% Mahabharata: Asramavasikaparvan % Last updated: Tue May 15 2007 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 15001001 janamejaya उवाच 15001001a प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः 15001001c कथम् आसन् महाराजे धृतराष्ट्रे महात्मनि 15001002a स हि राजा हतामात्यो हतपुत्रो निराश्रयः 15001002c कथम् आसीद् धतैश्वर्यो गान्धारी च यशस्विनी 15001003a कियन्तं चैव कालं ते पितरो मम पूर्वकाः 15001003c स्थिता राज्ये महात्मानस् तन् मे व्याख्यातुम् अर्हसि 15001004 वैशंपायन उवाच 15001004a प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः 15001004c धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् 15001005a धृतराष्ट्रम् उपातिष्ठद् विदुरः संजयस् तथा 15001005c युयुत्सुश् चापि मेधावी वैश्यापुत्रः स कौरवः 15001006a पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् 15001006c चक्रुस् तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च 15001007a सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् 15001007c पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः 15001007e ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे 15001008a कुन्तिभोजसुता चैव गान्धारीम् अन्ववर्तत 15001008c द्रौपदी च सुभद्रा च याश् चान्याः पाण्डवस्त्रियः 15001008e समां वृत्तिम् अवर्तन्त तयोः श्वश्र्वोर् यथाविधि 15001009a शयनानि महार्हाणि वासांस्य् आभरणानि च 15001009c राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्य् अनेकशः 15001009e युधिष्ठिरो महाराज धृतराष्ट्रे ऽभ्युपाहरत् 15001010a तथैव कुन्ती गान्धार्यां गुरुवृत्तिम् अवर्तत 15001010c विदुरः संजयश् चैव युयुत्सुश् चैव कौरवः 15001010e उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् 15001011a स्यालो द्रोणस्य यश् चैको दयितो ब्राह्मणो महान् 15001011c स च तस्मिन् महेष्वासः कृपः समभवत् तदा 15001012a व्यासश् च भगवान् नित्यं वासं चक्रे नृपेण ह 15001012c कथाः कुर्वन् पुराणर्षिर् देवर्षिनृपरक्षसाम् 15001013a धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च 15001013c धृतराष्ट्राभ्यनुज्ञातो विदुरस् तान्य् अकारयत् 15001014a सामन्तेभ्यः प्रियाण्य् अस्य कार्याणि सुगुरूण्य् अपि 15001014c प्राप्यन्ते ऽर्थैः सुलघुभिः प्रभावाद् विदुरस्य वै 15001015a अकरोद् बन्धमोक्षांश् च वध्यानां मोक्षणं तथा 15001015c न च धर्मात्मजो राजा कदा चित् किं चिद् अब्रवीत् 15001016a विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः 15001016c सर्वान् कामान् महातेजाः प्रददाव् अम्बिकासुते 15001017a आरालिकाः सूपकारा रागखाण्डविकास् तथा 15001017c उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा 15001018a वासांसि च महार्हाणि माल्यानि विविधानि च 15001018c उपाजह्रुर् यथान्यायं धृतराष्ट्रस्य पाण्डवाः 15001019a मैरेयं मधु मांसानि पानकानि लघूनि च 15001019c चित्रान् भक्ष्यविकारांश् च चक्रुर् अस्य यथा पुरा 15001020a ये चापि पृथिवीपालाः समाजग्मुः समन्ततः 15001020c उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा 15001021a कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी 15001021c उलूपी नागकन्या च देवी चित्राङ्गदा तथा 15001022a धृष्टकेतोश् च भगिनी जरासंधस्य चात्मजा 15001022c किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा 15001023a यथा पुत्रवियुक्तो ऽयं न किं चिद् दुःखम् आप्नुयात् 15001023c इति राजान्वशाद् bhrAtqn नित्यम् एव युधिष्ठिरः 15001024a एवं ते धर्मराजस्य श्रुत्वा वचनम् अर्थवत् 15001024c सविशेषम् अवर्तन्त भीमम् एकं विना तदा 15001025a न हि तत् तस्य वीरस्य हृदयाद् अपसर्पति 15001025c धृतराष्ट्रस्य दुर्बुद्धेर् यद् वृत्तं द्यूतकारितम् 15002001 वैशंपायन उवाच 15002001a एवं संपूजितो राजा पाण्डवैर् अम्बिकासुतः 15002001c विजहार यथापूर्वम् ऋषिभिः पर्युपासितः 15002002a ब्रह्मदेयाग्रहारांश् च प्रददौ स कुरूद्वहः 15002002c तच् च कुन्तीसुतो राजा सर्वम् एवान्वमोदत 15002003a आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः 15002003c उवाच स तदा bhrAtqn अमात्यांश् च महीपतिः 15002004a मया चैव भवद्भिश् च मान्य एष नराधिपः 15002004c निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् 15002004e विपरीतश् च मे शत्रुर् निरस्यश् च भवेन् नरः 15002005a परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि 15002005c ददातु राजा सर्वेषां यावद् अस्य चिकीर्षितम् 15002006a ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः 15002006c ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्य् अनेकशः 15002007a धर्मराजश् च भीमश् च सव्यसाची यमाव् अपि 15002007c तत् सर्वम् अन्ववर्तन्त धृतराष्ट्रव्यपेक्षया 15002008a कथं नु राजा वृद्धः सन् पुत्रशोकसमाहतः 15002008c शोकम् अस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते 15002009a यावद् धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् 15002009c बभूव तद् अवाप्नोतु भोगांश् चेति व्यवस्थिताः 15002010a ततस् ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः 15002010c तथाशीलाः समातस्थुर् धृतराष्ट्रस्य शासने 15002011a धृतराष्ट्रश् च तान् वीरान् विनीतान् विनये स्थितान् 15002011c शिष्यवृत्तौ स्थितान् नित्यं गुरुवत् पर्यपश्यत 15002012a गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः 15002012c आनृण्यम् अगमत् कामान् विप्रेभ्यः प्रतिपाद्य वै 15002013a एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 15002013c भ्रातृभिः सहितो धीमान् पूजयाम् आस तं नृपम् 15003001 वैशंपायन उवाच 15003001a स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः 15003001c नापश्यत तदा किं चिद् अप्रियं पाण्डुनन्दने 15003002a वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु 15003002c प्रीतिमान् अभवद् राजा धृतराष्ट्रो ऽम्बिकासुतः 15003003a सौबलेयी च गान्धारी पुत्रशोकम् अपास्य तम् 15003003c सदैव प्रीतिमत्य् आसीत् तनयेषु निजेष्व् इव 15003004a प्रियाण्य् एव तु कौरव्यो नाप्रियाणि कुरूद्वह 15003004c वैचित्रवीर्ये नृपतौ समाचरति नित्यदा 15003005a यद् यद् ब्रूते च किं चित् स धृतराष्ट्रो नराधिपः 15003005c गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी 15003006a तत् स राजा महाराज पाण्डवानां धुरंधरः 15003006c पूजयित्वा वचस् तत् तद् अकार्षीत् परवीरहा 15003007a तेन तस्याभवत् प्रीतो वृत्तेन स नराधिपः 15003007c अन्वतप्यच् च संस्मृत्य पुत्रं मन्दम् अचेतसम् 15003008a सदा च प्रातर् उत्थाय कृतजप्यः शुचिर् नृपः 15003008c आशास्ते पाण्डुपुत्राणां समरेष्व् अपराजयम् 15003009a ब्राह्मणान् वाचयित्वा च हुत्वा चैव हुताशनम् 15003009c आयुष्यं पाण्डुपुत्राणाम् आशास्ते स नराधिपः 15003010a न तां प्रीतिं पराम् आप पुत्रेभ्यः स महीपतिः 15003010c यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः 15003011a ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत 15003011c तथा विट्शूद्रसंघानाम् अभवत् सुप्रियस् तदा 15003012a यच् च किं चित् पुरा पापं धृतराष्ट्रसुतैः कृतम् 15003012c अकृत्वा हृदि तद् राजा तं नृपं सो ऽन्ववर्तत 15003013a यश् च कश् चिन् नरः किं चिद् अप्रियं चाम्बिकासुते 15003013c कुरुते द्वेष्यताम् एति स कौन्तेयस्य धीमतः 15003014a न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै 15003014c उवाच दुष्कृतं किं चिद् युधिष्ठिरभयान् नरः 15003015a धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस् तथा 15003015c शौचेन चाजातशत्रोर् न तु भीमस्य शत्रुहन् 15003016a अन्ववर्तत भीमो ऽपि निष्टनन् धर्मजं नृपम् 15003016c धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः 15003017a राजानम् अनुवर्तन्तं धर्मपुत्रं महामतिम् 15003017c अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः 15004001 वैशंपायन उवाच 15004001a युधिष्ठिरस्य नृपतेर् दुर्योधनपितुस् तथा 15004001c नान्तरं ददृशू राजन् पुरुषाः प्रणयं प्रति 15004002a यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् 15004002c तदा भीमं हृदा राजन्न् अपध्याति स पार्थिवः 15004003a तथैव भीमसेनो ऽपि धृतराष्ट्रं जनाधिपम् 15004003c नामर्षयत राजेन्द्र सदैवातुष्टवद् धृदा 15004004a अप्रकाशान्य् अप्रियाणि चकारास्य वृकोदरः 15004004c आज्ञां प्रत्यहरच् चापि कृतकैः पुरुषैः सदा 15004005a अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् 15004005c संश्रवे धृतराष्ट्रस्य गान्धार्याश् चाप्य् अमर्षणः 15004006a स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनाव् अपि 15004006c प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः 15004007a अन्धस्य नृपतेः पुत्रा मया परिघबाहुना 15004007c नीता लोकम् अमुं सर्वे नानाशस्त्रात्तजीविताः 15004008a इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ 15004008c ययोर् अन्तरम् आसाद्य धार्तराष्ट्राः क्षयं गताः 15004009a ताव् इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ 15004009c याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः 15004010a एताश् चान्याश् च विविधाः शल्यभूता जनाधिपः 15004010c वृकोदरस्य ता वाचः श्रुत्वा निर्वेदम् आगमत् 15004011a सा च बुद्धिमती देवी कालपर्यायवेदिनी 15004011c गान्धारी सर्वधर्मज्ञा तान्य् अलीकानि शुश्रुवे 15004012a ततः पञ्चदशे वर्षे समतीते नराधिपः 15004012c राजा निर्वेदम् आपेदे भीमवाग्बाणपीडितः 15004013a नान्वबुध्यत तद् राजा कुन्तीपुत्रो युधिष्ठिरः 15004013c श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी 15004014a माद्रीपुत्रौ च भीमस्य चित्तज्ञाव् अन्वमोदताम् 15004014c राज्ञस् तु चित्तं रक्षन्तौ नोचतुः किं चिद् अप्रियम् 15004015a ततः समानयाम् आस धृतराष्ट्रः सुहृज्जनम् 15004015c बाष्पसंदिग्धम् अत्यर्थम् इदम् आह वचो भृशम् 15005001 धृतराष्ट्र उवाच 15005001a विदितं भवताम् एतद् यथा वृत्तः कुरुक्षयः 15005001c ममापराधात् तत् सर्वम् इति ज्ञेयं तु कौरवाः 15005002a यो ऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् 15005002c दुर्योधनं कौरवाणाम् आधिपत्ये ऽभ्यषेचयम् 15005003a यच् चाहं वासुदेवस्य वाक्यं नाश्रौषम् अर्थवत् 15005003c वध्यतां साध्व् अयं पापः सामात्य इति दुर्मतिः 15005004a पुत्रस्नेहाभिभूतश् च हितम् उक्तो मनीषिभिः 15005004c विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च 15005005a पदे पदे भगवता व्यासेन च महात्मना 15005005c संजयेनाथ गान्धार्या तद् इदं तप्यते ऽद्य माम् 15005006a यच् चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु 15005006c न दत्तवाञ् श्रियं दीप्तां पितृपैतामहीम् इमाम् 15005007a विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः 15005007c एतच् छ्रेयः स परमम् अमन्यत जनार्दनः 15005008a सो ऽहम् एतान्य् अलीकानि निवृत्तान्य् आत्मनः सदा 15005008c हृदये शल्यभूतानि धारयामि सहस्रशः 15005009a विशेषतस् तु दह्यामि वर्षं पञ्चदशं हि वै 15005009c अस्य पापस्य शुद्ध्यर्थं नियतो ऽस्मि सुदुर्मतिः 15005010a चतुर्थे नियते काले कदा चिद् अपि चाष्टमे 15005010c तृष्णाविनयनं भुञ्जे गान्धारी वेद तन् मम 15005011a करोत्य् आहारम् इति मां सर्वः परिजनः सदा 15005011c युधिष्ठिरभयाद् वेत्ति भृशं तप्यति पाण्डवः 15005012a भूमौ शये जप्यपरो दर्भेष्व् अजिनसंवृतः 15005012c नियमव्यपदेशेन गान्धारी च यशस्विनी 15005013a हतं पुत्रशतं शूरं संग्रामेष्व् अपलायिनम् 15005013c नानुतप्यामि तच् चाहं क्षत्रधर्मं हि तं विदुः 15005013e इत्य् उक्त्वा धर्मराजानम् अभ्यभाषत कौरवः 15005014a भद्रं ते यादवीमातर् वाक्यं चेदं निबोध मे 15005014c सुखम् अस्म्य् उषितः पुत्र त्वया सुपरिपालितः 15005015a महादानानि दत्तानि श्राद्धानि च पुनः पुनः 15005015c प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् 15005015e गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् 15005016a द्रौपद्या ह्य् अपकर्तारस् तव चैश्वर्यहारिणः 15005016c समतीता नृशंसास् ते धर्मेण निहता युधि 15005017a न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन 15005017c सर्वे शस्त्रजिता&l लोकान् गतास् ते ऽभिमुखं हताः 15005018a आत्मनस् तु हितं मुख्यं प्रतिकर्तव्यम् अद्य मे 15005018c गान्धार्याश् चैव राजेन्द्र तद् अनुज्ञातुम् अर्हसि 15005019a त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः 15005019c राजा गुरुः प्राणभृतां तस्माद् एतद् ब्रवीम्य् अहम् 15005020a अनुज्ञातस् त्वया वीर संश्रयेयं वनान्य् अहम् 15005020c चीरवल्कलभृद् राजन् गान्धार्या सहितो ऽनया 15005020e तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः 15005021a उचितं नः कुले तात सर्वेषां भरतर्षभ 15005021c पुत्रेष्व् ऐश्वर्यम् आधाय वयसो ऽन्ते वनं नृप 15005022a तत्राहं वायुभक्षो वा निराहारो ऽपि वा वसन् 15005022c पत्न्या सहानया वीर चरिष्यामि तपः परम् 15005023a त्वं चापि फलभाक् तात तपसः पार्थिवो ह्य् असि 15005023c फलभाजो हि राजानः कल्याणस्येतरस्य वा 15006001 युधिष्ठिर उवाच 15006001a न मां प्रीणयते राज्यं त्वय्य् एवं दुःखिते नृप 15006001c धिङ् माम् अस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् 15006002a यो ऽहं भवन्तं दुःखार्तम् उपवासकृशं नृप 15006002c यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह 15006003a अहो ऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना 15006003c विश्वासयित्वा पूर्वं मां यद् इदं दुःखम् अश्नुथाः 15006004a किं मे राज्येन भोगैर् वा किं यज्ञैः किं सुखेन वा 15006004c यस्य मे त्वं महीपाल दुःखान्य् एतान्य् अवाप्तवान् 15006005a पीडितं चापि जानामि राज्यम् आत्मानम् एव च 15006005c अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर 15006006a भवान् पिता भवान् माता भवान् नः परमो गुरुः 15006006c भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् 15006007a औरसो भवतः पुत्रो युयुत्सुर् नृपसत्तम 15006007c अस्तु राजा महाराज यं चान्यं मन्यते भवान् 15006008a अहं वनं गमिष्यामि भवान् राज्यं प्रशास्त्व् इदम् 15006008c न माम् अयशसा दग्धं भूयस् त्वं दग्धुम् अर्हसि 15006009a नाहं राजा भवान् राजा भवता परवान् अहम् 15006009c कथं गुरुं त्वां धर्मज्ञम् अनुज्ञातुम् इहोत्सहे 15006010a न मन्युर् हृदि नः कश् चिद् दुर्योधनकृते ऽनघ 15006010c भवितव्यं तथा तद् धि वयं ते चैव मोहिताः 15006011a वयं हि पुत्रा भवतो यथा दुर्योधनादयः 15006011c गान्धारी चैव कुन्ती च निर्विशेषे मते मम 15006012a स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि 15006012c पृष्ठतस् त्वानुयास्यामि सत्येनात्मानम् आलभे 15006013a इयं हि वसुसंपूर्णा मही सागरमेखला 15006013c भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् 15006014a भवदीयम् इदं सर्वं शिरसा त्वां प्रसादये 15006014c त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः 15006015a भवितव्यम् अनुप्राप्तं मन्ये त्वां तज् जनाधिप 15006015c दिष्ट्या शुश्रूषमाणस् त्वां मोक्ष्यामि मनसो ज्वरम् 15006016 धृतराष्ट्र उवाच 15006016a तापस्ये मे मनस् तात वर्तते कुरुनन्दन 15006016c उचितं हि कुले ऽस्माकम् अरण्यगमनं प्रभो 15006017a चिरम् अस्म्य् उषितः पुत्र चिरं शुश्रूषितस् त्वया 15006017c वृद्धं माम् अभ्यनुज्ञातुं त्वम् अर्हसि जनाधिप 15006018 वैशंपायन उवाच 15006018a इत्य् उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् 15006018c उवाच वचनं राजा धृतराष्ट्रो ऽम्बिकासुतः 15006019a संजयं च महामात्रं कृपं चापि महारथम् 15006019c अनुनेतुम् इहेच्छामि भवद्भिः पृथिवीपतिम् 15006020a ग्लायते मे मनो हीदं मुखं च परिशुष्यति 15006020c वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि 15006021a इत्य् उक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः 15006021c गान्धारीं शिश्रिये धीमान् सहसैव गतासुवत् 15006022a तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् 15006022c आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा 15006023 युधिष्ठिर उवाच 15006023a यस्य नागसहस्रेण दशसंख्येन वै बलम् 15006023c सो ऽयं नारीम् उपाश्रित्य शेते राजा गतासुवत् 15006024a आयसी प्रतिमा येन भीमसेनस्य वै पुरा 15006024c चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् 15006025a धिग् अस्तु माम् अधर्मज्ञं धिग् बुद्धिं धिक् च मे श्रुतम् 15006025c यत्कृते पृथिवीपालः शेते ऽयम् अतथोचितः 15006026a अहम् अप्य् उपवत्स्यामि यथैवायं गुरुर् मम 15006026c यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी 15006027 वैशंपायन उवाच 15006027a ततो ऽस्य पाणिना राजा जलशीतेन पाण्डवः 15006027c उरो मुखं च शनकैः पर्यमार्जत धर्मवित् 15006028a तेन रत्नौषधिमता पुण्येन च सुगन्धिना 15006028c पाणिस्पर्शेन राज्ञस् तु राजा संज्ञाम् अवाप ह 15007001 धृतराष्ट्र उवाच 15007001a स्पृश मां पाणिना भूयः परिष्वज च पाण्डव 15007001c जीवामीव हि संस्पर्शात् तव राजीवलोचन 15007002a मूर्धानं च तवाघ्रातुम् इच्छामि मनुजाधिप 15007002c पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर् मम 15007003a अष्टमो ह्य् अद्य कालो ऽयम् आहारस्य कृतस्य मे 15007003c येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् 15007004a व्यायामश् चायम् अत्यर्थं कृतस् त्वाम् अभियाचता 15007004c ततो ग्लानमनास् तात नष्टसंज्ञ इवाभवम् 15007005a तवामृतसमस्पर्शं हस्तस्पर्शम् इमं विभो 15007005c लब्ध्वा संजीवितो ऽस्मीति मन्ये कुरुकुलोद्वह 15007006 वैशंपायन उवाच 15007006a एवम् उक्तस् तु कौन्तेयः पित्रा ज्येष्ठेन भारत 15007006c पस्पर्श सर्वगात्रेषु सौहार्दात् तं शनैस् तदा 15007007a उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः 15007007c बाहुभ्यां संपरिष्वज्य मूर्ध्न्य् आजिघ्रत पाण्डवम् 15007008a विदुरादयश् च ते सर्वे रुरुदुर् दुःखिता भृशम् 15007008c अतिदुःखाच् च राजानं नोचुः किं चन पाण्डवाः 15007009a गान्धारी त्व् एव धर्मज्ञा मनसोद्वहती भृशम् 15007009c दुःखान्य् अवारयद् राजन् मैवम् इत्य् एव चाब्रवीत् 15007010a इतरास् तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः 15007010c नेत्रैर् आगतविक्लेदैः परिवार्य स्थिताभवन् 15007011a अथाब्रवीत् पुनर् वाक्यं धृतराष्ट्रो युधिष्ठिरम् 15007011c अनुजानीहि मां राजंस् तापस्ये भरतर्षभ 15007012a ग्लायते मे मनस् तात भूयो भूयः प्रजल्पतः 15007012c न माम् अतः परं पुत्र परिक्लेष्टुम् इहार्हसि 15007013a तस्मिंस् तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् 15007013c सर्वेषाम् अवरोधानाम् आर्तनादो महान् अभूत् 15007014a दृष्ट्वा कृशं विवर्णं च राजानम् अतथोचितम् 15007014c उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् 15007015a धर्मपुत्रः स पितरं परिष्वज्य महाभुजः 15007015c शोकजं बाष्पम् उत्सृज्य पुनर् वचनम् अब्रवीत् 15007016a न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा 15007016c यथा तव प्रियं राजंश् चिकीर्षामि परंतप 15007017a यदि त्व् अहम् अनुग्राह्यो भवतो दयितो ऽपि वा 15007017c क्रियतां तावद् आहारस् ततो वेत्स्यामहे वयम् 15007018a ततो ऽब्रवीन् महातेजा धर्मपुत्रं स पार्थिवः 15007018c अनुज्ञातस् त्वया पुत्र भुञ्जीयाम् इति कामये 15007019a इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् 15007019c ऋषिः सत्यवतीपुत्रो व्यासो ऽभ्येत्य वचो ऽब्रवीत् 15008001 व्यास उवाच 15008001a युधिष्ठिर महाबाहो यद् आह कुरुनन्दनः 15008001c धृतराष्ट्रो महात्मा त्वां तत् कुरुष्वाविचारयन् 15008002a अयं हि वृद्धो नृपतिर् हतपुत्रो विशेषतः 15008002c नेदं कृच्छ्रं चिरतरं सहेद् इति मतिर् मम 15008003a गान्धारी च महाभागा प्राज्ञा करुणवेदिनी 15008003c पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् 15008004a अहम् अप्य् एतद् एव त्वां ब्रवीमि कुरु मे वचः 15008004c अनुज्ञां लभतां राजा मा वृथेह मरिष्यति 15008005a राजर्षीणां पुराणानाम् अनुयातु गतिं नृपः 15008005c राजर्षीणां हि सर्वेषाम् अन्ते वनम् उपाश्रयः 15008006 वैशंपायन उवाच 15008006a इत्य् उक्तः स तदा राजा व्यासेनाद्भुतकर्मणा 15008006c प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः 15008007a भगवान् एव नो मान्यो भगवान् एव नो गुरुः 15008007c भगवान् अस्य राज्यस्य कुलस्य च परायणम् 15008008a अहं तु पुत्रो भगवान् पिता राजा गुरुश् च मे 15008008c निदेशवर्ती च पितुः पुत्रो भवति धर्मतः 15008009a इत्य् उक्तः स तु तं प्राह व्यासो धर्मभृतां वरः 15008009c युधिष्ठिरं महातेजाः पुनर् एव विशां पते 15008010a एवम् एतन् महाबाहो यथा वदसि भारत 15008010c राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः 15008011a सो ऽयं मयाभ्यनुज्ञातस् त्वया च पृथिवीपते 15008011c करोतु स्वम् अभिप्रायं मास्य विघ्नकरो भव 15008012a एष एव परो धर्मो राजर्षीणां युधिष्ठिर 15008012c समरे वा भवेन् मृत्युर् वने वा विधिपूर्वकम् 15008013a पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता 15008013c शिष्यभूतेन राजायं गुरुवत् पर्युपासितः 15008014a क्रतुभिर् दक्षिणावद्भिर् अन्नपर्वतशोभितैः 15008014c महद्भिर् इष्टं भोगाश् च भुक्ताः पुत्राश् च पालिताः 15008015a पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि 15008015c त्रयोदशसमा भुक्तं दत्तं च विविधं वसु 15008016a त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः 15008016c आराधितः सभृत्येन गान्धारी च यशस्विनी 15008017a अनुजानीहि पितरं समयो ऽस्य तपोविधौ 15008017c न मन्युर् विद्यते चास्य सुसूक्ष्मो ऽपि युधिष्ठिर 15008018a एतावद् उक्त्वा वचनम् अनुज्ञाप्य च पार्थिवम् 15008018c तथास्त्व् इति च तेनोक्तः कौन्तेयेन ययौ वनम् 15008019a गते भगवति व्यासे राजा पाण्डुसुतस् ततः 15008019c प्रोवाच पितरं वृद्धं मन्दं मन्दम् इवानतः 15008020a यद् आह भगवान् व्यासो यच् चापि भवतो मतम् 15008020c यद् आह च महेष्वासः कृपो विदुर एव च 15008021a युयुत्सुः संजयश् चैव तत् कर्तास्म्य् अहम् अञ्जसा 15008021c सर्वे ह्य् एते ऽनुमान्या मे कुलस्यास्य हितैषिणः 15008022a इदं तु याचे नृपते त्वाम् अहं शिरसा नतः 15008022c क्रियतां तावद् आहारस् ततो गच्छाश्रमं प्रति 15009001 वैशंपायन उवाच 15009001a ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् 15009001c ययौ स्वभवनं राजा गान्धार्यानुगतस् तदा 15009002a मन्दप्राणगतिर् धीमान् कृच्छ्राद् इव समुद्धरन् 15009002c पदातिः स महीपालो जीर्णो गजपतिर् यथा 15009003a तम् अन्वगच्छद् विदुरो विद्वान् सूतश् च संजयः 15009003c स चापि परमेष्वासः कृपः शारद्वतस् तथा 15009004a स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः 15009004c तर्पयित्वा द्विजश्रेष्ठान् आहारम् अकरोत् तदा 15009005a गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी 15009005c वधूभिर् उपचारेण पूजिताभुङ्क्त भारत 15009006a कृताहारं कृताहाराः सर्वे ते विदुरादयः 15009006c पाण्डवाश् च कुरुश्रेष्ठम् उपातिष्ठन्त तं नृपम् 15009007a ततो ऽब्रवीन् महाराज कुन्तीपुत्रम् उपह्वरे 15009007c निषण्णं पाणिना पृष्ठे संस्पृशन्न् अम्बिकासुतः 15009008a अप्रमादस् त्वया कार्यः सर्वथा कुरुनन्दन 15009008c अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते 15009009a तत् तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन 15009009c राज्यं धर्मं च कौन्तेय विद्वान् असि निबोध तत् 15009010a विद्यावृद्धान् सदैव त्वम् उपासीथा युधिष्ठिर 15009010c शृणुयास् ते च यद् ब्रूयुः कुर्याश् चैवाविचारयन् 15009011a प्रातर् उत्थाय तान् राजन् पूजयित्वा यथाविधि 15009011c कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम् आत्मनः 15009012a ते तु संमानिता राजंस् त्वया राज्यहितार्थिना 15009012c प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन 15009013a इन्द्रियाणि च सर्वाणि वाजिवत् परिपालय 15009013c हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा 15009014a अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् 15009014c दान्तान् कर्मसु सर्वेषु मुख्यान् मुख्येषु योजयेः 15009015a चारयेथाश् च सततं चारैर् अविदितैः परान् 15009015c परीक्षितैर् बहुविधं स्वराष्ट्रेषु परेषु च 15009016a पुरं च ते सुगुप्तं स्याद् दृढप्राकारतोरणम् 15009016c अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम् 15009017a तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च 15009017c सर्वतः सुविभक्तानि यन्त्रैर् आरक्षितानि च 15009018a पुरुषैर् अलम् अर्थज्ञैर् विदितैः कुलशीलतः 15009018c आत्मा च रक्ष्यः सततं भोजनादिषु भारत 15009019a विहाराहारकालेषु माल्यशय्यासनेषु च 15009019c स्त्रियश् च ते सुगुप्ताः स्युर् वृद्धैर् आप्तैर् अधिष्ठिताः 15009019e शीलवद्भिः कुलीनैश् च विद्वद्भिश् च युधिष्ठिर 15009020a मन्त्रिणश् चैव कुर्वीथा द्विजान् विद्याविशारदान् 15009020c विनीतांश् च कुलीनांश् च धर्मार्थकुशलान् ऋजून् 15009021a तैः सार्धं मन्त्रयेथास् त्वं नात्यर्थं बहुभिः सह 15009021c समस्तैर् अपि च व्यस्तैर् व्यपदेशेन केन चित् 15009022a सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः 15009022c अरण्ये निःशलाके वा न च रात्रौ कथं चन 15009023a वानराः पक्षिणश् चैव ये मनुष्यानुकारिणः 15009023c सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः 15009024a मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् 15009024c न ते शक्याः समाधातुं कथं चिद् इति मे मतिः 15009025a दोषांश् च मन्त्रभेदेषु ब्रूयास् त्वं मन्त्रिमण्डले 15009025c अभेदे च गुणान् राजन् पुनः पुनर् अरिंदम 15009026a पौरजानपदानां च शौचाशौचं युधिष्ठिर 15009026c यथा स्याद् विदितं राजंस् तथा कार्यम् अरिंदम 15010001 धृतराष्ट्र उवाच 15010001a व्यवहाराश् च ते तात नित्यम् आप्तैर् अधिष्ठिताः 15010001c योज्यास् तुष्टैर् हितै राजन् नित्यं चारैर् अनुष्ठिताः 15010002a परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत 15010002c प्रणयेयुर् यथान्यायं पुरुषास् ते युधिष्ठिर 15010003a आदानरुचयश् चैव परदाराभिमर्शकाः 15010003c उग्रदण्डप्रधानाश् च मिथ्या व्याहारिणस् तथा 15010004a आक्रोष्टारश् च लुब्धाश् च हन्तारः साहसप्रियाः 15010004c सभाविहारभेत्तारो वर्णानां च प्रदूषकाः 15010004e हिरण्यदण्ड्या वध्याश् च कर्तव्या देशकालतः 15010005a प्रातर् एव हि पश्येथा ये कुर्युर् व्ययकर्म ते 15010005c अलंकारम् अथो भोज्यम् अत ऊर्ध्वं समाचरेः 15010006a पश्येथाश् च ततो योधान् सदा त्वं परिहर्षयन् 15010006c दूतानां च चराणां च प्रदोषस् ते सदा भवेत् 15010007a सदा चापररात्रं ते भवेत् कार्यार्थनिर्णये 15010007c मध्यरात्रे विहारस् ते मध्याह्ने च सदा भवेत् 15010008a सर्वे त्व् आत्ययिकाः कालाः कार्याणां भरतर्षभ 15010008c तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः 15010008e चक्रवत् कर्मणां तात पर्यायो ह्य् एष नित्यशः 15010009a कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा 15010009c द्विविधस्य महाराज विपरीतं विवर्जयेः 15010010a चारैर् विदित्वा शत्रूंश् च ये ते राज्यान्तरायिणः 15010010c तान् आप्तैः पुरुषैर् दूराद् घातयेथाः परस्परम् 15010011a कर्मदृष्ट्याथ भृत्यांस् त्वं वरयेथाः कुरूद्वह 15010011c कारयेथाश् च कर्माणि युक्तायुक्तैर् अधिष्ठितैः 15010012a सेनाप्रणेता च भवेत् तव तात दृढव्रतः 15010012c शूरः क्लेशसहश् चैव प्रियश् च तव मानवः 15010013a सर्वे जानपदाश् चैव तव कर्माणि पाण्डव 15010013c पौरोगवाश् च सभ्याश् च कुर्युर् ये व्यवहारिणः 15010014a स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च 15010014c उपलक्षयितव्यं ते नित्यम् एव युधिष्ठिर 15010015a देशान्तरस्थाश् च नरा विक्रान्ताः सर्वकर्मसु 15010015c मात्राभिर् अनुरूपाभिर् अनुग्राह्या हितास् त्वया 15010016a गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप 15010016c अविचाल्याश् च ते ते स्युर् यथा मेरुर् महागिरिः 15011001 धृतराष्ट्र उवाच 15011001a मण्डलानि च बुध्येथाः परेषाम् आत्मनस् तथा 15011001c उदासीनगुणानां च मध्यमानां तथैव च 15011002a चतुर्णां शत्रुजातानां सर्वेषाम् आततायिनाम् 15011002c मित्रं चामित्रमित्रं च बोद्धव्यं ते ऽरिकर्शन 15011003a तथामात्या जनपदा दुर्गाणि विषमाणि च 15011003c बलानि च कुरुश्रेष्ठ भवन्त्य् एषां यथेच्छकम् 15011004a ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः 15011004c मन्त्रिप्रधानाश् च गुणाः षष्टिर् द्वादश च प्रभो 15011005a एतन् मण्डलम् इत्य् आहुर् आचार्या नीतिकोविदाः 15011005c अत्र षाड्गुण्यम् आयत्तं युधिष्ठिर निबोध तत् 15011006a वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन 15011006c द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः 15011007a यदा स्वपक्षो बलवान् परपक्षस् तथाबलः 15011007c विगृह्य शत्रून् कौन्तेय यायात् क्षितिपतिस् तदा 15011007e यदा स्वपक्षो ऽबलवांस् तदा संधिं समाश्रयेत् 15011008a द्रव्याणां संचयश् चैव कर्तव्यः स्यान् महांस् तथा 15011008c यदा समर्थो यानाय नचिरेणैव भारत 15011009a तदा सर्वं विधेयं स्यात् स्थानं च न विभाजयेत् 15011009c भूमिर् अल्पफला देया विपरीतस्य भारत 15011010a हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणम् अकोशवत् 15011010c विपरीतान् न गृह्णीयात् स्वयं संधिविशारदः 15011011a संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ 15011011c विपरीतस् तु ते ऽदेयः पुत्र कस्यां चिद् आपदि 15011011e तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् 15011012a प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् 15011012c क्रमेण युगपद् द्वंद्वं व्यसनानां बलाबलम् 15011013a पीडनं स्तम्भनं चैव कोशभङ्गस् तथैव च 15011013c कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् 15011014a न च हिंस्यो ऽभ्युपगतः सामन्तो वृद्धिम् इच्छता 15011014c कौन्तेय तं न हिंसेत यो महीं विजिगीषते 15011015a गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः 15011015c साधुसंग्रहणाच् चैव पापनिग्रहणात् तथा 15011016a दुर्बलाश् चापि सततं नावष्टभ्या बलीयसा 15011016c तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम् आस्थितः 15011017a यद्य् एवम् अभियायाच् च दुर्बलं बलवान् नृपः 15011017c सामादिभिर् उपायैस् तं क्रमेण विनिवर्तयेत् 15011018a अशक्नुवंस् तु युद्धाय निष्पतेत् सह मन्त्रिभिः 15011018c कोशेन पौरैर् दण्डेन ये चान्ये प्रियकारिणः 15011019a असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् 15011019c क्रमेणानेन मोक्षः स्याच् छरीरम् अपि केवलम् 15012001 धृतराष्ट्र उवाच 15012001a संधिविग्रहम् अप्य् अत्र पश्येथा राजसत्तम 15012001c द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर 15012002a राजेन्द्र पर्युपासीथाश् छित्त्वा द्वैविध्यम् आत्मनः 15012002c तुष्टपुष्टबलः शत्रुर् आत्मवान् इति च स्मरेत् 15012003a पर्युपासनकाले तु विपरीतं विधीयते 15012003c आमर्दकाले राजेन्द्र व्यपसर्पस् ततो वरः 15012004a व्यसनं भेदनं चैव शत्रूणां कारयेत् ततः 15012004c कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् 15012005a प्रयास्यमानो नृपतिस् त्रिविधं परिचिन्तयेत् 15012005c आत्मनश् चैव शत्रोश् च शक्तिं शास्त्रविशारदः 15012006a उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत 15012006c उपपन्नो नरो यायाद् विपरीतम् अतो ऽन्यथा 15012007a आददीत बलं राजा मौलं मित्रबलं तथा 15012007c अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् 15012008a तत्र मित्रबलं राजन् मौलेन न विशिष्यते 15012008c श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः 15012009a तथा चारबलं चैव परस्परसमं नृप 15012009c विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते 15012010a आपदश् चापि बोद्धव्या बहुरूपा नराधिप 15012010c भवन्ति राज्ञां कौरव्य यास् ताः पृथग् अतः शृणु 15012011a विकल्पा बहवो राजन्न् आपदां पाण्डुनन्दन 15012011c सामादिभिर् उपन्यस्य शमयेत् तान् नृपः सदा 15012012a यात्रां यायाद् बलैर् युक्तो राजा षड्भिः परंतप 15012012c संयुक्तो देशकालाभ्यां बलैर् आत्मगुणैस् तथा 15012013a तुष्टपुष्टबलो यायाद् राजा वृद्ध्युदये रतः 15012013c आहूतश् चाप्य् अथो यायाद् अनृताव् अपि पार्थिवः 15012014a स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् 15012014c पदातिनागैर् बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् 15012015a अथोपपत्त्या शकटं पद्मं वज्रं च भारत 15012015c उशना वेद यच् छास्त्रं तत्रैतद् विहितं विभो 15012016a सादयित्वा परबलं कृत्वा च बलहर्षणम् 15012016c स्वभूमौ योजयेद् युद्धं परभूमौ तथैव च 15012017a लब्धं प्रशमयेद् राजा निक्षिपेद् धनिनो नरान् 15012017c ज्ञात्वा स्वविषयं तं च सामादिभिर् उपक्रमेत् 15012018a सर्वथैव महाराज शरीरं धारयेद् इह 15012018c प्रेत्येह चैव कर्तव्यम् आत्मनिःश्रेयसं परम् 15012019a एवं कुर्वञ् शुभा वाचो लोके ऽस्मिञ् शृणुते नृपः 15012019c प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् 15012020a एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् 15012020c उभयोर् लोकयोस् तात प्राप्तये नित्यम् एव च 15012021a भीष्मेण पूर्वम् उक्तो ऽसि कृष्णेन विदुरेण च 15012021c मयाप्य् अवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम 15012022a एतत् सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण 15012022c प्रियस् तथा प्रजानां त्वं स्वर्गे सुखम् अवाप्स्यसि 15012023a अश्वमेधसहस्रेण यो यजेत् पृथिवीपतिः 15012023c पालयेद् वापि धर्मेण प्रजास् तुल्यं फलं लभेत् 15013001 युधिष्ठिर उवाच 15013001a एवम् एतत् करिष्यामि यथात्थ पृथिवीपते 15013001c भूयश् चैवानुशास्यो ऽहं भवता पार्थिवर्षभ 15013002a भीष्मे स्वर्गम् अनुप्राप्ते गते च मधुसूदने 15013002c विदुरे संजये चैव को ऽन्यो मां वक्तुम् अर्हति 15013003a यत् तु माम् अनुशास्तीह भवान् अद्य हिते स्थितः 15013003c कर्तास्म्य् एतन् महीपाल निर्वृतो भव भारत 15013004 वैशंपायन उवाच 15013004a एवम् उक्तः स राजर्षिर् धर्मराजेन धीमता 15013004c कौन्तेयं समनुज्ञातुम् इयेष भरतर्षभ 15013005a पुत्र विश्रम्यतां तावन् ममापि बलवाञ् श्रमः 15013005c इत्य् उक्त्वा प्राविशद् राजा गान्धार्या भवनं तदा 15013006a तम् आसनगतं देवी गान्धारी धर्मचारिणी 15013006c उवाच काले कालज्ञा प्रजापतिसमं पतिम् 15013007a अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा 15013007c युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि 15013008 धृतराष्ट्र उवाच 15013008a गान्धार्य् अहम् अनुज्ञातः स्वयं पित्रा महात्मना 15013008c युधिष्ठिरस्यानुमते गन्तास्मि नचिराद् वनम् 15013009a अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् 15013009c पुत्राणां दातुम् इच्छामि प्रेत्यभावानुगं वसु 15013009e सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि 15013010 वैशंपायन उवाच 15013010a इत्य् उक्त्वा धर्मराजाय प्रेषयाम् आस पार्थिवः 15013010c स च तद्वचनात् सर्वं समानिन्ये महीपतिः 15013011a ततो निष्क्रम्य नृपतिस् तस्माद् अन्तःपुरात् तदा 15013011c सर्वं सुहृज्जनं चैव सर्वाश् च प्रकृतीस् तथा 15013011e समवेतांश् च तान् सर्वान् पौरजानपदान् अथ 15013012a ब्राह्मणांश् च महीपालान् नानादेशसमागतान् 15013012c ततः प्राह महातेजा धृतराष्ट्रो महीपतिः 15013013a शृण्वन्त्य् एकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः 15013013c क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव समागताः 15013014a भवन्तः कुरवश् चैव बहुकालं सहोषिताः 15013014c परस्परस्य सुहृदः परस्परहिते रताः 15013015a यद् इदानीम् अहं ब्रूयाम् अस्मिन् काल उपस्थिते 15013015c तथा भवद्भिः कर्तव्यम् अविचार्य वचो मम 15013016a अरण्यगमने बुद्धिर् गान्धारीसहितस्य मे 15013016c व्यासस्यानुमते राज्ञस् तथा कुन्तीसुतस्य च 15013016e भवन्तो ऽप्य् अनुजानन्तु मा वो ऽन्या भूद् विचारणा 15013017a अस्माकं भवतां चैव येयं प्रीतिर् हि शाश्वती 15013017c न चान्येष्व् अस्ति देशेषु राज्ञाम् इति मतिर् मम 15013018a श्रान्तो ऽस्मि वयसानेन तथा पुत्रविनाकृतः 15013018c उपवासकृशश् चास्मि गान्धारीसहितो ऽनघाः 15013019a युधिष्ठिरगते राज्ये प्राप्तश् चास्मि सुखं महत् 15013019c मन्ये दुर्योधनैश्वर्याद् विशिष्टम् इति सत्तमाः 15013020a मम त्व् अन्धस्य वृद्धस्य हतपुत्रस्य का गतिः 15013020c ऋते वनं महाभागास् तन् मानुज्ञातुम् अर्हथ 15013021a तस्य तद् वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः 15013021c बाष्पसंदिग्धया वाचा रुरुदुर् भरतर्षभ 15013022a तान् अविब्रुवतः किं चिद् दुःखशोकपरायणान् 15013022c पुनर् एव महातेजा धृतराष्ट्रो ऽब्रवीद् इदम् 15014001 धृतराष्ट्र उवाच 15014001a शंतनुः पालयाम् आस यथावत् पृथिवीम् इमाम् 15014001c तथा विचित्रवीर्यश् च भीष्मेण परिपालितः 15014001e पालयाम् आस वस् तातो विदितं वो नसंशयः 15014002a यथा च पाण्डुर् भ्राता मे दयितो भवताम् अभूत् 15014002c स चापि पालयाम् आस यथावत् तच् च वेत्थ ह 15014003a मया च भवतां सम्यक् छुश्रूषा या कृतानघाः 15014003c असम्यग् वा महाभागास् तत् क्षन्तव्यम् अतन्द्रितैः 15014004a यच् च दुर्योधनेनेदं राज्यं भुक्तम् अकण्टकम् 15014004c अपि तत्र न वो मन्दो दुर्बुद्धिर् अपराद्धवान् 15014005a तस्यापराधाद् दुर्बुद्धेर् अभिमानान् महीक्षिताम् 15014005c विमर्दः सुमहान् आसीद् अनयान् मत्कृताद् अथ 15014006a तन् मया साधु वापीदं यदि वासाधु वै कृतम् 15014006c तद् वो हृदि न कर्तव्यं माम् अनुज्ञातुम् अर्हथ 15014007a वृद्धो ऽयं हतपुत्रो ऽयं दुःखितो ऽयं जनाधिपः 15014007c पूर्वराज्ञां च पुत्रो ऽयम् इति कृत्वानुजानत 15014008a इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी 15014008c गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया 15014009a हतपुत्राव् इमौ वृद्धौ विदित्वा दुःखितौ तथा 15014009c अनुजानीत भद्रं वो व्रजावः शरणं च वः 15014010a अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः 15014010c सर्वैर् भवद्भिर् द्रष्टव्यः समेषु विषमेषु च 15014010e न जातु विषमं चैव गमिष्यति कदा चन 15014011a चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः 15014011c लोकपालोपमा ह्य् एते सर्वे धर्मार्थदर्शिनः 15014012a ब्रह्मेव भगवान् एष सर्वभूतजगत्पतिः 15014012c युधिष्ठिरो महातेजा भवतः पालयिष्यति 15014013a अवश्यम् एव वक्तव्यम् इति कृत्वा ब्रवीमि वः 15014013c एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः 15014013e भवन्तो ऽस्य च वीरस्य न्यासभूता मया कृताः 15014014a यद्य् एव तैः कृतं किं चिद् व्यलीकं वा सुतैर् मम 15014014c यद्य् अन्येन मदीयेन तद् अनुज्ञातुम् अर्हथ 15014015a भवद्भिर् हि न मे मन्युः कृतपूर्वः कथं चन 15014015c अत्यन्तगुरुभक्तानाम् एषो ऽञ्जलिर् इदं नमः 15014016a तेषाम् अस्थिरबुद्धीनां लुब्धानां कामचारिणाम् 15014016c कृते याचामि वः सर्वान् गान्धारीसहितो ऽनघाः 15014017a इत्य् उक्तास् तेन ते राज्ञा पौरजानपदा जनाः 15014017c नोचुर् बाष्पकलाः किं चिद् वीक्षां चक्रुः परस्परम् 15015001 वैशंपायन उवाच 15015001a एवम् उक्तास् तु ते तेन पौरजानपदा जनाः 15015001c वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् 15015002a तूष्णींभूतांस् ततस् तांस् तु बाष्पकण्ठान् महीपतिः 15015002c धृतराष्ट्रो महीपालः पुनर् एवाभ्यभाषत 15015003a वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया 15015003c विलपन्तं बहुविधं कृपणं चैव सत्तमाः 15015004a पित्रा स्वयम् अनुज्ञातं कृष्णद्वैपायनेन वै 15015004c वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च 15015005a सो ऽहं पुनः पुनर् याचे शिरसावनतो ऽनघाः 15015005c गान्धार्या सहितं तन् मां समनुज्ञातुम् अर्हथ 15015006a श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते 15015006c रुरुदुः सर्वतो राजन् समेताः कुरुजाङ्गलाः 15015007a उत्तरीयैः करैश् चापि संछाद्य वदनानि ते 15015007c रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् 15015008a हृदयैः शून्यभूतैस् ते धृतराष्ट्रप्रवासजम् 15015008c दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् 15015009a ते विनीय तम् आयासं कुरुराजवियोगजम् 15015009c शनैः शनैस् तदान्योन्यम् अब्रुवन् स्वमतान्य् उत 15015010a ततः संधाय ते सर्वे वाक्यान्य् अथ समासतः 15015010c एकस्मिन् ब्राह्मणे राजन्न् आवेश्योचुर् नराधिपम् 15015011a ततः स्वचरणे वृद्धः संमतो ऽर्थविशारदः 15015011c साम्बाख्यो बह्वृचो राजन् वक्तुं समुपचक्रमे 15015012a अनुमान्य महाराजं तत् सदः संप्रभाष्य च 15015012c विप्रः प्रगल्भो मेधावी स राजानम् उवाच ह 15015013a राजन् वाक्यं जनस्यास्य मयि सर्वं समर्पितम् 15015013c वक्ष्यामि तद् अहं वीर तज् जुषस्व नराधिप 15015014a यथा वदसि राजेन्द्र सर्वम् एतत् तथा विभो 15015014c नात्र मिथ्या वचः किं चित् सुहृत् त्वं नः परस्परम् 15015015a न जात्व् अस्य तु वंशस्य राज्ञां कश् चित् कदा चन 15015015c राजासीद् यः प्रजापालः प्रजानाम् अप्रियो भवेत् 15015016a पितृवद् भ्रातृवच् चैव भवन्तः पालयन्ति नः 15015016c न च दुर्योधनः किं चिद् अयुक्तं कृतवान् नृप 15015017a यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः 15015017c तथा कुरु महाराज स हि नः परमो गुरुः 15015018a त्यक्ता वयं तु भवता दुःखशोकपरायणाः 15015018c भविष्यामश् चिरं राजन् भवद्गुणशतैर् हृताः 15015019a यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च 15015019c भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव 15015020a भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता 15015020c तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः 15015021a न स्वल्पम् अपि पुत्रस् ते व्यलीकं कृतवान् नृप 15015021c पितरीव सुविश्वस्तास् तस्मिन्न् अपि नराधिपे 15015021e वयम् आस्म यथा सम्यग् भवतो विदितं तथा 15015022a तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता 15015022c पाल्यमाना धृतिमता सुखं विन्दामहे नृप 15015023a राजर्षीणां पुराणानां भवतां वंशधारिणाम् 15015023c कुरुसंवरणादीनां भरतस्य च धीमतः 15015024a वृत्तं समनुयात्य् एष धर्मात्मा भूरिदक्षिणः 15015024c नात्र वाच्यं महाराज सुसूक्ष्मम् अपि विद्यते 15015025a उषिताः स्म सुखं नित्यं भवता परिपालिताः 15015025c सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते 15015026a यत् तु ज्ञातिविमर्दे ऽस्मिन्न् आत्थ दुर्योधनं प्रति 15015026c भवन्तम् अनुनेष्यामि तत्रापि कुरुनन्दन 15016001 ब्राह्मण उवाच 15016001a न तद् दुर्योधनकृतं न च तद् भवता कृतम् 15016001c न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः 15016002a दैवं तत् तु विजानीमो यन् न शक्यं प्रबाधितुम् 15016002c दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् 15016003a अक्षौहिण्यो महाराज दशाष्टौ च समागताः 15016003c अष्टादशाहेन हता दशभिर् योधपुंगवैः 15016004a भीष्मद्रोणकृपाद्यैश् च कर्णेन च महात्मना 15016004c युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह 15016005a चतुर्भिः पाण्डुपुत्रैश् च भीमार्जुनयमैर् नृप 15016005c जनक्षयो ऽयं नृपते कृतो दैवबलात्कृतैः 15016006a अवश्यम् एव संग्रामे क्षत्रियेण विशेषतः 15016006c कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना 15016007a तैर् इयं पुरुषव्याघ्रैर् विद्याबाहुबलान्वितैः 15016007c पृथिवी निहता सर्वा सहया सरथद्विपा 15016008a न स राजापराध्नोति पुत्रस् तव महामनाः 15016008c न भवान् न च ते भृत्या न कर्णो न च सौबलः 15016009a यद् विनष्टाः कुरुश्रेष्ठा राजानश् च सहस्रशः 15016009c सर्वं दैवकृतं तद् वै को ऽत्र किं वक्तुम् अर्हति 15016010a गुरुर् मतो भवान् अस्य कृत्स्नस्य जगतः प्रभुः 15016010c धर्मात्मानम् अतस् तुभ्यम् अनुजानीमहे सुतम् 15016011a लभतां वीरलोकान् स ससहायो नराधिपः 15016011c द्विजाग्र्यैः समनुज्ञातस् त्रिदिवे मोदतां सुखी 15016012a प्राप्स्यते च भवान् पुण्यं धर्मे च परमां स्थितिम् 15016012c वेद पुण्यं च कार्त्स्न्येन सम्यग् भरतसत्तम 15016013a दृष्टापदानाश् चास्माभिः पाण्डवाः पुरुषर्षभाः 15016013c समर्थास् त्रिदिवस्यापि पालने किं पुनः क्षितेः 15016014a अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च 15016014c प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ् शीलभूषणान् 15016015a ब्रह्मदेयाग्रहारांश् च परिहारांश् च पार्थिव 15016015c पूर्वराजातिसर्गांश् च पालयत्य् एव पाण्डवः 15016016a दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा 15016016c अक्षुद्रसचिवश् चायं कुन्तीपुत्रो महामनाः 15016017a अप्य् अमित्रे दयावांश् च शुचिश् च भरतर्षभ 15016017c ऋजु पश्यति मेधावी पुत्रवत् पाति नः सदा 15016018a विप्रियं च जनस्यास्य संसर्गाद् धर्मजस्य वै 15016018c न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः 15016019a मन्दा मृदुषु कौरव्यास् तीक्ष्णेष्व् आशीविषोपमाः 15016019c वीर्यवन्तो महात्मानः पौराणां च हिते रताः 15016020a न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती 15016020c अस्मिञ् जने करिष्यन्ति प्रतिकूलानि कर्हि चित् 15016021a भवत्कृतम् इमं स्नेहं युधिष्ठिरविवर्धितम् 15016021c न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः 15016022a अधर्मिष्ठान् अपि सतः कुन्तीपुत्रा महारथाः 15016022c मानवान् पालयिष्यन्ति भूत्वा धर्मपरायणाः 15016023a स राजन् मानसं दुःखम् अपनीय युधिष्ठिरात् 15016023c कुरु कार्याणि धर्म्याणि नमस् ते भरतर्षभ 15016024 वैशंपायन उवाच 15016024a तस्य तद् वचनं धर्म्यम् अनुबन्धगुणोत्तरम् 15016024c साधु साध्व् इति सर्वः स जनः प्रतिगृहीतवान् 15016025a धृतराष्ट्रश् च तद् वाक्यम् अभिपूज्य पुनः पुनः 15016025c विसर्जयाम् आस तदा सर्वास् तु प्रकृतीः शनैः 15016026a स तैः संपूजितो राजा शिवेनावेक्षितस् तदा 15016026c प्राञ्जलिः पूजयाम् आस तं जनं भरतर्षभ 15016027a ततो विवेश भुवनं गान्धार्या सहितो नृपः 15016027c व्युष्टायां चैव शर्वर्यां यच् चकार निबोध तत् 15017001 वैशंपायन उवाच 15017001a व्युषितायां रजन्यां तु धृतराष्ट्रो ऽम्बिकासुतः 15017001c विदुरं प्रेषयाम् आस युधिष्ठिरनिवेशनम् 15017002a स गत्वा राजवचनाद् उवाचाच्युतम् ईश्वरम् 15017002c युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः 15017003a धृतराष्ट्रो महाराज वनवासाय दीक्षितः 15017003c गमिष्यति वनं राजन् कार्त्तिकीम् आगताम् इमाम् 15017004a स त्वा कुरुकुलश्रेष्ठ किं चिद् अर्थम् अभीप्सति 15017004c श्राद्धम् इच्छति दातुं स गाङ्गेयस्य महात्मनः 15017005a द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 15017005c पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः 15017005e यदि चाभ्यनुजानीषे सैन्धवापसदस्य च 15017006a एतच् छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः 15017006c हृष्टः संपूजयाम् आस गुडाकेशश् च पाण्डवः 15017007a न तु भीमो दृढक्रोधस् तद् वचो जगृहे तदा 15017007c विदुरस्य महातेजा दुर्योधनकृतं स्मरन् 15017008a अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः 15017008c किरीटी किं चिद् आनम्य भीमं वचनम् अब्रवीत् 15017009a भीम राजा पिता वृद्धो वनवासाय दीक्षितः 15017009c दातुम् इच्छति सर्वेषां सुहृदाम् और्ध्वदेहिकम् 15017010a भवता निर्जितं वित्तं दातुम् इच्छति कौरवः 15017010c भीष्मादीनां महाबाहो तद् अनुज्ञातुम् अर्हसि 15017011a दिष्ट्या त्व् अद्य महाबाहो धृतराष्ट्रः प्रयाचति 15017011c याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् 15017012a यो ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः 15017012c परैर् विनिहतापत्यो वनं गन्तुम् अभीप्सति 15017013a मा ते ऽन्यत् पुरुषव्याघ्र दानाद् भवतु दर्शनम् 15017013c अयशस्यम् अतो ऽन्यत् स्याद् अधर्म्यं च महाभुज 15017014a राजानम् उपतिष्ठस्व ज्येष्ठं भ्रातरम् ईश्वरम् 15017014c अर्हस् त्वम् असि दातुं वै नादातुं भरतर्षभ 15017014e एवं ब्रुवाणं कौन्तेयं धर्मराजो ऽभ्यपूजयत् 15017015a भीमसेनस् तु सक्रोधः प्रोवाचेदं वचस् तदा 15017015c वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन 15017016a सोमदत्तस्य नृपतेर् भूरिश्रवस एव च 15017016c बाह्लीकस्य च राजर्षेर् द्रोणस्य च महात्मनः 15017017a अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति 15017017c श्राद्धानि पुरुषव्याघ्र मादात् कौरवको नृपः 15017018a इति मे वर्तते बुद्धिर् मा वो नन्दन्तु शत्रवः 15017018c कष्टात् कष्टतरं यान्तु सर्वे दुर्योधनादयः 15017018e यैर् इयं पृथिवी सर्वा घातिता कुलपांसनैः 15017019a कुतस् त्वम् अद्य विस्मृत्य वैरं द्वादशवार्षिकम् 15017019c अज्ञातवासगमनं द्रौपदीशोकवर्धनम् 15017019e क्व तदा धृतराष्ट्रस्य स्नेहो ऽस्मास्व् अभवत् तदा 15017020a कृष्णाजिनोपसंवीतो हृताभरणभूषणः 15017020c सार्धं पाञ्चालपुत्र्या त्वं राजानम् उपजग्मिवान् 15017020e क्व तदा द्रोणभीष्मौ तौ सोमदत्तो ऽपि वाभवत् 15017021a यत्र त्रयोदश समा वने वन्येन जीवसि 15017021c न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते 15017022a किं ते तद् विस्मृतं पार्थ यद् एष कुलपांसनः 15017022c दुर्वृत्तो विदुरं प्राह द्यूते किं जितम् इत्य् उत 15017023a तम् एवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः 15017023c उवाच भ्रातरं धीमाञ् जोषम् आस्वेति भर्त्सयन् 15018001 अर्जुन उवाच 15018001a भीम ज्येष्ठो गुरुर् मे त्वं नातो ऽन्यद् वक्तुम् उत्सहे 15018001c धृतराष्ट्रो हि राजर्षिः सर्वथा मानम् अर्हति 15018002a न स्मरन्त्य् अपराद्धानि स्मरन्ति सुकृतानि च 15018002c असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः 15018003a इदं मद्वचनात् क्षत्तः कौरवं ब्रूहि पार्थिवम् 15018003c यावद् इच्छति पुत्राणां दातुं तावद् ददाम्य् अहम् 15018004a भीष्मादीनां च सर्वेषां सुहृदाम् उपकारिणाम् 15018004c मम कोशाद् इति विभो मा भूद् भीमः सुदुर्मनाः 15018005 वैशंपायन उवाच 15018005a इत्य् उक्ते धर्मराजस् तम् अर्जुनं प्रत्यपूजयत् 15018005c भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम् 15018006a ततः स विदुरं धीमान् वाक्यम् आह युधिष्ठिरः 15018006c न भीमसेने कोपं स नृपतिः कर्तुम् अर्हति 15018007a परिक्लिष्टो हि भीमो ऽयं हिमवृष्ट्यातपादिभिः 15018007c दुःखैर् बहुविधैर् धीमान् अरण्ये विदितं तव 15018008a किं तु मद्वचनाद् ब्रूहि राजानं भरतर्षभम् 15018008c यद् यद् इच्छसि यावच् च गृह्यतां मद्गृहाद् इति 15018009a यन् मात्सर्यम् अयं भीमः करोति भृशदुःखितः 15018009c न तन् मनसि कर्तव्यम् इति वाच्यः स पार्थिवः 15018010a यन् ममास्ति धनं किं चिद् अर्जुनस्य च वेश्मनि 15018010c तस्य स्वामी महाराज इति वाच्यः स पार्थिवः 15018011a ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः 15018011c पुत्राणां सुहृदां चैव गच्छत्व् आनृण्यम् अद्य सः 15018012a इदं चापि शरीरं मे तवायत्तं जनाधिप 15018012c धनानि चेति विद्धि त्वं क्षत्तर् नास्त्य् अत्र संशयः 15019001 वैशंपायन उवाच 15019001a एवम् उक्तस् तु राज्ञा स विदुरो बुद्धिसत्तमः 15019001c धृतराष्ट्रम् उपेत्येदं वाक्यम् आह महार्थवत् 15019002a उक्तो युधिष्ठिरो राजा भवद्वचनम् आदितः 15019002c स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः 15019003a बीभत्सुश् च महातेजा निवेदयति ते गृहान् 15019003c वसु तस्य गृहे यच् च प्राणान् अपि च केवलान् 15019004a धर्मराजश् च पुत्रस् ते राज्यं प्राणान् धनानि च 15019004c अनुजानाति राजर्षे यच् चान्यद् अपि किं चन 15019005a भीमस् तु सर्वदुःखानि संस्मृत्य बहुलान्य् उत 15019005c कृच्छ्राद् इव महाबाहुर् अनुमन्ये विनिःश्वसन् 15019006a स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा 15019006c अनुनीतो महाबाहुः सौहृदे स्थापितो ऽपि च 15019007a न च मन्युस् त्वया कार्य इति त्वां प्राह धर्मराट् 15019007c संस्मृत्य भीमस् तद् वैरं यद् अन्यायवद् आचरेत् 15019008a एवंप्रायो हि धर्मो ऽयं क्षत्रियाणां नराधिप 15019008c युद्धे क्षत्रियधर्मे च निरतो ऽयं वृकोदरः 15019009a वृकोदरकृते चाहम् अर्जुनश् च पुनः पुनः 15019009c प्रसादयाव नृपते भवान् प्रभुर् इहास्ति यत् 15019010a प्रददातु भवान् वित्तं यावद् इच्छसि पार्थिव 15019010c त्वम् ईश्वरो नो राज्यस्य प्राणानां चेति भारत 15019011a ब्रह्मदेयाग्रहारांश् च पुत्राणां चौर्ध्वदेहिकम् 15019011c इतो रत्नानि गाश् चैव दासीदासम् अजाविकम् 15019012a आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु 15019012c दीनान्धकृपणेभ्यश् च तत्र तत्र नृपाज्ञया 15019013a बह्वन्नरसपानाढ्याः सभा विदुर कारय 15019013c गवां निपानान्य् अन्यच् च विविधं पुण्यकर्म यत् 15019014a इति माम् अब्रवीद् राजा पार्थश् चैव धनंजयः 15019014c यद् अत्रानन्तरं कार्यं तद् भवान् वक्तुम् अर्हति 15019015a इत्य् उक्तो विदुरेणाथ धृतराष्ट्रो ऽभिनन्द्य तत् 15019015c मनश् चक्रे महादाने कार्त्तिक्यां जनमेजय 15020001 वैशंपायन उवाच 15020001a विदुरेणैवम् उक्तस् तु धृतराष्ट्रो जनाधिपः 15020001c प्रीतिमान् अभवद् राजा राज्ञो जिष्णोश् च कर्मणा 15020002a ततो ऽभिरूपान् भीष्माय ब्राह्मणान् ऋषिसत्तमान् 15020002c पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः 15020003a कारयित्वान्नपानानि यानान्य् आच्छादनानि च 15020003c सुवर्णमणिरत्नानि दासीदासपरिच्छदान् 15020004a कम्बलाजिनरत्नानि ग्रामान् क्षेत्रान् अजाविकम् 15020004c अलंकारान् गजान् अश्वान् कन्याश् चैव वरस्त्रियः 15020004e आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः 15020005a द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् 15020005c दुर्योधनं च राजानं पुत्रांश् चैव पृथक् पृथक् 15020005e जयद्रथपुरोगांश् च सुहृदश् चैव सर्वशः 15020006a स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः 15020006c अनेकधनरत्नौघो युधिष्ठिरमते तदा 15020007a अनिशं यत्र पुरुषा गणका लेखकास् तथा 15020007c युधिष्ठिरस्य वचनात् तद् आपृच्छन्ति तं नृपम् 15020008a आज्ञापय किम् एतेभ्यः प्रदेयं दीयताम् इति 15020008c तद् उपस्थितम् एवात्र वचनान्ते प्रदृश्यते 15020009a शते देये दशशतं सहस्रे चायुतं तथा 15020009c दीयते वचनाद् राज्ञः कुन्तीपुत्रस्य धीमतः 15020010a एवं स वसुधाराभिर् वर्षमाणो नृपाम्बुदः 15020010c तर्पयाम् आस विप्रांस् तान् वर्षन् भूमिम् इवाम्बुदः 15020011a ततो ऽनन्तरम् एवात्र सर्ववर्णान् महीपतिः 15020011c अन्नपानरसौघेन प्लावयाम् आस पार्थिवः 15020012a सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः 15020012c गवाश्वमकरावर्तो नारीरत्नमहाकरः 15020013a ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः 15020013c जगत् संप्लावयाम् आस धृतराष्ट्रदयाम्बुधिः 15020014a एवं स पुत्रपौत्राणां pitqNAm आत्मनस् तथा 15020014c गान्धार्याश् च महाराज प्रददाव् और्ध्वदेहिकम् 15020015a परिश्रान्तो यदासीत् स ददद् दानान्य् अनेकशः 15020015c ततो निर्वर्तयाम् आस दानयज्ञं कुरूद्वहः 15020016a एवं स राजा कौरव्यश् चक्रे दानमहोत्सवम् 15020016c नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् 15020017a दशाहम् एवं दानानि दत्त्वा राजाम्बिकासुतः 15020017c बभूव पुत्रपौत्राणाम् अनृणो भरतर्षभ 15021001 वैशंपायन उवाच 15021001a ततः प्रभाते राजा स धृतराष्ट्रो ऽम्बिकासुतः 15021001c आहूय पाण्डवान् वीरान् वनवासकृतक्षणः 15021002a गान्धारीसहितो धीमान् अभिनन्द्य यथाविधि 15021002c कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर् वेदपारगैः 15021003a अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः 15021003c वधूपरिवृतो राजा निर्ययौ भवनात् ततः 15021004a ततः स्त्रियः कौरवपाण्डवानां; याश् चाप्य् अन्याः कौरवराजवंश्याः 15021004c तासां नादः प्रादुरासीत् तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते 15021005a ततो लाजैः सुमनोभिश् च राजा; विचित्राभिस् तद् गृहं पूजयित्वा 15021005c संयोज्यार्थैर् भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः 15021006a ततो राजा प्राञ्जलिर् वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः 15021006c विलप्योच्चैर् हा महाराज साधो; क्व गन्तासीत्य् अपतत् तात भूमौ 15021007a तथार्जुनस् तीव्रदुःखाभितप्तो; मुहुर् मुहुर् निःश्वसन् भारताग्र्यः 15021007c युधिष्ठिरं मैवम् इत्य् एवम् उक्त्वा; निगृह्याथोदीधरत् सीदमानः 15021008a वृकोदरः फल्गुनश् चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश् च 15021008c वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश् चान्वयुर् बाष्पकण्ठाः 15021009a कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तम् अथोद्वहन्ती 15021009c राजा गान्धार्याः स्कन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः 15021010a तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च 15021010c चित्राङ्गदा याश् च काश् चित् स्त्रियो ऽन्याः; सार्धं राज्ञा प्रस्थितास् ता वधूभिः 15021011a तासां नादो रुदतीनां तदासीद्; राजन् दुःखात् कुररीणाम् इवोच्चैः 15021011c ततो निष्पेतुर् ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् 15021012a तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वये ऽतीव बभूव राजन् 15021012c यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन् कौरवाणां सभायाम् 15021013a या नापश्यच् चन्द्रमा नैव सूर्यो; रामाः कदा चिद् अपि तस्मिन् नरेन्द्रे 15021013c महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः 15022001 वैशंपायन उवाच 15022001a ततः प्रासादहर्म्येषु वसुधायां च पार्थिव 15022001c स्त्रीणां च पुरुषाणां च सुमहान् निस्वनो ऽभवत् 15022002a स राजा राजमार्गेण नृनारीसंकुलेन च 15022002c कथं चिन् निर्ययौ धीमान् वेपमानः कृताञ्जलिः 15022003a स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् 15022003c विसर्जयाम् आस च तं जनौघं स मुहुर् मुहुः 15022004a वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः 15022004c संजयश् च महामात्रः सूतो गावल्गणिस् तथा 15022005a कृपं निवर्तयाम् आस युयुत्सुं च महारथम् 15022005c धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे 15022006a निवृत्ते पौरवर्गे तु राजा सान्तःपुरस् तदा 15022006c धृतराष्ट्राभ्यनुज्ञातो निवर्तितुम् इयेष सः 15022007a सो ऽब्रवीन् मातरं कुन्तीम् उपेत्य भरतर्षभ 15022007c अहं राजानम् अन्विष्ये भवती विनिवर्तताम् 15022008a वधूपरिवृता राज्ञि नगरं गन्तुम् अर्हसि 15022008c राजा यात्व् एष धर्मात्मा तपसे धृतनिश्चयः 15022009a इत्य् उक्ता धर्मराजेन बाष्पव्याकुललोचना 15022009c जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह 15022010a सहदेवे महाराज मा प्रमादं कृथाः क्व चित् 15022010c एष माम् अनुरक्तो हि राजंस् त्वां चैव नित्यदा 15022011a कर्णं स्मरेथाः सततं संग्रामेष्व् अपलायिनम् 15022011c अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा 15022012a आयसं हृदयं नूनं मन्दाया मम पुत्रक 15022012c यत् सूर्यजम् अपश्यन्त्याः शतधा न विदीर्यते 15022013a एवंगते तु किं शक्यं मया कर्तुम् अरिंदम 15022013c मम दोषो ऽयम् अत्यर्थं ख्यापितो यन् न सूर्यजः 15022013e तन्निमित्तं महाबाहो दानं दद्यास् त्वम् उत्तमम् 15022014a सदैव भ्रातृभिः सार्धम् अग्रजस्यारिमर्दन 15022014c द्रौपद्याश् च प्रिये नित्यं स्थातव्यम् अरिकर्शन 15022015a भीमसेनार्जुनौ चैव नकुलश् च कुरूद्वह 15022015c समाधेयास् त्वया वीर त्वय्य् अद्य कुलधूर् गता 15022016a श्वश्रूश्वशुरयोः पादाञ् शुश्रूषन्ती वने त्व् अहम् 15022016c गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी 15022017a एवम् उक्तः स धर्मात्मा भ्रातृभिः सहितो वशी 15022017c विषादम् अगमत् तीव्रं न च किं चिद् उवाच ह 15022018a स मुहूर्तम् इव ध्यात्वा धर्मपुत्रो युधिष्ठिरः 15022018c उवाच मातरं दीनश् चिन्ताशोकपरायणः 15022019a किम् इदं ते व्यवसितं नैवं त्वं वक्तुम् अर्हसि 15022019c न त्वाम् अभ्यनुजानामि प्रसादं कर्तुम् अर्हसि 15022020a व्यरोचयः पुरा ह्य् अस्मान् उत्साह्य प्रियदर्शने 15022020c विदुराया वचोभिस् त्वम् अस्मान् न त्यक्तुम् अर्हसि 15022021a निहत्य पृथिवीपालान् राज्यं प्राप्तम् इदं मया 15022021c तव प्रज्ञाम् उपश्रुत्य वासुदेवान् नरर्षभात् 15022022a क्व सा बुद्धिर् इयं चाद्य भवत्या या श्रुता मया 15022022c क्षत्रधर्मे स्थितिं ह्य् उक्त्वा तस्याश् चलितुम् इच्छसि 15022023a अस्मान् उत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् 15022023c कथं वत्स्यसि शून्येषु वनेष्व् अम्ब प्रसीद मे 15022024a इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती 15022024c जगामैवाश्रुपूर्णाक्षी भीमस् ताम् इदम् अब्रवीत् 15022025a यदा राज्यम् इदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् 15022025c प्राप्तव्या राजधर्माश् च तदेयं ते कुतो मतिः 15022026a किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् 15022026c कस्य हेतोः परित्यज्य वनं गन्तुम् अभीप्ससि 15022027a वनाच् चापि किम् आनीता भवत्या बालका वयम् 15022027c दुःखशोकसमाविष्टौ माद्रीपुत्राव् इमौ तथा 15022028a प्रसीद मातर् मा गास् त्वं वनम् अद्य यशस्विनि 15022028c श्रियं यौधिष्ठिरीं तावद् भुङ्क्ष्व पार्थबलार्जिताम् 15022029a इति सा निश्चितैवाथ वनवासकृतक्षणा 15022029c लालप्यतां बहुविधं पुत्राणां नाकरोद् वचः 15022030a द्रौपदी चान्वयाच् छ्वश्रूं विषण्णवदना तदा 15022030c वनवासाय गच्छन्तीं रुदती भद्रया सह 15022031a सा पुत्रान् रुदतः सर्वान् मुहुर् मुहुर् अवेक्षती 15022031c जगामैव महाप्राज्ञा वनाय कृतनिश्चया 15022032a अन्वयुः पाण्डवास् तां तु सभृत्यान्तःपुरास् तदा 15022032c ततः प्रमृज्य साश्रूणि पुत्रान् वचनम् अब्रवीत् 15023001 कुन्त्य् उवाच 15023001a एवम् एतन् महाबाहो यथा वदसि पाण्डव 15023001c कृतम् उद्धर्षणं पूर्वं मया वः सीदतां नृप 15023002a द्यूतापहृतराज्यानां पतितानां सुखाद् अपि 15023002c ज्ञातिभिः परिभूतानां कृतम् उद्धर्षणं मया 15023003a कथं पाण्डोर् न नश्येत संततिः पुरुषर्षभाः 15023003c यशश् च वो न नश्येत इति चोद्धर्षणं कृतम् 15023004a यूयम् इन्द्रसमाः सर्वे देवतुल्यपराक्रमाः 15023004c मा परेषां मुखप्रेक्षाः स्थेत्य् एवं तत् कृतं मया 15023005a कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः 15023005c पुनर् वने न दुःखी स्या इति चोद्धर्षणं कृतम् 15023006a नागायुतसमप्राणः ख्यातविक्रमपौरुषः 15023006c नायं भीमो ऽत्ययं गच्छेद् इति चोद्धर्षणं कृतम् 15023007a भीमसेनाद् अवरजस् तथायं वासवोपमः 15023007c विजयो नावसीदेत इति चोद्धर्षणं कृतम् 15023008a नकुलः सहदेवश् च तथेमौ गुरुवर्तिनौ 15023008c क्षुधा कथं न सीदेताम् इति चोद्धर्षणं कृतम् 15023009a इयं च बृहती श्यामा श्रीमत्य् आयतलोचना 15023009c वृथा सभातले क्लिष्टा मा भूद् इति च तत् कृतम् 15023010a प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीम् इव 15023010c स्त्रीधर्मिणीम् अनिन्द्याङ्गीं तथा द्यूतपराजिताम् 15023011a दुःशासनो यदा मौढ्याद् दासीवत् पर्यकर्षत 15023011c तदैव विदितं मह्यं पराभूतम् इदं कुलम् 15023012a विषण्णाः कुरवश् चैव तदा मे श्वशुरादयः 15023012c यदैषा नाथम् इच्छन्ती व्यलपत् कुररी यथा 15023013a केशपक्षे परामृष्टा पापेन हतबुद्धिना 15023013c यदा दुःशासनेनैषा तदा मुह्याम्य् अहं नृप 15023014a युष्मत्तेजोविवृद्ध्यर्थं मया ह्य् उद्धर्षणं कृतम् 15023014c तदानीं विदुरावाक्यैर् इति तद् वित्त पुत्रकाः 15023015a कथं न राजवंशो ऽयं नश्येत् प्राप्य सुतान् मम 15023015c पाण्डोर् इति मया पुत्र तस्माद् उद्धर्षणं कृतम् 15023016a न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव 15023016c लभते सुकृता&l लोकान् यस्माद् वंशः प्रणश्यति 15023017a भुक्तं राज्यफलं पुत्रा भर्तुर् मे विपुलं पुरा 15023017c महादानानि दत्तानि पीतः सोमो यथाविधि 15023018a साहं नात्मफलार्थं वै वासुदेवम् अचूचुदम् 15023018c विदुरायाः प्रलापैस् तैः प्लावनार्थं तु तत् कृतम् 15023019a नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् 15023019c पतिलोकान् अहं पुण्यान् कामये तपसा विभो 15023020a श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः 15023020c तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् 15023021a निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह 15023021c धर्मे ते धीयतां बुद्धिर् मनस् ते महद् अस्तु च 15024001 वैशंपायन उवाच 15024001a कुन्त्यास् तु वचनं श्रुत्वा पाण्डवा राजसत्तम 15024001c व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः 15024002a ततः शब्दो महान् आसीत् सर्वेषाम् एव भारत 15024002c अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 15024003a प्रदक्षिणम् अथावृत्य राजानं पाण्डवास् तदा 15024003c अभिवाद्य न्यवर्तन्त पृथां ताम् अनिवर्त्य वै 15024004a ततो ऽब्रवीन् महाराजो धृतराष्ट्रो ऽम्बिकासुतः 15024004c गान्धारीं विदुरं चैव समाभाष्य निगृह्य च 15024005a युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् 15024005c यथा युधिष्ठिरः प्राह तत् सर्वं सत्यम् एव हि 15024006a पुत्रैश्वर्यं महद् इदम् अपास्य च महाफलम् 15024006c का नु गच्छेद् वनं दुर्गं पुत्रान् उत्सृज्य मूढवत् 15024007a राज्यस्थया तपस् तप्तं दानं दत्तं व्रतं कृतम् 15024007c अनया शक्यम् अद्येह श्रूयतां च वचो मम 15024008a गान्धारि परितुष्टो ऽस्मि वध्वाः शुश्रूषणेन वै 15024008c तस्मात् त्वम् एनां धर्मज्ञे समनुज्ञातुम् अर्हसि 15024009a इत्य् उक्ता सौबलेयी तु राज्ञा कुन्तीम् उवाच ह 15024009c तत् सर्वं राजवचनं स्वं च वाक्यं विशेषवत् 15024010a न च सा वनवासाय देवीं कृतमतिं तदा 15024010c शक्नोत्य् उपावर्तयितुं कुन्तीं धर्मपरां सतीम् 15024011a तस्यास् तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः 15024011c निवृत्तांश् च कुरुश्रेष्ठान् दृष्ट्वा प्ररुरुदुस् तदा 15024012a उपावृत्तेषु पार्थेषु सर्वेष्व् अन्तःपुरेषु च 15024012c ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा 15024013a पाण्डवा अपि दीनास् ते दुःखशोकपरायणाः 15024013c यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस् तदा 15024014a तद् अहृष्टम् इवाकूजं गतोत्सवम् इवाभवत् 15024014c नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् 15024015a सर्वे चासन् निरुत्साहाः पाण्डवा जातमन्यवः 15024015c कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः 15024016a धृतराष्ट्रस् तु तेनाह्ना गत्वा सुमहद् अन्तरम् 15024016c ततो भागीरथीतीरे निवासम् अकरोत् प्रभुः 15024017a प्रादुष्कृता यथान्यायम् अग्नयो वेदपारगैः 15024017c व्यराजन्त द्विजश्रेष्ठैस् तत्र तत्र तपोधनैः 15024017e प्रादुष्कृताग्निर् अभवत् स च वृद्धो नराधिपः 15024018a स राजाग्नीन् पर्युपास्य हुत्वा च विधिवत् तदा 15024018c संध्यागतं सहस्रांशुम् उपातिष्ठत भारत 15024019a विदुरः संजयश् चैव राज्ञः शय्यां कुशैस् ततः 15024019c चक्रतुः कुरुवीरस्य गान्धार्याश् चाविदूरतः 15024020a गान्धार्याः संनिकर्षे तु निषसाद कुशेष्व् अथ 15024020c युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता 15024021a तेषां संश्रवणे चापि निषेदुर् विदुरादयः 15024021c याजकाश् च यथोद्देशं द्विजा ये चानुयायिनः 15024022a प्राधीतद्विजमुख्या सा संप्रज्वालितपावका 15024022c बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी 15024023a ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः 15024023c हुत्वाग्निं विधिवत् सर्वे प्रययुस् ते यथाक्रमम् 15024023e उदङ्मुखा निरीक्षन्त उपवासपरायणाः 15024024a स तेषाम् अतिदुःखो ऽभून् निवासः प्रथमे ऽहनि 15024024c शोचतां शोच्यमानानां पौरजानपदैर् जनैः 15025001 वैशंपायन उवाच 15025001a ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते 15025001c निवासम् अकरोद् राजा विदुरस्य मते स्थितः 15025002a तत्रैनं पर्युपातिष्ठन् ब्राह्मणा राष्ट्रवासिनः 15025002c क्षत्रविट्शूद्रसंघाश् च बहवो भरतर्षभ 15025003a स तैः परिवृतो राजा कथाभिर् अभिनन्द्य तान् 15025003c अनुजज्ञे सशिष्यान् वै विधिवत् प्रतिपूज्य च 15025004a सायाह्ने स महीपालस् ततो गङ्गाम् उपेत्य ह 15025004c चकार विधिवच् छौचं गान्धारी च यशस्विनी 15025005a तथैवान्ये पृथक् सर्वे तीर्थेष्व् आप्लुत्य भारत 15025005c चक्रुः सर्वाः क्रियास् तत्र पुरुषा विदुरादयः 15025006a कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा 15025006c गान्धारीं च पृथा राजन् गङ्गातीरम् उपानयत् 15025007a राज्ञस् तु याजकैस् तत्र कृतो वेदीपरिस्तरः 15025007c जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः 15025008a ततो भागीरथीतीरात् कुरुक्षेत्रं जगाम सः 15025008c सानुगो नृपतिर् विद्वान् नियतः संयतेन्द्रियः 15025009a तत्राश्रमपदं धीमान् अभिगम्य स पार्थिवः 15025009c आससादाथ राजर्षिः शतयूपं मनीषिणम् 15025010a स हि राजा महान् आसीत् केकयेषु परंतपः 15025010c स पुत्रं मनुजैश्वर्ये निवेश्य वनम् आविशत् 15025011a तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा 15025011c तत्रैनं विधिवद् राजन् प्रत्यगृह्णात् कुरूद्वहम् 15025012a स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः 15025012c शतयूपाश्रमे तस्मिन् निवासम् अकरोत् तदा 15025013a तस्मै सर्वं विधिं राजन् राजाचख्यौ महामतिः 15025013c आरण्यकं महाराज व्यासस्यानुमते तदा 15025014a एवं स तपसा राजा धृतराष्ट्रो महामनाः 15025014c योजयाम् आस चात्मानं तांश् चाप्य् अनुचरांस् तदा 15025015a तथैव देवी गान्धारी वल्कलाजिनवासिनी 15025015c कुन्त्या सह महाराज समानव्रतचारिणी 15025016a कर्मणा मनसा वाचा चक्षुषा चापि ते नृप 15025016c संनियम्येन्द्रियग्रामम् आस्थिताः परमं तपः 15025017a त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः 15025017c स पार्थिवस् तत्र तपश् चचार; महर्षिवत् तीव्रम् अपेतदोषः 15025018a क्षत्ता च धर्मार्थविद् अग्र्यबुद्धिः; ससंजयस् तं नृपतिं सदारम् 15025018c उपाचरद् घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः 15026001 वैशंपायन उवाच 15026001a ततस् तस्मिन् मुनिश्रेष्ठा राजानं द्रष्टुम् अभ्ययुः 15026001c नारदः पर्वतश् चैव देवलश् च महातपाः 15026002a द्वैपायनः सशिष्यश् च सिद्धाश् चान्ये मनीषिणः 15026002c शतयूपश् च राजर्षिर् वृद्धः परमधार्मिकः 15026003a तेषां कुन्ती महाराज पूजां चक्रे यथाविधि 15026003c ते चापि तुतुषुस् तस्यास् तापसाः परिचर्यया 15026004a तत्र धर्म्याः कथास् तात चक्रुस् ते परमर्षयः 15026004c रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् 15026005a कथान्तरे तु कस्मिंश् चिद् देवर्षिर् नारदस् तदा 15026005c कथाम् इमाम् अकथयत् सर्वप्रत्यक्षदर्शिवान् 15026006a पुरा प्रजापतिसमो राजासीद् अकुतोभयः 15026006c सहस्रचित्य इत्य् उक्तः शतयूपपितामहः 15026007a स पुत्रे राज्यम् आसज्य ज्येष्ठे परमधार्मिके 15026007c सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः 15026008a स गत्वा तपसः पारं दीप्तस्य स नराधिपः 15026008c पुरंदरस्य संस्थानं प्रतिपेदे महामनाः 15026009a दृष्टपूर्वः स बहुशो राजन् संपतता मया 15026009c महेन्द्रसदने राजा तपसा दग्धकिल्बिषः 15026010a तथा शैलालयो राजा भगदत्तपितामहः 15026010c तपोबलेनैव नृपो महेन्द्रसदनं गतः 15026011a तथा पृषध्रो नामासीद् राजा वज्रधरोपमः 15026011c स चापि तपसा लेभे नाकपृष्ठम् इतो नृपः 15026012a अस्मिन्न् अरण्ये नृपते मान्धातुर् अपि चात्मजः 15026012c पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् 15026013a भार्या समभवद् यस्य नर्मदा सरितां वरा 15026013c सो ऽस्मिन्न् अरण्ये नृपतिस् तपस् तप्त्वा दिवं गतः 15026014a शशलोमा च नामासीद् राजा परमधार्मिकः 15026014c स चाप्य् अस्मिन् वने तप्त्वा तपो दिवम् अवाप्तवान् 15026015a द्वैपायनप्रसादाच् च त्वम् अपीदं तपोवनम् 15026015c राजन्न् अवाप्य दुष्प्रापां सिद्धिम् अग्र्यां गमिष्यसि 15026016a त्वं चापि राजशार्दूल तपसो ऽन्ते श्रिया वृतः 15026016c गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् 15026017a पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः 15026017c त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति 15026018a तव शुश्रूषया चैव गान्धार्याश् च यशस्विनी 15026018c भर्तुः सलोकतां कुन्ती गमिष्यति वधूस् तव 15026019a युधिष्ठिरस्य जननी स हि धर्मः सनातनः 15026019c वयम् एतत् प्रपश्यामो नृपते दिव्यचक्षुषा 15026020a प्रवेक्ष्यति महात्मानं विदुरश् च युधिष्ठिरम् 15026020c संजयस् त्वदनुध्यानात् पूतः स्वर्गम् अवाप्स्यति 15026021a एतच् छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान् प्रत्यगृह्णात् 15026021c विद्वान् वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय 15026022a तथा सर्वे नारदं विप्रसंघाः; संपूजयाम् आसुर् अतीव राजन् 15026022c राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास् तदानीम् 15027001 वैशंपायन उवाच 15027001a नारदस्य तु तद् वाक्यं प्रशशंसुर् द्विजोत्तमाः 15027001c शतयूपस् तु राजर्षिर् नारदं वाक्यम् अब्रवीत् 15027002a अहो भगवता श्रद्धा कुरुराजस्य वर्धिता 15027002c सर्वस्य च जनस्यास्य मम चैव महाद्युते 15027003a अस्ति का चिद् विवक्षा तु मम तां गदतः शृणु 15027003c धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित 15027004a सर्ववृत्तान्ततत्त्वज्ञो भवान् दिव्येन चक्षुषा 15027004c युक्तः पश्यसि देवर्षे गतीर् वै विविधा नृणाम् 15027005a उक्तवान् नृपतीनां त्वं महेन्द्रस्य सलोकताम् 15027005c न त्व् अस्य नृपतेर् लोकाः कथितास् ते महामुने 15027006a स्थानम् अस्य क्षितिपतेः श्रोतुम् इच्छाम्य् अहं विभो 15027006c त्वत्तः कीदृक् कदा वेति तन् ममाचक्ष्व पृच्छतः 15027007a इत्य् उक्तो नारदस् तेन वाक्यं सर्वमनोनुगम् 15027007c व्याजहार सतां मध्ये दिव्यदर्शी महातपाः 15027008a यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् 15027008c दृष्टवान् अस्मि राजर्षे तत्र पाण्डुं नराधिपम् 15027009a तत्रेयं धृतराष्ट्रस्य कथा समभवन् नृप 15027009c तपसो दुश्चरस्यास्य यद् अयं तप्यते नृपः 15027010a तत्राहम् इदम् अश्रौषं शक्रस्य वदतो नृप 15027010c वर्षाणि त्रीणि शिष्टानि राज्ञो ऽस्य परमायुषः 15027011a ततः कुबेरभवनं गान्धारीसहितो नृपः 15027011c विहर्ता धृतराष्ट्रो ऽयं राजराजाभिपूजितः 15027012a कामगेन विमानेन दिव्याभरणभूषितः 15027012c ऋषिपुत्रो महाभागस् तपसा दग्धकिल्बिषः 15027013a संचरिष्यति लोकांश् च देवगन्धर्वरक्षसाम् 15027013c स्वच्छन्देनेति धर्मात्मा यन् मां त्वं परिपृच्छसि 15027014a देवगुह्यम् इदं प्रीत्या मया वः कथितं महत् 15027014c भवन्तो हि श्रुतधनास् तपसा दग्धकिल्बिषाः 15027015a इति ते तस्य तच् छ्रुत्वा देवर्षेर् मधुरं वचः 15027015c सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः 15027016a एवं कथाभिर् अन्वास्य धृतराष्ट्रं मनीषिणः 15027016c विप्रजग्मुर् यथाकामं ते सिद्धगतिम् आस्थिताः 15028001 वैशंपायन उवाच 15028001a वनं गते कौरवेन्द्रे दुःखशोकसमाहताः 15028001c बभूवुः पाण्डवा राजन् मातृशोकेन चार्दिताः 15028002a तथा पौरजनः सर्वः शोचन्न् आस्ते जनाधिपम् 15028002c कुर्वाणाश् च कथास् तत्र ब्राह्मणा नृपतिं प्रति 15028003a कथं नु राजा वृद्धः स वने वसति निर्जने 15028003c गान्धारी च महाभागा सा च कुन्ती पृथा कथम् 15028004a सुखार्हः स हि राजर्षिर् न सुखं तन् महावनम् 15028004c किमवस्थः समासाद्य प्रज्ञाचक्षुर् हतात्मजः 15028005a सुदुष्करं कृतवती कुन्ती पुत्रान् अपश्यती 15028005c राज्यश्रियं परित्यज्य वनवासम् अरोचयत् 15028006a विदुरः किमवस्थश् च भ्रातुः शुश्रूषुर् आत्मवान् 15028006c स च गावल्गणिर् धीमान् भर्तृपिण्डानुपालकः 15028007a आकुमारं च पौरास् ते चिन्ताशोकसमाहताः 15028007c तत्र तत्र कथाश् चक्रुः समासाद्य परस्परम् 15028008a पाण्डवाश् चैव ते सर्वे भृशं शोकपरायणाः 15028008c शोचन्तो मातरं वृद्धाम् ऊषुर् नातिचिरं पुरे 15028009a तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् 15028009c गान्धारीं च महाभागां विदुरं च महामतिम् 15028010a नैषां बभूव संप्रीतिस् तान् विचिन्तयतां तदा 15028010c न राज्ये न च नारीषु न वेदाध्ययने तथा 15028011a परं निर्वेदम् अगमंश् चिन्तयन्तो नराधिपम् 15028011c तच् च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः 15028012a अभिमन्योश् च बालस्य विनाशं रणमूर्धनि 15028012c कर्णस्य च महाबाहोः संग्रामेष्व् अपलायिनः 15028013a तथैव द्रौपदेयानाम् अन्येषां सुहृदाम् अपि 15028013c वधं संस्मृत्य ते वीरा नातिप्रमनसो ऽभवन् 15028014a हतप्रवीरां पृथिवीं हतरत्नां च भारत 15028014c सदैव चिन्तयन्तस् ते न निद्राम् उपलेभिरे 15028015a द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी 15028015c नातिप्रीतियुते देव्यौ तदास्ताम् अप्रहृष्टवत् 15028016a वैराट्यास् तु सुतं दृष्ट्वा पितरं ते परिक्षितम् 15028016c धारयन्ति स्म ते प्राणांस् तव पूर्वपितामहाः 15029001 वैशंपायन उवाच 15029001a एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः 15029001c स्मरन्तो मातरं वीरा बभूवुर् भृशदुःखिताः 15029002a ये राजकार्येषु पुरा व्यासक्ता नित्यशो ऽभवन् 15029002c ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे 15029003a आविष्टा इव शोकेन नाभ्यनन्दन्त किं चन 15029003c संभाष्यमाणा अपि ते न किं चित् प्रत्यपूजयन् 15029004a ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः 15029004c शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् 15029005a अनुस्मरन्तो जननीं ततस् ते कुरुनन्दनाः 15029005c कथं नु वृद्धमिथुनं वहत्य् अद्य पृथा कृशा 15029006a कथं च स महीपालो हतपुत्रो निराश्रयः 15029006c पत्न्या सह वसत्य् एको वने श्वापदसेविते 15029007a सा च देवी महाभागा गान्धारी हतबान्धवा 15029007c पतिम् अन्धं कथं वृद्धम् अन्वेति विजने वने 15029008a एवं तेषां कथयताम् औत्सुक्यम् अभवत् तदा 15029008c गमने चाभवद् बुद्धिर् धृतराष्ट्रदिदृक्षया 15029009a सहदेवस् तु राजानं प्रणिपत्येदम् अब्रवीत् 15029009c अहो मे भवतो दृष्टं हृदयं गमनं प्रति 15029010a न हि त्वा गौरवेणाहम् अशकं वक्तुम् आत्मना 15029010c गमनं प्रति राजेन्द्र तद् इदं समुपस्थितम् 15029011a दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् 15029011c जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् 15029012a प्रासादहर्म्यसंवृद्धाम् अत्यन्तसुखभागिनीम् 15029012c कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् 15029013a अनित्याः खलु मर्त्यानां गतयो भरतर्षभ 15029013c कुन्ती राजसुता यत्र वसत्य् असुखिनी वने 15029014a सहदेववचः श्रुत्वा द्रौपदी योषितां वरा 15029014c उवाच देवी राजानम् अभिपूज्याभिनन्द्य च 15029015a कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा 15029015c जीवन्त्या ह्य् अद्य नः प्रीतिर् भविष्यति नराधिप 15029016a एषा ते ऽस्तु मतिर् नित्यं धर्मे ते रमतां मनः 15029016c यो ऽद्य त्वम् अस्मान् राजेन्द्र श्रेयसा योजयिष्यसि 15029017a अग्रपादस्थितं चेमं विद्धि राजन् वधूजनम् 15029017c काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च 15029018a इत्य् उक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ 15029018c सेनाध्यक्षान् समानाय्य सर्वान् इदम् अथाब्रवीत् 15029019a निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् 15029019c द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् 15029020a स्त्र्यध्यक्षांश् चाब्रवीद् राजा यानानि विविधानि मे 15029020c सज्जीक्रियन्तां सर्वाणि शिबिकाश् च सहस्रशः 15029021a शकटापणवेशाश् च कोशशिल्पिन एव च 15029021c निर्यान्तु कोशपालाश् च कुरुक्षेत्राश्रमं प्रति 15029022a यश् च पौरजनः कश् चिद् द्रष्टुम् इच्छति पार्थिवम् 15029022c अनावृतः सुविहितः स च यातु सुरक्षितः 15029023a सूदाः पौरोगवाश् चैव सर्वं चैव महानसम् 15029023c विविधं भक्ष्यभोज्यं च शकटैर् उह्यतां मम 15029024a प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् 15029024c क्रियन्तां पथि चाप्य् अद्य वेश्मानि विविधानि च 15029025a एवम् आज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः 15029025c श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः 15029026a स बहिर् दिवसान् एवं जनौघं परिपालयन् 15029026c न्यवसन् नृपतिः पञ्च ततो ऽगच्छद् वनं प्रति 15030001 वैशंपायन उवाच 15030001a आज्ञापयाम् आस ततः सेनां भरतसत्तमः 15030001c अर्जुनप्रमुखैर् गुप्तां लोकपालोपमैर् नरैः 15030002a योगो योग इति प्रीत्या ततः शब्दो महान् अभूत् 15030002c क्रोशतां सादिनां तत्र युज्यतां युज्यताम् इति 15030003a के चिद् यानैर् नरा जग्मुः के चिद् अश्वैर् मनोजवैः 15030003c रथैश् च नगराकारैः प्रदीप्तज्वलनोपमैः 15030004a गजेन्द्रैश् च तथैवान्ये के चिद् उष्ट्रैर् नराधिप 15030004c पदातिनस् तथैवान्ये नखरप्रासयोधिनः 15030005a पौरजानपदाश् चैव यानैर् बहुविधैस् तथा 15030005c अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया 15030006a स चापि राजवचनाद् आचार्यो गौतमः कृपः 15030006c सेनाम् आदाय सेनानी प्रययाव् आश्रमं प्रति 15030007a ततो द्विजैर् वृतः श्रीमान् कुरुराजो युधिष्ठिरः 15030007c संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 15030008a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 15030008c रथानीकेन महता निर्ययौ कुरुनन्दनः 15030009a गजैश् चाचलसंकाशैर् भीमकर्मा वृकोदरः 15030009c सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः 15030010a माद्रीपुत्राव् अपि तथा हयारोहैः सुसंवृतौ 15030010c जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ 15030011a अर्जुनश् च महातेजा रथेनादित्यवर्चसा 15030011c वशी श्वेतैर् हयैर् दिव्यैर् युक्तेनान्वगमन् नृपम् 15030012a द्रौपदीप्रमुखाश् चापि स्त्रीसंघाः शिबिकागताः 15030012c स्त्र्यध्यक्षयुक्ताः प्रययुर् विसृजन्तो ऽमितं वसु 15030013a समृद्धनरनागाश्वं वेणुवीणानिनादितम् 15030013c शुशुभे पाण्डवं सैन्यं तत् तदा भरतर्षभ 15030014a नदीतीरेषु रम्येषु सरत्सु च विशां पते 15030014c वासान् कृत्वा क्रमेणाथ जग्मुस् ते कुरुपुंगवाः 15030015a युयुत्सुश् च महातेजा धौम्यश् चैव पुरोहितः 15030015c युधिष्ठिरस्य वचनात् पुरगुप्तिं प्रचक्रतुः 15030016a ततो युधिष्ठिरो राजा कुरुक्षेत्रम् अवातरत् 15030016c क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् 15030017a स ददर्शाश्रमं दूराद् राजर्षेस् तस्य धीमतः 15030017c शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह 15030018a ततः प्रमुदितः सर्वो जनस् तद् वनम् अञ्जसा 15030018c विवेश सुमहानादैर् आपूर्य भरतर्षभ 15031001 वैशंपायन उवाच 15031001a ततस् ते पाण्डवा दूराद् अवतीर्य पदातयः 15031001c अभिजग्मुर् नरपतेर् आश्रमं विनयानताः 15031002a स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः 15031002c स्त्रियश् च कुरुमुख्यानां पद्भिर् एवान्वयुस् तदा 15031003a आश्रमं ते ततो जग्मुर् धृतराष्ट्रस्य पाण्डवाः 15031003c शून्यं मृगगणाकीर्णं कदलीवनशोभितम् 15031004a ततस् तत्र समाजग्मुस् तापसा विविधव्रताः 15031004c पाण्डवान् आगतान् द्रष्टुं कौतूहलसमन्विताः 15031005a तान् अपृच्छत् ततो राजा क्वासौ कौरववंशभृत् 15031005c पिता ज्येष्ठो गतो ऽस्माकम् इति बाष्पपरिप्लुतः 15031006a तम् ऊचुस् ते ततो वाक्यं यमुनाम् अवगाहितुम् 15031006c पुष्पाणाम् उदकुम्भस्य चार्थे गत इति प्रभो 15031007a तैर् आख्यातेन मार्गेण ततस् ते प्रययुस् तदा 15031007c ददृशुश् चाविदूरे तान् सर्वान् अथ पदातयः 15031008a ततस् ते सत्वरा जग्मुः पितुर् दर्शनकाङ्क्षिणः 15031008c सहदेवस् तु वेगेन प्राधावद् येन सा पृथा 15031009a सस्वनं प्ररुदन् धीमान् मातुः पादाव् उपस्पृशन् 15031009c सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् 15031010a बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् 15031010c गान्धार्याः कथयाम् आस सहदेवम् उपस्थितम् 15031011a अनन्तरं च राजानं भीमसेनम् अथार्जुनम् 15031011c नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे 15031012a सा ह्य् अग्रे ऽगच्छत तयोर् दंपत्योर् हतपुत्रयोः 15031012c कर्षन्ती तौ ततस् ते तां दृष्ट्वा संन्यपतन् भुवि 15031013a तान् राजा स्वरयोगेन स्पर्शेन च महामनाः 15031013c प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः 15031014a ततस् ते बाष्पम् उत्सृज्य गान्धारीसहितं नृपम् 15031014c उपतस्थुर् महात्मानो मातरं च यथाविधि 15031015a सर्वेषां तोयकलशाञ् जगृहुस् ते स्वयं तदा 15031015c पाण्डवा लब्धसंज्ञास् ते मात्रा चाश्वासिताः पुनः 15031016a ततो नार्यो नृसिंहानां स च योधजनस् तदा 15031016c पौरजानपदाश् चैव ददृशुस् तं नराधिपम् 15031017a निवेदयाम् आस तदा जनं तं नामगोत्रतः 15031017c युधिष्ठिरो नरपतिः स चैनान् प्रत्यपूजयत् 15031018a स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः 15031018c राजात्मानं गृहगतं पुरेव गजसाह्वये 15031019a अभिवादितो वधूभिश् च कृष्णाद्याभिः स पार्थिवः 15031019c गान्धार्या सहितो धीमान् कुन्त्या च प्रत्यनन्दत 15031020a ततश् चाश्रमम् आगच्छत् सिद्धचारणसेवितम् 15031020c दिदृक्षुभिः समाकीर्णं नभस् तारागणैर् इव 15032001 वैशंपायन उवाच 15032001a स तैः सह नरव्याघ्रैर् भ्रातृभिर् भरतर्षभ 15032001c राजा रुचिरपद्माक्षैर् आसां चक्रे तदाश्रमे 15032002a तापसैश् च महाभागैर् नानादेशसमागतैः 15032002c द्रष्टुं कुरुपतेः पुत्रान् पाण्डवान् पृथुवक्षसः 15032003a ते ऽब्रुवञ् ज्ञातुम् इच्छामः कतमो ऽत्र युधिष्ठिरः 15032003c भीमार्जुनयमाश् चैव द्रौपदी च यशस्विनी 15032004a तान् आचख्यौ तदा सूतः सर्वान् नामाभिनामतः 15032004c संजयो द्रौपदीं चैव सर्वाश् चान्याः कुरुस्त्रियः 15032005a य एष jAmbUnadazuddhagaura;tanur महासिंह इव प्रवृद्धः 15032005c प्रचण्डघोणः पृथुदीर्घनेत्रस्; ताम्रायतास्यः कुरुराज एषः 15032006a अयं पुनर् मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः 15032006c पृथ्वायतांसः पृथुदीर्घबाहुर्; वृकोदरः पश्यत पश्यतैनम् 15032007a यस् त्व् एष पार्श्वे ऽस्य महाधनुष्माञ्; श्यामो युवा वारणयूथपाभः 15032007c सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षो ऽर्जुन एष वीरः 15032008a कुन्तीसमीपे पुरुषोत्तमौ तु; यमाव् इमौ विष्णुमहेन्द्रकल्पौ 15032008c मनुष्यलोके सकले समो ऽस्ति; ययोर् न रूपे न बले न शीले 15032009a इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद् इव स्पृशन्ती 15032009c नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः 15032010a अस्यास् तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी 15032010c मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य 15032011a इयं स्वसा राजचमूपतेस् तु; प्रवृद्धनीलोत्पलदामवर्णा 15032011c पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहो ऽग्र्यः 15032012a इयं च राज्ञो मगधाधिपस्य; सुता जरासंध इति श्रुतस्य 15032012c यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी 15032013a इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च 15032013c भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी 15032014a इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा 15032014c भार्याभिमन्योर् निहतो रणे यो; द्रोणादिभिस् तैर् विरथो रथस्थैः 15032015a एतास् तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः 15032015c राज्ञो ऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः 15032016a एता यथामुख्यम् उदाहृता वो; ब्राह्मण्यभावाद् ऋजुबुद्धिसत्त्वाः 15032016c सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः 15032017a एवं स राजा कुरुवृद्धवर्यः; समागतस् तैर् नरदेवपुत्रैः 15032017c पप्रच्छ सर्वान् कुशलं तदानीं; गतेषु सर्वेष्व् अथ तापसेषु 15032018a योधेषु चाप्य् आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् 15032018c स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् 15033001 धृतराष्ट्र उवाच 15033001a युधिष्ठिर महाबाहो कच्चित् तात कुशल्य् असि 15033001c सहितो भ्रातृभिः सर्वैः पौरजानपदैस् तथा 15033002a ये च त्वाम् उपजीवन्ति कच्चित् ते ऽपि निरामयाः 15033002c सचिवा भृत्यवर्गाश् च गुरवश् चैव ते विभो 15033003a कच्चिद् वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् 15033003c कच्चिद् दायान् अनुच्छिद्य कोशस् ते ऽभिप्रपूर्यते 15033004a अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः 15033004c ब्राह्मणान् अग्रहारैर् वा यथावद् अनुपश्यसि 15033005a कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ 15033005c शत्रवो गुरवः पौरा भृत्या वा स्वजनो ऽपि वा 15033006a कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः 15033006c अतिथींश् चान्नपानेन कच्चिद् अर्चसि भारत 15033007a कच्चिच् च विषये विप्राः स्वकर्मनिरतास् तव 15033007c क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः 15033008a कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचते 15033008c जामयः पूजिताः कच्चित् तव गेहे नरर्षभ 15033009a कच्चिद् राजर्षिवंशो ऽयं त्वाम् आसाद्य महीपतिम् 15033009c यथोचितं महाराज यशसा नावसीदति 15033010 वैशंपायन उवाच 15033010a इत्य् एवंवादिनं तं स न्यायवित् प्रत्यभाषत 15033010c कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि 15033011a कच्चित् ते वर्धते राजंस् तपो मन्दश्रमस्य ते 15033011c अपि मे जननी चेयं शुश्रूषुर् विगतक्लमा 15033011e अप्य् अस्याः सफलो राजन् वनवासो भविष्यति 15033012a इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता 15033012c घोरेण तपसा युक्ता देवी कच्चिन् न शोचति 15033013a हतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान् 15033013c नापध्यायति वा कच्चिद् अस्मान् पापकृतः सदा 15033014a क्व चासौ विदुरो राजन् नैनं पश्यामहे वयम् 15033014c संजयः कुशली चायं कच्चिन् नु तपसि स्थितः 15033015a इत्य् उक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् 15033015c कुशली विदुरः पुत्र तपो घोरं समास्थितः 15033016a वायुभक्षो निराहारः कृशो धमनिसंततः 15033016c कदा चिद् दृश्यते विप्रैः शून्ये ऽस्मिन् कानने क्व चित् 15033017a इत्य् एवं वदतस् तस्य जटी वीटामुखः कृशः 15033017c दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः 15033018a दूराद् आलक्षितः क्षत्ता तत्राख्यातो महीपतेः 15033018c निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति 15033019a तम् अन्वधावन् नृपतिर् एक एव युधिष्ठिरः 15033019c प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्व चित् क्व चित् 15033020a भो भो विदुर राजाहं दयितस् ते युधिष्ठिरः 15033020c इति ब्रुवन् नरपतिस् तं यत्नाद् अभ्यधावत 15033021a ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः 15033021c विदुरो वृक्षम् आश्रित्य कं चित् तत्र वनान्तरे 15033022a तं राजा क्षीणभूयिष्ठम् आकृतीमात्रसूचितम् 15033022c अभिजज्ञे महाबुद्धिं महाबुद्धिर् युधिष्ठिरः 15033023a युधिष्ठिरो ऽहम् अस्मीति वाक्यम् उक्त्वाग्रतः स्थितः 15033023c विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया 15033024a ततः सो ऽनिमिषो भूत्वा राजानं समुदैक्षत 15033024c संयोज्य विदुरस् तस्मिन् दृष्टिं दृष्ट्या समाहितः 15033025a विवेश विदुरो धीमान् गात्रैर् गात्राणि चैव ह 15033025c प्राणान् प्राणेषु च दधद् इन्द्रियाणीन्द्रियेषु च 15033026a स योगबलम् आस्थाय विवेश नृपतेस् तनुम् 15033026c विदुरो धर्मराजस्य तेजसा प्रज्वलन्न् इव 15033027a विदुरस्य शरीरं तत् तथैव स्तब्धलोचनम् 15033027c वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् 15033028a बलवन्तं तथात्मानं मेने बहुगुणं तदा 15033028c धर्मराजो महातेजास् तच् च सस्मार पाण्डवः 15033029a पौराणम् आत्मनः सर्वं विद्यावान् स विशां पते 15033029c योगधर्मं महातेजा व्यासेन कथितं यथा 15033030a धर्मराजस् तु तत्रैनं संचस्कारयिषुस् तदा 15033030c दग्धुकामो ऽभवद् विद्वान् अथ वै वाग् अभाषत 15033031a भो भो राजन् न दग्धव्यम् एतद् विदुरसंज्ञकम् 15033031c कलेवरम् इहैतत् ते धर्म एष सनातनः 15033032a लोकाः संतानका नाम भविष्यन्त्य् अस्य पार्थिव 15033032c यतिधर्मम् अवाप्तो ऽसौ नैव शोच्यः परंतप 15033033a इत्य् उक्तो धर्मराजः स विनिवृत्य ततः पुनः 15033033c राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत् 15033034a ततः स राजा द्युतिमान् स च सर्वो जनस् तदा 15033034c भीमसेनादयश् चैव परं विस्मयम् आगताः 15033035a तच् छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजम् अब्रवीत् 15033035c आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् 15033036a यदन्नो हि नरो राजंस् तदन्नो ऽस्यातिथिः स्मृतः 15033036c इत्य् उक्तः स तथेत्य् एव प्राह धर्मात्मजो नृपम् 15033036e फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः 15033037a ततस् ते वृक्षमूलेषु कृतवासपरिग्रहाः 15033037c तां रात्रिं न्यवसन् सर्वे फलमूलजलाशनाः 15034001 वैशंपायन उवाच 15034001a एवं सा रजनी तेषाम् आश्रमे पुण्यकर्मणाम् 15034001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत 15034002a तत्र तत्र कथाश् चासंस् तेषां धर्मार्थलक्षणाः 15034002c विचित्रपदसंचारा नानाश्रुतिभिर् अन्विताः 15034003a पाण्डवास् त्व् अभितो मातुर् धरण्यां सुषुपुस् तदा 15034003c उत्सृज्य सुमहार्हाणि शयनानि नराधिप 15034004a यदाहारो ऽभवद् राजा धृतराष्ट्रो महामनाः 15034004c तदाहारा नृवीरास् ते न्यवसंस् तां निशां तदा 15034005a व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः 15034005c भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् 15034006a सान्तःपुरपरीवारः सभृत्यः सपुरोहितः 15034006c यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया 15034007a ददर्श तत्र वेदीश् च संप्रज्वलितपावकाः 15034007c कृताभिषेकैर् मुनिभिर् हुताग्निभिर् उपस्थिताः 15034008a वानेयपुष्पनिकरैर् आज्यधूमोद्गमैर् अपि 15034008c ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश् च ताः 15034009a मृगयूथैर् अनुद्विग्नैस् तत्र तत्र समाश्रितैः 15034009c अशङ्कितैः पक्षिगणैः प्रगीतैर् इव च प्रभो 15034010a केकाभिर् नीलकण्ठानां दात्यूहानां च कूजितैः 15034010c कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः 15034011a प्राधीतद्विजघोषैश् च क्व चित् क्व चिद् अलंकृतम् 15034011c फलमूलसमुद्वाहैर् महद्भिश् चोपशोभितम् 15034012a ततः स राजा प्रददौ तापसार्थम् उपाहृतान् 15034012c कलशान् काञ्चनान् राजंस् तथैवौदुम्बरान् अपि 15034013a अजिनानि प्रवेणीश् च स्रुक्स्रुवं च महीपतिः 15034013c कमण्डलूंस् तथा स्थालीः पिठराणि च भारत 15034014a भाजनानि च लौहानि पात्रीश् च विविधा नृप 15034014c यद् यद् इच्छति यावच् च यद् अन्यद् अपि काङ्क्षितम् 15034015a एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् 15034015c वसु विश्राण्य तत् सर्वं पुनर् आयान् महीपतिः 15034016a कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् 15034016c ददर्शासीनम् अव्यग्रं गान्धारीसहितं तदा 15034017a मातरं चाविदूरस्थां शिष्यवत् प्रणतां स्थिताम् 15034017c कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् 15034018a स तम् अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः 15034018c निषीदेत्य् अभ्यनुज्ञातो बृस्याम् उपविवेश ह 15034019a भीमसेनादयश् चैव पाण्डवाः कौरवर्षभम् 15034019c अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया 15034020a स तैः परिवृतो राजा शुशुभे ऽतीव कौरवः 15034020c बिभ्रद् ब्राह्मीं श्रियं दीप्तां देवैर् इव बृहस्पतिः 15034021a तथा तेषूपविष्टेषु समाजग्मुर् महर्षयः 15034021c शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः 15034022a व्यासश् च भगवान् विप्रो देवर्षिगणपूजितः 15034022c वृतः शिष्यैर् महातेजा दर्शयाम् आस तं नृपम् 15034023a ततः स राजा कौरव्यः कुन्तीपुत्रश् च वीर्यवान् 15034023c भीमसेनादयश् चैव समुत्थायाभ्यपूजयन् 15034024a समागतस् ततो व्यासः शतयूपादिभिर् वृतः 15034024c धृतराष्ट्रं महीपालम् आस्यताम् इत्य् अभाषत 15034025a नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् 15034025c प्रतिपेदे तदा व्यासस् तदर्थम् उपकल्पितम् 15034026a ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः 15034026c द्वैपायनाभ्यनुज्ञाता निषेदुर् विपुलौजसः 15035001 वैशंपायन उवाच 15035001a तथा समुपविष्टेषु पाण्डवेषु महात्मसु 15035001c व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् 15035002a धृतराष्ट्र महाबाहो कच्चित् ते वर्धते तपः 15035002c कच्चिन् मनस् ते प्रीणाति वनवासे नराधिप 15035003a कच्चिद् धृदि न ते शोको राजन् पुत्रविनाशजः 15035003c कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवानघ 15035004a कच्चिद् बुद्धिं दृढां कृत्वा चरस्य् आरण्यकं विधिम् 15035004c कच्चिद् वधूश् च गान्धारी न शोकेनाभिभूयते 15035005a महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी 15035005c आगमापायतत्त्वज्ञा कच्चिद् एषा न शोचति 15035006a कच्चित् कुन्ती च राजंस् त्वां शुश्रूषुर् अनहंकृता 15035006c या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता 15035007a कच्चिद् धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः 15035007c भीमार्जुनयमाश् चैव कच्चिद् एते ऽपि सान्त्विताः 15035008a कच्चिन् नन्दसि दृष्ट्वैतान् कच्चित् ते निर्मलं मनः 15035008c कच्चिद् विशुद्धभावो ऽसि जातज्ञानो नराधिप 15035009a एतद् धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत 15035009c निर्वैरता महाराज सत्यम् अद्रोह एव च 15035010a कच्चित् ते नानुतापो ऽस्ति वनवासेन भारत 15035010c स्वदते वन्यम् अन्नं वा मुनिवासांसि वा विभो 15035011a विदितं चापि मे राजन् विदुरस्य महात्मनः 15035011c गमनं विधिना येन धर्मस्य सुमहात्मनः 15035012a माण्डव्यशापाद् धि स वै धर्मो विदुरतां गतः 15035012c महाबुद्धिर् महायोगी महात्मा सुमहामनाः 15035013a बृहस्पतिर् वा देवेषु शुक्रो वाप्य् असुरेषु यः 15035013c न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः 15035014a तपोबलव्ययं कृत्वा सुमहच् चिरसंभृतम् 15035014c माण्डव्येनर्षिणा धर्मो ह्य् अभिभूतः सनातनः 15035015a नियोगाद् ब्रह्मणः पूर्वं मया स्वेन बलेन च 15035015c वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः 15035016a भ्राता तव महाराज देवदेवः सनातनः 15035016c धारणाच् छ्रेयसो ध्यानाद् यं धर्मं कवयो विदुः 15035017a सत्येन संवर्धयति दमेन नियमेन च 15035017c अहिंसया च दानेन तपसा च सनातनः 15035018a येन योगबलाज् जातः कुरुराजो युधिष्ठिरः 15035018c धर्म इत्य् एष नृपते प्राज्ञेनामितबुद्धिना 15035019a यथा ह्य् अग्निर् यथा वायुर् यथापः पृथिवी यथा 15035019c यथाकाशं तथा धर्म इह चामुत्र च स्थितः 15035020a सर्वगश् चैव कौरव्य सर्वं व्याप्य चराचरम् 15035020c दृश्यते देवदेवः स सिद्धैर् निर्दग्धकिल्बिषैः 15035021a यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः 15035021c स एष राजन् वश्यस् ते पाण्डवः प्रेष्यवत् स्थितः 15035022a प्रविष्टः स स्वम् आत्मानं भ्राता ते बुद्धिसत्तमः 15035022c दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः 15035023a त्वां चापि श्रेयसा योक्ष्ये नचिराद् भरतर्षभ 15035023c संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक 15035024a न कृतं यत् पुरा कैश् चित् कर्म लोके महर्षिभिः 15035024c आश्चर्यभूतं तपसः फलं संदर्शयामि वः 15035025a किम् इच्छसि महीपाल मत्तः प्राप्तुम् अमानुषम् 15035025c द्रष्टुं स्प्रष्टुम् अथ श्रोतुं वद कर्तास्मि तत् तथा 15036001 जनमेजय उवाच 15036001a वनवासं गते विप्र धृतराष्ट्रे महीपतौ 15036001c सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते 15036002a विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते 15036002c वसत्सु पाण्डुपुत्रेषु सर्वेष्व् आश्रममण्डले 15036003a यत् तद् आश्चर्यम् इति वै करिष्यामीत्य् उवाच ह 15036003c व्यासः परमतेजस्वी महर्षिस् तद् वदस्व मे 15036004a वनवासे च कौरव्यः कियन्तं कालम् अच्युतः 15036004c युधिष्ठिरो नरपतिर् न्यवसत् सजनो द्विज 15036005a किमाहाराश् च ते तत्र ससैन्या न्यवसन् प्रभो 15036005c सान्तःपुरा महात्मान इति तद् ब्रूहि मे ऽनघ 15036006 वैशंपायन उवाच 15036006a ते ऽनुज्ञातास् तदा राजन् कुरुराजेन पाण्डवाः 15036006c विविधान्य् अन्नपानानि विश्राम्यानुभवन्ति ते 15036007a मासम् एकं विजह्रुस् ते ससैन्यान्तःपुरा वने 15036007c अथ तत्रागमद् व्यासो यथोक्तं ते मयानघ 15036008a तथा तु तेषां सर्वेषां कथाभिर् नृपसंनिधौ 15036008c व्यासम् अन्वासतां राजन्न् आजग्मुर् मुनयो ऽपरे 15036009a नारदः पर्वतश् चैव देवलश् च महातपाः 15036009c विश्वावसुस् तुम्बुरुश् च चित्रसेनश् च भारत 15036010a तेषाम् अपि यथान्यायं पूजां चक्रे महामनाः 15036010c धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः 15036011a निषेदुस् ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् 15036011c आसनेष्व् अथ पुण्येषु बर्हिष्केषु वरेषु च 15036012a तेषु तत्रोपविष्टेषु स तु राजा महामतिः 15036012c पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः 15036013a गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा 15036013c स्त्रियश् चान्यास् तथान्याभिः सहोपविविशुस् ततः 15036014a तेषां तत्र कथा दिव्या धर्मिष्ठाश् चाभवन् नृप 15036014c RSINAM च पुराणानां देवासुरविमिश्रिताः 15036015a ततः कथान्ते व्यासस् तं प्रज्ञाचक्षुषम् ईश्वरम् 15036015c प्रोवाच वदतां श्रेष्ठः पुनर् एव स तद् वचः 15036015e प्रीयमाणो महातेजाः सर्ववेदविदां वरः 15036016a विदितं मम राजेन्द्र यत् ते हृदि विवक्षितम् 15036016c दह्यमानस्य शोकेन तव पुत्रकृतेन वै 15036017a गान्धार्याश् चैव यद् दुःखं हृदि तिष्ठति पार्थिव 15036017c कुन्त्याश् च यन् महाराज द्रौपद्याश् च हृदि स्थितम् 15036018a यच् च धारयते तीव्रं दुःखं पुत्रविनाशजम् 15036018c सुभद्रा कृष्णभगिनी तच् चापि विदितं मम 15036019a श्रुत्वा समागमम् इमं सर्वेषां वस् ततो नृप 15036019c संशयच्छेदनायाहं प्राप्तः कौरवनन्दन 15036020a इमे च देवगन्धर्वाः सर्वे चैव महर्षयः 15036020c पश्यन्तु तपसो वीर्यम् अद्य मे चिरसंभृतम् 15036021a तद् उच्यतां महाबाहो कं कामं प्रदिशामि ते 15036021c प्रवणो ऽस्मि वरं दातुं पश्य मे तपसो बलम् 15036022a एवम् उक्तः स राजेन्द्रो व्यासेनामितबुद्धिना 15036022c मुहूर्तम् इव संचिन्त्य वचनायोपचक्रमे 15036023a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि सफलं जीवितं च मे 15036023c यन् मे समागमो ऽद्येह भवद्भिः सह साधुभिः 15036024a अद्य चाप्य् अवगच्छामि गतिम् इष्टाम् इहात्मनः 15036024c भवद्भिर् ब्रह्मकल्पैर् यत् समेतो ऽहं तपोधनाः 15036025a दर्शनाद् एव भवतां पूतो ऽहं नात्र संशयः 15036025c विद्यते न भयं चापि परलोकान् ममानघाः 15036026a किं तु तस्य सुदुर्बुद्धेर् मन्दस्यापनयैर् भृशम् 15036026c दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः 15036027a अपापाः पाण्डवा येन निकृताः पापबुद्धिना 15036027c घातिता पृथिवी चेयं सहसा सनरद्विपा 15036028a राजानश् च महात्मानो नानाजनपदेश्वराः 15036028c आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः 15036029a ये ते पुत्रांश् च दाराश् च प्राणांश् च मनसः प्रियान् 15036029c परित्यज्य गताः शूराः प्रेतराजनिवेशनम् 15036030a का नु तेषां गतिर् ब्रह्मन् मित्रार्थे ये हता मृधे 15036030c तथैव पुत्रपौत्राणां मम ये निहता युधि 15036031a दूयते मे मनो ऽभीक्ष्णं घातयित्वा महाबलम् 15036031c भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् 15036032a मम पुत्रेण मूढेन पापेन सुहृदद्विषा 15036032c क्षयं नीतं कुलं दीप्तं पृथिवीराज्यम् इच्छता 15036033a एतत् सर्वम् अनुस्मृत्य दह्यमानो दिवानिशम् 15036033c न शान्तिम् अधिगच्छामि दुःखशोकसमाहतः 15036033e इति मे चिन्तयानस्य पितः शर्म न विद्यते 15037001 वैशंपायन उवाच 15037001a तच् छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् 15037001c पुनर् नवीकृतः शोको गान्धार्या जनमेजय 15037002a कुन्त्या द्रुपदपुत्र्याश् च सुभद्रायास् तथैव च 15037002c तासां च वरनारीणां वधूनां कौरवस्य ह 15037003a पुत्रशोकसमाविष्टा गान्धारी त्व् इदम् अब्रवीत् 15037003c श्वशुरं बद्धनयना देवी प्राञ्जलिर् उत्थिता 15037004a षोडशेमानि वर्षाणि गतानि मुनिपुंगव 15037004c अस्य राज्ञो हतान् पुत्राञ् शोचतो न शमो विभो 15037005a पुत्रशोकसमाविष्टो निःश्वसन् ह्य् एष भूमिपः 15037005c न शेते वसतीः सर्वा धृतराष्ट्रो महामुने 15037006a लोकान् अन्यान् समर्थो ऽसि स्रष्टुं सर्वांस् तपोबलात् 15037006c किम् उ लोकान्तरगतान् राज्ञो दर्शयितुं सुतान् 15037007a इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् 15037007c शोचत्य् अतीव साध्वी ते स्नुषाणां दयिता स्नुषा 15037008a तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी 15037008c सौभद्रवधसंतप्ता भृशं शोचति भामिनी 15037009a इयं च भूरिश्रवसो भार्या परमदुःखिता 15037009c भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो 15037010a यस्यास् तु श्वशुरो धीमान् बाह्लीकः स कुरूद्वहः 15037010c निहतः सोमदत्तश् च पित्रा सह महारणे 15037011a श्रीमच् चास्य महाबुद्धेः संग्रामेष्व् अपलायिनः 15037011c पुत्रस्य ते पुत्रशतं निहतं यद् रणाजिरे 15037012a तस्य भार्याशतम् इदं पुत्रशोकसमाहतम् 15037012c पुनः पुनर् वर्धयानं शोकं राज्ञो ममैव च 15037012e तेनारम्भेण महता माम् उपास्ते महामुने 15037013a ये च शूरा महात्मानः श्वशुरा मे महारथाः 15037013c सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो 15037014a तव प्रसादाद् भगवन् विशोको ऽयं महीपतिः 15037014c कुर्यात् कालम् अहं चैव कुन्ती चेयं वधूस् तव 15037015a इत्य् उक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना 15037015c प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् 15037016a ताम् ऋषिर् वरदो व्यासो दूरश्रवणदर्शनः 15037016c अपश्यद् दुःखितां देवीं मातरं सव्यसाचिनः 15037017a ताम् उवाच ततो व्यासो यत् ते कार्यं विवक्षितम् 15037017c तद् ब्रूहि त्वं महाप्राज्ञे यत् ते मनसि वर्तते 15037018a ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा 15037018c उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् 15038001 कुन्त्य् उवाच 15038001a भगवञ् श्वशुरो मे ऽसि दैवतस्यापि दैवतम् 15038001c स मे देवातिदेवस् त्वं शृणु सत्यां गिरं मम 15038002a तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः 15038002c भिक्षाम् उपागतो भोक्तुं तम् अहं पर्यतोषयम् 15038003a शौचेन त्व् आगसस् त्यागैः शुद्धेन मनसा तथा 15038003c कोपस्थानेष्व् अपि महत्स्व् अकुप्यं न कदा चन 15038004a स मे वरम् अदात् प्रीतः कृतम् इत्य् अहम् अब्रुवम् 15038004c अवश्यं ते ग्रहीतव्यम् इति मां सो ऽब्रवीद् वचः 15038005a ततः शापभयाद् विप्रम् अवोचं पुनर् एव तम् 15038005c एवम् अस्त्व् इति च प्राह पुनर् एव स मां द्विजः 15038006a धर्मस्य जननी भद्रे भवित्री त्वं वरानने 15038006c वशे स्थास्यन्ति ते देवा यांस् त्वम् आवाहयिष्यसि 15038007a इत्य् उक्त्वान्तर्हितो विप्रस् ततो ऽहं विस्मिताभवम् 15038007c न च सर्वास्व् अवस्थासु स्मृतिर् मे विप्रणश्यति 15038008a अथ हर्म्यतलस्थाहं रविम् उद्यन्तम् ईक्षती 15038008c संस्मृत्य तद् ऋषेर् वाक्यं स्पृहयन्ती दिवाकरम् 15038008e स्थिताहं बालभावेन तत्र दोषम् अबुध्यती 15038009a अथ देवः सहस्रांशुर् मत्समीपगतो ऽभवत् 15038009c द्विधा कृत्वात्मनो देहं भूमौ च गगने ऽपि च 15038009e तताप लोकान् एकेन द्वितीयेनागमच् च माम् 15038010a स माम् उवाच वेपन्तीं वरं मत्तो वृणीष्व ह 15038010c गम्यताम् इति तं चाहं प्रणम्य शिरसावदम् 15038011a स माम् उवाच तिग्मांशुर् वृथाह्वानं न ते क्षमम् 15038011c धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस् तव 15038012a तम् अहं रक्षती विप्रं शापाद् अनपराधिनम् 15038012c पुत्रो मे त्वत्समो देव भवेद् इति ततो ऽब्रुवम् 15038013a ततो मां तेजसाविश्य मोहयित्वा च भानुमान् 15038013c उवाच भविता पुत्रस् तवेत्य् अभ्यगमद् दिवम् 15038014a ततो ऽहम् अन्तर्भवने पितुर् वृत्तान्तरक्षिणी 15038014c गूढोत्पन्नं सुतं बालं जले कर्णम् अवासृजम् 15038015a नूनं तस्यैव देवस्य प्रसादात् पुनर् एव तु 15038015c कन्याहम् अभवं विप्र यथा प्राह स माम् ऋषिः 15038016a स मया मूढया पुत्रो ज्ञायमानो ऽप्य् उपेक्षितः 15038016c तन् मां दहति विप्रर्षे यथा सुविदितं तव 15038017a यदि पापम् अपापं वा तद् एतद् विवृतं मया 15038017c तन् मे भयं त्वं भगवन् व्यपनेतुम् इहार्हसि 15038018a यच् चास्य राज्ञो विदितं हृदिस्थं भवतो ऽनघ 15038018c तं चायं लभतां कामम् अद्यैव मुनिसत्तम 15038019a इत्य् उक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः 15038019c साधु सर्वम् इदं तथ्यम् एवम् एव यथात्थ माम् 15038020a अपराधश् च ते नास्ति कन्याभावं गता ह्य् असि 15038020c देवाश् चैश्वर्यवन्तो वै शरीराण्य् आविशन्ति वै 15038021a सन्ति देवनिकायाश् च संकल्पाज् जनयन्ति ये 15038021c वाचा दृष्ट्या तथा स्पर्शात् संघर्षेणेति पञ्चधा 15038022a मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते 15038022c इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः 15038023a सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि 15038023c सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् 15039001 व्यास उवाच 15039001a भद्रे द्रक्ष्यसि गान्धारि पुत्रान् bhrAtqn सखींस् तथा 15039001c वधूश् च पतिभिः सार्धं निशि सुप्तोत्थिता इव 15039002a कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी 15039002c द्रौपदी पञ्च पुत्रांश् च pitqn bhrAtqMs तथैव च 15039003a पूर्वम् एवैष हृदये व्यवसायो ऽभवन् मम 15039003c यथास्मि चोदितो राज्ञा भवत्या पृथयैव च 15039004a न ते शोच्या महात्मानः सर्व एव नरर्षभाः 15039004c क्षत्रधर्मपराः सन्तस् तथा हि निधनं गताः 15039005a भवितव्यम् अवश्यं तत् सुरकार्यम् अनिन्दिते 15039005c अवतेरुस् ततः सर्वे देवभागैर् महीतलम् 15039006a गन्धर्वाप्सरसश् चैव पिशाचा गुह्यराक्षसाः 15039006c तथा पुण्यजनाश् चैव सिद्धा देवर्षयो ऽपि च 15039007a देवाश् च दानवाश् चैव तथा ब्रह्मर्षयो ऽमलाः 15039007c त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे 15039008a गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः 15039008c स एव मानुषे लोके धृतराष्ट्रः पतिस् तव 15039009a पाण्डुं मरुद्गणं विद्धि विशिष्टतमम् अच्युतम् 15039009c धर्मस्यांशो ऽभवत् क्षत्ता राजा चायं युधिष्ठिरः 15039010a कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा 15039010c दुःशासनादीन् विद्धि त्वं राक्षसाञ् शुभदर्शने 15039011a मरुद्गणाद् भीमसेनं बलवन्तम् अरिंदमम् 15039011c विद्धि च त्वं नरम् ऋषिम् इमं पार्थं धनंजयम् 15039011e नारायणं हृषीकेशम् अश्विनौ यमजाव् उभौ 15039012a द्विधा कृत्वात्मनो देहम् आदित्यं तपतां वरम् 15039012c लोकांश् च तापयानं वै विद्धि कर्णं च शोभने 15039012e यश् च वैरार्थम् उद्भूतः संघर्षजननस् तथा 15039013a यश् च पाण्डवदायादो हतः षड्भिर् महारथैः 15039013c स सोम इह सौभद्रो योगाद् एवाभवद् द्विधा 15039014a द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् 15039014c अग्नेर् भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् 15039015a द्रोणं बृहस्पतेर् भागं विद्धि द्रौणिं च रुद्रजम् 15039015c भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् 15039016a एवम् एते महाप्राज्ञे देवा मानुष्यम् एत्य हि 15039016c ततः पुनर् गताः स्वर्गं कृते कर्मणि शोभने 15039017a यच् च वो हृदि सर्वेषां दुःखम् एनच् चिरं स्थितम् 15039017c तद् अद्य व्यपनेष्यामि परलोककृताद् भयात् 15039018a सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति 15039018c तत्र द्रक्ष्यथ तान् सर्वान् ये हतास्मिन् रणाजिरे 15039019 वैशंपायन उवाच 15039019a इति व्यासस्य वचनं श्रुत्वा सर्वो जनस् तदा 15039019c महता सिंहनादेन गङ्गाम् अभिमुखो ययौ 15039020a धृतराष्ट्रश् च सामात्यः प्रययौ सह पाण्डवैः 15039020c सहितो मुनिशार्दूलैर् गन्धर्वैश् च समागतैः 15039021a ततो गङ्गां समासाद्य क्रमेण स जनार्णवः 15039021c निवासम् अकरोत् सर्वो यथाप्रीति यथासुखम् 15039022a राजा च पाण्डवैः सार्धम् इष्टे देशे सहानुगः 15039022c निवासम् अकरोद् धीमान् सस्त्रीवृद्धपुरःसरः 15039023a जगाम तद् अहश् चापि तेषां वर्षशतं यथा 15039023c निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान् नृपान् 15039024a अथ पुण्यं गिरिवरम् अस्तम् अभ्यगमद् रविः 15039024c ततः कृताभिषेकास् ते नैशं कर्म समाचरन् 15040001 वैशंपायन उवाच 15040001a ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः 15040001c व्यासम् अभ्यगमन् सर्वे ये तत्रासन् समागताः 15040002a धृतराष्ट्रस् तु धर्मात्मा पाण्डवैः सहितस् तदा 15040002c शुचिर् एकमनाः सार्धम् ऋषिभिस् तैर् उपाविशत् 15040003a गान्धार्या सह नार्यस् तु सहिताः समुपाविशन् 15040003c पौरजानपदश् चापि जनः सर्वो यथावयः 15040004a ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् 15040004c अवगाह्याजुहावाथ सर्वा&l लोकान् महामुनिः 15040005a पाण्डवानां च ये योधाः कौरवाणां च सर्वशः 15040005c राजानश् च महाभागा नानादेशनिवासिनः 15040006a ततः सुतुमुलः शब्दो जलान्तर् जनमेजय 15040006c प्रादुरासीद् यथा पूर्वं कुरुपाण्डवसेनयोः 15040007a ततस् ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः 15040007c ससैन्याः सलिलात् तस्मात् समुत्तस्थुः सहस्रशः 15040008a विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ 15040008c द्रौपदेयाश् च सौभद्रो राक्षसश् च घटोत्कचः 15040009a कर्णदुर्योधनौ चोभौ शकुनिश् च महारथः 15040009c दुःशासनादयश् चैव धार्तराष्ट्रा महारथाः 15040010a जारासंधिर् भगदत्तो जलसंधश् च पार्थिवः 15040010c भूरिश्रवाः शलः शल्यो वृषसेनश् च सानुजः 15040011a लक्ष्मणो राजपुत्रश् च धृष्टद्युम्नस्य चात्मजाः 15040011c शिखण्डिपुत्राः सर्वे च धृष्टकेतुश् च सानुजः 15040012a अचलो वृषकश् चैव राक्षसश् चाप्य् अलायुधः 15040012c बाह्लीकः सोमदत्तश् च चेकितानश् च पार्थिवः 15040013a एते चान्ये च बहवो बहुत्वाद् ये न कीर्तिताः 15040013c सर्वे भासुरदेहास् ते समुत्तस्थुर् जलात् ततः 15040014a यस्य वीरस्य यो वेषो यो ध्वजो यच् च वाहनम् 15040014c तेन तेन व्यदृश्यन्त समुपेता नराधिपाः 15040015a दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः 15040015c निर्वैरा निरहंकारा विगतक्रोधमन्यवः 15040016a गन्धर्वैर् उपगीयन्तः स्तूयमानाश् च बन्दिभिः 15040016c दिव्यमाल्याम्बरधरा वृताश् चाप्सरसां गणैः 15040017a धृतराष्ट्रस्य च तदा दिव्यं चक्षुर् नराधिप 15040017c मुनिः सत्यवतीपुत्रः प्रीतः प्रादात् तपोबलात् 15040018a दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी 15040018c ददर्श पुत्रांस् तान् सर्वान् ये चान्ये ऽपि रणे हताः 15040019a तद् अद्भुतम् अचिन्त्यं च सुमहद् रोमहर्षणम् 15040019c विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः 15040020a तद् उत्सवमदोदग्रं हृष्टनारीनराकुलम् 15040020c ददृशे बलम् आयान्तं चित्रं पटगतं यथा 15040021a धृतराष्ट्रस् तु तान् सर्वान् पश्यन् दिव्येन चक्षुषा 15040021c मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः 15041001 वैशंपायन उवाच 15041001a ततस् ते भरतश्रेष्ठाः समाजग्मुः परस्परम् 15041001c विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः 15041002a विधिं परमम् आस्थाय ब्रह्मर्षिविहितं शुभम् 15041002c संप्रीतमनसः सर्वे देवलोक इवामराः 15041003a पुत्रः पित्रा च मात्रा च भार्या च पतिना सह 15041003c भ्राता भ्रात्रा सखा चैव सख्या राजन् समागताः 15041004a पाण्डवास् तु महेष्वासं कर्णं सौभद्रम् एव च 15041004c संप्रहर्षात् समाजग्मुर् द्रौपदेयांश् च सर्वशः 15041005a ततस् ते प्रीयमाणा वै कर्णेन सह पाण्डवाः 15041005c समेत्य पृथिवीपालाः सौहृदे ऽवस्थिताभवन् 15041006a ऋषिप्रसादात् ते ऽन्ये च क्षत्रिया नष्टमन्यवः 15041006c असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः 15041007a एवं समागताः सर्वे गुरुभिर् बान्धवैस् तथा 15041007c पुत्रैश् च पुरुषव्याघ्राः कुरवो ऽन्ये च मानवाः 15041008a तां रात्रिम् एकां कृत्स्नां ते विहृत्य प्रीतमानसाः 15041008c मेनिरे परितोषेण नृपाः स्वर्गसदो यथा 15041009a नात्र शोको भयं त्रासो नारतिर् नायशो ऽभवत् 15041009c परस्परं समागम्य योधानां भरतर्षभ 15041010a समागतास् ताः पितृभिर् भ्रातृभिः पतिभिः सुतैः 15041010c मुदं परमिकां प्राप्य नार्यो दुःखम् अथात्यजन् 15041011a एकां रात्रिं विहृत्यैवं ते वीरास् ताश् च योषितः 15041011c आमन्त्र्यान्योन्यम् आश्लिष्य ततो जग्मुर् यथागतम् 15041012a ततो विसर्जयाम् आस लोकांस् तान् मुनिपुंगवः 15041012c क्षणेनान्तर्हिताश् चैव प्रेक्षताम् एव ते ऽभवन् 15041013a अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् 15041013c सरथाः सध्वजाश् चैव स्वानि स्थानानि भेजिरे 15041014a देवलोकं ययुः के चित् के चिद् ब्रह्मसदस् तथा 15041014c के चिच् च वारुणं लोकं के चित् कौबेरम् आप्नुवन् 15041015a तथा वैवस्वतं लोकं के चिच् चैवाप्नुवन् नृपाः 15041015c राक्षसानां पिशाचानां के चिच् चाप्य् उत्तरान् कुरून् 15041016a विचित्रगतयः सर्वे या अवाप्यामरैः सह 15041016c आजग्मुस् ते महात्मानः सवाहाः सपदानुगाः 15041017a गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः 15041017c धर्मशीलो महातेजाः कुरूणां हितकृत् सदा 15041017e ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः 15041018a या याः पतिकृता&l लोकान् इच्छन्ति परमस्त्रियः 15041018c ता जाह्नवीजलं क्षिप्रम् अवगाहन्त्व् अतन्द्रिताः 15041019a ततस् तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः 15041019c श्वशुरं समनुज्ञाप्य विविशुर् जाह्नवीजलम् 15041020a विमुक्ता मानुषैर् देहैस् ततस् ता भर्तृभिः सह 15041020c समाजग्मुस् तदा साध्व्यः सर्वा एव विशां पते 15041021a एवं क्रमेण सर्वास् ताः शीलवत्यः कुलस्त्रियः 15041021c प्रविश्य तोयं निर्मुक्ता जग्मुर् भर्तृसलोकताम् 15041022a दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः 15041022c दिव्यमाल्याम्बरधरा यथासां पतयस् तथा 15041023a ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः 15041023c सर्वाः सर्वगुणैर् युक्ताः स्वं स्वं स्थानं प्रपेदिरे 15041024a यस्य यस्य च यः कामस् तस्मिन् काले ऽभवत् तदा 15041024c तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः 15041025a तच् छ्रुत्वा नरदेवानां पुनरागमनं नराः 15041025c जहृषुर् मुदिताश् चासन्न् अन्यदेहगता अपि 15041026a प्रियैः समागमं तेषां य इमं शृणुयान् नरः 15041026c प्रियाणि लभते नित्यम् इह च प्रेत्य चैव ह 15041027a इष्टबान्धवसंयोगम् अनायासम् अनामयम् 15041027c य इमं श्रावयेद् विद्वान् संसिद्धिं प्राप्नुयात् पराम् 15041028a स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश् च भारत 15041028c अध्यात्मयोगयुक्ताश् च धृतिमन्तश् च मानवाः 15041028e श्रुत्वा पर्व त्व् इदं नित्यम् अवाप्स्यन्ति परां गतिम् 15042001 सूत उवाच 15042001a एतच् छ्रुत्वा नृपो विद्वान् हृष्टो ऽभूज् जनमेजयः 15042001c पितामहानां सर्वेषां गमनागमनं तदा 15042002a अब्रवीच् च मुदा युक्तः पुनरागमनं प्रति 15042002c कथं नु त्यक्तदेहानां पुनस् तद् रूपदर्शनम् 15042003a इत्य् उक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् 15042003c प्रोवाच वदतां श्रेष्ठस् तं नृपं जनमेजयम् 15042004a अविप्रणाशः सर्वेषां कर्मणाम् इति निश्चयः 15042004c कर्मजानि शरीराणि तथैवाकृतयो नृप 15042005a महाभूतानि नित्यानि भूताधिपतिसंश्रयात् 15042005c तेषां च नित्यसंवासो न विनाशो वियुज्यताम् 15042006a अनाशाय कृतं कर्म तस्य चेष्टः फलागमः 15042006c आत्मा चैभिः समायुक्तः सुखदुःखम् उपाश्नुते 15042007a अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः 15042007c भूतानाम् आत्मभावो यो ध्रुवो ऽसौ संविजानताम् 15042008a यावन् न क्षीयते कर्म तावद् अस्य स्वरूपता 15042008c संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति 15042009a नानाभावास् तथैकत्वं शरीरं प्राप्य संहताः 15042009c भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् 15042010a अश्वमेधे श्रुतिश् चेयम् अश्वसंज्ञपनं प्रति 15042010c लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः 15042011a अहं हितं वदाम्य् एतत् प्रियं चेत् तव पार्थिव 15042011c देवयाना हि पन्थानः श्रुतास् ते यज्ञसंस्तरे 15042012a सुकृतो यत्र ते यज्ञस् तत्र देवा हितास् तव 15042012c यदा समन्विता देवाः पशूनां गमनेश्वराः 15042012e गतिमन्तश् च तेनेष्ट्वा नान्ये नित्या भवन्ति ते 15042013a नित्ये ऽस्मिन् पञ्चके वर्गे नित्ये चात्मनि यो नरः 15042013c अस्य नानासमायोगं यः पश्यति वृथामतिः 15042013e वियोगे शोचते ऽत्यर्थं स बाल इति मे मतिः 15042014a वियोगे दोषदर्शी यः संयोगम् इह वर्जयेत् 15042014c असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम् 15042015a परापरज्ञस् तु नरो नाभिमानाद् उदीरितः 15042015c अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद् विमुच्यते 15042016a अदर्शनाद् आपतितः पुनश् चादर्शनं गतः 15042016c नाहं तं वेद्मि नासौ मां न च मे ऽस्ति विरागता 15042017a येन येन शरीरेण करोत्य् अयम् अनीश्वरः 15042017c तेन तेन शरीरेण तद् अवश्यम् उपाश्नुते 15042017e मानसं मनसाप्नोति शारीरं च शरीरवान् 15043001 वैशंपायन उवाच 15043001a अदृष्ट्वा तु नृपः पुत्रान् दर्शनं प्रतिलब्धवान् 15043001c ऋषिप्रसादात् पुत्राणां स्वरूपाणां कुरूद्वह 15043002a स राजा राजधर्मांश् च ब्रह्मोपनिषदं तथा 15043002c अवाप्तवान् नरश्रेष्ठो बुद्धिनिश्चयम् एव च 15043003a विदुरश् च महाप्राज्ञो ययौ सिद्धिं तपोबलात् 15043003c धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् 15043004 जनमेजय उवाच 15043004a ममापि वरदो व्यासो दर्शयेत् पितरं यदि 15043004c तद्रूपवेषवयसं श्रद्दध्यां सर्वम् एव ते 15043005a प्रियं मे स्यात् कृतार्थश् च स्याम् अहं कृतनिश्चयः 15043005c प्रसादाद् ऋषिपुत्रस्य मम कामः समृध्यताम् 15043006 सूत उवाच 15043006a इत्य् उक्तवचने तस्मिन् नृपे व्यासः प्रतापवान् 15043006c प्रसादम् अकरोद् धीमान् आनयच् च परिक्षितम् 15043007a ततस् तद्रूपवयसम् आगतं नृपतिं दिवः 15043007c श्रीमन्तं पितरं राजा ददर्श जनमेजयः 15043008a शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् 15043008c अमात्या ये बभूवुश् च राज्ञस् तांश् च ददर्श ह 15043009a ततः सो ऽवभृथे राजा मुदितो जनमेजयः 15043009c पितरं स्नापयाम् आस स्वयं सस्नौ च पार्थिवः 15043010a स्नात्वा च भरतश्रेष्ठः सो ''स्तीकम् इदम् अब्रवीत् 15043010c यायावरकुलोत्पन्नं जरत्कारुसुतं तदा 15043011a आस्तीक विविधाश्चर्यो यज्ञो ऽयम् इति मे मतिः 15043011c यद् अद्यायं पिता प्राप्तो मम शोकप्रणाशनः 15043012 आस्तीक उवाच 15043012a ऋषिर् द्वैपायनो यत्र पुराणस् तपसो निधिः 15043012c यज्ञे कुरुकुलश्रेष्ठ तस्य लोकाव् उभौ जितौ 15043013a श्रुतं विचित्रम् आख्यानं त्वया पाण्डवनन्दन 15043013c सर्पाश् च भस्मसान् नीता गताश् च पदवीं पितुः 15043014a कथं चित् तक्षको मुक्तः सत्यत्वात् तव पार्थिव 15043014c ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः 15043015a प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् 15043015c विमुक्तो हृदयग्रन्थिर् उदारजनदर्शनात् 15043016a ये च पक्षधरा धर्मे सद्वृत्तरुचयश् च ये 15043016c यान् दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः 15043017 सूत उवाच 15043017a एतच् छ्रुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः 15043017c पूजयाम् आस तम् ऋषिम् अनुमान्य पुनः पुनः 15043018a पप्रच्छ तम् ऋषिं चापि वैशंपायनम् अच्युतम् 15043018c कथावशेषं धर्मज्ञो वनवासस्य सत्तम 15044001 जनमेजय उवाच 15044001a दृष्ट्वा पुत्रांस् तथा पौत्रान् सानुबन्धाञ् जनाधिपः 15044001c धृतराष्ट्रः किम् अकरोद् राजा चैव युधिष्ठिरः 15044002 वैशंपायन उवाच 15044002a तद् दृष्ट्वा महद् आश्चर्यं पुत्राणां दर्शनं पुनः 15044002c वीतशोकः स राजर्षिः पुनर् आश्रमम् आगमत् 15044003a इतरस् तु जनः सर्वस् ते चैव परमर्षयः 15044003c प्रतिजग्मुर् यथाकामं धृतराष्ट्राभ्यनुज्ञया 15044004a पाण्डवास् तु महात्मानो लघुभूयिष्ठसैनिकाः 15044004c अनुजग्मुर् महात्मानं सदारं तं महीपतिम् 15044005a तम् आश्रमगतं धीमान् ब्रह्मर्षिर् लोकपूजितः 15044005c मुनिः सत्यवतीपुत्रो धृतराष्ट्रम् अभाषत 15044006a धृतराष्ट्र महाबाहो शृणु कौरवनन्दन 15044006c श्रुतं ते ज्ञानवृद्धानाम् RSINAM पुण्यकर्मणाम् 15044007a ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् 15044007c धर्मज्ञानां पुराणानां वदतां विविधाः कथाः 15044008a मा स्म शोके मनः कार्षीर् दिष्टे न व्यथते बुधः 15044008c श्रुतं देवरहस्यं ते नारदाद् देवदर्शनात् 15044009a गतास् ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् 15044009c यथा दृष्टास् त्वया पुत्रा यथाकामविहारिणः 15044010a युधिष्ठिरस् त्व् अयं धीमान् भवन्तम् अनुरुध्यते 15044010c सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः 15044011a विसर्जयैनं यात्व् एष स्वराज्यम् अनुशासताम् 15044011c मासः समधिको ह्य् एषाम् अतीतो वसतां वने 15044012a एतद् धि नित्यं यत्नेन पदं रक्ष्यं परंतप 15044012c बहुप्रत्यर्थिकं ह्य् एतद् राज्यं नाम नराधिप 15044013a इत्य् उक्तः कौरवो राजा व्यासेनामितबुद्धिना 15044013c युधिष्ठिरम् अथाहूय वाग्मी वचनम् अब्रवीत् 15044014a अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह 15044014c त्वत्प्रसादान् महीपाल शोको नास्मान् प्रबाधते 15044015a रमे चाहं त्वया पुत्र पुरेव गजसाह्वये 15044015c नाथेनानुगतो विद्वन् प्रियेषु परिवर्तिना 15044016a प्राप्तं पुत्रफलं त्वत्तः प्रीतिर् मे विपुला त्वयि 15044016c न मे मन्युर् महाबाहो गम्यतां पुत्र मा चिरम् 15044017a भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते 15044017c तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः 15044018a मातरौ ते तथैवेमे शीर्णपर्णकृताशने 15044018c मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः 15044019a दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः 15044019c व्यासस्य तपसो वीर्याद् भवतश् च समागमात् 15044020a प्रयोजनं चिरं वृत्तं जीवितस्य च मे ऽनघ 15044020c उग्रं तपः समास्थास्ये त्वम् अनुज्ञातुम् अर्हसि 15044021a त्वय्य् अद्य पिण्डः कीर्तिश् च कुलं चेदं प्रतिष्ठितम् 15044021c श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् 15044022a राजनीतिः सुबहुशः श्रुता ते भरतर्षभ 15044022c संदेष्टव्यं न पश्यामि कृतम् एतावता विभो 15044023a इत्य् उक्तवचनं तात नृपो राजानम् अब्रवीत् 15044023c न माम् अर्हसि धर्मज्ञ परित्यक्तुम् अनागसम् 15044024a कामं गच्छन्तु मे सर्वे भ्रातरो ऽनुचरास् तथा 15044024c भवन्तम् अहम् अन्विष्ये मातरौ च यतव्रते 15044025a तम् उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे 15044025c त्वय्य् अधीनं कुरुकुलं पिण्डश् च श्वशुरस्य मे 15044026a गम्यतां पुत्र पर्याप्तम् एतावत् पूजिता वयम् 15044026c राजा यद् आह तत् कार्यं त्वया पुत्र पितुर् वचः 15044027a इत्य् उक्तः स तु गान्धार्या कुन्तीम् इदम् उवाच ह 15044027c स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः 15044028a विसर्जयति मां राजा गान्धारी च यशस्विनी 15044028c भवत्यां बद्धचित्तस् तु कथं यास्यामि दुःखितः 15044029a न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि 15044029c तपसो हि परं नास्ति तपसा विन्दते महत् 15044030a ममापि न तथा राज्ञि राज्ये बुद्धिर् यथा पुरा 15044030c तपस्य् एवानुरक्तं मे मनः सर्वात्मना तथा 15044031a शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे 15044031c बान्धवा नः परिक्षीणा बलं नो न यथा पुरा 15044032a पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः 15044032c न तेषां कुलकर्तारं कं चित् पश्याम्य् अहं शुभे 15044033a सर्वे हि भस्मसान् नीता द्रोणेनैकेन संयुगे 15044033c अवशेषास् तु निहता द्रोणपुत्रेण वै निशि 15044034a चेदयश् चैव मत्स्याश् च दृष्टपूर्वास् तथैव नः 15044034c केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् 15044034e यं दृष्ट्वा स्थातुम् इच्छामि धर्मार्थं नान्यहेतुकम् 15044035a शिवेन पश्य नः सर्वान् दुर्लभं दर्शनं तव 15044035c भविष्यत्य् अम्ब राजा हि तीव्रम् आरप्स्यते तपः 15044036a एतच् छ्रुत्वा महाबाहुः सहदेवो युधां पतिः 15044036c युधिष्ठिरम् उवाचेदं बाष्पव्याकुललोचनः 15044037a नोत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ 15044037c प्रतियातु भवान् क्षिप्रं तपस् तप्स्याम्य् अहं वने 15044038a इहैव शोषयिष्यामि तपसाहं कलेवरम् 15044038c पादशुश्रूषणे युक्तो राज्ञो मात्रोस् तथानयोः 15044039a तम् उवाच ततः कुन्ती परिष्वज्य महाभुजम् 15044039c गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम 15044040a आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः 15044040c उपरोधो भवेद् एवम् अस्माकं तपसः कृते 15044041a त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् 15044041c तस्मात् पुत्रक गच्छ त्वं शिष्टम् अल्पं हि नः प्रभो 15044042a एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर् मनः 15044042c सहदेवस्य राजेन्द्र राज्ञश् चैव विशेषतः 15044043a ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः 15044043c अभिवाद्य कुरुश्रेष्ठम् आमन्त्रयितुम् आरभन् 15044044a राजन् प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः 15044044c अनुज्ञातास् त्वया राजन् गमिष्यामो विकल्मषाः 15044045a एवम् उक्तः स राजर्षिर् धर्मराज्ञा महात्मना 15044045c अनुजज्ञे जयाशीर्भिर् अभिनन्द्य युधिष्ठिरम् 15044046a भीमं च बलिनां श्रेष्ठं सान्त्वयाम् आस पार्थिवः 15044046c स चास्य सम्यङ् मेधावी प्रत्यपद्यत वीर्यवान् 15044047a अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ 15044047c अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च 15044048a गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः 15044048c जनन्या समुपाघ्राताः परिष्वक्ताश् च ते नृपम् 15044048e चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे 15044049a पुनः पुनर् निरीक्षन्तः प्रजग्मुस् ते प्रदक्षिणम् 15044049c तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः 15044050a न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस् ततः 15044050c श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः 15044050e संदिष्टाश् चेतिकर्तव्यं प्रययुर् भर्तृभिः सह 15044051a ततः प्रजज्ञे निनदः सूतानां युज्यताम् इति 15044051c उष्ट्राणां क्रोशतां चैव हयानां हेषताम् अपि 15044052a ततो युधिष्ठिरो राजा सदारः सहसैनिकः 15044052c नगरं हास्तिनपुरं पुनर् आयात् सबान्धवः 15045001 वैशंपायन उवाच 15045001a द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया 15045001c देवर्षिर् नारदो राजन्न् आजगाम युधिष्ठिरम् 15045002a तम् अभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः 15045002c आसीनं परिविश्वस्तं प्रोवाच वदतां वरः 15045003a चिरस्य खलु पश्यामि भगवन्तम् उपस्थितम् 15045003c कच्चित् ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् 15045004a के देशाः परिदृष्टास् ते किं च कार्यं करोमि ते 15045004c तद् ब्रूहि द्विजमुख्य त्वम् अस्माकं च प्रियो ऽतिथिः 15045005 नारद उवाच 15045005a चिरदृष्टो ऽसि मे राजन्न् आगतो ऽस्मि तपोवनात् 15045005c परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप 15045006 युधिष्ठिर उवाच 15045006a वदन्ति पुरुषा मे ऽद्य गङ्गातीरनिवासिनः 15045006c धृतराष्ट्रं महात्मानम् आस्थितं परमं तपः 15045007a अपि दृष्टस् त्वया तत्र कुशली स कुरूद्वहः 15045007c गान्धारी च पृथा चैव सूतपुत्रश् च संजयः 15045008a कथं च वर्तते चाद्य पिता मम स पार्थिवः 15045008c श्रोतुम् इच्छामि भगवन् यदि दृष्टस् त्वया नृपः 15045009 नारद उवाच 15045009a स्थिरीभूय महाराज शृणु सर्वं यथातथम् 15045009c यथा श्रुतं च दृष्टं च मया तस्मिंस् तपोवने 15045010a वनवासनिवृत्तेषु भवत्सु कुरुनन्दन 15045010c कुरुक्षेत्रात् पिता तुभ्यं गङ्गाद्वारं ययौ नृप 15045011a गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः 15045011c संजयेन च सूतेन साग्निहोत्रः सयाजकः 15045012a आतस्थे स तपस् तीव्रं पिता तव तपोधनः 15045012c वीटां मुखे समाधाय वायुभक्षो ऽभवन् मुनिः 15045013a वने स मुनिभिः सर्वैः पूज्यमानो महातपाः 15045013c त्वगस्थिमात्रशेषः स षण्मासान् अभवन् नृपः 15045014a गान्धारी तु जलाहारा कुन्ती मासोपवासिनी 15045014c संजयः षष्ठभक्तेन वर्तयाम् आस भारत 15045015a अग्नींस् तु याजकास् तत्र जुहुवुर् विधिवत् प्रभो 15045015c दृश्यतो ऽदृश्यतश् चैव वने तस्मिन् नृपस्य ह 15045016a अनिकेतो ऽथ राजा स बभूव वनगोचरः 15045016c ते चापि सहिते देव्यौ संजयश् च तम् अन्वयुः 15045017a संजयो नृपतेर् नेता समेषु विषमेषु च 15045017c गान्धार्यास् तु पृथा राजंश् चक्षुर् आसीद् अनिन्दिता 15045018a ततः कदा चिद् गङ्गायाः कच्छे स नृपसत्तमः 15045018c गङ्गायाम् आप्लुतो धीमान् आश्रमाभिमुखो ऽभवत् 15045019a अथ वायुः समुद्भूतो दावाग्निर् अभवन् महान् 15045019c ददाह तद् वनं सर्वं परिगृह्य समन्ततः 15045020a दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः 15045020c वराहाणां च यूथेषु संश्रयत्सु जलाशयान् 15045021a समाविद्धे वने तस्मिन् प्राप्ते व्यसन उत्तमे 15045021c निराहारतया राजा मन्दप्राणविचेष्टितः 15045021e असमर्थो ऽपसरणे सुकृशौ मातरौ च ते 15045022a ततः स नृपतिर् दृष्ट्वा वह्निम् आयान्तम् अन्तिकात् 15045022c इदम् आह ततः सूतं संजयं पृथिवीपते 15045023a गच्छ संजय यत्राग्निर् न त्वां दहति कर्हि चित् 15045023c वयम् अत्राग्निना युक्ता गमिष्यामः परां गतिम् 15045024a तम् उवाच किलोद्विग्नः संजयो वदतां वरः 15045024c राजन् मृत्युर् अनिष्टो ऽयं भविता ते वृथाग्निना 15045025a न चोपायं प्रपश्यामि मोक्षणे जातवेदसः 15045025c यद् अत्रानन्तरं कार्यं तद् भवान् वक्तुम् अर्हति 15045026a इत्य् उक्तः संजयेनेदं पुनर् आह स पार्थिवः 15045026c नैष मृत्युर् अनिष्टो नो निःसृतानां गृहात् स्वयम् 15045027a जलम् अग्निस् तथा वायुर् अथ वापि विकर्शनम् 15045027c तापसानां प्रशस्यन्ते गच्छ संजय माचिरम् 15045028a इत्य् उक्त्वा संजयं राजा समाधाय मनस् तदा 15045028c प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत् तदा 15045029a संजयस् तं तथा दृष्ट्वा प्रदक्षिणम् अथाकरोत् 15045029c उवाच चैनं मेधावी युङ्क्ष्वात्मानम् इति प्रभो 15045030a ऋषिपुत्रो मनीषी स राजा चक्रे ऽस्य तद् वचः 15045030c संनिरुध्येन्द्रियग्रामम् आसीत् काष्ठोपमस् तदा 15045031a गान्धारी च महाभागा जननी च पृथा तव 15045031c दावाग्निना समायुक्ते स च राजा पिता तव 15045032a संजयस् तु महामात्रस् तस्माद् दावाद् अमुच्यत 15045032c गङ्गाकूले मया दृष्टस् तापसैः परिवारितः 15045033a स तान् आमन्त्र्य तेजस्वी निवेद्यैतच् च सर्वशः 15045033c प्रययौ संजयः सूतो हिमवन्तं महीधरम् 15045034a एवं स निधनं प्राप्तः कुरुराजो महामनाः 15045034c गान्धारी च पृथा चैव जनन्यौ ते नराधिप 15045035a यदृच्छयानुव्रजता मया राज्ञः कलेवरम् 15045035c तयोश् च देव्योर् उभयोर् दृष्टानि भरतर्षभ 15045036a ततस् तपोवने तस्मिन् समाजग्मुस् तपोधनाः 15045036c श्रुत्वा राज्ञस् तथा निष्ठां न त्व् अशोचन् गतिं च ते 15045037a तत्राश्रौषम् अहं सर्वम् एतत् पुरुषसत्तम 15045037c यथा च नृपतिर् दग्धो देव्यौ ते चेति पाण्डव 15045038a न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः 15045038c प्राप्तवान् अग्निसंयोगं गान्धारी जननी च ते 15045039 वैशंपायन उवाच 15045039a एतच् छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् 15045039c निर्याणं धृतराष्ट्रस्य शोकः समभवन् महान् 15045040a अन्तःपुराणां च तदा महान् आर्तस्वरो ऽभवत् 15045040c पौराणां च महाराज श्रुत्वा राज्ञस् तदा गतिम् 15045041a अहो धिग् इति राजा तु विक्रुश्य भृशदुःखितः 15045041c ऊर्ध्वबाहुः स्मरन् मातुः प्ररुरोद युधिष्ठिरः 15045041e भीमसेनपुरोगाश् च भ्रातरः सर्व एव ते 15045042a अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः 15045042c प्रादुरासीन् महाराज पृथां श्रुत्वा तथागताम् 15045043a तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् 15045043c अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् 15045044a तस्मिन्न् उपरते शब्दे मुहूर्ताद् इव भारत 15045044c निगृह्य बाष्पं धैर्येण धर्मराजो ऽब्रवीद् इदम् 15046001 युधिष्ठिर उवाच 15046001a तथा महात्मनस् तस्य तपस्य् उग्रे च वर्ततः 15046001c अनाथस्येव निधनं तिष्ठत्स्व् अस्मासु बन्धुषु 15046002a दुर्विज्ञेया हि गतयः पुरुषाणां मता मम 15046002c यत्र वैचित्रवीर्यो ऽसौ दग्ध एवं दवाग्निना 15046003a यस्य पुत्रशतं श्रीमद् अभवद् बाहुशालिनः 15046003c नागायुतबलो राजा स दग्धो हि दवाग्निना 15046004a यं पुरा पर्यवीजन्त तालवृन्तैर् वरस्त्रियः 15046004c तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् 15046005a सूतमागधसंघैश् च शयानो यः प्रबोध्यते 15046005c धरण्यां स नृपः शेते पापस्य मम कर्मभिः 15046006a न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् 15046006c पतिलोकम् अनुप्राप्तां तथा भर्तृव्रते स्थिताम् 15046007a पृथाम् एव तु शोचामि या पुत्रैश्वर्यम् ऋद्धिमत् 15046007c उत्सृज्य सुमहद् दीप्तं वनवासम् अरोचयत् 15046008a धिग् राज्यम् इदम् अस्माकं धिग् बलं धिक् पराक्रमम् 15046008c क्षत्रधर्मं च धिग् यस्मान् मृता जीवामहे वयम् 15046009a सुसूक्ष्मा किल कालस्य गतिर् द्विजवरोत्तम 15046009c यत् समुत्सृज्य राज्यं सा वनवासम् अरोचयत् 15046010a युधिष्ठिरस्य जननी भीमस्य विजयस्य च 15046010c अनाथवत् कथं दग्धा इति मुह्यामि चिन्तयन् 15046011a वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना 15046011c उपकारम् अजानन् स कृतघ्न इति मे मतिः 15046012a यत्रादहत् स भगवान् मातरं सव्यसाचिनः 15046012c कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः 15046012e धिग् अग्निं धिक् च पार्थस्य विश्रुतां सत्यसंधताम् 15046013a इदं कष्टतरं चान्यद् भगवन् प्रतिभाति मे 15046013c वृथाग्निना समायोगो यद् अभूत् पृथिवीपतेः 15046014a तथा तपस्विनस् तस्य राजर्षेः कौरवस्य ह 15046014c कथम् एवंविधो मृत्युः प्रशास्य पृथिवीम् इमाम् 15046015a तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने 15046015c वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम 15046016a मन्ये पृथा वेपमाना कृशा धमनिसंतता 15046016c हा तात धर्मराजेति समाक्रन्दन् महाभये 15046017a भीम पर्याप्नुहि भयाद् इति चैवाभिवाशती 15046017c समन्ततः परिक्षिप्ता माता मे ऽभूद् दवाग्निना 15046018a सहदेवः प्रियस् तस्याः पुत्रेभ्यो ऽधिक एव तु 15046018c न चैनां मोक्षयाम् आस वीरो माद्रवतीसुतः 15046019a तच् छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् 15046019c पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये 15046020a तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः 15046020c प्रासादाभोगसंरुद्धो अन्वरौत्सीत् स रोदसी 15047001 नारद उवाच 15047001a नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया 15047001c वैचित्रवीर्यो नृपतिस् तत् ते वक्ष्यामि भारत 15047002a वनं प्रविशता तेन वायुभक्षेण धीमता 15047002c अग्नयः कारयित्वेष्टिम् उत्सृष्टा इति नः श्रुतम् 15047003a याजकास् तु ततस् तस्य तान् अग्नीन् निर्जने वने 15047003c समुत्सृज्य यथाकामं जग्मुर् भरतसत्तम 15047004a स विवृद्धस् तदा वह्निर् वने तस्मिन्न् अभूत् किल 15047004c तेन तद् वनम् आदीप्तम् इति मे तापसाब्रुवन् 15047005a स राजा जाह्नवीकच्छे यथा ते कथितं मया 15047005c तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ 15047006a एवम् आवेदयाम् आसुर् मुनयस् ते ममानघ 15047006c ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर 15047007a एवं स्वेनाग्निना राजा समायुक्तो महीपते 15047007c मा शोचिथास् त्वं नृपतिं गतः स परमां गतिम् 15047008a गुरुशुश्रूषया चैव जननी तव पाण्डव 15047008c प्राप्ता सुमहतीं सिद्धिम् इति मे नात्र संशयः 15047009a कर्तुम् अर्हसि कौरव्य तेषां त्वम् उदकक्रियाम् 15047009c भ्रातृभिः सहितः सर्वैर् एतद् अत्र विधीयताम् 15047010 वैशंपायन उवाच 15047010a ततः स पृथिवीपालः पाण्डवानां धुरंधरः 15047010c निर्ययौ सह सोदर्यैः सदारो भरतर्षभ 15047011a पौरजानपदाश् चैव राजभक्तिपुरस्कृताः 15047011c गङ्गां प्रजग्मुर् अभितो वाससैकेन संवृताः 15047012a ततो ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः 15047012c युयुत्सुम् अग्रतः कृत्वा ददुस् तोयं महात्मने 15047013a गान्धार्याश् च पृथायाश् च विधिवन् नामगोत्रतः 15047013c शौचं निवर्तयन्तस् ते तत्रोषुर् नगराद् बहिः 15047014a प्रेषयाम् आस स नरान् विधिज्ञान् आप्तकारिणः 15047014c गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धो ऽभवन् नृपः 15047015a तत्रैव तेषां कुल्यानि गङ्गाद्वारे ऽन्वशात् तदा 15047015c कर्तव्यानीति पुरुषान् दत्तदेयान् महीपतिः 15047016a द्वादशे ऽहनि तेभ्यः स कृतशौचो नराधिपः 15047016c ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः 15047017a धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः 15047017c सुवर्णं रजतं गाश् च शय्याश् च सुमहाधनाः 15047018a गान्धार्याश् चैव तेजस्वी पृथायाश् च पृथक् पृथक् 15047018c संकीर्त्य नामनी राजा ददौ दानम् अनुत्तमम् 15047019a यो यद् इच्छति यावच् च तावत् स लभते द्विजः 15047019c शयनं भोजनं यानं मणिरत्नम् अथो धनम् 15047020a यानम् आच्छादनं भोगान् दासीश् च परिचारिकाः 15047020c ददौ राजा समुद्दिश्य तयोर् मात्रोर् महीपतिः 15047021a ततः स पृथिवीपालो दत्त्वा श्राद्धान्य् अनेकशः 15047021c प्रविवेश पुनर् धीमान् नगरं वारणाह्वयम् 15047022a ते चापि राजवचनात् पुरुषा ये गताभवन् 15047022c संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस् ततः 15047023a माल्यैर् गन्धैश् च विविधैः पूजयित्वा यथाविधि 15047023c कुल्यानि तेषां संयोज्य तदाचख्युर् महीपतेः 15047024a समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् 15047024c नारदो ऽप्य् अगमद् राजन् परमर्षिर् यथेप्सितम् 15047025a एवं वर्षाण्य् अतीतानि धृतराष्ट्रस्य धीमतः 15047025c वनवासे तदा त्रीणि नगरे दश पञ्च च 15047026a हतपुत्रस्य संग्रामे दानानि ददतः सदा 15047026c ज्ञातिसंबन्धिमित्राणां bhrAtqNAM स्वजनस्य च 15047027a युधिष्ठिरस् तु नृपतिर् नातिप्रीतमनास् तदा 15047027c धारयाम् आस तद् राज्यं निहतज्ञातिबान्धवः