% Mahabharata: Svargarohanaparvan % Last updated: Mon Jul 23 2007 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 18001001 janamejaya उवाच 18001001a स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः 18001001c पाण्डवा धार्तराष्ट्राश् च कानि स्थानानि भेजिरे 18001002a एतद् इच्छाम्य् अहं श्रोतुं सर्वविच् चासि मे मतः 18001002c महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा 18001003 वैशंपायन उवाच 18001003a स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः 18001003c युधिष्ठिरप्रभृतयो यद् अकुर्वत तच् छृणु 18001004a स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः 18001004c दुर्योधनं श्रिया जुष्टं ददर्शासीनम् आसने 18001005a भ्राजमानम् इवादित्यं वीरलक्ष्म्याभिसंवृतम् 18001005c देवैर् भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः 18001006a ततो युधिष्ठिरो दृष्ट्वा दुर्योधनम् अमर्षितः 18001006c सहसा संनिवृत्तो ऽभूच् छ्रियं दृष्ट्वा सुयोधने 18001007a ब्रुवन्न् उच्चैर् वचस् तान् वै नाहं दुर्योधनेन वै 18001007c सहितः कामये लोका&l लुब्धेनादीर्घदर्शिना 18001008a यत्कृते पृथिवी सर्वा सुहृदो बान्धवास् तथा 18001008c हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने 18001009a द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी 18001009c परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ 18001010a स्वस्ति देवा न मे कामः सुयोधनम् उदीक्षितुम् 18001010c तत्राहं गन्तुम् इच्छामि यत्र ते भ्रातरो मम 18001011a मैवम् इत्य् अब्रवीत् तं तु नारदः प्रहसन्न् इव 18001011c स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति 18001012a युधिष्ठिर महाबाहो मैवं वोचः कथं चन 18001012c दुर्योधनं प्रति नृपं शृणु चेदं वचो मम 18001013a एष दुर्योधनो राजा पूज्यते त्रिदशैः सह 18001013c सद्भिश् च राजप्रवरैर् य इमे स्वर्गवासिनः 18001014a वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस् तनुम् 18001014c यूयं सर्वे सुरसमा येन युद्धे समासिताः 18001015a स एष क्षत्रधर्मेण स्थानम् एतद् अवाप्तवान् 18001015c भये महति यो ऽभीतो बभूव पृथिवीपतिः 18001016a न तन् मनसि कर्तव्यं पुत्र यद् द्यूतकारितम् 18001016c द्रौपद्याश् च परिक्लेशं न चिन्तयितुम् अर्हसि 18001017a ये चान्ये ऽपि परिक्लेशा युष्माकं द्यूतकारिताः 18001017c संग्रामेष्व् अथ वान्यत्र न तान् संस्मर्तुम् अर्हसि 18001018a समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै 18001018c स्वर्गो ऽयं नेह वैराणि भवन्ति मनुजाधिप 18001019a नारदेनैवम् उक्तस् तु कुरुराजो युधिष्ठिरः 18001019c bhrAtqn पप्रच्छ मेधावी वाक्यम् एतद् उवाच ह 18001020a यदि दुर्योधनस्यैते वीरलोकाः सनातनाः 18001020c अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः 18001021a यत्कृते पृथिवी नष्टा सहया सरथद्विपा 18001021c वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः 18001022a ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः 18001022c सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः 18001023a तेषाम् इदानीं के लोका द्रष्टुम् इच्छामि तान् अहम् 18001023c कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् 18001024a धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् 18001024c ये च शस्त्रैर् वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः 18001025a क्व नु ते पार्थिवा ब्रह्मन् नैतान् पश्यामि नारद 18001025c विराटद्रुपदौ चैव धृष्टकेतुमुखांश् च तान् 18001026a शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश् च सर्वशः 18001026c अभिमन्युं च दुर्धर्षं द्रष्टुम् इच्छामि नारद 18002001 युधिष्ठिर उवाच 18002001a नेह पश्यामि विबुधा राधेयम् अमितौजसम् 18002001c भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ 18002002a जुहुवुर् ये शरीराणि रणवह्नौ महारथाः 18002002c राजानो राजपुत्राश् च ये मदर्थे हता रणे 18002003a क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः 18002003c तैर् अप्य् अयं जितो लोकः कच्चित् पुरुषसत्तमैः 18002004a यदि लोकान् इमान् प्राप्तास् ते च सर्वे महारथाः 18002004c स्थितं वित्त हि मां देवाः सहितं तैर् महात्मभिः 18002005a कच्चिन् न तैर् अवाप्तो ऽयं नृपैर् लोको ऽक्षयः शुभः 18002005c न तैर् अहं विना वत्स्ये ज्ञातिभिर् भ्रातृभिस् तथा 18002006a मातुर् हि वचनं श्रुत्वा तदा सलिलकर्मणि 18002006c कर्णस्य क्रियतां तोयम् इति तप्यामि तेन वै 18002007a इदं च परितप्यामि पुनः पुनर् अहं सुराः 18002007c यन् मातुः सदृशौ पादौ तस्याहम् अमितौजसः 18002008a दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् 18002008c न ह्य् अस्मान् कर्णसहिताञ् जयेच् छक्रो ऽपि संयुगे 18002009a तम् अहं यत्रतत्रस्थं द्रष्टुम् इच्छामि सूर्यजम् 18002009c अविज्ञातो मया यो ऽसौ घातितः सव्यसाचिना 18002010a भीमं च भीमविक्रान्तं प्राणेभ्यो ऽपि प्रियं मम 18002010c अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ 18002011a द्रष्टुम् इच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् 18002011c न चेह स्थातुम् इच्छामि सत्यम् एतद् ब्रवीमि वः 18002012a किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः 18002012c यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम 18002013 देवा ऊचुः 18002013a यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् 18002013c प्रिये हि तव वर्तामो देवराजस्य शासनात् 18002014 वैशंपायन उवाच 18002014a इत्य् उक्त्वा तं ततो देवा देवदूतम् उपादिशन् 18002014c युधिष्ठिरस्य सुहृदो दर्शयेति परंतप 18002015a ततः कुन्तीसुतो राजा देवदूतश् च जग्मतुः 18002015c सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः 18002016a अग्रतो देवदूतस् तु ययौ राजा च पृष्ठतः 18002016c पन्थानम् अशुभं दुर्गं सेवितं पापकर्मभिः 18002017a तमसा संवृतं घोरं केशशैवलशाद्वलम् 18002017c युक्तं पापकृतां गन्धैर् मांसशोणितकर्दमम् 18002018a दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् 18002018c इतश् चेतश् च कुणपैः समन्तात् परिवारितम् 18002019a अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् 18002019c ज्वलनेन प्रदीप्तेन समन्तात् परिवेष्टितम् 18002020a अयोमुखैश् च काकोलैर् गृध्रैश् च समभिद्रुतम् 18002020c सूचीमुखैस् तथा प्रेतैर् विन्ध्यशैलोपमैर् वृतम् 18002021a मेदोरुधिरयुक्तैश् च छिन्नबाहूरुपाणिभिः 18002021c निकृत्तोदरपादैश् च तत्र तत्र प्रवेरितैः 18002022a स तत् कुणपदुर्गन्धम् अशिवं रोमहर्षणम् 18002022c जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् 18002023a ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् 18002023c असिपत्रवनं चैव निशितक्षुरसंवृतम् 18002024a करम्भवालुकास् तप्ता आयसीश् च शिलाः पृथक् 18002024c लोहकुम्भीश् च तैलस्य क्वाथ्यमानाः समन्ततः 18002025a कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् 18002025c ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् 18002026a स तं दुर्गन्धम् आलक्ष्य देवदूतम् उवाच ह 18002026c कियद् अध्वानम् अस्माभिर् गन्तव्यम् इदम् ईदृशम् 18002027a क्व च ते भ्रातरो मह्यं तन् ममाख्यातुम् अर्हसि 18002027c देशो ऽयं कश् च देवानाम् एतद् इच्छामि वेदितुम् 18002028a स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् 18002028c देवदूतो ऽब्रवीच् चैनम् एतावद् गमनं तव 18002029a निवर्तितव्यं हि मया तथास्म्य् उक्तो दिवौकसैः 18002029c यदि श्रान्तो ऽसि राजेन्द्र त्वम् अथागन्तुम् अर्हसि 18002030a युधिष्ठिरस् तु निर्विण्णस् तेन गन्धेन मूर्छितः 18002030c निवर्तने धृतमनाः पर्यावर्तत भारत 18002031a स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः 18002031c शुश्राव तत्र वदतां दीना वाचः समन्ततः 18002032a भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव 18002032c अनुग्रहार्थम् अस्माकं तिष्ठ तावन् मुहूर्तकम् 18002033a आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः 18002033c तव गन्धानुगस् तात येनास्मान् सुखम् आगमत् 18002034a ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ 18002034c सुखम् आसादयिष्यामस् त्वां दृष्ट्वा राजसत्तम 18002035a संतिष्ठस्व महाबाहो मुहूर्तम् अपि भारत 18002035c त्वयि तिष्ठति कौरव्य यातनास्मान् न बाधते 18002036a एवं बहुविधा वाचः कृपणा वेदनावताम् 18002036c तस्मिन् देशे स शुश्राव समन्ताद् वदतां नृप 18002037a तेषां तद् वचनं श्रुत्वा दयावान् दीनभाषिणाम् 18002037c अहो कृच्छ्रम् इति प्राह तस्थौ स च युधिष्ठिरः 18002038a स ता गिरः पुरस्ताद् वै श्रुतपूर्वाः पुनः पुनः 18002038c ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः 18002039a अबुध्यमानस् ता वाचो धर्मपुत्रो युधिष्ठिरः 18002039c उवाच के भवन्तो वै किमर्थम् इह तिष्ठथ 18002040a इत्य् उक्तास् ते ततः सर्वे समन्ताद् अवभाषिरे 18002040c कर्णो ऽहं भीमसेनो ऽहम् अर्जुनो ऽहम् इति प्रभो 18002041a नकुलः सहदेवो ऽहं धृष्टद्युम्नो ऽहम् इत्य् उत 18002041c द्रौपदी द्रौपदेयाश् च इत्य् एवं ते विचुक्रुशुः 18002042a ता वाचः स तदा श्रुत्वा तद्देशसदृशीर् नृप 18002042c ततो विममृशे राजा किं न्व् इदं दैवकारितम् 18002043a किं नु तत् कलुषं कर्म कृतम् एभिर् महात्मभिः 18002043c कर्णेन द्रौपदेयैर् वा पाञ्चाल्या वा सुमध्यया 18002044a य इमे पापगन्धे ऽस्मिन् देशे सन्ति सुदारुणे 18002044c न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् 18002045a किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः 18002045c तथा श्रिया युतः पापः सह सर्वैः पदानुगैः 18002046a महेन्द्र इव लक्ष्मीवान् आस्ते परमपूजितः 18002046c कस्येदानीं विकारो ऽयं यद् इमे नरकं गताः 18002047a सर्वधर्मविदः शूराः सत्यागमपरायणाः 18002047c क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः 18002048a किं नु सुप्तो ऽस्मि जागर्मि चेतयानो न चेतये 18002048c अहो चित्तविकारो ऽयं स्याद् वा मे चित्तविभ्रमः 18002049a एवं बहुविधं राजा विममर्श युधिष्ठिरः 18002049c दुःखशोकसमाविष्टश् चिन्ताव्याकुलितेन्द्रियः 18002050a क्रोधम् आहारयच् चैव तीव्रं धर्मसुतो नृपः 18002050c देवांश् च गर्हयाम् आस धर्मं चैव युधिष्ठिरः 18002051a स तीव्रगन्धसंतप्तो देवदूतम् उवाच ह 18002051c गम्यतां भद्र येषां त्वं दूतस् तेषाम् उपान्तिकम् 18002052a न ह्य् अहं तत्र यास्यामि स्थितो ऽस्मीति निवेद्यताम् 18002052c मत्संश्रयाद् इमे दूत सुखिनो भ्रातरो हि मे 18002053a इत्य् उक्तः स तदा दूतः पाण्डुपुत्रेण धीमता 18002053c जगाम तत्र यत्रास्ते देवराजः शतक्रतुः 18002054a निवेदयाम् आस च तद् धर्मराजचिकीर्षितम् 18002054c यथोक्तं धर्मपुत्रेण सर्वम् एव जनाधिप 18003001 वैशंपायन उवाच 18003001a स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे 18003001c आजग्मुस् तत्र कौरव्य देवाः शक्रपुरोगमाः 18003002a स्वयं विग्रहवान् धर्मो राजानं प्रसमीक्षितुम् 18003002c तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः 18003003a तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु 18003003c समागतेषु देवेषु व्यगमत् तत् तमो नृप 18003004a नादृश्यन्त च तास् तत्र यातनाः पापकर्मिणाम् 18003004c नदी वैतरणी चैव कूटशाल्मलिना सह 18003005a लोहकुम्भ्यः शिलाश् चैव नादृश्यन्त भयानकाः 18003005c विकृतानि शरीराणि यानि तत्र समन्ततः 18003005e ददर्श राजा कौन्तेयस् तान्य् अदृश्यानि चाभवन् 18003006a ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः 18003006c ववौ देवसमीपस्थः शीतलो ऽतीव भारत 18003007a मरुतः सह शक्रेण वसवश् चाश्विनौ सह 18003007c साध्या रुद्रास् तथादित्या ये चान्ये ऽपि दिवौकसः 18003008a सर्वे तत्र समाजग्मुः सिद्धाश् च परमर्षयः 18003008c यत्र राजा महातेजा धर्मपुत्रः स्थितो ऽभवत् 18003009a ततः शक्रः सुरपतिः श्रिया परमया युतः 18003009c युधिष्ठिरम् उवाचेदं सान्त्वपूर्वम् इदं वचः 18003010a युधिष्ठिर महाबाहो प्रीता देवगणास् तव 18003010c एह्य् एहि पुरुषव्याघ्र कृतम् एतावता विभो 18003010e सिद्धिः प्राप्ता त्वया राज&l लोकाश् चाप्य् अक्षयास् तव 18003011a न च मन्युस् त्वया कार्यः शृणु चेदं वचो मम 18003011c अवश्यं नरकस् तात द्रष्टव्यः सर्वराजभिः 18003012a शुभानाम् अशुभानां च द्वौ राशी पुरुषर्षभ 18003012c यः पूर्वं सुकृतं भुङ्क्ते पश्चान् निरयम् एति सः 18003012e पूर्वं नरकभाग्यस् तु पश्चात् स्वर्गम् उपैति सः 18003013a भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गम् अश्नुते 18003013c तेन त्वम् एवं गमितो मया श्रेयोर्थिना नृप 18003014a व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति 18003014c व्याजेनैव ततो राजन् दर्शितो नरकस् तव 18003015a यथैव त्वं तथा भीमस् तथा पार्थो यमौ तथा 18003015c द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः 18003016a आगच्छ नरशार्दूल मुक्तास् ते चैव किल्बिषात् 18003016c स्वपक्षाश् चैव ये तुभ्यं पार्थिवा निहता रणे 18003016e सर्वे स्वर्गम् अनुप्राप्तास् तान् पश्य पुरुषर्षभ 18003017a कर्णश् चैव महेष्वासः सर्वशस्त्रभृतां वरः 18003017c स गतः परमां सिद्धिं यदर्थं परितप्यसे 18003018a तं पश्य पुरुषव्याघ्रम् आदित्यतनयं विभो 18003018c स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ 18003019a bhrAtqMz चान्यांस् तथा पश्य स्वपक्षांश् चैव पार्थिवान् 18003019c स्वं स्वं स्थानम् अनुप्राप्तान् व्येतु ते मानसो ज्वरः 18003020a अनुभूय पूर्वं त्वं कृच्छ्रम् इतः प्रभृति कौरव 18003020c विहरस्व मया सार्धं गतशोको निरामयः 18003021a कर्मणां तात पुण्यानां जितानां तपसा स्वयम् 18003021c दानानां च महाबाहो फलं प्राप्नुहि पाण्डव 18003022a अद्य त्वां देवगन्धर्वा दिव्याश् चाप्सरसो दिवि 18003022c उपसेवन्तु कल्याणं विरजोम्बरवाससः 18003023a राजसूयजिता&l लोकान् अश्वमेधाभिवर्धितान् 18003023c प्राप्नुहि त्वं महाबाहो तपसश् च फलं महत् 18003024a उपर्य् उपरि राज्ञां हि तव लोका युधिष्ठिर 18003024c हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि 18003025a मान्धाता यत्र राजर्षिर् यत्र राजा भगीरथः 18003025c दौःषन्तिर् यत्र भरतस् तत्र त्वं विहरिष्यसि 18003026a एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी 18003026c आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि 18003027a अत्र स्नातस्य ते भावो मानुषो विगमिष्यति 18003027c गतशोको निरायासो मुक्तवैरो भविष्यसि 18003028a एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् 18003028c धर्मो विग्रहवान् साक्षाद् उवाच सुतम् आत्मनः 18003029a भो भो राजन् महाप्राज्ञ प्रीतो ऽस्मि तव पुत्रक 18003029c मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च 18003030a एषा तृतीया जिज्ञासा तव राजन् कृता मया 18003030c न शक्यसे चालयितुं स्वभावात् पार्थ हेतुभिः 18003031a पूर्वं परीक्षितो हि त्वम् आसीर् द्वैतवनं प्रति 18003031c अरणीसहितस्यार्थे तच् च निस्तीर्णवान् असि 18003032a सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत 18003032c श्वरूपधारिणा पुत्र पुनस् त्वं मे परीक्षितः 18003033a इदं तृतीयं bhrAtqNAm अर्थे यत् स्थातुम् इच्छसि 18003033c विशुद्धो ऽसि महाभाग सुखी विगतकल्मषः 18003034a न च ते भ्रातरः पार्थ नरकस्था विशां पते 18003034c मायैषा देवराजेन महेन्द्रेण प्रयोजिता 18003035a अवश्यं नरकस् तात द्रष्टव्यः सर्वराजभिः 18003035c ततस् त्वया प्राप्तम् इदं मुहूर्तं दुःखम् उत्तमम् 18003036a न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ 18003036c कर्णो वा सत्यवाक् शूरो नरकार्हाश् चिरं नृप 18003037a न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर 18003037c एह्य् एहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् 18003038a एवम् उक्तः स राजर्षिस् तव पूर्वपितामहः 18003038c जगाम सह धर्मेण सर्वैश् च त्रिदशालयैः 18003039a गङ्गां देवनदीं पुण्यां पावनीम् ऋषिसंस्तुताम् 18003039c अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् 18003040a ततो दिव्यवपुर् भूत्वा धर्मराजो युधिष्ठिरः 18003040c निर्वैरो गतसंतापो जले तस्मिन् समाप्लुतः 18003041a ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः 18003041c धर्मेण सहितो धीमान् स्तूयमानो महर्षिभिः 18004001 वैशंपायन उवाच 18004001a ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः 18004001c पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः 18004002a ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् 18004002c तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् 18004003a दीप्यमानं स्ववपुषा दिव्यैर् अस्त्रैर् उपस्थितम् 18004003c चक्रप्रभृतिभिर् घोरैर् दिव्यैः पुरुषविग्रहैः 18004003e उपास्यमानं वीरेण फल्गुनेन सुवर्चसा 18004004a अपरस्मिन्न् अथोद्देशे कर्णं शस्त्रभृतां वरम् 18004004c द्वादशादित्यसहितं ददर्श कुरुनन्दनः 18004005a अथापरस्मिन्न् उद्देशे मरुद्गणवृतं प्रभुम् 18004005c भीमसेनम् अथापश्यत् तेनैव वपुषान्वितम् 18004006a अश्विनोस् तु तथा स्थाने दीप्यमानौ स्वतेजसा 18004006c नकुलं सहदेवं च ददर्श कुरुनन्दनः 18004007a तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् 18004007c वपुषा स्वर्गम् आक्रम्य तिष्ठन्तीम् अर्कवर्चसम् 18004008a अथैनां सहसा राजा प्रष्टुम् ऐच्छद् युधिष्ठिरः 18004008c ततो ऽस्य भगवान् इन्द्रः कथयाम् आस देवराट् 18004009a श्रीर् एषा द्रौपदीरूपा त्वदर्थे मानुषं गता 18004009c अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर 18004010a द्रुपदस्य कुले जाता भवद्भिश् चोपजीविता 18004010c रत्यर्थं भवतां ह्य् एषा निर्मिता शूलपाणिना 18004011a एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः 18004011c द्रौपद्यास् तनया राजन् युष्माकम् अमितौजसः 18004012a पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् 18004012c एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः 18004013a अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः 18004013c सूर्यपुत्रो ऽग्रजः श्रेष्ठो राधेय इति विश्रुतः 18004013e आदित्यसहितो याति पश्यैनं पुरुषर्षभ 18004014a साध्यानाम् अथ देवानां वसूनां मरुताम् अपि 18004014c गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् 18004014e सात्यकिप्रमुखान् वीरान् भोजांश् चैव महारथान् 18004015a सोमेन सहितं पश्य सौभद्रम् अपराजितम् 18004015c अभिमन्युं महेष्वासं निशाकरसमद्युतिम् 18004016a एष पाण्डुर् महेष्वासः कुन्त्या माद्र्या च संगतः 18004016c विमानेन सदाभ्येति पिता तव ममान्तिकम् 18004017a वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् 18004017c द्रोणं बृहस्पतेः पार्श्वे गुरुम् एनं निशामय 18004018a एते चान्ये महीपाला योधास् तव च पाण्डव 18004018c गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस् तथा 18004019a गुह्यकानां गतिं चापि के चित् प्राप्ता नृसत्तमाः 18004019c त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः 18005001 जनमेजय उवाच 18005001a भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश् च पार्थिवः 18005001c विराटद्रुपदौ चोभौ शङ्खश् चैवोत्तरस् तथा 18005002a धृष्टकेतुर् जयत्सेनो राजा चैव स सत्यजित् 18005002c दुर्योधनसुताश् चैव शकुनिश् चैव सौबलः 18005003a कर्णपुत्राश् च विक्रान्ता राजा चैव जयद्रथः 18005003c घटोत्कचादयश् चैव ये चान्ये नानुकीर्तिताः 18005004a ये चान्ये कीर्तितास् तत्र राजानो दीप्तमूर्तयः 18005004c स्वर्गे कालं कियन्तं ते तस्थुस् तद् अपि शंस मे 18005005a आहोस्विच् छाश्वतं स्थानं तेषां तत्र द्विजोत्तम 18005005c अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः 18005005e एतद् इच्छाम्य् अहं श्रोतुं प्रोच्यमानं त्वया द्विज 18005006 सूत उवाच 18005006a इत्य् उक्तः स तु विप्रर्षिर् अनुज्ञातो महात्मना 18005006c व्यासेन तस्य नृपतेर् आख्यातुम् उपचक्रमे 18005007 वैशंपायन उवाच 18005007a गन्तव्यं कर्मणाम् अन्ते सर्वेण मनुजाधिप 18005007c शृणु गुह्यम् इदं राजन् देवानां भरतर्षभ 18005007e यद् उवाच महातेजा दिव्यचक्षुः प्रतापवान् 18005008a मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः 18005008c अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् 18005009a वसून् एव महातेजा भीष्मः प्राप महाद्युतिः 18005009c अष्टाव् एव हि दृश्यन्ते वसवो भरतर्षभ 18005010a बृहस्पतिं विवेशाथ द्रोणो ह्य् अङ्गिरसां वरम् 18005010c कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् 18005011a सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् 18005011c धृतराष्ट्रो धनेशस्य लोकान् प्राप दुरासदान् 18005012a धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी 18005012c पत्नीभ्यां सहितः पाण्डुर् महेन्द्रसदनं ययौ 18005013a विराटद्रुपदौ चोभौ धृष्टकेतुश् च पार्थिवः 18005013c निशठाक्रूरसाम्बाश् च भानुः कम्पो विडूरथः 18005014a भूरिश्रवाः शलश् चैव भूरिश् च पृथिवीपतिः 18005014c उग्रसेनस् तथा कंसो वसुदेवश् च वीर्यवान् 18005015a उत्तरश् च सह भ्रात्रा शङ्खेन नरपुंगवः 18005015c विश्वेषां देवतानां ते विविशुर् नरसत्तमाः 18005016a वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् 18005016c सो ऽभिमन्युर् नृसिंहस्य फल्गुनस्य सुतो ऽभवत् 18005017a स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान् क्व चित् 18005017c विवेश सोमं धर्मात्मा कर्मणो ऽन्ते महारथः 18005018a आविवेश रविं कर्णः पितरं पुरुषर्षभ 18005018c द्वापरं शकुनिः प्राप धृष्टद्युम्नस् तु पावकम् 18005019a धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः 18005019c ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः 18005019e धर्मम् एवाविशत् क्षत्ता राजा चैव युधिष्ठिरः 18005020a अनन्तो भगवान् देवः प्रविवेश रसातलम् 18005020c पितामहनियोगाद् धि यो योगाद् गाम् अधारयत् 18005021a षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 18005021c न्यमज्जन्त सरस्वत्यां कालेन जनमेजय 18005021e ताश् चाप्य् अप्सरसो भूत्वा वासुदेवम् उपागमन् 18005022a हतास् तस्मिन् महायुद्धे ये वीरास् तु महारथाः 18005022c घटोत्कचादयः सर्वे देवान् यक्षांश् च भेजिरे 18005023a दुर्योधनसहायाश् च राक्षसाः परिकीर्तिताः 18005023c प्राप्तास् ते क्रमशो राजन् सर्वलोकान् अनुत्तमान् 18005024a भवनं च महेन्द्रस्य कुबेरस्य च धीमतः 18005024c वरुणस्य तथा लोकान् विविशुः पुरुषर्षभाः 18005025a एतत् ते सर्वम् आख्यातं विस्तरेण महाद्युते 18005025c कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत 18005026 सूत उवाच 18005026a एतच् छ्रुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः 18005026c विस्मितो ऽभवद् अत्यर्थं यज्ञकर्मान्तरेष्व् अथ 18005027a ततः समापयाम् आसुः कर्म तत् तस्य याजकाः 18005027c आस्तीकश् चाभवत् प्रीतः परिमोक्ष्य भुजंगमान् 18005028a ततो द्विजातीन् सर्वांस् तान् दक्षिणाभिर् अतोषयत् 18005028c पूजिताश् चापि ते राज्ञा ततो जग्मुर् यथागतम् 18005029a विसर्जयित्वा विप्रांस् तान् राजापि जनमेजयः 18005029c ततस् तक्षशिलायाः स पुनर् आयाद् गजाह्वयम् 18005030a एतत् ते सर्वम् आख्यातं वैशंपायनकीर्तितम् 18005030c व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह 18005031a पुण्यो ऽयम् इतिहासाख्यः पवित्रं चेदम् उत्तमम् 18005031c कृष्णेन मुनिना विप्र नियतं सत्यवादिना 18005032a सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता 18005032c अतीन्द्रियेण शुचिना तपसा भावितात्मना 18005033a ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा 18005033c नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा 18005034a कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 18005034c अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 18005035a य इदं श्रावयेद् विद्वान् सदा पर्वणि पर्वणि 18005035c धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति 18005036a यश् चेदं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः 18005036c अक्षय्यम् अन्नपानं वै pitqMs तस्योपतिष्ठते 18005037a अह्ना यद् एनः कुरुते इन्द्रियैर् मनसापि वा 18005037c महाभारतम् आख्याय पश्चात् संध्यां प्रमुच्यते 18005038a धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 18005038c यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् 18005039a जयो नामेतिहासो ऽयं श्रोतव्यो भूतिम् इच्छता 18005039c राज्ञा राजसुतैश् चापि गर्भिण्या चैव योषिता 18005040a स्वर्गकामो लभेत् स्वर्गं जयकामो लभेज् जयम् 18005040c गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् 18005041a अनागतं त्रिभिर् वर्षैः कृष्णद्वैपायनः प्रभुः 18005041c संदर्भं भारतस्यास्य कृतवान् धर्मकाम्यया 18005042a नारदो ऽश्रावयद् देवान् असितो देवलः pitqn 18005042c रक्षो यक्षाञ् शुको मर्त्यान् वैशंपायन एव तु 18005043a इतिहासम् इमं पुण्यं महार्थं वेदसंमितम् 18005043c श्रावयेद् यस् तु वर्णांस् त्रीन् कृत्वा ब्राह्मणम् अग्रतः 18005044a स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक 18005044c गच्छेत् परमिकां सिद्धिम् अत्र मे नास्ति संशयः 18005045a भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः 18005045c श्रद्दधानस्य पूयन्ते सर्वपापान्य् अशेषतः 18005046a महर्षिर् भगवान् व्यासः कृत्वेमां संहितां पुरा 18005046c श्लोकैश् चतुर्भिर् भगवान् पुत्रम् अध्यापयच् छुकम् 18005047a मातापितृसहस्राणि पुत्रदारशतानि च 18005047c संसारेष्व् अनुभूतानि यान्ति यास्यन्ति चापरे 18005048a हर्षस्थानसहस्राणि भयस्थानशतानि च 18005048c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 18005049a ऊर्ध्वबाहुर् विरौम्य् एष न च कश् चिच् छृणोति मे 18005049c धर्माद् अर्थश् च कामश् च स किमर्थं न सेव्यते 18005050a न जातु कामान् न भयान् न लोभाद्; धर्मं त्यजेज् जीवितस्यापि हेतोः 18005050c नित्यो धर्मः सुखदुःखे त्व् अनित्ये; जीवो नित्यो हेतुर् अस्य त्व् अनित्यः 18005051a इमां भारतसावित्रीं प्रातर् उत्थाय यः पठेत् 18005051c स भारतफलं प्राप्य परं ब्रह्माधिगच्छति 18005052a यथा समुद्रो भगवान् यथा च हिमवान् गिरिः 18005052c ख्याताव् उभौ रत्ननिधी तथा भारतम् उच्यते 18005053a महाभारतम् आख्यानं यः पठेत् सुसमाहितः 18005053c स गच्छेत् परमां सिद्धिम् इति मे नास्ति संशयः 18005054a द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं; पुण्यं पवित्रम् अथ पापहरं शिवं च 18005054c यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर् अभिषेचनेन