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति 05004002a अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः 05004002c भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ 05004003a बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते 05004003c एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता 05004004a न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन 05004004c न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम 05004005a गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् 05004005c मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि 05004006a मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् 05004006c जितमर्थं विजानीयादबुधो मार्दवे सति 05004007a एतच्चैव करिष्यामो यत्नश्च क्रियतामिह 05004007c प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः 05004008a शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः 05004008c केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः 05004009a स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः 05004009c पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् 05004010a तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने 05004010c महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः 05004011a शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः 05004011c भगदत्ताय राज्ञे च पूर्वसागरवासिने 05004012a अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च 05004012c दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो 05004013a आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः 05004013c पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः 05004014a बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च 05004014c सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः 05004015a शकानां पह्लवानां च दरदानां च ये नृपाः 05004015c काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये 05004016a जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः 05004016c क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः 05004017a जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः 05004017c पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् 05004018a औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् 05004018c अपराजितो निषादश्च श्रेणिमान्वसुमानपि 05004019a बृहद्बलो महौजाश्च बाहुः परपुरंजयः 05004019c समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् 05004020a अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः 05004020c समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा 05004021a महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः 05004021c नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् 05004022a दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः 05004022c आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः 05004023a भूरितेजा देवकश्च एकलव्यस्य चात्मजः 05004023c कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् 05004024a उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः 05004024c श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् 05004025a कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः 05004025c एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते 05004026a अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः 05004026c प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् 05004027a यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः 05004027c धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः 05005001 वासुदेव उवाच 05005001a उपपन्नमिदं वाक्यं सोमकानां धुरंधरे 05005001c अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः 05005002a एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् 05005002c अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः 05005003a किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु 05005003c यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च 05005004a ते विवाहार्थमानीता वयं सर्वे यथा भवान् 05005004c कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति 05005005a भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च 05005005c शिष्यवत्ते वयं सर्वे भवामेह न संशयः 05005006a भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते 05005006c आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च 05005007a स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः 05005007c सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् 05005008a यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः 05005008c न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः 05005009a अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः 05005009c अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः 05005010a ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः 05005010c निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि 05005011 वैशंपायन उवाच 05005011a ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः 05005011c गृहान्प्रस्थापयामास सगणं सहबान्धवम् 05005012a द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः 05005012c चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः 05005013a ततः संप्रेषयामास विराटः सह बान्धवैः 05005013c सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः 05005014a वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते 05005014c समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः 05005015a तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् 05005015c धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् 05005016a समाकुला मही राजन्कुरुपाण्डवकारणात् 05005016c तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् 05005017a बलानि तेषां वीराणामागच्छन्ति ततस्ततः 05005017c चालयन्तीव गां देवीं सपर्वतवनामिमाम् 05005018a ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् 05005018c कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा 05006001 द्रुपद उवाच 05006001a भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः 05006001c बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः 05006002a द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः 05006002c स भवान्कृतबुद्धीनां प्रधान इति मे मतिः 05006003a कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च 05006003c प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च 05006004a विदितं चापि ते सर्वं यथावृत्तः स कौरवः 05006004c पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः 05006005a धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः 05006005c विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते 05006006a शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् 05006006c अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् 05006007a ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् 05006007c न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् 05006008a भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः 05006008c मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति 05006009a विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् 05006009c भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति 05006010a अमात्येषु च भिन्नेषु योधेषु विमुखेषु च 05006010c पुनरेकाग्रकरणं तेषां कर्म भविष्यति 05006011a एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः 05006011c सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम् 05006012a भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि 05006012c न तथा ते करिष्यन्ति सेनाकर्म न संशयः 05006013a एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते 05006013c संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव 05006014a स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् 05006014c कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् 05006015a वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् 05006015c विभेत्स्यति मनांस्येषामिति मे नात्र संशयः 05006016a न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् 05006016c दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः 05006017a स भवान्पुष्ययोगेन मुहूर्तेन जयेन च 05006017c कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये 05006018 वैशंपायन उवाच 05006018a तथानुशिष्टः प्रययौ द्रुपदेन महात्मना 05006018c पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् 05007001 वैशंपायन उवाच 05007001a गते द्वारवतीं कृष्णे बलदेवे च माधवे 05007001c सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा 05007002a सर्वमागमयामास पाण्डवानां विचेष्टितम् 05007002c धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः 05007003a स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः 05007003c बलेन नातिमहता द्वारकामभ्ययात्पुरीम् 05007004a तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः 05007004c आनर्तनगरीं रम्यां जगामाशु धनंजयः 05007005a तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ 05007005c सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः 05007006a ततः शयाने गोविन्दे प्रविवेश सुयोधनः 05007006c उच्छीर्षतश्च कृष्णस्य निषसाद वरासने 05007007a ततः किरीटी तस्यानु प्रविवेश महामनाः 05007007c पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः 05007008a प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् 05007008c स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च 05007008e तदागमनजं हेतुं पप्रच्छ मधुसूदनः 05007009a ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव 05007009c विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति 05007010a समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च 05007010c तथा संबन्धकं तुल्यमस्माकं त्वयि माधव 05007011a अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन 05007011c पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः 05007012a त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन 05007012c सततं संमतश्चैव सद्वृत्तमनुपालय 05007013 कृष्ण उवाच 05007013a भवानभिगतः पूर्वमत्र मे नास्ति संशयः 05007013c दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः 05007014a तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् 05007014c साहाय्यमुभयोरेव करिष्यामि सुयोधन 05007015a प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः 05007015c तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनंजयः 05007016a मत्संहननतुल्यानां गोपानामर्बुदं महत् 05007016c नारायणा इति ख्याताः सर्वे संग्रामयोधिनः 05007017a ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः 05007017c अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः 05007018a आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् 05007018c तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः 05007019 वैशंपायन उवाच 05007019a एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः 05007019c अयुध्यमानं संग्रामे वरयामास केशवम् 05007020a सहस्राणां सहस्रं तु योधानां प्राप्य भारत 05007020c कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् 05007021a दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः 05007021c ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् 05007022a सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् 05007022c प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः 05007023a विदितं ते नरव्याघ्र सर्वं भवितुमर्हति 05007023c यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा 05007024a निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन 05007024c मया संबन्धकं तुल्यमिति राजन्पुनः पुनः 05007025a न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत 05007025c न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् 05007026a नाहं सहायः पार्थानां नापि दुर्योधनस्य वै 05007026c इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह 05007027a जातोऽसि भारते वंशे सर्वपार्थिवपूजिते 05007027c गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ 05007028a इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् 05007028c कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् 05007029a सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः 05007029c कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा 05007030a स तेन सर्वसैन्येन भीमेन कुरुनन्दनः 05007030c वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन् 05007031a गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् 05007031c अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः 05007032 अर्जुन उवाच 05007032a भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः 05007032c निहन्तुमहमप्येकः समर्थः पुरुषोत्तम 05007033a भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति 05007033c यशसा चाहमप्यर्थी तस्मादसि मया वृतः 05007034a सारथ्यं तु त्वया कार्यमिति मे मानसं सदा 05007034c चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति 05007035 वासुदेव उवाच 05007035a उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह 05007035c सारथ्यं ते करिष्यामि कामः संपद्यतां तव 05007036 वैशंपायन उवाच 05007036a एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा 05007036c वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् 05008001 वैशंपायन उवाच 05008001a शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः 05008001c अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः 05008002a तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् 05008002c तथा हि बहुलां सेनां स बिभर्ति नरर्षभः 05008003a विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः 05008003c विचित्राभरणाः सर्वे विचित्ररथवाहनाः 05008004a स्वदेशवेषाभरणा वीराः शतसहस्रशः 05008004c तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः 05008005a व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् 05008005c शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः 05008006a ततो दुर्योधनः श्रुत्वा महासेनं महारथम् 05008006c उपायान्तमभिद्रुत्य स्वयमानर्च भारत 05008007a कारयामास पूजार्थं तस्य दुर्योधनः सभाः 05008007c रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः 05008008a स ताः सभाः समासाद्य पूज्यमानो यथामरः 05008008c दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः 05008008e आजगाम सभामन्यां देवावसथवर्चसम् 05008009a स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः 05008009c मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् 05008010a पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः 05008010c युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः 05008010e आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः 05008011a गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् 05008011c तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् 05008011e परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति 05008012 दुर्योधन उवाच 05008012a सत्यवाग्भव कल्याण वरो वै मम दीयताम् 05008012c सर्वसेनाप्रणेता मे भवान्भवितुमर्हति 05008013 वैशंपायन उवाच 05008013a कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति 05008013c कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः 05008014a स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् 05008014c शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् 05008015a उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च 05008015c पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह 05008016a समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा 05008016c पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि 05008017a ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः 05008017c प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् 05008018a तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ 05008018c आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह 05008019a कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन 05008019c अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर 05008020a सुदुष्करं कृतं राजन्निर्जने वसता वने 05008020c भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह 05008021a अज्ञातवासं घोरं च वसता दुष्करं कृतम् 05008021c दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत 05008022a दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै 05008022c अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप 05008023a विदितं ते महाराज लोकतत्त्वं नराधिप 05008023c तस्माल्लोभकृतं किंचित्तव तात न विद्यते 05008024a ततोऽस्याकथयद्राजा दुर्योधनसमागमम् 05008024c तच्च शुश्रूषितं सर्वं वरदानं च भारत 05008025 युधिष्ठिर उवाच 05008025a सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना 05008025c दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् 05008025e एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते 05008026a भवानिह महाराज वासुदेवसमो युधि 05008026c कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम 05008026e कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः 05008027a तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि 05008027c तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः 05008027e अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल 05008028 शल्य उवाच 05008028a शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः 05008028c तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे 05008029a अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् 05008029c वासुदेवेन हि समं नित्यं मां स हि मन्यते 05008030a तस्याहं कुरुशार्दूल प्रतीपमहितं वचः 05008030c ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे 05008031a यथा स हृतदर्पश्च हृततेजाश्च पाण्डव 05008031c भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते 05008032a एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् 05008032c यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् 05008033a यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह 05008033c परुषाणि च वाक्यानि सूतपुत्रकृतानि वै 05008034a जटासुरात्परिक्लेशः कीचकाच्च महाद्युते 05008034c द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् 05008035a सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति 05008035c नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः 05008036a दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर 05008036c देवैरपि हि दुःखानि प्राप्तानि जगतीपते 05008037a इन्द्रेण श्रूयते राजन्सभार्येण महात्मना 05008037c अनुभूतं महद्दुःखं देवराजेन भारत 05009001 युधिष्ठिर उवाच 05009001a कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना 05009001c दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् 05009002 शल्य उवाच 05009002a शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् 05009002c सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत 05009003a त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः 05009003c स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् 05009004a ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः 05009004c तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः 05009005a वेदानेकेन सोऽधीते सुरामेकेन चापिबत् 05009005c एकेन च दिशः सर्वाः पिबन्निव निरीक्षते 05009006a स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः 05009006c तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम 05009007a तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः 05009007c विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति 05009008a कथं सज्जेत भोगेषु न च तप्येन्महत्तपः 05009008c विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् 05009009a इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ 05009009c आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने 05009010a यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् 05009010c क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् 05009011a शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः 05009011c प्रलोभयत भद्रं वः शमयध्वं भयं मम 05009012a अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः 05009012c भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः 05009013 अप्सरस ऊचुः 05009013a तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने 05009013c यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन 05009014a निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः 05009014c तं प्रलोभयितुं देव गच्छामः सहिता वयम् 05009014e यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् 05009015 शल्य उवाच 05009015a इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् 05009015c तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः 05009015e नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् 05009016a विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः 05009016c इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः 05009017a तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः 05009017c कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् 05009018a न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो 05009018c यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् 05009019a संपूज्याप्सरसः शक्रो विसृज्य च महामतिः 05009019c चिन्तयामास तस्यैव वधोपायं महात्मनः 05009020a स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् 05009020c विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् 05009021a वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति 05009021c शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा 05009022a शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् 05009022c अथ वैश्वानरनिभं घोररूपं भयावहम् 05009022e मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति 05009023a स पपात हतस्तेन वज्रेण दृढमाहतः 05009023c पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले 05009024a तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् 05009024c न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा 05009024e हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते 05009025a अभितस्तत्र तक्षाणं घटमानं शचीपतिः 05009025c अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः 05009025e क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम 05009026 तक्षोवाच 05009026a महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति 05009026c कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् 05009027 इन्द्र उवाच 05009027a मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम 05009027c मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति 05009028 तक्षोवाच 05009028a कं भवन्तमहं विद्यां घोरकर्माणमद्य वै 05009028c एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे 05009029 इन्द्र उवाच 05009029a अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते 05009029c कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय 05009030 तक्षोवाच 05009030a क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा 05009030c ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते 05009031 इन्द्र उवाच 05009031a पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् 05009031c शत्रुरेष महावीर्यो वज्रेण निहतो मया 05009032a अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै 05009032c क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव 05009033a शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः 05009033c एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् 05009034 शल्य उवाच 05009034a एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा 05009034c शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा 05009035a निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ 05009035c कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः 05009036a येन वेदानधीते स्म पिबते सोममेव च 05009036c तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः 05009037a येन सर्वा दिशो राजन्पिबन्निव निरीक्षते 05009037c तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव 05009038a यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा 05009038c कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ 05009039a ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् 05009039c जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ 05009040a त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् 05009040c क्रोधसंरक्तनयन इदं वचनमब्रवीत् 05009041a तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् 05009041c अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम 05009042a तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् 05009042c लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् 05009042e स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः 05009043a उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः 05009043c अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह 05009043e इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम 05009044a सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः 05009044c किं करोमीति चोवाच कालसूर्य इवोदितः 05009044e शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः 05009045a ततो युद्धं समभवद्वृत्रवासवयोस्तदा 05009045c संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम 05009046a ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् 05009046c अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः 05009047a ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा 05009047c असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् 05009048a विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् 05009048c स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः 05009048e ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता 05009049a जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् 05009049c ततः प्रववृते युद्धं वृत्रवासवयोः पुनः 05009049e संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ 05009050a यदा व्यवर्धत रणे वृत्रो बलसमन्वितः 05009050c त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत 05009051a निवृत्ते तु तदा देवा विषादमगमन्परम् 05009051c समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः 05009051e अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत 05009052a किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः 05009052c जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् 05009052e उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः 05010001 इन्द्र उवाच 05010001a सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् 05010001c न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् 05010002a समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् 05010002c कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः 05010003a तेजस्वी च महात्मा च युद्धे चामितविक्रमः 05010003c ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् 05010004a तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः 05010004c विष्णोः क्षयमुपागम्य समेत्य च महात्मना 05010004e तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः 05010005 शल्य उवाच 05010005a एवमुक्ते मघवता देवाः सर्षिगणास्तदा 05010005c शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् 05010006a ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः 05010006c त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो 05010007a अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे 05010007c बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः 05010008a त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् 05010008c त्वं हि देव महादेवः सर्वलोकनमस्कृतः 05010009a गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम 05010009c जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन 05010010 विष्णुरुवाच 05010010a अवश्यं करणीयं मे भवतां हितमुत्तमम् 05010010c तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति 05010011a गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् 05010011c साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ 05010012a भविष्यति गतिर्देवाः शक्रस्य मम तेजसा 05010012c अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् 05010013a गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः 05010013c वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् 05010014 शल्य उवाच 05010014a एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा 05010014c ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् 05010015a समीपमेत्य च तदा सर्व एव महौजसः 05010015c तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश 05010016a ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा 05010016c ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः 05010017a ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः 05010017c व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय 05010018a न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् 05010018c युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह 05010019a पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः 05010019c सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा 05010019e अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् 05010020a ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः 05010020c उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः 05010021a सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः 05010021c यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः 05010022a संधिः कथं वै भविता मम शक्रस्य चोभयोः 05010022c तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् 05010023 ऋषय ऊचुः 05010023a सकृत्सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यमेव 05010023c नातिक्रमेत्सत्पुरुषेण संगतं; तस्मात्सतां संगतं लिप्सितव्यम् 05010024a दृढं सतां संगतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः 05010024c महार्थवत्सत्पुरुषेण संगतं; तस्मात्सन्तं न जिघांसेत धीरः 05010025a इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् 05010025c सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः 05010026a तेन ते सह शक्रेण संधिर्भवतु शाश्वतः 05010026c एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा 05010027 शल्य उवाच 05010027a महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः 05010027c अवश्यं भगवन्तो मे माननीयास्तपस्विनः 05010028a ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह 05010028c ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः 05010029a न शुष्केण न चार्द्रेण नाश्मना न च दारुणा 05010029c न शस्त्रेण न वज्रेण न दिवा न तथा निशि 05010030a वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः 05010030c एवं मे रोचते संधिः शक्रेण सह नित्यदा 05010031a बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ 05010031c एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् 05010032a यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः 05010032c वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् 05010032e रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा 05010033a स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् 05010033c संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे 05010034a ततः संचिन्त्य भगवान्वरदानं महात्मनः 05010034c संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च 05010034e वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः 05010035a यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् 05010035c महाबलं महाकायं न मे श्रेयो भविष्यति 05010036a एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् 05010036c अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् 05010037a नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा 05010037c एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति 05010038a सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् 05010038c प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् 05010039a निहते तु ततो वृत्रे दिशो वितिमिराभवन् 05010039c प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा 05010040a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 05010040c ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः 05010041a नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् 05010041c हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः 05010041e विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् 05010042a ततो हते महावीर्ये वृत्रे देवभयंकरे 05010042c अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः 05010042e त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया 05010043a सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः 05010043c न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः 05010043e प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः 05010044a ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते 05010044c भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना 05010044e विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च 05010045a संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् 05010045c देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः 05010046a अराजकं जगत्सर्वमभिभूतमुपद्रवैः 05010046c ततो भीताभवन्देवाः को नो राजा भवेदिति 05010047a दिवि देवर्षयश्चापि देवराजविनाकृताः 05010047c न च स्म कश्चिद्देवानां राज्याय कुरुते मनः 05011001 शल्य उवाच 05011001a ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः 05011001c अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् 05011001e ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव 05011002a स तानुवाच नहुषो देवानृषिगणांस्तथा 05011002c पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः 05011003a दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने 05011003c बलवाञ्जायते राजा बलं शक्रे हि नित्यदा 05011004a तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः 05011004c अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे 05011005a परस्परभयं घोरमस्माकं हि न संशयः 05011005c अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे 05011006a देवदानवयक्षाणामृषीणां रक्षसां तथा 05011006c पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् 05011006e तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि 05011007a धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव 05011007c ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे 05011008a सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे 05011008c धर्मात्मा सततं भूत्वा कामात्मा समपद्यत 05011009a देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च 05011009c कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते 05011009e सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च 05011010a अप्सरोभिः परिवृतो देवकन्यासमावृतः 05011010c नहुषो देवराजः सन्क्रीडन्बहुविधं तदा 05011011a शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः 05011011c वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् 05011012a विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः 05011012c ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः 05011012e मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः 05011013a एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः 05011013c संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया 05011014a स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः 05011014c इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति 05011015a अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः 05011015c आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् 05011016a तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह 05011016c रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता 05011017a सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे 05011017c देवराजस्य दयितामत्यन्तसुखभागिनीम् 05011018a अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम् 05011018c उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् 05011019a नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर 05011019c तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम 05011020a बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् 05011020c यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् 05011021a द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् 05011021c न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते 05011021e समानयिष्ये शक्रेण नचिराद्भवतीमहम् 05011022a अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् 05011022c बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा 05012001 शल्य उवाच 05012001a क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः 05012001c अब्रुवन्देवराजानं नहुषं घोरदर्शनम् 05012002a देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो 05012002c त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् 05012003a जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः 05012003c परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर 05012004a निवर्तय मनः पापात्परदाराभिमर्शनात् 05012004c देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय 05012005a एवमुक्तो न जग्राह तद्वचः काममोहितः 05012005c अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः 05012006a अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी 05012006c जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः 05012007a बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा 05012007c वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः 05012008a उपतिष्ठतु मां देवी एतदस्या हितं परम् 05012008c युष्माकं च सदा देवाः शिवमेवं भविष्यति 05012009 देवा ऊचुः 05012009a इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते 05012009c जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर 05012010 शल्य उवाच 05012010a इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत 05012010c जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः 05012011a जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि 05012011c दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम 05012012a ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते 05012012c प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् 05012013a इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः 05012013c वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी 05012014a एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् 05012014c उवाच रुदती दीना बृहस्पतिमिदं वचः 05012015a नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् 05012015c शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् 05012016 बृहस्पतिरुवाच 05012016a शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् 05012016c धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते 05012017a नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः 05012017c श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् 05012018a नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः 05012018c अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् 05012019a न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले 05012019c भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन् 05012020a मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः 05012020c भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः 05012021a प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते 05012021c भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् 05012022a एतदेवं विजानन्वै न दास्यामि शचीमिमाम् 05012022c इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् 05012023a अस्या हितं भवेद्यच्च मम चापि हितं भवेत् 05012023c क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् 05012024 शल्य उवाच 05012024a अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् 05012024c कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते 05012025 बृहस्पतिरुवाच 05012025a नहुषं याचतां देवी किंचित्कालान्तरं शुभा 05012025c इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति 05012026a बहुविघ्नकरः कालः कालः कालं नयिष्यति 05012026c दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् 05012027 शल्य उवाच 05012027a ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् 05012027c ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् 05012027e एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् 05012028a ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः 05012028c ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया 05012029a त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् 05012029c एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति 05012030a क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः 05012030c नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति 05012031a एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये 05012031c अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् 05012032a दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् 05012032c समहृष्यत दुष्टात्मा कामोपहतचेतनः 05013001 शल्य उवाच 05013001a अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा 05013001c त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते 05013001e भजस्व मां वरारोहे पतित्वे वरवर्णिनि 05013002a एवमुक्ता तु सा देवी नहुषेण पतिव्रता 05013002c प्रावेपत भयोद्विग्ना प्रवाते कदली यथा 05013003a नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् 05013003c देवराजमथोवाच नहुषं घोरदर्शनम् 05013004a कालमिच्छाम्यहं लब्धुं किंचित्त्वत्तः सुरेश्वर 05013004c न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः 05013005a तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो 05013005c ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते 05013005e एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् 05013006 नहुष उवाच 05013006a एवं भवतु सुश्रोणि यथा मामभिभाषसे 05013006c ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः 05013007 शल्य उवाच 05013007a नहुषेण विसृष्टा च निश्चक्राम ततः शुभा 05013007c बृहस्पतिनिकेतं सा जगाम च तपस्विनी 05013008a तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः 05013008c मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम 05013009a देवदेवेन संगम्य विष्णुना प्रभविष्णुना 05013009c ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः 05013010a ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः 05013010c गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः 05013010e रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 05013011a त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया 05013011c वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश 05013012a तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् 05013012c मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् 05013013a पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः 05013013c पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः 05013014a स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः 05013014c कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः 05013015a श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् 05013015c ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 05013015e यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः 05013016a तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः 05013016c ववृते पावनार्थं वै ब्रह्महत्यापहो नृप 05013017a विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च 05013017c पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर 05013018a संविभज्य च भूतेषु विसृज्य च सुरेश्वरः 05013018c विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् 05013019a अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः 05013019c तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् 05013020a ततः शचीपतिर्वीरः पुनरेव व्यनश्यत 05013020c अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह 05013021a प्रनष्टे तु ततः शक्रे शची शोकसमन्विता 05013021c हा शक्रेति तदा देवी विललाप सुदुःखिता 05013022a यदि दत्तं यदि हुतं गुरवस्तोषिता यदि 05013022c एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि 05013023a पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे 05013023c देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः 05013024a प्रयता च निशां देवीमुपातिष्ठत तत्र सा 05013024c पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् 05013025a यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे 05013025c इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् 05014001 शल्य उवाच 05014001a अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः 05014001c तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् 05014002a इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छत 05014002c इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने 05014003 उपश्रुतिरुवाच 05014003a उपश्रुतिरहं देवि तवान्तिकमुपागता 05014003c दर्शनं चैव संप्राप्ता तव सत्येन तोषिता 05014004a पतिव्रतासि युक्ता च यमेन नियमेन च 05014004c दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् 05014004e क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् 05014005 शल्य उवाच 05014005a ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् 05014005c देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः 05014005e हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् 05014006a समुद्रं च समासाद्य बहुयोजनविस्तृतम् 05014006c आससाद महाद्वीपं नानाद्रुमलतावृतम् 05014007a तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् 05014007c शतयोजनविस्तीर्णं तावदेवायतं शुभम् 05014008a तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत 05014008c षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः 05014009a पद्मस्य भित्त्वा नालं च विवेश सहिता तया 05014009c बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् 05014010a तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् 05014010c सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा 05014011a इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः 05014011c स्तूयमानस्ततो देवः शचीमाह पुरंदरः 05014012a किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् 05014012c ततः सा कथयामास नहुषस्य विचेष्टितम् 05014013a इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः 05014013c दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो 05014013e उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम 05014014a यदि न त्रास्यसि विभो करिष्यति स मां वशे 05014014c एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम् 05014014e जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् 05014015a प्रकाशयस्व चात्मानं दैत्यदानवसूदन 05014015c तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च 05015001 शल्य उवाच 05015001a एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् 05015001c विक्रमस्य न कालोऽयं नहुषो बलवत्तरः 05015002a विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि 05015002c नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि 05015003a गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् 05015003c गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे 05015004a ऋषियानेन दिव्येन मामुपैहि जगत्पते 05015004c एवं तव वशे प्रीता भविष्यामीति तं वद 05015005a इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा 05015005c एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति 05015006a नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् 05015006c स्वागतं ते वरारोहे किं करोमि शुचिस्मिते 05015007a भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि 05015007c तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे 05015008a न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस 05015008c सत्येन वै शपे देवि कर्तास्मि वचनं तव 05015009 इन्द्राण्युवाच 05015009a यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते 05015009c ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप 05015010a कार्यं च हृदि मे यत्तद्देवराजावधारय 05015010c वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि 05015010e वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव 05015011a इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा 05015011c इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप 05015011e यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् 05015012a वहन्तु त्वां महाराज ऋषयः संगता विभो 05015012c सर्वे शिबिकया राजन्नेतद्धि मम रोचते 05015013a नासुरेषु न देवेषु तुल्यो भवितुमर्हसि 05015013c सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् 05015013e न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् 05015014 शल्य उवाच 05015014a एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल 05015014c उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् 05015015a अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि 05015015c दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने 05015016a न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् 05015016c अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः 05015017a मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् 05015017c देवदानवगन्धर्वाः किंनरोरगराक्षसाः 05015018a न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते 05015018c चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् 05015019a तस्मात्ते वचनं देवि करिष्यामि न संशयः 05015019c सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा 05015019e पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि 05015020a एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् 05015020c विमाने योजयित्वा स ऋषीन्नियममास्थितान् 05015021a अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च 05015021c कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् 05015022a नहुषेण विसृष्टा च बृहस्पतिमुवाच सा 05015022c समयोऽल्पावशेषो मे नहुषेणेह यः कृतः 05015022e शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् 05015023a बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् 05015023c न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः 05015024a न ह्येष स्थास्यति चिरं गत एष नराधमः 05015024c अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे 05015025a इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः 05015025c शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते 05015026a ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः 05015026c बृहस्पतिर्महातेजा देवराजोपलब्धये 05015027a तस्माच्च भगवान्देवः स्वयमेव हुताशनः 05015027c स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत 05015028a स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च 05015028c पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः 05015028e निमेषान्तरमात्रेण बृहस्पतिमुपागमत् 05015029 अग्निरुवाच 05015029a बृहस्पते न पश्यामि देवराजमहं क्वचित् 05015029c आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् 05015029e न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते 05015030 शल्य उवाच 05015030a तमब्रवीद्देवगुरुरपो विश महाद्युते 05015031 अग्निरुवाच 05015031a नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति 05015031c शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते 05015032a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 05015032c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 05016001 बृहस्पतिरुवाच 05016001a त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् 05016001c त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् 05016002a त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः 05016002c त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन 05016003a कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् 05016003c गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् 05016004a त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः 05016004c यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे 05016005a सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः 05016005c सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा 05016006a त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि 05016006c दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 05016007a त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् 05016007c न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु पावक 05016008a स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः 05016008c अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः 05016009 शल्य उवाच 05016009a एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः 05016009c बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् 05016009e दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते 05016010a प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः 05016010c आजगाम सरस्तच्च गूढो यत्र शतक्रतुः 05016011a अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ 05016011c अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् 05016012a आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः 05016012c अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् 05016013a गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः 05016013c पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् 05016014a महासुरो हतः शक्र नमुचिर्दारुणस्त्वया 05016014c शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ 05016015a शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय 05016015c उत्तिष्ठ वज्रिन्संपश्य देवर्षींश्च समागतान् 05016016a महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो 05016016c अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् 05016016e त्वया वृत्रो हतः पूर्वं देवराज जगत्पते 05016017a त्वं सर्वभूतेषु वरेण्य ईड्य;स्त्वया समं विद्यते नेह भूतम् 05016017c त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ 05016018a पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि 05016018c एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः 05016019a स्वं चैव वपुरास्थाय बभूव स बलान्वितः 05016019c अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् 05016020a किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः 05016020c वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः 05016021 बृहस्पतिरुवाच 05016021a मानुषो नहुषो राजा देवर्षिगणतेजसा 05016021c देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् 05016022 इन्द्र उवाच 05016022a कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् 05016022c तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते 05016023 बृहस्पतिरुवाच 05016023a देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत् 05016023c तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसंघाश्च समेत्य सर्वे 05016024a गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता 05016024c तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च 05016025a एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः 05016025c त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा 05016026a तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित् 05016026c देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति 05016027 शल्य उवाच 05016027a एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः 05016027c वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम 05016028a ते वै समागम्य महेन्द्रमूचु;र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः 05016028c दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र 05016029a स तान्यथावत्प्रतिभाष्य शक्रः; संचोदयन्नहुषस्यान्तरेण 05016029c राजा देवानां नहुषो घोररूप;स्तत्र साह्यं दीयतां मे भवद्भिः 05016030a ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव 05016030c त्वं चेद्राजन्नहुषं पराजये;स्तद्वै वयं भागमर्हाम शक्र 05016031a इन्द्रोऽब्रवीद्भवतु भवानपां पति;र्यमः कुबेरश्च महाभिषेकम् 05016031c संप्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम् 05016032a ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये 05016032c तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ 05016033a एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः 05016033c कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा 05016034a वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा 05016034c आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा 05017001 शल्य उवाच 05017001a अथ संचिन्तयानस्य देवराजस्य धीमतः 05017001c नहुषस्य वधोपायं लोकपालैः सहैव तैः 05017001e तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत 05017002a सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् 05017002c विश्वरूपविनाशेन वृत्रासुरवधेन च 05017003a दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर 05017003c दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन 05017004 इन्द्र उवाच 05017004a स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव 05017004c पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे 05017005 शल्य उवाच 05017005a पूजितं चोपविष्टं तमासने मुनिसत्तमम् 05017005c पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् 05017006a एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम 05017006c परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः 05017007 अगस्त्य उवाच 05017007a शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् 05017007c स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः 05017008a श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम् 05017008c देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः 05017008e पप्रच्छुः संशयं देव नहुषं जयतां वर 05017009a य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् 05017009c एते प्रमाणं भवत उताहो नेति वासव 05017009e नहुषो नेति तानाह तमसा मूढचेतनः 05017010 ऋषय ऊचुः 05017010a अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे 05017010c प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः 05017011 अगस्त्य उवाच 05017011a ततो विवदमानः स मुनिभिः सह वासव 05017011c अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः 05017012a तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते 05017012c ततस्तमहमाविग्नमवोचं भयपीडितम् 05017013a यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम् 05017013c अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा 05017014a यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् 05017014c वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः 05017015a ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् 05017015c दश वर्षसहस्राणि सर्परूपधरो महान् 05017015e विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि 05017016a एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम 05017016c दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः 05017017a त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते 05017017c जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः 05017018 शल्य उवाच 05017018a ततो देवा भृशं तुष्टा महर्षिगणसंवृताः 05017018c पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा 05017019a गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः 05017019c सरांसि सरितः शैलाः सागराश्च विशां पते 05017020a उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् 05017020c हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता 05017020e दिष्ट्या पापसमाचारः कृतः सर्पो महीतले 05018001 शल्य उवाच 05018001a ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः 05018001c ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् 05018002a पावकश्च महातेजा महर्षिश्च बृहस्पतिः 05018002c यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः 05018003a सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः 05018003c गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः 05018004a स समेत्य महेन्द्राण्या देवराजः शतक्रतुः 05018004c मुदा परमया युक्तः पालयामास देवराट् 05018005a ततः स भगवांस्तत्र अङ्गिराः समदृश्यत 05018005c अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् 05018006a ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत 05018006c वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा 05018007a अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति 05018007c उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे 05018008a एवं संपूज्य भगवानथर्वाङ्गिरसं तदा 05018008c व्यसर्जयन्महाराज देवराजः शतक्रतुः 05018009a संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् 05018009c इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः 05018010a एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया 05018010c अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया 05018011a नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने 05018011c द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः 05018012a एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत 05018012c वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन 05018013a दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः 05018013c अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः 05018014a एवं तव दुरात्मानः शत्रवः शत्रुसूदन 05018014c क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः 05018015a ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् 05018015c भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो 05018016a उपाख्यानमिदं शक्रविजयं वेदसंमितम् 05018016c राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता 05018017a तस्मात्संश्रावयामि त्वां विजयं जयतां वर 05018017c संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर 05018018a क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् 05018018c दुर्योधनापराधेन भीमार्जुनबलेन च 05018019a आख्यानमिन्द्रविजयं य इदं नियतः पठेत् 05018019c धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते 05018020a न चारिजं भयं तस्य न चापुत्रो भवेन्नरः 05018020c नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति 05018020e सर्वत्र जयमाप्नोति न कदाचित्पराजयम् 05018021 वैशंपायन उवाच 05018021a एवमाश्वासितो राजा शल्येन भरतर्षभ 05018021c पूजयामास विधिवच्छल्यं धर्मभृतां वरः 05018022a श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः 05018022c प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः 05018023a भवान्कर्णस्य सारथ्यं करिष्यति न संशयः 05018023c तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः 05018024 शल्य उवाच 05018024a एवमेतत्करिष्यामि यथा मां संप्रभाषसे 05018024c यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव 05018025 वैशंपायन उवाच 05018025a तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा 05018025c जगाम सबलः श्रीमान्दुर्योधनमरिंदमः 05019001 वैशंपायन उवाच 05019001a युयुधानस्ततो वीरः सात्वतानां महारथः 05019001c महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् 05019002a तस्य योधा महावीर्या नानादेशसमागताः 05019002c नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् 05019003a परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः 05019003c शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः 05019004a खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि 05019004c तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् 05019005a तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च 05019005c बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः 05019006a अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् 05019006c प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा 05019007a तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली 05019007c धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः 05019008a मागधश्च जयत्सेनो जारासंधिर्महाबलः 05019008c अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् 05019009a तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः 05019009c वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् 05019010a तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे 05019010c प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा 05019011a द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः 05019011c शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः 05019012a तथैव राजा मत्स्यानां विराटो वाहिनीपतिः 05019012c पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् 05019013a इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् 05019013c अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः 05019013e युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् 05019014a तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् 05019014c भगदत्तो महीपालः सेनामक्षौहिणीं ददौ 05019015a तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् 05019015c बभौ बलमनाधृष्यं कर्णिकारवनं यथा 05019016a तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन 05019016c दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् 05019017a कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह 05019017c अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् 05019018a तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् 05019018c अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः 05019019a जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः 05019019c आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् 05019020a तेषामक्षौहिणी सेना बहुला विबभौ तदा 05019020c विधूयमाना वातेन बहुरूपा इवाम्बुदाः 05019021a सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा 05019021c उपाजगाम कौरव्यमक्षौहिण्या विशां पते 05019022a तस्य सेनासमावायः शलभानामिवाबभौ 05019022c स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा 05019023a तथा माहिष्मतीवासी नीलो नीलायुधैः सह 05019023c महीपालो महावीर्यैर्दक्षिणापथवासिभिः 05019024a आवन्त्यौ च महीपालौ महाबलसुसंवृतौ 05019024c पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् 05019025a केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः 05019025c संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् 05019026a इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् 05019026c तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ 05019027a एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः 05019027c युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः 05019028a न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा 05019028c राज्ञां सबलमुख्यानां प्राधान्येनापि भारत 05019029a ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् 05019029c तथा रोहितकारण्यं मरुभूमिश्च केवला 05019030a अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत 05019030c वारणा वाटधानं च यामुनश्चैव पर्वतः 05019031a एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् 05019031c बभूव कौरवेयाणां बलेन सुसमाकुलः 05019032a तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः 05019032c यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति 05020001 वैशंपायन उवाच 05020001a स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः 05020001c सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च 05020002a सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् 05020002c सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह 05020003a सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः 05020003c वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति 05020004a धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ 05020004c तयोः समानं द्रविणं पैतृकं नात्र संशयः 05020005a धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु 05020005c पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु 05020006a एवं गते पाण्डवेयैर्विदितं वः पुरा यथा 05020006c न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् 05020007a प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः 05020007c शेषवन्तो न शकिता नयितुं यमसादनम् 05020008a पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः 05020008c छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः 05020009a तदप्यनुमतं कर्म तथायुक्तमनेन वै 05020009c वासिताश्च महारण्ये वर्षाणीह त्रयोदश 05020010a सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् 05020010c अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः 05020011a तथा विराटनगरे योन्यन्तरगतैरिव 05020011c प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः 05020012a ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् 05020012c सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः 05020013a तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च 05020013c अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः 05020014a न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह 05020014c अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् 05020015a यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति 05020015c स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते 05020016a अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः 05020016c युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् 05020017a अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः 05020017c सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ 05020018a एकादशैताः पृतना एकतश्च समागताः 05020018c एकतश्च महाबाहुर्बहुरूपो धनंजयः 05020019a यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते 05020019c एवमेव महाबाहुर्वासुदेवो महाद्युतिः 05020020a बहुलत्वं च सेनानां विक्रमं च किरीटिनः 05020020c बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः 05020021a ते भवन्तो यथाधर्मं यथासमयमेव च 05020021c प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् 05021001 वैशंपायन उवाच 05021001a तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः 05021001c संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् 05021002a दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः 05021002c दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः 05021003a दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः 05021003c दिष्ट्या न युद्धमनसः सह दामोदरेण ते 05021004a भवता सत्यमुक्तं च सर्वमेतन्न संशयः 05021004c अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः 05021005a असंशयं क्लेशितास्ते वने चेह च पाण्डवाः 05021005c प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् 05021006a किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः 05021006c को हि पाण्डुसुतं युद्धे विषहेत धनंजयम् 05021007a अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः 05021007c त्रयाणामपि लोकानां समर्थ इति मे मतिः 05021008a भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् 05021008c दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् 05021009a न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित् 05021009c पुनरुक्तेन किं तेन भाषितेन पुनः पुनः 05021010a दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा 05021010c समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः 05021011a न तं समयमादृत्य राज्यमिच्छति पैतृकम् 05021011c बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः 05021012a दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः 05021012c धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च 05021013a यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः 05021013c यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः 05021014a ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः 05021014c अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् 05021015a अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः 05021015c आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम 05021016 भीष्म उवाच 05021016a किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि 05021016c एक एव यदा पार्थः षड्रथाञ्जितवान्युधि 05021017a न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् 05021017c ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् 05021018 वैशंपायन उवाच 05021018a धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च 05021018c अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् 05021019a अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् 05021019c पाण्डवानां हितं चैव सर्वस्य जगतस्तथा 05021020a चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम् 05021020c स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् 05021021a स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् 05021021c सभामध्ये समाहूय संजयं वाक्यमब्रवीत् 05022001 धृतराष्ट्र उवाच 05022001a प्राप्तानाहुः संजय पाण्डुपुत्रा;नुपप्लव्ये तान्विजानीहि गत्वा 05022001c अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम् 05022002a सर्वान्वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य 05022002c तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम् 05022003a नाहं क्वचित्संजय पाण्डवानां; मिथ्यावृत्तिं कांचन जात्वपश्यम् 05022003c सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव 05022004a दोषं ह्येषां नाधिगच्छे परीक्ष;न्नित्यं कंचिद्येन गर्हेय पार्थान् 05022004c धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान् 05022005a घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् 05022005c धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः 05022006a त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम् 05022006c यथार्हमानार्थकरा हि पार्था;स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे 05022007a अन्यत्र पापाद्विषमान्मन्दबुद्धे;र्दुर्योधनात्क्षुद्रतराच्च कर्णात् 05022007c तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः 05022008a उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत् 05022008c तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम् 05022009a यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः 05022009c माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम् 05022010a स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः 05022010c तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा 05022011a तिष्ठेत कस्तस्य मर्त्यः पुरस्ता;द्यः सर्वदेवेषु वरेण्य ईड्यः 05022011c पर्जन्यघोषान्प्रवपञ्शरौघा;न्पतंगसंघानिव शीघ्रवेगान् 05022012a दिशं ह्युदीचीमपि चोत्तरान्कुरू;न्गाण्डीवधन्वैकरथो जिगाय 05022012c धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे 05022013a यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान् 05022013c उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम् 05022014a गदाभृतां नाद्य समोऽस्ति भीमा;द्धस्त्यारोहो नास्ति समश्च तस्य 05022014c रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम् 05022015a सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् 05022015c सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात् 05022016a सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन 05022016c श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम् 05022017a तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः 05022017c सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय 05022018a सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः 05022018c सह पुत्रैः पाण्डवार्थे च शश्व;द्युधिष्ठिरं भक्त इति श्रुतं मे 05022019a अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति 05022019c केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान् 05022020a सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः 05022020c शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम् 05022021a गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः 05022021c म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः 05022022a पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः 05022022c समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः 05022023a अस्त्रं द्रोणादर्जुनाद्वासुदेवा;त्कृपाद्भीष्माद्येन कृतं शृणोमि 05022023c यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः 05022024a अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः 05022024c तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम् 05022025a अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् 05022025c सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द 05022026a यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके 05022026c यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः 05022027a तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम् 05022027c संप्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये 05022028a यस्तं प्रतीपस्तरसा प्रत्युदीया;दाशंसमानो द्वैरथे वासुदेवम् 05022028c सोऽशेत कृष्णेन हतः परासु;र्वातेनेवोन्मथितः कर्णिकारः 05022029a पराक्रमं मे यदवेदयन्त; तेषामर्थे संजय केशवस्य 05022029c अनुस्मरंस्तस्य कर्माणि विष्णो;र्गावल्गणे नाधिगच्छामि शान्तिम् 05022030a न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः 05022030c प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ 05022031a नो चेद्गच्छेत्संगरं मन्दबुद्धि;स्ताभ्यां सुतो मे विपरीतचेताः 05022031c नो चेत्कुरून्संजय निर्दहेता;मिन्द्राविष्णू दैत्यसेनां यथैव 05022031e मतो हि मे शक्रसमो धनंजयः; सनातनो वृष्णिवीरश्च विष्णुः 05022032a धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः 05022032c दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् 05022033a नाहं तथा ह्यर्जुनाद्वासुदेवा;द्भीमाद्वापि यमयोर्वा बिभेमि 05022033c यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव 05022034a अलं तपोब्रह्मचर्येण युक्तः; संकल्पोऽयं मानसस्तस्य सिध्येत् 05022034c तस्य क्रोधं संजयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः 05022035a स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य 05022035c अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम् 05022036a जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम् 05022036c अनामयं मद्वचनेन पृच्छे;र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः 05022037a न तस्य किंचिद्वचनं न कुर्या;त्कुन्तीपुत्रो वासुदेवस्य सूत 05022037c प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः 05022038a समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम् 05022038c अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च 05022039a यद्यत्तत्र प्राप्तकालं परेभ्य;स्त्वं मन्येथा भारतानां हितं च 05022039c तत्तद्भाषेथाः संजय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम् 05023001 वैशंपायन उवाच 05023001a राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः 05023001c उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः 05023002a स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् 05023002c प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत 05023003a गावल्गणिः संजयः सूतसूनु;रजातशत्रुमवदत्प्रतीतः 05023003c दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम् 05023004a अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी 05023004c कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनंजयस्तौ च माद्रीतनूजौ 05023005a कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा 05023005c मनस्विनी यत्र च वाञ्छसि त्व;मिष्टान्कामान्भारत स्वस्तिकामः 05023006 युधिष्ठिर उवाच 05023006a गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत 05023006c अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् 05023007a चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत 05023007c मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात् 05023008a पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः 05023008c स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित् 05023009a कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा 05023009c महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र 05023010a स सोमदत्तः कुशली तात कच्चि;द्भूरिश्रवाः सत्यसंधः शलश्च 05023010c द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः 05023011a महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम् 05023011c कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः 05023012a सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः 05023012c येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः 05023013a वैश्यापुत्रः कुशली तात कच्चि;न्महाप्राज्ञो राजपुत्रो युयुत्सुः 05023013c कर्णोऽमात्यः कुशली तात कच्चि;त्सुयोधनो यस्य मन्दो विधेयः 05023014a स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत 05023014c वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः 05023015a कच्चिद्राजा ब्राह्मणानां यथाव;त्प्रवर्तते पूर्ववत्तात वृत्तिम् 05023015c कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां संजय नोपहन्ति 05023016a कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै 05023016c कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम् 05023017a एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा 05023017c ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम् 05023018a कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे 05023018c कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः 05023019a कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव 05023019c कच्चिद्दृष्ट्वा दस्युसंघान्समेता;न्स्मरन्ति पार्थस्य युधां प्रणेतुः 05023020a मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण 05023020c गाण्डीवमुक्तान्स्तनयित्नुघोषा;नजिह्मगान्कच्चिदनुस्मरन्ति 05023021a न ह्यपश्यं कंचिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन 05023021c यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः 05023022a गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसंघाननीके 05023022c नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति 05023023a माद्रीपुत्रः सहदेवः कलिङ्गा;न्समागतानजयद्दन्तकूरे 05023023c वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति 05023024a उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस्ते 05023024c दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति 05023025a अभ्याभवो द्वैतवने य आसी;द्दुर्मन्त्रिते घोषयात्रागतानाम् 05023025c यत्र मन्दाञ्शत्रुवशं प्रयाता;नमोचयद्भीमसेनो जयश्च 05023026a अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे 05023026c गाण्डीवभृच्छत्रुसंघानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति 05023027a न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय 05023027c सर्वात्मना परिजेतुं वयं चे;न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् 05024001 संजय उवाच 05024001a यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि 05024001c अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् 05024002a सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि 05024002c दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम् 05024003a यद्युष्माकं वर्ततेऽसौ न धर्म्य;मद्रुग्धेषु द्रुग्धवत्तन्न साधु 05024003c मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः 05024004a न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो 05024004c शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् 05024005a स्मरन्ति तुभ्यं नरदेव संगमे; युद्धे च जिष्णोश्च युधां प्रणेतुः 05024005c समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति 05024006a माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ स्मरन्ति 05024006c सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ 05024007a न त्वेव मन्ये पुरुषस्य राज;न्ननागतं ज्ञायते यद्भविष्यम् 05024007c त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् 05024008a त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो 05024008c न कामार्थं संत्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः 05024009a त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते 05024009c धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः 05024010a यन्माब्रवीद्धृतराष्ट्रो निशाया;मजातशत्रो वचनं पिता ते 05024010c सहामात्यः सहपुत्रश्च राज;न्समेत्य तां वाचमिमां निबोध 05025001 युधिष्ठिर उवाच 05025001a समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः 05025001c यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र 05025002 संजय उवाच 05025002a अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च 05025002c आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् 05025003a पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् 05025003c सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् 05025004a शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मे 05025004c सभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु 05025005a सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन 05025005c जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः 05025006a न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः 05025006c उद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः 05025007a सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः 05025007c कस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च 05025008a ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च 05025008c उपक्रुष्टं जीवितं संत्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात् 05025009a ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य 05025009c समं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु 05025010a को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान् 05025010c ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान् 05025011a को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्च 05025011c रणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः 05025012a महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः 05025012c सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किंचित् 05025013a कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः 05025013c सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् 05025014a कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् 05025014c न ह्येव ते वचनं वासुदेवो; धनंजयो वा जातु किंचिन्न कुर्यात् 05025015a प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमि 05025015c एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् 05026001 युधिष्ठिर उवाच 05026001a कां नु वाचं संजय मे शृणोषि; युद्धैषिणीं येन युद्धाद्बिभेषि 05026001c अयुद्धं वै तात युद्धाद्गरीयः; कस्तल्लब्ध्वा जातु युध्येत सूत 05026002a अकुर्वतश्चेत्पुरुषस्य संजय; सिध्येत्संकल्पो मनसा यं यमिच्छेत् 05026002c न कर्म कुर्याद्विदितं ममैत;दन्यत्र युद्धाद्बहु यल्लघीयः 05026003a कुतो युद्धं जातु नरः प्रजान;न्को दैवशप्तोऽभिवृणीत युद्धम् 05026003c सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम् 05026004a कर्मोदयं सुखमाशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् 05026004c सुखप्रेप्सुर्विजिघांसुश्च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी 05026004e कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तोऽनुकरोति दुःखम् 05026005a यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य 05026005c कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निरिद्धः 05026005e संपश्येमं भोगचयं महान्तं; सहास्माभिर्धृतराष्ट्रस्य राज्ञः 05026006a नाश्रेयसामीश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति 05026006c नाश्रेयसः सेवते माल्यगन्धा;न्न चाप्यश्रेयांस्यनुलेपनानि 05026007a नाश्रेयसः प्रावरानध्यवस्ते; कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः 05026007c अत्रैव च स्यादवधूय एष; कामः शरीरे हृदयं दुनोति 05026008a स्वयं राजा विषमस्थः परेषु; सामस्थ्यमन्विच्छति तन्न साधु 05026008c यथात्मनः पश्यति वृत्तमेव; तथा परेषामपि सोऽभ्युपैति 05026009a आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य 05026009c यथा वृद्धं वायुवशेन शोचे;त्क्षेमं मुमुक्षुः शिशिरव्यपाये 05026010a प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते संजय कस्य हेतोः 05026010c प्रगृह्य दुर्बुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु 05026011a अनाप्तः सन्नाप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य 05026011c सुतस्य राजा धृतराष्ट्रः प्रियैषी; संबुध्यमानो विशतेऽधर्ममेव 05026012a मेधाविनं ह्यर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम् 05026012c सूत राजा धृतराष्ट्रः कुरुभ्यो; न सोऽस्मरद्विदुरं पुत्रकाम्यात् 05026013a मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश्चार्थधर्मातिगस्य 05026013c दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य 05026014a अनेयस्याश्रेयसो दीर्घमन्यो;र्मित्रद्रुहः संजय पापबुद्धेः 05026014c सुतस्य राजा धृतराष्ट्रः प्रियैषी; प्रपश्यमानः प्रजहाद्धर्मकामौ 05026015a तदैव मे संजय दीव्यतोऽभू;न्नो चेत्कुरूनागतः स्यादभावः 05026015c काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात्प्रशंसाम् 05026016a क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून्न तदाभ्याजगाम 05026016c यावत्प्रज्ञामन्ववर्तन्त तस्य; तावत्तेषां राष्ट्रवृद्धिर्बभूव 05026017a तदर्थलुब्धस्य निबोध मेऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत 05026017c दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहमस्य 05026018a सोऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् 05026018c आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ 05026019a आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यमसपत्नं पृथिव्याम् 05026019c तस्मिञ्शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यतेऽर्थम् 05026020a यत्तत्कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधमर्जुनेन 05026020c आसंश्च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद्द्वीप एषाम् 05026021a कर्णश्च जानाति सुयोधनश्च; द्रोणश्च जानाति पितामहश्च 05026021c अन्ये च ये कुरवस्तत्र सन्ति; यथार्जुनान्नास्त्यपरो धनुर्धरः 05026022a जानन्त्येते कुरवः सर्व एव; ये चाप्यन्ये भूमिपालाः समेताः 05026022c दुर्योधनं चापराधे चरन्त;मरिंदमे फल्गुनेऽविद्यमाने 05026023a तेनार्थबद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम् 05026023c किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा 05026024a गाण्डीवविस्फारितशब्दमाजा;वशृण्वाना धार्तराष्ट्रा ध्रियन्ते 05026024c क्रुद्धस्य चेद्भीमसेनस्य वेगा;त्सुयोधनो मन्यते सिद्धमर्थम् 05026025a इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु;मैश्वर्यं नो जीवति भीमसेने 05026025c धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये 05026026a स चेदेतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत 05026026c एवं रणे पाण्डवकोपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः 05026027a जानासि त्वं क्लेशमस्मासु वृत्तं; त्वां पूजयन्संजयाहं क्षमेयम् 05026027c यच्चास्माकं कौरवैर्भूतपूर्वं; या नो वृत्तिर्धार्तराष्ट्रे तदासीत् 05026028a अद्यापि तत्तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वमात्थ 05026028c इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः 05027001 संजय उवाच 05027001a धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ 05027001c महास्रावं जीवितं चाप्यनित्यं; संपश्य त्वं पाण्डव मा विनीनशः 05027002a न चेद्भागं कुरवोऽन्यत्र युद्धा;त्प्रयच्छन्ते तुभ्यमजातशत्रो 05027002c भैक्षचर्यामन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम् 05027003a अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं च 05027003c भूयश्च तद्वयसो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः 05027004a कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र 05027004c पूर्वं नरस्तान्धृतिमान्विनिघ्नँ;ल्लोके प्रशंसां लभतेऽनवद्याम् 05027005a निबन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो बाध्यते धर्म एव 05027005c धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयतेऽर्थानुरोधात् 05027006a धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति 05027006c हानेन धर्मस्य महीमपीमां; लब्ध्वा नरः सीदति पापबुद्धिः 05027007a वेदोऽधीतश्चरितं ब्रह्मचर्यं; यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् 05027007c परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः 05027008a सुखप्रिये सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्म 05027008c वित्तक्षये हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः 05027009a एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम् 05027009c अश्रद्दधत्परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः 05027010a न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम् 05027010c पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुयात्येव कर्ता 05027011a न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम् 05027011c अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते 05027012a इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किंचिद्विद्यते प्रेत्य कार्यम् 05027012c कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम् 05027013a जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश्चाप्रियाणि 05027013c न कर्तव्यं विद्यते तत्र किंचि;दन्यत्र वै इन्द्रियप्रीणनार्थात् 05027014a एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण 05027014c स क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय 05027015a अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम् 05027015c अश्वमेधो राजसूयस्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः 05027016a तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय 05027016c निवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः 05027017a अप्रव्रज्ये योजयित्वा पुरस्ता;दात्माधीनं यद्बलं ते तदासीत् 05027017c नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युयुधानश्च वीरः 05027018a मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटः 05027018c राजानश्च ये विजिताः पुरस्ता;त्त्वामेव ते संश्रयेयुः समस्ताः 05027019a महासहायः प्रतपन्बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम् 05027019c वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् 05027020a बलं कस्माद्वर्धयित्वा परस्य; निजान्कस्मात्कर्शयित्वा सहायान् 05027020c निरुष्य कस्माद्वर्षपूगान्वनेषु; युयुत्ससे पाण्डव हीनकालम् 05027021a अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैति 05027021c प्रज्ञावान्वा बुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति 05027022a नाधर्मे ते धीयते पार्थ बुद्धि;र्न संरम्भात्कर्म चकर्थ पापम् 05027022c अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् 05027023a अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च 05027023c सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य 05027024a पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः 05027024c यत्र भीष्मः शांतनवो हतः स्या;द्यत्र द्रोणः सहपुत्रो हतः स्यात् 05027025a कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ च 05027025c एतान्हत्वा कीदृशं तत्सुखं स्या;द्यद्विन्देथास्तदनुब्रूहि पार्थ 05027026a लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः 05027026c प्रियाप्रिये सुखदुःखे च राज;न्नेवं विद्वान्नैव युद्धं कुरुष्व 05027027a अमात्यानां यदि कामस्य हेतो;रेवंयुक्तं कर्म चिकीर्षसि त्वम् 05027027c अपाक्रमेः संप्रदाय स्वमेभ्यो; मा गास्त्वं वै देवयानात्पथोऽद्य 05028001 युधिष्ठिर उवाच 05028001a असंशयं संजय सत्यमेत;द्धर्मो वरः कर्मणां यत्त्वमात्थ 05028001c ज्ञात्वा तु मां संजय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि 05028002a यत्राधर्मो धर्मरूपाणि बिभ्र;द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः 05028002c तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या 05028003a एवमेतावापदि लिङ्गमेत;द्धर्माधर्मौ वृत्तिनित्यौ भजेताम् 05028003c आद्यं लिङ्गं यस्य तस्य प्रमाण;मापद्धर्मं संजय तं निबोध 05028004a लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः 05028004c प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ 05028005a अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा 05028005c आपद्यथाकर्मसु वर्तमाना;न्विकर्मस्थान्संजय गर्हयेत 05028006a मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव 05028006c अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः 05028007a तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये 05028007c प्रज्ञैषिणो ये च हि कर्म चक्रु;र्नास्त्यन्ततो नास्ति नास्तीति मन्ये 05028008a यत्किंचिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र 05028008c प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत् 05028009a धर्मेश्वरः कुशलो नीतिमांश्चा;प्युपासिता ब्राह्मणानां मनीषी 05028009c नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः 05028010a यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम् 05028010c महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः 05028011a शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च 05028011c उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति 05028012a वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः 05028012c मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः 05028013a काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम् 05028013c यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः 05028014a ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम् 05028014c प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य 05029001 वासुदेव उवाच 05029001a अविनाशं संजय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं च 05029001c तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् 05029002a कामो हि मे संजय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति 05029002c राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् 05029003a सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेन 05029003c यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् 05029004a तत्त्वं धर्मं विचरन्संजयेह; मत्तश्च जानासि युधिष्ठिराच्च 05029004c अथो कस्मात्संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म 05029004e यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ 05029005a अस्मिन्विधौ वर्तमाने यथाव;दुच्चावचा मतयो ब्राह्मणानाम् 05029005c कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके 05029005e नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये;द्विद्वानपीह विदितं ब्राह्मणानाम् 05029006a या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम् 05029006c तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः 05029007a सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते संजय तत्र कर्म 05029007c तत्र योऽन्यत्कर्मणः साधु मन्ये;न्मोघं तस्य लपितं दुर्बलस्य 05029008a कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा 05029008c अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः 05029009a मासार्धमासानथ नक्षत्रयोगा;नतन्द्रितश्चन्द्रमा अभ्युपैति 05029009c अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः 05029010a अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेन 05029010c अतन्द्रिताः शीघ्रमपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः 05029011a अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं च 05029011c अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् 05029012a हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप 05029012c सत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं च 05029012e एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् 05029013a बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत् 05029013c हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः 05029014a नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे 05029014c यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राः 05029014e ब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति 05029015a जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च 05029015c स कस्मात्त्वं जानतां ज्ञानवान्स;न्व्यायच्छसे संजय कौरवार्थे 05029016a आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धि 05029016c संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः 05029017a ते चेदिमे कौरवाणामुपाय;मधिगच्छेयुरवधेनैव पार्थाः 05029017c धर्मत्राणं पुण्यमेषां कृतं स्या;दार्ये वृत्ते भीमसेनं निगृह्य 05029018a ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम् 05029018c यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम् 05029019a उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम् 05029019c अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि 05029020a चातुर्वर्ण्यस्य प्रथमं विभाग;मवेक्ष्य त्वं संजय स्वं च कर्म 05029020c निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते 05029021a अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैव 05029021c अध्यापयेद्याजयेच्चापि याज्या;न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् 05029022a तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा 05029022c यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान् 05029023a वैश्योऽधीत्य कृषिगोरक्षपण्यै;र्वित्तं चिन्वन्पालयन्नप्रमत्तः 05029023c प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान् 05029024a परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञः 05029024c नित्योत्थितो भूतयेऽतन्द्रितः स्या;देष स्मृतः शूद्रधर्मः पुराणः 05029025a एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मे 05029025c अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान् 05029026a श्रेयांस्तस्माद्यदि विद्येत कश्चि;दभिज्ञातः सर्वधर्मोपपन्नः 05029026c स तं दुष्टमनुशिष्यात्प्रजान;न्न चेद्गृध्येदिति तस्मिन्न साधु 05029027a यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानः 05029027c ततो राज्ञां भविता युद्धमेत;त्तत्र जातं वर्म शस्त्रं धनुश्च 05029027e इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च 05029028a स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः 05029028c उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे 05029028e योऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी 05029029a भागः पुनः पाण्डवानां निविष्ट;स्तं नोऽकस्मादाददीरन्परे वै 05029029c अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः 05029029e एतान्धर्मान्कौरवाणां पुराणा;नाचक्षीथाः संजय राज्यमध्ये 05029030a ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः 05029030c इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम् 05029031a प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम् 05029031c यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् 05029032a तं चेत्तदा ते सकुमारवृद्धा; अवारयिष्यन्कुरवः समेताः 05029032c मम प्रियं धृतराष्ट्रोऽकरिष्य;त्पुत्राणां च कृतमस्याभविष्यत् 05029033a दुःशासनः प्रातिलोम्यान्निनाय; सभामध्ये श्वशुराणां च कृष्णाम् 05029033c सा तत्र नीता करुणान्यवोच;न्नान्यं क्षत्तुर्नाथमदृष्ट कंचित् 05029034a कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभायाम् 05029034c एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् 05029035a अनुक्त्वा त्वं धर्ममेवं सभाया;मथेच्छसे पाण्डवस्योपदेष्टुम् 05029035c कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्य 05029035e येन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात् 05029036a यत्राब्रवीत्सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे 05029036c न ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म 05029036e पराजितास्ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व 05029037a यो बीभत्सोर्हृदये प्रौढ आसी;दस्थिप्रच्छिन्मर्मघाती सुघोरः 05029037c कर्णाच्छरो वाङ्मयस्तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य 05029038a कृष्णाजिनानि परिधित्समाना;न्दुःशासनः कटुकान्यभ्यभाषत् 05029038c एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम् 05029039a गान्धारराजः शकुनिर्निकृत्या; यदब्रवीद्द्यूतकाले स पार्थान् 05029039c पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या 05029040a जानासि त्वं संजय सर्वमेत;द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् 05029040c स्वयं त्वहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम् 05029041a अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेयम् 05029041c पुण्यं च मे स्याच्चरितं महोदयं; मुच्येरंश्च कुरवो मृत्युपाशात् 05029042a अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् 05029042c अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः 05029043a अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन 05029043c परासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान् 05029044a पराजितान्पाण्डवेयांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः 05029044c गदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले 05029045a सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः 05029045c दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी 05029046a युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः 05029046c माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं ब्रह्म च ब्राह्मणाश्च 05029047a वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने संजय पाण्डवेयाः 05029047c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् 05029048a निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् 05029048c तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् 05029049a लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः 05029049c न लता वर्धते जातु अनाश्रित्य महाद्रुमम् 05029050a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः 05029050c यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः 05029051a स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः 05029051c योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् 05030001 संजय उवाच 05030001a आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु 05030001c कच्चिन्न वाचा वृजिनं हि किंचि;दुच्चारितं मे मनसोऽभिषङ्गात् 05030002a जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम् 05030002c आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः 05030003 युधिष्ठिर उवाच 05030003a अनुज्ञातः संजय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किंचित् 05030003c विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम् 05030004a आप्तो दूतः संजय सुप्रियोऽसि; कल्याणवाक्शीलवान्दृष्टिमांश्च 05030004c न मुह्येस्त्वं संजय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम् 05030005a न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम् 05030005c धर्मारामामर्थवतीमहिंस्रा;मेतां वाचं तव जानामि सूत 05030006a त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः 05030006c अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनंजयस्यात्मसमः सखासि 05030007a इतो गत्वा संजय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः 05030007c विशुद्धवीर्यांश्चरणोपपन्ना;न्कुले जातान्सर्वधर्मोपपन्नान् 05030008a स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु 05030008c अभिवाद्या वै मद्वचनेन वृद्धा;स्तथेतरेषां कुशलं वदेथाः 05030009a पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य 05030009c तैश्च त्वं तात सहितैर्यथार्हं; संगच्छेथाः कुशलेनैव सूत 05030010a आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार 05030010c योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् 05030011a अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे 05030011c गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः 05030012a शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य 05030012c त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ संजय पाणिना स्पृशेः 05030013a यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च 05030013c पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः 05030014a प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी 05030014c तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय मामरोगम् 05030015a ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः संजय पापशीलः 05030015c प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः 05030016a भ्राता कनीयानपि तस्य मन्द;स्तथाशीलः संजय सोऽपि शश्वत् 05030016c महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः 05030017a वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम् 05030017c न तस्य युद्धं रोचते वै कदाचि;द्वैश्यापुत्रं कुशलं तात पृच्छेः 05030018a निकर्तने देवने योऽद्वितीय;श्छन्नोपधः साधुदेवी मताक्षः 05030018c यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः 05030019a यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म 05030019c स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः 05030020a गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः 05030020c स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे 05030021a अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च 05030021c महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः 05030022a ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः 05030022c यं यमेषां येन येनाभिगच्छे;रनामयं मद्वचनेन वाच्यः 05030023a ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित् 05030023c वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः 05030024a प्राच्योदीच्या दाक्षिणात्याश्च शूरा;स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे 05030024c अनृशंसाः शीलवृत्तोपपन्ना;स्तेषां सर्वेषां कुशलं तात पृच्छेः 05030025a हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसंघा महान्तः 05030025c आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेः समग्रान् 05030026a तथा राज्ञो ह्यर्थयुक्तानमात्या;न्दौवारिकान्ये च सेनां नयन्ति 05030026c आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति 05030027a गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी 05030027c मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः 05030028a यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम् 05030028c यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः 05030029a स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च 05030029c अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः 05030030a वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस्ताः 05030030c ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः 05030031a कच्चित्पुत्रा जीवपुत्राः सुसम्य;ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् 05030031c इति स्मोक्त्वा संजय ब्रूहि पश्चा;दजातशत्रुः कुशली सपुत्रः 05030032a या नो भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः 05030032c सुसंगुप्ताः सुरभयोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः 05030033a कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम् 05030033c यथा च वः स्युः पतयोऽनुकूला;स्तथा वृत्तिमात्मनः स्थापयध्वम् 05030034a या नः स्नुषाः संजय वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः 05030034c प्रजावत्यो ब्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः 05030035a कन्याः स्वजेथाः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा 05030035c कल्याणा वः सन्तु पतयोऽनुकूला; यूयं पतीनां भवतानुकूलाः 05030036a अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः 05030036c लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः 05030037a दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः 05030037c आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर्जघन्यम् 05030038a कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति 05030038c अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो बिभर्ति 05030039a अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा बहवो येऽत्र सन्ति 05030039c आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेर्जघन्यम् 05030040a मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम् 05030040c निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये 05030041a सन्त्येव मे ब्राह्मणेभ्यः कृतानि; भावीन्यथो नो बत वर्तयन्ति 05030041c पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावयेथा नृपं तम् 05030042a ये चानाथा दुर्बलाः सर्वकाल;मात्मन्येव प्रयतन्तेऽथ मूढाः 05030042c तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः 05030043a ये चाप्यन्ये संश्रिता धार्तराष्ट्रा;न्नानादिग्भ्योऽभ्यागताः सूतपुत्र 05030043c दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा;न्संपृच्छेथाः कुशलं चाव्ययं च 05030044a एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् 05030044c पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः 05030045a न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः 05030045c धर्मस्तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय 05030046a इदं पुनर्वचनं धार्तराष्ट्रं; सुयोधनं संजय श्रावयेथाः 05030046c यस्ते शरीरे हृदयं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम् 05030047a न विद्यते युक्तिरेतस्य काचि;न्नैवंविधाः स्याम यथा प्रियं ते 05030047c ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर 05031001 युधिष्ठिर उवाच 05031001a उत सन्तमसन्तं च बालं वृद्धं च संजय 05031001c उताबलं बलीयांसं धाता प्रकुरुते वशे 05031002a उत बालाय पाण्डित्यं पण्डितायोत बालताम् 05031002c ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् 05031003a अलं विज्ञापनाय स्यादाचक्षीथा यथातथम् 05031003c अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् 05031004a गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् 05031004c अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् 05031005a ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् 05031005c तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः 05031006a तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम 05031006c राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः 05031007a सर्वमप्येतदेकस्य नालं संजय कस्यचित् 05031007c तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः 05031008a तथा भीष्मं शांतनवं भारतानां पितामहम् 05031008c शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् 05031009a अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः 05031009c भवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः 05031010a स त्वं कुरु तथा तात स्वमतेन पितामह 05031010c यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् 05031011a तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् 05031011c अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः 05031012a अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् 05031012c मध्ये कुरूणामासीनमनुनीय पुनः पुनः 05031013a अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् 05031013c तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति 05031014a एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः 05031014c यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः 05031015a यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् 05031015c तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति 05031016a यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् 05031016c दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् 05031017a यथोचितं स्वकं भागं लभेमहि परंतप 05031017c निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ 05031018a शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् 05031018c राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् 05031019a कुशस्थलं वृकस्थलमासन्दी वारणावतम् 05031019c अवसानं भवेदत्र किंचिदेव तु पञ्चमम् 05031020a भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन 05031020c शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय 05031021a भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् 05031021c स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह 05031022a अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये 05031022c सर्वे सुमनसस्तात शाम्याम भरतर्षभ 05031023a अलमेव शमायास्मि तथा युद्धाय संजय 05031023c धर्मार्थयोरलं चाहं मृदवे दारुणाय च 05032001 वैशंपायन उवाच 05032001a अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा 05032001c शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः 05032002a संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह 05032002c अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् 05032003a आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ; उपागतं पाण्डवानां सकाशात् 05032003c जागर्ति चेदभिवदेस्त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य 05032004 द्वाःस्थ उवाच 05032004a संजयोऽयं भूमिपते नमस्ते; दिदृक्षया द्वारमुपागतस्ते 05032004c प्राप्तो दूतः पाण्डवानां सकाशा;त्प्रशाधि राजन्किमयं करोतु 05032005 धृतराष्ट्र उवाच 05032005a आचक्ष्व मां सुखिनं काल्यमस्मै; प्रवेश्यतां स्वागतं संजयाय 05032005c न चाहमेतस्य भवाम्यकाल्यः; स मे कस्माद्द्वारि तिष्ठेत क्षत्तः 05032006 वैशंपायन उवाच 05032006a ततः प्रविश्यानुमते नृपस्य; महद्वेश्म प्राज्ञशूरार्यगुप्तम् 05032006c सिंहासनस्थं पार्थिवमाससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः 05032007 संजय उवाच 05032007a संजयोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् 05032007c अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् 05032008a स ते पुत्रान्पृच्छति प्रीयमाणः; कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च 05032008c तथा सुहृद्भिः सचिवैश्च राज;न्ये चापि त्वामुपजीवन्ति तैश्च 05032009 धृतराष्ट्र उवाच 05032009a अभ्येत्य त्वां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम् 05032009c कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् 05032010 संजय उवाच 05032010a सहामात्यः कुशली पाण्डुपुत्रो; भूयश्चातो यच्च तेऽग्रे मनोऽभूत् 05032010c निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ्शीलवांश्च 05032011a परं धर्मात्पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान्मतोऽस्य 05032011c सुखप्रिये धर्महीने न पार्थो;ऽनुरुध्यते भारत तस्य विद्धि 05032012a परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा 05032012c इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात् 05032013a इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरमवर्णरूपम् 05032013c यावन्नरः कामयतेऽतिकाल्यं; तावन्नरोऽयं लभते प्रशंसाम् 05032014a अजातशत्रुस्तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम् 05032014c विरोचतेऽहार्यवृत्तेन धीरो; युधिष्ठिरस्त्वयि पापं विसृज्य 05032015a अङ्गात्मनः कर्म निबोध राज;न्धर्मार्थयुक्तादार्यवृत्तादपेतम् 05032015c उपक्रोशं चेह गतोऽसि राज;न्नोहेश्च पापं प्रसजेदमुत्र 05032016a स त्वमर्थं संशयितं विना तै;राशंससे पुत्रवशानुगोऽद्य 05032016c अधर्मशब्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य 05032017a हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्वधीरः 05032017c एवंधर्मा नापदः संतितीर्षे;द्धीनवीर्यो यश्च भवेदशिष्टः 05032018a कुले जातो धर्मवान्यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा 05032018c धर्मार्थयोर्ग्रथितयोर्बिभर्ति; नान्यत्र दिष्टस्य वशादुपैति 05032019a कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोरापदि संप्रणेता 05032019c एवंयुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः 05032020a तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः 05032020c तेषामयं बलवान्निश्चयश्च; कुरुक्षयार्थे निरयो व्यपादि 05032021a अकालिकं कुरवो नाभविष्य;न्पापेन चेत्पापमजातशत्रुः 05032021c इच्छेज्जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोकेऽभविष्यत् 05032022a किमन्यत्र विषयादीश्वराणां; यत्र पार्थः परलोकं ददर्श 05032022c अत्यक्रामत्स तथा संमतः स्या;न्न संशयो नास्ति मनुष्यकारः 05032023a एतान्गुणान्कर्मकृतानवेक्ष्य; भावाभावौ वर्तमानावनित्यौ 05032023c बलिर्हि राजा पारमविन्दमानो; नान्यत्कालात्कारणं तत्र मेने 05032024a चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा; ज्ञानस्यैतान्यायतनानि जन्तोः 05032024c तानि प्रीतान्येव तृष्णाक्षयान्ते; तान्यव्यथो दुःखहीनः प्रणुद्यात् 05032025a न त्वेव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत् 05032025c मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद्भोजनेन 05032026a प्रियाप्रिये सुखदुःखे च राज;न्निन्दाप्रशंसे च भजेत एनम् 05032026c परस्त्वेनं गर्हयतेऽपराधे; प्रशंसते साधुवृत्तं तमेव 05032027a स त्वा गर्हे भारतानां विरोधा;दन्तो नूनं भवितायं प्रजानाम् 05032027c नो चेदिदं तव कर्मापराधा;त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् 05032028a त्वमेवैको जातपुत्रेषु राज;न्वशं गन्ता सर्वलोके नरेन्द्र 05032028c कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य 05032029a अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन् 05032029c भूमिं स्फीतां दुर्बलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय 05032030a अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह 05032030c प्रातः श्रोतारः कुरवः सभाया;मजातशत्रोर्वचनं समेताः 05033001 वैशंपायन उवाच 05033001a द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः 05033001c विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् 05033002a प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् 05033002c ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति 05033003a एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् 05033003c अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय 05033004 द्वाःस्थ उवाच 05033004a विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् 05033004c द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् 05033005 धृतराष्ट्र उवाच 05033005a प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् 05033005c अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने 05033006 द्वाःस्थ उवाच 05033006a प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः 05033006c न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् 05033007 वैशंपायन उवाच 05033007a ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् 05033007c अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् 05033008a विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् 05033008c यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् 05033009 धृतराष्ट्र उवाच 05033009a संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः 05033009c अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति 05033010a तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया 05033010c तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् 05033011a जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि 05033011c तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि 05033012a यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन्मनसः प्रशान्तिः 05033012c सर्वेन्द्रियाण्यप्रकृतिं गतानि; किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता 05033013 विदुर उवाच 05033013a अभियुक्तं बलवता दुर्बलं हीनसाधनम् 05033013c हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः 05033014a कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप 05033014c कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे 05033015 धृतराष्ट्र उवाच 05033015a श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः 05033015c अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः 05033016 विदुर उवाच 05033016a निषेवते प्रशस्तानि निन्दितानि न सेवते 05033016c अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् 05033017a क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता 05033017c यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते 05033018a यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे 05033018c कृतमेवास्य जानन्ति स वै पण्डित उच्यते 05033019a यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः 05033019c समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते 05033020a यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते 05033020c कामादर्थं वृणीते यः स वै पण्डित उच्यते 05033021a यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते 05033021c न किंचिदवमन्यन्ते पण्डिता भरतर्षभ 05033022a क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात् 05033022c नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत्प्रज्ञानं प्रथमं पण्डितस्य 05033023a नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् 05033023c आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः 05033024a निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः 05033024c अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते 05033025a आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते 05033025c हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ 05033026a न हृष्यत्यात्मसंमाने नावमानेन तप्यते 05033026c गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते 05033027a तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् 05033027c उपायज्ञो मनुष्याणां नरः पण्डित उच्यते 05033028a प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् 05033028c आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते 05033029a श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा 05033029c असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः 05033030a अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः 05033030c अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः 05033031a स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति 05033031c मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते 05033032a अकामान्कामयति यः कामयानान्परिद्विषन् 05033032c बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् 05033033a अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च 05033033c कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् 05033034a संसारयति कृत्यानि सर्वत्र विचिकित्सते 05033034c चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ 05033035a अनाहूतः प्रविशति अपृष्टो बहु भाषते 05033035c विश्वसत्यप्रमत्तेषु मूढचेता नराधमः 05033036a परं क्षिपति दोषेण वर्तमानः स्वयं तथा 05033036c यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः 05033037a आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् 05033037c अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते 05033038a अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते 05033038c कदर्यं भजते यश्च तमाहुर्मूढचेतसम् 05033039a अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा 05033039c विचरत्यसमुन्नद्धो यः स पण्डित उच्यते 05033040a एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् 05033040c योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः 05033041a एकः पापानि कुरुते फलं भुङ्क्ते महाजनः 05033041c भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते 05033042a एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता 05033042c बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् 05033043a एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु 05033043c पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव 05033044a एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते 05033044c सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः 05033045a एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् 05033045c एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् 05033046a एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे 05033046c सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव 05033047a एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते 05033047c यदेनं क्षमया युक्तमशक्तं मन्यते जनः 05033048a एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा 05033048c विद्यैका परमा दृष्टिरहिंसैका सुखावहा 05033049a द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव 05033049c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 05033050a द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते 05033050c अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा 05033051a द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ 05033051c स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः 05033052a द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ 05033052c यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः 05033053a द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः 05033053c प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् 05033054a न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ 05033054c अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् 05033055a त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ 05033055c कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः 05033056a त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः 05033056c नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु 05033057a त्रय एवाधना राजन्भार्या दासस्तथा सुतः 05033057c यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् 05033058a चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्याहुः पण्डितस्तानि विद्यात् 05033058c अल्पप्रज्ञैः सह मन्त्रं न कुर्या;न्न दीर्घसूत्रैरलसैश्चारणैश्च 05033059a चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे 05033059c वृद्धो ज्ञातिरवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या 05033060a चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः 05033060c पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे 05033061a देवतानां च संकल्पमनुभावं च धीमताम् 05033061c विनयं कृतविद्यानां विनाशं पापकर्मणाम् 05033062a पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः 05033062c पिता माताग्निरात्मा च गुरुश्च भरतर्षभ 05033063a पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् 05033063c देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् 05033064a पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि 05033064c मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः 05033065a पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् 05033065c ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् 05033066a षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता 05033066c निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता 05033067a षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे 05033067c अप्रवक्तारमाचार्यमनधीयानमृत्विजम् 05033068a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 05033068c ग्रामकामं च गोपालं वनकामं च नापितम् 05033069a षडेव तु गुणाः पुंसा न हातव्याः कदाचन 05033069c सत्यं दानमनालस्यमनसूया क्षमा धृतिः 05033070a षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति 05033070c न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः 05033071a षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते 05033071c चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः 05033072a प्रमदाः कामयानेषु यजमानेषु याजकाः 05033072c राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः 05033073a सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः 05033073c प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः 05033074a स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् 05033074c महच्च दण्डपारुष्यमर्थदूषणमेव च 05033075a अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः 05033075c ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते 05033076a ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति 05033076c रमते निन्दया चैषां प्रशंसां नाभिनन्दति 05033077a नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति 05033077c एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् 05033078a अष्टाविमानि हर्षस्य नवनीतानि भारत 05033078c वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि 05033079a समागमश्च सखिभिर्महांश्चैव धनागमः 05033079c पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने 05033080a समये च प्रियालापः स्वयूथेषु च संनतिः 05033080c अभिप्रेतस्य लाभश्च पूजा च जनसंसदि 05033081a नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् 05033081c क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः 05033082a दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् 05033082c मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः 05033083a त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश 05033083c तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः 05033084a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 05033084c पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना 05033085a यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च 05033085c विशेषविच्छ्रुतवान्क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम् 05033086a जानाति विश्वासयितुं मनुष्या;न्विज्ञातदोषेषु दधाति दण्डम् 05033086c जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर्जुषते समग्रा 05033087a सुदुर्बलं नावजानाति कंचि;द्युक्तो रिपुं सेवते बुद्धिपूर्वम् 05033087c न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः 05033088a प्राप्यापदं न व्यथते कदाचि;दुद्योगमन्विच्छति चाप्रमत्तः 05033088c दुःखं च काले सहते जितात्मा; धुरंधरस्तस्य जिताः सपत्नाः 05033089a अनर्थकं विप्रवासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम् 05033089c दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव 05033090a न संरम्भेणारभतेऽर्थवर्ग;माकारितः शंसति तथ्यमेव 05033090c न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्यमूढः 05033091a न योऽभ्यसूयत्यनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति 05033091c नात्याह किंचित्क्षमते विवादं; सर्वत्र तादृग्लभते प्रशंसाम् 05033092a यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान् 05033092c न मूर्च्छितः कटुकान्याह किंचि;त्प्रियं सदा तं कुरुते जनोऽपि 05033093a न वैरमुद्दीपयति प्रशान्तं; न दर्पमारोहति नास्तमेति 05033093c न दुर्गतोऽस्मीति करोति मन्युं; तमार्यशीलं परमाहुरग्र्यम् 05033094a न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः 05033094c दत्त्वा न पश्चात्कुरुतेऽनुतापं; न कत्थते सत्पुरुषार्यशीलः 05033095a देशाचारान्समयाञ्जातिधर्मा;न्बुभूषते यस्तु परावरज्ञः 05033095c स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति 05033096a दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम् 05033096c मत्तोन्मत्तैर्दुर्जनैश्चापि वादं; यः प्रज्ञावान्वर्जयेत्स प्रधानः 05033097a दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधाँल्लोकवादान् 05033097c एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति 05033098a समैर्विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश्च 05033098c गुणैर्विशिष्टांश्च पुरोदधाति; विपश्चितस्तस्य नयाः सुनीताः 05033099a मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्यमितं कर्म कृत्वा 05033099c ददात्यमित्रेष्वपि याचितः सं;स्तमात्मवन्तं प्रजहत्यनर्थाः 05033100a चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किंचित् 05033100c मन्त्रे गुप्ते सम्यगनुष्ठिते च; स्वल्पो नास्य व्यथते कश्चिदर्थः 05033101a यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर्दानकृच्छुद्धभावः 05033101c अतीव संज्ञायते ज्ञातिमध्ये; महामणिर्जात्य इव प्रसन्नः 05033102a य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर्भवत्युत 05033102c अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते 05033103a वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः 05033103c त्वयैव बाला वर्धिताः शिक्षिताश्च; तवादेशं पालयन्त्याम्बिकेय 05033104a प्रदायैषामुचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः 05033104c न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र 05034001 धृतराष्ट्र उवाच 05034001a जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि 05034001c तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः 05034002a त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः 05034002c यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम् 05034003a पापाशङ्की पापमेवानुपश्य;न्पृच्छामि त्वां व्याकुलेनात्मनाहम् 05034003c कवे तन्मे ब्रूहि सर्वं यथाव;न्मनीषितं सर्वमजातशत्रोः 05034004 विदुर उवाच 05034004a शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् 05034004c अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् 05034005a तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति 05034005c वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे 05034006a मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत 05034006c अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः 05034007a तथैव योगविहितं न सिध्येत्कर्म यन्नृप 05034007c उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः 05034008a अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु 05034008c संप्रधार्य च कुर्वीत न वेगेन समाचरेत् 05034009a अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् 05034009c उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा 05034010a यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये 05034010c कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते 05034011a यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति 05034011c युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति 05034012a न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् 05034012c श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् 05034013a भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् 05034013c रूपाभिपाती ग्रसते नानुबन्धमवेक्षते 05034014a यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् 05034014c हितं च परिणामे यत्तदद्यं भूतिमिच्छता 05034015a वनस्पतेरपक्वानि फलानि प्रचिनोति यः 05034015c स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति 05034016a यस्तु पक्वमुपादत्ते काले परिणतं फलम् 05034016c फलाद्रसं स लभते बीजाच्चैव फलं पुनः 05034017a यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः 05034017c तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया 05034018a पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् 05034018c मालाकार इवारामे न यथाङ्गारकारकः 05034019a किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः 05034019c इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा 05034020a अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः 05034020c कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः 05034021a कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् 05034021c क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् 05034022a ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव 05034022c आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः 05034023a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 05034023c प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति 05034024a यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव 05034024c सागरान्तामपि महीं लब्ध्वा स परिहीयते 05034025a पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा 05034025c वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः 05034026a धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः 05034026c वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी 05034027a अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः 05034027c प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा 05034028a य एव यत्नः क्रियते परराष्ट्रावमर्दने 05034028c स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने 05034029a धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् 05034029c धर्ममूलां श्रियं प्राप्य न जहाति न हीयते 05034030a अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः 05034030c सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् 05034031a सुव्याहृतानि सुधियां सुकृतानि ततस्ततः 05034031c संचिन्वन्धीर आसीत शिलाहारी शिलं यथा 05034032a गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः 05034032c चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः 05034033a भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा 05034033c अथ या सुदुहा राजन्नैव तां विनयन्त्यपि 05034034a यदतप्तं प्रणमति न तत्संतापयन्त्यपि 05034034c यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि 05034035a एतयोपमया धीरः संनमेत बलीयसे 05034035c इन्द्राय स प्रणमते नमते यो बलीयसे 05034036a पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः 05034036c पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः 05034037a सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते 05034037c मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते 05034038a मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः 05034038c अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः 05034039a न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः 05034039c अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते 05034040a य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये 05034040c सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः 05034041a अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् 05034041c अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् 05034042a विद्यामदो धनमदस्तृतीयोऽभिजनो मदः 05034042c एते मदावलिप्तानामेत एव सतां दमाः 05034043a असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन 05034043c मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् 05034044a गतिरात्मवतां सन्तः सन्त एव सतां गतिः 05034044c असतां च गतिः सन्तो न त्वसन्तः सतां गतिः 05034045a जिता सभा वस्त्रवता समाशा गोमता जिता 05034045c अध्वा जितो यानवता सर्वं शीलवता जितम् 05034046a शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति 05034046c न तस्य जीवितेनार्थो न धनेन न बन्धुभिः 05034047a आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् 05034047c लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ 05034048a संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा 05034048c क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा 05034049a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते 05034049c दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते 05034050a अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् 05034050c उत्तमानां तु मर्त्यानामवमानात्परं भयम् 05034051a ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः 05034051c ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते 05034052a इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः 05034052c तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव 05034053a यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना 05034053c आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् 05034054a अविजित्य य आत्मानममात्यान्विजिगीषते 05034054c अमित्रान्वाजितामात्यः सोऽवशः परिहीयते 05034055a आत्मानमेव प्रथमं देशरूपेण यो जयेत् 05034055c ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते 05034056a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु 05034056c परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते 05034057a रथः शरीरं पुरुषस्य राज;न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः 05034057c तैरप्रमत्तः कुशलः सदश्वै;र्दान्तैः सुखं याति रथीव धीरः 05034058a एतान्यनिगृहीतानि व्यापादयितुमप्यलम् 05034058c अविधेया इवादान्ता हयाः पथि कुसारथिम् 05034059a अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः 05034059c इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् 05034060a धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः 05034060c श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते 05034061a अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः 05034061c इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः 05034062a आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः 05034062c आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 05034063a क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ 05034063c कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः 05034064a समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति 05034064c स वै संभृतसंभारः सततं सुखमेधते 05034065a यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् 05034065c जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् 05034066a दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः 05034066c इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः 05034067a असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात् 05034067c शुष्केणार्द्रं दह्यते मिश्रभावा;त्तस्मात्पापैः सह संधिं न कुर्यात् 05034068a निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् 05034068c यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् 05034069a अनसूयार्जवं शौचं संतोषः प्रियवादिता 05034069c दमः सत्यमनायासो न भवन्ति दुरात्मनाम् 05034070a आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता 05034070c वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत 05034071a आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् 05034071c वक्ता पापमुपादत्ते क्षममाणो विमुच्यते 05034072a हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् 05034072c शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् 05034073a वाक्संयमो हि नृपते सुदुष्करतमो मतः 05034073c अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् 05034074a अभ्यावहति कल्याणं विविधा वाक्सुभाषिता 05034074c सैव दुर्भाषिता राजन्ननर्थायोपपद्यते 05034075a संरोहति शरैर्विद्धं वनं परशुना हतम् 05034075c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 05034076a कर्णिनालीकनाराचा निर्हरन्ति शरीरतः 05034076c वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः 05034077a वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि 05034077c परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु 05034078a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 05034078c बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति 05034079a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 05034079c अनयो नयसंकाशो हृदयान्नापसर्पति 05034080a सेयं बुद्धिः परीता ते पुत्राणां तव भारत 05034080c पाण्डवानां विरोधेन न चैनामवबुध्यसे 05034081a राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् 05034081c शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः 05034082a अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः 05034082c तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् 05034083a आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः 05034083c गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति 05035001 धृतराष्ट्र उवाच 05035001a ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः 05035001c शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे 05035002 विदुर उवाच 05035002a सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् 05035002c उभे एते समे स्यातामार्जवं वा विशिष्यते 05035003a आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो 05035003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि 05035004a यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते 05035004c तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते 05035005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 05035005c विरोचनस्य संवादं केशिन्यर्थे सुधन्वना 05035006 केशिन्युवाच 05035006a किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन 05035006c अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति 05035007 विरोचन उवाच 05035007a प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः 05035007c अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः 05035008 केशिन्युवाच 05035008a इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन 05035008c सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ 05035009 विरोचन उवाच 05035009a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे 05035009c सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ 05035010 सुधन्वोवाच 05035010a अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् 05035010c एकत्वमुपसंपन्नो न त्वासेयं त्वया सह 05035011 विरोचन उवाच 05035011a अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् 05035011c सुधन्वन्न त्वमर्होऽसि मया सह समासनम् 05035012 सुधन्वोवाच 05035012a पितापि ते समासीनमुपासीतैव मामधः 05035012c बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे 05035013 विरोचन उवाच 05035013a हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः 05035013c सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः 05035014 सुधन्वोवाच 05035014a हिरण्यं च गवाश्वं च तवैवास्तु विरोचन 05035014c प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः 05035015 विरोचन उवाच 05035015a आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते 05035015c न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् 05035016 सुधन्वोवाच 05035016a पितरं ते गमिष्यावः प्राणयोर्विपणे कृते 05035016c पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् 05035017 प्रह्राद उवाच 05035017a इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह 05035017c आशीविषाविव क्रुद्धावेकमार्गमिहागतौ 05035018a किं वै सहैव चरतो न पुरा चरतः सह 05035018c विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना 05035019 विरोचन उवाच 05035019a न मे सुधन्वना सख्यं प्राणयोर्विपणावहे 05035019c प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः 05035020 प्रह्राद उवाच 05035020a उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने 05035020c ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता 05035021 सुधन्वोवाच 05035021a उदकं मधुपर्कं च पथ एवार्पितं मम 05035021c प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः 05035022 प्रह्राद उवाच 05035022a पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः 05035022c तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् 05035023a अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् 05035023c एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् 05035024 सुधन्वोवाच 05035024a यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः 05035024c यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् 05035025a नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः 05035025c अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् 05035026a पञ्च पश्वनृते हन्ति दश हन्ति गवानृते 05035026c शतमश्वानृते हन्ति सहस्रं पुरुषानृते 05035027a हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् 05035027c सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः 05035028 प्रह्राद उवाच 05035028a मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन 05035028c मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः 05035029a विरोचन सुधन्वायं प्राणानामीश्वरस्तव 05035029c सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् 05035030 सुधन्वोवाच 05035030a यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः 05035030c पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् 05035031a एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः 05035031c पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम 05035032 विदुर उवाच 05035032a तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि 05035032c मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् 05035033a न देवा यष्टिमादाय रक्षन्ति पशुपालवत् 05035033c यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् 05035034a यथा यथा हि पुरुषः कल्याणे कुरुते मनः 05035034c तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः 05035035a न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् 05035035c नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले 05035036a मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम् 05035036c राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः 05035037a सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च 05035037c अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त 05035038a मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः 05035038c एतानि चत्वार्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि 05035039a अगारदाही गरदः कुण्डाशी सोमविक्रयी 05035039c पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः 05035040a भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः 05035040c अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः 05035041a स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि 05035041c रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः 05035042a तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः 05035042c शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च 05035043a जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया 05035043c क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः 05035044a श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते 05035044c दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति 05035045a अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च 05035045c पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च 05035046a एतान्गुणांस्तात महानुभावा;नेको गुणः संश्रयते प्रसह्य 05035046c राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति 05035047a अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि 05035047c चत्वार्येषामन्ववेतानि सद्भि;श्चत्वार्येषामन्ववयन्ति सन्तः 05035048a यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः 05035048c दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः 05035049a न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् 05035049c नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम् 05035050a सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् 05035050c शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः 05035051a पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् 05035051c पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् 05035052a पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः 05035052c नष्टप्रज्ञः पापमेव नित्यमारभते नरः 05035053a पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः 05035053c वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः 05035054a असूयको दन्दशूको निष्ठुरो वैरकृन्नरः 05035054c स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् 05035055a अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा 05035055c अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते 05035056a प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः 05035056c प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् 05035057a दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् 05035057c अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् 05035058a पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् 05035058c यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् 05035059a जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् 05035059c शूरं विगतसंग्रामं गतपारं तपस्विनम् 05035060a धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते 05035060c असंवृतं तद्भवति ततोऽन्यदवदीर्यते 05035061a गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् 05035061c अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः 05035062a ऋषीणां च नदीनां च कुलानां च महात्मनाम् 05035062c प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 05035063a द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी 05035063c क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् 05035064a सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः 05035064c शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् 05035065a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 05035065c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 05035066a दुर्योधने च शकुनौ मूढे दुःशासने तथा 05035066c कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि 05035067a सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ 05035067c पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् 05036001 विदुर उवाच 05036001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 05036001c आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् 05036002a चरन्तं हंसरूपेण महर्षिं संशितव्रतम् 05036002c साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा 05036003a साध्या देवा वयमस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् 05036003c श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः; काव्यां वाचं वक्तुमर्हस्युदाराम् 05036004 हंस उवाच 05036004a एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः 05036004c ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत 05036005a आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः 05036005c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 05036006a नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी 05036006c न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत 05036007a मर्माण्यस्थीनि हृदयं तथासू;न्घोरा वाचो निर्दहन्तीह पुंसाम् 05036007c तस्माद्वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत 05036008a अरुंतुदं परुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् 05036008c विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् 05036009a परश्चेदेनमधिविध्येत बाणै;र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः 05036009c विरिच्यमानोऽप्यतिरिच्यमानो; विद्यात्कविः सुकृतं मे दधाति 05036010a यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव 05036010c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति 05036011a वादं तु यो न प्रवदेन्न वादये;द्यो नाहतः प्रतिहन्यान्न घातयेत् 05036011c यो हन्तुकामस्य न पापमिच्छे;त्तस्मै देवाः स्पृहयन्त्यागताय 05036012a अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् 05036012c प्रियं वदेद्व्याहृतं तत्तृतीयं; धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् 05036013a यादृशैः संविवदते यादृशांश्चोपसेवते 05036013c यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः 05036014a यतो यतो निवर्तते ततस्ततो विमुच्यते 05036014c निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि 05036015a न जीयते नोत जिगीषतेऽन्या;न्न वैरकृच्चाप्रतिघातकश्च 05036015c निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम् 05036016a भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् 05036016c सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः 05036017a नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च 05036017c राद्धापराद्धे जानाति यः स मध्यमपूरुषः 05036018a दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः 05036018c न कस्यचिन्मित्रमथो दुरात्मा; कलाश्चैता अधमस्येह पुंसः 05036019a न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः 05036019c निराकरोति मित्राणि यो वै सोऽधमपूरुषः 05036020a उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् 05036020c अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः 05036021a प्राप्नोति वै वित्तमसद्बलेन; नित्योत्थानात्प्रज्ञया पौरुषेण 05036021c न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम् 05036022 धृतराष्ट्र उवाच 05036022a महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश्च बहुश्रुताश्च 05036022c पृच्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि 05036023 विदुर उवाच 05036023a तपो दमो ब्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम् 05036023c येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि 05036024a येषां न वृत्तं व्यथते न योनि;र्वृत्तप्रसादेन चरन्ति धर्मम् 05036024c ये कीर्तिमिच्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि 05036025a अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च 05036025c कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च 05036026a देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च 05036026c कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च 05036027a ब्राह्मणानां परिभवात्परिवादाच्च भारत 05036027c कुलान्यकुलतां यान्ति न्यासापहरणेन च 05036028a कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः 05036028c कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः 05036029a वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि 05036029c कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः 05036030a मा नः कुले वैरकृत्कश्चिदस्तु; राजामात्यो मा परस्वापहारी 05036030c मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः 05036031a यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् 05036031c न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् 05036032a तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता 05036032c सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन 05036033a श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् 05036033c प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् 05036034a सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः 05036034c एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः 05036035a न तन्मित्रं यस्य कोपाद्बिभेति; यद्वा मित्रं शङ्कितेनोपचर्यम् 05036035c यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं संगतानीतराणि 05036036a यदि चेदप्यसंबन्धो मित्रभावेन वर्तते 05036036c स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् 05036037a चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः 05036037c पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः 05036038a चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् 05036038c अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा 05036039a अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः 05036039c शीलमेतदसाधूनामभ्रं पारिप्लवं यथा 05036040a सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये 05036040c तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते 05036041a अर्थयेदेव मित्राणि सति वासति वा धने 05036041c नानर्थयन्विजानाति मित्राणां सारफल्गुताम् 05036042a संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् 05036042c संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति 05036043a अनवाप्यं च शोकेन शरीरं चोपतप्यते 05036043c अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः 05036044a पुनर्नरो म्रियते जायते च; पुनर्नरो हीयते वर्धते पुनः 05036044c पुनर्नरो याचति याच्यते च; पुनर्नरः शोचति शोच्यते पुनः 05036045a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च 05036045c पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोचेत् 05036046a चलानि हीमानि षडिन्द्रियाणि; तेषां यद्यद्वर्तते यत्र यत्र 05036046c ततस्ततः स्रवते बुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः 05036047 धृतराष्ट्र उवाच 05036047a तनुरुच्चः शिखी राजा मिथ्योपचरितो मया 05036047c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05036048a नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः 05036048c यत्तत्पदमनुद्विग्नं तन्मे वद महामते 05036049 विदुर उवाच 05036049a नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् 05036049c नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ 05036050a बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् 05036050c गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति 05036051a अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः 05036051c रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः 05036052a स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः 05036052c तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते 05036053a स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते 05036053c न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः 05036054a न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः 05036054c न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति 05036055a न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम् 05036055c भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किंचिदन्यद्विनाशात् 05036056a संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः 05036056c संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् 05036057a तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः 05036057c बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् 05036058a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 05036058c धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ 05036059a ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च 05036059c वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते 05036060a महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः 05036060c प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् 05036061a अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः 05036061c ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् 05036062a एवं मनुष्यमप्येकं गुणैरपि समन्वितम् 05036062c शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् 05036063a अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च 05036063c ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत 05036064a अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः 05036064c येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः 05036065a न मनुष्ये गुणः कश्चिदन्यो धनवतामपि 05036065c अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः 05036066a अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णमुग्रम् 05036066c सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य 05036067a रोगार्दिता न फलान्याद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम् 05036067c दुःखोपेता रोगिणो नित्यमेव; न बुध्यन्ते धनभोगान्न सौख्यम् 05036068a पुरा ह्युक्तो नाकरोस्त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् 05036068c दुर्योधनं वारयेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति 05036069a न तद्बलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः 05036069c प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् 05036070a धार्तराष्ट्राः पाण्डवान्पालयन्तु; पाण्डोः सुतास्तव पुत्रांश्च पान्तु 05036070c एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः 05036071a मेढीभूतः कौरवाणां त्वमद्य; त्वय्याधीनं कुरुकुलमाजमीढ 05036071c पार्थान्बालान्वनवासप्रतप्ता;न्गोपायस्व स्वं यशस्तात रक्षन् 05036072a संधत्स्व त्वं कौरवान्पाण्डुपुत्रै;र्मा तेऽन्तरं रिपवः प्रार्थयन्तु 05036072c सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र 05037001 विदुर उवाच 05037001a सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् 05037001c वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः 05037002a तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् 05037002c अथो मरीचिनः पादाननाम्यान्नमतस्तथा 05037003a यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम् 05037003c स्त्रियश्च योऽरक्षति भद्रमस्तु ते; यश्चायाच्यं याचति यश्च कत्थते 05037004a यश्चाभिजातः प्रकरोत्यकार्यं; यश्चाबलो बलिना नित्यवैरी 05037004c अश्रद्दधानाय च यो ब्रवीति; यश्चाकाम्यं कामयते नरेन्द्र 05037005a वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः 05037005c परक्षेत्रे निर्वपति यश्च बीजं; स्त्रियं च यः परिवदतेऽतिवेलम् 05037006a यश्चैव लब्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः 05037006c यश्चासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः 05037007a यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः 05037007c मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः 05037008 धृतराष्ट्र उवाच 05037008a शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा 05037008c नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना 05037009 विदुर उवाच 05037009a अतिवादोऽतिमानश्च तथात्यागो नराधिप 05037009c क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् 05037010a एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् 05037010c एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते 05037011a विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः 05037011c वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत 05037012a शरणागतहा चैव सर्वे ब्रह्महणैः समाः 05037012c एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः 05037013a गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च 05037013c नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान् 05037014a सुलभाः पुरुषा राजन्सततं प्रियवादिनः 05037014c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 05037015a यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये 05037015c अप्रियाण्याह पथ्यानि तेन राजा सहायवान् 05037016a त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 05037016c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 05037017a आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि 05037017c आत्मानं सततं रक्षेद्दारैरपि धनैरपि 05037018a उक्तं मया द्यूतकालेऽपि राज;न्नैवं युक्तं वचनं प्रातिपीय 05037018c तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य 05037019a काकैरिमांश्चित्रबर्हान्मयूरा;न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः 05037019c हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र 05037020a यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य 05037020c तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति 05037021a न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं संजिघृक्षेदपूर्वम् 05037021c त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः 05037022a कृत्यानि पूर्वं परिसंख्याय सर्वा;ण्यायव्ययावनुरूपां च वृत्तिम् 05037022c संगृह्णीयादनुरूपान्सहाया;न्सहायसाध्यानि हि दुष्कराणि 05037023a अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः 05037023c वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः 05037024a वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्चापि नियुज्यमानः 05037024c प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः 05037025a अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः 05037025c अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम् 05037026a न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतयानो विकाले 05037026c न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत 05037027a न निह्नवं सत्रगतस्य गच्छे;त्संसृष्टमन्त्रस्य कुसंगतस्य 05037027c न च ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात् 05037028a घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा 05037028c सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते 05037029a गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः 05037029c स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः 05037030a गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमायुश्च सुखं बलं च 05037030c अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति 05037031a अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम् 05037031c अदेशकालज्ञमनिष्टवेष;मेतान्गृहे न प्रतिवासयीत 05037032a कदर्यमाक्रोशकमश्रुतं च; वराकसंभूतममान्यमानिनम् 05037032c निष्ठूरिणं कृतवैरं कृतघ्न;मेतान्भृशार्तोऽपि न जातु याचेत् 05037033a संक्लिष्टकर्माणमतिप्रवादं; नित्यानृतं चादृढभक्तिकं च 05037033c विकृष्टरागं बहुमानिनं चा;प्येतान्न सेवेत नराधमान्षट् 05037034a सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः 05037034c अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः 05037035a उत्पाद्य पुत्राननृणांश्च कृत्वा; वृत्तिं च तेभ्योऽनुविधाय कांचित् 05037035c स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्बुभूषेत् 05037036a हितं यत्सर्वभूतानामात्मनश्च सुखावहम् 05037036c तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये 05037037a बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च 05037037c व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः 05037038a पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः 05037038c पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः 05037039a भीष्मस्य कोपस्तव चेन्द्रकल्प; द्रोणस्य राज्ञश्च युधिष्ठिरस्य 05037039c उत्सादयेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे 05037040a तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः 05037040c पृथिवीमनुशासेयुरखिलां सागराम्बराम् 05037041a धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः 05037041c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् 05037042a न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् 05037042c वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् 05037043a न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् 05037043c यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः 05037044a अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् 05037044c न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् 05037045a यस्यात्मा विरतः पापात्कल्याणे च निवेशितः 05037045c तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या 05037046a यो धर्ममर्थं कामं च यथाकालं निषेवते 05037046c धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति 05037047a संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः 05037047c स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति 05037048a बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे 05037048c यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते 05037049a अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते 05037049c धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः 05037050a यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् 05037050c अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् 05037051a येन त्वेतानि सर्वाणि संगृहीतानि भारत 05037051c यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते 05037052a महते योऽपकाराय नरस्य प्रभवेन्नरः 05037052c तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् 05037053a स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु 05037053c भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति 05037054a प्रज्ञाशरेणाभिहतस्य जन्तो;श्चिकित्सकाः सन्ति न चौषधानि 05037054c न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः 05037055a सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत 05037055c नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः 05037056a अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु 05037056c न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः 05037057a स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते 05037057c तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा 05037058a एवमेव कुले जाताः पावकोपमतेजसः 05037058c क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते 05037059a लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः 05037059c न लता वर्धते जातु महाद्रुममनाश्रिता 05037060a वनं राजंस्त्वं सपुत्रोऽम्बिकेय; सिंहान्वने पाण्डवांस्तात विद्धि 05037060c सिंहैर्विहीनं हि वनं विनश्ये;त्सिंहा विनश्येयुरृते वनेन 05038001 विदुर उवाच 05038001a ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति 05038001c प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते 05038002a पीठं दत्त्वा साधवेऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ 05038002c सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्यादन्नमवेक्ष्य धीरः 05038003a यस्योदकं मधुपर्कं च गां च; नमन्त्रवित्प्रतिगृह्णाति गेहे 05038003c लोभाद्भयादर्थकार्पण्यतो वा; तस्यानर्थं जीवितमाहुरार्याः 05038004a चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च 05038004c सेनाजीवी श्रुतिविक्रायकश्च; भृशं प्रियोऽप्यतिथिर्नोदकार्हः 05038005a अविक्रेयं लवणं पक्वमन्नं; दधि क्षीरं मधु तैलं घृतं च 05038005c तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश्च 05038006a अरोषणो यः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः 05038006c निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्नुदासीनवदेष भिक्षुकः 05038007a नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्वचोद्यः 05038007c वने वसन्नतिथिष्वप्रमत्तो; धुरंधरः पुण्यकृदेष तापसः 05038008a अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् 05038008c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 05038009a न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् 05038009c विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 05038010a अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः 05038010c श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् 05038011a पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः 05038011c स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः 05038012a पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् 05038012c गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् 05038012e भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् 05038013a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 05038013c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 05038014a नित्यं सन्तः कुले जाताः पावकोपमतेजसः 05038014c क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते 05038015a यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये 05038015c स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते 05038016a करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् 05038016c धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते 05038017a गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः 05038017c अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते 05038018a नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् 05038018c अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् 05038018e अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च 05038019a कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः 05038019c गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् 05038020a अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति 05038020c स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि 05038021a कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् 05038021c तेषामेवाननुष्ठानं पश्चात्तापकरं महत् 05038022a स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः 05038022c अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप 05038023a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 05038023c आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा 05038024a नाममात्रेण तुष्येत छत्रेण च महीपतिः 05038024c भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् 05038025a ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा 05038025c अमात्यं नृपतिर्वेद राजा राजानमेव च 05038026a न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः 05038026c अहताद्धि भयं तस्माज्जायते नचिरादिव 05038027a दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च 05038027c नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च 05038028a निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् 05038028c कीर्तिं च लभते लोके न चानर्थेन युज्यते 05038029a प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः 05038029c न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः 05038030a न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये 05038030c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 05038031a विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत 05038031c धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते 05038032a अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् 05038032c अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा 05038033a अविसंवादनं दानं समयस्याव्यतिक्रमः 05038033c आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् 05038034a अविसंवादको दक्षः कृतज्ञो मतिमानृजुः 05038034c अपि संक्षीणकोशोऽपि लभते परिवारणम् 05038035a धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा 05038035c मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः 05038036a असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः 05038036c तादृङ्नराधमो लोके वर्जनीयो नराधिप 05038037a न स रात्रौ सुखं शेते ससर्प इव वेश्मनि 05038037c यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् 05038038a येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत 05038038c सदा प्रसादनं तेषां देवतानामिवाचरेत् 05038039a येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च 05038039c ये चानार्यसमासक्ताः सर्वे ते संशयं गताः 05038040a यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च 05038040c मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव 05038041a प्रयोजनेषु ये सक्ता न विशेषेषु भारत 05038041c तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः 05038042a यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः 05038042c यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः 05038043a हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः 05038043c आहितं भारतैश्वर्यं त्वया दुर्योधने महत् 05038044a तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव 05038044c ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव 05039001 धृतराष्ट्र उवाच 05039001a अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा 05039001c धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम् 05039002 विदुर उवाच 05039002a अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् 05039002c लभते बुद्ध्यवज्ञानमवमानं च भारत 05039003a प्रियो भवति दानेन प्रियवादेन चापरः 05039003c मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः 05039004a द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः 05039004c प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत 05039005a न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् 05039005c क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् 05039006a समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे 05039006c धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् 05039007 धृतराष्ट्र उवाच 05039007a सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् 05039007c न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः 05039008 विदुर उवाच 05039008a स्वभावगुणसंपन्नो न जातु विनयान्वितः 05039008c सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते 05039009a परापवादनिरताः परदुःखोदयेषु च 05039009c परस्परविरोधे च यतन्ते सततोत्थिताः 05039010a सदोषं दर्शनं येषां संवासे सुमहद्भयम् 05039010c अर्थादाने महान्दोषः प्रदाने च महद्भयम् 05039011a ये पापा इति विख्याताः संवासे परिगर्हिताः 05039011c युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् 05039012a निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति 05039012c या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् 05039013a यतते चापवादाय यत्नमारभते क्षये 05039013c अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति 05039014a तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः 05039014c निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् 05039015a यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् 05039015c स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते 05039016a ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् 05039016c कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर 05039017a श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् 05039017c विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ 05039018a किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः 05039018c प्रसादं कुरु दीनानां पाण्डवानां विशां पते 05039019a दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर 05039019c एवं लोके यशःप्राप्तो भविष्यसि नराधिप 05039020a वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् 05039020c मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् 05039021a ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना 05039021c सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ 05039022a संभोजनं संकथनं संप्रीतिश्च परस्परम् 05039022c ज्ञातिभिः सह कार्याणि न विरोधः कथंचन 05039023a ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च 05039023c सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च 05039024a सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद 05039024c अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि 05039025a श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति 05039025c दिग्धहस्तं मृग इव स एनस्तस्य विन्दति 05039026a पश्चादपि नरश्रेष्ठ तव तापो भविष्यति 05039026c तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय 05039027a येन खट्वां समारूढः परितप्येत कर्मणा 05039027c आदावेव न तत्कुर्यादध्रुवे जीविते सति 05039028a न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् 05039028c शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति 05039029a दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् 05039029c त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर 05039030a तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः 05039030c भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् 05039031a सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः 05039031c अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति 05039032a अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः 05039032c हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् 05039033a परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया 05039033c परीक्षेत कुलं राजन्भोजनाच्छादनेन च 05039034a ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा 05039034c समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते 05039035a दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव 05039035c विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति 05039036a अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च 05039036c तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः 05039037a कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् 05039037c जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते 05039038a इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते 05039038c अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि 05039039a मार्दवं सर्वभूतानामनसूया क्षमा धृतिः 05039039c आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना 05039040a अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते 05039040c मतिमास्थाय सुदृढां तदकापुरुषव्रतम् 05039041a आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः 05039041c अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते 05039042a कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते 05039042c तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् 05039043a मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् 05039043c भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् 05039044a अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च 05039044c महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते 05039045a नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं तथा 05039045c प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा 05039046a क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् 05039046c अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता 05039047a यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते 05039047c कामं तदुपसेवेत न मूढव्रतमाचरेत् 05039048a दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च 05039048c न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः 05039049a आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् 05039049c अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः 05039050a अत्यार्यमतिदातारमतिशूरमतिव्रतम् 05039050c प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति 05039051a अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् 05039051c रतिपुत्रफला दारा दत्तभुक्तफलं धनम् 05039052a अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् 05039052c न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् 05039053a कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे 05039053c उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् 05039054a उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः 05039054c समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् 05039055a तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् 05039055c हिंसा बलमसाधूनां क्षमा गुणवतां बलम् 05039056a अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः 05039056c हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् 05039057a न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः 05039057c संग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते 05039058a अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् 05039058c जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् 05039059a स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि 05039059c चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके 05039060a अभिवादनशीलस्य नित्यं वृद्धोपसेविनः 05039060c चत्वारि संप्रवर्धन्ते कीर्तिरायुर्यशोबलम् 05039061a अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च 05039061c अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः 05039062a अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् 05039062c निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् 05039063a अध्वा जरा देहवतां पर्वतानां जलं जरा 05039063c असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा 05039064a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 05039064c कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः 05039065a सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु 05039065c ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् 05039066a न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् 05039066c नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् 05039067a यस्य दानजितं मित्रममित्रा युधि निर्जिताः 05039067c अन्नपानजिता दाराः सफलं तस्य जीवितम् 05039068a सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा 05039068c धृतराष्ट्रं विमुञ्चेच्छां न कथंचिन्न जीव्यते 05039069a यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 05039069c नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति 05039070a राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर 05039070c समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च 05040001 विदुर उवाच 05040001a योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा 05040001c क्षिप्रं यशस्तं समुपैति सन्त;मलं प्रसन्ना हि सुखाय सन्तः 05040002a महान्तमप्यर्थमधर्मयुक्तं; यः संत्यजत्यनुपाक्रुष्ट एव 05040002c सुखं स दुःखान्यवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य 05040003a अनृतं च समुत्कर्षे राजगामि च पैशुनम् 05040003c गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया 05040004a असूयैकपदं मृत्युरतिवादः श्रियो वधः 05040004c अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः 05040005a सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् 05040005c सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् 05040006a नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः 05040006c नान्तकः सर्वभूतानां न पुंसां वामलोचना 05040007a आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता 05040007c अपालनं हन्ति पशूंश्च राज;न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् 05040008a अजश्च कांस्यं च रथश्च नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश्च 05040008c वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव 05040009a अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी 05040009c विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना 05040010a गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् 05040010c देवब्राह्मणपूजार्थमतिथीनां च भारत 05040011a इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम् 05040011c न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः 05040012a नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः 05040012c त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; संतुष्य त्वं तोषपरो हि लाभः 05040013a महाबलान्पश्य महानुभावा;न्प्रशास्य भूमिं धनधान्यपूर्णाम् 05040013c राज्यानि हित्वा विपुलांश्च भोगा;न्गतान्नरेन्द्रान्वशमन्तकस्य 05040014a मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति 05040014c तं मुक्तकेशाः करुणं रुदन्त;श्चितामध्ये काष्ठमिव क्षिपन्ति 05040015a अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश्च शरीरधातून् 05040015c द्वाभ्यामयं सह गच्छत्यमुत्र; पुण्येन पापेन च वेष्ट्यमानः 05040016a उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः 05040016c अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् 05040017a अस्माल्लोकादूर्ध्वममुष्य चाधो; महत्तमस्तिष्ठति ह्यन्धकारम् 05040017c तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन् 05040018a इदं वचः शक्ष्यसि चेद्यथाव;न्निशम्य सर्वं प्रतिपत्तुमेवम् 05040018c यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह तेऽस्ति 05040019a आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः 05040019c तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव 05040020a कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् 05040020c कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर 05040021a प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम् 05040021c कार्याकार्ये पूजयित्वा प्रसाद्य; यः संपृच्छेन्न स मुह्येत्कदाचित् 05040022a धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 05040022c चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा 05040023a नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी 05040023c ऋतं ब्रुवन्गुरवे कर्म कुर्व;न्न ब्राह्मणश्च्यवते ब्रह्मलोकात् 05040024a अधीत्य वेदान्परिसंस्तीर्य चाग्नी;निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च 05040024c गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः संग्रामे क्षत्रियः स्वर्गमेति 05040025a वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च; धनैः काले संविभज्याश्रितांश्च 05040025c त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते 05040026a ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान्न्यायतः पूजयानः 05040026c तुष्टेष्वेतेष्वव्यथो दग्धपाप;स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते 05040027a चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध 05040027c क्षात्राद्धर्माद्धीयते पाण्डुपुत्र;स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व 05040028 धृतराष्ट्र उवाच 05040028a एवमेतद्यथा मां त्वमनुशाससि नित्यदा 05040028c ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् 05040029a सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा 05040029c दुर्योधनं समासाद्य पुनर्विपरिवर्तते 05040030a न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित् 05040030c दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् 05041001 धृतराष्ट्र उवाच 05041001a अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते 05041001c तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे 05041002 विदुर उवाच 05041002a धृतराष्ट्र कुमारो वै यः पुराणः सनातनः 05041002c सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत 05041003a स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् 05041003c प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः 05041004 धृतराष्ट्र उवाच 05041004a किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः 05041004c त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव 05041005 विदुर उवाच 05041005a शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे 05041005c कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् 05041006a ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् 05041006c न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते 05041007 धृतराष्ट्र उवाच 05041007a ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् 05041007c कथमेतेन देहेन स्यादिहैव समागमः 05041008 वैशंपायन उवाच 05041008a चिन्तयामास विदुरस्तमृषिं संशितव्रतम् 05041008c स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत 05041009a स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा 05041009c सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् 05041010a भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे 05041010c यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि 05041010e यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् 05041011a लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ 05041011c विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ 05041011e अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ 05042001 वैशंपायन उवाच 05042001a ततो राजा धृतराष्ट्रो मनीषी; संपूज्य वाक्यं विदुरेरितं तत् 05042001c सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन् 05042002 धृतराष्ट्र उवाच 05042002a सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम् 05042002c देवासुरा ह्याचरन्ब्रह्मचर्य;ममृत्यवे तत्कतरन्नु सत्यम् 05042003 सनत्सुजात उवाच 05042003a अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे 05042003c शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः 05042004a उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम् 05042004c प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि 05042005a प्रमादाद्वै असुराः पराभव;न्नप्रमादाद्ब्रह्मभूता भवन्ति 05042005c न वै मृत्युर्व्याघ्र इवात्ति जन्तू;न्न ह्यस्य रूपमुपलभ्यते ह 05042006a यमं त्वेके मृत्युमतोऽन्यमाहु;रात्मावसन्नममृतं ब्रह्मचर्यम् 05042006c पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् 05042007a आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युः 05042007c ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति 05042008a ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति 05042008c कर्मोदये कर्मफलानुरागा;स्तत्रानु यान्ति न तरन्ति मृत्युम् 05042009a योऽभिध्यायन्नुत्पतिष्णून्निहन्या;दनादरेणाप्रतिबुध्यमानः 05042009c स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् 05042010a कामानुसारी पुरुषः कामाननु विनश्यति 05042010c कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः 05042011a तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते 05042011c गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः 05042012a अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात् 05042012c एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् 05042013a अमन्यमानः क्षत्रिय किंचिदन्य;न्नाधीयते तार्ण इवास्य व्याघ्रः 05042013c क्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः 05042014a एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योः 05042014c विनश्यते विषये तस्य मृत्यु;र्मृत्योर्यथा विषयं प्राप्य मर्त्यः 05042015 धृतराष्ट्र उवाच 05042015a येऽस्मिन्धर्मान्नाचरन्तीह केचि;त्तथा धर्मान्केचिदिहाचरन्ति 05042015c धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् 05042016 सनत्सुजात उवाच 05042016a उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च 05042016c धर्मेणाधर्मं प्रणुदतीह विद्वा;न्धर्मो बलीयानिति तस्य विद्धि 05042017 धृतराष्ट्र उवाच 05042017a यानिमानाहुः स्वस्य धर्मस्य लोका;न्द्विजातीनां पुण्यकृतां सनातनान् 05042017c तेषां परिक्रमान्कथयन्तस्ततोऽन्या;न्नैतद्विद्वन्नैव कृतं च कर्म 05042018 सनत्सुजात उवाच 05042018a येषां बले न विस्पर्धा बले बलवतामिव 05042018c ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते 05042019a यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् 05042019c अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् 05042020a यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् 05042020c अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः 05042021a यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् 05042021c ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् 05042022a यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये 05042022c एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् 05042023a नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः 05042023c ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन 05042024a को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति 05042024c तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति 05042025a अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः 05042025c शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः 05042026a अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः 05042026c ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् 05042027a सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन 05042027c न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् 05042028a यमप्रयतमानं तु मानयन्ति स मानितः 05042028c न मान्यमानो मन्येत नामानादभिसंज्वरेत् 05042029a विद्वांसो मानयन्तीह इति मन्येत मानितः 05042029c अधर्मविदुषो मूढा लोकशास्त्रविशारदाः 05042029e न मान्यं मानयिष्यन्ति इति मन्येदमानितः 05042030a न वै मानं च मौनं च सहितौ चरतः सदा 05042030c अयं हि लोको मानस्य असौ मानस्य तद्विदुः 05042031a श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी 05042031c ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय 05042032a द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि 05042032c सत्यार्जवे ह्रीर्दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि 05043001 धृतराष्ट्र उवाच 05043001a ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः 05043001c पापानि कुर्वन्पापेन लिप्यते न स लिप्यते 05043002 सनत्सुजात उवाच 05043002a नैनं सामान्यृचो वापि न यजूंषि विचक्षण 05043002c त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् 05043003a न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् 05043003c नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले 05043004 धृतराष्ट्र उवाच 05043004a न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण 05043004c अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः 05043005 सनत्सुजात उवाच 05043005a अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते 05043005c ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः 05043006 धृतराष्ट्र उवाच 05043006a कथं समृद्धमप्यृद्धं तपो भवति केवलम् 05043006c सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् 05043007 सनत्सुजात उवाच 05043007a क्रोधादयो द्वादश यस्य दोषा;स्तथा नृशंसादि षडत्र राजन् 05043007c धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् 05043008a क्रोधः कामो लोभमोहौ विवित्सा;कृपासूया मानशोकौ स्पृहा च 05043008c ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण 05043009a एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते 05043009c लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः 05043010a विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं चपलोऽरक्षणश्च 05043010c एते प्राप्ताः षण्नरान्पापधर्मा;न्प्रकुर्वते नोत सन्तः सुदुर्गे 05043011a संभोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान् 05043011c वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः 05043012a धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूया 05043012c यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य 05043013a यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात् 05043013c त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः 05043014a दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् 05043014c तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः 05043015a दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते 05043015c अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा 05043016a क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च 05043016c मत्सरश्च विवित्सा च परितापस्तथा रतिः 05043017a अपस्मारः सातिवादस्तथा संभावनात्मनि 05043017c एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते 05043018a श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति 05043018c अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति 05043019a इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् 05043019c अर्हते याचमानाय प्रदेयं तद्वचो भवेत् 05043019e अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः 05043020a त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः 05043020c न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा 05043020e सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् 05043021a अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् 05043021c इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत 05043021e अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् 05043022a दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् 05043022c एतत्समृद्धमप्यृद्धं तपो भवति केवलम् 05043022e यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि 05043023 धृतराष्ट्र उवाच 05043023a आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः 05043023c तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे 05043024a द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे 05043024c तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् 05043025 सनत्सुजात उवाच 05043025a एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् 05043025c सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः 05043025e एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते 05043026a दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते 05043026c सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत् 05043027a ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् 05043027c मनसान्यस्य भवति वाचान्यस्योत कर्मणा 05043027e संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति 05043028a अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् 05043028c नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् 05043028e ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः 05043029a विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम् 05043029c तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् 05043029e य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया 05043030a छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः 05043030c छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम् 05043031a न वेदानां वेदिता कश्चिदस्ति; कश्चिद्वेदान्बुध्यते वापि राजन् 05043031c यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम् 05043032a अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् 05043032c यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् 05043033a तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् 05043033c नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथंचन 05043034a तूष्णींभूत उपासीत न चेष्टेन्मनसा अपि 05043034c अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् 05043035a मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः 05043035c अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते 05043036a सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते 05043036c प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः 05043037a सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय 05043037c वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते 05044001 धृतराष्ट्र उवाच 05044001a सनत्सुजात यदिमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् 05044001c परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार 05044002 सनत्सुजात उवाच 05044002a नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव 05044002c अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् 05044003 धृतराष्ट्र उवाच 05044003a अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् 05044003c अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत 05044004 सनत्सुजात उवाच 05044004a येऽस्मिँल्लोके विजयन्तीह कामा;न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः 05044004c त आत्मानं निर्हरन्तीह देहा;न्मुञ्जादिषीकामिव सत्त्वसंस्थाः 05044005a शरीरमेतौ कुरुतः पिता माता च भारत 05044005c आचार्यशास्ता या जातिः सा सत्या साजरामरा 05044006a आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति 05044006c इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम् 05044007a य आवृणोत्यवितथेन कर्णा;वृतं कुर्वन्नमृतं संप्रयच्छन् 05044007c तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् 05044008a गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमिच्छेच्छुचिरप्रमत्तः 05044008c मानं न कुर्यान्न दधीत रोष;मेष प्रथमो ब्रह्मचर्यस्य पादः 05044009a आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि 05044009c कर्मणा मनसा वाचा द्वितीयः पाद उच्यते 05044010a समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् 05044010c यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते 05044011a नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि 05044011c इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः 05044012a एवं वसन्तं यदुपप्लवेद्धन;माचार्याय तदनुप्रयच्छेत् 05044012c सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा 05044013a एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते च प्रतिष्ठाम् 05044013c वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च 05044014a एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् 05044014c ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः 05044015a गन्धर्वाणामनेनैव रूपमप्सरसामभूत् 05044015c एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते 05044016a य आशयेत्पाटयेच्चापि राज;न्सर्वं शरीरं तपसा तप्यमानः 05044016c एतेनासौ बाल्यमत्येति विद्वा;न्मृत्युं तथा रोधयत्यन्तकाले 05044017a अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन 05044017c ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते 05044018 धृतराष्ट्र उवाच 05044018a आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा 05044018c तद्ब्राह्मणः पश्यति योऽत्र विद्वा;न्कथंरूपं तदमृतमक्षरं पदम् 05044019 सनत्सुजात उवाच 05044019a नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम् 05044019c न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति 05044020a न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य 05044020c न चापि वायौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये 05044021a नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु 05044021c रथंतरे बार्हते चापि राज;न्महाव्रते नैव दृश्येद्ध्रुवं तत् 05044022a अपारणीयं तमसः परस्ता;त्तदन्तकोऽप्येति विनाशकाले 05044022c अणीयरूपं क्षुरधारया त;न्महच्च रूपं त्वपि पर्वतेभ्यः 05044023a सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः 05044023c भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च 05044024a अनामयं तन्महदुद्यतं यशो; वाचो विकारान्कवयो वदन्ति 05044024c तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति 05045001 सनत्सुजात उवाच 05045001a यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः 05045001c तद्वै देवा उपासन्ते यस्मादर्को विराजते 05045001e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045002a शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते 05045002c तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् 05045002e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045003a आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे 05045003c स सध्रीचीः स विषूचीर्वसाना; उभे बिभर्ति पृथिवीं दिवं च 05045003e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045004a उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं बिभर्ति 05045004c तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः 05045004e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045005a चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः 05045005c केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि 05045005e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045006a न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम् 05045006c मनीषयाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति 05045006e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045007a द्वादशपूगां सरितं देवरक्षितम् 05045007c मधु ईशन्तस्तदा संचरन्ति घोरम् 05045007e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045008a तदर्धमासं पिबति संचित्य भ्रमरो मधु 05045008c ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् 05045008e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045009a हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः 05045009c ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् 05045009e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045010a पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे 05045010c हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते 05045010e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045011a तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा 05045011c तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः 05045012a सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः 05045012c योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045013a अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः 05045013c आदित्यो गिरते चन्द्रमादित्यं गिरते परः 05045013e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045014a एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् 05045014c तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् 05045014e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045015a एवं देवो महात्मा स पावकं पुरुषो गिरन् 05045015c यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते 05045015e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045016a यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् 05045016c मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः 05045016e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045017a न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः 05045017c हितो मनीषी मनसाभिपश्ये;द्ये तं श्रयेयुरमृतास्ते भवन्ति 05045017e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045018a गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः 05045018c तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय 05045018e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045019a सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः 05045019c सत्यानृते सत्यसमानबन्धने; सतश्च योनिरसतश्चैक एव 05045019e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045020a न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु 05045020c समानमेतदमृतस्य विद्या;देवंयुक्तो मधु तद्वै परीप्सेत् 05045020e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045021a नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम् 05045021c मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते 05045021e योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 05045022a एवं यः सर्वभूतेषु आत्मानमनुपश्यति 05045022c अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् 05045023a यथोदपाने महति सर्वतः संप्लुतोदके 05045023c एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 05045024a अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः 05045024c अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः 05045025a अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः 05045025c आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च 05045026a पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत 05045026c ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् 05045027a आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः 05045028a अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि 05045028c पितरं सर्वभूतानां पुष्करे निहितं विदुः 05046001 वैशंपायन उवाच 05046001a एवं सनत्सुजातेन विदुरेण च धीमता 05046001c सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी 05046002a तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते 05046002c सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया 05046003a शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् 05046003c धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् 05046004a सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् 05046004c चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा 05046005a रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि 05046005c अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः 05046006a भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः 05046006c अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः 05046007a विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः 05046007c सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ 05046007e धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् 05046008a दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः 05046008c दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः 05046009a कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् 05046009c विविशुस्तां सभां राजन्सुराः शक्रसदो यथा 05046010a आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः 05046010c शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा 05046011a ते प्रविश्य महेष्वासाः सभां समितिशोभनाः 05046011c आसनानि महार्हाणि भेजिरे सूर्यवर्चसः 05046012a आसनस्थेषु सर्वेषु तेषु राजसु भारत 05046012c द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् 05046013a अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति 05046013c दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः 05046014a उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली 05046014c प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः 05046015 संजय उवाच 05046015a प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः 05046015c यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः 05046016a अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् 05046016c यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः 05046017a यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः 05046017c अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः 05047001 धृतराष्ट्र उवाच 05047001a पृच्छामि त्वां संजय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः 05047001c धनंजयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा 05047002 संजय उवाच 05047002a दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः 05047002c युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य 05047003a अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः 05047003c अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् 05047004a ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम् 05047004c यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् 05047005a यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे 05047005c तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम् 05047006a इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः 05047006c न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः 05047006e अस्ति नूनं कर्म कृतं पुरस्ता;दनिर्विष्टं पापकं धार्तराष्ट्रैः 05047007a येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव 05047007c शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च 05047007e युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च 05047008a तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम् 05047008c मा तत्कार्षीः पाण्डवार्थाय हेतो;रुपैहि युद्धं यदि मन्यसे त्वम् 05047009a यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी 05047009c आशिष्यते दुःखतरामनर्था;मन्त्यां शय्यां धार्तराष्ट्रः परासुः 05047010a ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन 05047010c अन्यायवृत्तः कुरुपाण्डवेया;नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा 05047011a मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन 05047011c सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् 05047012a यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम् 05047012c अवस्रष्टा कुरुषूद्वृत्तचेता;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047013a कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे 05047013c एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य 05047014a यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् 05047014c दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047015a महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य 05047015c यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047016a महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी 05047016c सकृद्रथेन प्रतियाद्रथौघा;न्पदातिसंघान्गदयाभिनिघ्नन् 05047017a सैन्याननेकांस्तरसा विमृद्न;न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् 05047017c छिन्दन्वनं परशुनेव शूर;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047018a तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य 05047018c पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् 05047019a हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम् 05047019c शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047020a उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी 05047020c यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047021a सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत 05047021c आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047022a त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः 05047022c रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः 05047023a शिशून्कृतास्त्रानशिशुप्रकाशा;न्यदा द्रष्टा कौरवः पञ्च शूरान् 05047023c त्यक्त्वा प्राणान्केकयानाद्रवन्त;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047024a यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी 05047024c दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः 05047025a महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् 05047025c सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047026a ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः 05047026c गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी 05047027a यदा द्रष्टा द्रौपदेयान्महेषू;ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् 05047027c आशीविषान्घोरविषानिवायत;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047028a यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन् 05047028c विगाहिता कृष्णसमः कृतास्त्र;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047029a यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम् 05047029c सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047030a प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः 05047030c यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047031a वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ 05047031c यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047032a यदा कृतास्त्रो द्रुपदः प्रचिन्व;ञ्शिरांसि यूनां समरे रथस्थः 05047032c क्रुद्धः शरैश्छेत्स्यति चापमुक्तै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047033a यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा 05047033c मत्स्यैः सार्धमनृशंसरूपै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047034a ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् 05047034c यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047035a रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे 05047035c न जातु नः शत्रवो धारयेयु;रसंशयं सत्यमेतद्ब्रवीमि 05047036a यदा शिखण्डी रथिनः प्रचिन्व;न्भीष्मं रथेनाभियाता वरूथी 05047036c दिव्यैर्हयैरवमृद्नन्रथौघां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047037a यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम् 05047037c अस्त्रं यस्मै गुह्यमुवाच धीमा;न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः 05047038a यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान् 05047038c द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047039a ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः 05047039c न जातु तं शत्रवोऽन्ये सहेर;न्येषां स स्यादग्रणीर्वृष्णिसिंहः 05047040a ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम् 05047040c शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् 05047041a यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन् 05047041c प्रच्छादयिष्यञ्शरजालेन योधां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047042a यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा 05047042c सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः 05047043a स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् 05047043c अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति 05047044a चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान् 05047044c यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः 05047045a हिरण्मयं श्वेतहयैश्चतुर्भि;र्यदा युक्तं स्यन्दनं माधवस्य 05047045c द्रष्टा युद्धे सात्यकेर्वै सुयोधन;स्तदा तप्स्यत्यकृतात्मा स मन्दः 05047046a यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम् 05047046c द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः 05047047a यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम् 05047047c विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः 05047048a तदा मूढो धृतराष्ट्रस्य पुत्र;स्तप्ता युद्धे दुर्मतिर्दुःसहायः 05047048c दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे 05047049a बलाहकादुच्चरन्तीव विद्यु;त्सहस्रघ्नी द्विषतां संगमेषु 05047049c अस्थिच्छिदो मर्मभिदो वमेच्छरां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047050a यदा द्रष्टा ज्यामुखाद्बाणसंघा;न्गाण्डीवमुक्तान्पततः शिताग्रान् 05047050c नागान्हयान्वर्मिणश्चाददानां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047051a यदा मन्दः परबाणान्विमुक्ता;न्ममेषुभिर्ह्रियमाणान्प्रतीपम् 05047051c तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047052a यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् 05047052c प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047053a यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान् 05047053c शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 05047054a पदातिसंघान्रथसंघान्समन्ता;द्व्यात्ताननः काल इवाततेषुः 05047054c प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दबुद्धिः 05047055a सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् 05047055c यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः 05047056a कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् 05047056c हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् 05047057a आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसंघम् 05047057c प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः 05047058a यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च 05047058c तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् 05047059a उद्वर्तयन्दस्युसंघान्समेता;न्प्रवर्तयन्युगमन्यद्युगान्ते 05047059c यदा धक्ष्याम्यग्निवत्कौरवेयां;स्तदा तप्ता धृतराष्ट्रः सपुत्रः 05047060a सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः 05047060c दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः 05047061a पूर्वाह्णे मां कृतजप्यं कदाचि;द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् 05047061c कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् 05047062a इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् 05047062c सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः 05047063a वव्रे चाहं वज्रहस्तान्महेन्द्रा;दस्मिन्युद्धे वासुदेवं सहायम् 05047063c स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे 05047064a अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत् 05047064c ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा;न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता 05047065a स बाहुभ्यां सागरमुत्तितीर्षे;न्महोदधिं सलिलस्याप्रमेयम् 05047065c तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् 05047066a गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम् 05047066c तस्यैव पाणिः सनखो विशीर्ये;न्न चापि किंचित्स गिरेस्तु कुर्यात् 05047067a अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत 05047067c हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् 05047068a यो रुक्मिणीमेकरथेन भोज्या;मुत्साद्य राज्ञां विषयं प्रसह्य 05047068c उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा 05047069a अयं गान्धारांस्तरसा संप्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान् 05047069c बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् 05047070a अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द 05047070c अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी संबभूव 05047071a यं स्म युद्धे मन्यतेऽन्यैरजेय;मेकलव्यं नाम निषादराजम् 05047071c वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः 05047072a तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् 05047072c अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम् 05047073a अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम् 05047073c सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः 05047074a प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम् 05047074c महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे 05047075a न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः 05047075c दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम् 05047076a जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम् 05047076c स तत्कर्म प्रतिशुश्राव दुष्कर;मैश्वर्यवान्सिद्धिषु वासुदेवः 05047077a निर्मोचने षट्सहस्राणि हत्वा; संछिद्य पाशान्सहसा क्षुरान्तान् 05047077c मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः 05047078a तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः 05047078c शेते स कृष्णेन हतः परासु;र्वातेनेव मथितः कर्णिकारः 05047079a आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च 05047079c श्रिया वृतो यशसा चैव धीमा;न्प्रत्याजगामाप्रतिमप्रभावः 05047080a तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् 05047080c श्रमश्च ते युध्यमानस्य न स्या;दाकाशे वा अप्सु चैव क्रमः स्यात् 05047081a शस्त्राणि गात्रे च न ते क्रमेर;न्नित्येव कृष्णश्च ततः कृतार्थः 05047081c एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसंपत्सदैव 05047082a तमसह्यं विष्णुमनन्तवीर्य;माशंसते धार्तराष्ट्रो बलेन 05047082c यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य 05047083a पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य 05047083c शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा 05047084a नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव 05047084c शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः 05047085a धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी 05047085c मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः 05047086a अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम् 05047086c ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः 05047087a ते चेदस्मान्युध्यमानाञ्जयेयु;र्देवैरपीन्द्रप्रमुखैः सहायैः 05047087c धर्मादधर्मश्चरितो गरीया;निति ध्रुवं नास्ति कृतं न साधु 05047088a न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान् 05047088c आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् 05047089a न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म 05047089c इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः 05047090a प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति 05047090c अन्यत्र युद्धात्कुरवः परीप्स;न्न युध्यतां शेष इहास्ति कश्चित् 05047091a हत्वा त्वहं धार्तराष्ट्रान्सकर्णा;न्राज्यं कुरूणामवजेता समग्रम् 05047091c यद्वः कार्यं तत्कुरुध्वं यथास्व;मिष्टान्दारानात्मजांश्चोपभुङ्क्त 05047092a अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः 05047092c सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः 05047093a उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः 05047093c क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च 05047094a तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय 05047094c जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः 05047095a अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः 05047095c दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति 05047096a अनालब्धं जृम्भति गाण्डिवं धनु;रनालब्धा कम्पति मे धनुर्ज्या 05047096c बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव 05047097a सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम् 05047097c ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् 05047098a गोमायुसंघाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् 05047098c मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च 05047099a सुपर्णपाताश्च पतन्ति पश्चा;द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् 05047099c अहं ह्येकः पार्थिवान्सर्वयोधा;ञ्शरान्वर्षन्मृत्युलोकं नयेयम् 05047100a समाददानः पृथगस्त्रमार्गा;न्यथाग्निरिद्धो गहनं निदाघे 05047100c स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद 05047101a वधे धृतो वेगवतः प्रमुञ्च;न्नाहं प्रजाः किंचिदिवावशिष्ये 05047101c शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् 05047102a नित्यं पुनः सचिवैर्यैरवोच;द्देवानपीन्द्रप्रमुखान्सहायान् 05047102c तैर्मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य 05047103a वृद्धो भीष्मः शांतनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान् 05047103c एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे 05048001 वैशंपायन उवाच 05048001a समवेतेषु सर्वेषु तेषु राजसु भारत 05048001c दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् 05048002a बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ 05048002c मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ 05048003a आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि 05048003c विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः 05048004a नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् 05048004c परिवार्य च विश्वेशं पर्यासत दिवौकसः 05048005a तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् 05048005c पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी 05048006a बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति 05048006c भवन्तं नोपतिष्ठेते तौ नः शंस पितामह 05048007 ब्रह्मोवाच 05048007a यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ 05048007c ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ 05048008a नरनारायणावेतौ लोकाल्लोकं समास्थितौ 05048008c ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ 05048009a एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ 05048009c असुराणामभावाय देवगन्धर्वपूजितौ 05048010 वैशंपायन उवाच 05048010a जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः 05048010c सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः 05048011a तदा देवासुरे घोरे भये जाते दिवौकसाम् 05048011c अयाचत महात्मानौ नरनारायणौ वरम् 05048012a तावब्रूतां वृणीष्वेति तदा भरतसत्तम 05048012c अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति 05048013a ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि 05048013c ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् 05048014a नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः 05048014c पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च 05048015a एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः 05048015c जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे 05048016a एष पारे समुद्रस्य हिरण्यपुरमारुजत् 05048016c हत्वा षष्टिसहस्राणि निवातकवचान्रणे 05048017a एष देवान्सहेन्द्रेण जित्वा परपुरंजयः 05048017c अतर्पयन्महाबाहुरर्जुनो जातवेदसम् 05048017e नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह 05048018a एवमेतौ महावीर्यौ तौ पश्यत समागतौ 05048018c वासुदेवार्जुनौ वीरौ समवेतौ महारथौ 05048019a नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः 05048019c अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः 05048020a एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः 05048020c नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् 05048021a एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् 05048021c तत्र तत्रैव जायेते युद्धकाले पुनः पुनः 05048022a तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः 05048022c एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् 05048023a शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् 05048023c पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् 05048024a सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ 05048024c दुर्योधन तदा तात स्मर्तासि वचनं मम 05048025a नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः 05048025c अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता 05048026a न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् 05048026c तवैव हि मतं सर्वे कुरवः पर्युपासते 05048027a त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे 05048027c रामेण चैव शप्तस्य कर्णस्य भरतर्षभ 05048028a दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च 05048028c तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च 05048029 कर्ण उवाच 05048029a नैवमायुष्मता वाच्यं यन्मामात्थ पितामह 05048029c क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् 05048030a किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे 05048030c न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित् 05048031a राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया 05048031c तथा दुर्योधनस्यापि स हि राज्ये समाहितः 05048032 वैशंपायन उवाच 05048032a कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः 05048032c धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् 05048033a यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति 05048033c नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् 05048034a अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् 05048034c तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः 05048035a एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः 05048035c अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् 05048036a किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् 05048036c तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा 05048037a दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् 05048037c धनंजयेन विक्रम्य किमनेन तदा कृतम् 05048038a सहितान्हि कुरून्सर्वानभियातो धनंजयः 05048038c प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा 05048039a गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव 05048039c क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते 05048040a ननु तत्रापि पार्थेन भीमेन च महात्मना 05048040c यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः 05048041a एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ 05048041c विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः 05048042a भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः 05048042c धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् 05048043a यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप 05048043c न काममर्थलिप्सूनां वचनं कर्तुमर्हसि 05048044a पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम् 05048044c यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम् 05048045a सर्वं तदभिजानामि करिष्यति च पाण्डवः 05048045c न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः 05048046a अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः 05048046c ततः स संजयं राजा पर्यपृच्छत पाण्डवम् 05048047a तदैव कुरवः सर्वे निराशा जीवितेऽभवन् 05048047c भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते 05049001 धृतराष्ट्र उवाच 05049001a किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत 05049001c श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः 05049002a किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः 05049002c कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते 05049003a के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः 05049003c निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् 05049004 संजय उवाच 05049004a राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह 05049004c युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च 05049005a पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः 05049005c आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् 05049006a तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् 05049006c पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् 05049007a आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् 05049007c पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् 05049008a ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः 05049008c क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् 05049009 धृतराष्ट्र उवाच 05049009a संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत 05049009c धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव 05049010 वैशंपायन उवाच 05049010a गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि 05049010c निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव 05049010e तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् 05049011a तदाचचक्षे पुरुषः सभायां राजसंसदि 05049011c संजयोऽयं महाराज मूर्च्छितः पतितो भुवि 05049011e वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः 05049012 धृतराष्ट्र उवाच 05049012a अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान् 05049012c तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः 05049013 वैशंपायन उवाच 05049013a संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् 05049013c धृतराष्ट्रं महाराज सभायां कुरुसंसदि 05049014a दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् 05049014c मत्स्यराजगृहावासादवरोधेन कर्शितान् 05049014e शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत 05049015a यो नैव रोषान्न भयान्न कामान्नार्थकारणात् 05049015c न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन 05049016a यः प्रमाणं महाराज धर्मे धर्मभृतां वरः 05049016c अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत 05049017a यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन 05049017c यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः 05049017e तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 05049018a निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् 05049018c य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः 05049019a याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् 05049019c तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः 05049020a यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते 05049020c दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत 05049021a कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः 05049021c प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् 05049022a यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् 05049022c तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 05049023a कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः 05049023c अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् 05049024a यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् 05049024c तोषयामास युद्धेन देवदेवमुमापतिम् 05049025a यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः 05049025c तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत 05049026a यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् 05049026c स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः 05049027a तेन वो दर्शनीयेन वीरेणातिधनुर्भृता 05049027c माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत 05049028a यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् 05049028c तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 05049029a यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः 05049029c अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च 05049030a तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 05049030c यवीयसा नृवीरेण माद्रीनन्दिकरेण च 05049031a तपश्चचार या घोरं काशिकन्या पुरा सती 05049031c भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ 05049032a पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् 05049032c स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् 05049033a यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः 05049033c शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत 05049034a यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल 05049034c महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत 05049035a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 05049035c सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत 05049036a यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः 05049036c तेन वो वृष्णिवीरेण युयुधानेन संगरः 05049037a य आसीच्छरणं काले पाण्डवानां महात्मनाम् 05049037c रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत 05049038a यः स काशिपती राजा वाराणस्यां महारथः 05049038c स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत 05049039a शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः 05049039c आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत 05049040a यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे 05049040c तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत 05049041a यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः 05049041c दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः 05049041e तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत 05049042a यः संश्रयः पाण्डवानां देवानामिव वासवः 05049042c तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत 05049043a तथा चेदिपतेर्भ्राता शरभो भरतर्षभ 05049043c करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत 05049044a जारासंधिः सहदेवो जयत्सेनश्च तावुभौ 05049044c द्रुपदश्च महातेजा बलेन महता वृतः 05049044e त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः 05049045a एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः 05049045c शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः 05050001 धृतराष्ट्र उवाच 05050001a सर्व एते महोत्साहा ये त्वया परिकीर्तिताः 05050001c एकतस्त्वेव ते सर्वे समेता भीम एकतः 05050002a भीमसेनाद्धि मे भूयो भयं संजायते महत् 05050002c क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः 05050003a जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् 05050003c भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः 05050004a न हि तस्य महाबाहोः शक्रप्रतिमतेजसः 05050004c सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि 05050005a अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः 05050005c अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः 05050006a महावेगो महोत्साहो महाबाहुर्महाबलः 05050006c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05050007a ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः 05050007c कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः 05050008a शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम् 05050008c मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् 05050009a यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् 05050009c मामकेषु तथा भीमो बलेषु विचरिष्यति 05050010a सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः 05050010c बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा 05050011a उद्वेपते मे हृदयं यदा दुर्योधनादयः 05050011c बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः 05050012a तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम 05050012c स एव हेतुर्भेदस्य भीमो भीमपराक्रमः 05050013a ग्रसमानमनीकानि नरवारणवाजिनाम् 05050013c पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे 05050014a अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे 05050014c संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् 05050015a अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना 05050015c तदैव न हताः सर्वे मम पुत्रा मनस्विना 05050016a येन भीमबला यक्षा राक्षसाश्च समाहताः 05050016c कथं तस्य रणे वेगं मानुषः प्रसहिष्यति 05050017a न स जातु वशे तस्थौ मम बालोऽपि संजय 05050017c किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः 05050018a निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत् 05050018c तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः 05050019a बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः 05050019c प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् 05050020a जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् 05050020c अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली 05050021a इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा 05050021c रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः 05050022a आयसेन स दण्डेन रथान्नागान्हयान्नरान् 05050022c हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः 05050023a अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः 05050023c मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः 05050024a निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् 05050024c शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः 05050025a अपारमप्लवागाधं समुद्रं शरवेगिनम् 05050025c भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः 05050026a क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः 05050026c विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः 05050027a संयुगं ये करिष्यन्ति नररूपेण वायुना 05050027c नियतं चोदिता धात्रा सिंहेनेव महामृगाः 05050028a शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् 05050028c प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः 05050029a गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् 05050029c सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः 05050030a उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् 05050030c प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः 05050031a विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः 05050031c अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा 05050032a वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् 05050032c नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति 05050033a प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् 05050033c प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः 05050034a कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् 05050034c आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा 05050035a गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् 05050035c प्रवेक्ष्यति महासेनां पुत्राणां मम संजय 05050036a वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः 05050036c मम पुत्राश्च भृत्याश्च राजानश्चैव संजय 05050037a येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा 05050037c वासुदेवसहायेन जरासंधो निपातितः 05050038a कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता 05050038c मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता 05050039a भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः 05050039c ते न तस्य वशं जग्मुः केवलं दैवमेव वा 05050040a स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना 05050040c अनायुधेन वीरेण निहतः किं ततोऽधिकम् 05050041a दीर्घकालेन संसिक्तं विषमाशीविषो यथा 05050041c स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय 05050042a महेन्द्र इव वज्रेण दानवान्देवसत्तमः 05050042c भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् 05050043a अविषह्यमनावार्यं तीव्रवेगपराक्रमम् 05050043c पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् 05050044a अगदस्याप्यधनुषो विरथस्य विवर्मणः 05050044c बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् 05050045a भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा 05050045c जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः 05050046a आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः 05050046c सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः 05050047a बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः 05050047c पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् 05050048a ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः 05050048c त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः 05050049a यथैषां मामकास्तात तथैषां पाण्डवा अपि 05050049c पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च 05050050a यत्त्वस्मदाश्रयं किंचिद्दत्तमिष्टं च संजय 05050050c तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः 05050051a आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः 05050051c निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् 05050052a स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् 05050052c विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् 05050053a न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय 05050053c भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् 05050054a ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् 05050054c सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः 05050055a किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा 05050055c पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु 05050056a संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् 05050056c विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् 05050057a द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् 05050057c मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् 05050058a मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः 05050058c चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् 05050059a किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय 05050059c एते नश्यन्ति कुरवो मन्दाः कालवशं गताः 05050060a अवशोऽहं पुरा तात पुत्राणां निहते शते 05050060c श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् 05050061a यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना चोद्यमानः 05050061c गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन 05051001 धृतराष्ट्र उवाच 05051001a यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः 05051001c त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः 05051002a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 05051002c अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् 05051003a अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः 05051003c प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः 05051004a द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ 05051004c माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम 05051005a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 05051005c समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः 05051005e भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः 05051006a सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः 05051006c अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् 05051006e वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा 05051007a न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते 05051007c मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः 05051008a अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च 05051008c एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह 05051009a त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् 05051009c जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् 05051010a यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि 05051010c ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा 05051011a कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः 05051011c युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः 05051012a नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः 05051012c तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः 05051013a शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय 05051013c न तु शेषं शराः कुर्युरस्तास्तात किरीटिना 05051014a अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः 05051014c उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः 05051015a अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः 05051015c गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् 05051016a अपि सा रथघोषेण भयार्ता सव्यसाचिनः 05051016c वित्रस्ता बहुला सेना भारती प्रतिभाति मे 05051017a यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् 05051017c महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् 05051018a यदोद्वमन्निशितान्बाणसंघा;न्स्थाताततायी समरे किरीटी 05051018c सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः 05051019a यदा ह्यभीक्ष्णं सुबहून्प्रकारा;ञ्श्रोतास्मि तानावसथे कुरूणाम् 05051019c तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति 05052001 धृतराष्ट्र उवाच 05052001a यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः 05052001c तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः 05052002a त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम 05052002c पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् 05052003a यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली 05052003c स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः 05052004a समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् 05052004c शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् 05052005a धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः 05052005c मामकेषु रणं कर्ता बलेषु परमास्त्रवित् 05052006a युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् 05052006c यमाभ्यां भीमसेनाच्च भयं मे तात जायते 05052007a अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा 05052007c मम सेनां हनिष्यन्ति ततः क्रोशामि संजय 05052008a दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी 05052008c मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः 05052009a मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः 05052009c भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः 05052010a धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः 05052010c अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः 05052011a बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः 05052011c तं सर्वगुणसंपन्नं समिद्धमिव पावकम् 05052012a तपन्तमिव को मन्दः पतिष्यति पतंगवत् 05052012c पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः 05052013a तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः 05052013c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 05052014a तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत 05052014c युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् 05052015a एषा मे परमा शान्तिर्यया शाम्यति मे मनः 05052015c यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे 05052016a न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः 05052016c जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् 05053001 संजय उवाच 05053001a एवमेतन्महाराज यथा वदसि भारत 05053001c युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते 05053002a इदं तु नाभिजानामि तव धीरस्य नित्यशः 05053002c यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः 05053003a नैष कालो महाराज तव शश्वत्कृतागसः 05053003c त्वया ह्येवादितः पार्था निकृता भरतर्षभ 05053004a पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् 05053004c आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते 05053005a इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् 05053005c द्यूतकाले महाराज स्मयसे स्म कुमारवत् 05053006a परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे 05053006c कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि 05053007a पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः 05053007c अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः 05053008a बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता 05053008c मयेदं कृतमित्येव मन्यसे राजसत्तम 05053009a ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि 05053009c आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम 05053010a कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् 05053010c पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः 05053011a प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् 05053011c अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः 05053012a अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 05053012c केशवः सर्वभूतानां चक्राणां च सुदर्शनम् 05053013a वानरो रोचमानश्च केतुः केतुमतां वरः 05053013c एवमेतानि सरथो वहञ्श्वेतहयो रणे 05053013e क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् 05053014a तस्याद्य वसुधा राजन्निखिला भरतर्षभ 05053014c यस्य भीमार्जुनौ योधौ स राजा राजसत्तम 05053015a तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् 05053015c दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः 05053016a न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो 05053016c तव पुत्रा महाराज राजानश्चानुसारिणः 05053017a मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः 05053017c शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते 05053017e पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः 05053018a अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा 05053018c सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः 05053018e तव पुत्रो महाराज नात्र शोचितुमर्हसि 05053019a द्यूतकाले मया चोक्तं विदुरेण च धीमता 05053019c यदिदं ते विलपितं पाण्डवान्प्रति भारत 05053019e अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् 05054001 दुर्योधन उवाच 05054001a न भेतव्यं महाराज न शोच्या भवता वयम् 05054001c समर्थाः स्म परान्राजन्विजेतुं समरे विभो 05054002a वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः 05054002c महता बलचक्रेण परराष्ट्रावमर्दिना 05054003a केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः 05054003c राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः 05054004a इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः 05054004c व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह 05054005a ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् 05054005c कृष्णप्रधानाः संहत्य पर्युपासन्त भारत 05054006a प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः 05054006c भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः 05054007a श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा 05054007c ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ 05054008a न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः 05054008c समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति 05054009a ऋते च विदुरं सर्वे यूयं वध्या महात्मनः 05054009c धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः 05054010a समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः 05054010c एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे 05054011a तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् 05054011c प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान् 05054012a प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः 05054012c युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः 05054013a विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः 05054013c धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः 05054014a प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः 05054014c पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् 05054014e मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् 05054015a कृतं हि तव पुत्रैश्च परेषामवरोधनम् 05054015c मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम 05054016a ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः 05054016c वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः 05054017a ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत 05054017c मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् 05054018a अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप 05054018c असमर्थाः परे जेतुमस्मान्युधि जनेश्वर 05054019a एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् 05054019c आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः 05054020a पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः 05054020c मृते पितर्यभिक्रुद्धो रथेनैकेन भारत 05054021a जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः 05054021c ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् 05054022a स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे 05054022c परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ 05054022e इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् 05054023a पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी 05054023c अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे 05054023e छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः 05054024a अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ 05054024c एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः 05054025a अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप 05054025c मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम 05054026a उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् 05054026c विलपन्तं बहुविधं भीतं परविकत्थने 05054027a एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति 05054027c आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् 05054028a सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् 05054028c हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा 05054029a युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति 05054029c भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो 05054030a समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् 05054030c तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत 05054031a मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन 05054031c नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन 05054032a युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा 05054032c तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् 05054033a दुर्योधनसमो नास्ति गदायामिति निश्चयः 05054033c संकर्षणस्य भद्रं ते यत्तदैनमुपावसम् 05054034a युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि 05054034c गदाप्रहारं भीमो मे न जातु विषहेद्युधि 05054035a एकं प्रहारं यं दद्यां भीमाय रुषितो नृप 05054035c स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् 05054036a इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् 05054036c सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः 05054037a गदया निहतो ह्याजौ मम पार्थो वृकोदरः 05054037c विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति 05054038a गदाप्रहाराभिहतो हिमवानपि पर्वतः 05054038c सकृन्मया विशीर्येत गिरिः शतसहस्रधा 05054039a स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा 05054039c दुर्योधनसमो नास्ति गदायामिति निश्चयः 05054040a तत्ते वृकोदरमयं भयं व्येतु महाहवे 05054040c व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव 05054041a तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः 05054041c तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ 05054042a भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा 05054042c प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः 05054043a एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् 05054043c समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् 05054044a समग्रा पार्थिवी सेना पार्थमेकं धनंजयम् 05054044c कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते 05054045a शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः 05054045c द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् 05054046a पितामहो हि गाङ्गेयः शंतनोरधि भारत 05054046c ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः 05054046e पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि 05054047a ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत 05054047c द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् 05054048a कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि 05054048c शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः 05054049a अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः 05054049c अश्वत्थाम्नो महाराज स च शूरः स्थितो मम 05054050a सर्व एते महाराज देवकल्पा महारथाः 05054050c शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ 05054051a भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम 05054051c अनुज्ञातश्च रामेण मत्समोऽसीति भारत 05054052a कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे 05054052c ते शच्यर्थे महेन्द्रेण याचितः स परंतपः 05054052e अमोघया महाराज शक्त्या परमभीमया 05054053a तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः 05054053c विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् 05054053e अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः 05054054a अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत 05054054c तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि 05054055a संशप्तानि च वृन्दानि क्षत्रियाणां परंतप 05054055c अर्जुनं वयमस्मान्वा धनंजय इति स्म ह 05054056a तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो 05054056c पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् 05054057a भीमसेने च निहते कोऽन्यो युध्येत भारत 05054057c परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप 05054058a पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः 05054058c परेषां सप्त ये राजन्योधाः परमकं बलम् 05054059a अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः 05054059c द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः 05054060a प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः 05054060c दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते 05054061a श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः 05054061c शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः 05054062a अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः 05054062c न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः 05054063a बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः 05054063c परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी 05054064a गुणहीनं परेषां च बहु पश्यामि भारत 05054064c गुणोदयं बहुगुणमात्मनश्च विशां पते 05054065a एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत 05054065c न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि 05054066 वैशंपायन उवाच 05054066a इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत 05054066c विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः 05055001 दुर्योधन उवाच 05055001a अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय 05055001c किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः 05055002 संजय उवाच 05055002a अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः 05055002c भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः 05055003a रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः 05055003c मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् 05055004a तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा 05055004c स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत 05055005a पूर्वरूपमिदं पश्य वयं जेष्याम संजय 05055005c बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत 05055006 दुर्योधन उवाच 05055006a प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् 05055006c अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः 05055007 संजय उवाच 05055007a भौवनः सह शक्रेण बहुचित्रं विशां पते 05055007c रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो 05055008a ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया 05055008c महाधनानि दिव्यानि महान्ति च लघूनि च 05055009a सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः 05055009c न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन 05055010a यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत् 05055010c तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य 05055011a यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम् 05055011c तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः 05055012a श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः 05055012c शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् 05055013a तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः 05055013c ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः 05055014a कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन 05055014c भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति 05055015a माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः 05055015c समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् 05055016a तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः 05055016c सौभद्रादीन्द्रौपदेयान्कुमारा;न्वहन्त्यश्वा देवदत्ता बृहन्तः 05056001 धृतराष्ट्र उवाच 05056001a कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान् 05056001c ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् 05056002 संजय उवाच 05056002a मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् 05056002c चेकितानं च तत्रैव युयुधानं च सात्यकिम् 05056003a पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ 05056003c महारथौ समाख्यातावुभौ पुरुषमानिनौ 05056004a अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः 05056004c सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः 05056005a द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः 05056005c उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः 05056006a विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 05056006c सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः 05056007a सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा 05056007c अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः 05056008a जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट् 05056008c पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ 05056009a केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः 05056009c अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः 05056010a एतानेतावतस्तत्र यानपश्यं समागतान् 05056010c ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् 05056011a यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् 05056011c स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः 05056012a भीष्मः शांतनवो राजन्भागः कॢप्तः शिखण्डिनः 05056012c तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः 05056013a ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली 05056013c तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति 05056014a दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च 05056014c प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः 05056015a अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः 05056015c अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः 05056016a अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः 05056016c सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः 05056017a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 05056017c केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे 05056018a तेषामेव कृतो भागो मालवाः शाल्वकेकयाः 05056018c त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति 05056019a दुर्योधनसुताः सर्वे तथा दुःशासनस्य च 05056019c सौभद्रेण कृतो भागो राजा चैव बृहद्बलः 05056020a द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः 05056020c धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत 05056021a चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति 05056021c भोजं तु कृतवर्माणं युयुधानो युयुत्सति 05056022a सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि 05056022c स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् 05056023a उलूकं चापि कैतव्यं ये च सारस्वता गणाः 05056023c नकुलः कल्पयामास भागं माद्रवतीसुतः 05056024a ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे 05056024c समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् 05056025a एवमेषामनीकानि प्रविभक्तानि भागशः 05056025c यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् 05056026 धृतराष्ट्र उवाच 05056026a न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः 05056026c येषां युद्धं बलवता भीमेन रणमूर्धनि 05056027a राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा 05056027c गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् 05056028a विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः 05056028c तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि 05056029a सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः 05056029c सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः 05056030a येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः 05056030c योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ 05056031a नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 05056031c सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः 05056032a उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः 05056032c शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः 05056033a काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः 05056033c विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः 05056034a येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् 05056034c वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि 05056035a तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः 05056035c क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति संजय 05056036 दुर्योधन उवाच 05056036a उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ 05056036c अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् 05056037a पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् 05056037c जयद्रथं सोमदत्तमश्वत्थामानमेव च 05056038a सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः 05056038c अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः 05056039a सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् 05056039c आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् 05056040a न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् 05056040c पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे 05056041a मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत 05056041c ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना 05056042a महता रथवंशेन शरजालैश्च मामकैः 05056042c अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह 05056043 धृतराष्ट्र उवाच 05056043a उन्मत्त इव मे पुत्रो विलपत्येष संजय 05056043c न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् 05056044a जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् 05056044c बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् 05056045a यतो नारोचयमहं विग्रहं तैर्महात्मभिः 05056045c किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम् 05056046a कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् 05056046c अर्चिष्मतो महेष्वासान्हविषा पावकानिव 05056047 संजय उवाच 05056047a धृष्टद्युम्नः सदैवैतान्संदीपयति भारत 05056047c युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः 05056048a ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः 05056048c युद्धे समागमिष्यन्ति तुमुले कवचह्रदे 05056049a तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् 05056049c अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् 05056050a भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् 05056050c एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् 05056051a तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः 05056051c तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह 05056051e सर्वे समधिरूढाः स्म संग्रामान्नः समुद्धर 05056052a जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् 05056052c समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् 05056052e भवता यद्विधातव्यं तन्नः श्रेयः परंतप 05056053a संग्रामादपयातानां भग्नानां शरणैषिणाम् 05056053c पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् 05056053e क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् 05056054a स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ 05056054c भयार्तानां परित्राता संयुगेषु न संशयः 05056055a एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे 05056055c धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः 05056056a सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये 05056056c सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः 05056057a सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् 05056057c दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् 05056058a भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत 05056058c मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् 05056059a नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन 05056059c यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः 05056060a देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः 05056060c न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि 05057001 धृतराष्ट्र उवाच 05057001a क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः 05057001c तेन संयुगमेष्यन्ति मन्दा विलपतो मम 05057002a दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम 05057002c न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम 05057003a अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् 05057003c प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम 05057004a एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् 05057004c यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः 05057005a अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् 05057005c जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे 05057006a न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः 05057006c न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः 05057007a न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति 05057007c सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा 05057008a येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः 05057008c ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् 05057009a न त्वं करोषि कामेन कर्णः कारयिता तव 05057009c दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः 05057010 दुर्योधन उवाच 05057010a नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये 05057010c न विकर्णे न काम्बोजे न कृपे न च बाह्लिके 05057011a सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः 05057011c अन्येषु वा तावकेषु भारं कृत्वा समाह्वये 05057012a अहं च तात कर्णश्च रणयज्ञं वितत्य वै 05057012c युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ 05057013a रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः 05057013c चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः 05057014a आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे 05057014c विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ 05057015a अहं च तात कर्णश्च भ्राता दुःशासनश्च मे 05057015c एते वयं हनिष्यामः पाण्डवान्समरे त्रयः 05057016a अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् 05057016c मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् 05057017a त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव 05057017c न जातु पाण्डवैः सार्धं वसेयमहमच्युत 05057018a यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष 05057018c तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति 05057019 धृतराष्ट्र उवाच 05057019a सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया 05057019c ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् 05057020a रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः 05057020c वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः 05057021a प्रतीपमिव मे भाति युयुधानेन भारती 05057021c व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना 05057022a संपूर्णं पूरयन्भूयो बलं पार्थस्य माधवः 05057022c शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् 05057023a सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति 05057023c तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् 05057024a यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् 05057024c विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् 05057025a तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान् 05057025c भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे 05057026a निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् 05057026c गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे 05057027a महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः 05057027c गदया भीमसेनेन हताः शममुपैष्यथ 05057028a महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् 05057028c बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः 05057029 वैशंपायन उवाच 05057029a एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् 05057029c अनुभाष्य महाराज पुनः पप्रच्छ संजयम् 05058001 धृतराष्ट्र उवाच 05058001a यदब्रूतां महात्मानौ वासुदेवधनंजयौ 05058001c तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव 05058002 संजय उवाच 05058002a शृणु राजन्यथा दृष्टौ मया कृष्णधनंजयौ 05058002c ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत 05058003a पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः 05058003c शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः 05058004a नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै 05058004c यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी 05058005a उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ 05058005c स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ 05058006a नैकरत्नविचित्रं तु काञ्चनं महदासनम् 05058006c विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ 05058007a अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये 05058007c अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः 05058008a काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा 05058008c तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् 05058009a ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ 05058009c पादपीठादपहृतौ तत्रापश्यमहं शुभौ 05058010a श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ 05058010c एकासनगतौ दृष्ट्वा भयं मां महदाविशत् 05058011a इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते 05058011c संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् 05058012a निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते 05058012c संकल्पो धर्मराजस्य निश्चयो मे तदाभवत् 05058013a सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः 05058013c अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम् 05058014a धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् 05058014c पादमानमयन्पार्थः केशवं समचोदयत् 05058015a इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः 05058015c इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत 05058016a वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् 05058016c त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् 05058017a वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् 05058017c अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् 05058018 वासुदेव उवाच 05058018a संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् 05058018c शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः 05058019a यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः 05058019c पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् 05058020a अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् 05058020c प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये 05058021a ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति 05058021c यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् 05058022a तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् 05058022c मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना 05058023a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति 05058023c यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः 05058024a बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः 05058024c पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् 05058025a देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु 05058025c न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे 05058026a यत्तद्विराटनगरे श्रूयते महदद्भुतम् 05058026c एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् 05058027a एकेन पाण्डुपुत्रेण विराटनगरे यदा 05058027c भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् 05058028a बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता 05058028c अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते 05058029 संजय उवाच 05058029a इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा 05058029c गर्जन्समयवर्षीव गगने पाकशासनः 05058030a केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः 05058030c अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् 05059001 वैशंपायन उवाच 05059001a संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः 05059001c ततः संख्यातुमारेभे तद्वचो गुणदोषतः 05059002a प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः 05059002c यथावन्मतितत्त्वेन जयकामः सुतान्प्रति 05059003a बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् 05059003c शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः 05059004a देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् 05059004c कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् 05059005a दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति 05059005c सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः 05059006a आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते 05059006c प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च 05059007a एवमेवोपकर्तॄणां प्रायशो लक्षयामहे 05059007c इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् 05059008a अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् 05059008c अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे 05059009a जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः 05059009c धर्मादयो भविष्यन्ति समाहूता दिवौकसः 05059010a भीष्मद्रोणकृपादीनां भयादशनिसंमितम् 05059010c रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः 05059011a ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् 05059011c मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः 05059012a दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् 05059012c वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी 05059013a वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः 05059013c रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा 05059014a महामेघनिभश्चापि निर्घोषः श्रूयते जनैः 05059014c महाशनिसमः शब्दः शात्रवाणां भयंकरः 05059015a यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति 05059015c देवानामपि जेतारं यं विदुः पार्थिवा रणे 05059016a शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते 05059016c निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् 05059017a यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च 05059017c मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः 05059018a युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः 05059018c अशक्यं रथशार्दूलं पराजेतुमरिंदमम् 05059019a क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः 05059019c सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् 05059020a तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् 05059020c निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे 05059021a इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत 05059021c अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया 05059022a क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः 05059022c अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते 05059023a शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः 05059023c कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् 05060001 वैशंपायन उवाच 05060001a पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः 05060001c आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् 05060002a अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् 05060002c मन्यते तद्भयं व्येतु भवतो राजसत्तम 05060003a अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत 05060003c उपेक्षया च भावानां देवा देवत्वमाप्नुवन् 05060004a इति द्वैपायनो व्यासो नारदश्च महातपाः 05060004c जामदग्न्यश्च रामो नः कथामकथयत्पुरा 05060005a नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन 05060005c कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ 05060006a यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि 05060006c कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः 05060007a तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन 05060007c दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत 05060008a अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते 05060008c देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति 05060009a मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति 05060009c दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः 05060010a यद्वा परमकं तेजो येन युक्ता दिवौकसः 05060010c ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत 05060011a प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च 05060011c लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् 05060012a चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च 05060012c विनाशाय समुत्पन्नं महाघोरं महास्वनम् 05060013a अश्मवर्षं च वायुं च शमयामीह नित्यशः 05060013c जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया 05060014a स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः 05060014c देवासुराणां भावानामहमेकः प्रवर्तिता 05060015a अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् 05060015c तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये 05060016a भयानि विषये राजन्व्यालादीनि न सन्ति मे 05060016c मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः 05060017a निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् 05060017c धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे 05060018a अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा 05060018c धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् 05060019a यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा 05060019c न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः 05060020a नैव देवा न गन्धर्वा नासुरा न च राक्षसाः 05060020c शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते 05060021a यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् 05060021c नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः 05060022a भविष्यतीदमिति वा यद्ब्रवीमि परंतप 05060022c नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः 05060023a लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् 05060023c आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप 05060024a न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन 05060024c असदाचरितं ह्येतद्यदात्मानं प्रशंसति 05060025a पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह 05060025c सात्यकिं वासुदेवं च श्रोतासि विजितान्मया 05060026a सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः 05060026c तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः 05060027a परा बुद्धिः परं तेजो वीर्यं च परमं मयि 05060027c परा विद्या परो योगो मम तेभ्यो विशिष्यते 05060028a पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा 05060028c अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते 05060029a इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत 05060029c ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम 05061001 वैशंपायन उवाच 05061001a तथा तु पृच्छन्तमतीव पार्था;न्वैचित्रवीर्यं तमचिन्तयित्वा 05061001c उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् 05061002a मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात् 05061002c विज्ञाय तेनास्मि तदैवमुक्त;स्तवान्तकालेऽप्रतिभास्यतीति 05061003a महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः 05061003c शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः 05061004a प्रसादितं ह्यस्य मया मनोऽभू;च्छुश्रूषया स्वेन च पौरुषेण 05061004c ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः 05061005a निमेषमात्रं तमृषिप्रसाद;मवाप्य पाञ्चालकरूषमत्स्यान् 05061005c निहत्य पार्थांश्च सपुत्रपौत्राँ;ल्लोकानहं शस्त्रजितान्प्रपत्स्ये 05061006a पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः 05061006c यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः 05061007a एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे 05061007c न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः 05061008a यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन 05061008c श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन 05061009a यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः 05061009c भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन 05061010a यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात् 05061010c स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् 05061011a बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः 05061011c यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे 05061012 कर्ण उवाच 05061012a असंशयं वृष्णिपतिर्यथोक्त;स्तथा च भूयश्च ततो महात्मा 05061012c अहं यदुक्तः परुषं तु किंचि;त्पितामहस्तस्य फलं शृणोतु 05061013a न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम् 05061013c त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः 05061014 वैशंपायन उवाच 05061014a इत्येवमुक्त्वा स महाधनुष्मा;न्हित्वा सभां स्वं भवनं जगाम 05061014c भीष्मस्तु दुर्योधनमेव राज;न्मध्ये कुरूणां प्रहसन्नुवाच 05061015a सत्यप्रतिज्ञः किल सूतपुत्र;स्तथा स भारं विषहेत कस्मात् 05061015c व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् 05061016a आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च 05061016c अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् 05061017a यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् 05061017c तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य 05061018a अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे 05061018c वैचित्रवीर्यस्य सुतोऽल्पबुद्धि;र्दुर्योधनः शांतनवं बभाषे 05062001 दुर्योधन उवाच 05062001a सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् 05062001c कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् 05062002a सर्वे स्म समजातीयाः सर्वे मानुषयोनयः 05062002c पितामह विजानीषे पार्थेषु विजयं कथम् 05062003a नाहं भवति न द्रोणे न कृपे न च बाह्लिके 05062003c अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे 05062004a अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे 05062004c पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः 05062005a ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः 05062005c ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च 05062006 विदुर उवाच 05062006a शकुनीनामिहार्थाय पाशं भूमावयोजयत् 05062006c कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम 05062007a तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ 05062007c तावुपादाय तं पाशं जग्मतुः खचरावुभौ 05062008a तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा 05062008c अन्वधावदनिर्विण्णो येन येन स्म गच्छतः 05062009a तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् 05062009c आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः 05062010a तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् 05062010c श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा 05062011a विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे 05062011c प्लवमानौ हि खचरौ पदातिरनुधावसि 05062012 शाकुनिक उवाच 05062012a पाशमेकमुभावेतौ सहितौ हरतो मम 05062012c यत्र वै विवदिष्येते तत्र मे वशमेष्यतः 05062013 विदुर उवाच 05062013a तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ 05062013c विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः 05062014a तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ 05062014c उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा 05062015a एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् 05062015c तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् 05062016a संभोजनं संकथनं संप्रश्नोऽथ समागमः 05062016c एतानि ज्ञातिकार्याणि न विरोधः कदाचन 05062017a यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते 05062017c सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते 05062018a येऽर्थं संततमासाद्य दीना इव समासते 05062018c श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ 05062019a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 05062019c धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ 05062020a इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया 05062020c श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु 05062021a वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् 05062021c ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः 05062022a कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् 05062022c दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् 05062023a तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् 05062023c मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् 05062024a आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् 05062024c यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति 05062025a अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा 05062025c इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः 05062026a ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते 05062026c विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे 05062027a तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति 05062027c मधु पश्यति संमोहात्प्रपातं नानुपश्यति 05062028a दुर्योधनो योद्धुमनाः समरे सव्यसाचिना 05062028c न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् 05062029a एकेन रथमास्थाय पृथिवी येन निर्जिता 05062029c प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव 05062030a द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः 05062030c न शेषयेयुः समरे वायुयुक्ता इवाग्नयः 05062031a अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् 05062031c युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः 05063001 धृतराष्ट्र उवाच 05063001a दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक 05063001c उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः 05063002a पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि 05063002c पञ्चानामिव भूतानां महतां सुमहात्मनाम् 05063003a युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् 05063003c परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि 05063004a भीमसेनं च कौन्तेयं यस्य नास्ति समो बले 05063004c रणान्तकं तर्कयसे महावातमिव द्रुमः 05063005a सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव 05063005c युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् 05063006a धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् 05063006c शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव 05063007a सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु 05063007c ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः 05063008a यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते 05063008c तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् 05063009a एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः 05063009c आत्मा च पृथिवी चेयमेकतश्च धनंजयः 05063010a वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः 05063010c अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः 05063011a तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् 05063011c वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् 05063012a मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् 05063012c द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् 05063013a एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा 05063013c सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत 05063014a यत्तद्विराटनगरे सह भ्रातृभिरग्रतः 05063014c उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत 05063015a यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् 05063015c एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् 05063016a अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते 05063016c सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय 05064001 वैशंपायन उवाच 05064001a एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् 05064001c पुनरेव महाभागः संजयं पर्यपृच्छत 05064002a ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम् 05064002c यदर्जुन उवाच त्वां परं कौतूहलं हि मे 05064003 संजय उवाच 05064003a वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः 05064003c उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः 05064004a पितामहं शांतनवं धृतराष्ट्रं च संजय 05064004c द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् 05064005a द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् 05064005c दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् 05064006a विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् 05064006c विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् 05064007a सैन्धवं दुःसहं चैव भूरिश्रवसमेव च 05064007c भगदत्तं च राजानं जलसंधं च पार्थिवम् 05064008a ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम् 05064008c मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत 05064009a यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः 05064009c इदं ब्रूयाः संजय राजमध्ये; सुयोधनं पापकृतां प्रधानम् 05064010a अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम् 05064010c सर्वं ममैतद्वचनं समग्रं; सहामात्यं संजय श्रावयेथाः 05064011a एवं प्रतिष्ठाप्य धनंजयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम् 05064011c प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः 05064012a यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम् 05064012c तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः 05064013a शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा 05064013c यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः 05064014a न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम् 05064014c नयामि वः स्वाश्वपदातिकुञ्जरा;न्दिशं पितॄणामशिवां शितैः शरैः 05064015a ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य सत्वरः 05064015c जवेन संप्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् 05065001 वैशंपायन उवाच 05065001a दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति 05065001c तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः 05065002a उत्थितेषु महाराज पृथिव्यां सर्वराजसु 05065002c रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे 05065003a आशंसमानो विजयं तेषां पुत्रवशानुगः 05065003c आत्मनश्च परेषां च पाण्डवानां च निश्चयम् 05065004 धृतराष्ट्र उवाच 05065004a गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किंचित् 05065004c त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः 05065005a त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः 05065005c स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति 05065006 संजय उवाच 05065006a न त्वां ब्रूयां रहिते जातु किंचि;दसूया हि त्वां प्रसहेत राजन् 05065006c आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीमाजमीढ 05065007a तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ 05065007c तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् 05065008 वैशंपायन उवाच 05065008a ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च 05065008c अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् 05065009a संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते 05065009c सर्वं यावद्वेत्थ तस्मिन्यथाव;द्याथातथ्यं वासुदेवेऽर्जुने च 05066001 संजय उवाच 05066001a अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ 05066001c कामादन्यत्र संभूतौ सर्वाभावाय संमितौ 05066002a द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः 05066002c चक्रं तद्वासुदेवस्य मायया वर्तते विभो 05066003a सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् 05066003c सारासारबलं ज्ञात्वा तत्समासेन मे शृणु 05066004a नरकं शम्बरं चैव कंसं चैद्यं च माधवः 05066004c जितवान्घोरसंकाशान्क्रीडन्निव जनार्दनः 05066005a पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः 05066005c मनसैव विशिष्टात्मा नयत्यात्मवशं वशी 05066006a भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति 05066006c सारासारबलं ज्ञातुं तन्मे निगदतः शृणु 05066007a एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः 05066007c सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः 05066008a भस्म कुर्याज्जगदिदं मनसैव जनार्दनः 05066008c न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् 05066009a यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः 05066009c ततो भवति गोविन्दो यतः कृष्णस्ततो जयः 05066010a पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः 05066010c विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः 05066011a स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव 05066011c अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् 05066012a कालचक्रं जगच्चक्रं युगचक्रं च केशवः 05066012c आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् 05066013a कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च 05066013c ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते 05066014a ईशन्नपि महायोगी सर्वस्य जगतो हरिः 05066014c कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः 05066015a तेन वञ्चयते लोकान्मायायोगेन केशवः 05066015c ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः 05067001 धृतराष्ट्र उवाच 05067001a कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् 05067001c कथमेनं न वेदाहं तन्ममाचक्ष्व संजय 05067002 संजय उवाच 05067002a विद्या राजन्न ते विद्या मम विद्या न हीयते 05067002c विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् 05067003a विद्यया तात जानामि त्रियुगं मधुसूदनम् 05067003c कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् 05067004 धृतराष्ट्र उवाच 05067004a गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने 05067004c यया त्वमभिजानासि त्रियुगं मधुसूदनम् 05067005 संजय उवाच 05067005a मायां न सेवे भद्रं ते न वृथाधर्ममाचरे 05067005c शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् 05067006 धृतराष्ट्र उवाच 05067006a दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् 05067006c आप्तो नः संजयस्तात शरणं गच्छ केशवम् 05067007 दुर्योधन उवाच 05067007a भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति 05067007c प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् 05067008 धृतराष्ट्र उवाच 05067008a अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः 05067008c ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः 05067009 गान्धार्युवाच 05067009a ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग 05067009c ऐश्वर्यजीविते हित्वा पितरं मां च बालिश 05067010a वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् 05067010c निहतो भीमसेनेन स्मर्तासि वचनं पितुः 05067011 व्यास उवाच 05067011a दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे 05067011c यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते 05067012a जानात्येष हृषीकेशं पुराणं यच्च वै नवम् 05067012c शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् 05067013a वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः 05067013c सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः 05067014a यमस्य वशमायान्ति काममूढाः पुनः पुनः 05067014c अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः 05067015a एष एकायनः पन्था येन यान्ति मनीषिणः 05067015c तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते 05067016 धृतराष्ट्र उवाच 05067016a अङ्ग संजय मे शंस पन्थानमकुतोभयम् 05067016c येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् 05067017 संजय उवाच 05067017a नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् 05067017c आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् 05067018a इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः 05067018c अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् 05067019a इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः 05067019c बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः 05067020a एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् 05067020c एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः 05067021a अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः 05067021c आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति 05068001 धृतराष्ट्र उवाच 05068001a भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते 05068001c नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् 05068002 संजय उवाच 05068002a श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् 05068002c यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः 05068003a वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः 05068003c वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते 05068004a मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् 05068004c सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः 05068005a कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः 05068005c कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः 05068006a पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् 05068006c तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः 05068007a यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते 05068007c सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः 05068008a न जायते जनित्र्यां यदजस्तस्मादनीकजित् 05068008c देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः 05068009a हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते 05068009c बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः 05068010a अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः 05068010c नराणामयनाच्चापि तेन नारायणः स्मृतः 05068010e पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः 05068011a असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् 05068011c सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते 05068012a सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् 05068012c सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः 05068013a विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते 05068013c शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् 05068014a अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः 05068014c एवंविधो धर्मनित्यो भगवान्मुनिभिः सह 05068014e आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः 05069001 धृतराष्ट्र उवाच 05069001a चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे 05069001c विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च 05069002a ईरयन्तं भारतीं भारताना;मभ्यर्चनीयां शंकरीं सृञ्जयानाम् 05069002c बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम् 05069003a समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम् 05069003c निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि 05069004a द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम् 05069004c ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् 05069005a ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम् 05069005c अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम 05069006a सहस्रशीर्षं पुरुषं पुराण;मनादिमध्यान्तमनन्तकीर्तिम् 05069006c शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये 05069007a त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम् 05069007c नराधिपानां विदुषां प्रधान;मिन्द्रानुजं तं शरणं प्रपद्ये 05070001 वैशंपायन उवाच 05070001a संजये प्रतियाते तु धर्मराजो युधिष्ठिरः 05070001c अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् 05070002a अयं स कालः संप्राप्तो मित्राणां मे जनार्दन 05070002c न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् 05070003a त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् 05070003c धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे 05070004a यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम 05070004c तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् 05070005 भगवानुवाच 05070005a अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् 05070005c करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत 05070006 युधिष्ठिर उवाच 05070006a श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् 05070006c एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत् 05070007a तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः 05070007c यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् 05070008a अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति 05070008c लुब्धः पापेन मनसा चरन्नसममात्मनः 05070009a यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् 05070009c छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् 05070010a स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो 05070010c नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः 05070011a वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति 05070011c पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् 05070012a सुयोधनमते तिष्ठन्राजास्मासु जनार्दन 05070012c मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः 05070013a इतो दुःखतरं किं नु यत्राहं मातरं ततः 05070013c संविधातुं न शक्नोमि मित्राणां वा जनार्दन 05070014a काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन 05070014c भवता चैव नाथेन पञ्च ग्रामा वृता मया 05070015a कुशस्थलं वृकस्थलमासन्दी वारणावतम् 05070015c अवसानं च गोविन्द किंचिदेवात्र पञ्चमम् 05070016a पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा 05070016c वसेम सहिता येषु मा च नो भरता नशन् 05070017a न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते 05070017c स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् 05070018a कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः 05070018c लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् 05070019a ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् 05070019c श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः 05070020a अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः 05070020c अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः 05070021a एतच्च मरणं तात यदस्मात्पतितादिव 05070021c ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः 05070022a नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् 05070022c यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते 05070023a धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् 05070023c जीवन्ति धनिनो लोके मृता ये त्वधना नराः 05070024a ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः 05070024c ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् 05070025a एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः 05070025c ग्रामायैके वनायैके नाशायैके प्रवव्रजुः 05070026a उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् 05070026c दास्यमेके निगच्छन्ति परेषामर्थहेतुना 05070027a आपदेवास्य मरणात्पुरुषस्य गरीयसी 05070027c श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः 05070028a यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् 05070028c समन्तात्सर्वभूतानां न तदत्येति कश्चन 05070029a न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः 05070029c यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः 05070030a स तदात्मापराधेन संप्राप्तो व्यसनं महत् 05070030c सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन 05070031a न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् 05070031c सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति 05070032a तं तदा मन्युरेवैति स भूयः संप्रमुह्यति 05070032c स मोहवशमापन्नः क्रूरं कर्म निषेवते 05070033a पापकर्मात्ययायैव संकरं तेन पुष्यति 05070033c संकरो नरकायैव सा काष्ठा पापकर्मणाम् 05070034a न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति 05070034c तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति 05070035a प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते 05070035c शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् 05070036a ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते 05070036c श्रीमान्स यावद्भवति तावद्भवति पूरुषः 05070037a धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा 05070037c नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते 05070038a अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् 05070038c नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः 05070039a ह्रीमानवति देवांश्च पितॄनात्मानमेव च 05070039c तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् 05070040a तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन 05070040c यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः 05070041a ते वयं न श्रियं हातुमलं न्यायेन केनचित् 05070041c अत्र नो यतमानानां वधश्चेदपि साधु तत् 05070042a तत्र नः प्रथमः कल्पो यद्वयं ते च माधव 05070042c प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि 05070043a तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया 05070043c यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि 05070044a ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः 05070044c तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः 05070045a ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः 05070045c तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् 05070046a पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः 05070046c स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता 05070047a शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः 05070047c वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् 05070048a क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति 05070048c श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः 05070049a युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे 05070049c बलं तु नीतिमात्राय हठे जयपराजयौ 05070050a नात्मच्छन्देन भूतानां जीवितं मरणं तथा 05070050c नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम 05070051a एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत 05070051c शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् 05070052a जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः 05070052c तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ 05070053a सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते 05070053c हतस्य च हृषीकेश समौ जयपराजयौ 05070054a पराजयश्च मरणान्मन्ये नैव विशिष्यते 05070054c यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् 05070055a अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः 05070055c तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः 05070055e निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते 05070056a ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः 05070056c त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः 05070057a हत्वाप्यनुशयो नित्यं परानपि जनार्दन 05070057c अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते 05070058a शेषो हि बलमासाद्य न शेषमवशेषयेत् 05070058c सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया 05070059a जयो वैरं प्रसृजति दुःखमास्ते पराजितः 05070059c सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ 05070060a जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा 05070060c अनिर्वृतेन मनसा ससर्प इव वेश्मनि 05070061a उत्सादयति यः सर्वं यशसा स वियुज्यते 05070061c अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति 05070062a न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि 05070062c आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले 05070063a न चापि वैरं वैरेण केशव व्युपशाम्यति 05070063c हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते 05070064a अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः 05070064c अन्तरं लिप्समानानामयं दोषो निरन्तरः 05070065a पौरुषेयो हि बलवानाधिर्हृदयबाधनः 05070065c तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा 05070066a अथ वा मूलघातेन द्विषतां मधुसूदन 05070066c फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् 05070067a या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः 05070067c संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा 05070068a न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् 05070068c अत्र या प्रणिपातेन शान्तिः सैव गरीयसी 05070069a सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् 05070069c सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् 05070070a प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते 05070070c तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् 05070071a लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् 05070071c दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते 05070072a तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् 05070072c एवमेव मनुष्येषु विशेषो नास्ति कश्चन 05070073a सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् 05070073c अनादरो विरोधश्च प्रणिपाती हि दुर्बलः 05070074a पिता राजा च वृद्धश्च सर्वथा मानमर्हति 05070074c तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन 05070075a पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव 05070075c स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति 05070076a तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् 05070076c कथमर्थाच्च धर्माच्च न हीयेमहि माधव 05070077a ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन 05070077c उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम 05070078a प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् 05070078c को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् 05070079 वैशंपायन उवाच 05070079a एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः 05070079c उभयोरेव वामर्थे यास्यामि कुरुसंसदम् 05070080a शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् 05070080c पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् 05070081a मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् 05070081c पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् 05070082 युधिष्ठिर उवाच 05070082a न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति 05070082c सुयोधनः सूक्तमपि न करिष्यति ते वचः 05070083a समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् 05070083c तेषां मध्यावतरणं तव कृष्ण न रोचये 05070084a न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् 05070084c न च सर्वामरैश्वर्यं तव रोधेन माधव 05070085 भगवानुवाच 05070085a जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् 05070085c अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् 05070086a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः 05070086c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः 05070087a अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम् 05070087c निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः 05070088a न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् 05070088c अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता 05070089 युधिष्ठिर उवाच 05070089a यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् 05070089c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् 05070090a विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो 05070090c यथा सर्वे सुमनसः सह स्यामः सुचेतसः 05070091a भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः 05070091c सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये 05070092a अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् 05070092c यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः 05070093a यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः 05070093c तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् 05071001 भगवानुवाच 05071001a संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया 05071001c सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः 05071002a तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः 05071002c यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् 05071003a न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते 05071003c आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् 05071004a जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः 05071004c स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते 05071005a न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर 05071005c विक्रमस्व महाबाहो जहि शत्रूनरिंदम 05071006a अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः 05071006c कृतमित्राः कृतबला धार्तराष्ट्राः परंतप 05071007a न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते 05071007c बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः 05071008a यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि 05071008c तावदेते हरिष्यन्ति तव राज्यमरिंदम 05071009a नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् 05071009c अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम 05071010a एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि 05071010c नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् 05071011a पितामहस्य द्रोणस्य विदुरस्य च धीमतः 05071011c पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः 05071012a दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् 05071012c यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा 05071012e न चापत्रपते पापो नृशंसस्तेन कर्मणा 05071013a तथाशीलसमाचारे राजन्मा प्रणयं कृथाः 05071013c वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत 05071014a वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् 05071014c श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह 05071015a एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् 05071015c नामधेयं च गोत्रं च तदप्येषां न शिष्यते 05071016a कालेन महता चैषां भविष्यति पराभवः 05071016c प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः 05071017a एताश्चान्याश्च परुषा वाचः स समुदीरयन् 05071017c श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् 05071018a ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् 05071018c अश्रुकण्ठा रुदन्तश्च सभायामासते तदा 05071019a न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह 05071019c सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः 05071020a कुलीनस्य च या निन्दा वधश्चामित्रकर्शन 05071020c महागुणो वधो राजन्न तु निन्दा कुजीविका 05071021a तदैव निहतो राजन्यदैव निरपत्रपः 05071021c निन्दितश्च महाराज पृथिव्यां सर्वराजसु 05071022a ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् 05071022c प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः 05071023a वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः 05071023c जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः 05071024a सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ 05071024c यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः 05071025a अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् 05071025c येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति 05071026a मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् 05071026c तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः 05071027a ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् 05071027c निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः 05071028a त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति 05071028c तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत 05071029a गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि 05071029c वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे 05071030a शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे 05071030c कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः 05071031a तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते 05071031c हते दुर्योधने राजन्यदन्यत्क्रियतामिति 05071032a यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् 05071032c यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् 05071033a कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् 05071033c निशाम्य विनिवर्तिष्ये जयाय तव भारत 05071034a सर्वथा युद्धमेवाहमाशंसामि परैः सह 05071034c निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे 05071035a मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु 05071035c घोराणि रूपाणि तथैव चाग्नि;र्वर्णान्बहून्पुष्यति घोररूपान् 05071035e मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात् 05071036a शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा 05071036c योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः 05071036e सांग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र 05071037a दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथंचित् 05071037c यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् 05072001 भीमसेन उवाच 05072001a यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन 05072001c तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः 05072002a अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः 05072002c नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः 05072003a प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः 05072003c ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः 05072004a अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः 05072004c दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः 05072005a म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् 05072005c तादृशेन शमं कृष्ण मन्ये परमदुष्करम् 05072006a सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः 05072006c प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च 05072007a स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः 05072007c स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः 05072008a दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव 05072008c यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः 05072009a पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् 05072009c इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः 05072010a दुर्योधनस्य क्रोधेन भारता मधुसूदन 05072010c धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः 05072011a अष्टादशेमे राजानः प्रख्याता मधुसूदन 05072011c ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् 05072012a असुराणां समृद्धानां ज्वलतामिव तेजसा 05072012c पर्यायकाले धर्मस्य प्राप्ते बलिरजायत 05072013a हैहयानामुदावर्तो नीपानां जनमेजयः 05072013c बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः 05072014a अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः 05072014c अर्कजश्च बलीहानां चीनानां धौतमूलकः 05072015a हयग्रीवो विदेहानां वरप्रश्च महौजसाम् 05072015c बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः 05072016a सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः 05072016c धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः 05072017a शमश्च नन्दिवेगानामित्येते कुलपांसनाः 05072017c युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः 05072018a अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः 05072018c दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः 05072019a तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् 05072019c कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् 05072020a अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः 05072020c नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् 05072021a अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह 05072021c वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् 05072022a वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः 05072022c भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् 05072023a अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति 05072023c अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने 05073001 वैशंपायन उवाच 05073001a एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव 05073001c अभूतपूर्वं भीमस्य मार्दवोपगतं वचः 05073002a गिरेरिव लघुत्वं तच्छीतत्वमिव पावके 05073002c मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् 05073003a संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् 05073003c उवाच भीममासीनं कृपयाभिपरिप्लुतम् 05073004a त्वमन्यदा भीमसेन युद्धमेव प्रशंससि 05073004c वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः 05073005a न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप 05073005c घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे 05073006a निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना 05073006c अप्रशान्तमना भीम सधूम इव पावकः 05073007a एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः 05073007c अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः 05073008a आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव 05073008c निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि 05073009a नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव 05073009c नान्यं निशि दिवा वापि कदाचिदभिनन्दसि 05073010a अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव 05073010c जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः 05073011a भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव 05073011c अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् 05073012a यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् 05073012c यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् 05073013a तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः 05073013c हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् 05073014a इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् 05073014c तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप 05073015a अहो युद्धप्रतीपानि युद्धकाल उपस्थिते 05073015c पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति 05073016a अहो पार्थ निमित्तानि विपरीतानि पश्यसि 05073016c स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि 05073017a अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि 05073017c कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः 05073018a उद्वेपते ते हृदयं मनस्ते प्रविषीदति 05073018c ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि 05073019a अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् 05073019c वातवेगप्रचलिता अष्ठीला शाल्मलेरिव 05073020a तवैषा विकृता बुद्धिर्गवां वागिव मानुषी 05073020c मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव 05073021a इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् 05073021c यदीदृशं प्रभाषेथा भीमसेनासमं वचः 05073022a स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत 05073022c उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव 05073023a न चैतदनुरूपं ते यत्ते ग्लानिररिंदम 05073023c यदोजसा न लभते क्षत्रियो न तदश्नुते 05074001 वैशंपायन उवाच 05074001a तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः 05074001c सदश्ववत्समाधावद्बभाषे तदनन्तरम् 05074002a अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत 05074002c प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् 05074003a वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः 05074003c उत वा मां न जानासि प्लवन्ह्रद इवाप्लवः 05074003e तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि 05074004a कथं हि भीमसेनं मां जानन्कश्चन माधव 05074004c ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि 05074005a तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन 05074005c आत्मनः पौरुषं चैव बलं च न समं परैः 05074006a सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः 05074006c अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः 05074007a पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः 05074007c अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ 05074008a यदीमे सहसा क्रुद्धे समेयातां शिले इव 05074008c अहमेते निगृह्णीयां बाहुभ्यां सचराचरे 05074009a पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव 05074009c य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् 05074010a हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम् 05074010c मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः 05074011a युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः 05074011c अधः पादतलेनैतानधिष्ठास्यामि भूतले 05074012a न हि त्वं नाभिजानासि मम विक्रममच्युत 05074012c यथा मया विनिर्जित्य राजानो वशगाः कृताः 05074013a अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् 05074013c विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन 05074014a किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ 05074014c यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः 05074015a द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि 05074015c मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा 05074016a तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् 05074016c द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् 05074017a न मे सीदन्ति मज्जानो न ममोद्वेपते मनः 05074017c सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम 05074018a किं तु सौहृदमेवैतत्कृपया मधुसूदन 05074018c सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् 05075001 भगवानुवाच 05075001a भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् 05075001c न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया 05075002a वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् 05075002c उत ते वेद कर्माणि न त्वां परिभवाम्यहम् 05075003a यथा चात्मनि कल्याणं संभावयसि पाण्डव 05075003c सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् 05075004a यादृशे च कुले जन्म सर्वराजाभिपूजिते 05075004c बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः 05075005a जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर 05075005c पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः 05075006a स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु 05075006c विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् 05075007a अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः 05075007c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 05075008a सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् 05075008c कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते 05075009a दैवमप्यकृतं कर्म पौरुषेण विहन्यते 05075009c शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत 05075010a यदन्यद्दिष्टभावस्य पुरुषस्य स्वयंकृतम् 05075010c तस्मादनवरोधश्च विद्यते तत्र लक्षणम् 05075011a लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः 05075011c एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् 05075012a य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते 05075012c नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते 05075013a तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता 05075013c नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे 05075014a नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये 05075014c विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते 05075015a श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव 05075015c यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् 05075016a शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम 05075016c भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् 05075017a ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः 05075017c कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति 05075018a अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः 05075018c धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः 05075019a अहं हि यन्ता बीभत्सोर्भविता संयुगे सति 05075019c धनंजयस्यैष कामो न हि युद्धं न कामये 05075020a तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव 05075020c तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् 05076001 अर्जुन उवाच 05076001a उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन 05076001c तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप 05076002a नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो 05076002c लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् 05076003a अफलं मन्यसे चापि पुरुषस्य पराक्रमम् 05076003c न चान्तरेण कर्माणि पौरुषेण फलोदयः 05076004a तदिदं भाषितं वाक्यं तथा च न तथैव च 05076004c न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन 05076005a किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः 05076005c कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः 05076006a संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो 05076006c स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः 05076007a पाण्डवानां कुरूणां च भवान्परमकः सुहृत् 05076007c सुराणामसुराणां च यथा वीर प्रजापतिः 05076008a कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् 05076008c अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् 05076009a एवं चेत्कार्यतामेति कार्यं तव जनार्दन 05076009c गमनादेवमेव त्वं करिष्यसि न संशयः 05076010a चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि 05076010c भविष्यति तथा सर्वं यथा तव चिकीर्षितम् 05076011a शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् 05076011c विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः 05076012a न स नार्हति दुष्टात्मा वधं ससुतबान्धवः 05076012c येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता 05076013a यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन 05076013c उपायेन नृशंसेन हृता दुर्द्यूतदेविना 05076014a कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः 05076014c समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते 05076015a अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा 05076015c वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः 05076016a न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि 05076016c क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा 05076017a अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् 05076017c तदेव क्रियतामाशु न विचार्यमतस्त्वया 05076018a जानासि हि यथा तेन द्रौपदी पापबुद्धिना 05076018c परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् 05076019a स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव 05076019c न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे 05076020a तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् 05076020c तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् 05077001 भगवानुवाच 05077001a एवमेतन्महाबाहो यथा वदसि पाण्डव 05077001c सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः 05077002a क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् 05077002c ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् 05077003a तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् 05077003c तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् 05077004a तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः 05077004c दैवे च मानुषे चैव संयुक्तं लोककारणम् 05077005a अहं हि तत्करिष्यामि परं पुरुषकारतः 05077005c दैवं तु न मया शक्यं कर्म कर्तुं कथंचन 05077006a स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः 05077006c न हि संतप्यते तेन तथारूपेण कर्मणा 05077007a तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः 05077007c शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा 05077008a स हि त्यागेन राज्यस्य न शमं समुपेष्यति 05077008c अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः 05077009a न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् 05077009c याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः 05077010a न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् 05077010c उक्तं प्रयोजनं तत्र धर्मराजेन भारत 05077011a तथा पापस्तु तत्सर्वं न करिष्यति कौरवः 05077011c तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति 05077012a मम चापि स वध्यो वै जगतश्चापि भारत 05077012c येन कौमारके यूयं सर्वे विप्रकृतास्तथा 05077013a विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना 05077013c न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे 05077014a असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः 05077014c न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् 05077015a जानासि हि महाबाहो त्वमप्यस्य परं मतम् 05077015c प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि 05077016a स जानंस्तस्य चात्मानं मम चैव परं मतम् 05077016c अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे 05077017a यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया 05077017c विधानविहितं पार्थ कथं शर्म भवेत्परैः 05077018a यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव 05077018c करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः 05077019a कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् 05077019c याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि 05077020a तदैव ते पराभूता यदा संकल्पितास्त्वया 05077020c लवशः क्षणशश्चापि न च तुष्टः सुयोधनः 05077021a सर्वथा तु मया कार्यं धर्मराजस्य शासनम् 05077021c विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः 05078001 नकुल उवाच 05078001a उक्तं बहुविधं वाक्यं धर्मराजेन माधव 05078001c धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः 05078002a मतमाज्ञाय राज्ञश्च भीमसेनेन माधव 05078002c संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः 05078003a तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् 05078003c आत्मनश्च मतं वीर कथितं भवतासकृत् 05078004a सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् 05078004c यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम 05078005a तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव 05078005c प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम 05078006a अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा 05078006c अनित्यमतयो लोके नराः पुरुषसत्तम 05078007a अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु 05078007c अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा 05078008a अस्माकमपि वार्ष्णेय वने विचरतां तदा 05078008c न तथा प्रणयो राज्ये यथा संप्रति वर्तते 05078009a निवृत्तवनवासान्नः श्रुत्वा वीर समागताः 05078009c अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन 05078010a इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् 05078010c आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् 05078011a स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् 05078011c ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः 05078012a युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् 05078012c सहदेवं च मां चैव त्वां च रामं च केशव 05078013a सात्यकिं च महावीर्यं विराटं च सहात्मजम् 05078013c द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् 05078014a काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् 05078014c मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि 05078015a स भवान्गमनादेव साधयिष्यत्यसंशयम् 05078015c इष्टमर्थं महाबाहो धर्मराजस्य केवलम् 05078016a विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः 05078016c श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ 05078017a ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् 05078017c तं च पापसमाचारं सहामात्यं सुयोधनम् 05078018a श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन 05078018c कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि 05079001 सहदेव उवाच 05079001a यदेतत्कथितं राज्ञा धर्म एष सनातनः 05079001c यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम 05079002a यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह 05079002c तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः 05079003a कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् 05079003c अवधेन प्रशाम्येत मम मन्युः सुयोधने 05079004a यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः 05079004c धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे 05079005 सात्यकिरुवाच 05079005a सत्यमाह महाबाहो सहदेवो महामतिः 05079005c दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् 05079006a जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने 05079006c तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् 05079007a तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः 05079007c वचनं सर्वयोधानां तन्मतं पुरुषोत्तम 05079008 वैशंपायन उवाच 05079008a एवं वदति वाक्यं तु युयुधाने महामतौ 05079008c सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः 05079009a सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् 05079009c साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः 05080001 वैशंपायन उवाच 05080001a राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् 05080001c कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता 05080002a सुता द्रुपदराजस्य स्वसितायतमूर्धजा 05080002c संपूज्य सहदेवं च सात्यकिं च महारथम् 05080003a भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः 05080003c अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी 05080004a विदितं ते महाबाहो धर्मज्ञ मधुसूदन 05080004c यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् 05080005a धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन 05080005c यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः 05080006a युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव 05080006c यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया 05080007a पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते 05080007c कुशस्थलं वृकस्थलमासन्दी वारणावतम् 05080008a अवसानं महाबाहो किंचिदेव तु पञ्चमम् 05080008c इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव 05080009a तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः 05080009c युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिमिच्छतः 05080010a अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः 05080010c संधिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथंचन 05080011a शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह 05080011c धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् 05080012a न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन 05080012c तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन 05080013a साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः 05080013c मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता 05080014a तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत 05080014c त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः 05080015a एतत्समर्थं पार्थानां तव चैव यशस्करम् 05080015c क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् 05080016a क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः 05080016c अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता 05080017a अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् 05080017c गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् 05080018a यथावध्ये भवेद्दोषो वध्यमाने जनार्दन 05080018c स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः 05080019a यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु 05080019c पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः 05080020a पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन 05080020c का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव 05080021a सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता 05080021c धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी 05080022a आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः 05080022c महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् 05080023a सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः 05080023c अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः 05080024a साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता 05080024c पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव 05080025a जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु 05080025c दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता 05080026a निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु 05080026c त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे 05080027a यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् 05080027c वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे 05080028a अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति 05080028c मयोक्ते यत्र निर्मुक्ता वनवासाय केशव 05080029a एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन 05080029c त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् 05080030a नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः 05080030c स्नुषा भवामि धर्मेण साहं दासीकृताभवम् 05080031a धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 05080031c यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति 05080032a यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि 05080032c धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् 05080033a इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् 05080033c सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् 05080034a सर्वलक्षणसंपन्नं महाभुजगवर्चसम् 05080034c केशपक्षं वरारोहा गृह्य सव्येन पाणिना 05080035a पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी 05080035c अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् 05080036a अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः 05080036c स्मर्तव्यः सर्वकालेषु परेषां संधिमिच्छता 05080037a यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ 05080037c पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः 05080038a पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन 05080038c अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह 05080039a दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम् 05080039c यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे 05080040a त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे 05080040c निधाय हृदये मन्युं प्रदीप्तमिव पावकम् 05080041a विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् 05080041c योऽयमद्य महाबाहुर्धर्मं समनुपश्यति 05080042a इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना 05080042c रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् 05080043a स्तनौ पीनायतश्रोणी सहितावभिवर्षती 05080043c द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् 05080044a तामुवाच महाबाहुः केशवः परिसान्त्वयन् 05080044c अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः 05080045a एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः 05080045c हतमित्रा हतबला येषां क्रुद्धासि भामिनि 05080046a अहं च तत्करिष्यामि भीमार्जुनयमैः सह 05080046c युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् 05080047a धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः 05080047c शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः 05080048a चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् 05080048c द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् 05080049a सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् 05080049c हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् 05081001 अर्जुन उवाच 05081001a कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः 05081001c संबन्धी दयितो नित्यमुभयोः पक्षयोरपि 05081002a पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् 05081002c समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव 05081003a त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् 05081003c शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् 05081004a त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् 05081004c हितं नादास्यते बालो दिष्टस्य वशमेष्यति 05081005 भगवानुवाच 05081005a धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् 05081005c एष यास्यामि राजानं धृतराष्ट्रमभीप्सया 05081006 वैशंपायन उवाच 05081006a ततो व्यपेते तमसि सूर्ये विमल उद्गते 05081006c मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे 05081007a कौमुदे मासि रेवत्यां शरदन्ते हिमागमे 05081007c स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः 05081008a मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः 05081008c ब्राह्मणानां प्रतीतानामृषीणामिव वासवः 05081009a कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतः 05081009c उपतस्थे विवस्वन्तं पावकं च जनार्दनः 05081010a ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च 05081010c अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः 05081011a तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः 05081011c शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् 05081012a रथ आरोप्यतां शङ्खश्चक्रं च गदया सह 05081012c उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च 05081013a दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः 05081013c न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा 05081014a ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः 05081014c प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः 05081015a तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् 05081015c चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् 05081016a अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः 05081016c पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः 05081017a तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् 05081017c मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् 05081018a सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् 05081018c यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् 05081019a वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 05081019c स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा 05081020a महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् 05081020c सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः 05081021a तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् 05081021c आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् 05081022a ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः 05081022c पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् 05081023a व्यपोढाभ्रघनः कालः क्षणेन समपद्यत 05081023c शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः 05081024a प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः 05081024c प्रयाणे वासुदेवस्य बभूवुरनुयायिनः 05081025a मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः 05081025c सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् 05081026a मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः 05081026c प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत 05081027a वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः 05081027c शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः 05081028a ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् 05081028c प्रदक्षिणमवर्तन्त सहिता वासवानुजम् 05081029a एवमेतैर्महाभागैर्महर्षिगणसाधुभिः 05081029c पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति 05081030a तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः 05081030c भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ 05081031a चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः 05081031c द्रुपदः काशिराजश्च शिखण्डी च महारथः 05081032a धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह 05081032c संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् 05081033a ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः 05081033c राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा 05081034a यो नैव कामान्न भयान्न लोभान्नार्थकारणात् 05081034c अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः 05081035a धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः 05081035c ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् 05081036a तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् 05081036c संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे 05081037a या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला 05081037c उपवासतपःशीला सदा स्वस्त्ययने रता 05081038a देवतातिथिपूजासु गुरुशुश्रूषणे रता 05081038c वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन 05081039a सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन 05081039c महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् 05081040a अस्मत्कृते च सततं यया दुःखानि माधव 05081040c अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् 05081041a भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् 05081041c अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् 05081042a ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम 05081042c निकारानतदर्हा च पश्यन्ती दुःखमश्नुते 05081043a अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः 05081043c यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम 05081044a प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी 05081044c रुदतीमपहायैनामुपगच्छाम यद्वनम् 05081045a न नूनं म्रियते दुःखैः सा चेज्जीवति केशव 05081045c तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता 05081046a अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो 05081046c धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः 05081047a भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् 05081047c द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् 05081048a विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् 05081048c अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन 05081049a इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः 05081049c अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् 05081050a व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् 05081050c अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् 05081051a यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये 05081051c अर्धराज्यस्य गोविन्द विदितं सर्वराजसु 05081052a तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च 05081052c प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् 05081053a अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् 05081053c अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन 05081054a एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः 05081054c मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः 05081055a वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् 05081055c धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् 05081056a तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः 05081056c वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 05081057a इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् 05081057c अनुज्ञातो निववृते परिष्वज्य जनार्दनम् 05081058a तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः 05081058c तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः 05081059a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 05081059c पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् 05081060a अथापश्यन्महाबाहुरृषीनध्वनि केशवः 05081060c ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि 05081061a सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः 05081061c यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् 05081062a कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः 05081062c ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने 05081063a तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः 05081063c भगवन्तः क्व संसिद्धाः का वीथी भवतामिह 05081064a किं वा भगवतां कार्यमहं किं करवाणि वः 05081064c केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् 05081065a तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् 05081065c परिष्वज्य च गोविन्दं पुरा सुचरिते सखा 05081066a देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः 05081066c राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः 05081067a देवासुरस्य द्रष्टारः पुराणस्य महाद्युते 05081067c समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः 05081068a सभासदश्च राजानस्त्वां च सत्यं जनार्दन 05081068c एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव 05081069a धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव 05081069c त्वयोच्यमानाः कुरुषु राजमध्ये परंतप 05081070a भीष्मद्रोणादयश्चैव विदुरश्च महामतिः 05081070c त्वं च यादवशार्दूल सभायां वै समेष्यथ 05081071a तव वाक्यानि दिव्यानि तत्र तेषां च माधव 05081071c श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च 05081072a आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् 05081072c याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् 05082001 वैशंपायन उवाच 05082001a प्रयान्तं देवकीपुत्रं परवीररुजो दश 05082001c महारथा महाबाहुमन्वयुः शस्त्रपाणयः 05082002a पदातीनां सहस्रं च सादिनां च परंतप 05082002c भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे 05082003 जनमेजय उवाच 05082003a कथं प्रयातो दाशार्हो महात्मा मधुसूदनः 05082003c कानि वा व्रजतस्तस्य निमित्तानि महौजसः 05082004 वैशंपायन उवाच 05082004a तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः 05082004c तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च 05082005a अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत 05082005c अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् 05082006a प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः 05082006c विपरीता दिशः सर्वा न प्राज्ञायत किंचन 05082007a प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत 05082007c उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् 05082008a तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा 05082008c न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना 05082009a प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते 05082009c सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् 05082010a प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः 05082010c आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः 05082011a यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत 05082011c तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् 05082012a ववर्ष पुष्पवर्षं च कमलानि च भूरिशः 05082012c समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः 05082013a स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः 05082013c अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः 05082014a तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः 05082014c स्त्रियः पथि समागम्य सर्वभूतहिते रतम् 05082015a स शालिभवनं रम्यं सर्वसस्यसमाचितम् 05082015c सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ 05082016a पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् 05082016c पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च 05082017a नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः 05082017c नोद्विग्नाः परचक्राणामनयानामकोविदाः 05082018a उपप्लव्यादथायान्तं जनाः पुरनिवासिनः 05082018c पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया 05082019a ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् 05082019c अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् 05082020a वृकस्थलं समासाद्य केशवः परवीरहा 05082020c प्रकीर्णरश्मावादित्ये विमले लोहितायति 05082021a अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि 05082021c रथमोचनमादिश्य संध्यामुपविवेश ह 05082022a दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः 05082022c मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् 05082023a अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः 05082023c युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् 05082024a तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः 05082024c क्षणेन चान्नपानानि गुणवन्ति समार्जयन् 05082025a तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप 05082025c आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः 05082026a तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम् 05082026c पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् 05082027a ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् 05082027c न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने 05082028a तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः 05082028c अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः 05082029a सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः 05082029c भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् 05083001 वैशंपायन उवाच 05083001a तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् 05083001c धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् 05083002a द्रोणं च संजयं चैव विदुरं च महामतिम् 05083002c दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् 05083003a अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन 05083003c स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे 05083004a सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः 05083004c पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च 05083005a उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी 05083005c स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः 05083006a तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः 05083006c तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे 05083007a स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः 05083007c पूजितो हि सुखाय स्यादसुखः स्यादपूजितः 05083008a स चेत्तुष्यति दाशार्ह उपचारैररिंदमः 05083008c कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु 05083009a तस्य पूजार्थमद्यैव संविधत्स्व परंतप 05083009c सभाः पथि विधीयन्तां सर्वकामसमाहिताः 05083010a यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै 05083010c तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे 05083011a ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् 05083011c ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः 05083012a तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा 05083012c सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे 05083013a ततो देशेषु देशेषु रमणीयेषु भागशः 05083013c सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः 05083014a आसनानि विचित्राणि युक्तानि विविधैर्गुणैः 05083014c स्त्रियो गन्धानलंकारान्सूक्ष्माणि वसनानि च 05083015a गुणवन्त्यन्नपानानि भोज्यानि विविधानि च 05083015c माल्यानि च सुगन्धीनि तानि राजा ददौ ततः 05083016a विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले 05083016c विदधे कौरवो राजा बहुरत्नां मनोरमाम् 05083017a एतद्विधाय वै सर्वं देवार्हमतिमानुषम् 05083017c आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा 05083018a ताः सभाः केशवः सर्वा रत्नानि विविधानि च 05083018c असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् 05084001 धृतराष्ट्र उवाच 05084001a उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः 05084001c वृकस्थले निवसति स च प्रातरिहेष्यति 05084002a आहुकानामधिपतिः पुरोगः सर्वसात्वताम् 05084002c महामना महावीर्यो महामात्रो जनार्दनः 05084003a स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः 05084003c त्रयाणामपि लोकानां भगवान्प्रपितामहः 05084004a वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते 05084004c आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः 05084005a तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने 05084005c प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु 05084006a एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः 05084006c चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश 05084007a नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः 05084007c अष्टानुचरमेकैकमष्टौ दास्यामि केशवे 05084008a दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् 05084008c शतमस्मै प्रदास्यामि दासानामपि तावतः 05084009a आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् 05084009c तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च 05084010a अजिनानां सहस्राणि चीनदेशोद्भवानि च 05084010c तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः 05084011a दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः 05084011c तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः 05084012a एकेनापि पतत्यह्ना योजनानि चतुर्दश 05084012c यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् 05084013a यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते 05084013c ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा 05084014a मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते 05084014c प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः 05084015a स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः 05084015c वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् 05084016a नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् 05084016c द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः 05084017a सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् 05084017c उदीक्षते महात्मानं भानुमन्तमिव प्रजाः 05084018a महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् 05084018c जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् 05084019a दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् 05084019c तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम् 05084020a एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् 05084020c शिवं च रमणीयं च सर्वर्तु सुमहाधनम् 05084021a सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च 05084021c यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् 05085001 विदुर उवाच 05085001a राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः 05085001c संभावितश्च लोकस्य संमतश्चासि भारत 05085002a यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः 05085002c शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि 05085003a लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे 05085003c धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः 05085004a सदैव भावितो लोको गुणौघैस्तव पार्थिव 05085004c गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः 05085005a आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः 05085005c राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् 05085006a यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु 05085006c एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति 05085007a न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् 05085007c एतदिच्छसि कृष्णाय सत्येनात्मानमालभे 05085008a मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण 05085008c जानामि ते मतं राजन्गूढं बाह्येन कर्मणा 05085009a पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप 05085009c न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति 05085010a अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि 05085010c अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि 05085011a न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया 05085011c अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते 05085012a वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् 05085012c अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम् 05085013a अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् 05085013c अन्यत्कुशलसंप्रश्नान्नैषिष्यति जनार्दनः 05085014a यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः 05085014c तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः 05085015a आशंसमानः कल्याणं कुरूनभ्येति केशवः 05085015c येनैव राजन्नर्थेन तदेवास्मा उपाकुरु 05085016a शममिच्छति दाशार्हस्तव दुर्योधनस्य च 05085016c पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु 05085017a पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे 05085017c वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् 05086001 दुर्योधन उवाच 05086001a यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते 05086001c अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः 05086002a यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने 05086002c अनेकरूपं राजेन्द्र न तद्देयं कदाचन 05086003a देशः कालस्तथायुक्तो न हि नार्हति केशवः 05086003c मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति 05086004a अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते 05086004c न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः 05086005a स हि पूज्यतमो देवः कृष्णः कमललोचनः 05086005c त्रयाणामपि लोकानां विदितं मम सर्वथा 05086006a न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो 05086006c विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् 05086007 वैशंपायन उवाच 05086007a तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः 05086007c वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् 05086008a सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः 05086008c नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः 05086009a यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् 05086009c सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा 05086010a स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया 05086010c वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः 05086011a धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः 05086011c तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह 05086012 दुर्योधन उवाच 05086012a न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् 05086012c तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह 05086013a इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् 05086013c परायणं पाण्डवानां नियंस्यामि जनार्दनम् 05086014a तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा 05086014c पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति 05086015a अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः 05086015c न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे 05086016 वैशंपायन उवाच 05086016a तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् 05086016c धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् 05086017a ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः 05086017c मैवं वोचः प्रजापाल नैष धर्मः सनातनः 05086018a दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः 05086018c अपापः कौरवेयेषु कथं बन्धनमर्हति 05086019 भीष्म उवाच 05086019a परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः 05086019c वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः 05086020a इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् 05086020c वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे 05086021a कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः 05086021c तव पुत्रः सहामात्यः क्षणेन न भविष्यति 05086022a पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः 05086022c नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन 05086023 वैशंपायन उवाच 05086023a इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् 05086023c उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः 05087001 वैशंपायन उवाच 05087001a प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् 05087001c ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति 05087002a तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप 05087002c पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः 05087003a धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः 05087003c दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः 05087004a पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः 05087004c यानैर्बहुविधैरन्ये पद्भिरेव तथापरे 05087005a स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा 05087005c द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ 05087006a कृष्णसंमाननार्थं च नगरं समलंकृतम् 05087006c बभूवू राजमार्गाश्च बहुरत्नसमाचिताः 05087007a न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ 05087007c न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया 05087008a राजमार्गे नरा न स्म संभवन्त्यवनिं गताः 05087008c तथा हि सुमहद्राजन्हृषीकेशप्रवेशने 05087009a आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि 05087009c प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले 05087010a तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः 05087010c प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते 05087011a स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः 05087011c पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् 05087012a तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः 05087012c वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः 05087013a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः 05087013c सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः 05087014a कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः 05087014c आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् 05087015a ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् 05087015c स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा 05087016a तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः 05087016c यथावयः समीयाय राजभिस्तत्र माधवः 05087017a अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् 05087017c कृपं च सोमदत्तं च समीयाय जनार्दनः 05087018a तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् 05087018c शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः 05087019a अथ गां मधुपर्कं चाप्युदकं च जनार्दने 05087019c उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः 05087020a कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् 05087020c आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः 05087021a सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः 05087021c राजानं समनुज्ञाप्य निराक्रामदरिंदमः 05087022a तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि 05087022c विदुरावसथं रम्यमुपातिष्ठत माधवः 05087023a विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् 05087023c अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् 05087024a कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् 05087024c कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् 05087025a प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः 05087025c धर्मनित्यस्य च तदा गतदोषस्य धीमतः 05087026a तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् 05087026c क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् 05088001 वैशंपायन उवाच 05088001a अथोपगम्य विदुरमपराह्णे जनार्दनः 05088001c पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः 05088002a सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् 05088002c कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् 05088003a तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् 05088003c चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा 05088004a साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् 05088004c बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता 05088005a ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः 05088005c परस्परस्य सुहृदः संमताः समचेतसः 05088006a निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः 05088006c विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः 05088007a त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् 05088007c अहार्षुश्च वनं यान्तः समूलं हृदयं मम 05088008a अतदर्हा महात्मानः कथं केशव पाण्डवाः 05088008c ऊषुर्महावने तात सिंहव्याघ्रगजाकुले 05088009a बाला विहीनाः पित्रा ते मया सततलालिताः 05088009c अपश्यन्तः स्वपितरौ कथमूषुर्महावने 05088010a शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि 05088010c पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव 05088011a ये स्म वारणशब्देन हयानां हेषितेन च 05088011c रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे 05088012a शङ्खभेरीनिनादेन वेणुवीणानुनादिना 05088012c पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः 05088013a वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः 05088013c गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् 05088014a अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः 05088014c प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः 05088015a ते नूनं निनदं श्रुत्वा श्वापदानां महावने 05088015c न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन 05088016a भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः 05088016c स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन 05088017a बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् 05088017c महावने व्यबोध्यन्त श्वापदानां रुतेन ते 05088018a ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता 05088018c कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते 05088019a अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च 05088019c भरतस्य दिलीपस्य शिबेरौशीनरस्य च 05088020a राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् 05088020c शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः 05088021a राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् 05088021c अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः 05088022a श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः 05088022c प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः 05088023a यः स नागायुतप्राणो वातरंहा वृकोदरः 05088023c अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः 05088024a कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन 05088024c शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च 05088025a पराक्रमे शक्रसमो वायुवेगसमो जवे 05088025c महेश्वरसमः क्रोधे भीमः प्रहरतां वरः 05088026a क्रोधं बलममर्षं च यो निधाय परंतपः 05088026c जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने 05088027a तेजोराशिं महात्मानं बलौघममितौजसम् 05088027c भीमं प्रदर्शनेनापि भीमसेनं जनार्दन 05088027e तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः 05088028a आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत 05088028c अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा 05088028e द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव 05088029a क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः 05088029c इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः 05088030a तेजसादित्यसदृशो महर्षिप्रतिमो दमे 05088030c क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः 05088031a आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन 05088031c आहृतं येन वीर्येण कुरूणां सर्वराजसु 05088032a यस्य बाहुबलं घोरं कौरवाः पर्युपासते 05088032c स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः 05088033a योऽपाश्रयः पाण्डवानां देवानामिव वासवः 05088033c स ते भ्राता सखा चैव कथमद्य धनंजयः 05088034a दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् 05088034c मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे 05088035a सहदेवो महेष्वासः शूरः समितिशोभनः 05088035c भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा 05088036a सदैव सहदेवस्य भ्रातरो मधुसूदन 05088036c वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः 05088037a ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् 05088037c शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे 05088038a सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः 05088038c भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः 05088039a चित्रयोधी च नकुलो महेष्वासो महाबलः 05088039c कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः 05088040a सुखोचितमदुःखार्हं सुकुमारं महारथम् 05088040c अपि जातु महाबाहो पश्येयं नकुलं पुनः 05088041a पक्ष्मसंपातजे काले नकुलेन विनाकृता 05088041c न लभामि सुखं वीर साद्य जीवामि पश्य माम् 05088042a सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन 05088042c कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः 05088043a पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी 05088043c प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत 05088044a महाभिजनसंपन्ना सर्वकामैः सुपूजिता 05088044c ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत 05088045a पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः 05088045c उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी 05088046a चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम 05088046c पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् 05088047a न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् 05088047c द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् 05088048a न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः 05088048c भीमसेनो यमौ वापि यदपश्यं सभागताम् 05088049a न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् 05088049c यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् 05088050a आनायितामनार्येण क्रोधलोभानुवर्तिना 05088050c सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् 05088051a तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः 05088051c कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा 05088052a तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् 05088052c वृत्तेन हि भवत्यार्यो न धनेन न विद्यया 05088053a तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः 05088053c क्षत्तुः शीलमलंकारो लोकान्विष्टभ्य तिष्ठति 05088054a सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् 05088054c नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् 05088055a पूर्वैराचरितं यत्तत्कुराजभिररिंदम 05088055c अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् 05088056a तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ 05088056c धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा 05088057a निर्वासनं च नगरात्प्रव्रज्या च परंतप 05088057c नानाविधानां दुःखानामावासोऽस्मि जनार्दन 05088057e अज्ञातचर्या बालानामवरोधश्च केशव 05088058a न स्म क्लेशतमं मे स्यात्पुत्रैः सह परंतप 05088058c दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् 05088059a दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः 05088059c न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः 05088060a तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् 05088060c अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह 05088060e नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् 05088061a पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् 05088061c येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता 05088062a बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् 05088062c अददात्कुन्तिभोजाय सखा सख्ये महात्मने 05088063a साहं पित्रा च निकृता श्वशुरैश्च परंतप 05088063c अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम 05088064a यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः 05088064c पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् 05088065a हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनंजयः 05088065c भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति 05088066a नाहं तामभ्यसूयामि नमो धर्माय वेधसे 05088066c कृष्णाय महते नित्यं धर्मो धारयति प्रजाः 05088067a धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति 05088067c त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि 05088068a न मां माधव वैधव्यं नार्थनाशो न वैरिता 05088068c तथा शोकाय भवति यथा पुत्रैर्विनाभवः 05088069a याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् 05088069c धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे 05088070a इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् 05088070c धनंजयं च गोविन्द यमौ तं च वृकोदरम् 05088071a जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः 05088071c अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन 05088072a ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् 05088072c भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः 05088073a पराश्रया वासुदेव या जीवामि धिगस्तु माम् 05088073c वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी 05088074a अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् 05088074c यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः 05088075a अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति 05088075c लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ 05088076a नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः 05088076c काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् 05088077a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा 05088077c विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि 05088078a विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः 05088078c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम 05088079a गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् 05088079c अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर 05088080a विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ 05088080c भीमार्जुनौ नयेतां हि देवानपि परां गतिम् 05088081a तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता 05088081c दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् 05088082a दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् 05088082c पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् 05088083a न हि वैरं समासाद्य प्रशाम्यति वृकोदरः 05088083c सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति 05088083e यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः 05088084a न दुःखं राज्यहरणं न च द्यूते पराजयः 05088084c प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् 05088085a यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता 05088085c अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् 05088086a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा 05088086c नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती 05088087a यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन 05088087c रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः 05088088a साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम 05088088c भीमे जीवति दुर्धर्षे विजये चापलायिनि 05088089a तत आश्वासयामास पुत्राधिभिरभिप्लुताम् 05088089c पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् 05088090a का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः 05088090c शूरस्य राज्ञो दुहिता आजमीढकुलं गता 05088091a महाकुलीना भवती ह्रदाद्ध्रदमिवागता 05088091c ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता 05088092a वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः 05088092c सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति 05088093a निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ 05088093c एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः 05088094a त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः 05088094c न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः 05088095a अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः 05088095c उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् 05088096a अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे 05088096c अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः 05088097a अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया 05088097c आत्मानं च कुशलिनं निवेद्याहुरनामयम् 05088098a अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् 05088098c ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् 05088099a एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् 05088099c पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः 05088100a यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन 05088100c यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा 05088101a अविलोपेन धर्मस्य अनिकृत्या परंतप 05088101c प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च 05088102a व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा 05088102c त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् 05088103a त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् 05088103c यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति 05088104a तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् 05088104c प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति 05089001 वैशंपायन उवाच 05089001a पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् 05089001c दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः 05089002a लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् 05089002c तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः 05089003a ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् 05089003c श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः 05089004a तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् 05089004c धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने 05089005a दुःशासनं च कर्णं च शकुनिं चापि सौबलम् 05089005c दुर्योधनसमीपे तानासनस्थान्ददर्श सः 05089006a अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः 05089006c उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् 05089007a समेत्य धार्तराष्ट्रेण सहामात्येन केशवः 05089007c राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः 05089008a तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् 05089008c विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः 05089009a तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने 05089009c निवेदयामास तदा गृहान्राज्यं च कौरवः 05089010a तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् 05089010c उपासां चक्रिरे सर्वे कुरवो राजभिः सह 05089011a ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् 05089011c न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः 05089012a ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि 05089012c मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः 05089013a कस्मादन्नानि पानानि वासांसि शयनानि च 05089013c त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन 05089014a उभयोश्चाददः साह्यमुभयोश्च हिते रतः 05089014c संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव 05089015a त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः 05089015c तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर 05089016a स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः 05089016c ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् 05089017a अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम् 05089017c राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् 05089018a कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि 05089018c कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत 05089019a एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् 05089019c न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम् 05089020a कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन 05089020c यतामहे पूजयितुं गोविन्द न च शक्नुमः 05089021a न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन 05089021c पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम 05089022a वैरं नो नास्ति भवता गोविन्द न च विग्रहः 05089022c स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति 05089023a एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः 05089023c अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव 05089024a नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् 05089024c न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन 05089025a संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः 05089025c न च संप्रीयसे राजन्न चाप्यापद्गता वयम् 05089026a अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् 05089026c प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः 05089027a अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते 05089027c धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति 05089028a यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु 05089028c ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः 05089029a कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते 05089029c गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् 05089030a यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते 05089030c सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् 05089031a अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि 05089031c प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति 05089032a सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् 05089032c क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः 05089033a एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् 05089033c निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् 05089034a निर्याय च महाबाहुर्वासुदेवो महामनाः 05089034c निवेशाय ययौ वेश्म विदुरस्य महात्मनः 05089035a तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः 05089035c कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् 05089036a तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् 05089036c निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् 05089037a तानुवाच महातेजाः कौरवान्मधुसूदनः 05089037c सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता 05089038a यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् 05089038c अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् 05089039a ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च 05089039c उपाहरदनेकानि केशवाय महात्मने 05089040a तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः 05089040c वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि 05089041a ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः 05089041c विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च 05090001 वैशंपायन उवाच 05090001a तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् 05090001c नेदं सम्यग्व्यवसितं केशवागमनं तव 05090002a अर्थधर्मातिगो मूढः संरम्भी च जनार्दन 05090002c मानघ्नो मानकामश्च वृद्धानां शासनातिगः 05090003a धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः 05090003c अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन 05090004a कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः 05090004c अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः 05090005a एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः 05090005c त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति 05090006a सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन 05090006c कृतार्थं मन्यते बाल आत्मानमविचक्षणः 05090007a एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् 05090007c धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति 05090008a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे 05090008c भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः 05090009a निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन 05090009c भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् 05090010a संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव 05090010c शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः 05090011a न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् 05090011c इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् 05090012a यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन 05090012c न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः 05090013a अविजानत्सु मूढेषु निर्मर्यादेषु माधव 05090013c न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा 05090014a सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः 05090014c तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव 05090015a तेषां समुपविष्टानां सर्वेषां पापचेतसाम् 05090015c तव मध्यावतरणं मम कृष्ण न रोचते 05090016a दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् 05090016c प्रतीपं वचनं मध्ये तव कृष्ण न रोचते 05090017a अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः 05090017c वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति 05090018a बलं बलवदप्यस्य यदि वक्ष्यसि माधव 05090018c त्वय्यस्य महती शङ्का न करिष्यति ते वचः 05090019a नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः 05090019c इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन 05090020a तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु 05090020c समर्थमपि ते वाक्यमसमर्थं भविष्यति 05090021a मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः 05090021c दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति 05090022a आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम् 05090022c तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम् 05090023a पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः 05090023c समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः 05090024a सर्वे चैते कृतवैराः पुरस्ता;त्त्वया राजानो हृतसाराश्च कृष्ण 05090024c तवोद्वेगात्संश्रिता धार्तराष्ट्रा;न्सुसंहताः सह कर्णेन वीराः 05090025a त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः 05090025c तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर 05090026a तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् 05090026c कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन 05090027a सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः 05090027c प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् 05090028a या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव 05090028c प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् 05091001 भगवानुवाच 05091001a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः 05091001c यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् 05091002a धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते 05091002c तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् 05091003a सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् 05091003c शृणुष्वागमने हेतुं विदुरावहितो भव 05091004a दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् 05091004c सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् 05091005a पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 05091005c यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् 05091006a धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः 05091006c प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः 05091007a मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् 05091007c न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः 05091008a सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया 05091008c कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम् 05091009a सेयमापन्महाघोरा कुरुष्वेव समुत्थिता 05091009c कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः 05091010a व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते 05091010c अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः 05091011a आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् 05091011c अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् 05091012a तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् 05091012c धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति 05091013a हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च 05091013c पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया 05091014a हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि 05091014c हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति 05091015a ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते 05091015c सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः 05091016a न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा 05091016c शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् 05091017a उभयोः साधयन्नर्थमहमागत इत्युत 05091017c तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् 05091018a मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् 05091018c न चेदादास्यते बालो दिष्टस्य वशमेष्यति 05091019a अहापयन्पाण्डवार्थं यथाव;च्छमं कुरूणां यदि चाचरेयम् 05091019c पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात् 05091020a अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् 05091020c अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः 05091021a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः 05091021c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः 05091022 वैशंपायन उवाच 05091022a इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा 05091022c शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः 05092001 वैशंपायन उवाच 05092001a तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा 05092001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी 05092002a धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः 05092002c शृण्वतो विविधा वाचो विदुरस्य महात्मनः 05092003a कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः 05092003c अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी 05092004a ततस्तु स्वरसंपन्ना बहवः सूतमागधाः 05092004c शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् 05092005a तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् 05092005c सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः 05092006a कृतोदकार्यजप्यः स हुताग्निः समलंकृतः 05092006c तत आदित्यमुद्यन्तमुपातिष्ठत माधवः 05092007a अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः 05092007c संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् 05092008a आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् 05092008c कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् 05092009a त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः 05092009c तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना 05092010a ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः 05092010c ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः 05092011a विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् 05092011c तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा 05092012a तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः 05092012c महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् 05092013a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः 05092013c कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् 05092014a कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः 05092014c आतिष्ठत रथं शौरिः सर्वयादवनन्दनः 05092015a अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् 05092015c सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् 05092016a ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः 05092016c द्वितीयेन रथेनैनमन्वयातां परंतपम् 05092017a सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः 05092017c पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि 05092018a तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः 05092018c गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः 05092019a संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् 05092019c राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् 05092020a ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः 05092020c शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च 05092021a प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः 05092021c परिवार्य रथं शौरेरगच्छन्त परंतपाः 05092022a ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः 05092022c असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः 05092023a गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः 05092023c प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् 05092024a पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् 05092024c सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् 05092025a वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः 05092025c प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत 05092026a संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः 05092026c यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ 05092027a ततः सभां समासाद्य केशवस्यानुयायिनः 05092027c सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् 05092028a ततः सा समितिः सर्वा राज्ञाममिततेजसाम् 05092028c संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया 05092029a ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः 05092029c श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् 05092030a आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् 05092030c अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् 05092031a नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा 05092031c महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः 05092032a पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः 05092032c ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया 05092033a अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ 05092033c वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः 05092034a धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः 05092034c आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् 05092035a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः 05092035c सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः 05092036a उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे 05092036c तानि राजसहस्राणि समुत्तस्थुः समन्ततः 05092037a आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् 05092037c कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् 05092038a स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः 05092038c अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः 05092039a तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् 05092039c राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् 05092040a तत्र तिष्ठन्स दाशार्हो राजमध्ये परंतपः 05092040c अपश्यदन्तरिक्षस्थानृषीन्परपुरंजयः 05092041a ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् 05092041c अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः 05092042a पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप 05092042c निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा 05092043a नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् 05092043c पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् 05092044a ऋषीञ्शांतनवो दृष्ट्वा सभाद्वारमुपस्थितान् 05092044c त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् 05092045a आसनान्यथ मृष्टानि महान्ति विपुलानि च 05092045c मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः 05092046a तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत 05092046c निषसादासने कृष्णो राजानश्च यथासनम् 05092047a दुःशासनः सात्यकये ददावासनमुत्तमम् 05092047c विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे 05092048a अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ 05092048c एकासने महात्मानौ निषीदतुरमर्षणौ 05092049a गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः 05092049c निषसादासने राजा सहपुत्रो विशां पते 05092050a विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे 05092050c संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् 05092051a चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः 05092051c अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् 05092052a अतसीपुष्पसंकाशः पीतवासा जनार्दनः 05092052c व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः 05092053a ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् 05092053c न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्क्वचित् 05093001 वैशंपायन उवाच 05093001a तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु 05093001c वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः 05093002a जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् 05093002c धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः 05093003a कुरूणां पाण्डवानां च शमः स्यादिति भारत 05093003c अप्रयत्नेन वीराणामेतद्यतितुमागतः 05093004a राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः 05093004c विदितं ह्येव ते सर्वं वेदितव्यमरिंदम 05093005a इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव 05093005c श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः 05093006a कृपानुकम्पा कारुण्यमानृशंस्यं च भारत 05093006c तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते 05093007a तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति 05093007c त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् 05093008a त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम 05093008c मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च 05093009a ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः 05093009c धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् 05093010a अशिष्टा गतमर्यादा लोभेन हृतचेतसः 05093010c स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ 05093011a सेयमापन्महाघोरा कुरुष्वेव समुत्थिता 05093011c उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति 05093012a शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत 05093012c न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ 05093013a त्वय्यधीनः शमो राजन्मयि चैव विशां पते 05093013c पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् 05093014a आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः 05093014c हितं बलवदप्येषां तिष्ठतां तव शासने 05093015a तव चैव हितं राजन्पाण्डवानामथो हितम् 05093015c शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् 05093016a स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते 05093016c सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर 05093017a धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः 05093017c न हि शक्यास्तथाभूता यत्नादपि नराधिप 05093018a न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः 05093018c इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः 05093019a यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः 05093019c अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः 05093020a सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः 05093020c युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा 05093021a सात्यकिश्च महातेजा युयुत्सुश्च महारथः 05093021c को नु तान्विपरीतात्मा युध्येत भरतर्षभ 05093022a लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् 05093022c प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः 05093023a तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते 05093023c श्रेयांसश्चैव राजानः संधास्यन्ते परंतप 05093024a स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा 05093024c सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् 05093025a एतानेव पुरोधाय सत्कृत्य च यथा पुरा 05093025c अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते 05093026a एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत 05093026c अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः 05093027a तैरेवोपार्जितां भूमिं भोक्ष्यसे च परंतप 05093027c यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप 05093028a संयुगे वै महाराज दृश्यते सुमहान्क्षयः 05093028c क्षये चोभयतो राजन्कं धर्ममनुपश्यसि 05093029a पाण्डवैर्निहतैः संख्ये पुत्रैर्वापि महाबलैः 05093029c यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ 05093030a शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः 05093030c पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् 05093031a न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे 05093031c क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् 05093032a समवेताः पृथिव्यां हि राजानो राजसत्तम 05093032c अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः 05093033a त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः 05093033c त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन 05093034a शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः 05093034c अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् 05093035a शिवेनेमे भूमिपालाः समागम्य परस्परम् 05093035c सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् 05093036a सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ 05093036c अमर्षांश्च निराकृत्य वैराणि च परंतप 05093037a हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये 05093037c तदेव ते भवत्वद्य शश्वच्च भरतर्षभ 05093038a बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः 05093038c तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ 05093039a भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः 05093039c मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ 05093040a आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च 05093040c भवतः शासनाद्दुःखमनुभूतं सहानुगैः 05093041a द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः 05093041c त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् 05093042a स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः 05093042c नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः 05093043a तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ 05093043c नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि 05093044a त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि 05093044c गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे 05093045a स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् 05093045c गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत 05093046a पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः 05093046c संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि 05093047a आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ 05093047c धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् 05093048a यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च 05093048c हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः 05093049a विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते 05093049c न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः 05093049e धर्म एतानारुजति यथा नद्यनुकूलजान् 05093050a ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते 05093050c ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ 05093051a शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर 05093051c ब्रुवन्तु वा महीपालाः सभायां ये समासते 05093051e धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् 05093052a प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ 05093052c प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः 05093053a पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् 05093053c ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परंतप 05093054a अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा 05093054c सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप 05093055a दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः 05093055c इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः 05093056a स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् 05093056c त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत 05093057a तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता 05093057c राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः 05093058a स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम् 05093058c क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः 05093059a अहं तु तव तेषां च श्रेय इच्छामि भारत 05093059c धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः 05093060a अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः 05093060c लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते 05093061a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः 05093061c यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परंतप 05093062a तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् 05093062c न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः 05094001 वैशंपायन उवाच 05094001a तस्मिन्नभिहिते वाक्ये केशवेन महात्मना 05094001c स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः 05094002a कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् 05094002c इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः 05094003a तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु 05094003c जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि 05094004a इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः 05094004c तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे 05094005a राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् 05094005c अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् 05094006a स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् 05094006c ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः 05094007a अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि 05094007c शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् 05094008a इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् 05094008c दर्पेण महता मत्तः कंचिदन्यमचिन्तयन् 05094009a तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः 05094009c प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः 05094010a प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् 05094010c अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा 05094011a तपस्विनो महात्मानो वेदव्रतसमन्विताः 05094011c उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः 05094012a अनेकजननं सख्यं ययोः पुरुषसिंहयोः 05094012c तयोस्त्वं न समो राजन्भवितासि कदाचन 05094013a एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् 05094013c क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ 05094014 ब्राह्मणा ऊचुः 05094014a नरो नारायणश्चैव तापसाविति नः श्रुतम् 05094014c आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव 05094015a श्रूयते तौ महात्मानौ नरनारायणावुभौ 05094015c तपो घोरमनिर्देश्यं तप्येते गन्धमादने 05094016 राम उवाच 05094016a स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् 05094016c अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ 05094017a स गत्वा विषमं घोरं पर्वतं गन्धमादनम् 05094017c मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ 05094018a तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ 05094018c शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ 05094018e अभिगम्योपसंगृह्य पर्यपृच्छदनामयम् 05094019a तमर्चित्वा मूलफलैरासनेनोदकेन च 05094019c न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति 05094020 दम्भोद्भव उवाच 05094020a बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः 05094020c भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् 05094020e आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति 05094021 नरनारायणावूचतुः 05094021a अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम 05094021c न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः 05094021e अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ 05094022 राम उवाच 05094022a उच्यमानस्तथापि स्म भूय एवाभ्यभाषत 05094022c पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत 05094022e दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ 05094023a ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव 05094023c अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय 05094024a सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् 05094024c अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् 05094025 दम्भोद्भव उवाच 05094025a यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे 05094025c एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः 05094026 राम उवाच 05094026a इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् 05094026c दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः 05094027a तस्य तानस्यतो घोरानिषून्परतनुच्छिदः 05094027c कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् 05094028a ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः 05094028c अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् 05094029a तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया 05094029c निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् 05094030a स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् 05094030c पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् 05094031a तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् 05094031c ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः 05094032a मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन 05094032c अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् 05094033a कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् 05094033c दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव 05094034a अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः 05094034c कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् 05094035a ततो राजा तयोः पादावभिवाद्य महात्मनोः 05094035c प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् 05094036a सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा 05094036c ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् 05094037a तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते 05094037c तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् 05094038a काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा 05094038c संतानं नर्तनं घोरमास्यमोदकमष्टमम् 05094039a एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः 05094039c उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः 05094040a स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः 05094040c मूत्रयन्ते च सततं रुदन्ति च हसन्ति च 05094041a असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः 05094041c त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् 05094042a नरनारायणौ यौ तौ तावेवार्जुनकेशवौ 05094042c विजानीहि महाराज प्रवीरौ पुरुषर्षभौ 05094043a यद्येतदेवं जानासि न च मामतिशङ्कसे 05094043c आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः 05094044a अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति 05094044c प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः 05094045a भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि 05094045c तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय 05095001 वैशंपायन उवाच 05095001a जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः 05095001c दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि 05095002a अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः 05095002c तथैव भगवन्तौ तौ नरनारायणावृषी 05095003a आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः 05095003c अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः 05095004a निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् 05095004c वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा 05095005a ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा 05095005c क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः 05095006a मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः 05095006c तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः 05095007a भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये 05095007c मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् 05095008a स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति 05095008c पाण्डवाः कुरवश्चैव पालयन्तु वसुंधराम् 05095009a बलवानहमित्येव न मन्तव्यं सुयोधन 05095009c बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ 05095010a न बलं बलिनां मध्ये बलं भवति कौरव 05095010c बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः 05095011a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 05095011c मातलेर्दातुकामस्य कन्यां मृगयतो वरम् 05095012a मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः 05095012c तस्यैकैव कुले कन्या रूपतो लोकविश्रुता 05095013a गुणकेशीति विख्याता नाम्ना सा देवरूपिणी 05095013c श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते 05095014a तस्याः प्रदानसमयं मातलिः सह भार्यया 05095014c ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् 05095015a धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् 05095015c नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् 05095016a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 05095016c कुलत्रयं संशयितं कुरुते कन्यका सताम् 05095017a देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा 05095017c अवगाह्यैव विचितौ न च मे रोचते वरः 05095018a न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् 05095018c अरोचयं वरकृते तथैव बहुलानृषीन् 05095019a भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया 05095019c मातलिर्नागलोकाय चकार गमने मतिम् 05095020a न मे देवमनुष्येषु गुणकेश्याः समो वरः 05095020c रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् 05095021a इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् 05095021c कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् 05096001 कण्व उवाच 05096001a मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा 05096001c वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया 05096002a नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः 05096002c स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः 05096003a मातलिर्नारदेनैवं संपृष्टः पथि गच्छता 05096003c यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति 05096004a तमुवाचाथ स मुनिर्गच्छावः सहिताविति 05096004c सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः 05096005a अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् 05096005c दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले 05096006a अवगाह्य ततो भूमिमुभौ मातलिनारदौ 05096006c ददृशाते महात्मानौ लोकपालमपां पतिम् 05096007a तत्र देवर्षिसदृशीं पूजां प्राप स नारदः 05096007c महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत 05096008a तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह 05096008c वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः 05096009a नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् 05096009c जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः 05096010 नारद उवाच 05096010a दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः 05096010c पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् 05096011a एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः 05096011c एष तं शीलवृत्तेन शौचेन च विशिष्यते 05096012a एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः 05096012c रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः 05096013a ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् 05096013c आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः 05096014a भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् 05096014c यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे 05096015a एतानि हृतराज्यानां दैतेयानां स्म मातले 05096015c दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत 05096016a अक्षयाणि किलैतानि विवर्तन्ते स्म मातले 05096016c अनुभावप्रयुक्तानि सुरैरवजितानि ह 05096017a अत्र राक्षसजात्यश्च भूतजात्यश्च मातले 05096017c दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः 05096018a अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे 05096018c वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता 05096019a एष गाण्डीमयश्चापो लोकसंहारसंभृतः 05096019c रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः 05096020a एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् 05096020c सहस्रशतसंख्येन प्राणेन सततं ध्रुवम् 05096021a अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु 05096021c सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना 05096022a एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् 05096022c पुत्राः सलिलराजस्य धारयन्ति महोदयम् 05096023a एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् 05096023c सर्वतः सलिलं शीतं जीमूत इव वर्षति 05096024a एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् 05096024c तमसा मूर्छितं याति येन नार्छति दर्शनम् 05096025a बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले 05096025c तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् 05097001 नारद उवाच 05097001a एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् 05097001c पातालमिति विख्यातं दैत्यदानवसेवितम् 05097002a इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः 05097002c प्रविशन्तो महानादं नदन्ति भयपीडिताः 05097003a अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः 05097003c व्यापारेण धृतात्मानं निबद्धं समबुध्यत 05097004a अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः 05097004c अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते 05097005a अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि 05097005c उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् 05097006a यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः 05097006c तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् 05097007a ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः 05097007c मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति 05097008a अत्र नानाविधाकारास्तिमयो नैकरूपिणः 05097008c अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः 05097009a अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः 05097009c मृता दिवसतः सूत पुनर्जीवन्ति ते निशि 05097010a उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः 05097010c अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः 05097011a अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः 05097011c दैतेया निवसन्ति स्म वासवेन हृतश्रियः 05097012a अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः 05097012c भूतये सर्वभूतानामचरत्तप उत्तमम् 05097013a अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः 05097013c त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः 05097014a यत्रतत्रशयो नित्यं येनकेनचिदाशितः 05097014c येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते 05097015a ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः 05097015c प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः 05097016a पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः 05097016c वरयिष्याव तं गत्वा यत्नमास्थाय मातले 05097017a अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया 05097017c आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति 05097018a नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै 05097018c पितरं मातरं वापि नास्य जानाति कश्चन 05097019a अतः किल महानग्निरन्तकाले समुत्थितः 05097019c धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् 05097020 कण्व उवाच 05097020a मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् 05097020c न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् 05098001 नारद उवाच 05098001a हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् 05098001c दैत्यानां दानवानां च मायाशतविचारिणाम् 05098002a अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा 05098002c मयेन मनसा सृष्टं पातालतलमाश्रितम् 05098003a अत्र मायासहस्राणि विकुर्वाणा महौजसः 05098003c दानवा निवसन्ति स्म शूरा दत्तवराः पुरा 05098004a नैते शक्रेण नान्येन वरुणेन यमेन वा 05098004c शक्यन्ते वशमानेतुं तथैव धनदेन च 05098005a असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः 05098005c नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये 05098006a दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः 05098006c मायावीर्योपसंपन्ना निवसन्त्यात्मरक्षिणः 05098007a निवातकवचा नाम दानवा युद्धदुर्मदाः 05098007c जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् 05098008a बहुशो मातले त्वं च तव पुत्रश्च गोमुखः 05098008c निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः 05098009a पश्य वेश्मानि रौक्माणि मातले राजतानि च 05098009c कर्मणा विधियुक्तेन युक्तान्युपगतानि च 05098010a वैडूर्यहरितानीव प्रवालरुचिराणि च 05098010c अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च 05098011a पार्थिवानीव चाभान्ति पुनर्नगमयानि च 05098011c शैलानीव च दृश्यन्ते तारकाणीव चाप्युत 05098012a सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च 05098012c मणिजालविचित्राणि प्रांशूनि निबिडानि च 05098013a नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा 05098013c गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च 05098014a आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत 05098014c रत्नवन्ति महार्हाणि भाजनान्यासनानि च 05098015a जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् 05098015c कामपुष्पफलांश्चैव पादपान्कामचारिणः 05098016a मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् 05098016c अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे 05098017 कण्व उवाच 05098017a मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् 05098017c देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् 05098018a नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः 05098018c अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम् 05098019a अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् 05098019c जानामि तु तथात्मानं दित्सात्मकमलं यथा 05099001 नारद उवाच 05099001a अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् 05099001c विक्रमे गमने भारे नैषामस्ति परिश्रमः 05099002a वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् 05099002c सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा 05099003a सुरूपपक्षिराजेन सुबलेन च मातले 05099003c वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः 05099004a पक्षिराजाभिजात्यानां सहस्राणि शतानि च 05099004c कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः 05099005a सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः 05099005c सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत 05099006a कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः 05099006c ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै 05099007a नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु 05099007c मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् 05099008a दैवतं विष्णुरेतेषां विष्णुरेव परायणम् 05099008c हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा 05099009a सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः 05099009c अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली 05099010a काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः 05099010c वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा 05099011a त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा 05099011c दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः 05099012a सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः 05099012c मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः 05099013a गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः 05099013c विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा 05099014a सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च 05099014c मलयो मातरिश्वा च निशाकरदिवाकरौ 05099015a एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः 05099015c प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते 05099016a यद्यत्र न रुचिः काचिदेहि गच्छाव मातले 05099016c तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे 05100001 नारद उवाच 05100001a इदं रसातलं नाम सप्तमं पृथिवीतलम् 05100001c यत्रास्ते सुरभिर्माता गवाममृतसंभवा 05100002a क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् 05100002c षण्णां रसानां सारेण रसमेकमनुत्तमम् 05100003a अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा 05100003c पितामहस्य वदनादुदतिष्ठदनिन्दिता 05100004a यस्याः क्षीरस्य धाराया निपतन्त्या महीतले 05100004c ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् 05100005a पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् 05100005c पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः 05100006a फेनपा नाम नाम्ना ते फेनाहाराश्च मातले 05100006c उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः 05100007a अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले 05100007c निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः 05100008a पूर्वां दिशं धारयते सुरूपा नाम सौरभी 05100008c दक्षिणां हंसका नाम धारयत्यपरां दिशम् 05100009a पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया 05100009c महानुभावया नित्यं मातले विश्वरूपया 05100010a सर्वकामदुघा नाम धेनुर्धारयते दिशम् 05100010c उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् 05100011a आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे 05100011c मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः 05100012a उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले 05100012c उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् 05100013a सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् 05100013c अमृतं चामृताशेषु सुरभिः क्षरते पयः 05100014a अत्र गाथा पुरा गीता रसातलनिवासिभिः 05100014c पौराणी श्रूयते लोके गीयते या मनीषिभिः 05100015a न नागलोके न स्वर्गे न विमाने त्रिविष्टपे 05100015c परिवासः सुखस्तादृग्रसातलतले यथा 05101001 नारद उवाच 05101001a इयं भोगवती नाम पुरी वासुकिपालिता 05101001c यादृशी देवराजस्य पुरीवर्यामरावती 05101002a एष शेषः स्थितो नागो येनेयं धार्यते सदा 05101002c तपसा लोकमुख्येन प्रभावमहता मही 05101003a श्वेतोच्चयनिभाकारो नानाविधविभूषणः 05101003c सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः 05101004a इह नानाविधाकारा नानाविधविभूषणाः 05101004c सुरसायाः सुता नागा निवसन्ति गतव्यथाः 05101005a मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः 05101005c सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः 05101006a सहस्रशिरसः केचित्केचित्पञ्चशताननाः 05101006c शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च 05101007a द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा 05101007c महाभोगा महाकायाः पर्वताभोगभोगिनः 05101008a बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च 05101008c नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु 05101009a वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ 05101009c कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ 05101010a बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः 05101010c वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा 05101011a आर्यको नन्दकश्चैव तथा कलशपोतकौ 05101011c कैलासकः पिञ्जरको नागश्चैरावतस्तथा 05101012a सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ 05101012c आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा 05101013a तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः 05101013c द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः 05101014a करवीरः पीठरकः संवृत्तो वृत्त एव च 05101014c पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः 05101015a दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः 05101015c कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा 05101016a विरजा धारणश्चैव सुबाहुर्मुखरो जयः 05101016c बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा 05101017a एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः 05101017c मातले पश्य यद्यत्र कश्चित्ते रोचते वरः 05101018 कण्व उवाच 05101018a मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै 05101018c पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् 05101019a स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च 05101019c द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः 05101020a कः पिता जननी चास्य कतमस्यैष भोगिनः 05101020c वंशस्य कस्यैष महान्केतुभूत इव स्थितः 05101021a प्रणिधानेन धैर्येण रूपेण वयसा च मे 05101021c मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः 05101022a मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् 05101022c निवेदयामास तदा माहात्म्यं जन्म कर्म च 05101023a ऐरावतकुले जातः सुमुखो नाम नागराट् 05101023c आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च 05101024a एतस्य हि पिता नागश्चिकुरो नाम मातले 05101024c नचिराद्वैनतेयेन पञ्चत्वमुपपादितः 05101025a ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः 05101025c एष मे रुचितस्तात जामाता भुजगोत्तमः 05101026a क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै 05101026c अस्य नागपतेर्दातुं प्रियां दुहितरं मुने 05102001 नारद उवाच 05102001a सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् 05102001c शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली 05102002a शक्रस्यायं सखा चैव मन्त्री सारथिरेव च 05102002c अल्पान्तरप्रभावश्च वासवेन रणे रणे 05102003a अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् 05102003c देवासुरेषु युद्धेषु मनसैव नियच्छति 05102004a अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः 05102004c अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत 05102005a अस्य कन्या वरारोहा रूपेणासदृशी भुवि 05102005c सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता 05102006a तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते 05102006c सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः 05102007a यदि ते रोचते सौम्य भुजगोत्तम माचिरम् 05102007c क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे 05102008a यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः 05102008c कुले तव तथैवास्तु गुणकेशी सुमध्यमा 05102009a पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु 05102009c सदृशीं प्रतिरूपस्य वासवस्य शचीमिव 05102010a पितृहीनमपि ह्येनं गुणतो वरयामहे 05102010c बहुमानाच्च भवतस्तथैवैरावतस्य च 05102010e सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः 05102011a अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः 05102011c मातलेस्तस्य संमानं कर्तुमर्हो भवानपि 05102012 कण्व उवाच 05102012a स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः 05102012c व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते 05102013a न मे नैतद्बहुमतं देवर्षे वचनं तव 05102013c सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् 05102014a कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने 05102014c अस्य देहकरस्तात मम पुत्रो महाद्युते 05102014e भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् 05102015a पुनरेव च तेनोक्तं वैनतेयेन गच्छता 05102015c मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो 05102016a ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् 05102016c तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै 05102017a मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया 05102017c जामातृभावेन वृतः सुमुखस्तव पुत्रजः 05102018a सोऽयं मया च सहितो नारदेन च पन्नगः 05102018c त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् 05102019a शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः 05102019c सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम 05102020a सुमुखश्च मया सार्धं देवेशमभिगच्छतु 05102020c कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम 05102021a ततस्ते सुमुखं गृह्य सर्व एव महौजसः 05102021c ददृशुः शक्रमासीनं देवराजं महाद्युतिम् 05102022a संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः 05102022c ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति 05102023a ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् 05102023c अमृतं दीयतामस्मै क्रियताममरैः समः 05102024a मातलिर्नारदश्चैव सुमुखश्चैव वासव 05102024c लभन्तां भवतः कामात्काममेतं यथेप्सितम् 05102025a पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम् 05102025c विष्णुमेवाब्रवीदेनं भवानेव ददात्विति 05102026 विष्णुरुवाच 05102026a ईशस्त्वमसि लोकानां चराणामचराश्च ये 05102026c त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो 05102027 कण्व उवाच 05102027a प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् 05102027c न त्वेनममृतप्राशं चकार बलवृत्रहा 05102028a लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह 05102028c कृतदारो यथाकामं जगाम च गृहान्प्रति 05102029a नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ 05102029c प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् 05103001 कण्व उवाच 05103001a गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः 05103001c आयुःप्रदानं शक्रेण कृतं नागस्य भारत 05103002a पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः 05103002c सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् 05103003 गरुड उवाच 05103003a भगवन्किमवज्ञानात्क्षुधां प्रति भये मम 05103003c कामकारवरं दत्त्वा पुनश्चलितवानसि 05103004a निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे 05103004c आहारो विहितो धात्रा किमर्थं वार्यते त्वया 05103005a वृतश्चैष महानागः स्थापितः समयश्च मे 05103005c अनेन च मया देव भर्तव्यः प्रसवो महान् 05103006a एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे 05103006c क्रीडसे कामकारेण देवराज यथेच्छकम् 05103007a सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम 05103007c ये च भृत्या मम गृहे प्रीतिमान्भव वासव 05103008a एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् 05103008c त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः 05103009a त्वयि तिष्ठति देवेश न विष्णुः कारणं मम 05103009c त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् 05103010a ममापि दक्षस्य सुता जननी कश्यपः पिता 05103010c अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा 05103011a असह्यं सर्वभूतानां ममापि विपुलं बलम् 05103011c मयापि सुमहत्कर्म कृतं दैतेयविग्रहे 05103012a श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः 05103012c प्रसभः कालकाक्षश्च मयापि दितिजा हताः 05103013a यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् 05103013c वहामि चैवानुजं ते तेन मामवमन्यसे 05103014a कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः 05103014c मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् 05103015a अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः 05103015c तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव 05103016a अदित्यां य इमे जाता बलविक्रमशालिनः 05103016c त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः 05103017a सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः 05103017c विमृश त्वं शनैस्तात को न्वत्र बलवानिति 05103018 कण्व उवाच 05103018a तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् 05103018c अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् 05103019a गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् 05103019c अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज 05103020a त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे 05103020c अहमेवात्मनात्मानं वहामि त्वां च धारये 05103021a इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह 05103021c यद्येनं धारयस्येकं सफलं ते विकत्थितम् 05103022a ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् 05103022c निपपात स भारार्तो विह्वलो नष्टचेतनः 05103023a यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह 05103023c एकस्या देहशाखायास्तावद्भारममन्यत 05103024a न त्वेनं पीडयामास बलेन बलवत्तरः 05103024c ततो हि जीवितं तस्य न व्यनीनशदच्युतः 05103025a विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः 05103025c मुमोच पत्राणि तदा गुरुभारप्रपीडितः 05103026a स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः 05103026c विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् 05103027a भगवँल्लोकसारस्य सदृशेन वपुष्मता 05103027c भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले 05103028a क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः 05103028c बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः 05103029a न विज्ञातं बलं देव मया ते परमं विभो 05103029c तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः 05103030a ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः 05103030c मैवं भूय इति स्नेहात्तदा चैनमुवाच ह 05103031a तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे 05103031c नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक 05103032a भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः 05103032c धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे 05103033a विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ 05103033c एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् 05103034a तदलं ते विरोधेन शमं गच्छ नृपात्मज 05103034c वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि 05103035a प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः 05103035c माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः 05103036 वैशंपायन उवाच 05103036a दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः 05103036c राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा 05103037a कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः 05103037c ऊरुं गजकराकारं ताडयन्निदमब्रवीत् 05103038a यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः 05103038c तथा महर्षे वर्तामि किं प्रलापः करिष्यति 05104001 जनमेजय उवाच 05104001a अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् 05104001c अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् 05104002a ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् 05104002c सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् 05104003a कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः 05104003c सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः 05104004 वैशंपायन उवाच 05104004a उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् 05104004c उक्तं बहुविधं चैव नारदेनापि तच्छृणु 05104005 नारद उवाच 05104005a दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् 05104005c तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति 05104006a श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन 05104006c न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः 05104007a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 05104007c यथा निर्बन्धतः प्राप्तो गालवेन पराजयः 05104008a विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा 05104008c अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः 05104009a सप्तर्षीणामन्यतमं वेषमास्थाय भारत 05104009c बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह 05104010a विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् 05104010c परमान्नस्य यत्नेन न च स प्रत्यपालयत् 05104011a अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः 05104011c अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् 05104012a भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ 05104012c विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः 05104013a भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् 05104013c स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः 05104014a तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः 05104014c गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया 05104015a अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् 05104015c वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया 05104016a स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा 05104016c तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता 05104017a प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् 05104017c भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः 05104018a क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः 05104018c धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् 05104019a विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः 05104019c शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् 05104019e अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव 05104020a इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् 05104020c प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् 05104021a दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि 05104021c दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् 05104022a दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते 05104022c स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते 05104022e किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति 05104023a जानमानस्तु भगवाञ्जितः शुश्रूषणेन च 05104023c विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् 05104024a असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः 05104024c किं ददानीति बहुशो गालवः प्रत्यभाषत 05104025a निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः 05104025c किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् 05104026a एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे 05104026c हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् 05105001 नारद उवाच 05105001a एवमुक्तस्तदा तेन विश्वामित्रेण धीमता 05105001c नास्ते न शेते नाहारं कुरुते गालवस्तदा 05105002a त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः 05105002c शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना 05105003a कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः 05105003c हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम 05105004a कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे 05105004c श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे 05105005a अहं पारं समुद्रस्य पृथिव्या वा परं परात् 05105005c गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे 05105006a अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः 05105006c ऋणं धारयमाणस्य कुतः सुखमनीहया 05105007a सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् 05105007c प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् 05105008a प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः 05105008c मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति 05105009a न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः 05105009c नानृतस्याधिपत्यं च कुत एव गतिः शुभा 05105010a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 05105010c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 05105011a न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् 05105011c पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् 05105012a सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च 05105012c गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् 05105012e सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् 05105013a अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् 05105013c मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे 05105014a अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् 05105014c विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् 05105015a भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् 05105015c प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् 05105016a एवमुक्ते सखा तस्य गरुडो विनतात्मजः 05105016c दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया 05105017a सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् 05105017c ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति 05105018a विभवश्चास्ति मे विप्र वासवावरजो द्विज 05105018c पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे 05105019a स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् 05105019c देशं पारं पृथिव्या वा गच्छ गालव माचिरम् 05106001 सुपर्ण उवाच 05106001a अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना 05106001c ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् 05106002a पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम् 05106002c उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव 05106003a यस्यामुदयते पूर्वं सर्वलोकप्रभावनः 05106003c सविता यत्र संध्यायां साध्यानां वर्तते तपः 05106004a यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् 05106004c चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः 05106005a हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् 05106005c एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः 05106006a यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः 05106006c यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः 05106007a यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत 05106007c सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् 05106008a एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते 05106008c यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः 05106009a अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् 05106009c पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता 05106010a अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः 05106010c अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु 05106011a अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम 05106011c अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते 05106012a अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते 05106012c अत्र पातालमाश्रित्य वरुणः श्रियमाप च 05106013a अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ 05106013c सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते 05106014a ओंकारस्यात्र जायन्ते सूतयो दशतीर्दश 05106014c पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः 05106015a प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने 05106015c शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः 05106016a अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये 05106016c उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः 05106017a एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च 05106017c एष पूर्वो दिशाभागो विशावैनं यदीच्छसि 05106018a प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः 05106018c ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् 05107001 सुपर्ण उवाच 05107001a इयं विवस्वता पूर्वं श्रौतेन विधिना किल 05107001c गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् 05107002a अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः 05107002c अत्रोष्मपानां देवानां निवासः श्रूयते द्विज 05107003a अत्र विश्वे सदा देवाः पितृभिः सार्धमासते 05107003c इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् 05107004a एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज 05107004c त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः 05107005a अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा 05107005c तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः 05107006a अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते 05107006c गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः 05107007a एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते 05107007c वृता त्वनवबोधेन सुखं तेन न गम्यते 05107008a नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ 05107008c सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः 05107009a अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च 05107009c गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज 05107010a अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः 05107010c गतदारो गतामात्यो गतराज्यो वनं गतः 05107011a अत्र सावर्णिना चैव यवक्रीतात्मजेन च 05107011c मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते 05107012a अत्र राक्षसराजेन पौलस्त्येन महात्मना 05107012c रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता 05107013a अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् 05107013c अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा 05107014a अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव 05107014c अत्र वैतरणी नाम नदी वितरणैर्वृता 05107014e अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते 05107015a अत्रावृत्तो दिनकरः क्षरते सुरसं पयः 05107015c काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः 05107016a अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् 05107016c लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ 05107017a अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः 05107017c विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः 05107018a अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः 05107018c अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् 05107019a अत्र भोगवती नाम पुरी वासुकिपालिता 05107019c तक्षकेण च नागेन तथैवैरावतेन च 05107020a अत्र निर्याणकालेषु तमः संप्राप्यते महत् 05107020c अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना 05107021a एष तस्यापि ते मार्गः परितापस्य गालव 05107021c ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम 05108001 सुपर्ण उवाच 05108001a इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः 05108001c सदा सलिलराजस्य प्रतिष्ठा चादिरेव च 05108002a अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् 05108002c पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम 05108003a यादसामत्र राज्येन सलिलस्य च गुप्तये 05108003c कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् 05108004a अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् 05108004c जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा 05108005a अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा 05108005c निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज 05108006a अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः 05108006c अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति 05108007a अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये 05108007c जायते जीवलोकस्य हर्तुमर्धमिवायुषः 05108008a अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् 05108008c विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः 05108009a अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् 05108009c अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते 05108010a अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च 05108010c उदधेस्तीरमासाद्य सुरभिः क्षरते पयः 05108011a अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते 05108011c स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः 05108012a सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः 05108012c अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः 05108013a अत्र ध्वजवती नाम कुमारी हरिमेधसः 05108013c आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् 05108014a अत्र वायुस्तथा वह्निरापः खं चैव गालव 05108014c आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति 05108014e अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः 05108015a अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् 05108015c अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना 05108015e निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः 05108016a अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः 05108016c अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः 05108017a अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् 05108017c अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् 05108018a अत्रानलसखस्यापि पवनस्य निवेशनम् 05108018c महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् 05108019a एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः 05108019c ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम 05109001 सुपर्ण उवाच 05109001a यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते 05109001c तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः 05109002a उत्तरस्य हिरण्यस्य परिवापस्य गालव 05109002c मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः 05109003a अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ 05109003c नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः 05109004a अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः 05109004c बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः 05109005a अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः 05109005c अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत 05109006a अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् 05109006c प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम 05109007a अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया 05109007c अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः 05109008a अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव 05109008c आधिपत्येन कैलासे धनदोऽप्यभिषेचितः 05109009a अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः 05109009c अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ 05109010a अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते 05109010c शाड्वलं कदलीस्कन्धमत्र संतानका नगाः 05109011a अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् 05109011c विमानान्यनुरूपाणि कामभोग्यानि गालव 05109012a अत्र ते ऋषयः सप्त देवी चारुन्धती तथा 05109012c अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः 05109013a अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः 05109013c ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः 05109014a अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः 05109014c धामा नाम महात्मानो मुनयः सत्यवादिनः 05109015a न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् 05109015c परिवर्तसहस्राणि कामभोग्यानि गालव 05109016a यथा यथा प्रविशति तस्मात्परतरं नरः 05109016c तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव 05109017a न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ 05109017c ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् 05109018a अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् 05109018c अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश 05109019a अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् 05109019c त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् 05109020a अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम 05109020c उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः 05109021a जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः 05109021c साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः 05109022a ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् 05109022c वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः 05109023a अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ 05109023c कस्य कार्यं किमिति वै परिक्रोशन्ति गालव 05109024a एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा 05109024c उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा 05109025a एता विस्तरशस्तात तव संकीर्तिता दिशः 05109025c चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि 05109026a उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः 05109026c पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज 05110001 गालव उवाच 05110001a गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज 05110001c नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी 05110002a पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता 05110002c दैवतानां हि सांनिध्यमत्र कीर्तितवानसि 05110003a अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः 05110003c इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् 05110003e भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज 05110004 नारद उवाच 05110004a तमाह विनतासूनुरारोहस्वेति वै द्विजम् 05110004c आरुरोहाथ स मुनिर्गरुडं गालवस्तदा 05110005 गालव उवाच 05110005a क्रममाणस्य ते रूपं दृश्यते पन्नगाशन 05110005c भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः 05110006a पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् 05110006c प्रस्थितानामिव समं पश्यामीह गतिं खग 05110007a ससागरवनामुर्वीं सशैलवनकाननाम् 05110007c आकर्षन्निव चाभासि पक्षवातेन खेचर 05110008a समीननागनक्रं च खमिवारोप्यते जलम् 05110008c वायुना चैव महता पक्षवातेन चानिशम् 05110009a तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान् 05110009c नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव 05110010a महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते 05110010c न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् 05110011a शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् 05110011c न दृश्यते रविस्तात न दिशो न च खं खग 05110012a तम एव तु पश्यामि शरीरं ते न लक्षये 05110012c मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज 05110013a शरीरे तु न पश्यामि तव चैवात्मनश्च ह 05110013c पदे पदे तु पश्यामि सलिलादग्निमुत्थितम् 05110014a स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः 05110014c तन्निवर्त महान्कालो गच्छतो विनतात्मज 05110015a न मे प्रयोजनं किंचिद्गमने पन्नगाशन 05110015c संनिवर्त महावेग न वेगं विषहामि ते 05110016a गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् 05110016c एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् 05110017a तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज 05110017c ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः 05110018a नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् 05110018c न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् 05110019 नारद उवाच 05110019a एवं बहु च दीनं च ब्रुवाणं गालवं तदा 05110019c प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः 05110020a नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि 05110020c न चापि कृत्रिमः कालः कालो हि परमेश्वरः 05110021a किमहं पूर्वमेवेह भवता नाभिचोदितः 05110021c उपायोऽत्र महानस्ति येनैतदुपपद्यते 05110022a तदेष ऋषभो नाम पर्वतः सागरोरसि 05110022c अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव 05111001 नारद उवाच 05111001a ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ 05111001c शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् 05111002a अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् 05111002c तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः 05111003a सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् 05111003c भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ 05111004a मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया 05111004c अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः 05111005a मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः 05111005c गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत 05111006a किमिदं भवता प्राप्तमिहागमनजं फलम् 05111006c वासोऽयमिह कालं तु कियन्तं नौ भविष्यति 05111007a किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् 05111007c न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति 05111008a सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज 05111008c इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः 05111009a यत्र देवो महादेवो यत्र विष्णुः सनातनः 05111009c यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति 05111010a सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया 05111010c मयैतन्नाम प्रध्यातं मनसा शोचता किल 05111011a तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् 05111011c सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि 05111012a सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ 05111012c न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् 05111013a निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् 05111013c लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् 05111014a हीनयालक्षणैः सर्वैस्तथानिन्दितया मया 05111014c आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा 05111015a आचाराल्लभते धर्ममाचाराल्लभते धनम् 05111015c आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् 05111016a तदायुष्मन्खगपते यथेष्टं गम्यतामितः 05111016c न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् 05111017a भवितासि यथापूर्वं बलवीर्यसमन्वितः 05111017c बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ 05111018a अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् 05111018c नैव चासादयामास तथारूपांस्तुरंगमान् 05111019a विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् 05111019c उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ 05111020a यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज 05111020c तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् 05111021a प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् 05111021c यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् 05111022a सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् 05111022c प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् 05111023a तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव 05111023c नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् 05112001 नारद उवाच 05112001a अथाह गालवं दीनं सुपर्णः पततां वरः 05112001c निर्मितं वह्निना भूमौ वायुना वैधितं तथा 05112001e यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते 05112002a धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् 05112002c तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् 05112003a नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा 05112003c मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् 05112004a अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च 05112004c एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ 05112005a ऋते च धनमश्वानां नावाप्तिर्विद्यते तव 05112005c अर्थं याचात्र राजानं कंचिद्राजर्षिवंशजम् 05112005e अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ 05112006a अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा 05112006c अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि 05112007a ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः 05112007c स दास्यति मया चोक्तो भवता चार्थितः स्वयम् 05112008a विभवश्चास्य सुमहानासीद्धनपतेरिव 05112008c एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् 05112009a तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् 05112009c प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ 05112010a प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् 05112010c पृष्टश्चागमने हेतुमुवाच विनतासुतः 05112011a अयं मे नाहुष सखा गालवस्तपसो निधिः 05112011c विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप 05112012a सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः 05112012c तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् 05112013a असकृत्तेन चोक्तेन किंचिदागतमन्युना 05112013c अयमुक्तः प्रयच्छेति जानता विभवं लघु 05112014a एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् 05112014c अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् 05112015a गुर्वर्थो दीयतामेष यदि गालव मन्यसे 05112015c इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः 05112016a सोऽयं शोकेन महता तप्यमानो द्विजर्षभः 05112016c अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः 05112017a प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः 05112017c कृत्वापवर्गं गुरवे चरिष्यति महत्तपः 05112018a तपसः संविभागेन भवन्तमपि योक्ष्यते 05112018c स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति 05112019a यावन्ति रोमाणि हये भवन्ति हि नरेश्वर 05112019c तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते 05112020a पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् 05112020c शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् 05113001 नारद उवाच 05113001a एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् 05113001c विमृश्यावहितो राजा निश्चित्य च पुनः पुनः 05113002a यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः 05113002c ययातिर्वत्सकाशीश इदं वचनमब्रवीत् 05113003a दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् 05113003c निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् 05113004a अतीत्य च नृपानन्यानादित्यकुलसंभवान् 05113004c मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च 05113005a अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् 05113005c अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ 05113006a वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा 05113006c न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे 05113007a न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग 05113007c न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे 05113008a तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यति 05113008c अभिगम्य हताशो हि निवृत्तो दहते कुलम् 05113009a नातः परं वैनतेय किंचित्पापिष्ठमुच्यते 05113009c यथाशानाशनं लोके देहि नास्तीति वा वचः 05113010a हताशो ह्यकृतार्थः सन्हतः संभावितो नरः 05113010c हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् 05113011a तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम 05113011c इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी 05113012a सदा देवमनुष्याणामसुराणां च गालव 05113012c काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् 05113013a अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् 05113013c किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते 05113014a स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् 05113014c अहं दौहित्रवान्स्यां वै वर एष मम प्रभो 05113015a प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा 05113015c पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया 05113016a उपलब्धमिदं द्वारमश्वानामिति चाण्डजः 05113016c उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् 05113017a गते पतगराजे तु गालवः सह कन्यया 05113017c चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् 05113018a सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् 05113018c अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् 05113019a कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् 05113019c प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् 05113020a तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् 05113020c कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी 05113021a इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् 05113021c शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम् 05114001 नारद उवाच 05114001a हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः 05114001c दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः 05114002a उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु 05114002c गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु 05114003a बहुदेवासुरालोका बहुगन्धर्वदर्शना 05114003c बहुलक्षणसंपन्ना बहुप्रसवधारिणी 05114004a समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् 05114004c ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम 05114005 गालव उवाच 05114005a एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे 05114005c हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् 05114006a ततस्तव भवित्रीयं पुत्राणां जननी शुभा 05114006c अरणीव हुताशानां योनिरायतलोचना 05114007 नारद उवाच 05114007a एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः 05114007c उवाच गालवं दीनो राजर्षिरृषिसत्तमम् 05114008a द्वे मे शते संनिहिते हयानां यद्विधास्तव 05114008c एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः 05114009a सोऽहमेकमपत्यं वै जनयिष्यामि गालव 05114009c अस्यामेतं भवान्कामं संपादयतु मे वरम् 05114010a एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् 05114010c मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना 05114011a प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि 05114011c स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् 05114012a नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै 05114012c भविष्यन्ति तथा पुत्रा मम चत्वार एव च 05114013a क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम 05114013c एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज 05114014a एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा 05114014c हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् 05114015a इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् 05114015c चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् 05114016a प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च 05114016c समये देशकाले च लब्धवान्सुतमीप्सितम् 05114017a ततो वसुमना नाम वसुभ्यो वसुमत्तरः 05114017c वसुप्रख्यो नरपतिः स बभूव वसुप्रदः 05114018a अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः 05114018c उपसंगम्य चोवाच हर्यश्वं प्रीतिमानसम् 05114019a जातो नृप सुतस्तेऽयं बालभास्करसंनिभः 05114019c कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् 05114020a हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे 05114020c दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः 05114021a माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् 05114021c कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् 05114022a त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः 05114022c प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् 05115001 गालव उवाच 05115001a महावीर्यो महीपालः काशीनामीश्वरः प्रभुः 05115001c दिवोदास इति ख्यातो भैमसेनिर्नराधिपः 05115002a तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः 05115002c धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः 05115003 नारद उवाच 05115003a तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः 05115003c गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् 05115004 दिवोदास उवाच 05115004a श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज 05115004c काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम 05115005a एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् 05115005c मामेवमुपयातोऽसि भावि चैतदसंशयम् 05115006a स एव विभवोऽस्माकमश्वानामपि गालव 05115006c अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् 05115007 नारद उवाच 05115007a तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः 05115007c विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् 05115008a रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः 05115008c स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः 05115009a यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः 05115009c वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः 05115010a यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः 05115010c यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः 05115011a अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया 05115011c च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा 05115012a अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा 05115012c यथा भृगुः पुलोमायामदित्यां कश्यपो यथा 05115013a रेणुकायां यथार्चीको हैमवत्यां च कौशिकः 05115013c बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया 05115014a यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः 05115014c ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः 05115015a तथा तु रममाणस्य दिवोदासस्य भूपतेः 05115015c माधवी जनयामास पुत्रमेकं प्रतर्दनम् 05115016a अथाजगाम भगवान्दिवोदासं स गालवः 05115016c समये समनुप्राप्ते वचनं चेदमब्रवीत् 05115017a निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः 05115017c यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते 05115018a दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् 05115018c कन्यां निर्यातयामास स्थितः सत्ये महीपतिः 05116001 नारद उवाच 05116001a तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी 05116001c माधवी गालवं विप्रमन्वयात्सत्यसंगरा 05116002a गालवो विमृशन्नेव स्वकार्यगतमानसः 05116002c जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् 05116003a तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् 05116003c इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ 05116004a अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च 05116004c सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप 05116005a शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् 05116005c एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् 05116006a गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे 05116006c यदि शक्यं महाराज क्रियतां मा विचार्यताम् 05116007a अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव 05116007c पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय 05116008a न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः 05116008c न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः 05116009a एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् 05116009c उशीनरः प्रतिवचो ददौ तस्य नराधिपः 05116010a श्रुतवानस्मि ते वाक्यं यथा वदसि गालव 05116010c विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम 05116011a शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम 05116011c इतरेषां सहस्राणि सुबहूनि चरन्ति मे 05116012a अहमप्येकमेवास्यां जनयिष्यामि गालव 05116012c पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् 05116013a मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम 05116013c पौरजानपदार्थं तु ममार्थो नात्मभोगतः 05116014a कामतो हि धनं राजा पारक्यं यः प्रयच्छति 05116014c न स धर्मेण धर्मात्मन्युज्यते यशसा न च 05116015a सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम 05116015c कुमारीं देवगर्भाभामेकपुत्रभवाय मे 05116016a तथा तु बहुकल्याणमुक्तवन्तं नराधिपम् 05116016c उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् 05116017a उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् 05116017c रेमे स तां समासाद्य कृतपुण्य इव श्रियम् 05116018a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 05116018c उद्यानेषु विचित्रेषु वनेषूपवनेषु च 05116019a हर्म्येषु रमणीयेषु प्रासादशिखरेषु च 05116019c वातायनविमानेषु तथा गर्भगृहेषु च 05116020a ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः 05116020c शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः 05116021a उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च 05116021c कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् 05117001 नारद उवाच 05117001a गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् 05117001c दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज 05117002a गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् 05117002c चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि 05117003a सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः 05117003c प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव 05117004a पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् 05117004c भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः 05117005a एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् 05117005c भगवन्दीयतां मह्यं सहस्रमिति गालव 05117006a ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः 05117006c अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै 05117007a इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु 05117007c तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा 05117008a अपराण्यपि चत्वारि शतानि द्विजसत्तम 05117008c नीयमानानि संतारे हृतान्यासन्वितस्तया 05117008e एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् 05117009a इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय 05117009c विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह 05117009e ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ 05117010a गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः 05117010c आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् 05117011 गालव उवाच 05117011a अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै 05117011c शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् 05117012a अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः 05117012c चतुर्थं जनयत्वेकं भवानपि नरोत्तम 05117013a पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते 05117013c भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् 05117014 नारद उवाच 05117014a विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा 05117014c कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः 05117015a किमियं पूर्वमेवेह न दत्ता मम गालव 05117015c पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः 05117016a प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै 05117016c अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः 05117017a स तया रममाणोऽथ विश्वामित्रो महाद्युतिः 05117017c आत्मजं जनयामास माधवीपुत्रमष्टकम् 05117018a जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः 05117018c संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् 05117019a अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् 05117019c निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ 05117020a गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् 05117020c मनसाभिप्रतीतेन कन्यामिदमुवाच ह 05117021a जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः 05117021c सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः 05117022a तदागच्छ वरारोहे तारितस्ते पिता सुतैः 05117022c चत्वारश्चैव राजानस्तथाहं च सुमध्यमे 05117023a गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् 05117023c पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह 05118001 नारद उवाच 05118001a स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् 05118001c उपगम्याश्रमपदं गङ्गायमुनसंगमे 05118002a गृहीतमाल्यदामां तां रथमारोप्य माधवीम् 05118002c पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् 05118003a नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् 05118003c शैलद्रुमवनौकानामासीत्तत्र समागमः 05118004a नानापुरुषदेशानामीश्वरैश्च समाकुलम् 05118004c ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् 05118005a निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी 05118005c वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् 05118006a अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु 05118006c उपगम्य वनं पुण्यं तपस्तेपे ययातिजा 05118007a उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा 05118007c आत्मनो लघुतां कृत्वा बभूव मृगचारिणी 05118008a वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च 05118008c चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च 05118009a स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च 05118009c पिबन्ती वारिमुख्यानि शीतानि विमलानि च 05118010a वनेषु मृगराजेषु सिंहविप्रोषितेषु च 05118010c दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च 05118011a चरन्ती हरिणैः सार्धं मृगीव वनचारिणी 05118011c चचार विपुलं धर्मं ब्रह्मचर्येण संवृता 05118012a ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः 05118012c बहुवर्षसहस्रायुरयुजत्कालधर्मणा 05118013a पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ 05118013c ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः 05118014a महीयते नरपतिर्ययातिः स्वर्गमास्थितः 05118014c महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः 05118015a बहुवर्षसहस्राख्ये काले बहुगुणे गते 05118015c राजर्षिषु निषण्णेषु महीयःसु महर्षिषु 05118016a अवमेने नरान्सर्वान्देवानृषिगणांस्तथा 05118016c ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः 05118017a ततस्तं बुबुधे देवः शक्रो बलनिषूदनः 05118017c ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् 05118018a विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् 05118018c को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः 05118019a कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् 05118019c कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत 05118020a एवं विचारयन्तस्ते राजानः स्वर्गवासिनः 05118020c दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति 05118021a विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः 05118021c पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् 05118022a सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् 05118022c स मुहूर्तादथ नृपो हतौजा अभवत्तदा 05119001 नारद उवाच 05119001a अथ प्रचलितः स्थानादासनाच्च परिच्युतः 05119001c कम्पितेनैव मनसा धर्षितः शोकवह्निना 05119002a म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः 05119002c विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः 05119003a अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः 05119003c शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् 05119004a किं मया मनसा ध्यातमशुभं धर्मदूषणम् 05119004c येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् 05119005a ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा 05119005c अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् 05119006a अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः 05119006c ययातिमब्रवीद्राजन्देवराजस्य शासनात् 05119007a अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे 05119007c मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज 05119007e न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् 05119008a पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः 05119008c पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः 05119009a एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् 05119009c चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः 05119010a प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः 05119010c वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् 05119011a तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् 05119011c ययातिरुपजिघ्रन्वै निपपात महीं प्रति 05119012a भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः 05119012c स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः 05119013a श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु 05119013c मध्ये निपतितो राजा लोकपालोपमेषु च 05119014a चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु 05119014c पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये 05119015a तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः 05119015c को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा 05119016a यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा 05119016c न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया 05119017 ययातिरुवाच 05119017a ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः 05119017c पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः 05119018 राजान ऊचुः 05119018a सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ 05119018c सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् 05119019 ययातिरुवाच 05119019a नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् 05119019c न च मे प्रवणा बुद्धिः परपुण्यविनाशने 05119020 नारद उवाच 05119020a एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् 05119020c माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् 05119021a किमागमनकृत्यं ते किं कुर्मः शासनं तव 05119021c आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने 05119022a तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा 05119022c पितरं समुपागच्छद्ययातिं सा ववन्द च 05119023a दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् 05119023c दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः 05119023e इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् 05119024a अहं ते दुहिता राजन्माधवी मृगचारिणी 05119024c मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् 05119025a यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः 05119025c तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप 05119026a ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा 05119026c अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् 05119027a उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् 05119027c मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् 05119028a अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् 05119028c तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् 05120001 नारद उवाच 05120001a प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुंगवः 05120001c ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः 05120002a दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः 05120002c दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा 05120003a ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः 05120003c ख्यातो दानपतिर्लोके व्याजहार नृपं तदा 05120004a प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया 05120004c तदप्यथ च दास्यामि तेन संयुज्यतां भवान् 05120005a यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् 05120005c यच्च मे फलमाधाने तेन संयुज्यतां भवान् 05120006a ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः 05120006c यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः 05120007a प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः 05120007c वीरशब्दफलं चैव तेन संयुज्यतां भवान् 05120008a शिबिरौशीनरो धीमानुवाच मधुरां गिरम् 05120008c यथा बालेषु नारीषु वैहार्येषु तथैव च 05120009a संगरेषु निपातेषु तथापद्व्यसनेषु च 05120009c अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज 05120010a यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च 05120010c त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज 05120011a यथा सत्येन मे धर्मो यथा सत्येन पावकः 05120011c प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज 05120012a अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः 05120012c अनेकशतयज्वानं वचनं प्राह धर्मवित् 05120013a शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो 05120013c क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि 05120014a न मे रत्नानि न धनं न तथान्ये परिच्छदाः 05120014c क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज 05120015a यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् 05120015c तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ 05120016a एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा 05120016c ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा 05120017a दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै 05120017c चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः 05120017e मातामहं महाप्राज्ञं दिवमारोपयन्ति ते 05120018 राजान ऊचुः 05120018a राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः 05120018c दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः 05121001 नारद उवाच 05121001a सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः 05121001c अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः 05121002a अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना 05121002c परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना 05121003a अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् 05121003c कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया 05121004a उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः 05121004c प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः 05121005a अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः 05121005c अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः 05121006a प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः 05121006c निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव 05121007a चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा 05121007c अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि 05121007e पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा 05121008a आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् 05121008c येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः 05121009a प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः 05121009c स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् 05121009e अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् 05121010 ययातिरुवाच 05121010a भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि 05121010c न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह 05121011a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् 05121011c अनेकक्रतुदानौघैरर्जितं मे महत्फलम् 05121012a कथं तदल्पकालेन क्षीणं येनास्मि पातितः 05121012c भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् 05121013 पितामह उवाच 05121013a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् 05121013c अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् 05121014a तदनेनैव दोषेण क्षीणं येनासि पातितः 05121014c अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः 05121015a नायं मानेन राजर्षे न बलेन न हिंसया 05121015c न शाठ्येन न मायाभिर्लोको भवति शाश्वतः 05121016a नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः 05121016c न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् 05121017a पतनारोहणमिदं कथयिष्यन्ति ये नराः 05121017c विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः 05121018 नारद उवाच 05121018a एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना 05121018c निर्बन्धतश्चातिमात्रं गालवेन महीपते 05121019a श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् 05121019c न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः 05121020a तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय 05121020c संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव 05121021a ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति 05121021c न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता 05121022a इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम् 05121022c समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते 05122001 धृतराष्ट्र उवाच 05122001a भगवन्नेवमेवैतद्यथा वदसि नारद 05122001c इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् 05122002 वैशंपायन उवाच 05122002a एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत 05122002c स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव 05122003a न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् 05122003c अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम 05122004a अनुनेतुं महाबाहो यतस्व पुरुषोत्तम 05122004c सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन 05122005a ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् 05122005c अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् 05122006a दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम 05122006c समर्थं ते विशेषेण सानुबन्धस्य भारत 05122007a महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि 05122007c श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः 05122008a दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः 05122008c त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे 05122009a धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् 05122009c असतां विपरीता तु लक्ष्यते भरतर्षभ 05122010a विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि 05122010c अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् 05122011a अनेकशस्त्वन्निमित्तमयशस्यं च भारत 05122011c तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि 05122012a भ्रातॄणामथ भृत्यानां मित्राणां च परंतप 05122012c अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे 05122013a प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः 05122013c संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ 05122014a तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः 05122014c पितामहस्य द्रोणस्य विदुरस्य महामतेः 05122015a कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 05122015c अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते 05122016a ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप 05122016c शमे शर्म भवेत्तात सर्वस्य जगतस्तथा 05122017a ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् 05122017c तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ 05122018a एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत 05122018c उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् 05122019a रोचते ते पितुस्तात पाण्डवैः सह संगमः 05122019c सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् 05122020a श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते 05122020c विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् 05122021a यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते 05122021c स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते 05122022a यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते 05122022c आत्मनो मतमुत्सृज्य स लोके सुखमेधते 05122023a योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते 05122023c शृणोति प्रतिकूलानि द्विषतां वशमेति सः 05122024a सतां मतमतिक्रम्य योऽसतां वर्तते मते 05122024c शोचन्ते व्यसने तस्य सुहृदो नचिरादिव 05122025a मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते 05122025c स घोरामापदं प्राप्य नोत्तारमधिगच्छति 05122026a योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा 05122026c परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत 05122027a स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि 05122027c अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ 05122028a को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् 05122028c अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः 05122029a जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया 05122029c न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः 05122030a मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः 05122030c त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः 05122031a त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ 05122031c स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः 05122032a त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ 05122032c धर्मार्थावनुरुध्यन्ते त्रिवर्गासंभवे नराः 05122033a पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते 05122033c मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते 05122034a इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः 05122034c कामार्थावनुपायेन लिप्समानो विनश्यति 05122035a कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् 05122035c न हि धर्मादपैत्यर्थः कामो वापि कदाचन 05122036a उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते 05122036c लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते 05122037a स त्वं तातानुपायेन लिप्ससे भरतर्षभ 05122037c आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु 05122038a आत्मानं तक्षति ह्येष वनं परशुना यथा 05122038c यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते 05122039a न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् 05122039c अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः 05122040a त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत 05122040c अप्यन्यं प्राकृतं किंचित्किमु तान्पाण्डवर्षभान् 05122041a अमर्षवशमापन्नो न किंचिद्बुध्यते नरः 05122041c छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत 05122042a श्रेयस्ते दुर्जनात्तात पाण्डवैः सह संगमः 05122042c तैर्हि संप्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि 05122043a पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम 05122043c पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः 05122044a दुःशासने दुर्विषहे कर्णे चापि ससौबले 05122044c एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत 05122045a न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा 05122045c विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत 05122046a न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया 05122046c क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे 05122047a इदं संनिहितं तात समग्रं पार्थिवं बलम् 05122047c अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः 05122048a भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः 05122048c अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम् 05122049a अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः 05122049c मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः 05122050a दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले 05122050c योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् 05122051a किं ते जनक्षयेणेह कृतेन भरतर्षभ 05122051c यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् 05122052a यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् 05122052c अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः 05122053a तथा विराटनगरे श्रूयते महदद्भुतम् 05122053c एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् 05122054a तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् 05122054c आशंससीह समरे वीरमर्जुनमूर्जितम् 05122055a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति 05122055c युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः 05122056a बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः 05122056c पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् 05122057a पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा 05122057c त्वत्कृते न विनश्येयुरेते भरतसत्तम 05122058a अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् 05122058c कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप 05122059a त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः 05122059c महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् 05122060a मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् 05122060c अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि 05122061a पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः 05122061c संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि 05123001 वैशंपायन उवाच 05123001a ततः शांतनवो भीष्मो दुर्योधनममर्षणम् 05123001c केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ 05123002a कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता 05123002c अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः 05123003a अकृत्वा वचनं तात केशवस्य महात्मनः 05123003c श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि 05123004a धर्म्यमर्थं महाबाहुराह त्वां तात केशवः 05123004c तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः 05123005a इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु 05123005c जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि 05123006a आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् 05123006c सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि 05123007a अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् 05123007c पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः 05123008a मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः 05123008c पितरं मातरं चैव वृद्धौ शोकाय मा ददः 05123009a अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः 05123009c अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः 05123010a धर्मार्थयुक्तं वचनमाह त्वां तात केशवः 05123010c तथा भीष्मः शांतनवस्तज्जुषस्व नराधिप 05123011a प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ 05123011c आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप 05123012a अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः 05123012c मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप 05123013a ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् 05123013c वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे 05123014a मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च 05123014c वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् 05123015a एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः 05123015c यदि नादास्यसे तात पश्चात्तप्स्यसि भारत 05123016a यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः 05123016c कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः 05123017a किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ 05123017c एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु 05123017e न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम 05123018a तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् 05123018c दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् 05123019a दुर्योधन न शोचामि त्वामहं भरतर्षभ 05123019c इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते 05123020a यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा 05123020c हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ 05123021a भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् 05123021c कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् 05123022a अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत 05123022c आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् 05123023a दुर्योधन निबोधेदं शौरिणोक्तं महात्मना 05123023c आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् 05123024a अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा 05123024c इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु 05123025a सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् 05123025c चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् 05123026a वासुदेवेन तीर्थेन तात गच्छस्व संगमम् 05123026c कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः 05123027a शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् 05123027c त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः 05124001 वैशंपायन उवाच 05124001a धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ 05124001c दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् 05124002a यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् 05124002c यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् 05124003a यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः 05124003c ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् 05124004a यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः 05124004c भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् 05124005a यावन्न चरते मार्गान्पृतनामभिहर्षयन् 05124005c यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् 05124006a गदया वीरघातिन्या फलानीव वनस्पतेः 05124006c कालेन परिपक्वानि तावच्छाम्यतु वैशसम् 05124007a नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 05124007c विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः 05124008a यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् 05124008c कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् 05124009a यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् 05124009c गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् 05124010a चन्दनागरुदिग्धेषु हारनिष्कधरेषु च 05124010c नोरःसु यावद्योधानां महेष्वासैर्महेषवः 05124011a कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः 05124011c अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् 05124012a अभिवादयमानं त्वां शिरसा राजकुञ्जरः 05124012c पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः 05124013a ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः 05124013c स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ 05124014a रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च 05124014c उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु 05124015a शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः 05124015c साम्नाभिवदतां चापि शान्तये भरतर्षभ 05124016a अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः 05124016c मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव 05124017a दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् 05124017c यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः 05124018a घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् 05124018c पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव 05125001 वैशंपायन उवाच 05125001a श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि 05125001c प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् 05125002a प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव 05125002c मामेव हि विशेषेण विभाष्य परिगर्हसे 05125003a भक्तिवादेन पार्थानामकस्मान्मधुसूदन 05125003c भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् 05125004a भवान्क्षत्ता च राजा च आचार्यो वा पितामहः 05125004c मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम् 05125005a न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः 05125005c अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः 05125006a न चाहं कंचिदत्यर्थमपराधमरिंदम 05125006c विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव 05125007a प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन 05125007c जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् 05125008a यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः 05125008c तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन 05125009a अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः 05125009c अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् 05125010a केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह 05125010c अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् 05125011a किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि 05125011c धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह 05125012a न चापि वयमुग्रेण कर्मणा वचनेन वा 05125012c वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः 05125013a न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् 05125013c उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण 05125014a न हि भीष्मकृपद्रोणाः सगणा मधुसूदन 05125014c देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः 05125015a स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे 05125015c शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् 05125016a मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन 05125016c यच्छयीमहि संग्रामे शरतल्पगता वयम् 05125017a ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे 05125017c अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव 05125018a कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् 05125018c भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् 05125019a उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् 05125019c अप्यपर्वणि भज्येत न नमेदिह कस्यचित् 05125020a इति मातङ्गवचनं परीप्सन्ति हितेप्सवः 05125020c धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः 05125021a अचिन्तयन्कंचिदन्यं यावज्जीवं तथाचरेत् 05125021c एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा 05125022a राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् 05125022c न स लभ्यः पुनर्जातु मयि जीवति केशव 05125023a यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन 05125023c न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव 05125024a यद्यदेयं पुरा दत्तं राज्यं परवतो मम 05125024c अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन 05125025a न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन 05125025c ध्रियमाणे महाबाहो मयि संप्रति केशव 05125026a यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव 05125026c तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति 05126001 वैशंपायन उवाच 05126001a ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः 05126001c दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि 05126002a लप्स्यसे वीरशयनं काममेतदवाप्स्यसि 05126002c स्थिरो भव सहामात्यो विमर्दो भविता महान् 05126003a यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः 05126003c पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः 05126004a श्रिया संतप्यमानेन पाण्डवानां महात्मनाम् 05126004c त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत 05126005a कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः 05126005c तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः 05126006a अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् 05126006c असतां तत्र जायन्ते भेदाश्च व्यसनानि च 05126007a तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् 05126007c असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः 05126008a कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति 05126008c आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया 05126009a कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी 05126009c महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया 05126010a जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि 05126010c दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः 05126011a सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु 05126011c स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् 05126012a नृशंसानामनार्याणां परुषाणां च भाषणम् 05126012c कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् 05126013a सह मात्रा प्रदग्धुं तान्बालकान्वारणावते 05126013c आस्थितः परमं यत्नं न समृद्धं च तत्तव 05126014a ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा 05126014c मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने 05126015a विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया 05126015c सर्वोपायैर्विनाशाय न समृद्धं च तत्तव 05126016a एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् 05126016c कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु 05126017a कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् 05126017c मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे 05126018a मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च 05126018c शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव 05126019a शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः 05126019c न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् 05126020a न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः 05126020c अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया 05126021a एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् 05126021c दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि 05126022a न चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः 05126022c बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः 05126023a वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ 05126023c पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते 05126024a भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः 05126024c क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् 05126025a विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् 05126025c कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् 05126026a सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः 05126026c अशिष्टवदमर्यादो मानी मान्यावमानिता 05126027a तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् 05126027c अनुजग्मुः सहामात्या राजानश्चापि सर्वशः 05126028a सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह 05126028c दुर्योधनमभिप्रेक्ष्य भीष्मः शांतनवोऽब्रवीत् 05126029a धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते 05126029c हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव 05126030a दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् 05126030c मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः 05126031a कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन 05126031c सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः 05126032a भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः 05126032c भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् 05126033a सर्वेषां कुरुवृद्धानां महानयमतिक्रमः 05126033c प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् 05126034a तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः 05126034c क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः 05126035a प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः 05126035c भवतामानुकूल्येन यदि रोचेत भारताः 05126036a भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् 05126036c जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः 05126037a उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः 05126037c ज्ञातीनां हितकामेन मया शस्तो महामृधे 05126038a आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः 05126038c उग्रसेनः कृतो राजा भोजराजन्यवर्धनः 05126039a कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः 05126039c संभूय सुखमेधन्ते भारतान्धकवृष्णयः 05126040a अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः 05126040c व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च 05126041a द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत 05126041c अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः 05126042a पराभविष्यन्त्यसुरा दैतेया दानवैः सह 05126042c आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः 05126043a देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः 05126043c अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् 05126044a इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः 05126044c वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् 05126045a एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः 05126045c वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् 05126046a तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः 05126046c वरुणः सागरे यत्तो नित्यं रक्षति दानवान् 05126047a तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् 05126047c बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत 05126048a त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 05126048c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 05126049a राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः 05126049c त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ 05127001 वैशंपायन उवाच 05127001a कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः 05127001c विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत 05127002a गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् 05127002c आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् 05127003a यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् 05127003c अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् 05127004a अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् 05127004c दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः 05127005a अपि नो व्यसनं घोरं दुर्योधनकृतं महत् 05127005c शमयेच्चिररात्राय योगक्षेमवदव्ययम् 05127006a राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् 05127006c आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् 05127007 धृतराष्ट्र उवाच 05127007a एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः 05127007c ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति 05127008a अशिष्टवदमर्यादः पापैः सह दुरात्मभिः 05127008c सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः 05127009 वैशंपायन उवाच 05127009a सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी 05127009c अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् 05127010a आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् 05127010c न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना 05127011a त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः 05127011c यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे 05127012a स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः 05127012c अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् 05127013a राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः 05127013c दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् 05127014a कथं हि स्वजने भेदमुपेक्षेत महामतिः 05127014c भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः 05127015a या हि शक्या महाराज साम्ना दानेन वा पुनः 05127015c निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् 05127016a शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् 05127016c मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः 05127017a स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः 05127017c अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः 05127018a तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् 05127018c विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् 05127019a दुर्योधन निबोधेदं वचनं मम पुत्रक 05127019c हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् 05127020a भीष्मस्य तु पितुश्चैव मम चापचितिः कृता 05127020c भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया 05127021a न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते 05127021c अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ 05127022a न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् 05127022c विजितात्मा तु मेधावी स राज्यमभिपालयेत् 05127023a कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः 05127023c तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् 05127024a लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः 05127024c राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् 05127025a इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः 05127025c इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः 05127026a अविधेयानि हीमानि व्यापादयितुमप्यलम् 05127026c अविधेया इवादान्ता हयाः पथि कुसारथिम् 05127027a अविजित्य य आत्मानममात्यान्विजिगीषते 05127027c अजितात्माजितामात्यः सोऽवशः परिहीयते 05127028a आत्मानमेव प्रथमं देशरूपेण यो जयेत् 05127028c ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते 05127029a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु 05127029c परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते 05127030a क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ 05127030c कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः 05127031a याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् 05127031c बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ 05127032a कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः 05127032c सम्यग्विजेतुं यो वेद स महीमभिजायते 05127033a सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः 05127033c ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् 05127034a कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते 05127034c स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत 05127035a एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः 05127035c पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी 05127036a यथा भीष्मः शांतनवो द्रोणश्चापि महारथः 05127036c आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ 05127037a प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् 05127037c प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः 05127038a सुहृदामर्थकामानां यो न तिष्ठति शासने 05127038c प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः 05127039a न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् 05127039c न चापि विजयो नित्यं मा युद्धे चेत आधिथाः 05127040a भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च 05127040c दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम 05127041a तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि 05127041c यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् 05127042a प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम 05127042c यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् 05127043a अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् 05127043c सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत 05127044a श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः 05127044c पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् 05127045a निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् 05127045c स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ 05127046a अलमह्ना निकारोऽयं त्रयोदश समाः कृतः 05127046c शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् 05127047a न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति 05127047c सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते 05127048a भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये 05127048c धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् 05127049a अमर्षवशमापन्नो मा कुरूंस्तात जीघनः 05127049c सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् 05127050a यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः 05127050c योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते 05127051a समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् 05127051c पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः 05127052a राजपिण्डभयादेते यदि हास्यन्ति जीवितम् 05127052c न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् 05127053a न लोभादर्थसंपत्तिर्नराणामिह दृश्यते 05127053c तदलं तात लोभेन प्रशाम्य भरतर्षभ 05128001 वैशंपायन उवाच 05128001a तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् 05128001c पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् 05128002a ततः सभाया निर्गम्य मन्त्रयामास कौरवः 05128002c सौबलेन मताक्षेण राज्ञा शकुनिना सह 05128003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च 05128003c दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् 05128004a पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः 05128004c सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च 05128005a वयमेव हृषीकेशं निगृह्णीम बलादिव 05128005c प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा 05128006a श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः 05128006c निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः 05128007a अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च 05128007c अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् 05128007e निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह 05128008a तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् 05128008c क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् 05128009a तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् 05128009c इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः 05128010a तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः 05128010c अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् 05128011a व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः 05128011c यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे 05128012a स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव 05128012c आचष्ट तमभिप्रायं केशवाय महात्मने 05128013a धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत 05128013c तेषामेतमभिप्रायमाचचक्षे स्मयन्निव 05128014a धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् 05128014c मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन 05128015a पुरा विकुर्वते मूढाः पापात्मानः समागताः 05128015c धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः 05128016a इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः 05128016c पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः 05128017a सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् 05128017c धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि 05128018a राजन्परीतकालास्ते पुत्राः सर्वे परंतप 05128018c अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः 05128019a इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च 05128019c निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् 05128020a इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् 05128020c आसाद्य न भविष्यन्ति पतंगा इव पावकम् 05128021a अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः 05128021c सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् 05128022a न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन 05128022c न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः 05128023a विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् 05128023c धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः 05128024a राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा 05128024c एते वा मामहं वैनाननुजानीहि पार्थिव 05128025a एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे 05128025c न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन 05128026a पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः 05128026c एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः 05128027a अद्यैव ह्यहमेतांश्च ये चैताननु भारत 05128027c निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् 05128028a इदं तु न प्रवर्तेयं निन्दितं कर्म भारत 05128028c संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् 05128029a एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् 05128029c अहं तु सर्वान्समयाननुजानामि भारत 05128030a एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत 05128030c क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् 05128031a सहमित्रं सहामात्यं ससोदर्यं सहानुगम् 05128031c शक्नुयां यदि पन्थानमवतारयितुं पुनः 05128032a ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् 05128032c अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् 05128033a अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत 05128033c कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् 05128034a नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् 05128034c पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि 05128035a अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् 05128035c यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः 05128036a त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् 05128036c पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि 05128037a यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः 05128037c तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा 05128038a देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः 05128038c न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् 05128039a दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी 05128039c दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् 05128040a इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् 05128040c दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् 05128041a सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः 05128041c शिलावर्षेण महता छादयामास केशवम् 05128042a ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् 05128042c ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् 05128043a निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः 05128043c ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् 05128044a प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः 05128044c ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् 05128045a अनेन हि हता बाल्ये पूतना शिशुना तथा 05128045c गोवर्धनो धारितश्च गवार्थे भरतर्षभ 05128046a अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः 05128046c अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् 05128047a जरासंधश्च वक्रश्च शिशुपालश्च वीर्यवान् 05128047c बाणश्च निहतः संख्ये राजानश्च निषूदिताः 05128048a वरुणो निर्जितो राजा पावकश्चामितौजसा 05128048c पारिजातं च हरता जितः साक्षाच्छचीपतिः 05128049a एकार्णवे शयानेन हतौ तौ मधुकैटभौ 05128049c जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः 05128050a अयं कर्ता न क्रियते कारणं चापि पौरुषे 05128050c यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः 05128051a तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् 05128051c आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् 05128052a प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् 05128052c पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि 05129001 वैशंपायन उवाच 05129001a विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा 05129001c दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् 05129002a एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन 05129002c परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि 05129003a इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः 05129003c इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः 05129004a एवमुक्त्वा जहासोच्चैः केशवः परवीरहा 05129004c तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः 05129004e अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः 05129005a तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् 05129005c लोकपाला भुजेष्वासन्नग्निरास्यादजायत 05129006a आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि 05129006c मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च 05129006e बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् 05129007a प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ 05129007c दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः 05129008a भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः 05129008c अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः 05129009a अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः 05129009c शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः 05129010a अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च 05129010c नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः 05129011a नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः 05129011c प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः 05129011e रोमकूपेषु च तथा सूर्यस्येव मरीचयः 05129012a तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः 05129012c न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः 05129013a ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् 05129013c संजयं च महाभागमृषींश्चैव तपोधनान् 05129013e प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः 05129014a तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले 05129014c देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च 05129015a चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे 05129015c विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ 05129016a ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् 05129016c तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः 05129017a ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च 05129017c ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः 05129018a ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः 05129018c तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा 05129019a तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः 05129019c अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् 05129020a अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् 05129020c निश्चक्राम ततः शौरिः सधूम इव पावकः 05129021a ततो रथेन शुभ्रेण महता किङ्किणीकिना 05129021c हेमजालविचित्रेण लघुना मेघनादिना 05129022a सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना 05129022c सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः 05129023a तथैव रथमास्थाय कृतवर्मा महारथः 05129023c वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत 05129024a उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् 05129024c धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत 05129025a यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन 05129025c प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन 05129026a कुरूणां शममिच्छन्तं यतमानं च केशव 05129026c विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि 05129027a न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव 05129027c ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः 05129028a जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः 05129028c शमे प्रयतमानं मां सर्वयत्नेन माधव 05129029a ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् 05129029c द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् 05129030a प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि 05129030c यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः 05129031a वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः 05129031c आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् 05129032a आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् 05129032c अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः 05129033a भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः 05129033c अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः 05129034a ततो रथेन शुभ्रेण महता किङ्किणीकिना 05129034c कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् 05130001 वैशंपायन उवाच 05130001a प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च 05130001c आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि 05130002 वासुदेव उवाच 05130002a उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् 05130002c ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् 05130003a कालपक्वमिदं सर्वं दुर्योधनवशानुगम् 05130003c आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति 05130004a किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया 05130004c तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव 05130005 कुन्त्युवाच 05130005a ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् 05130005c भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः 05130006a श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः 05130006c अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते 05130007a अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा 05130007c उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता 05130007e क्रूराय कर्मणे नित्यं प्रजानां परिपालने 05130008a शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया 05130008c मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् 05130008e पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् 05130009a बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये 05130009c ततो वैश्रवणः प्रीतो विस्मितः समपद्यत 05130010a मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुंधराम् 05130010c बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः 05130011a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 05130011c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 05130012a राजा चरति चेद्धर्मं देवत्वायैव कल्पते 05130012c स चेदधर्मं चरति नरकायैव गच्छति 05130013a दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति 05130013c प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति 05130014a दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते 05130014c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 05130015a कालो वा कारणं राज्ञो राजा वा कालकारणम् 05130015c इति ते संशयो मा भूद्राजा कालस्य कारणम् 05130016a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 05130016c युगस्य च चतुर्थस्य राजा भवति कारणम् 05130017a कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते 05130017c त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते 05130017e प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते 05130018a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 05130018c राजदोषेण हि जगत्स्पृश्यते जगतः स च 05130019a राजधर्मानवेक्षस्व पितृपैतामहोचितान् 05130019c नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि 05130020a न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः 05130020c प्रजापालनसंभूतं किंचित्प्राप फलं नृपः 05130021a न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः 05130021c प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया 05130022a यज्ञो दानं तपः शौर्यं प्रजासंतानमेव च 05130022c माहात्म्यं बलमोजश्च नित्यमाशंसितं मया 05130023a नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः 05130023c दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः 05130024a पुत्रेष्वाशासते नित्यं पितरो दैवतानि च 05130024c दानमध्ययनं यज्ञं प्रजानां परिपालनम् 05130025a एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः 05130025c ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः 05130026a यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः 05130026c प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः 05130027a दानेनान्यं बलेनान्यं तथा सूनृतयापरम् 05130027c सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः 05130028a ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् 05130028c वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् 05130029a भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते 05130029c क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता 05130030a पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर 05130030c साम्ना दानेन भेदेन दण्डेनाथ नयेन च 05130031a इतो दुःखतरं किं नु यदहं हीनबान्धवा 05130031c परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन 05130032a युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् 05130032c मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् 05131001 कुन्त्युवाच 05131001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 05131001c विदुरायाश्च संवादं पुत्रस्य च परंतप 05131002a अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति 05131002c यशस्विनी मन्युमती कुले जाता विभावरी 05131003a क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी 05131003c विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता 05131004a विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् 05131004c निर्जितं सिन्धुराजेन शयानं दीनचेतसम् 05131004e अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् 05131005a न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि 05131005c निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः 05131006a यावज्जीवं निराशोऽसि कल्याणाय धुरं वह 05131006c मात्मानमवमन्यस्व मैनमल्पेन बीभरः 05131006e मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ 05131007a उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः 05131007c अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः 05131008a सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः 05131008c सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति 05131009a अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज 05131009c अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम 05131010a अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् 05131010c विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः 05131011a त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा 05131011c उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः 05131012a मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा 05131012c मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः 05131013a अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल 05131013c मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः 05131013e मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् 05131014a मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः 05131014c कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् 05131014e धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते 05131015a अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः 05131015c आनन्तर्यं चारभते न प्राणानां धनायते 05131016a उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् 05131016c धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि 05131017a इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता 05131017c विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि 05131018a शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता 05131018c विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन 05131018e उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् 05131019a कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः 05131019c उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि 05131020a यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् 05131020c राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् 05131021a दाने तपसि शौर्ये च यस्य न प्रथितं यशः 05131021c विद्यायामर्थलाभे वा मातुरुच्चार एव सः 05131022a श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा 05131022c जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् 05131023a न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि 05131023c नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् 05131024a यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् 05131024c लोकस्य समवज्ञातं निहीनाशनवाससम् 05131025a अहोलाभकरं दीनमल्पजीवनमल्पकम् 05131025c नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते 05131026a अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः 05131026c सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः 05131027a अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् 05131027c कलिं पुत्रप्रवादेन संजय त्वामजीजनम् 05131028a निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् 05131028c मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् 05131029a मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् 05131029c ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् 05131030a एतावानेव पुरुषो यदमर्षी यदक्षमी 05131030c क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् 05131031a संतोषो वै श्रियं हन्ति तथानुक्रोश एव च 05131031c अनुत्थानभये चोभे निरीहो नाश्नुते महत् 05131032a एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना 05131032c आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् 05131033a पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते 05131033c तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति 05131034a शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः 05131034c दिष्टभावं गतस्यापि विघसे मोदते प्रजा 05131035a य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् 05131035c अमात्यानामथो हर्षमादधात्यचिरेण सः 05131036 पुत्र उवाच 05131036a किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया 05131036c किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा 05131037 मातोवाच 05131037a किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः 05131037c ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः 05131038a भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् 05131038c कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः 05131039a अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा 05131039c पर्जन्यमिव भूतानि देवा इव शतक्रतुम् 05131040a यमाजीवन्ति पुरुषं सर्वभूतानि संजय 05131040c पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् 05131041a यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् 05131041c त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् 05131042a स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः 05131042c स लोके लभते कीर्तिं परत्र च शुभां गतिम् 05132001 विदुरोवाच 05132001a अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि 05132001c निहीनसेवितं मार्गं गमिष्यस्यचिरादिव 05132002a यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् 05132002c क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः 05132003a अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च 05132003c नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् 05132004a सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः 05132004c दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः 05132005a सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः 05132005c अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् 05132006a तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर 05132006c काले व्यसनमाकाङ्क्षन्नैवायमजरामरः 05132007a संजयो नामतश्च त्वं न च पश्यामि तत्त्वयि 05132007c अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः 05132008a सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् 05132008c अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति 05132009a तस्य स्मरन्ती वचनमाशंसे विजयं तव 05132009c तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः 05132010a यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे 05132010c तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः 05132011a समृद्धिरसमृद्धिर्वा पूर्वेषां मम संजय 05132011c एवं विद्वान्युद्धमना भव मा प्रत्युपाहर 05132012a नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् 05132012c यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते 05132013a पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् 05132013c दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् 05132014a अहं महाकुले जाता ह्रदाद्ध्रदमिवागता 05132014c ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता 05132015a महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् 05132015c पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् 05132016a यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले 05132016c न तदा जीवितेनार्थो भविता तव संजय 05132017a दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् 05132017c अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते 05132018a यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा 05132018c श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे 05132019a नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम 05132019c न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् 05132020a वयमाश्रयणीयाः स्म नाश्रितारः परस्य च 05132020c सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् 05132021a अपारे भव नः पारमप्लवे भव नः प्लवः 05132021c कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः 05132022a सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि 05132022c अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे 05132023a निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् 05132023c एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् 05132024a इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 05132024c माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् 05132025a नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान् 05132025c सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् 05132026a यदैव लभते वीरः सुयुद्धेन महद्यशः 05132026c तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च 05132027a त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः 05132027c अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः 05132028a राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा 05132028c प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः 05132029a स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् 05132029c रुद्धमेकायने मत्वा पतोल्मुक इवारिषु 05132030a जहि शत्रून्रणे राजन्स्वधर्ममनुपालय 05132030c मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन 05132031a अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् 05132031c अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् 05132032a उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा 05132032c मा च सैन्धवकन्यानामवसन्नो वशं गमः 05132033a युवा रूपेण संपन्नो विद्ययाभिजनेन च 05132033c यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः 05132033e वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् 05132034a यदि त्वामनुपश्यामि परस्य प्रियवादिनम् 05132034c पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे 05132035a नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः 05132035c न त्वं परस्यानुधुरं तात जीवितुमर्हसि 05132036a अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् 05132036c पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि 05132037a यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् 05132037c भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् 05132038a उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् 05132038c अप्यपर्वणि भज्येत न नमेदिह कस्यचित् 05132039a मातङ्गो मत्त इव च परीयात्सुमहामनाः 05132039c ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय 05132040a नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः 05132040c ससहायोऽसहायो वा यावज्जीवं तथा भवेत् 05133001 पुत्र उवाच 05133001a कृष्णायसस्येव च ते संहत्य हृदयं कृतम् 05133001c मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे 05133002a अहो क्षत्रसमाचारो यत्र मामपरं यथा 05133002c ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् 05133003a किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया 05133003c किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा 05133004 मातोवाच 05133004a सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् 05133004c तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् 05133005a स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः 05133005c अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे 05133005e असंभावितरूपस्त्वं सुनृशंसं करिष्यसि 05133006a तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय 05133006c खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् 05133007a सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् 05133007c अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः 05133008a तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः 05133008c धर्मार्थगुणयुक्तेन नेतरेण कथंचन 05133008e दैवमानुषयुक्तेन सद्भिराचरितेन च 05133009a यो ह्येवमविनीतेन रमते पुत्रनप्तृणा 05133009c अनुत्थानवता चापि मोघं तस्य प्रजाफलम् 05133010a अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च 05133010c सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः 05133011a युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च 05133011c क्रूराय कर्मणे नित्यं प्रजानां परिपालने 05133011e जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् 05133012a न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् 05133012c यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते 05133013a मन्युना दह्यमानेन पुरुषेण मनस्विना 05133013c निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया 05133014a आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै 05133014c अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् 05133015a इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति 05133015c यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् 05133016a प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् 05133016c ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् 05133017 पुत्र उवाच 05133017a नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः 05133017c कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् 05133018 मातोवाच 05133018a अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि 05133018c चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते 05133019a अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् 05133019c अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते 05133020 पुत्र उवाच 05133020a अकोशस्यासहायस्य कुतः स्विद्विजयो मम 05133020c इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् 05133020e राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः 05133021a ईदृशं भवती कंचिदुपायमनुपश्यति 05133021c तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते 05133021e करिष्यामि हि तत्सर्वं यथावदनुशासनम् 05133022 मातोवाच 05133022a पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः 05133022c अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे 05133023a अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः 05133023c सर्वेषां कर्मणां तात फले नित्यमनित्यता 05133024a अनित्यमिति जानन्तो न भवन्ति भवन्ति च 05133024c अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते 05133025a ऐकगुण्यमनीहायामभावः कर्मणां फलम् 05133025c अथ द्वैगुण्यमीहायां फलं भवति वा न वा 05133026a यस्य प्रागेव विदिता सर्वार्थानामनित्यता 05133026c नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज 05133027a उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु 05133027c भविष्यतीत्येव मनः कृत्वा सततमव्यथैः 05133027e मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह 05133028a प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक 05133028c अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः 05133029a निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च 05133029c अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् 05133029e पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि 05133030a क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् 05133030c स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय 05133031a एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् 05133031c महावेग इवोद्धूतो मातरिश्वा बलाहकान् 05133032a तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः 05133032c ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् 05133033a यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् 05133033c तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव 05133034a तं विदित्वा पराक्रान्तं वशे न कुरुते यदि 05133034c निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति 05133035a निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति 05133035c धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च 05133036a स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाः 05133036c अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् 05133037a शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति 05133037c अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति 05134001 मातोवाच 05134001a नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि 05134001c अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् 05134002a दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते 05134002c राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् 05134003a शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः 05134003c अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः 05134004a य एवात्यन्तसुहृदस्त एनं पर्युपासते 05134004c अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव 05134004e शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् 05134005a अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः 05134005c ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः 05134005e मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः 05134006a प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव 05134006c उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् 05134007a यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् 05134007c कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय 05134008a अस्ति नः कोशनिचयो महानविदितस्तव 05134008c तमहं वेद नान्यस्तमुपसंपादयामि ते 05134009a सन्ति नैकशता भूयः सुहृदस्तव संजय 05134009c सुखदुःखसहा वीर शतार्हा अनिवर्तिनः 05134010a तादृशा हि सहाया वै पुरुषस्य बुभूषतः 05134010c ईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः 05134011 पुत्र उवाच 05134011a कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः 05134011c तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् 05134012a उदके धूरियं धार्या सर्तव्यं प्रवणे मया 05134012c यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी 05134013a अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् 05134013c किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः 05134014a अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् 05134014c उद्यच्छाम्येष शत्रूणां नियमाय जयाय च 05134015 कुन्त्युवाच 05134015a सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः 05134015c तच्चकार तथा सर्वं यथावदनुशासनम् 05134016a इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् 05134016c राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् 05134017a जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा 05134017c महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति 05134018a इदं पुंसवनं चैव वीराजननमेव च 05134018c अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते 05134019a विद्याशूरं तपःशूरं दमशूरं तपस्विनम् 05134019c ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् 05134020a अर्चिष्मन्तं बलोपेतं महाभागं महारथम् 05134020c धृष्टवन्तमनाधृष्यं जेतारमपराजितम् 05134021a नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् 05134021c तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् 05135001 कुन्त्युवाच 05135001a अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके 05135001c उपोपविष्टा नारीभिराश्रमे परिवारिता 05135002a अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा 05135002c सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः 05135003a एष जेष्यति संग्रामे कुरून्सर्वान्समागतान् 05135003c भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति 05135004a पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् 05135004c हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् 05135005a पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति 05135005c भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति 05135006a तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत 05135006c यथाहमेवं जानामि बलवन्तं दुरासदम् 05135006e तथा तदस्तु दाशार्ह यथा वागभ्यभाषत 05135007a धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति 05135007c त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि 05135008a नाहं तदभ्यसूयामि यथा वागभ्यभाषत 05135008c नमो धर्माय महते धर्मो धारयति प्रजाः 05135009a एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः 05135009c यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः 05135009e न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः 05135010a विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति 05135010c यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः 05135011a सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः 05135011c ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् 05135012a युक्तमेतन्महाभागे कुले जाते यशस्विनि 05135012c यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः 05135013a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ 05135013c विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि 05135014a विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः 05135014c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम 05135015a यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी 05135015c पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति 05135016a न राज्यहरणं दुःखं द्यूते चापि पराजयः 05135016c प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् 05135017a यत्तु सा बृहती श्यामा सभायां रुदती तदा 05135017c अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् 05135018a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा 05135018c नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती 05135019a तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् 05135019c अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर 05135020a विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ 05135020c भीमार्जुनौ नयेतां हि देवानपि परां गतिम् 05135021a तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता 05135021c दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत 05135021e पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः 05135022a पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह 05135022c मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन 05135022e अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय 05135023 वैशंपायन उवाच 05135023a अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् 05135023c निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः 05135024a ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान् 05135024c आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह 05135025a ततः प्रयाते दाशार्हे कुरवः संगता मिथः 05135025c जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् 05135026a प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता 05135026c दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् 05135027a ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः 05135027c मन्त्रयामास च तदा कर्णेन सुचिरं सह 05135028a विसर्जयित्वा राधेयं सर्वयादवनन्दनः 05135028c ततो जवेन महता तूर्णमश्वानचोदयत् 05135029a ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः 05135029c हया जग्मुर्महावेगा मनोमारुतरंहसः 05135030a ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः 05135030c उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् 05136001 वैशंपायन उवाच 05136001a कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ 05136001c दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् 05136002a श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ 05136002c वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् 05136003a तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् 05136003c न हि ते जातु शाम्येरन्नृते राज्येन कौरव 05136004a क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा 05136004c सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव 05136005a कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् 05136005c गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च 05136005e सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः 05136006a प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता 05136006c विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः 05136007a दानवान्घोरकर्माणो निवातकवचान्युधि 05136007c रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना 05136008a कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी 05136008c मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् 05136009a प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः 05136009c रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् 05136010a ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः 05136010c तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् 05136011a दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः 05136011c प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः 05136012a तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् 05136012c अभिवादय राजानं यथापूर्वमरिंदम 05136013a अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः 05136013c प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः 05136014a सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः 05136014c परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः 05136015a सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः 05136015c अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः 05136016a आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि 05136016c तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् 05136017a मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः 05136017c संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव 05136018a प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह 05136018c समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् 05136019a अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् 05136019c ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते 05136020a ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः 05136020c उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः 05136021a विशेषत इहास्माकं निमित्तानि विनाशने 05136021c उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव 05136022a वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते 05136022c गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः 05136023a नगरं न यथापूर्वं तथा राजनिवेशनम् 05136023c शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् 05136024a कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् 05136024c त्वय्यायत्तो महाबाहो शमो व्यायाम एव च 05136025a न चेत्करिष्यसि वचः सुहृदामरिकर्शन 05136025c तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् 05136026a भीमस्य च महानादं नदतः शुष्मिणो रणे 05136026c श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् 05136026e यद्येतदपसव्यं ते भविष्यति वचो मम 05137001 वैशंपायन उवाच 05137001a एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः 05137001c संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह 05137002a तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् 05137002c पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ 05137003 भीष्म उवाच 05137003a शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसंगरम् 05137003c प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् 05137004 द्रोण उवाच 05137004a अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये 05137004c बहुमानः परो राजन्संनतिश्च कपिध्वजे 05137005a तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम् 05137005c क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् 05137006a यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः 05137006c मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः 05137007a मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः 05137007c न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः 05137008a वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति 05137008c चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति 05137009a मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये 05137009c अहितत्वाय कल्पन्ते दोषा भरतसत्तम 05137010a त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च 05137010c वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे 05137011a अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि 05137011c सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे 05137012a वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे 05137012c स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् 05137013a द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् 05137013c वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति 05137014a निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः 05137014c तमैलविलमासाद्य धर्मराजो व्यराजत 05137015a कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च 05137015c स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः 05137016a दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः 05137016c आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ 05137017a त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च 05137017c विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि 05137018a द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी 05137018c तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् 05137019a मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः 05137019c सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् 05137020a सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः 05137020c तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् 05137021a पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता 05137021c सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे 05137022a अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये 05137022c मा गमः ससुतामात्यः सबलश्च पराभवम् 05138001 धृतराष्ट्र उवाच 05138001a राजपुत्रैः परिवृतस्तथामात्यैश्च संजय 05138001c उपारोप्य रथे कर्णं निर्यातो मधुसूदनः 05138002a किमब्रवीद्रथोपस्थे राधेयं परवीरहा 05138002c कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् 05138003a ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् 05138003c मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय 05138004 संजय उवाच 05138004a आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च 05138004c प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च 05138005a हृदयग्रहणीयानि राधेयं मधुसूदनः 05138005c यान्यब्रवीदमेयात्मा तानि मे शृणु भारत 05138006 वासुदेव उवाच 05138006a उपासितास्ते राधेय ब्राह्मणा वेदपारगाः 05138006c तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया 05138007a त्वमेव कर्ण जानासि वेदवादान्सनातनान् 05138007c त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः 05138008a कानीनश्च सहोढश्च कन्यायां यश्च जायते 05138008c वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः 05138009a सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः 05138009c निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि 05138010a पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः 05138010c द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ 05138011a मया सार्धमितो यातमद्य त्वां तात पाण्डवाः 05138011c अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् 05138012a पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः 05138012c द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः 05138013a राजानो राजपुत्राश्च पाण्डवार्थे समागताः 05138013c पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः 05138014a हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा 05138014c ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः 05138015a राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् 05138015c षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति 05138016a अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः 05138016c पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् 05138017a तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः 05138017c द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा 05138018a अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् 05138018c युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः 05138019a गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः 05138019c उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः 05138020a छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः 05138020c अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति 05138021a किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् 05138021c रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति 05138022a अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति 05138022c नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये 05138023a पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः 05138023c अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः 05138023e दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते 05138024a भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः 05138024c जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः 05138025a पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः 05138025c आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा 05138026a स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः 05138026c विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः 05138027a स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः 05138027c प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय 05138028a मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा 05138028c सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः 05139001 कर्ण उवाच 05139001a असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव 05139001c सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च 05139002a सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः 05139002c निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे 05139003a कन्या गर्भं समाधत्त भास्करान्मां जनार्दन 05139003c आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् 05139004a सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः 05139004c कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा 05139005a सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् 05139005c राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन 05139006a मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् 05139006c सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव 05139007a तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् 05139007c धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः 05139008a तथा मामभिजानाति सूतश्चाधिरथः सुतम् 05139008c पितरं चाभिजानामि तमहं सौहृदात्सदा 05139009a स हि मे जातकर्मादि कारयामास माधव 05139009c शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन 05139010a नाम मे वसुषेणेति कारयामास वै द्विजैः 05139010c भार्याश्चोढा मम प्राप्ते यौवने तेन केशव 05139011a तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन 05139011c तासु मे हृदयं कृष्ण संजातं कामबन्धनम् 05139012a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 05139012c हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे 05139013a धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् 05139013c मया त्रयोदश समा भुक्तं राज्यमकण्टकम् 05139014a इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् 05139014c आवाहाश्च विवाहाश्च सह सूतैः कृता मया 05139015a मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः 05139015c दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः 05139016a तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत 05139016c वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः 05139017a वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन 05139017c अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः 05139018a यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना 05139018c अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः 05139019a असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन 05139019c सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः 05139020a मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम 05139020c एतदत्र हितं मन्ये सर्वयादवनन्दन 05139021a यदि जानाति मां राजा धर्मात्मा संशितव्रतः 05139021c कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति 05139022a प्राप्य चापि महद्राज्यं तदहं मधुसूदन 05139022c स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम 05139023a स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः 05139023c नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः 05139024a पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः 05139024c नकुलः सहदेवश्च द्रौपदेयाश्च माधव 05139025a उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः 05139025c चैद्यश्च चेकितानश्च शिखण्डी चापराजितः 05139026a इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा 05139026c इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः 05139027a मातुलो भीमसेनस्य सेनजिच्च महारथः 05139027c शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन 05139028a महानयं कृष्ण कृतः क्षत्रस्य समुदानयः 05139028c राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु 05139029a धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति 05139029c अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन 05139029e आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति 05139030a होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः 05139030c गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति 05139031a ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव 05139031c मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना 05139032a अनुयातश्च पितरमधिको वा पराक्रमे 05139032c ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति 05139033a उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः 05139033c विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे 05139034a स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः 05139034c जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति 05139035a शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन 05139035c उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति 05139036a नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ 05139036c शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः 05139037a कल्माषदण्डा गोविन्द विमला रथशक्तयः 05139037c यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन 05139038a कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः 05139038c तोमराः सोमकलशाः पवित्राणि धनूंषि च 05139039a असयोऽत्र कपालानि पुरोडाशाः शिरांसि च 05139039c हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति 05139040a इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः 05139040c सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः 05139041a इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना 05139041c महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः 05139042a प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति 05139042c दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः 05139043a घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः 05139043c अतिरात्रे महाबाहो वितते यज्ञकर्मणि 05139044a दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् 05139044c वैताने कर्मणि तते जातो यः कृष्ण पावकात् 05139045a यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् 05139045c प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा 05139046a यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना 05139046c पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति 05139047a दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः 05139047c आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति 05139048a यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः 05139048c तदा यज्ञावसानं तद्भविष्यति जनार्दन 05139049a दुर्योधनं यदा हन्ता भीमसेनो महाबलः 05139049c तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव 05139050a स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः 05139050c हतेश्वरा हतसुता हतनाथाश्च केशव 05139051a गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले 05139051c स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन 05139052a विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ 05139052c वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन 05139053a शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् 05139053c कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव 05139054a तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् 05139054c यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् 05139055a यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन 05139055c तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति 05139056a ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् 05139056c समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् 05139057a समुपानय कौन्तेयं युद्धाय मम केशव 05139057c मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप 05140001 संजय उवाच 05140001a कर्णस्य वचनं श्रुत्वा केशवः परवीरहा 05140001c उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा 05140002a अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना 05140002c मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि 05140003a ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र 05140003c जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः 05140004a दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा 05140004c दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि 05140005a न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः 05140005c श्रीमान्ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः 05140006a यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम् 05140006c ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते 05140007a गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः 05140007c न तदा भविता त्रेता न कृतं द्वापरं न च 05140008a यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम् 05140008c जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् 05140009a आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् 05140009c न तदा भविता त्रेता न कृतं द्वापरं न च 05140010a यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् 05140010c दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे 05140011a प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् 05140011c न तदा भविता त्रेता न कृतं द्वापरं न च 05140012a यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ 05140012c वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव 05140013a विगाढे शस्त्रसंपाते परवीररथारुजौ 05140013c न तदा भविता त्रेता न कृतं द्वापरं न च 05140014a यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् 05140014c सुयोधनं च राजानं सैन्धवं च जयद्रथम् 05140015a युद्धायापततस्तूर्णं वारितान्सव्यसाचिना 05140015c न तदा भविता त्रेता न कृतं द्वापरं न च 05140016a ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् 05140016c सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः 05140017a पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः 05140017c निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः 05140018a सप्तमाच्चापि दिवसादमावास्या भविष्यति 05140018c संग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् 05140019a तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः 05140019c यद्वो मनीषितं तद्वै सर्वं संपादयामि वः 05140020a राजानो राजपुत्राश्च दुर्योधनवशानुगाः 05140020c प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् 05141001 संजय उवाच 05141001a केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् 05141001c अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् 05141001e जानन्मां किं महाबाहो संमोहयितुमिच्छसि 05141002a योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः 05141002c निमित्तं तत्र शकुनिरहं दुःशासनस्तथा 05141002e दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् 05141003a असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् 05141003c पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् 05141004a राजानो राजपुत्राश्च दुर्योधनवशानुगाः 05141004c रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् 05141005a स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन 05141005c निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः 05141006a पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे 05141006c शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः 05141007a प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः 05141007c शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् 05141008a कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन 05141008c अनुराधां प्रार्थयते मैत्रं संशमयन्निव 05141009a नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् 05141009c विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः 05141010a सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति 05141010c दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः 05141011a निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः 05141011c पानीयं यवसं चापि नाभिनन्दन्ति माधव 05141012a प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् 05141012c निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् 05141013a अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते 05141013c वाजिनां वारणानां च मनुष्याणां च केशव 05141014a धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन 05141014c पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः 05141015a प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते 05141015c प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् 05141016a अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव 05141016c वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् 05141017a मयूराः पुष्पशकुना हंसाः सारसचातकाः 05141017c जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् 05141018a गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः 05141018c मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् 05141019a धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः 05141019c अनाहताः पाण्डवानां नदन्ति पटहाः किल 05141020a उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा 05141020c धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् 05141021a मांसशोणितवर्षं च वृष्टं देवेन माधव 05141021c तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् 05141021e सप्राकारं सपरिखं सवप्रं चारुतोरणम् 05141022a कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति 05141022c उदयास्तमये संध्ये वेदयानो महद्भयम् 05141022e एका सृग्वाशते घोरं तत्पराभवलक्षणम् 05141023a कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः 05141023c संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् 05141024a ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन 05141024c भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् 05141025a पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा 05141025c आमपात्रप्रतीकाशा पश्चिमा मधुसूदन 05141026a प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव 05141026c महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे 05141027a सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः 05141027c अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत 05141028a श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः 05141028c आसनानि च शुभ्राणि सर्वेषामुपलक्षये 05141029a तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला 05141029c आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन 05141030a अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः 05141030c सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् 05141031a युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम् 05141031c त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् 05141032a उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः 05141032c गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् 05141033a क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे 05141033c विदितं मे हृषीकेश यतो धर्मस्ततो जयः 05141034a पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः 05141034c त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् 05141035a यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः 05141035c पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् 05141036a नकुलः सहदेवश्च सात्यकिश्च महारथः 05141036c शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः 05141037a अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् 05141037c त्रय एते महामात्राः पाण्डुरच्छत्रवाससः 05141038a श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन 05141038c धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव 05141039a अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 05141039c रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः 05141040a उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन 05141040c मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो 05141041a अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन 05141041c अचिरेणैव कालेन प्राप्स्यामो यमसादनम् 05141042a अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् 05141042c गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः 05141043 कृष्ण उवाच 05141043a उपस्थितविनाशेयं नूनमद्य वसुंधरा 05141043c तथा हि मे वचः कर्ण नोपैति हृदयं तव 05141044a सर्वेषां तात भूतानां विनाशे समुपस्थिते 05141044c अनयो नयसंकाशो हृदयान्नापसर्पति 05141045 कर्ण उवाच 05141045a अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् 05141045c समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् 05141046a अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् 05141046c तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ 05141047 संजय उवाच 05141047a इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् 05141047c विसर्जितः केशवेन रथोपस्थादवातरत् 05141048a ततः स्वरथमास्थाय जाम्बूनदविभूषितम् 05141048c सहास्माभिर्निववृते राधेयो दीनमानसः 05141049a ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः 05141049c पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् 05142001 वैशंपायन उवाच 05142001a असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते 05142001c अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् 05142002a जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे 05142002c क्रोशतो न च गृह्णीते वचनं मे सुयोधनः 05142003a उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः 05142003c भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि 05142004a उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः 05142004c काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा 05142005a राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति 05142005c मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते 05142006a जयद्रथस्य कर्णस्य तथा दुःशासनस्य च 05142006c सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते 05142007a अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् 05142007c येषां तेषामयं धर्मः सानुबन्धो भविष्यति 05142008a ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् 05142008c असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः 05142009a ततः कुरूणामनयो भविता वीरनाशनः 05142009c चिन्तयन्न लभे निद्रामहःसु च निशासु च 05142010a श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् 05142010c अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह 05142011a धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः 05142011c वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः 05142012a पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः 05142012c भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् 05142013a पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् 05142013c अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः 05142014a पितामहः शांतनव आचार्यश्च युधां पतिः 05142014c कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम 05142015a नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् 05142015c पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः 05142016a अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः 05142016c मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् 05142017a महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः 05142017c कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् 05142018a आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति 05142018c प्रसादयितुमासाद्य दर्शयन्ती यथातथम् 05142019a तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ 05142019c आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि 05142020a साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता 05142020c चिन्तयन्ती बहुविधं हृदयेन विदूयता 05142021a बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् 05142021c स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः 05142022a धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा 05142022c दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी 05142023a कथं नु सुकृतं मे स्यान्नापराधवती कथम् 05142023c भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च 05142024a कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा 05142024c कन्या सती देवमर्कमासादयमहं ततः 05142025a योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः 05142025c कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा 05142026a इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् 05142026c कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति 05142027a आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः 05142027c गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् 05142028a प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः 05142028c जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी 05142029a अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि 05142029c कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती 05142030a आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः 05142030c दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः 05142030e यथान्यायं महातेजा मानी धर्मभृतां वरः 05143001 कर्ण उवाच 05143001a राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये 05143001c प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते 05143002 कुन्त्युवाच 05143002a कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता 05143002c नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः 05143003a कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः 05143003c कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक 05143004a प्रकाशकर्मा तपनो योऽयं देवो विरोचनः 05143004c अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् 05143005a कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः 05143005c जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे 05143006a स त्वं भ्रातॄनसंबुद्ध्वा मोहाद्यदुपसेवसे 05143006c धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः 05143007a एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये 05143007c यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी 05143008a अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः 05143008c आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् 05143009a अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् 05143009c सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः 05143010a कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ 05143010c असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः 05143011a कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः 05143011c वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः 05143012a उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु 05143012c सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् 05144001 वैशंपायन उवाच 05144001a ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् 05144001c दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् 05144002a सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु 05144002c श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा 05144003a एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना 05144003c चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा 05144004 कर्ण उवाच 05144004a न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया 05144004c धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव 05144005a अकरोन्मयि यत्पापं भवती सुमहात्ययम् 05144005c अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् 05144006a अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् 05144006c त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् 05144007a क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम 05144007c हीनसंस्कारसमयमद्य मां समचूचुदः 05144008a न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया 05144008c सा मां संबोधयस्यद्य केवलात्महितैषिणी 05144009a कृष्णेन सहितात्को वै न व्यथेत धनंजयात् 05144009c कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् 05144010a अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः 05144010c पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति 05144011a सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् 05144011c अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् 05144012a उपनह्य परैर्वैरं ये मां नित्यमुपासते 05144012c नमस्कुर्वन्ति च सदा वसवो वासवं यथा 05144013a मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् 05144013c मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् 05144014a मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् 05144014c अपारे पारकामा ये त्यजेयं तानहं कथम् 05144015a अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् 05144015c निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता 05144016a कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते 05144016c अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः 05144017a राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् 05144017c नैवायं न परो लोको विद्यते पापकर्मणाम् 05144018a धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः 05144018c बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे 05144019a आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् 05144019c अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः 05144020a न तु तेऽयं समारम्भो मयि मोघो भविष्यति 05144020c वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् 05144020e युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते 05144021a अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले 05144021c अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया 05144021e यशसा चापि युज्येयं निहतः सव्यसाचिना 05144022a न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि 05144022c निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि 05144023 वैशंपायन उवाच 05144023a इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती 05144023c उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् 05144024a एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः 05144024c यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् 05144025a त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन 05144025c दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् 05144026a अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् 05144026c तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् 05145001 वैशंपायन उवाच 05145001a आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः 05145001c पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् 05145002a संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः 05145002c स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह 05145003a विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा 05145003c पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति 05145004a संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः 05145004c आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् 05145005 युधिष्ठिर उवाच 05145005a त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः 05145005c किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि 05145006 वासुदेव उवाच 05145006a मया नागपुरं गत्वा सभायां धृतराष्ट्रजः 05145006c तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः 05145007 युधिष्ठिर उवाच 05145007a तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः 05145007c किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् 05145007e आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् 05145008a पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः 05145008c पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम् 05145009a किं च सर्वे नृपतयः सभायां ये समासते 05145009c उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन 05145010a उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः 05145010c कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः 05145011a अप्रियं हृदये मह्यं तन्न तिष्ठति केशव 05145011c तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो 05145012a यथा च नाभिपद्येत कालस्तात तथा कुरु 05145012c भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः 05145013 वासुदेव उवाच 05145013a शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः 05145013c मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे 05145014a मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः 05145014c अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् 05145015a दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते 05145015c तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु 05145016a मम तात पिता राजञ्शंतनुर्लोकविश्रुतः 05145016c तस्याहमेक एवासं पुत्रः पुत्रवतां वरः 05145017a तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः 05145017c एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः 05145018a न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः 05145018c तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् 05145019a प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च 05145019c अराजा चोर्ध्वरेताश्च यथा सुविदितं तव 05145019e प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् 05145020a तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः 05145020c विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः 05145021a स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् 05145021c विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः 05145022a तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् 05145022c जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम् 05145023a ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् 05145023c स हि रामभयादेभिर्नागरैर्विप्रवासितः 05145023e दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत 05145024a यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः 05145024c तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः 05145025 प्रजा ऊचुः 05145025a उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः 05145025c ईतयो नुद भद्रं ते शंतनोः कुलवर्धन 05145026a पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः 05145026c अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि 05145027a व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय 05145027c त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु 05145028 भीष्म उवाच 05145028a प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः 05145028c प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा 05145029a ततः पौरा महाराज माता काली च मे शुभा 05145029c भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः 05145029e मामूचुर्भृशसंतप्ता भव राजेति संततम् 05145030a प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति 05145030c स त्वमस्मद्धितार्थं वै राजा भव महामते 05145031a इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः 05145031c तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् 05145031e ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः 05145032a ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम् 05145032c नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन् 05145032e प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः 05145033a विशेषतस्त्वदर्थं च धुरि मा मां नियोजय 05145033c अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले 05145034a एवं तामनुनीयाहं मातरं जनमेव च 05145034c अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् 05145035a सह मात्रा महाराज प्रसाद्य तमृषिं तदा 05145035c अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः 05145035e त्रीन्स पुत्रानजनयत्तदा भरतसत्तम 05145036a अन्धः करणहीनेति न वै राजा पिता तव 05145036c राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः 05145037a स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः 05145037c मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् 05145038a मयि जीवति राज्यं कः संप्रशासेत्पुमानिह 05145038c मावमंस्था वचो मह्यं शममिच्छामि वः सदा 05145039a न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव 05145039c मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च 05145040a श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम 05145040c नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा 05146001 वासुदेव उवाच 05146001a भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत 05146001c मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः 05146002a प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः 05146002c तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् 05146003a ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः 05146003c राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः 05146004a ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते 05146004c यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः 05146005a ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् 05146005c वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ 05146006a नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् 05146006c प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् 05146007a ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् 05146007c अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् 05146008a विसृज्य धृतराष्ट्राय राज्यं स विदुराय च 05146008c चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः 05146009a कोशसंजनने दाने भृत्यानां चान्ववेक्षणे 05146009c भरणे चैव सर्वस्य विदुरः सत्यसंगरः 05146010a संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः 05146010c अवैक्षत महातेजा भीष्मः परपुरंजयः 05146011a सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः 05146011c अन्वास्यमानः सततं विदुरेण महात्मना 05146012a कथं तस्य कुले जातः कुलभेदं व्यवस्यसि 05146012c संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप 05146013a ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन 05146013c भीष्मेण दत्तमश्नामि न त्वया राजसत्तम 05146014a नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप 05146014c यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु 05146015a दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन 05146015c सममाचार्यकं तात तव तेषां च मे सदा 05146016a अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम 05146016c बहुना किं प्रलापेन यतो धर्मस्ततो जयः 05146017a एवमुक्ते महाराज द्रोणेनामिततेजसा 05146017c व्याजहार ततो वाक्यं विदुरः सत्यसंगरः 05146017e पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् 05146018a देवव्रत निबोधेदं वचनं मम भाषतः 05146018c प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः 05146019a तन्मे विलपमानस्य वचनं समुपेक्षसे 05146019c कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः 05146020a यस्य लोभाभिभूतस्य मतिं समनुवर्तसे 05146020c अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः 05146020e अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः 05146021a एते नश्यन्ति कुरवो दुर्योधनकृतेन वै 05146021c यथा ते न प्रणश्येयुर्महाराज तथा कुरु 05146022a मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते 05146022c चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय 05146022e प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा 05146023a नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् 05146023c अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते 05146023e वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह 05146024a बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् 05146024c साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् 05146025a प्रसीद राजशार्दूल विनाशो दृश्यते महान् 05146025c पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् 05146026a विररामैवमुक्त्वा तु विदुरो दीनमानसः 05146026c प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः 05146027a ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता 05146027c दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात् 05146028a ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये 05146028c शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य 05146029a राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः 05146029c त्वं पापबुद्धेऽतिनृशंसकर्म;न्राज्यं कुरूणामनयाद्विहंसि 05146030a राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी 05146030c एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात् 05146031a राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम् 05146031c अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः 05146032a राज्यं तु पाण्डोरिदमप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये 05146032c राज्यं तदेतन्निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि 05146033a यद्वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसंधो मनीषी 05146033c सर्वं तदस्माभिरहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः 05146034a अनुज्ञया चाथ महाव्रतस्य; ब्रूयान्नृपो यद्विदुरस्तथैव 05146034c कार्यं भवेत्तत्सुहृद्भिर्नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम् 05146035a न्यायागतं राज्यमिदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः 05146035c प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शांतनवेन चैव 05147001 वासुदेव उवाच 05147001a एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः 05147001c दुर्योधनमुवाचेदं नृपमध्ये जनाधिप 05147002a दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक 05147002c तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् 05147003a सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः 05147003c सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः 05147004a तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः 05147004c तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः 05147005a पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः 05147005c शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः 05147006a यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् 05147006c दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः 05147007a यादवानां कुलकरो बलवान्वीर्यसंमतः 05147007c अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः 05147008a न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः 05147008c अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः 05147009a पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली 05147009c वशे कृत्वा स नृपतीनवसन्नागसाह्वये 05147010a तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः 05147010c शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् 05147011a य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् 05147011c शशाप तानपि क्रुद्धो ययातिस्तनयानथ 05147012a यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् 05147012c राज्ये निवेशयामास विधेयं नृपसत्तमः 05147013a एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते 05147013c यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया 05147014a तथैव सर्वधर्मज्ञः पितुर्मम पितामहः 05147014c प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः 05147015a तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः 05147015c त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः 05147016a देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् 05147016c तृतीयः शंतनुस्तात धृतिमान्मे पितामहः 05147017a देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः 05147017c धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः 05147018a पौरजानपदानां च संमतः साधुसत्कृतः 05147018c सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः 05147019a प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः 05147019c वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च 05147020a बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः 05147020c सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् 05147021a अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः 05147021c संभारानभिषेकार्थं कारयामास शास्त्रतः 05147021e मङ्गलानि च सर्वाणि कारयामास चाभिभूः 05147022a तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह 05147022c सर्वे निवारयामासुर्देवापेरभिषेचनम् 05147023a स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् 05147023c अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् 05147024a एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् 05147024c प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः 05147025a हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः 05147025c इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः 05147026a ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः 05147026c ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् 05147027a बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः 05147027c पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् 05147028a बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः 05147028c पितर्युपरते राजन्राजा राज्यमकारयत् 05147029a तथैवाहं मतिमता परिचिन्त्येह पाण्डुना 05147029c ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत 05147030a पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः 05147030c विनाशे तस्य पुत्राणामिदं राज्यमरिंदम 05147030e मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि 05147031a युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यमिदं च तस्य 05147031c स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः 05147032a स सत्यसंधः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः 05147032c प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता 05147033a क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतमप्रमादः 05147033c भूतानुकम्पा ह्यनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः 05147034a अराजपुत्रस्त्वमनार्यवृत्तो; लुब्धस्तथा बन्धुषु पापबुद्धिः 05147034c क्रमागतं राज्यमिदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः 05147035a प्रयच्छ राज्यार्धमपेतमोहः; सवाहनं त्वं सपरिच्छदं च 05147035c ततोऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन्नरेन्द्र 05148001 वासुदेव उवाच 05148001a एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च 05148001c गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत 05148002a अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः 05148002c अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः 05148003a अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः 05148003c प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः 05148004a ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः 05148004c भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः 05148005a अक्षौहिण्यो दशैका च पार्थिवानां समागताः 05148005c तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत 05148005e यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते 05148006a उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च 05148006c गान्धार्या धृतराष्ट्रेण समक्षं मम भारत 05148006e एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि 05148007a साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता 05148007c अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये 05148008a पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते 05148008c कर्मानुकीर्तनं चैव देवमानुषसंहितम् 05148009a यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः 05148009c तदा मया समानीय भेदिताः सर्वपार्थिवाः 05148010a अद्भुतानि च घोराणि दारुणानि च भारत 05148010c अमानुषाणि कर्माणि दर्शितानि च मे विभो 05148011a भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् 05148011c राधेयं भीषयित्वा च सौबलं च पुनः पुनः 05148012a न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः 05148012c भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् 05148013a पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् 05148013c अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च 05148014a ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च 05148014c तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः 05148015a प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च 05148015c यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् 05148016a सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय 05148016c अवश्यं भरणीया हि पितुस्ते राजसत्तम 05148017a एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत 05148017c दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा 05148018a निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः 05148018c एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि 05148019a न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव 05148019c विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः 05149001 वैशंपायन उवाच 05149001a जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः 05149001c भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह 05149002a श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि 05149002c केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् 05149003a तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः 05149003c अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै 05149004a तासां मे पतयः सप्त विख्यातास्तान्निबोधत 05149004c द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ 05149005a सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् 05149005c एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः 05149006a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 05149006c ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः 05149006e इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः 05149007a सप्तानामपि यो नेता सेनानां प्रविभागवित् 05149007c यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् 05149008a त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन 05149008c स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः 05149009 सहदेव उवाच 05149009a संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः 05149009c यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे 05149010a मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः 05149010c प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान् 05149011 वैशंपायन उवाच 05149011a तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः 05149011c नकुलोऽनन्तरं तस्मादिदं वचनमाददे 05149012a वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च 05149012c ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः 05149013a वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः 05149013c यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् 05149014a श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः 05149014c पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः 05149015a यस्तताप तपो घोरं सदारः पृथिवीपतिः 05149015c रोषाद्द्रोणविनाशाय वीरः समितिशोभनः 05149016a पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः 05149016c श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु 05149017a स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम 05149017c स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः 05149018a माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः 05149018c वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः 05149019a योऽयं तपःप्रभावेन ऋषिसंतोषणेन च 05149019c दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः 05149020a धनुष्मान्कवची खड्गी रथमारुह्य दंशितः 05149020c दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः 05149021a गर्जन्निव महामेघो रथघोषेण वीर्यवान् 05149021c सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः 05149022a सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः 05149022c सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः 05149023a सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः 05149023c सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः 05149024a अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः 05149024c जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः 05149025a धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् 05149025c वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव 05149026a यमदूतसमान्वेगे निपाते पावकोपमान् 05149026c रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् 05149027a पुरुषं तं न पश्यामि यः सहेत महाव्रतम् 05149027c धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः 05149028a क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम 05149028c अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः 05149029 भीम उवाच 05149029a वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः 05149029c वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः 05149030a यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः 05149030c रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः 05149031a न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् 05149031c शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् 05149032a द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् 05149032c शिखण्डिनमृते वीरं स मे सेनापतिर्मतः 05149033 युधिष्ठिर उवाच 05149033a सर्वस्य जगतस्तात सारासारं बलाबलम् 05149033c सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः 05149034a यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः 05149034c कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा 05149035a एष नो विजये मूलमेष तात विपर्यये 05149035c अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे 05149036a एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता 05149036c यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः 05149036e ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते 05149037a ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् 05149037c रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् 05149037e अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः 05149038 वैशंपायन उवाच 05149038a तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः 05149038c अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह 05149039a ममाप्येते महाराज भवद्भिर्य उदाहृताः 05149039c नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः 05149039e सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् 05149040a इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे 05149040c किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् 05149041a मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम 05149041c कृतो यत्नो महांस्तत्र शमः स्यादिति भारत 05149041e धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् 05149042a कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः 05149042c धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः 05149043a युज्यतां वाहिनी साधु वधसाध्या हि ते मताः 05149043c न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् 05149044a भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ 05149044c युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् 05149045a अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि 05149045c अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् 05149046a सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् 05149046c धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः 05149047a एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः 05149047c तेषां प्रहृष्टमनसां नादः समभवन्महान् 05149048a योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् 05149048c हयवारणशब्दश्च नेमिघोषश्च सर्वशः 05149048e शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् 05149049a प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः 05149049c गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी 05149050a अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ 05149050c सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः 05149050e प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः 05149051a ततः शब्दः समभवत्समुद्रस्येव पर्वणि 05149051c हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत् 05149052a प्रहृष्टा दंशिता योधाः परानीकविदारणाः 05149052c तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः 05149053a शकटापणवेशाश्च यानयुग्यं च सर्वशः 05149053c कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः 05149054a फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम् 05149054c तत्संगृह्य ययौ राजा ये चापि परिचारकाः 05149055a उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी 05149055c सह स्त्रीभिर्निववृते दासीदाससमावृता 05149056a कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः 05149056c स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः 05149057a ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः 05149057c स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः 05149058a केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः 05149058c श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः 05149059a हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलंकृताः 05149059c राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् 05149060a जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः 05149060c सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः 05149061a रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः 05149061c पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् 05149062a अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः 05149062c परिवार्य ययुः सर्वे वासुदेवधनंजयौ 05149063a आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः 05149063c पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव 05149064a तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः 05149064c तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 05149065a पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः 05149065c निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः 05149066a शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् 05149066c पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् 05149067a ततो देशे समे स्निग्धे प्रभूतयवसेन्धने 05149067c निवेशयामास तदा सेनां राजा युधिष्ठिरः 05149068a परिहृत्य श्मशानानि देवतायतनानि च 05149068c आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च 05149069a मधुरानूषरे देशे शिवे पुण्ये महीपतिः 05149069c निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः 05149070a ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः 05149070c प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः 05149071a विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् 05149071c पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः 05149072a शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः 05149072c सात्यकिश्च रथोदारो युयुधानः प्रतापवान् 05149073a आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् 05149073c सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् 05149074a खानयामास परिखां केशवस्तत्र भारत 05149074c गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् 05149075a विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् 05149075c तद्विधानि नरेन्द्राणां कारयामास केशवः 05149076a प्रभूतजलकाष्ठानि दुराधर्षतराणि च 05149076c भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः 05149077a शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् 05149077c विमानानीव राजेन्द्र निविष्टानि महीतले 05149078a तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः 05149078c सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः 05149079a ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः 05149079c ससर्जरसपांसूनां राशयः पर्वतोपमाः 05149080a बहूदकं सुयवसं तुषाङ्गारसमन्वितम् 05149080c शिबिरे शिबिरे राजा संचकार युधिष्ठिरः 05149081a महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः 05149081c धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा 05149082a गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः 05149082c अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः 05149083a निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत 05149083c अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः 05149084a चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः 05149084c जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः 05150001 जनमेजय उवाच 05150001a युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया 05150001c संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् 05150002a विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् 05150002c केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् 05150003a महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः 05150003c श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत 05150004a एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 05150004c संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले 05150005a व्यथयेयुर्हि देवानां सेनामपि समागमे 05150005c पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा 05150006a धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः 05150006c युयुधानश्च विक्रान्तो देवैरपि दुरासदः 05150007a एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 05150007c कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् 05150008 वैशंपायन उवाच 05150008a प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा 05150008c कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् 05150009a अकृतेनैव कार्येण गतः पार्थानधोक्षजः 05150009c स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् 05150010a इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः 05150010c भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ 05150011a अजातशत्रुरप्यद्य भीमार्जुनवशानुगः 05150011c निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः 05150012a विराटद्रुपदौ चैव कृतवैरौ मया सह 05150012c तौ च सेनाप्रणेतारौ वासुदेववशानुगौ 05150013a भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः 05150013c तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः 05150014a शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः 05150014c सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः 05150015a आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः 05150015c अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च 05150015e विविधायुधपूर्णानि पताकाध्वजवन्ति च 05150016a समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः 05150016c प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् 05150017a ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा 05150017c हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् 05150018a ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् 05150018c आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः 05150019a बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः 05150019c काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् 05150020a उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः 05150020c अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः 05150021a ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः 05150021c सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः 05150022a अथ वर्माणि चित्राणि काञ्चनानि बहूनि च 05150022c विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः 05150023a पदातयश्च पुरुषाः शस्त्राणि विविधानि च 05150023c उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः 05150024a तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् 05150024c नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् 05150025a जनौघसलिलावर्तो रथनागाश्वमीनवान् 05150025c शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् 05150026a चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् 05150026c प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः 05150027a योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः 05150027c अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः 05151001 वैशंपायन उवाच 05151001a वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः 05151001c पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् 05151002a अस्मिन्नभ्यागते काले किं च नः क्षममच्युत 05151002c कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि 05151003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च 05151003c वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च 05151004a विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः 05151004c कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता 05151005a सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः 05151005c यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् 05151006a श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः 05151006c मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् 05151007a उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् 05151007c न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति 05151008a न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा 05151008c मम वा भाषितं किंचित्सर्वमेवातिवर्तते 05151009a न स कामयते धर्मं न स कामयते यशः 05151009c जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः 05151010a बन्धमाज्ञापयामास मम चापि सुयोधनः 05151010c न च तं लब्धवान्कामं दुरात्मा शासनातिगः 05151011a न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः 05151011c सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत 05151012a शकुनिः सौबलश्चैव कर्णदुःशासनावपि 05151012c त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् 05151013a किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः 05151013c संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते 05151014a न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः 05151014c यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् 05151015a न चापि वयमत्यर्थं परित्यागेन कर्हिचित् 05151015c कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् 05151016a तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् 05151016c अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत 05151017a युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् 05151017c योगमाज्ञापयामास भीमार्जुनयमैः सह 05151018a ततः किलकिलाभूतमनीकं पाण्डवस्य ह 05151018c आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः 05151019a अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः 05151019c निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् 05151020a यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया 05151020c सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः 05151021a यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः 05151021c अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् 05151022a कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति 05151022c कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति 05151023a तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः 05151023c यदुक्तं वासुदेवेन श्रावयामास तद्वचः 05151024a उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च 05151024c वचनं तत्त्वया राजन्निखिलेनावधारितम् 05151025a न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः 05151025c न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः 05151026a तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा 05151026c स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् 05151027a ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः 05151027c पाण्डवेया महाराज तां रात्रिं सुखमावसन् 05152001 वैशंपायन उवाच 05152001a व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः 05152001c व्यभजत्तान्यनीकानि दश चैकं च भारत 05152002a नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च 05152002c सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः 05152003a सानुकर्षाः सतूणीराः सवरूथाः सतोमराः 05152003c सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः 05152004a सध्वजाः सपताकाश्च सशरासनतोमराः 05152004c रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः 05152005a सकचग्रहविक्षेपाः सतैलगुडवालुकाः 05152005c साशीविषघटाः सर्वे ससर्जरसपांसवः 05152006a सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः 05152006c व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः 05152007a सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः 05152007c सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः 05152008a चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः 05152008c तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः 05152009a कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः 05152009c बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः 05152010a चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः 05152010c संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः 05152011a धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी 05152011c तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा 05152012a नगराणीव गुप्तानि दुरादेयानि शत्रुभिः 05152012c आसन्रथसहस्राणि हेममालीनि सर्वशः 05152013a यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः 05152013c बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः 05152014a द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ 05152014c द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् 05152015a गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः 05152015c तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः 05152016a विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः 05152016c सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः 05152017a सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः 05152017c अनेकशतसाहस्रास्ते च सादिवशे स्थिताः 05152018a नानारूपविकाराश्च नानाकवचशस्त्रिणः 05152018c पदातिनो नरास्तत्र बभूवुर्हेममालिनः 05152019a रथस्यासन्दश गजा गजस्य दश वाजिनः 05152019c नरा दश हयस्यासन्पादरक्षाः समन्ततः 05152020a रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः 05152020c हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः 05152021a सेना पञ्चशतं नागा रथास्तावन्त एव च 05152021c दशसेना च पृतना पृतना दशवाहिनी 05152022a वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः 05152022c अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी 05152022e एवं व्यूढान्यनीकानि कौरवेयेण धीमता 05152023a अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह 05152023c अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् 05152023e अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् 05152024a नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते 05152024c सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः 05152025a दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् 05152025c दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः 05152026a तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् 05152026c प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा 05152027a पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् 05152027c विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् 05152028a कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् 05152028c सुदक्षिणं च काम्बोजं कृतवर्माणमेव च 05152029a द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च 05152029c शकुनिं सौबलं चैव बाह्लीकं च महारथम् 05152030a दिवसे दिवसे तेषां प्रतिवेलं च भारत 05152030c चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः 05152031a तथा विनियताः सर्वे ये च तेषां पदानुगाः 05152031c बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः 05153001 वैशंपायन उवाच 05153001a ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः 05153001c सह सर्वैर्महीपालैरिदं वचनमब्रवीत् 05153002a ऋते सेनाप्रणेतारं पृतना सुमहत्यपि 05153002c दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा 05153003a न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् 05153003c शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् 05153004a श्रूयते च महाप्राज्ञ हैहयानमितौजसः 05153004c अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः 05153005a तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह 05153005c एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः 05153006a ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः 05153006c क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् 05153007a ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः 05153007c तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह 05153008a वयमेकस्य शृणुमो महाबुद्धिमतो रणे 05153008c भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः 05153009a ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् 05153009c नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः 05153010a एवं ये कुशलं शूरं हिते स्थितमकल्मषम् 05153010c सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् 05153011a भवानुशनसा तुल्यो हितैषी च सदा मम 05153011c असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव 05153012a रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः 05153012c कुबेर इव यक्षाणां मरुतामिव वासवः 05153013a पर्वतानां यथा मेरुः सुपर्णः पततामिव 05153013c कुमार इव भूतानां वसूनामिव हव्यवाट् 05153014a भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः 05153014c अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् 05153015a प्रयातु नो भवानग्रे देवानामिव पावकिः 05153015c वयं त्वामनुयास्यामः सौरभेया इवर्षभम् 05153016 भीष्म उवाच 05153016a एवमेतन्महाबाहो यथा वदसि भारत 05153016c यथैव हि भवन्तो मे तथैव मम पाण्डवाः 05153017a अपि चैव मया श्रेयो वाच्यं तेषां नराधिप 05153017c योद्धव्यं तु तवार्थाय यथा स समयः कृतः 05153018a न तु पश्यामि योद्धारमात्मनः सदृशं भुवि 05153018c ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् 05153019a स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः 05153019c न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः 05153020a अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् 05153020c कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् 05153021a न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप 05153021c तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा 05153022a एवमेषां करिष्यामि निधनं कुरुनन्दन 05153022c न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे 05153023a सेनापतिस्त्वहं राजन्समयेनापरेण ते 05153023c भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि 05153024a कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते 05153024c स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे 05153025 कर्ण उवाच 05153025a नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन 05153025c हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना 05153026 वैशंपायन उवाच 05153026a ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् 05153026c धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत 05153027a ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् 05153027c वादयामासुरव्यग्राः पुरुषा राजशासनात् 05153028a सिंहनादाश्च विविधा वाहनानां च निस्वनाः 05153028c प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् 05153029a निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः 05153029c आसंश्च सर्वयोधानां पातयन्तो मनांस्युत 05153030a वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे 05153030c शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् 05153031a सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् 05153031c तदैतान्युग्ररूपाणि अभवञ्शतशो नृप 05153032a ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् 05153032c वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः 05153033a वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः 05153033c आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा 05153033e स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह 05153034a परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः 05153034c शिबिरं मापयामास समे देशे नराधिपः 05153035a मधुरानूषरे देशे प्रभूतयवसेन्धने 05153035c यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ 05154001 जनमेजय उवाच 05154001a आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् 05154001c पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् 05154002a बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् 05154002c समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् 05154003a प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् 05154003c महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः 05154004a रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे 05154004c दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः 05154005a किमब्रवीन्महाबाहुः सर्वधर्मविशारदः 05154005c भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत 05154006 वैशंपायन उवाच 05154006a आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः 05154006c सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् 05154006e उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः 05154007a पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः 05154007c पितामहेन वो युद्धं पूर्वमेव भविष्यति 05154007e तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत 05154008 वासुदेव उवाच 05154008a यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते 05154008c तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ 05154009a रोचते मे महाबाहो क्रियतां यदनन्तरम् 05154009c नायकास्तव सेनायामभिषिच्यन्तु सप्त वै 05154010 वैशंपायन उवाच 05154010a ततो द्रुपदमानाय्य विराटं शिनिपुंगवम् 05154010c धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् 05154010e शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् 05154011a एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः 05154011c सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः 05154012a सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् 05154012c द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः 05154013a सर्वेषामेव तेषां तु समस्तानां महात्मनाम् 05154013c सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् 05154014a अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् 05154014c संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः 05154015a तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् 05154015c प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः 05154016a सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः 05154016c रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः 05154017a वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः 05154017c अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः 05154018a नीलकौशेयवसनः कैलासशिखरोपमः 05154018c सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः 05154019a तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः 05154019c उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः 05154020a गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन 05154020c पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् 05154021a ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना 05154021c वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् 05154022a विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः 05154022c युधिष्ठिरेण सहित उपाविशदरिंदमः 05154023a ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः 05154023c वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत 05154024a भवितायं महारौद्रो दारुणः पुरुषक्षयः 05154024c दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् 05154025a अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् 05154025c अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः 05154026a समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् 05154026c विमर्दः सुमहान्भावी मांसशोणितकर्दमः 05154027a उक्तो मया वासुदेवः पुनः पुनरुपह्वरे 05154027c संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन 05154028a पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः 05154028c तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः 05154029a तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः 05154029c निविष्टः सर्वभावेन धनंजयमवेक्ष्य च 05154030a ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः 05154030c तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत 05154031a न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् 05154031c ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् 05154032a उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ 05154032c तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे 05154033a तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् 05154033c न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् 05154034a एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः 05154034c तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् 05155001 वैशंपायन उवाच 05155001a एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः 05155001c हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै 05155002a आहृतीनामधिपतेर्भोजस्यातियशस्विनः 05155002c दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः 05155003a यः किंपुरुषसिंहस्य गन्धमादनवासिनः 05155003c शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् 05155004a यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा 05155004c शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् 05155005a त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् 05155005c वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः 05155006a शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः 05155006c धारयामास यत्कृष्णः परसेनाभयावहम् 05155007a गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः 05155007c द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत 05155008a संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा 05155008c निर्जित्य नरकं भौममाहृत्य मणिकुण्डले 05155009a षोडश स्त्रीसहस्राणि रत्नानि विविधानि च 05155009c प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् 05155010a रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् 05155010c विभीषयन्निव जगत्पाण्डवानभ्यवर्तत 05155011a नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः 05155011c रुक्मिण्या हरणं वीरो वासुदेवेन धीमता 05155012a कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् 05155012c ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् 05155013a सेनया चतुरङ्गिण्या महत्या दूरपातया 05155013c विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया 05155014a स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् 05155014c व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् 05155015a यत्रैव कृष्णेन रणे निर्जितः परवीरहा 05155015c तत्र भोजकटं नाम चक्रे नगरमुत्तमम् 05155016a सैन्येन महता तेन प्रभूतगजवाजिना 05155016c पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप 05155017a स भोजराजः सैन्येन महता परिवारितः 05155017c अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् 05155018a ततः स कवची खड्गी शरी धन्वी तली रथी 05155018c ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् 05155019a विदितः पाण्डवेयानां वासुदेवप्रियेप्सया 05155019c युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् 05155020a स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः 05155020c प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः 05155020e उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् 05155021a सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव 05155021c करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः 05155022a न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन 05155022c निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन 05155023a इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ 05155023c शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः 05155024a वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् 05155024c उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् 05155025a युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः 05155025c सहायो घोषयात्रायां कस्तदासीत्सखा मम 05155026a तथा प्रतिभये तस्मिन्देवदानवसंकुले 05155026c खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् 05155027a निवातकवचैर्युद्धे कालकेयैश्च दानवैः 05155027c तत्र मे युध्यमानस्य कः सहायस्तदाभवत् 05155028a तथा विराटनगरे कुरुभिः सह संगरे 05155028c युध्यतो बहुभिस्तात कः सहायोऽभवन्मम 05155029a उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् 05155029c वरुणं पावकं चैव कृपं द्रोणं च माधवम् 05155030a धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् 05155030c अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः 05155031a कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः 05155031c द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् 05155032a कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् 05155032c वचनं नरशार्दूल वज्रायुधमपि स्वयम् 05155033a नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे 05155033c यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा 05155034a विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् 05155034c दुर्योधनमुपागच्छत्तथैव भरतर्षभ 05155035a तथैव चाभिगम्यैनमुवाच स नराधिपः 05155035c प्रत्याख्यातश्च तेनापि स तदा शूरमानिना 05155036a द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः 05155036c रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः 05155037a गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा 05155037c उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि 05155038a समितिर्धर्मराजस्य सा पार्थिवसमाकुला 05155038c शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत 05156001 जनमेजय उवाच 05156001a तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ 05156001c किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः 05156002 वैशंपायन उवाच 05156002a तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ 05156002c धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत् 05156003a एहि संजय मे सर्वमाचक्ष्वानवशेषतः 05156003c सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः 05156004a दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् 05156004c यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् 05156005a तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् 05156005c न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः 05156006a भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी 05156006c दुर्योधनं समासाद्य पुनः सा परिवर्तते 05156007a एवं गते वै यद्भावि तद्भविष्यति संजय 05156007c क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः 05156008 संजय उवाच 05156008a त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि 05156008c न तु दुर्योधने दोषमिममासक्तुमर्हसि 05156008e शृणुष्वानवशेषेण वदतो मम पार्थिव 05156009a य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः 05156009c एनसा न स दैवं वा कालं वा गन्तुमर्हति 05156010a महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् 05156010c स वध्यः सर्वलोकस्य निन्दितानि समाचरन् 05156011a निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया 05156011c अनुभूताः सहामात्यैर्निकृतैरधिदेवने 05156012a हयानां च गजानां च राज्ञां चामिततेजसाम् 05156012c वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः 05156013a स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् 05156013c यथाभूतं महायुद्धे श्रुत्वा मा विमना भव 05156014a न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः 05156014c अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् 05156015a केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया 05156015c पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते 05157001 संजय उवाच 05157001a हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु 05157001c दुर्योधनो महाराज कर्णेन सह भारत 05157002a सौबलेन च राजेन्द्र तथा दुःशासनेन च 05157002c आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् 05157003a उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् 05157003c गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः 05157004a इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् 05157004c पाण्डवानां कुरूणां च युद्धं लोकभयंकरम् 05157005a यदेतत्कत्थनावाक्यं संजयो महदब्रवीत् 05157005c मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः 05157005e यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति 05157006a अमर्षं राज्यहरणं वनवासं च पाण्डव 05157006c द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव 05157007a यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् 05157007c बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् 05157007e पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् 05157008a परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च 05157008c न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च 05157009a कुले जातस्य शूरस्य परवित्तेषु गृध्यतः 05157009c आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् 05157010a यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् 05157010c अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः 05157011a अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः 05157011c द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् 05157012a अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् 05157012c अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि 05157013a राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव 05157013c कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव 05157014a अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः 05157014c अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् 05157015a क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् 05157015c इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव 05157016a तं च तूबरकं मूढं बह्वाशिनमविद्यकम् 05157016c उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् 05157017a अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर 05157017c दुःशासनस्य रुधिरं पीयतां यदि शक्यते 05157018a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् 05157018c पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः 05158001 संजय उवाच 05158001a सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह 05158001c समागतः पाण्डवेयैर्युधिष्ठिरमभाषत 05158002a अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम 05158002c दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि 05158003 युधिष्ठिर उवाच 05158003a उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः 05158003c यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः 05158004 संजय उवाच 05158004a ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् 05158004c सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः 05158005a द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ 05158005c भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह 05158006a इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः 05158006c शृण्वतां कुरुवीराणां तन्निबोध नराधिप 05158007a पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् 05158007c शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना 05158008a द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः 05158008c संवत्सरं विराटस्य दास्यमास्थाय चोषिताः 05158009a अमर्षं राज्यहरणं वनवासं च पाण्डव 05158009c द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव 05158010a अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव 05158010c दुःशासनस्य रुधिरं पीयतां यदि शक्यते 05158011a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् 05158011c समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः 05158012a असमागम्य भीष्मेण संयुगे किं विकत्थसे 05158012c आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् 05158013a द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि 05158013c अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि 05158014a ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः 05158014c युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् 05158015a द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा 05158015c न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् 05158016a अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् 05158016c युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् 05158017a को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् 05158017c गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् 05158018a कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा 05158018c रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् 05158019a किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम् 05158019c दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् 05158020a प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै;रुदीच्यकाम्बोजशकैः खशैश्च 05158020c शाल्वैः समत्स्यैः कुरुमध्यदेशै;र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः 05158021a नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगमवारणीयम् 05158021c मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे 05158022a इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् 05158022c अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत 05158023a अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु 05158023c पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् 05158024a यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय 05158024c सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः 05158025a जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम् 05158025c जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि 05158026a न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् 05158026c मनसैव हि भूतानि धाता प्रकुरुते वशे 05158027a त्रयोदश समा भुक्तं राज्यं विलपतस्तव 05158027c भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् 05158028a क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः 05158028c क्व तदा भीमसेनस्य बलमासीच्च फल्गुन 05158029a सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् 05158029c न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् 05158030a सा वो दास्यं समापन्नान्मोक्षयामास भामिनी 05158030c अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् 05158031a अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् 05158031c धृता हि वेणी पार्थेन विराटनगरे तदा 05158032a सूदकर्मणि च श्रान्तं विराटस्य महानसे 05158032c भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् 05158033a एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः 05158033c श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते 05158034a न भयाद्वासुदेवस्य न चापि तव फल्गुन 05158034c राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः 05158035a न माया हीन्द्रजालं वा कुहका वा विभीषणी 05158035c आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः 05158036a वासुदेवसहस्रं वा फल्गुनानां शतानि वा 05158036c आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश 05158037a संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् 05158037c प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् 05158038a शारद्वतमहीमानं विविंशतिझषाकुलम् 05158038c बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् 05158039a दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम् 05158039c जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् 05158040a शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः 05158040c भविष्यसि त्वं हतसर्वबान्धव;स्तदा मनस्ते परितापमेष्यति 05158041a तदा मनस्ते त्रिदिवादिवाशुचे;र्निवर्ततां पार्थ महीप्रशासनात् 05158041c राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना 05159001 संजय उवाच 05159001a उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् 05159001c आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया 05159002a तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् 05159002c प्रागेव भृशसंक्रुद्धाः कैतव्येन प्रधर्षिताः 05159003a नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः 05159003c आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् 05159004a अवाक्शिरा भीमसेनः समुदैक्षत केशवम् 05159004c नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् 05159005a आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् 05159005c उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत 05159006a प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् 05159006c श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् 05159007a मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः 05159007c श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते 05159008a मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः 05159008c सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च 05159009a जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् 05159009c निर्दहेयमहं क्रोधात्तृणानीव हुताशनः 05159010a युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः 05159010c करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः 05159011a यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् 05159011c तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः 05159012a यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् 05159012c दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् 05159013a न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः 05159013c न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् 05160001 संजय उवाच 05160001a दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः 05160001c नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत 05160002a स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः 05160002c अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् 05160003a स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् 05160003c अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते 05160004a परवीर्यं समाश्रित्य यः समाह्वयते परान् 05160004c क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः 05160005a स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः 05160005c स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि 05160006a यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् 05160006c मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे 05160007a भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन 05160007c न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति च 05160008a यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे 05160008c हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् 05160009a कैतव्य गत्वा भरतान्समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि 05160009c तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः 05160010a यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षयन्सत्यसंधः 05160010c अहं हन्ता पाण्डवानामनीकं; शाल्वेयकांश्चेति ममैष भारः 05160011a हन्यामहं द्रोणमृते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः 05160011c ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश्चेति भावः 05160012a स दर्पपूर्णो न समीक्षसे त्व;मनर्थमात्मन्यपि वर्तमानम् 05160012c तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव 05160013a सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसंधम् 05160013c अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातयितास्मि बाणैः 05160014a श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः 05160014c अर्दितं शरजालेन मया दृष्ट्वा पितामहम् 05160015a यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः 05160015c क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव 05160016a अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् 05160016c सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन 05160017a अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा 05160017c नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च 05160018a नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च 05160018c अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च 05160019a दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च 05160019c द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन 05160020a वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप 05160020c आशा ते जीविते मूढ राज्ये वा केन हेतुना 05160021a शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते 05160021c निराशो जीविते राज्ये पुत्रेषु च भविष्यसि 05160022a भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन 05160022c भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि 05160023a न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः 05160023c सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति 05160024a इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च 05160024c अनुज्ञातो निववृते पुनरेव यथागतम् 05160025a उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् 05160025c गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि 05160026a केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः 05160026c दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत 05160027a आज्ञापयत राज्ञश्च बलं मित्रबलं तथा 05160027c यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी 05160028a ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः 05160028c उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः 05160029a तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् 05160029c आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति 05161001 संजय उवाच 05161001a उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 05161001c सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् 05161002a पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् 05161002c चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव 05161003a भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः 05161003c धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् 05161004a तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः 05161004c द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति 05161005a यथाबलं यथोत्साहं रथिनः समुपादिशत् 05161005c अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च 05161006a अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे 05161006c सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् 05161007a शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् 05161007c सहदेवं शकुनये चेकितानं शलाय च 05161008a धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् 05161008c द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् 05161009a वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् 05161009c समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे 05161010a एवं विभज्य योधांस्तान्पृथक्च सह चैव ह 05161010c ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् 05161011a धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः 05161011c विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः 05161012a यथादिष्टान्यनीकानि पाण्डवानामयोजयत् 05161012c जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे 05162001 धृतराष्ट्र उवाच 05162001a प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय 05162001c किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः 05162002a हतमेव हि पश्यामि गाङ्गेयं पितरं रणे 05162002c वासुदेवसहायेन पार्थेन दृढधन्वना 05162003a स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् 05162003c किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः 05162004a सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः 05162004c किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः 05162005 वैशंपायन उवाच 05162005a ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् 05162005c यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा 05162006 संजय उवाच 05162006a सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप 05162006c दुर्योधनमुवाचेदं वचनं हर्षयन्निव 05162007a नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये 05162007c अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः 05162008a सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च 05162008c कर्म कारयितुं चैव भृतानप्यभृतांस्तथा 05162009a यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च 05162009c भृशं वेद महाराज यथा वेद बृहस्पतिः 05162010a व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् 05162010c तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः 05162011a सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् 05162011c यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः 05162012 दुर्योधन उवाच 05162012a न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि 05162012c समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते 05162013a किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते 05162013c द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि 05162014a भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम 05162014c न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् 05162015a रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा 05162015c तथैवातिरथानां च वेत्तुमिच्छामि कौरव 05162016a पितामहो हि कुशलः परेषामात्मनस्तथा 05162016c श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः 05162017 भीष्म उवाच 05162017a गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले 05162017c ये रथाः पृथिवीपाल तथैवातिरथाश्च ये 05162018a बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च 05162018c रथानां तव सेनायां यथामुख्यं तु मे शृणु 05162019a भवानग्रे रथोदारः सह सर्वैः सहोदरैः 05162019c दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः 05162020a सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः 05162020c रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि 05162021a संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः 05162021c इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः 05162022a एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् 05162022c कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः 05162023a ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव 05162023c शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् 05162023e न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते 05162024a कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः 05162024c अर्थसिद्धिं तव रणे करिष्यति न संशयः 05162025a अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः 05162025c हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव 05162026a मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः 05162026c स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे 05162027a भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः 05162027c एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् 05162028a सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् 05162028c भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् 05162029a सौमदत्तिर्महेष्वासो रथयूथपयूथपः 05162029c बलक्षयममित्राणां सुमहान्तं करिष्यति 05162030a सिन्धुराजो महाराज मतो मे द्विगुणो रथः 05162030c योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः 05162031a द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः 05162031c संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा 05162032a एतेन हि तदा राजंस्तप आस्थाय दारुणम् 05162032c सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे 05162033a स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे 05162033c योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् 05163001 भीष्म उवाच 05163001a सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः 05163001c तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः 05163002a एतस्य रथसिंहस्य तवार्थे राजसत्तम 05163002c पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि 05163003a एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् 05163003c काम्बोजानां महाराज शलभानामिवायतिः 05163004a नीलो माहिष्मतीवासी नीलवर्मधरस्तव 05163004c रथवंशेन शत्रूणां कदनं वै करिष्यति 05163005a कृतवैरः पुरा चैव सहदेवेन पार्थिवः 05163005c योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम 05163006a विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ 05163006c कृतिनौ समरे तात दृढवीर्यपराक्रमौ 05163007a एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः 05163007c गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः 05163008a युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ 05163008c यूथमध्ये महाराज विचरन्तौ कृतान्तवत् 05163009a त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम 05163009c कृतवैराश्च पार्थेन विराटनगरे तदा 05163010a मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् 05163010c गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् 05163011a ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् 05163011c एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् 05163012a व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह 05163012c दिशो विजयता राजञ्श्वेतवाहेन भारत 05163013a ते हनिष्यन्ति पार्थानां समासाद्य महारथान् 05163013c वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः 05163014a लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च 05163014c उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ 05163015a तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ 05163015c युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः 05163016a रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ 05163016c क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः 05163017a दण्डधारो महाराज रथ एको नरर्षभः 05163017c योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः 05163018a बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः 05163018c रथो मम मतस्तात दृढवेगपराक्रमः 05163019a एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन् 05163019c उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः 05163020a कृपः शारद्वतो राजन्रथयूथपयूथपः 05163020c प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव 05163021a गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः 05163021c कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् 05163022a एष सेनां बहुविधां विविधायुधकार्मुकाम् 05163022c अग्निवत्समरे तात चरिष्यति विमर्दयन् 05164001 भीष्म उवाच 05164001a शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप 05164001c प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः 05164002a एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः 05164002c विकृतायुधभूयिष्ठा वायुवेगसमा जवे 05164003a द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् 05164003c समरे चित्रयोधी च दृढास्त्रश्च महारथः 05164004a एतस्य हि महाराज यथा गाण्डीवधन्वनः 05164004c शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः 05164005a नैष शक्यो मया वीरः संख्यातुं रथसत्तमः 05164005c निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः 05164006a क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना 05164006c द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः 05164007a दोषस्त्वस्य महानेको येनैष भरतर्षभ 05164007c न मे रथो नातिरथो मतः पार्थिवसत्तम 05164008a जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः 05164008c न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि 05164009a हन्यादेकरथेनैव देवानामपि वाहिनीम् 05164009c वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् 05164010a असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः 05164010c दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति 05164011a युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः 05164011c एष भारत युद्धस्य पृष्ठं संशमयिष्यति 05164012a पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः 05164012c रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः 05164013a अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः 05164013c पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः 05164014a रथयूथपयूथानां यूथपः स नरर्षभः 05164014c भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः 05164015a सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः 05164015c गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः 05164016a नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् 05164016c हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् 05164017a श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः 05164017c पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति 05164018a हन्यादेकरथेनैव देवगन्धर्वदानवान् 05164018c एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् 05164019a पौरवो राजशार्दूलस्तव राजन्महारथः 05164019c मतो मम रथो वीर परवीररथारुजः 05164020a स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् 05164020c प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा 05164021a सत्यव्रतो रथवरो राजपुत्रो महारथः 05164021c तव राजन्रिपुबले कालवत्प्रचरिष्यति 05164022a एतस्य योधा राजेन्द्र विचित्रकवचायुधाः 05164022c विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव 05164023a वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः 05164023c प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः 05164024a जलसंधो महातेजा राजन्रथवरस्तव 05164024c त्यक्ष्यते समरे प्राणान्मागधः परवीरहा 05164025a एष योत्स्यति संग्रामे गजस्कन्धविशारदः 05164025c रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् 05164026a रथ एष महाराज मतो मम नरर्षभः 05164026c त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे 05164027a एष विक्रान्तयोधी च चित्रयोधी च संगरे 05164027c वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते 05164028a बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता 05164028c मम राजन्मतो युद्धे शूरो वैवस्वतोपमः 05164029a न ह्येष समरं प्राप्य निवर्तेत कथंचन 05164029c यथा सततगो राजन्नाभिहत्य परान्रणे 05164030a सेनापतिर्महाराज सत्यवांस्ते महारथः 05164030c रणेष्वद्भुतकर्मा च रथः पररथारुजः 05164031a एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन 05164031c उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् 05164032a एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् 05164032c कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः 05164033a अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः 05164033c हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् 05164034a एष राक्षससैन्यानां सर्वेषां रथसत्तमः 05164034c मायावी दृढवैरश्च समरे विचरिष्यति 05164035a प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् 05164035c गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः 05164036a एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः 05164036c दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः 05164037a ततः सखायं गान्धारे मानयन्पाकशासनम् 05164037c अकरोत्संविदं तेन पाण्डवेन महात्मना 05164038a एष योत्स्यति संग्रामे गजस्कन्धविशारदः 05164038c ऐरावतगतो राजा देवानामिव वासवः 05165001 भीष्म उवाच 05165001a अचलो वृषकश्चैव भ्रातरौ सहितावुभौ 05165001c रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः 05165002a बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ 05165002c गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ 05165003a सखा ते दयितो नित्यं य एष रणकर्कशः 05165003c प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह 05165004a परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव 05165004c मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः 05165005a एष नैव रथः पूर्णो नाप्येवातिरथो नृप 05165005c वियुक्तः कवचेनैष सहजेन विचेतनः 05165005e कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी 05165006a अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् 05165006c करणानां वियोगाच्च तेन मेऽर्धरथो मतः 05165006e नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते 05165007 संजय उवाच 05165007a ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः 05165007c एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन 05165008a रणे रणेऽतिमानी च विमुखश्चैव दृश्यते 05165008c घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः 05165009a एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः 05165009c उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् 05165010a पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि 05165010c अनागसं सदा द्वेषादेवमेव पदे पदे 05165010e मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै 05165011a त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा 05165011c भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः 05165012a सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे 05165012c कुरूणामहितो नित्यं न च राजावबुध्यते 05165013a को हि नाम समानेषु राजसूदात्तकर्मसु 05165013c तेजोवधमिमं कुर्याद्विभेदयिषुराहवे 05165013e यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि 05165014a न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः 05165014c महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव 05165015a बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः 05165015c धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः 05165016a यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा 05165016c कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् 05165017a दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् 05165017c त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव 05165018a भिन्ना हि सेना नृपते दुःसंधेया भवत्युत 05165018c मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता 05165019a एषां द्वैधं समुत्पन्नं योधानां युधि भारत 05165019c तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः 05165020a रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः 05165020c अहमावारयिष्यामि पाण्डवानामनीकिनीम् 05165021a आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश 05165021c पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव 05165022a क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा 05165022c क्व च भीष्मो गतवया मन्दात्मा कालमोहितः 05165023a स्पर्धते हि सदा नित्यं सर्वेण जगता सह 05165023c न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः 05165024a श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् 05165024c न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः 05165025a अहमेको हनिष्यामि पाण्डवान्नात्र संशयः 05165025c सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति 05165026a कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप 05165026c सेनापतिं गुणो गन्ता न तु योधान्कथंचन 05165027a नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन 05165027c हते तु भीष्मे योधास्मि सर्वैरेव महारथैः 05166001 भीष्म उवाच 05166001a समुद्यतोऽयं भारो मे सुमहान्सागरोपमः 05166001c धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः 05166002a तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे 05166002c मिथोभेदो न मे कार्यस्तेन जीवसि सूतज 05166003a न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव 05166003c युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज 05166004a जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता 05166004c न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि 05166005a कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् 05166005c वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन 05166006a समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे 05166006c निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः 05166007a ईदृशानां सहस्राणि विशिष्टानामथो पुनः 05166007c मयैकेन निरस्तानि ससैन्यानि रणाजिरे 05166008a त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् 05166008c उपस्थितो विनाशाय यतस्व पुरुषो भव 05166009a युध्यस्व पार्थं समरे येन विस्पर्धसे सह 05166009c द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते 05166010 संजय उवाच 05166010a तमुवाच ततो राजा धार्तराष्ट्रो महामनाः 05166010c मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् 05166011a चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् 05166011c उभावपि भवन्तौ मे महत्कर्म करिष्यतः 05166012a भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् 05166012c ये चैवातिरथास्तत्र तथैव रथयूथपाः 05166013a बलाबलममित्राणां श्रोतुमिच्छामि कौरव 05166013c प्रभातायां रजन्यां वै इदं युद्धं भविष्यति 05166014 भीष्म उवाच 05166014a एते रथास्ते संख्यातास्तथैवातिरथा नृप 05166014c ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु 05166015a यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप 05166015c रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः 05166016a स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः 05166016c अग्निवत्समरे तात चरिष्यति न संशयः 05166017a भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः 05166017c नागायुतबलो मानी तेजसा न स मानुषः 05166018a माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ 05166018c अश्विनाविव रूपेण तेजसा च समन्वितौ 05166019a एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः 05166019c रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः 05166020a सर्व एव महात्मानः शालस्कन्धा इवोद्गताः 05166020c प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः 05166021a सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः 05166021c चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः 05166022a ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः 05166022c जवे प्रहारे संमर्दे सर्व एवातिमानुषाः 05166022e सर्वे जितमहीपाला दिग्जये भरतर्षभ 05166023a न चैषां पुरुषाः केचिदायुधानि गदाः शरान् 05166023c विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव 05166023e उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् 05166024a जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे 05166024c बालैरपि भवन्तस्तैः सर्व एव विशेषिताः 05166025a ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः 05166025c विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः 05166026a एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः 05166026c प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् 05166027a द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः 05166027c ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् 05166028a लोहिताक्षो गुडाकेशो नारायणसहायवान् 05166028c उभयोः सेनयोर्वीर रथो नास्तीह तादृशः 05166029a न हि देवेषु वा पूर्वं दानवेषूरगेषु वा 05166029c राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु 05166030a भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः 05166030c समायुक्तो महाराज यथा पार्थस्य धीमतः 05166031a वासुदेवश्च संयन्ता योद्धा चैव धनंजयः 05166031c गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः 05166032a अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी 05166032c अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च 05166033a याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः 05166033c वज्रादीनि च मुख्यानि नानाप्रहरणानि वै 05166034a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 05166034c हतान्येकरथेनाजौ कस्तस्य सदृशो रथः 05166035a एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः 05166035c तव सेनां महाबाहुः स्वां चैव परिपालयन् 05166036a अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम् 05166036c न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि 05166036e य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी 05166037a जीमूत इव घर्मान्ते महावातसमीरितः 05166037c समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् 05166037e तरुणश्च कृती चैव जीर्णावावामुभावपि 05166038 संजय उवाच 05166038a एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा 05166038c काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः 05166039a मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् 05166039c सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् 05167001 भीष्म उवाच 05167001a द्रौपदेया महाराज सर्वे पञ्च महारथाः 05167001c वैराटिरुत्तरश्चैव रथो मम महान्मतः 05167002a अभिमन्युर्महाराज रथयूथपयूथपः 05167002c समः पार्थेन समरे वासुदेवेन वा भवेत् 05167003a लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः 05167003c संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति 05167004a सात्यकिर्माधवः शूरो रथयूथपयूथपः 05167004c एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः 05167005a उत्तमौजास्तथा राजन्रथो मम महान्मतः 05167005c युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः 05167006a एतेषां बहुसाहस्रा रथा नागा हयास्तथा 05167006c योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया 05167007a पाण्डवैः सह राजेन्द्र तव सेनासु भारत 05167007c अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् 05167008a अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ 05167008c महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ 05167009a वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ 05167009c यतिष्येते परं शक्त्या स्थितौ वीरगते पथि 05167010a संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् 05167010c आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ 05167011a कारणं प्राप्य तु नराः सर्व एव महाभुजाः 05167011c शूरा वा कातरा वापि भवन्ति नरपुंगव 05167012a एकायनगतावेतौ पार्थेन दृढभक्तिकौ 05167012c त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप 05167013a पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ 05167013c संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः 05167014a लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत 05167014c प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः 05168001 भीष्म उवाच 05168001a पाञ्चालराजस्य सुतो राजन्परपुरंजयः 05168001c शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत 05168002a एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम् 05168002c परं यशो विप्रथयंस्तव सेनासु भारत 05168003a एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः 05168003c तेनासौ रथवंशेन महत्कर्म करिष्यति 05168004a धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत 05168004c मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः 05168005a एष योत्स्यति संग्रामे सूदयन्वै परान्रणे 05168005c भगवानिव संक्रुद्धः पिनाकी युगसंक्षये 05168006a एतस्य तद्रथानीकं कथयन्ति रणप्रियाः 05168006c बहुत्वात्सागरप्रख्यं देवानामिव संयुगे 05168007a क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप 05168007c धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः 05168008a शिशुपालसुतो वीरश्चेदिराजो महारथः 05168008c धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह 05168009a एष चेदिपतिः शूरः सह पुत्रेण भारत 05168009c महारथेनासुकरं महत्कर्म करिष्यति 05168010a क्षत्रधर्मरतो मह्यं मतः परपुरंजयः 05168010c क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः 05168010e जयन्तश्चामितौजाश्च सत्यजिच्च महारथः 05168011a महारथा महात्मानः सर्वे पाञ्चालसत्तमाः 05168011c योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः 05168012a अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ 05168012c पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः 05168012e शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ 05168013a केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः 05168013c सर्व एते रथोदाराः सर्वे लोहितकध्वजाः 05168014a काशिकः सुकुमारश्च नीलो यश्चापरो नृपः 05168014c सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः 05168015a सर्व एते रथोदाराः सर्वे चाहवलक्षणाः 05168015c सर्वास्त्रविदुषः सर्वे महात्मानो मता मम 05168016a वार्धक्षेमिर्महाराज रथो मम महान्मतः 05168016c चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः 05168016e स हि संग्रामशोभी च भक्तश्चापि किरीटिनः 05168017a चेकितानः सत्यधृतिः पाण्डवानां महारथौ 05168017c द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम 05168018a व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत 05168018c मतौ मम रथोदारौ पाण्डवानां न संशयः 05168019a सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः 05168019c यः समो वासुदेवेन भीमसेनेन चाभिभूः 05168019e स योत्स्यतीह विक्रम्य समरे तव सैनिकैः 05168020a मां द्रोणं च कृपं चैव यथा संमन्यते भवान् 05168020c तथा स समरश्लाघी मन्तव्यो रथसत्तमः 05168021a काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः 05168021c रथ एकगुणो मह्यं मतः परपुरंजयः 05168022a अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः 05168022c सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा 05168023a गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः 05168023c पाण्डवानां यशस्कामः परं कर्म करिष्यति 05168024a अनुरक्तश्च शूरश्च रथोऽयमपरो महान् 05168024c पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः 05168025a दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः 05168025c श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः 05168025e उभावेतावतिरथौ मतौ मम परंतप 05169001 भीष्म उवाच 05169001a रोचमानो महाराज पाण्डवानां महारथः 05169001c योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत 05169002a पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः 05169002c मातुलो भीमसेनस्य स च मेऽतिरथो मतः 05169003a एष वीरो महेष्वासः कृती च निपुणश्च ह 05169003c चित्रयोधी च शक्तश्च मतो मे रथपुंगवः 05169004a स योत्स्यति हि विक्रम्य मघवानिव दानवैः 05169004c योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः 05169005a भागिनेयकृते वीरः स करिष्यति संगरे 05169005c सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः 05169006a भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः 05169006c मतो मे बहुमायावी रथयूथपयूथपः 05169007a योत्स्यते समरे तात मायाभिः समरप्रियः 05169007c ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः 05169008a एते चान्ये च बहवो नानाजनपदेश्वराः 05169008c समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः 05169009a एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः 05169009c रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः 05169010a नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप 05169010c महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना 05169011a तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः 05169011c योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे 05169012a पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ 05169012c संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ 05169013a ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः 05169013c सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि 05169014a एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया 05169014c तथा राजन्नर्धरथाश्च केचि;त्तथैव तेषामपि कौरवेन्द्र 05169015a अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः 05169015c सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत 05169016a पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् 05169016c उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे 05169017a लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया 05169017c प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः 05169018a चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम् 05169018c विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् 05169019a देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु 05169019c नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन 05169020a स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः 05169020c कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत 05169021a सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ 05169021c यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप 05170001 दुर्योधन उवाच 05170001a किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् 05170001c उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् 05170002a पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः 05170002c वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह 05170003 भीष्म उवाच 05170003a शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः 05170003c यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् 05170004a महाराजो मम पिता शंतनुर्भरतर्षभः 05170004c दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ 05170005a ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् 05170005c चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् 05170006a तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः 05170006c विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि 05170007a मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः 05170007c विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत 05170008a तस्य दारक्रियां तात चिकीर्षुरहमप्युत 05170008c अनुरूपादिव कुलादिति चिन्त्य मनो दधे 05170009a तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे 05170009c रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा 05170009e अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा 05170010a राजानश्च समाहूताः पृथिव्यां भरतर्षभ 05170010c अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा 05170010e अम्बालिका च राजेन्द्र राजकन्या यवीयसी 05170011a सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् 05170011c अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः 05170011e राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते 05170012a ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् 05170012c रथमारोपयां चक्रे कन्यास्ता भरतर्षभ 05170013a वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा 05170013c अवोचं पार्थिवान्सर्वानहं तत्र समागतान् 05170013e भीष्मः शांतनवः कन्या हरतीति पुनः पुनः 05170014a ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः 05170014c प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः 05170015a ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः 05170015c योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् 05170016a ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः 05170016c पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः 05170017a ततस्ते मां महीपालाः सर्व एव विशां पते 05170017c रथव्रातेन महता सर्वतः पर्यवारयन् 05170018a तानहं शरवर्षेण महता प्रत्यवारयम् 05170018c सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् 05170019a तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् 05170019c एकैकेन हि बाणेन भूमौ पातितवानहम् 05170020a हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे 05170020c अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ 05170021a ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम 05170021c अथाहं हास्तिनपुरमायां जित्वा महीक्षितः 05170022a अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत 05170022c तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् 05171001 भीष्म उवाच 05171001a ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् 05171001c अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम् 05171002a इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् 05171002c विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः 05171003a ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप 05171003c आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया 05171004a सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते 05171004c उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता 05171005a भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः 05171005c श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि 05171006a मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः 05171006c तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः 05171007a कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै 05171007c वासयेथा गृहे भीष्म कौरवः सन्विशेषतः 05171008a एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ 05171008c यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि 05171009a स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते 05171009c कृपां कुरु महाबाहो मयि धर्मभृतां वर 05171009e त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् 05172001 भीष्म उवाच 05172001a ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा 05172001c मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् 05172001e समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप 05172002a अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् 05172002c वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा 05172002e अतीत्य च तमध्वानमाससाद नराधिपम् 05172003a सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् 05172003c आगताहं महाबाहो त्वामुद्दिश्य महाद्युते 05172004a तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते 05172004c त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि 05172005a गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै 05172005c नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै 05172006a त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा 05172006c परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् 05172006e नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि 05172007a कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् 05172007c नारीं विदितविज्ञानः परेषां धर्ममादिशन् 05172007e यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् 05172008a अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता 05172008c मैवं वद महीपाल नैतदेवं कथंचन 05172009a नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन 05172009c बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् 05172010a भजस्व मां शाल्वपते भक्तां बालामनागसम् 05172010c भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते 05172011a साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् 05172011c अनुज्ञाता च तेनैव तवैव गृहमागता 05172012a न स भीष्मो महाबाहुर्मामिच्छति विशां पते 05172012c भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया 05172013a भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप 05172013c प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे 05172014a यथा शाल्वपते नान्यं नरं ध्यामि कथंचन 05172014c त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे 05172015a न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता 05172015c सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे 05172016a भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् 05172016c अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् 05172017a तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् 05172017c अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः 05172018a एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ 05172018c नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ 05172019a ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता 05172019c अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा 05172020a त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते 05172020c तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् 05172021a एवं संभाषमाणां तु नृशंसः शाल्वराट्तदा 05172021c पर्यत्यजत कौरव्य करुणं परिदेवतीम् 05172022a गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत 05172022c बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः 05172023a एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना 05172023c निश्चक्राम पुराद्दीना रुदती कुररी यथा 05173001 भीष्म उवाच 05173001a सा निष्क्रमन्ती नगराच्चिन्तयामास भारत 05173001c पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया 05173001e बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता 05173002a न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् 05173002c अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् 05173003a किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् 05173003c आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् 05173004a ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा 05173004c प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा 05173004e तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् 05173005a धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् 05173005c येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता 05173006a धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च 05173006c येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् 05173007a सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः 05173007c अनयस्यास्य तु मुखं भीष्मः शांतनवो मम 05173008a सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् 05173008c तपसा वा युधा वापि दुःखहेतुः स मे मतः 05173008e को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः 05173009a एवं सा परिनिश्चित्य जगाम नगराद्बहिः 05173009c आश्रमं पुण्यशीलानां तापसानां महात्मनाम् 05173009e ततस्तामवसद्रात्रिं तापसैः परिवारिता 05173010a आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत 05173010c विस्तरेण महाबाहो निखिलेन शुचिस्मिता 05173010e हरणं च विसर्गं च शाल्वेन च विसर्जनम् 05173011a ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः 05173011c शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः 05173012a आर्तां तामाह स मुनिः शैखावत्यो महातपाः 05173012c निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् 05173013a एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः 05173013c आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः 05173014a सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः 05173014c प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् 05173015a मयैवैतानि कर्माणि पूर्वदेहेषु मूढया 05173015c कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् 05173016a नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः 05173016c प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता 05173017a उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः 05173017c युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि 05173018a स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः 05173018c सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह 05174001 भीष्म उवाच 05174001a ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा 05174001c तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः 05174002a केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः 05174002c केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः 05174003a केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे 05174003c नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा 05174004a एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः 05174004c पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः 05174005a अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः 05174005c इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् 05174006a प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् 05174006c तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता 05174006e न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता 05174007a पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि 05174007c गतिः पतिः समस्थाया विषमे तु पिता गतिः 05174008a प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः 05174008c राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि 05174009a भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि 05174009c आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे 05174010a ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् 05174010c त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने 05174010e प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः 05174011 अम्बोवाच 05174011a न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् 05174011c अवज्ञाता भविष्यामि बान्धवानां न संशयः 05174012a उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः 05174012c नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम 05174012e तपस्तप्तुमभीप्सामि तापसैः परिपालिता 05174013a यथा परेऽपि मे लोके न स्यादेवं महात्ययः 05174013c दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः 05174014 भीष्म उवाच 05174014a इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा 05174014c राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः 05174015a ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् 05174015c पूजाभिः स्वागताद्याभिरासनेनोदकेन च 05174016a तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः 05174016c पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः 05174017a अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत 05174017c स वेपमान उत्थाय मातुरस्याः पिता तदा 05174017e तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो 05174018a स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः 05174018c सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् 05174019a ततः स राजर्षिरभूद्दुःखशोकसमन्वितः 05174019c कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः 05174020a अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः 05174020c मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् 05174021a दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके 05174021c पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि 05174022a गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् 05174022c रामस्तव महद्दुःखं शोकं चापनयिष्यति 05174022e हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः 05174023a तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् 05174023c प्रतिष्ठापयिता स त्वां समे पथि महातपाः 05174024a ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः 05174024c अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् 05174025a अभिवादयित्वा शिरसा गमिष्ये तव शासनात् 05174025c अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् 05174026a कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः 05174026c एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै 05175001 होत्रवाहन उवाच 05175001a रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने 05175001c उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् 05175002a महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते 05175002c ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा 05175003a तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम 05175003c अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् 05175004a ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् 05175004c मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति 05175005a मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे 05175005c जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः 05175006a एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने 05175006c अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः 05175007a ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः 05175007c स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः 05175008a ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः 05175008c सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् 05175009a ततस्ते कथयामासुः कथास्तास्ता मनोरमाः 05175009c कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः 05175010a ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः 05175010c रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् 05175011a क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् 05175011c अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः 05175012 अकृतव्रण उवाच 05175012a भवन्तमेव सततं रामः कीर्तयति प्रभो 05175012c सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव 05175013a इह रामः प्रभाते श्वो भवितेति मतिर्मम 05175013c द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया 05175014a इयं च कन्या राजर्षे किमर्थं वनमागता 05175014c कस्य चेयं तव च का भवतीच्छामि वेदितुम् 05175015 होत्रवाहन उवाच 05175015a दौहित्रीयं मम विभो काशिराजसुता शुभा 05175015c ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ 05175016a इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता 05175016c अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन 05175017a समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् 05175017c कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् 05175018a ततः किल महावीर्यो भीष्मः शांतनवो नृपान् 05175018c अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः 05175019a निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् 05175019c आजगाम विशुद्धात्मा कन्याभिः सह भारत 05175020a सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् 05175020c भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः 05175021a ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् 05175021c अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ 05175022a मया शाल्वपतिर्वीर मनसाभिवृतः पतिः 05175022c न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् 05175023a तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः 05175023c निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः 05175024a अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः 05175024c कन्येयं मुदिता विप्र काले वचनमब्रवीत् 05175025a विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय 05175025c मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ 05175026a प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः 05175026c सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् 05175027a मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् 05175027c अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते 05175028 अम्बोवाच 05175028a भगवन्नेवमेवैतद्यथाह पृथिवीपतिः 05175028c शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः 05175029a न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन 05175029c अवमानभयाच्चैव व्रीडया च महामुने 05175030a यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम 05175030c तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः 05176001 अकृतव्रण उवाच 05176001a दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि 05176001c प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे 05176002a यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव 05176002c नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया 05176003a अथापगेयं भीष्मं तं रामेणेच्छसि धीमता 05176003c रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः 05176004a सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते 05176004c यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् 05176005 अम्बोवाच 05176005a अपनीतास्मि भीष्मेण भगवन्नविजानता 05176005c न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः 05176006a एतद्विचार्य मनसा भवानेव विनिश्चयम् 05176006c विचिनोतु यथान्यायं विधानं क्रियतां तथा 05176007a भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः 05176007c उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर 05176008a निवेदितं मया ह्येतद्दुःखमूलं यथातथम् 05176008c विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः 05176009 अकृतव्रण उवाच 05176009a उपपन्नमिदं भद्रे यदेवं वरवर्णिनि 05176009c धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम 05176010a यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् 05176010c शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः 05176011a तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि 05176011c संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे 05176012a भीष्मः पुरुषमानी च जितकाशी तथैव च 05176012c तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया 05176013 अम्बोवाच 05176013a ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते 05176013c घातयेयं यदि रणे भीष्ममित्येव नित्यदा 05176014a भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि 05176014c प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता 05176015 भीष्म उवाच 05176015a एवं कथयतामेव तेषां स दिवसो गतः 05176015c रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता 05176016a ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा 05176016c शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः 05176017a धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी 05176017c विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् 05176018a ततस्तं तापसा दृष्ट्वा स च राजा महातपाः 05176018c तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी 05176019a पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् 05176019c अर्चितश्च यथायोगं निषसाद सहैव तैः 05176020a ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ 05176020c सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत 05176021a ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् 05176021c उवाच मधुरं काले रामं वचनमर्थवत् 05176022a रामेयं मम दौहित्री काशिराजसुता प्रभो 05176022c अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद 05176023a परमं कथ्यतां चेति तां रामः प्रत्यभाषत 05176023c ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् 05176024a सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा 05176024c स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता 05176025a रुरोद सा शोकवती बाष्पव्याकुललोचना 05176025c प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् 05176026 राम उवाच 05176026a यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे 05176026c ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव 05176027 अम्बोवाच 05176027a भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत 05176027c शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो 05176028 भीष्म उवाच 05176028a तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः 05176028c सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् 05176029a किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः 05176029c इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः 05176030a कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता 05176030c सर्वमेव यथातत्त्वं कथयामास भार्गवे 05176031a तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा 05176031c उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् 05176032a प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि 05176032c करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः 05176033a न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः 05176033c धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा 05176034a अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते 05176034c तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि 05176035 अम्बोवाच 05176035a विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन 05176035c शाल्वराजगतं चेतो मम पूर्वं मनीषितम् 05176036a सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः 05176036c न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः 05176037a एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन 05176037c यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि 05176038a ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः 05176038c येनाहं वशमानीता समुत्क्षिप्य बलात्तदा 05176039a भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् 05176039c प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् 05176040a स हि लुब्धश्च मानी च जितकाशी च भार्गव 05176040c तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ 05176041a एष मे ह्रियमाणाया भारतेन तदा विभो 05176041c अभवद्धृदि संकल्पो घातयेयं महाव्रतम् 05176042a तस्मात्कामं ममाद्येमं राम संवर्तयानघ 05176042c जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः 05177001 भीष्म उवाच 05177001a एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो 05177001c उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः 05177002a काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि 05177002c ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते 05177003a वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ 05177003c भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः 05177004a न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि 05177004c ऋते नियोगाद्विप्राणामेष मे समयः कृतः 05177005 अम्बोवाच 05177005a मम दुःखं भगवता व्यपनेयं यतस्ततः 05177005c तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् 05177006 राम उवाच 05177006a काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ 05177006c शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम 05177007 अम्बोवाच 05177007a जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् 05177007c प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि 05177008 भीष्म उवाच 05177008a तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा 05177008c अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् 05177009a शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि 05177009c जहि भीष्मं रणे राम गर्जन्तमसुरं यथा 05177010a यदि भीष्मस्त्वयाहूतो रणे राम महामुने 05177010c निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव 05177011a कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन 05177011c वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो 05177012a इयं चापि प्रतिज्ञा ते तदा राम महामुने 05177012c जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् 05177013a ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि 05177013c ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव 05177014a शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् 05177014c न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन 05177015a यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् 05177015c दृप्तात्मानमहं तं च हनिष्यामीति भार्गव 05177016a स एवं विजयी राम भीष्मः कुरुकुलोद्वहः 05177016c तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन 05177017 राम उवाच 05177017a स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम 05177017c तथैव च करिष्यामि यथा साम्नैव लप्स्यते 05177018a कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् 05177018c गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः 05177019a यदि भीष्मो रणश्लाघी न करिष्यति मे वचः 05177019c हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः 05177020a न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् 05177020c कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे 05177021 भीष्म उवाच 05177021a एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः 05177021c प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः 05177022a ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः 05177022c हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया 05177023a अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः 05177023c कुरुक्षेत्रं महाराज कन्यया सह भारत 05177024a न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् 05177024c तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः 05178001 भीष्म उवाच 05178001a ततस्तृतीये दिवसे समे देशे व्यवस्थितः 05178001c प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः 05178002a तमागतमहं श्रुत्वा विषयान्तं महाबलम् 05178002c अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् 05178003a गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः 05178003c ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः 05178004a स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् 05178004c प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् 05178005a भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया 05178005c अकामेयमिहानीता पुनश्चैव विसर्जिता 05178006a विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् 05178006c परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति 05178007a प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत 05178007c तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत 05178008a स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् 05178008c न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ 05178009a ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् 05178009c नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन 05178010a शाल्वस्याहमिति प्राह पुरा मामिह भार्गव 05178010c मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति 05178011a न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया 05178011c क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् 05178012a अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः 05178012c न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव 05178013a हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः 05178013c संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः 05178014a तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् 05178014c अयाचं भृगुशार्दूलं न चैव प्रशशाम सः 05178015a तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् 05178015c अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि 05178016a इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् 05178016c उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव 05178017a ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः 05178017c जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे 05178017e सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते 05178018a न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन 05178018c गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः 05178018e त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति 05178019a तथा ब्रुवन्तं तमहं रामं परपुरंजयम् 05178019c नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते 05178020a गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् 05178020c प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया 05178021a को जातु परभावां हि नारीं व्यालीमिव स्थिताम् 05178021c वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् 05178022a न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते 05178022c प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् 05178023a अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो 05178023c मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना 05178024a गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 05178024c उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् 05178025a स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् 05178025c गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया 05178026a गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः 05178026c विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव 05178027a उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् 05178027c यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् 05178027e ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः 05178028a क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन 05178028c यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् 05178028e नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति 05178029a अर्थे वा यदि वा धर्मे समर्थो देशकालवित् 05178029c अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च 05178030a यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे 05178030c तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे 05178030e पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् 05178031a एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन 05178031c तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह 05178031e द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने 05178032a तत्र त्वं निहतो राम मया शरशताचितः 05178032c लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे 05178033a स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय 05178033c तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन 05178034a अपि यत्र त्वया राम कृतं शौचं पुरा पितुः 05178034c तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव 05178035a तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद 05178035c व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव 05178036a यच्चापि कत्थसे राम बहुशः परिषत्सु वै 05178036c निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु 05178037a न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा 05178037c यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् 05178038a सोऽहं जातो महाबाहो भीष्मः परपुरंजयः 05178038c व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः 05179001 भीष्म उवाच 05179001a ततो मामब्रवीद्रामः प्रहसन्निव भारत 05179001c दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे 05179002a अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह 05179002c भाषितं तत्करिष्यामि तत्रागच्छेः परंतप 05179003a तत्र त्वां निहतं माता मया शरशताचितम् 05179003c जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् 05179004a कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता 05179004c मया विनिहतं देवी रोदतामद्य पार्थिव 05179005a अतदर्हा महाभागा भगीरथसुता नदी 05179005c या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् 05179006a एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम् 05179006c गृहाण सर्वं कौरव्य रथादि भरतर्षभ 05179007a इति ब्रुवाणं तमहं रामं परपुरंजयम् 05179007c प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् 05179008a एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया 05179008c प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् 05179009a ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः 05179009c द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते 05179010a रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः 05179010c सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् 05179011a उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् 05179011c तत्कुलीनेन वीरेण हयशास्त्रविदा नृप 05179012a युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा 05179012c दंशितः पाण्डुरेणाहं कवचेन वपुष्मता 05179013a पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम 05179013c पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 05179014a पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप 05179014c शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः 05179015a स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् 05179015c कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ 05179016a ते हयाश्चोदितास्तेन सूतेन परमाहवे 05179016c अवहन्मां भृशं राजन्मनोमारुतरंहसः 05179017a गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् 05179017c युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् 05179018a ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः 05179018c प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् 05179019a ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः 05179019c अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा 05179020a ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः 05179020c वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह 05179021a ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः 05179021c प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् 05179022a ततो मामब्रवीद्देवी सर्वभूतहितैषिणी 05179022c माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् 05179023a गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह 05179023c भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः 05179024a मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव 05179024c जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् 05179025a किं न वै क्षत्रियहरो हरतुल्यपराक्रमः 05179025c विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि 05179026a ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः 05179026c सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे 05179027a यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः 05179027c काशिराजसुतायाश्च यथा कामः पुरातनः 05179028a ततः सा राममभ्येत्य जननी मे महानदी 05179028c मदर्थं तमृषिं देवी क्षमयामास भार्गवम् 05179028e भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् 05179029a स च तामाह याचन्तीं भीष्ममेव निवर्तय 05179029c न हि मे कुरुते काममित्यहं तमुपागमम् 05179030 संजय उवाच 05179030a ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् 05179030c न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः 05179031a अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः 05179031c आह्वयामास च पुनर्युद्धाय द्विजसत्तमः 05180001 भीष्म उवाच 05180001a तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् 05180001c भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः 05180002a आरोह स्यन्दनं वीर कवचं च महाभुज 05180002c बधान समरे राम यदि योद्धुं मयेच्छसि 05180003a ततो मामब्रवीद्रामः स्मयमानो रणाजिरे 05180003c रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् 05180004a सूतो मे मातरिश्वा वै कवचं वेदमातरः 05180004c सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन 05180005a एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः 05180005c शरव्रातेन महता सर्वतः पर्यवारयत् 05180006a ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् 05180006c सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने 05180007a मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे 05180007c दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते 05180008a ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा 05180008c धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् 05180009a सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः 05180009c सखा वेदविदत्यन्तं दयितो भार्गवस्य ह 05180010a आह्वयानः स मां युद्धे मनो हर्षयतीव मे 05180010c पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः 05180011a तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् 05180011c क्षत्रियान्तकरं राममेकमेकः समासदम् 05180012a ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै 05180012c अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् 05180013a अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् 05180013c अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् 05180014a योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च 05180014c गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो 05180015 राम उवाच 05180015a एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता 05180015c धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् 05180016a शपेयं त्वां न चेदेवमागच्छेथा विशां पते 05180016c युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव 05180017a न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः 05180017c गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते 05180018 भीष्म उवाच 05180018a ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः 05180018c प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् 05180019a ततो युद्धं समभवन्मम तस्य च भारत 05180019c दिवसान्सुबहून्राजन्परस्परजिगीषया 05180020a स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः 05180020c षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् 05180021a चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते 05180021c प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः 05180022a नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत 05180022c तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् 05180023a आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि 05180023c भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे 05180024a ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् 05180024c तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् 05180025a प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः 05180025c ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् 05180026a पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे 05180026c एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् 05180027a तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ 05180027c तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् 05180028a नव चापि पृषत्कानां शतानि नतपर्वणाम् 05180028c प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति 05180029a काये विषक्तास्तु तदा वायुनाभिसमीरिताः 05180029c चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः 05180030a क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः 05180030c बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् 05180031a हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः 05180031c बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः 05180032a ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः 05180032c हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः 05180033a ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः 05180033c अकम्पयन्महावेगाः सर्पानलविषोपमाः 05180034a ततोऽहं समवष्टभ्य पुनरात्मानमाहवे 05180034c शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् 05180035a स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः 05180035c शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् 05180036a ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना 05180036c धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ 05180037a असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः 05180037c अहो बत कृतं पापं मयेदं क्षत्रकर्मणा 05180038a गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः 05180038c ततो न प्राहरं भूयो जामदग्न्याय भारत 05180039a अथावताप्य पृथिवीं पूषा दिवससंक्षये 05180039c जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् 05181001 भीष्म उवाच 05181001a आत्मनस्तु ततः सूतो हयानां च विशां पते 05181001c मम चापनयामास शल्यान्कुशलसंमतः 05181002a स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः 05181002c प्रभात उदिते सूर्ये ततो युद्धमवर्तत 05181003a दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् 05181003c अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् 05181004a ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् 05181004c धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् 05181005a अभिवाद्य तथैवाहं रथमारुह्य भारत 05181005c युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः 05181006a ततो मां शरवर्षेण महता समवाकिरत् 05181006c अहं च शरवर्षेण वर्षन्तं समवाकिरम् 05181007a संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः 05181007c प्रेषयामास मे राजन्दीप्तास्यानुरगानिव 05181008a तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः 05181008c अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः 05181009a ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् 05181009c मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् 05181010a अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् 05181010c ततो दिवि महान्नादः प्रादुरासीत्समन्ततः 05181011a ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् 05181011c प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत 05181012a ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् 05181012c वारुणेनैव रामस्तद्वारयामास मे विभुः 05181013a एवमस्त्राणि दिव्यानि रामस्याहमवारयम् 05181013c रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः 05181014a ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः 05181014c उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः 05181015a ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे 05181015c अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् 05181015e गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् 05181016a ततो मामपयातं वै भृशं विद्धमचेतसम् 05181016c रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः 05181016e अकृतव्रणप्रभृतयः काशिकन्या च भारत 05181017a ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् 05181017c याहि सूत यतो रामः सज्जोऽहं गतवेदनः 05181018a ततो मामवहत्सूतो हयैः परमशोभितैः 05181018c नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ 05181019a ततोऽहं राममासाद्य बाणजालेन कौरव 05181019c अवाकिरं सुसंरब्धः संरब्धं विजिगीषया 05181020a तानापतत एवासौ रामो बाणानजिह्मगान् 05181020c बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे 05181021a ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः 05181021c रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे 05181022a ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् 05181022c असृजं जामदग्न्याय रामायाहं जिघांसया 05181023a तेन त्वभिहतो गाढं बाणच्छेदवशं गतः 05181023c मुमोह सहसा रामो भूमौ च निपपात ह 05181024a ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते 05181024c जगद्भारत संविग्नं यथार्कपतनेऽभवत् 05181025a तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः 05181025c तपोधनास्ते सहसा काश्या च भृगुनन्दनम् 05181026a त एनं संपरिष्वज्य शनैराश्वासयंस्तदा 05181026c पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव 05181027a ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् 05181027c तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके 05181028a स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे 05181028c येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः 05181029a हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे 05181029c अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः 05181030a ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् 05181030c अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः 05181030e रामस्य मम चैवाशु व्योमावृत्य समन्ततः 05181031a न स्म सूर्यः प्रतपति शरजालसमावृतः 05181031c मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् 05181032a ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः 05181032c अभितापात्स्वभावाच्च पावकः समजायत 05181033a ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना 05181033c भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे 05181034a तदा शतसहस्राणि प्रयुतान्यर्बुदानि च 05181034c अयुतान्यथ खर्वाणि निखर्वाणि च कौरव 05181034e रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् 05181035a ततोऽहं तानपि रणे शरैराशीविषोपमैः 05181035c संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव 05181036a एवं तदभवद्युद्धं तदा भरतसत्तम 05181036c संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः 05182001 भीष्म उवाच 05182001a समागतस्य रामेण पुनरेवातिदारुणम् 05182001c अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम 05182002a ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः 05182002c अयोजयत धर्मात्मा दिवसे दिवसे विभुः 05182003a तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत 05182003c व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् 05182004a अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः 05182004c अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे 05182005a ततः शक्तिं प्राहिणोद्घोररूपा;मस्त्रै रुद्धो जामदग्न्यो महात्मा 05182005c कालोत्सृष्टां प्रज्वलितामिवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान् 05182006a ततोऽहं तामिषुभिर्दीप्यमानैः; समायान्तीमन्तकालार्कदीप्ताम् 05182006c छित्त्वा त्रिधा पातयामास भूमौ; ततो ववौ पवनः पुण्यगन्धिः 05182007a तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः; शक्तीर्घोराः प्राहिणोद्द्वादशान्याः 05182007c तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल्लाघवाच्चैव वक्तुम् 05182008a किं त्वेवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः 05182008c नानारूपास्तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसंक्षये 05182009a ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन् 05182009c द्वादशेषून्प्राहिणवं रणेऽहं; ततः शक्तीर्व्यधमं घोररूपाः 05182010a ततोऽपरा जामदग्न्यो महात्मा; शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः 05182010c विचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास्तथा ताः 05182011a ताश्चाप्युग्राश्चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र 05182011c बाणैर्दिव्यैर्जामदग्न्यस्य संख्ये; दिव्यांश्चाश्वानभ्यवर्षं ससूतान् 05182012a निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः 05182012c प्रादुश्चक्रे दिव्यमस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी 05182013a ततः श्रेण्यः शलभानामिवोग्राः; समापेतुर्विशिखानां प्रदीप्ताः 05182013c समाचिनोच्चापि भृशं शरीरं; हयान्सूतं सरथं चैव मह्यम् 05182014a रथः शरैर्मे निचितः सर्वतोऽभू;त्तथा हयाः सारथिश्चैव राजन् 05182014c युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तोऽथ भग्नः 05182015a ततस्तस्मिन्बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम् 05182015c स विक्षतो मार्गणैर्ब्रह्मराशि;र्देहादजस्रं मुमुचे भूरि रक्तम् 05182016a यथा रामो बाणजालाभितप्त;स्तथैवाहं सुभृशं गाढविद्धः 05182016c ततो युद्धं व्यरमच्चापराह्णे; भानावस्तं प्रार्थयाने महीध्रम् 05183001 भीष्म उवाच 05183001a ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते 05183001c भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत 05183002a ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः 05183002c ववर्ष शरवर्षाणि मयि शक्र इवाचले 05183003a तेन सूतो मम सुहृच्छरवर्षेण ताडितः 05183003c निपपात रथोपस्थे मनो मम विषादयन् 05183004a ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् 05183004c पृथिव्यां च शराघातान्निपपात मुमोह च 05183005a ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः 05183005c मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा 05183006a ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् 05183006c प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् 05183007a ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः 05183007c शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः 05183008a स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः 05183008c मयैव सह राजेन्द्र जगाम वसुधातलम् 05183009a मत्वा तु निहतं रामस्ततो मां भरतर्षभ 05183009c मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः 05183010a तथा तु पतिते राजन्मयि रामो मुदा युतः 05183010c उदक्रोशन्महानादं सह तैरनुयायिभिः 05183011a मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः 05183011c आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः 05183011e आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते 05183012a ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान् 05183012c ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये 05183013a रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् 05183013c अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव 05183013e स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः 05183014a ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् 05183014c मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् 05183015a ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः 05183015c मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् 05183016a हयाश्च मे संगृहीतास्तया वै; महानद्या संयति कौरवेन्द्र 05183016c पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम् 05183017a ररक्ष सा मम रथं हयांश्चोपस्कराणि च 05183017c तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् 05183018a ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः 05183018c अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत 05183019a ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् 05183019c अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् 05183020a ततो जगाम वसुधां बाणवेगप्रपीडितः 05183020c जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः 05183021a ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे 05183021c आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु 05183022a उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः 05183022c अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् 05183023a ववुश्च वाताः परुषाश्चलिता च वसुंधरा 05183023c गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः 05183024a दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् 05183024c अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः 05183025a एतदौत्पातिकं घोरमासीद्भरतसत्तम 05183025c विसंज्ञकल्पे धरणीं गते रामे महात्मनि 05183026a ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः 05183026c निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः 05183027a एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम् 05183027c काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि 05184001 भीष्म उवाच 05184001a ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा 05184001c ब्राह्मणानां पितॄणां च देवतानां च सर्वशः 05184002a नक्तंचराणां भूतानां रजन्याश्च विशां पते 05184002c शयनं प्राप्य रहिते मनसा समचिन्तयम् 05184003a जामदग्न्येन मे युद्धमिदं परमदारुणम् 05184003c अहानि सुबहून्यद्य वर्तते सुमहात्ययम् 05184004a न च रामं महावीर्यं शक्नोमि रणमूर्धनि 05184004c विजेतुं समरे विप्रं जामदग्न्यं महाबलम् 05184005a यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् 05184005c दैवतानि प्रसन्नानि दर्शयन्तु निशां मम 05184006a ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः 05184006c दक्षिणेनैव पार्श्वेन प्रभातसमये इव 05184007a ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् 05184007c उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः 05184008a त एव मां महाराज स्वप्नदर्शनमेत्य वै 05184008c परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह 05184009a उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन 05184009c रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् 05184010a न त्वां रामो रणे जेता जामदग्न्यः कथंचन 05184010c त्वमेव समरे रामं विजेता भरतर्षभ 05184011a इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् 05184011c विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे 05184012a प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत 05184012c न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् 05184013a तत्स्मरस्व महाबाहो भृशं संयोजयस्व च 05184013c न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप 05184014a एनसा च न योगं त्वं प्राप्स्यसे जातु मानद 05184014c स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः 05184015a ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि 05184015c अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै 05184016a एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः 05184016c प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् 05184017a न च रामेण मर्तव्यं कदाचिदपि पार्थिव 05184017c ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति 05184018a इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः 05184018c अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः 05185001 भीष्म उवाच 05185001a ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत 05185001c तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् 05185002a ततः समभवद्युद्धं मम तस्य च भारत 05185002c तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् 05185003a ततो बाणमयं वर्षं ववर्ष मयि भार्गवः 05185003c न्यवारयमहं तं च शरजालेन भारत 05185004a ततः परमसंक्रुद्धः पुनरेव महातपाः 05185004c ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि 05185005a इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम् 05185005c ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः 05185006a ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा 05185006c सा मामभ्यहनत्तूर्णमंसदेशे च भारत 05185007a अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत् 05185007c रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण 05185008a ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः 05185008c प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम् 05185009a स तेनाभिहतो वीरो ललाटे द्विजसत्तमः 05185009c अशोभत महाराज सशृङ्ग इव पर्वतः 05185010a स संरब्धः समावृत्य बाणं कालान्तकोपमम् 05185010c संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् 05185011a स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् 05185011c महीं राजंस्ततश्चाहमगच्छं रुधिराविलः 05185012a अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते 05185012c प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव 05185013a सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे 05185013c विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् 05185014a तत एनं परिष्वज्य सखा विप्रो महातपाः 05185014c अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा 05185015a समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः 05185015c प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः 05185016a ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् 05185016c मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् 05185017a तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः 05185017c असंप्राप्यैव रामं च मां च भारतसत्तम 05185018a ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् 05185018c भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते 05185019a ऋषयश्च सगन्धर्वा देवताश्चैव भारत 05185019c संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः 05185020a ततश्चचाल पृथिवी सपर्वतवनद्रुमा 05185020c संतप्तानि च भूतानि विषादं जग्मुरुत्तमम् 05185021a प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश 05185021c न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा 05185022a ततो हाहाकृते लोके सदेवासुरराक्षसे 05185022c इदमन्तरमित्येव योक्तुकामोऽस्मि भारत 05185023a प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् 05185023c चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा 05186001 भीष्म उवाच 05186001a ततो हलहलाशब्दो दिवि राजन्महानभूत् 05186001c प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन 05186002a अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने 05186002c प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् 05186003a एते वियति कौरव्य दिवि देवगणाः स्थिताः 05186003c ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय 05186004a रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते 05186004c तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन 05186005a ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः 05186005c ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् 05186006a यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु 05186006c एतद्धि परमं श्रेयो लोकानां भरतर्षभ 05186007a ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे 05186007c ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि 05186008a ततो रामो रुषितो राजपुत्र; दृष्ट्वा तदस्त्रं विनिवर्तितं वै 05186008c जितोऽस्मि भीष्मेण सुमन्दबुद्धि;रित्येव वाक्यं सहसा व्यमुञ्चत् 05186009a ततोऽपश्यत्पितरं जामदग्न्यः; पितुस्तथा पितरं तस्य चान्यम् 05186009c त एवैनं संपरिवार्य तस्थु;रूचुश्चैनं सान्त्वपूर्वं तदानीम् 05186010a मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन 05186010c भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः 05186011a क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन 05186011c स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् 05186012a इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् 05186012c शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया 05186013a वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे 05186013c विमर्दस्ते महाबाहो व्यपयाहि रणादितः 05186014a पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् 05186014c विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव 05186015a एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः 05186015c निवर्तस्व रणादस्मादिति चैव प्रचोदितः 05186016a रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः 05186016c न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह 05186016e मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे 05186017a वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे 05186017c भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक 05186018a गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः 05186018c कथं त्वया रणे जेतुं राम शक्यो निवर्त वै 05186019a अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली 05186019c नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः 05186020a सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् 05186020c भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा 05186021a एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् 05186021c नाहं युधि निवर्तेयमिति मे व्रतमाहितम् 05186022a न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि 05186022c निवर्त्यतामापगेयः कामं युद्धात्पितामहाः 05186022e न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन 05186023a ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा 05186023c नारदेनैव सहिताः समागम्येदमब्रुवन् 05186024a निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान् 05186024c नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया 05186025a मम व्रतमिदं लोके नाहं युद्धात्कथंचन 05186025c विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः 05186026a नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् 05186026c त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः 05186027a ततस्ते मुनयः सर्वे नारदप्रमुखा नृप 05186027c भागीरथी च मे माता रणमध्यं प्रपेदिरे 05186028a तथैवात्तशरो धन्वी तथैव दृढनिश्चयः 05186028c स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् 05186028e समेत्य सहिता भूयः समरे भृगुनन्दनम् 05186029a नावनीतं हि हृदयं विप्राणां शाम्य भार्गव 05186029c राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम 05186029e अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव 05186030a एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् 05186030c न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् 05186031a ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः 05186031c अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् 05186032a ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् 05186032c प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु 05186033a दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै 05186033c लोकानां च हितं कुर्वन्नहमप्याददे वचः 05186034a ततोऽहं राममासाद्य ववन्दे भृशविक्षतः 05186034c रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः 05186035a त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः 05186035c गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया 05186036a मम चैव समक्षं तां कन्यामाहूय भार्गवः 05186036c उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् 05187001 राम उवाच 05187001a प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि 05187001c यथा मया परं शक्त्या कृतं वै पौरुषं महत् 05187002a न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् 05187002c विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् 05187003a एषा मे परमा शक्तिरेतन्मे परमं बलम् 05187003c यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते 05187004a भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः 05187004c निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता 05187005 भीष्म उवाच 05187005a एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः 05187005c तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् 05187006a भगवन्नेवमेवैतद्यथाह भगवांस्तथा 05187006c अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः 05187007a यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया 05187007c अनिधाय रणे वीर्यमस्त्राणि विविधानि च 05187008a न चैष शक्यते युद्धे विशेषयितुमन्ततः 05187008c न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन 05187009a गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन 05187009c समरे पातयिष्यामि स्वयमेव भृगूद्वह 05187010a एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना 05187010c तपसे धृतसंकल्पा मम चिन्तयती वधम् 05187011a ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः 05187011c यथागतं ययौ रामो मामुपामन्त्र्य भारत 05187012a ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः 05187012c प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् 05187012e यथावृत्तं महाराज सा च मां प्रत्यनन्दत 05187013a पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि 05187013c दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् 05187013e प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम 05187014a यदैव हि वनं प्रायात्कन्या सा तपसे धृता 05187014c तदैव व्यथितो दीनो गतचेता इवाभवम् 05187015a न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि 05187015c ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् 05187016a अपि चैतन्मया राजन्नारदेऽपि निवेदितम् 05187016c व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् 05187017a न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति 05187017c दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् 05187018a सा तु कन्या महाराज प्रविश्याश्रममण्डलम् 05187018c यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् 05187019a निराहारा कृशा रूक्षा जटिला मलपङ्किनी 05187019c षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना 05187020a यमुनातीरमासाद्य संवत्सरमथापरम् 05187020c उदवासं निराहारा पारयामास भामिनी 05187021a शीर्णपर्णेन चैकेन पारयामास चापरम् 05187021c संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता 05187022a एवं द्वादश वर्षाणि तापयामास रोदसी 05187022c निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते 05187023a ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् 05187023c आश्रमं पुण्यशीलानां तापसानां महात्मनाम् 05187024a तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् 05187024c व्यचरत्काशिकन्या सा यथाकामविचारिणी 05187025a नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे 05187025c च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च 05187026a प्रयागे देवयजने देवारण्येषु चैव ह 05187026c भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा 05187027a माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा 05187027c रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे 05187028a एतेषु तीर्थेषु तदा काशिकन्या विशां पते 05187028c आप्लावयत गात्राणि तीव्रमास्थाय वै तपः 05187029a तामब्रवीत्कौरवेय मम माता जलोत्थिता 05187029c किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे 05187030a सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता 05187030c भीष्मो रामेण समरे न जितश्चारुलोचने 05187031a कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम् 05187031c साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् 05187032a चरामि पृथिवीं देवि यथा हन्यामहं नृपम् 05187032c एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे 05187033a ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि 05187033c नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले 05187034a यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् 05187034c व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि 05187034e नदी भविष्यसि शुभे कुटिला वार्षिकोदका 05187035a दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी 05187035c भीमग्राहवती घोरा सर्वभूतभयंकरी 05187036a एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत 05187036c माता मम महाभागा स्मयमानेव भामिनी 05187037a कदाचिदष्टमे मासि कदाचिद्दशमे तथा 05187037c न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी 05187038a सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः 05187038c पतिता परिधावन्ती पुनः काशिपतेः सुता 05187039a सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत 05187039c वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा 05187040a सा कन्या तपसा तेन भागार्धेन व्यजायत 05187040c नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा 05188001 भीष्म उवाच 05188001a ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् 05188001c दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् 05188002a तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा 05188002c निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः 05188003a वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः 05188003c निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः 05188004a यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् 05188004c पतिलोकाद्विहीना च नैव स्त्री न पुमानिह 05188005a नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः 05188005c एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् 05188006a स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया 05188006c भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः 05188007a तां देवो दर्शयामास शूलपाणिरुमापतिः 05188007c मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् 05188008a छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् 05188008c वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् 05188009a ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह 05188009c उपपद्येत्कथं देव स्त्रियो मम जयो युधि 05188009e स्त्रीभावेन च मे गाढं मनः शान्तमुमापते 05188010a प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः 05188010c यथा स सत्यो भवति तथा कुरु वृषध्वज 05188010e यथा हन्यां समागम्य भीष्मं शांतनवं युधि 05188011a तामुवाच महादेवः कन्यां किल वृषध्वजः 05188011c न मे वागनृतं भद्रे प्राह सत्यं भविष्यति 05188012a वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे 05188012c स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती 05188013a द्रुपदस्य कुले जाता भविष्यसि महारथः 05188013c शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः 05188014a यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति 05188014c भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् 05188015a एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः 05188015c पश्यतामेव विप्राणां तत्रैवान्तरधीयत 05188016a ततः सा पश्यतां तेषां महर्षीणामनिन्दिता 05188016c समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी 05188017a चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् 05188017c प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा 05188018a उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् 05188018c ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् 05189001 दुर्योधन उवाच 05189001a कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा 05189001c पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह 05189002 भीष्म उवाच 05189002a भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः 05189002c महिषी दयिता ह्यासीदपुत्रा च विशां पते 05189003a एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः 05189003c अपत्यार्थं महाराज तोषयामास शंकरम् 05189004a अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः 05189004c लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् 05189005a भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया 05189005c इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति 05189006a निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् 05189006c स तु गत्वा च नगरं भार्यामिदमुवाच ह 05189007a कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् 05189007c कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना 05189008a पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः 05189008c न तदन्यद्धि भविता भवितव्यं हि तत्तथा 05189009a ततः सा नियता भूत्वा ऋतुकाले मनस्विनी 05189009c पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह 05189010a लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना 05189010c पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् 05189011a ततो दधार तं गर्भं देवी राजीवलोचना 05189011c तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन 05189011e पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा 05189012a अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः 05189012c कन्यां प्रवररूपां तां प्राजायत नराधिप 05189013a अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी 05189013c ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै 05189014a ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप 05189014c पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् 05189015a रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा 05189015c चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत 05189015e न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् 05189016a श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः 05189016c छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् 05189017a जातकर्माणि सर्वाणि कारयामास पार्थिवः 05189017c पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः 05189018a अहमेकस्तु चारेण वचनान्नारदस्य च 05189018c ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा 05190001 भीष्म उवाच 05190001a चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् 05190001c ततो लेख्यादिषु तथा शिल्पेषु च परं गता 05190001e इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह 05190002a तस्य माता महाराज राजानं वरवर्णिनी 05190002c चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा 05190003a ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् 05190003c स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया 05190004 द्रुपद उवाच 05190004a कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी 05190004c मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः 05190005a न तन्मिथ्या महाराज्ञि भविष्यति कथंचन 05190005c त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति 05190006 भार्योवाच 05190006a यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः 05190006c श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज 05190007a क्रियतामस्य नृपते विधिवद्दारसंग्रहः 05190007c सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः 05190008 भीष्म उवाच 05190008a ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती 05190008c वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् 05190009a ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य 05190009c दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान् 05190010a हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः 05190010c स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने 05190011a स च राजा दशार्णेषु महानासीन्महीपतिः 05190011c हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः 05190012a कृते विवाहे तु तदा सा कन्या राजसत्तम 05190012c यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी 05190013a कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् 05190013c न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल 05190014a हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् 05190014c धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् 05190014e कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् 05190015a ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा 05190015c जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च 05190016a ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् 05190016c विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः 05190017a शिखण्ड्यपि महाराज पुंवद्राजकुले तदा 05190017c विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् 05190018a ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ 05190018c हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह 05190019a ततो दाशार्णको राजा तीव्रकोपसमन्वितः 05190019c दूतं प्रस्थापयामास द्रुपदस्य निवेशने 05190020a ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः 05190020c एक एकान्तमुत्सार्य रहो वचनमब्रवीत् 05190021a दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् 05190021c अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ 05190022a अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव 05190022c यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि 05190023a तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते 05190023c एष त्वां सजनामात्यमुद्धरामि स्थिरो भव 05191001 भीष्म उवाच 05191001a एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप 05191001c चोरस्येव गृहीतस्य न प्रावर्तत भारती 05191002a स यत्नमकरोत्तीव्रं संबन्धैरनुसान्त्वनैः 05191002c दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन् 05191003a स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् 05191003c कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ 05191004a ततः संप्रेषयामास मित्राणाममितौजसाम् 05191004c दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा 05191005a ततः समुदयं कृत्वा बलानां राजसत्तमः 05191005c अभियाने मतिं चक्रे द्रुपदं प्रति भारत 05191006a ततः संमन्त्रयामास मित्रैः सह महीपतिः 05191006c हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति 05191007a तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् 05191007c तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी 05191007e बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् 05191008a अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् 05191008c घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् 05191009a स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः 05191009c प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव 05191010a स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः 05191010c भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः 05191011a विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः 05191011c समेत्य भार्यां रहिते वाक्यमाह नराधिपः 05191012a भयेन महताविष्टो हृदि शोकेन चाहतः 05191012c पाञ्चालराजो दयितां मातरं वै शिखण्डिनः 05191013a अभियास्यति मां कोपात्संबन्धी सुमहाबलः 05191013c हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् 05191014a किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति 05191014c शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः 05191015a इति निश्चित्य तत्त्वेन समित्रः सबलानुगः 05191015c वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति 05191016a किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने 05191016c श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा 05191017a अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी 05191017c त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि 05191018a सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः 05191018c तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते 05191018e शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः 05191019a क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः 05191019c मया दाशार्णको राजा वञ्चितश्च महीपतिः 05191019e तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् 05191020a जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै 05191020c प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् 05192001 भीष्म उवाच 05192001a ततः शिखण्डिनो माता यथातत्त्वं नराधिप 05192001c आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् 05192002a अपुत्रया मया राजन्सपत्नीनां भयादिदम् 05192002c कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः 05192003a त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् 05192003c पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ 05192003e भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता 05192004a त्वया च प्रागभिहितं देववाक्यार्थदर्शनात् 05192004c कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् 05192005a एतच्छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य 05192005c मन्त्रं राजा मन्त्रयामास राज;न्यद्यद्युक्तं रक्षणे वै प्रजानाम् 05192006a संबन्धकं चैव समर्थ्य तस्मि;न्दाशार्णके वै नृपतौ नरेन्द्र 05192006c स्वयं कृत्वा विप्रलम्भं यथाव;न्मन्त्रैकाग्रो निश्चयं वै जगाम 05192007a स्वभावगुप्तं नगरमापत्काले तु भारत 05192007c गोपयामास राजेन्द्र सर्वतः समलंकृतम् 05192008a आर्तिं च परमां राजा जगाम सह भार्यया 05192008c दशार्णपतिना सार्धं विरोधे भरतर्षभ 05192009a कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् 05192009c इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा 05192010a तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा 05192010c अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् 05192011a देवानां प्रतिपत्तिश्च सत्या साधुमता सदा 05192011c सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् 05192012a दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः 05192012c अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने 05192013a अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो 05192013c देवतानां प्रसादेन सर्वमेतद्भविष्यति 05192014a मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन 05192014c पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु 05192015a दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव 05192015c परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै 05192016a तस्माद्विधाय नगरे विधानं सचिवैः सह 05192016c अर्चयस्व यथाकामं दैवतानि विशां पते 05192017a एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ 05192017c शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी 05192018a ततः सा चिन्तयामास मत्कृते दुःखितावुभौ 05192018c इमाविति ततश्चक्रे मतिं प्राणविनाशने 05192019a एवं सा निश्चयं कृत्वा भृशं शोकपरायणा 05192019c जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् 05192020a यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् 05192020c तद्भयादेव च जनो विसर्जयति तद्वनम् 05192021a तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् 05192021c लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् 05192022a तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप 05192022c अनश्नती बहुतिथं शरीरमुपशोषयत् 05192023a दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः 05192023c किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् 05192024a अशक्यमिति सा यक्षं पुनः पुनरुवाच ह 05192024c करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः 05192025a धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे 05192025c अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् 05192026a ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् 05192026c तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत 05192027a आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति 05192027c अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम् 05192028a महाबलो महोत्साहः स हेमकवचो नृपः 05192028c तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे 05192029a प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम 05192029c भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः 05192030a यावदेव स राजा वै नोपयाति पुरं मम 05192030c तावदेव महायक्ष प्रसादं कुरु गुह्यक 05193001 भीष्म उवाच 05193001a शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ 05193001c प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः 05193001e भवितव्यं तथा तद्धि मम दुःखाय कौरव 05193002a भद्रे कामं करिष्यामि समयं तु निबोध मे 05193002c किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव 05193002e आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते 05193003a प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः 05193003c मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् 05193004a स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे 05193004c सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव 05193005 शिखण्ड्युवाच 05193005a प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव 05193005c किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर 05193006a प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि 05193006c कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि 05193007 भीष्म उवाच 05193007a इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप 05193007c अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः 05193008a स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप 05193008c यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत 05193009a ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव 05193009c विवेश नगरं हृष्टः पितरं च समासदत् 05193009e यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च 05193010a द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् 05193010c सभार्यस्तच्च सस्मार महेश्वरवचस्तदा 05193011a ततः संप्रेषयामास दशार्णाधिपतेर्नृप 05193011c पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति 05193012a अथ दाशार्णको राजा सहसाभ्यागमत्तदा 05193012c पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः 05193013a ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा 05193013c प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् 05193014a ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् 05193014c यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते 05193014e फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः 05193015a एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम 05193015c दूतः प्रयातो नगरं दाशार्णनृपचोदितः 05193016a तत आसादयामास पुरोधा द्रुपदं पुरे 05193016c तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् 05193016e प्रापयामास राजेन्द्र सह तेन शिखण्डिना 05193017a तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह 05193017c यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा 05193018a यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः 05193018c तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते 05193019a देहि युद्धं नरपते ममाद्य रणमूर्धनि 05193019c उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् 05193020a तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः 05193020c दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा 05193021a अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः 05193021c यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः 05193021e तस्योत्तरं प्रतिवचो दूत एव वदिष्यति 05193022a ततः संप्रेषयामास द्रुपदोऽपि महात्मने 05193022c हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् 05193023a समागम्य तु राज्ञा स दशार्णपतिना तदा 05193023c तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह 05193024a आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम 05193024c मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत 05193025a ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः 05193025c संप्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् 05193026a ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् 05193026c शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम् 05193027a ततः कृत्वा तु राजा स आगमं प्रीतिमानथ 05193027c संबन्धिना समागम्य हृष्टो वासमुवास ह 05193028a शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः 05193028c हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा 05193028e पूजितश्च प्रतिययौ निवर्त्य तनयां किल 05193029a विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे 05193029c प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी 05193030a कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः 05193030c लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् 05193031a स तद्गृहस्योपरि वर्तमान; आलोकयामास धनाधिगोप्ता 05193031c स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलंकृतं माल्यगुणैर्विचित्रम् 05193032a लाजैश्च गन्धैश्च तथा वितानै;रभ्यर्चितं धूपनधूपितं च 05193032c ध्वजैः पताकाभिरलंकृतं च; भक्ष्यान्नपेयामिषदत्तहोमम् 05193033a तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् 05193033c अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा 05193034a स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः 05193034c नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः 05193035a यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति 05193035c तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः 05193036 यक्षा ऊचुः 05193036a द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी 05193036c तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् 05193037a अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे 05193037c नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् 05193038a एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति 05193038c श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् 05193039 भीष्म उवाच 05193039a आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् 05193039c कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः 05193040a सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते 05193040c स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः 05193041a तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन 05193041c एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः 05193042a ततोऽब्रवीद्यक्षपतिर्महात्मा; यस्माददास्त्ववमन्येह यक्षान् 05193042c शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन् 05193043a अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया 05193043c तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा 05193044a ततः प्रसादयामासुर्यक्षा वैश्रवणं किल 05193044c स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः 05193045a ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः 05193045c सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया 05193046a हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते 05193046c स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः 05193047a इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः 05193047c प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः 05193048a स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा 05193048c समये चागमत्तं वै शिखण्डी स क्षपाचरम् 05193049a सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति 05193049c तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः 05193050a आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् 05193050c सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने 05193051 यक्ष उवाच 05193051a शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज 05193051c गच्छेदानीं यथाकामं चर लोकान्यथासुखम् 05193052a दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् 05193052c गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् 05193053 भीष्म उवाच 05193053a एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत 05193053c प्रत्याजगाम नगरं हर्षेण महतान्वितः 05193054a पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः 05193054c द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् 05193055a द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना 05193055c मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः 05193056a शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव 05193056c शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा 05193057a प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः 05193057c शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः 05193058a मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् 05193058c जडान्धबधिराकारा ये युक्ता द्रुपदे मया 05193059a एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः 05193059c संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः 05193060a ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता 05193060c द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ 05193061a नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् 05193061c मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत 05193062a व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् 05193062c स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि 05193063a न मुञ्चेयमहं बाणानिति कौरवनन्दन 05193063c न हन्यामहमेतेन कारणेन शिखण्डिनम् 05193064a एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः 05193064c ततो नैनं हनिष्यामि समरेष्वाततायिनम् 05193065a यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत 05193065c नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् 05193066 संजय उवाच 05193066a एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा 05193066c मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत 05194001 संजय उवाच 05194001a प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव 05194001c मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत 05194002a पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् 05194002c प्रभूतनरनागाश्वं महारथसमाकुलम् 05194003a भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः 05194003c लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः 05194004a अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम् 05194004c सेनासागरमक्षोभ्यमपि देवैर्महाहवे 05194005a केन कालेन गाङ्गेय क्षपयेथा महाद्युते 05194005c आचार्यो वा महेष्वासः कृपो वा सुमहाबलः 05194006a कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः 05194006c दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम 05194007a एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे 05194007c हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम 05194008 भीष्म उवाच 05194008a अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते 05194008c बलाबलममित्राणां स्वेषां च यदि पृच्छसि 05194009a शृणु राजन्मम रणे या शक्तिः परमा भवेत् 05194009c अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज 05194010a आर्जवेनैव युद्धेन योद्धव्य इतरो जनः 05194010c मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः 05194011a हन्यामहं महाबाहो पाण्डवानामनीकिनीम् 05194011c दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम 05194012a योधानां दशसाहस्रं कृत्वा भागं महाद्युते 05194012c सहस्रं रथिनामेकमेष भागो मतो मम 05194013a अनेनाहं विधानेन संनद्धः सततोत्थितः 05194013c क्षपयेयं महत्सैन्यं कालेनानेन भारत 05194014a यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः 05194014c शतसाहस्रघातीनि हन्यां मासेन भारत 05194015 संजय उवाच 05194015a श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा 05194015c पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् 05194016a आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् 05194016c निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव 05194017a स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः 05194017c अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् 05194018a यथा भीष्मः शांतनवो मासेनेति मतिर्मम 05194018c एषा मे परमा शक्तिरेतन्मे परमं बलम् 05194019a द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् 05194019c द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् 05194019e कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् 05194020a तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः 05194020c जहास सस्वनं हासं वाक्यं चेदमुवाच ह 05194021a न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् 05194021c वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् 05194022a समागच्छसि राधेय तेनैवमभिमन्यसे 05194022c शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः 05195001 वैशंपायन उवाच 05195001a एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे 05195001c आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् 05195002a धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम 05195002c ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् 05195003a दुर्योधनः किलापृच्छदापगेयं महाव्रतम् 05195003c केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो 05195004a मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः 05195004c तावता चापि कालेन द्रोणोऽपि प्रत्यजानत 05195005a गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् 05195005c द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् 05195006a तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि 05195006c पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् 05195007a तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः 05195007c कालेन कियता शत्रून्क्षपयेरिति संयुगे 05195008a एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः 05195008c वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत 05195009a सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः 05195009c असंशयं महाराज हन्युरेव बलं तव 05195010a अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम् 05195010c हन्यामेकरथेनाहं वासुदेवसहायवान् 05195011a सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् 05195011c भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः 05195012a यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम 05195012c कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते 05195013a यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् 05195013c प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते 05195014a तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः 05195014c न च द्रोणसुतो राजन्कुत एव तु सूतजः 05195015a न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् 05195015c आर्जवेनैव युद्धेन विजेष्यामो वयं परान् 05195016a तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव 05195016c सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः 05195017a वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः 05195017c निहन्युः समरे सेनां देवानामपि पाण्डव 05195018a शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः 05195018c भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ 05195019a विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि 05195019c स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि 05195020a क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते 05195020c क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव 05196001 वैशंपायन उवाच 05196001a ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः 05196001c दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति 05196002a आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः 05196002c गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः 05196003a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 05196003c सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः 05196004a आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः 05196004c एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च 05196005a विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह 05196005c प्रययुः सर्व एवैते भारद्वाजपुरोगमाः 05196006a अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः 05196006c दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः 05196007a गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः 05196007c शकाः किराता यवनाः शिबयोऽथ वसातयः 05196008a स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् 05196008c एते महारथाः सर्वे द्वितीये निर्ययुर्बले 05196009a कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः 05196009c दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः 05196010a शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः 05196010c एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः 05196011a ते समेन पथा यात्वा योत्स्यमाना महारथाः 05196011c कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः 05196012a दुर्योधनस्तु शिबिरं कारयामास भारत 05196012c यथैव हास्तिनपुरं द्वितीयं समलंकृतम् 05196013a न विशेषं विजानन्ति पुरस्य शिबिरस्य वा 05196013c कुशला अपि राजेन्द्र नरा नगरवासिनः 05196014a तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः 05196014c कारयामास कौरव्यः शतशोऽथ सहस्रशः 05196015a पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् 05196015c सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः 05196016a तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् 05196016c विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः 05196017a तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् 05196017c व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् 05196018a सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः 05196018c ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः 05196019a वणिजो गणिका वारा ये चैव प्रेक्षका जनाः 05196019c सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत 05197001 वैशंपायन उवाच 05197001a तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः 05197001c धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत 05197002a चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् 05197002c सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् 05197003a विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् 05197003c पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ 05197004a ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः 05197004c आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः 05197004e अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव 05197005a सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः 05197005c दिदेश तान्यनीकानि प्रयाणाय महीपतिः 05197006a अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः 05197006c धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः 05197007a भीमं च युयुधानं च पाण्डवं च धनंजयम् 05197007c द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः 05197008a भाण्डं समारोपयतां चरतां संप्रधावताम् 05197008c हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् 05197009a स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः 05197009c तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः 05197010a भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता 05197010c गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत 05197011a ततः पुनरनीकानि व्ययोजयत बुद्धिमान् 05197011c मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् 05197012a द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः 05197012c नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् 05197013a दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः 05197013c अयुतं च पदातीनां रथाः पञ्चशतास्तथा 05197014a भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम् 05197014c मध्यमे तु विराटं च जयत्सेनं च मागधम् 05197015a महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ 05197015c वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ 05197015e अन्वयातां ततो मध्ये वासुदेवधनंजयौ 05197016a बभूवुरतिसंरब्धाः कृतप्रहरणा नराः 05197016c तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः 05197017a पञ्च नागसहस्राणि रथवंशाश्च सर्वशः 05197017c पदातयश्च ये शूराः कार्मुकासिगदाधराः 05197017e सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः 05197018a युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे 05197018c तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः 05197019a तत्र नागसहस्राणि हयानामयुतानि च 05197019c तथा रथसहस्राणि पदातीनां च भारत 05197019e यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् 05197020a ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः 05197020c नदन्तः प्रययुस्तेषामनीकानि सहस्रशः 05197021a तत्र भेरीसहस्राणि शङ्खानामयुतानि च 05197021c वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः