% Mahabharata: Asvamedhikaparvan % Last updated: Sun Apr 07 2024 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 14001001 वैशंपायन उवाच 14001001a कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः 14001001c पुरस्कृत्य महाबाहुर् उत्तताराकुलेन्द्रियः 14001002a उत्तीर्य च महीपालो बाष्पव्याकुललोचनः 14001002c पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः 14001003a तं सीदमानं जग्राह भीमः कृष्णेन चोदितः 14001003c मैवम् इत्य् अब्रवीच् चैनं कृष्णः परबलार्दनः 14001004a तम् आर्तं पतितं भूमौ निश्वसन्तं पुनः पुनः 14001004c ददृशुः पाण्डवा राजन् धर्मात्मानं युधिष्ठिरम् 14001005a तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् 14001005c भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् 14001006a राजा च धृतराष्ट्रस् तम् उपासीनो महाभुजः 14001006c वाक्यम् आह महाप्राज्ञो महाशोकप्रपीडितम् 14001007a उत्तिष्ठ कुरुशार्दूल कुरु कार्यम् अनन्तरम् 14001007c क्षत्रधर्मेण कौरव्य जितेयम् अवनिस् त्वया 14001008a तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश् च जनेश्वर 14001008c न शोचितव्यं पश्यामि त्वया धर्मभृतां वर 14001009a शोचितव्यं मया चैव गान्धार्या च विशां पते 14001009c पुत्रैर् विहीनो राज्येन स्वप्नलब्धधनो यथा 14001010a अश्रुत्वा हितकामस्य विदुरस्य महात्मनः 14001010c वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः 14001011a उक्तवान् एष मां पूर्वं धर्मात्मा दिव्यदर्शनः 14001011c दुर्योधनापराधेन कुलं ते विनशिष्यति 14001012a स्वस्ति चेद् इच्छसे राजन् कुलस्यात्मन एव च 14001012c वध्यताम् एष दुष्टात्मा मन्दो राजा सुयोधनः 14001013a कर्णश् च शकुनिश् चैव मैनं पश्यतु कर्हि चित् 14001013c द्यूतसंपातम् अप्य् एषाम् अप्रमत्तो निवारय 14001014a अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् 14001014c स पालयिष्यति वशी धर्मेण पृथिवीम् इमाम् 14001015a अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् 14001015c मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव 14001016a समं सर्वेषु भूतेषु वर्तमानं नराधिप 14001016c अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन 14001017a एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि 14001017c दुर्योधनम् अहं पापम् अन्ववर्तं वृथामतिः 14001018a अश्रुत्वा ह्य् अस्य वीरस्य वाक्यानि मधुराण्य् अहम् 14001018c फलं प्राप्य महद् दुःखं निमग्नः शोकसागरे 14001019a वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप 14001019c न शोचितव्यं भवता पश्यामीह जनाधिप 14002001 वैशंपायन उवाच 14002001a एवम् उक्तस् तु राज्ञा स धृतराष्ट्रेण धीमता 14002001c तूष्णीं बभूव मेधावी तम् उवाचाथ केशवः 14002002a अतीव मनसा शोकः क्रियमाणो जनाधिप 14002002c संतापयति वैतस्य पूर्वप्रेतान् पितामहान् 14002003a यजस्व विविधैर् यज्ञैर् बहुभिः स्वाप्तदक्षिणैः 14002003c देवांस् तर्पय सोमेन स्वधया च pitqn अपि 14002004a त्वद्विधस्य महाबुद्धे नैतद् अद्योपपद्यते 14002004c विदितं वेदितव्यं ते कर्तव्यम् अपि ते कृतम् 14002005a श्रुताश् च राजधर्मास् ते भीष्माद् भागीरथीसुतात् 14002005c कृष्णद्वैपायनाच् चैव नारदाद् विदुरात् तथा 14002006a नेमाम् अर्हसि मूढानां वृत्तिं त्वम् अनुवर्तितुम् 14002006c पितृपैतामहीं वृत्तिम् आस्थाय धुरम् उद्वह 14002007a युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुम् असंशयम् 14002007c न हि कश् चन शूराणां निहतो ऽत्र पराङ्मुखः 14002008a त्यज शोकं महाराज भवितव्यं हि तत् तथा 14002008c न शक्यास् ते पुनर् द्रष्टुं त्वया ह्य् अस्मिन् रणे हताः 14002009a एतावद् उक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् 14002009c विरराम महातेजास् तम् उवाच युधिष्ठिरः 14002010a गोविन्द मयि या प्रीतिस् तव सा विदिता मम 14002010c सौहृदेन तथा प्रेम्णा सदा माम् अनुकम्पसे 14002011a प्रियं तु मे स्यात् सुमहत् कृतं चक्रगदाधर 14002011c श्रीमन् प्रीतेन मनसा सर्वं यादवनन्दन 14002012a यदि माम् अनुजानीयाद् भवान् गन्तुं तपोवनम् 14002012c न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् 14002012e कर्णं च पुरुषव्याघ्रं संग्रामेष्व् अपलायिनम् 14002013a कर्मणा येन मुच्येयम् अस्मात् क्रूराद् अरिंदम 14002013c कर्मणस् तद् विधत्स्वेह येन शुध्यति मे मनः 14002014a तम् एवंवादिनं व्यासस् ततः प्रोवाच धर्मवित् 14002014c सान्त्वयन् सुमहातेजाः शुभं वचनम् अर्थवत् 14002015a अकृता ते मतिस् तात पुनर् बाल्येन मुह्यसे 14002015c किम् आकाशे वयं सर्वे प्रलपाम मुहुर् मुहुः 14002016a विदिताः क्षत्रधर्मास् ते येषां युद्धेन जीविका 14002016c यथा प्रवृत्तो नृपतिर् नाधिबन्धेन युज्यते 14002017a मोक्षधर्माश् च निखिला याथातथ्येन ते श्रुताः 14002017c असकृच् चैव संदेहाश् छिन्नास् ते कामजा मया 14002018a अश्रद्दधानो दुर्मेधा लुप्तस्मृतिर् असि ध्रुवम् 14002018c मैवं भव न ते युक्तम् इदम् अज्ञानम् ईदृशम् 14002019a प्रायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ 14002019c युद्धधर्माश् च ते सर्वे दानधर्माश् च ते श्रुताः 14002020a स कथं सर्वधर्मज्ञः सर्वागमविशारदः 14002020c परिमुह्यसि भूयस् त्वम् अज्ञानाद् इव भारत 14003001 व्यास उवाच 14003001a युधिष्ठिर तव प्रज्ञा न सम्यग् इति मे मतिः 14003001c न हि कश् चित् स्वयं मर्त्यः स्ववशः कुरुते क्रियाः 14003002a ईश्वरेण नियुक्तो ऽयं साध्व् असाधु च मानवः 14003002c करोति पुरुषः कर्म तत्र का परिदेवना 14003003a आत्मानं मन्यसे चाथ पापकर्माणम् अन्ततः 14003003c शृणु तत्र यथा पापम् अपकृष्येत भारत 14003004a तपोभिः क्रतुभिश् चैव दानेन च युधिष्ठिर 14003004c तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते 14003005a यज्ञेन तपसा चैव दानेन च नराधिप 14003005c पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः 14003006a असुराश् च सुराश् चैव पुण्यहेतोर् मखक्रियाम् 14003006c प्रयतन्ते महात्मानस् तस्माद् यज्ञाः परायणम् 14003007a यज्ञैर् एव महात्मानो बभूवुर् अधिकाः सुराः 14003007c ततो देवाः क्रियावन्तो दानवान् अभ्यधर्षयन् 14003008a राजसूयाश्वमेधौ च सर्वमेधं च भारत 14003008c नरमेधं च नृपते त्वम् आहर युधिष्ठिर 14003009a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14003009c बहुकामान्नवित्तेन रामो दाशरथिर् यथा 14003010a यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः 14003010c शाकुन्तलो महावीर्यस् तव पूर्वपितामहः 14003011 युधिष्ठिर उवाच 14003011a असंशयं वाजिमेधः पावयेत् पृथिवीम् अपि 14003011c अभिप्रायस् तु मे कश् चित् तं त्वं श्रोतुम् इहार्हसि 14003012a इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम 14003012c दानम् अल्पं न शक्यामि दातुं वित्तं च नास्ति मे 14003013a न च बालान् इमान् दीनान् उत्सहे वसु याचितुम् 14003013c तथैवार्द्रव्रणान् कृच्छ्रे वर्तमानान् नृपात्मजान् 14003014a स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम 14003014c करम् आहारयिष्यामि कथं शोकपरायणान् 14003015a दुर्योधनापराधेन वसुधा वसुधाधिपाः 14003015c प्रनष्टा योजयित्वास्मान् अकीर्त्या मुनिसत्तम 14003016a दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् 14003016c कोशश् चापि विशीर्णो ऽसौ धार्तराष्ट्रस्य दुर्मतेः 14003017a पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः 14003017c विद्वद्भिः परिदृष्टो ऽयं शिष्टो विधिविपर्ययः 14003018a न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन 14003018c अत्र मे भगवन् सम्यक् साचिव्यं कर्तुम् अर्हसि 14003019 वैशंपायन उवाच 14003019a एवम् उक्तस् तु पार्थेन कृष्णद्वैपायनस् तदा 14003019c मुहूर्तम् अनुसंचिन्त्य धर्मराजानम् अब्रवीत् 14003020a विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् 14003020c उत्सृष्टं ब्राह्मणैर् यज्ञे मरुत्तस्य महीपतेः 14003020e तद् आनयस्व कौन्तेय पर्याप्तं तद् भविष्यति 14003021 युधिष्ठिर उवाच 14003021a कथं यज्ञे मरुत्तस्य द्रविणं तत् समाचितम् 14003021c कस्मिंश् च काले स नृपो बभूव वदतां वर 14003022 व्यास उवाच 14003022a यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् 14003022c यस्मिन् काले महावीर्यः स राजासीन् महाधनः 14004001 युधिष्ठिर उवाच 14004001a शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् 14004001c द्वैपायन मरुत्तस्य कथां प्रब्रूहि मे ऽनघ 14004002 व्यास उवाच 14004002a आसीत् कृतयुगे पूर्वं मनुर् दण्डधरः प्रभुः 14004002c तस्य पुत्रो महेष्वासः प्रजातिर् इति विश्रुतः 14004003a प्रजातेर् अभवत् पुत्रः क्षुप इत्य् अभिविश्रुतः 14004003c क्षुपस्य पुत्रस् त्व् इक्ष्वाकुर् महीपालो ऽभवत् प्रभुः 14004004a तस्य पुत्रशतं राजन्न् आसीत् परमधार्मिकम् 14004004c तांस् तु सर्वान् महीपालान् इक्ष्वाकुर् अकरोत् प्रभुः 14004005a तेषां ज्येष्ठस् तु विंशो ऽभूत् प्रतिमानं धनुष्मताम् 14004005c विंशस्य पुत्रः कल्याणो विविंशो नाम भारत 14004006a विविंशस्य सुता राजन् बभूवुर् दश पञ्च च 14004006c सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः 14004007a दानधर्मरताः सन्तः सततं प्रियवादिनः 14004007c तेषां ज्येष्ठः खनीनेत्रः स तान् सर्वान् अपीडयत् 14004008a खनीनेत्रस् तु विक्रान्तो जित्वा राज्यम् अकण्टकम् 14004008c नाशक्नोद् रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः 14004009a तम् अपास्य च तद् राष्ट्रं तस्य पुत्रं सुवर्चसम् 14004009c अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत् तदा 14004010a स पितुर् विक्रियां दृष्ट्वा राज्यान् निरसनं तथा 14004010c नियतो वर्तयाम् आस प्रजाहितचिकीर्षया 14004011a ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः 14004011c प्रजास् तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् 14004012a तस्य धर्मप्रवृत्तस्य व्यशीर्यत् कोशवाहनम् 14004012c तं क्षीणकोशं सामन्ताः समन्तात् पर्यपीडयन् 14004013a स पीड्यमानो बहुभिः क्षीणकोशस् त्व् अवाहनः 14004013c Artim Archat परां राजा सह भृत्यैः पुरेण च 14004014a न चैनं परिहर्तुं ते ऽशक्नुवन् परिसंक्षये 14004014c सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर 14004015a यदा तु परमाम् आर्तिं गतो ऽसौ सपुरो नृपः 14004015c ततः प्रदध्मौ स करं प्रादुरासीत् ततो बलम् 14004016a ततस् तान् अजयत् सर्वान् प्रातिसीमान् नराधिपान् 14004016c एतस्मात् कारणाद् राजन् विश्रुतः स करंधमः 14004017a तस्य कारंधमः पुत्रस् त्रेतायुगमुखे ऽभवत् 14004017c इन्द्राद् अनवरः श्रीमान् देवैर् अपि सुदुर्जयः 14004018a तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा 14004018c स हि सम्राड् अभूत् तेषां वृत्तेन च बलेन च 14004019a अविक्षिन् नाम धर्मात्मा शौर्येणेन्द्रसमो ऽभवत् 14004019c यज्ञशीलः कर्मरतिर् धृतिमान् संयतेन्द्रियः 14004020a तेजसादित्यसदृशः क्षमया पृथिवीसमः 14004020c बृहस्पतिसमो बुद्ध्या हिमवान् इव सुस्थिरः 14004021a कर्मणा मनसा वाचा दमेन प्रशमेन च 14004021c मनांस्य् आराधयाम् आस प्रजानां स महीपतिः 14004022a य ईजे हयमेधानां शतेन विधिवत् प्रभुः 14004022c याजयाम् आस यं विद्वान् स्वयम् एवाङ्गिराः प्रभुः 14004023a तस्य पुत्रो ऽतिचक्राम पितरं गुणवत्तया 14004023c मरुत्तो नाम धर्मज्ञश् चक्रवर्ती महायशाः 14004024a नागायुतसमप्राणः साक्षाद् विष्णुर् इवापरः 14004024c स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्य् उत 14004024e कारयाम् आस शुभ्राणि भाजनानि सहस्रशः 14004025a मेरुं पर्वतम् आसाद्य हिमवत्पार्श्व उत्तरे 14004025c काञ्चनः सुमहान् पादस् तत्र कर्म चकार सः 14004026a ततः कुण्डानि पात्रीश् च पिठराण्य् आसनानि च 14004026c चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते 14004027a तस्यैव च समीपे स यज्ञवाटो बभूव ह 14004027c ईजे तत्र स धर्मात्मा विधिवत् पृथिवीपतिः 14004027e मरुत्तः सहितैः सर्वैः प्रजापालैर् नराधिपः 14005001 युधिष्ठिर उवाच 14005001a कथंवीर्यः समभवत् स राजा वदतां वरः 14005001c कथं च जातरूपेण समयुज्यत स द्विज 14005002a क्व च तत् सांप्रतं द्रव्यं भगवन्न् अवतिष्ठते 14005002c कथं च शक्यम् अस्माभिस् तद् अवाप्तुं तपोधन 14005003 व्यास उवाच 14005003a असुराश् चैव देवाश् च दक्षस्यासन् प्रजापतेः 14005003c अपत्यं बहुलं तात ते ऽस्पर्धन्त परस्परम् 14005004a तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः 14005004c बृहस्पतिर् बृहत्तेजाः संवर्तश् च तपोधनः 14005005a ताव् अपि स्पर्धिनौ राजन् पृथग् आस्तां परस्परम् 14005005c बृहस्पतिश् च संवर्तं बाधते स्म पुनः पुनः 14005006a स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत 14005006c अर्थान् उत्सृज्य दिग्वासा वनवासम् अरोचयत् 14005007a वासवो ऽप्य् असुरान् सर्वान् निर्जित्य च निहत्य च 14005007c इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् 14005007e पुत्रम् अङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् 14005008a याज्यस् त्व् अङ्गिरसः पूर्वम् आसीद् राजा करंधमः 14005008c वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च 14005008e शतक्रतुर् इवौजस्वी धर्मात्मा संशितव्रतः 14005009a वाहनं यस्य योधाश् च द्रव्याणि विविधानि च 14005009c ध्यानाद् एवाभवद् राजन् मुखवातेन सर्वशः 14005010a स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः 14005010c संजीव्य कालम् इष्टं च सशरीरो दिवं गतः 14005011a बभूव तस्य पुत्रस् तु ययातिर् इव धर्मवित् 14005011c अविक्षिन् नाम शत्रुक्षित् स वशे कृतवान् महीम् 14005011e विक्रमेण गुणैश् चैव पितेवासीत् स पार्थिवः 14005012a तस्य वासवतुल्यो ऽभून् मरुत्तो नाम वीर्यवान् 14005012c पुत्रस् तम् अनुरक्ताभूत् पृथिवी सागराम्बरा 14005013a स्पर्धते सततं स स्म देवराजेन पार्थिवः 14005013c वासवो ऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन 14005014a शुचिः स गुणवान् आसीन् मरुत्तः पृथिवीपतिः 14005014c यतमानो ऽपि यं शक्रो न विशेषयति स्म ह 14005015a सो ऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम् 14005015c उवाचेदं वचो देवैः सहितो हरिवाहनः 14005016a बृहस्पते मरुत्तस्य मा स्म कार्षीः कथं चन 14005016c दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत् प्रियम् 14005017a अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते 14005017c इन्द्रत्वं प्राप्तवान् एको मरुत्तस् तु महीपतिः 14005018a कथं ह्य् अमर्त्यं ब्रह्मंस् त्वं याजयित्वा सुराधिपम् 14005018c याजयेर् मृत्युसंयुक्तं मरुत्तम् अविशङ्कया 14005019a मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् 14005019c परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् 14005020a एवम् उक्तः स कौरव्य देवराज्ञा बृहस्पतिः 14005020c मुहूर्तम् इव संचिन्त्य देवराजानम् अब्रवीत् 14005021a त्वं भूतानाम् अधिपतिस् त्वयि लोकाः प्रतिष्ठिताः 14005021c नमुचेर् विश्वरूपस्य निहन्ता त्वं बलस्य च 14005022a त्वम् आजहर्थ देवानाम् एको वीर श्रियं पराम् 14005022c त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन 14005023a पौरोहित्यं कथं कृत्वा तव देवगणेश्वर 14005023c याजयेयम् अहं मर्त्यं मरुत्तं पाकशासन 14005024a समाश्वसिहि देवेश नाहं मर्त्याय कर्हि चित् 14005024c ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम 14005025a हिरण्यरेतसो ऽम्भः स्यात् परिवर्तेत मेदिनी 14005025c भासं च न रविः कुर्यान् मत्सत्यं विचलेद् यदि 14005026a बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः 14005026c प्रशस्यैनं विवेशाथ स्वम् एव भवनं तदा 14006001 व्यास उवाच 14006001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14006001c बृहस्पतेश् च संवादं मरुत्तस्य च भारत 14006002a देवराजस्य समयं कृतम् आङ्गिरसेन ह 14006002c श्रुत्वा मरुत्तो नृपतिर् मन्युम् आहारयत् तदा 14006003a संकल्प्य मनसा यज्ञं करंधमसुतात्मजः 14006003c बृहस्पतिम् उपागम्य वाग्मी वचनम् अब्रवीत् 14006004a भगवन् यन् मया पूर्वम् अभिगम्य तपोधन 14006004c कृतो ऽभिसंधिर् यज्ञाय भवतो वचनाद् गुरो 14006005a तम् अहं यष्टुम् इच्छामि संभाराः संभृताश् च मे 14006005c याज्यो ऽस्मि भवतः साधो तत् प्राप्नुहि विधत्स्व च 14006006 बृहस्पतिर् उवाच 14006006a न कामये याजयितुं त्वाम् अहं पृथिवीपते 14006006c वृतो ऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे 14006007 मरुत्त उवाच 14006007a पित्र्यम् अस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् 14006007c न चास्म्य् अयाज्यतां प्राप्तो भजमानं भजस्व माम् 14006008 बृहस्पतिर् उवाच 14006008a अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् 14006008c मरुत्त गच्छ वा मा वा निवृत्तो ऽस्म्य् अद्य याजनात् 14006009a न त्वां याजयितास्म्य् अद्य वृणु त्वं यम् इहेच्छसि 14006009c उपाध्यायं महाबाहो यस् ते यज्ञं करिष्यति 14006010 व्यास उवाच 14006010a एवम् उक्तस् तु नृपतिर् मरुत्तो व्रीडितो ऽभवत् 14006010c प्रत्यागच्छच् च संविग्नो ददर्श पथि नारदम् 14006011a देवर्षिणा समागम्य नारदेन स पार्थिवः 14006011c विधिवत् प्राञ्जलिस् तस्थाव् अथैनं नारदो ऽब्रवीत् 14006012a राजर्षे नातिहृष्टो ऽसि कच्चित् क्षेमं तवानघ 14006012c क्व गतो ऽसि कुतो वेदम् अप्रीतिस्थानम् आगतम् 14006013a श्रोतव्यं चेन् मया राजन् ब्रूहि मे पार्थिवर्षभ 14006013c व्यपनेष्यामि ते मन्युं सर्वयत्नैर् नराधिप 14006014a एवम् उक्तो मरुत्तस् तु नारदेन महर्षिणा 14006014c विप्रलम्भम् उपाध्यायात् सर्वम् एव न्यवेदयत् 14006015a गतो ऽस्म्य् अङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् 14006015c यज्ञार्थम् ऋत्विजं द्रष्टुं स च मां नाभ्यनन्दत 14006016a प्रत्याख्यातश् च तेनाहं जीवितुं नाद्य कामये 14006016c परित्यक्तश् च गुरुणा दूषितश् चास्मि नारद 14006017a एवम् उक्तस् तु राज्ञा स नारदः प्रत्युवाच ह 14006017c आविक्षितं महाराज वाचा संजीवयन्न् इव 14006018a राजन्न् अङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः 14006018c चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन् प्रजाः 14006019a तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः 14006019c प्रसन्नस् त्वां महाराज संवर्तो याजयिष्यति 14006020 मरुत्त उवाच 14006020a संजीवितो ऽहं भवता वाक्येनानेन नारद 14006020c पश्येयं क्व नु संवर्तं शंस मे वदतां वर 14006021a कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् 14006021c प्रत्याख्यातश् च तेनापि नाहं जीवितुम् उत्सहे 14006022 नारद उवाच 14006022a उन्मत्तवेषं बिभ्रत् स चङ्क्रमीति यथासुखम् 14006022c वाराणसीं तु नगरीम् अभीक्ष्णम् उपसेवते 14006023a तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्व चित् 14006023c तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते 14006024a तं पृष्ठतो ऽनुगच्छेथा यत्र गच्छेत् स वीर्यवान् 14006024c तम् एकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः 14006025a पृच्छेत् त्वां यदि केनाहं तवाख्यात इति स्म ह 14006025c ब्रूयास् त्वं नारदेनेति संतप्त इव शत्रुहन् 14006026a स चेत् त्वाम् अनुयुञ्जीत ममाभिगमनेप्सया 14006026c शंसेथा वह्निम् आरूढं माम् अपि त्वम् अशङ्कया 14006027 व्यास उवाच 14006027a स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् 14006027c अभ्यनुज्ञाय राजर्षिर् ययौ वाराणसीं पुरीम् 14006028a तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः 14006028c कुणपं स्थापयाम् आस नारदस्य वचः स्मरन् 14006029a यौगपद्येन विप्रश् च स पुरीद्वारम् आविशत् 14006029c ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत 14006030a स तं निवृत्तम् आलक्ष्य प्राञ्जलिः पृष्ठतो ऽन्वगात् 14006030c आविक्षितो महीपालः संवर्तम् उपशिक्षितुम् 14006031a स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च 14006031c श्लेष्मणा चापि राजानं ष्ठीवनैश् च समाकिरत् 14006032a स तथा बाध्यमानो ऽपि संवर्तेन महीपतिः 14006032c अन्वगाद् एव तम् ऋषिं प्राञ्जलिः संप्रसादयन् 14006033a ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् 14006033c शीतलच्छायम् आसाद्य न्यग्रोधं बहुशाखिनम् 14007001 संवर्त उवाच 14007001a कथम् अस्मि त्वया ज्ञातः केन वा कथितो ऽस्मि ते 14007001c एतद् आचक्ष्व मे तत्त्वम् इच्छसे चेत् प्रियं मम 14007002a सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः 14007002c मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति 14007003 मरुत्त उवाच 14007003a नारदेन भवान् मह्यम् आख्यातो ह्य् अटता पथि 14007003c गुरुपुत्रो ममेति त्वं ततो मे प्रीतिर् उत्तमा 14007004 संवर्त उवाच 14007004a सत्यम् एतद् भवान् आह स मां जानाति सत्रिणम् 14007004c कथयस्वैतद् एकं मे क्व नु संप्रति नारदः 14007005 मरुत्त उवाच 14007005a भवन्तं कथयित्वा तु मम देवर्षिसत्तमः 14007005c ततो माम् अभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् 14007006 व्यास उवाच 14007006a श्रुत्वा तु पार्थिवस्यैतत् संवर्तः परया मुदा 14007006c एतावद् अहम् अप्य् एनं कुर्याम् इति तदाब्रवीत् 14007007a ततो मरुत्तम् उन्मत्तो वाचा निर्भर्त्सयन्न् इव 14007007c रूक्षया ब्राह्मणो राजन् पुनः पुनर् अथाब्रवीत् 14007008a वातप्रधानेन मया स्वचित्तवशवर्तिना 14007008c एवं विकृतरूपेण कथं याजितुम् इच्छसि 14007009a भ्राता मम समर्थश् च वासवेन च सत्कृतः 14007009c वर्तते याजने चैव तेन कर्माणि कारय 14007010a गृहं स्वं चैव याज्याश् च सर्वा गृह्याश् च देवताः 14007010c पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्व् इदम् 14007011a नाहं तेनाननुज्ञातस् त्वाम् आविक्षित कर्हि चित् 14007011c याजयेयं कथं चिद् वै स हि पूज्यतमो मम 14007012a स त्वं बृहस्पतिं गच्छ तम् अनुज्ञाप्य चाव्रज 14007012c ततो ऽहं याजयिष्ये त्वां यदि यष्टुम् इहेच्छसि 14007013 मरुत्त उवाच 14007013a बृहस्पतिं गतः पूर्वम् अहं संवर्त तच् छृणु 14007013c न मां कामयते याज्यम् असौ वासववारितः 14007014a अमरं याज्यम् आसाद्य माम् ऋषे मा स्म मानुषम् 14007014c याजयेथा मरुत्तं त्वं मर्त्यधर्माणम् आतुरम् 14007015a स्पर्धते च मया विप्र सदा वै स हि पार्थिवः 14007015c एवम् अस्त्व् इति चाप्य् उक्तो भ्रात्रा ते बलवृत्रहा 14007016a स माम् अभिगतं प्रेम्णा याज्यवन् न बुभूषति 14007016c देवराजम् उपाश्रित्य तद् विद्धि मुनिपुंगव 14007017a सो ऽहम् इच्छामि भवता सर्वस्वेनापि याजितुम् 14007017c कामये समतिक्रान्तुं वासवं त्वत्कृतैर् गुणैः 14007018a न हि मे वर्तते बुद्धिर् गन्तुं ब्रह्मन् बृहस्पतिम् 14007018c प्रत्याख्यातो हि तेनास्मि तथानपकृते सति 14007019 संवर्त उवाच 14007019a चिकीर्षसि यथाकामं सर्वम् एतत् त्वयि ध्रुवम् 14007019c यदि सर्वान् अभिप्रायान् कर्तासि मम पार्थिव 14007020a याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ 14007020c द्विषेतां समभिक्रुद्धाव् एतद् एकं समर्थय 14007021a स्थैर्यम् अत्र कथं ते स्यात् स त्वं निःसंशयं कुरु 14007021c कुपितस् त्वां न हीदानीं भस्म कुर्यां सबान्धवम् 14007022 मरुत्त उवाच 14007022a यावत् तपेत् सहस्रांशुस् तिष्ठेरंश् चापि पर्वताः 14007022c तावल् लोकान् न लभेयं त्यजेयं संगतं यदि 14007023a मा चापि शुभबुद्धित्वं लभेयम् इह कर्हि चित् 14007023c सम्यग् ज्ञाने वैषये वा त्यजेयं संगतं यदि 14007024 संवर्त उवाच 14007024a आविक्षित शुभा बुद्धिर् धीयतां तव कर्मसु 14007024c याजनं हि ममाप्य् एवं वर्तते त्वयि पार्थिव 14007025a संविधास्ये च ते राजन्न् अक्षयं द्रव्यम् उत्तमम् 14007025c येन देवान् सगन्धर्वाञ् शक्रं चाभिभविष्यसि 14007026a न तु मे वर्तते बुद्धिर् धने याज्येषु वा पुनः 14007026c विप्रियं तु चिकीर्षामि भ्रातुश् चेन्द्रस्य चोभयोः 14007027a गमयिष्यामि चेन्द्रेण समताम् अपि ते ध्रुवम् 14007027c प्रियं च ते करिष्यामि सत्यम् एतद् ब्रवीमि ते 14008001 संवर्त उवाच 14008001a गिरेर् हिमवतः पृष्ठे मुञ्जवान् नाम पर्वतः 14008001c तप्यते यत्र भगवांस् तपो नित्यम् उमापतिः 14008002a वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च 14008002c गुहासु शैलराजस्य यथाकामं यथासुखम् 14008003a उमासहायो भगवान् यत्र नित्यं महेश्वरः 14008003c आस्ते शूली महातेजा नानाभूतगणावृतः 14008004a तत्र रुद्राश् च साध्याश् च विश्वे ऽथ वसवस् तथा 14008004c यमश् च वरुणश् चैव कुबेरश् च सहानुगः 14008005a भूतानि च पिशाचाश् च नासत्याव् अश्विनाव् अपि 14008005c गन्धर्वाप्सरसश् चैव यक्षा देवर्षयस् तथा 14008006a आदित्या मरुतश् चैव यातुधानाश् च सर्वशः 14008006c उपासन्ते महात्मानं बहुरूपम् उमापतिम् 14008007a रमते भगवांस् तत्र कुबेरानुचरैः सह 14008007c विकृतैर् विकृताकारैः क्रीडद्भिः पृथिवीपते 14008007e श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः 14008008a न रूपं दृश्यते तस्य संस्थानं वा कथं चन 14008008c निर्देष्टुं प्राणिभिः कैश् चित् प्राकृतैर् मांसलोचनैः 14008009a नोष्णं न शिशिरं तत्र न वायुर् न च भास्करः 14008009c न जरा क्षुत्पिपासे वा न मृत्युर् न भयं नृप 14008010a तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर 14008010c धातवो जातरूपस्य रश्मयः सवितुर् यथा 14008011a रक्ष्यन्ते ते कुबेरस्य सहायैर् उद्यतायुधैः 14008011c चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः 14008012a तस्मै भगवते कृत्वा नमः शर्वाय वेधसे 14008012c रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे 14008013a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 14008013c त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च 14008014a याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च 14008014c क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च 14008015a हरिकेशाय मुण्डाय कृशायोत्तारणाय च 14008015c भास्कराय सुतीर्थाय देवदेवाय रंहसे 14008016a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 14008016c गिरिशाय प्रशान्ताय यतये चीरवाससे 14008017a बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च 14008017c मृगव्याधाय महते धन्विने ऽथ भवाय च 14008018a वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे 14008018c हिरण्यबाहवे राजन्न् उग्राय पतये दिशाम् 14008019a पशूनां पतये चैव भूतानां पतये तथा 14008019c वृषाय मातृभक्ताय सेनान्ये मध्यमाय च 14008020a स्रुवहस्ताय पतये धन्विने भार्गवाय च 14008020c अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह 14008021a तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च 14008021c महाद्युतये ऽनङ्गाय सर्वाङ्गाय प्रजावते 14008022a तथा शुक्राधिपतये पृथवे कृत्तिवाससे 14008022c कपालमालिने नित्यं सुवर्णमुकुटाय च 14008023a महादेवाय कृष्णाय त्र्यम्बकायानघाय च 14008023c क्रोधनाय नृशंसाय मृदवे बाहुशालिने 14008024a दण्डिने तप्ततपसे तथैव क्रूरकर्मणे 14008024c सहस्रशिरसे चैव सहस्रचरणाय च 14008024e नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे 14008025a पिनाकिनं महादेवं महायोगिनम् अव्ययम् 14008025c त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् 14008026a त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् 14008026c प्रभवं सर्वभूतानां धारणं धरणीधरम् 14008027a ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् 14008027c उमापतिं पशुपतिं विश्वरूपं महेश्वरम् 14008028a विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् 14008028c उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशम् ईश्वरम् 14008029a शितिकण्ठम् अजं शुक्रं पृथुं पृथुहरं हरम् 14008029c विश्वरूपं विरूपाक्षं बहुरूपम् उमापतिम् 14008030a प्रणम्य शिरसा देवम् अनङ्गाङ्गहरं हरम् 14008030c शरण्यं शरणं याहि महादेवं चतुर्मुखम् 14008031a एवं कृत्वा नमस् तस्मै महादेवाय रंहसे 14008031c महात्मने क्षितिपते तत् सुवर्णम् अवाप्स्यसि 14008031e सुवर्णम् आहरिष्यन्तस् तत्र गच्छन्तु ते नराः 14008032 व्यास उवाच 14008032a इत्य् उक्तः स वचस् तस्य चक्रे कारंधमात्मजः 14008032c ततो ऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् 14008032e सौवर्णानि च भाण्डानि संचक्रुस् तत्र शिल्पिनः 14008033a बृहस्पतिस् तु तां श्रुत्वा मरुत्तस्य महीपतेः 14008033c समृद्धिम् अति देवेभ्यः संतापम् अकरोद् भृशम् 14008034a स तप्यमानो वैवर्ण्यं कृशत्वं चागमत् परम् 14008034c भविष्यति हि मे शत्रुः संवर्तो वसुमान् इति 14008035a तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् 14008035c अभिगम्यामरवृतः प्रोवाचेदं वचस् तदा 14009001 इन्द्र उवाच 14009001a कच्चित् सुखं स्वपिषि त्वं बृहस्पते; कच्चिन् मनोज्ञाः परिचारकास् ते 14009001c कच्चिद् देवानां सुखकामो ऽसि विप्र; कच्चिद् देवास् त्वां परिपालयन्ति 14009002 बृहस्पतिर् उवाच 14009002a सुखं शये ऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे 14009002c तथा देवानां सुखकामो ऽस्मि शक्र; देवाश् च मां सुभृशं पालयन्ति 14009003 इन्द्र उवाच 14009003a कुतो दुःखं मानसं देहजं वा; पाण्डुर् विवर्णश् च कुतस् त्वम् अद्य 14009003c आचक्ष्व मे तद् द्विज यावद् एतान्; निहन्मि सर्वांस् तव duHkhakartqn 14009004 बृहस्पतिर् उवाच 14009004a मरुत्तम् आहुर् मघवन् यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन 14009004c तं संवर्तो याजयितेति मे श्रुतं; तद् इच्छामि न स तं याजयेत 14009005 इन्द्र उवाच 14009005a सर्वान् कामान् अनुजातो ऽसि विप्र; यस् त्वं देवानां मन्त्रयसे पुरोधाः 14009005c उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस् तव कर्ताद्य विप्र 14009006 बृहस्पतिर् उवाच 14009006a देवैः सह त्वम् असुरान् संप्रणुद्य; जिघांससे ऽद्याप्य् उत सानुबन्धान् 14009006c यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः 14009007a अतो ऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन् निशम्य 14009007c सर्वोपायैर् मघवन् संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् 14009008 इन्द्र उवाच 14009008a एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14009008c अयं वै त्वा याजयिता बृहस्पतिस्; तथामरं चैव करिष्यतीति 14009009 अग्निर् उवाच 14009009a अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते 14009009c वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश् चापचितिं चिकीर्षुः 14009010 व्यास उवाच 14009010a ततः प्रायाद् धूमकेतुर् महात्मा; वनस्पतीन् वीरुधश् चावमृद्नन् 14009010c कामाद् धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् 14009011 मरुत्त उवाच 14009011a आश्चर्यम् अद्य पश्यामि रूपिणं वह्निम् आगतम् 14009011c आसनं सलिलं पाद्यं गां चोपानय वै मुने 14009012 अग्निर् उवाच 14009012a आसनं सलिलं पाद्यं प्रतिनन्दामि ते ऽनघ 14009012c इन्द्रेण तु समादिष्टं विद्धि मां दूतम् आगतम् 14009013 मरुत्त उवाच 14009013a कच्चिच् छ्रीमान् देवराजः सुखी च; कच्चिच् चास्मान् प्रीयते धूमकेतो 14009013c कच्चिद् देवाश् चास्य वशे यथावत्; तद् ब्रूहि त्वं मम कार्त्स्न्येन देव 14009014 अग्निर् उवाच 14009014a शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्य् अजरां वै त्वया सः 14009014c देवाश् च सर्वे वशगास् तस्य राजन्; संदेशं त्वं शृणु मे देवराज्ञः 14009015a यदर्थं मां प्राहिणोत् त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते 14009015c अयं गुरुर् याजयिता नृप त्वां; मर्त्यं सन्तम् अमरं त्वां करोतु 14009016 मरुत्त उवाच 14009016a संवर्तो ऽयं याजयिता द्विजो मे; बृहस्पतेर् अञ्जलिर् एष तस्य 14009016c नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्न् अद्य शोभेत् 14009017 अग्निर् उवाच 14009017a ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान् देवराजप्रसादात् 14009017c त्वां चेद् असौ याजयेद् वै बृहस्पतिर्; नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः 14009018a तथा लोका मानुषा ये च दिव्याः; प्रजापतेश् चापि ये वै महान्तः 14009018c ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश् चेद् याजयेत् त्वां नरेन्द्र 14009019 संवर्त उवाच 14009019a मास्मान् एवं त्वं पुनर् आगाः कथं चिद्; बृहस्पतिं परिदातुं मरुत्ते 14009019c मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धो ऽहं पावक तन् निबोध 14009020 व्यास उवाच 14009020a ततो देवान् अगमद् धूमकेतुर्; दाहाद् भीतो व्यथितो ऽश्वत्थपर्णवत् 14009020c तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् 14009021a यत् त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14009021c तत् किं प्राह स नृपो यक्ष्यमाणः; कच्चिद् वचः प्रतिगृह्णाति तच् च 14009022 अग्निर् उवाच 14009022a न ते वाचं रोचयते मरुत्तो; बृहस्पतेर् अञ्जलिं प्राहिणोत् सः 14009022c संवर्तो मां याजयितेत्य् अभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः 14009023a उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर् ये च लोका महान्तः 14009023c तांश् चेल् लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयम् इति प्रतीतः 14009024 इन्द्र उवाच 14009024a पुनर् भवान् पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् 14009024c पुनर् यद्य् उक्तो न करिष्यते वचस्; ततो वज्रं संप्रहर्तास्मि तस्मै 14009025 अग्निर् उवाच 14009025a गन्धर्वराड् यात्व् अयं तत्र दूतो; बिभेम्य् अहं वासव तत्र गन्तुम् 14009025c संरब्धो माम् अब्रवीत् तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः 14009026a यद्य् आगच्छेः पुनर् एवं कथं चिद्; बृहस्पतिं परिदातुं मरुत्ते 14009026c दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्य् एतद् अवैहि शक्र 14009027 इन्द्र उवाच 14009027a त्वम् एवान्यान् दहसे जातवेदो; न हि त्वद् अन्यो विद्यते भस्मकर्ता 14009027c त्वत्संस्पर्शात् सर्वलोको बिभेत्य्; अश्रद्धेयं वदसे हव्यवाह 14009028 अग्निर् उवाच 14009028a दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस् त्वं स्वबलेनैव शक्र 14009028c एवंविधस्येह सतस् तवासौ; कथं वृत्रस् त्रिदिवं प्राग् जहार 14009029 इन्द्र उवाच 14009029a न चण्डिका जङ्गमा नो करेणुर्; न वारिसोमं प्रपिबामि वह्ने 14009029c न दुर्बले वै विसृजामि वज्रं; को मे ऽसुखाय प्रहरेन् मनुष्यः 14009030a प्रव्राजयेयं कालकेयान् पृथिव्याम्; अपाकर्षं दानवान् अन्तरिक्षात् 14009030c दिवः प्रह्रादम् अवसानम् आनयं; को मे ऽसुखाय प्रहरेत मर्त्यः 14009031 अग्निर् उवाच 14009031a यत्र शर्यातिं च्यवनो याजयिष्यन्; सहाश्विभ्यां सोमम् अगृह्णद् एकः 14009031c तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्; छर्यातियज्ञं स्मर तं महेन्द्र 14009032a वज्रं गृहीत्वा च पुरंदर त्वं; संप्राहार्षीश् च्यवनस्यातिघोरम् 14009032c स ते विप्रः सह वज्रेण बाहुम्; अपागृह्णात् तपसा जातमन्युः 14009033a ततो रोषात् सर्वतो घोररूपं; सपत्नं ते जनयाम् आस भूयः 14009033c मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः 14009034a हनुर् एका जगतीस्था तथैका; दिवं गता महतो दानवस्य 14009034c सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव 14009035a वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश् चतस्रो द्वे शते योजनानाम् 14009035c स त्वां दन्तान् विदशन्न् अभ्यधावज्; जिघांसया शूलम् उद्यम्य घोरम् 14009036a अपश्यस् त्वं तं तदा घोररूपं; सर्वे त्व् अन्ये ददृशुर् दर्शनीयम् 14009036c यस्माद् भीतः प्राञ्जलिस् त्वं महर्षिम्; आगच्छेथाः शरणं दानवघ्न 14009037a क्षत्राद् एवं ब्रह्मबलं गरीयो; न ब्रह्मतः किं चिद् अन्यद् गरीयः 14009037c सो ऽहं जानन् ब्रह्मतेजो यथावन्; न संवर्तं गन्तुम् इच्छामि शक्र 14010001 इन्द्र उवाच 14010001a एवम् एतद् ब्रह्मबलं गरीयो; न ब्रह्मतः किं चिद् अन्यद् गरीयः 14010001c आविक्षितस्य तु बलं न मृष्ये; वज्रम् अस्मै प्रहरिष्यामि घोरम् 14010002a धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व 14010002c बृहस्पतिं त्वम् उपशिक्षस्व राजन्; वज्रं वा ते प्रहरिष्यामि घोरम् 14010003 व्यास उवाच 14010003a ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य 14010003c गन्धर्वं मां धृतराष्ट्रं निबोध; त्वाम् आगतं वक्तुकामं नरेन्द्र 14010004a ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत् प्राह लोकाधिपतिर् महात्मा 14010004c बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् 14010004e वचश् चेद् एतन् न करिष्यसे मे; प्राहइतद् एतावद् अचिन्त्यकर्मा 14010005 मरुत्त उवाच 14010005a त्वं चैवैतद् वेत्थ पुरंदरश् च; विश्वेदेवा वसवश् चाश्विनौ च 14010005c मित्रद्रोहे निष्कृतिर् वै यथैव; नास्तीति लोकेषु सदैव वादः 14010006a बृहस्पतिर् याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् 14010006c संवर्तो मां याजयिताद्य राजन्; न ते वाक्यं तस्य वा रोचयामि 14010007 गन्धर्व उवाच 14010007a घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह 14010007c व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश् चिन्त्यताम् एष कालः 14010008 व्यास उवाच 14010008a इत्य् एवम् उक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य 14010008c तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयाम् आस कार्यम् 14010009 मरुत्त उवाच 14010009a इमम् अश्मानं प्लवमानम् आराद्; अध्वा दूरं तेन न दृश्यते ऽद्य 14010009c प्रपद्ये ऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्माद् अभयं विप्रमुख्य 14010010a अयम् आयाति वै वज्री दिशो विद्योतयन् दश 14010010c अमानुषेण घोरेण सदस्यास् त्रासिता हि नः 14010011 संवर्त उवाच 14010011a भयं शक्राद् व्येतु ते राजसिंह; प्रणोत्स्ये ऽहं भयम् एतत् सुघोरम् 14010011c संस्तम्भिन्या विद्यया क्षिप्रम् एव; मा भैस् त्वम् अस्माद् भव चापि प्रतीतः 14010012a अहं संस्तम्भयिष्यामि मा भैस् त्वं शक्रतो नृप 14010012c सर्वेषाम् एव देवानां क्षपितान्य् आयुधानि मे 14010013a दिशो वज्रं व्रजतां वायुर् एतु; वर्षं भूत्वा निपततु काननेषु 14010013c आपः प्लवन्त्व् अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस् त्वम् 14010014a अथो वह्निस् त्रातु वा सर्वतस् ते; कामं वर्षं वर्षतु वासवो वा 14010014c वज्रं तथा स्थापयतां च वायुर्; महाघोरं प्लवमानं जलौघैः 14010015 मरुत्त उवाच 14010015a घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन 14010015c आत्मा हि मे प्रव्यथते मुहुर् मुहुर्; न मे स्वास्थ्यं जायते चाद्य विप्र 14010016 संवर्त उवाच 14010016a वज्राद् उग्राद् व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् 14010016c भयं त्यक्त्वा वरम् अन्यं वृणीष्व; कं ते कामं तपसा साधयामि 14010017 मरुत्त उवाच 14010017a इन्द्रः साक्षात् सहसाभ्येतु विप्र; हविर् यज्ञे प्रतिगृह्णातु चैव 14010017c स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव 14010018 संवर्त उवाच 14010018a अयम् इन्द्रो हरिभिर् आयाति राजन्; देवैः सर्वैः सहितः सोमपीथी 14010018c मन्त्राहूतो यज्ञम् इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् 14010019 व्यास उवाच 14010019a ततो देवैः सहितो देवराजो; रथे युक्त्वा तान् हरीन् वाजिमुख्यान् 14010019c आयाद् यज्ञम् अधि राज्ञः पिपासुर्; आविक्षितस्याप्रमेयस्य सोमम् 14010020a तम् आयान्तं सहितं देवसंघैः; प्रत्युद्ययौ सपुरोधा मरुत्तः 14010020c चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत् प्रीयमाणः 14010021 संवर्त उवाच 14010021a स्वागतं ते पुरुहूतेह विद्वन्; यज्ञो ऽद्यायं संनिहिते त्वयीन्द्र 14010021c शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतम् उद्यतं मया 14010022 मरुत्त उवाच 14010022a शिवेन मां पश्य नमश् च ते ऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे 14010022c अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर् अवरो जन्मना यः 14010023 इन्द्र उवाच 14010023a जानामि ते गुरुम् एनं तपोधनं; बृहस्पतेर् अनुजं तिग्मतेजसम् 14010023c यस्याह्वानाद् आगतो ऽहं नरेन्द्र; प्रीतिर् मे ऽद्य त्वयि मन्युः प्रनष्टः 14010024 संवर्त उवाच 14010024a यदि प्रीतस् त्वम् असि वै देवराज; तस्मात् स्वयं शाधि यज्ञे विधानम् 14010024c स्वयं सर्वान् कुरु मार्गान् सुरेन्द्र; जानात्व् अयं सर्वलोकश् च देव 14010025 व्यास उवाच 14010025a एवम् उक्तस् त्व् आङ्गिरसेन शक्रः; समादिदेश स्वयम् एव देवान् 14010025c सभाः क्रियन्ताम् आवसथाश् च मुख्याः; सहस्रशश् चित्रभौमाः समृद्धाः 14010026a क्ळ्प्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणाम् अप्सरसां च शीघ्रम् 14010026c येषु नृत्येरन्न् अप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः 14010027a इत्य् उक्तास् ते चक्रुर् आशु प्रतीता; दिवौकसः शक्रवाक्यान् नरेन्द्र 14010027c ततो वाक्यं प्राह राजानम् इन्द्रः; प्रीतो राजन् पूजयानो मरुत्तम् 14010028a एष त्वयाहम् इह राजन् समेत्य; ये चाप्य् अन्ये तव पूर्वे नरेन्द्राः 14010028c सर्वाश् चान्या देवताः प्रीयमाणा; हविस् तुभ्यं प्रतिगृह्णन्तु राजन् 14010029a आग्नेयं वै लोहितम् आलभन्तां; वैश्वदेवं बहुरूपं विराजन् 14010029c नीलं चोक्षाणं मेध्यम् अभ्यालभन्तां; चलच् छिश्नं मत्प्रदिष्टं द्विजेन्द्राः 14010030a ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयम् अन्नानि जह्रुः 14010030c यस्मिञ् शक्रो ब्राह्मणैः पूज्यमानः; सदस्यो ऽभूद् धरिमान् देवराजः 14010031a ततः संवर्तश् चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः 14010031c हवींष्य् उच्चैर् आह्वयन् देवसंघाञ्; जुहावाग्नौ मन्त्रवत् सुप्रतीतः 14010032a ततः पीत्वा बलभित् सोमम् अग्र्यं; ये चाप्य् अन्ये सोमपा वै दिवौकसः 14010032c सर्वे ऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः 14010033a ततो राजा जातरूपस्य राशीन्; पदे पदे कारयाम् आस हृष्टः 14010033c द्विजातिभ्यो विसृजन् भूरि वित्तं; रराज वित्तेश इवारिहन्ता 14010034a ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् 14010034c अनुज्ञातो गुरुणा संनिवृत्य; शशास गाम् अखिलां सागरान्ताम् 14010035a एवंगुणः संबभूवेह राजा; यस्य क्रतौ तत् सुवर्णं प्रभूतम् 14010035c तत् त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस् तर्पयानो विधानैः 14010036 वैशंपायन उवाच 14010036a ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य 14010036c मनश् चक्रे तेन वित्तेन यष्टुं; ततो ऽमात्यैर् मन्त्रयाम् आस भूयः 14011001 वैशंपायन उवाच 14011001a इत्य् उक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा 14011001c वासुदेवो महातेजास् ततो वचनम् आददे 14011002a तं नृपं दीनमनसं निहतज्ञातिबान्धवम् 14011002c उपप्लुतम् इवादित्यं सधूमम् इव पावकम् 14011003a निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः 14011003c आश्वासयन् धर्मसुतं प्रवक्तुम् उपचक्रमे 14011004 वासुदेव उवाच 14011004a सर्वं जिह्मं मृत्युपदम् आर्जवं ब्रह्मणः पदम् 14011004c एतावाञ् ज्ञानविषयः किं प्रलापः करिष्यति 14011005a नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः 14011005c कथं शत्रुं शरीरस्थम् आत्मानं नावबुध्यसे 14011006a अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् 14011006c इन्द्रस्य सह वृत्रेण यथा युद्धम् अवर्तत 14011007a वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप 14011007c दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते 14011007e धराहरणदुर्गन्धो विषयः समपद्यत 14011008a शतक्रतुश् चुकोपाथ गन्धस्य विषये हृते 14011008c वृत्रस्य स ततः क्रुद्धो वज्रं घोरम् अवासृजत् 14011009a स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा 14011009c विवेश सहसैवापो जग्राह विषयं ततः 14011010a व्याप्तास्व् अथाप्सु वृत्रेण रसे च विषये हृते 14011010c शतक्रतुर् अभिक्रुद्धस् तासु वज्रम् अवासृजत् 14011011a स वध्यमानो वज्रेण सलिले भूरितेजसा 14011011c विवेश सहसा ज्योतिर् जग्राह विषयं ततः 14011012a व्याप्ते ज्योतिषि वृत्रेण रूपे ऽथ विषये हृते 14011012c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14011013a स वध्यमानो वज्रेण सुभृशं भूरितेजसा 14011013c विवेश सहसा वायुं जग्राह विषयं ततः 14011014a व्याप्ते वायौ तु वृत्रेण स्पर्शे ऽथ विषये हृते 14011014c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14011015a स वध्यमानो वज्रेण तस्मिन्न् अमिततेजसा 14011015c आकाशम् अभिदुद्राव जग्राह विषयं ततः 14011016a आकाशे वृत्रभूते च शब्दे च विषये हृते 14011016c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14011017a स वध्यमानो वज्रेण तस्मिन्न् अमिततेजसा 14011017c विवेश सहसा शक्रं जग्राह विषयं ततः 14011018a तस्य वृत्रगृहीतस्य मोहः समभवन् महान् 14011018c रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत् 14011019a ततो वृत्रं शरीरस्थं जघान भरतर्षभ 14011019c शतक्रतुर् अदृश्येन वज्रेणेतीह नः श्रुतम् 14011020a इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु 14011020c ऋषिभिश् च मम प्रोक्तं तन् निबोध नराधिप 14012001 वासुदेव उवाच 14012001a द्विविधो जायते व्याधिः शारीरो मानसस् तथा 14012001c परस्परं तयोर् जन्म निर्द्वंद्वं नोपलभ्यते 14012002a शरीरे जायते व्याधिः शारीरो नात्र संशयः 14012002c मानसो जायते व्याधिर् मनस्य् एवेति निश्चयः 14012003a शीतोष्णे चैव वायुश् च गुणा राजञ् शरीरजाः 14012003c तेषां गुणानां साम्यं चेत् तद् आहुः स्वस्थलक्षणम् 14012003e उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते 14012004a सत्त्वं रजस् तमश् चेति त्रयस् त्व् आत्मगुणाः स्मृताः 14012004c तेषां गुणानां साम्यं चेत् तद् आहुः स्वस्थलक्षणम् 14012004e तेषाम् अन्यतमोत्सेके विधानम् उपदिश्यते 14012005a हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 14012005c कश् चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति 14012005e कश् चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति 14012006a स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा 14012006c स्मर्तुम् इच्छसि कौन्तेय दिष्टं हि बलवत्तरम् 14012007a अथ वा ते स्वभावो ऽयं येन पार्थावकृष्यसे 14012007c दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम् 14012007e मिषतां पाण्डवेयानां न तत् संस्मर्तुम् इच्छसि 14012008a प्रव्राजनं च नगराद् अजिनैश् च विवासनम् 14012008c महारण्यनिवासश् च न तस्य स्मर्तुम् इच्छसि 14012009a जटासुरात् परिक्लेशश् चित्रसेनेन चाहवः 14012009c सैन्धवाच् च परिक्लेशो न तस्य स्मर्तुम् इच्छसि 14012010a पुनर् अज्ञातचर्यायां कीचकेन पदा वधः 14012010c याज्ञसेन्यास् तदा पार्थ न तस्य स्मर्तुम् इच्छसि 14012011a यच् च ते द्रोणभीष्माभ्यां युद्धम् आसीद् अरिंदम 14012011c मनसैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 14012011e तस्माद् अभ्युपगन्तव्यं युद्धाय भरतर्षभ 14012012a परम् अव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः 14012012c यत्र नैव शरैः कार्यं न भृत्यैर् न च बन्धुभिः 14012012e आत्मनैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 14012013a तस्मिन्न् अनिर्जिते युद्धे काम् अवस्थां गमिष्यसि 14012013c एतज् ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि 14012014a एतां बुद्धिं विनिश्चित्य भूतानाम् आगतिं गतिम् 14012014c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 14013001 वासुदेव उवाच 14013001a न बाह्यं द्रव्यम् उत्सृज्य सिद्धिर् भवति भारत 14013001c शारीरं द्रव्यम् उत्सृज्य सिद्धिर् भवति वा न वा 14013002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 14013002c यो धर्मो यत् सुखं चैव द्विषताम् अस्तु तत् तथा 14013003a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 14013003c ममेति द्व्यक्षरो मृत्युर् न ममेति च शाश्वतम् 14013004a ब्रह्म मृत्युश् च तौ राजन्न् आत्मन्य् एव व्यवस्थितौ 14013004c अदृश्यमानौ भूतानि योधयेताम् असंशयम् 14013005a अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत 14013005c भित्त्वा शरीरं भूतानाम् अहिंसां प्रतिपद्यते 14013006a लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् 14013006c ममत्वं यस्य नैव स्यात् किं तया स करिष्यति 14013007a अथ वा वसतः पार्थ वने वन्येन जीवतः 14013007c ममता यस्य द्रव्येषु मृत्योर् आस्ये स वर्तते 14013008a बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत 14013008c यन् न पश्यति तद् भूतं मुच्यते स महाभयात् 14013009a कामात्मानं न प्रशंसन्ति लोके; न चाकामात् का चिद् अस्ति प्रवृत्तिः 14013009c दानं हि वेदाध्ययनं तपश् च; कामेन कर्माणि च वैदिकानि 14013010a व्रतं यज्ञान् नियमान् ध्यानयोगान्; कामेन यो नारभते विदित्वा 14013010c यद् यद् ध्य् अयं कामयते स धर्मो; न यो धर्मो नियमस् तस्य मूलम् 14013011a अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः 14013011c शृणु संकीर्त्यमानास् ता निखिलेन युधिष्ठिर 14013012a नाहं शक्यो ऽनुपायेन हन्तुं भूतेन केन चित् 14013012c यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् 14013012e तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्य् अहम् 14013013a यो मां प्रयतते हन्तुं यज्ञैर् विविधदक्षिणैः 14013013c जङ्गमेष्व् इव कर्मात्मा पुनः प्रादुर्भवाम्य् अहम् 14013014a यो मां प्रयतते हन्तुं वेदैर् वेदान्तसाधनैः 14013014c स्थावरेष्व् इव शान्तात्मा तस्य प्रादुर्भवाम्य् अहम् 14013015a यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः 14013015c भावो भवामि तस्याहं स च मां नावबुध्यते 14013016a यो मां प्रयतते हन्तुं तपसा संशितव्रतः 14013016c ततस् तपसि तस्याथ पुनः प्रादुर्भवाम्य् अहम् 14013017a यो मां प्रयतते हन्तुं मोक्षम् आस्थाय पण्डितः 14013017c तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च 14013017e अवध्यः सर्वभूतानाम् अहम् एकः सनातनः 14013018a तस्मात् त्वम् अपि तं कामं यज्ञैर् विविधदक्षिणैः 14013018c धर्मं कुरु महाराज तत्र ते स भविष्यति 14013019a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14013019c अन्यैश् च विविधैर् यज्ञैः समृद्धैर् आप्तदक्षिणैः 14013020a मा ते व्यथास्तु निहतान् बन्धून् वीक्ष्य पुनः पुनः 14013020c न शक्यास् ते पुनर् द्रष्टुं ये हतास्मिन् रणाजिरे 14013021a स त्वम् इष्ट्वा महायज्ञैः समृद्धैर् आप्तदक्षिणैः 14013021c लोके कीर्तिं परां प्राप्य गतिम् अग्र्यां गमिष्यसि 14014001 वैशंपायन उवाच 14014001a एवं बहुविधैर् वाक्यैर् मुनिभिस् तैस् तपोधनैः 14014001c समाश्वस्यत राजर्षिर् हतबन्धुर् युधिष्ठिरः 14014002a सो ऽनुनीतो भगवता विष्टरश्रवसा स्वयम् 14014002c द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः 14014003a नारदेनाथ भीमेन नकुलेन च पार्थिवः 14014003c कृष्णया सहदेवेन विजयेन च धीमता 14014004a अन्यैश् च पुरुषव्याघ्रैर् ब्राह्मणैः शास्त्रदृष्टिभिः 14014004c व्यजहाच् छोकजं दुःखं संतापं चैव मानसम् 14014005a अर्चयाम् आस देवांश् च ब्राह्मणांश् च युधिष्ठिरः 14014005c कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर् नृपः 14014005e अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् 14014006a प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् 14014006c व्यासं च नारदं चैव तांश् चान्यान् अब्रवीन् नृपः 14014007a आश्वासितो ऽहं प्राग् वृद्धैर् भवद्भिर् मुनिपुंगवैः 14014007c न सूक्ष्मम् अपि मे किं चिद् व्यलीकम् इह विद्यते 14014008a अर्थश् च सुमहान् प्राप्तो येन यक्ष्यामि देवताः 14014008c पुरस्कृत्येह भवतः समानेष्यामहे मखम् 14014009a हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह 14014009c बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम 14014010a तथा भगवता चित्रं कल्याणं बहु भाषितम् 14014010c देवर्षिणा नारदेन देवस्थानेन चैव ह 14014011a नाभागधेयः पुरुषः कश् चिद् एवंविधान् गुरून् 14014011c लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् 14014012a एवम् उक्तास् तु ते राज्ञा सर्व एव महर्षयः 14014012c अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ 14014012e पश्यताम् एव सर्वेषां तत्रैवादर्शनं ययुः 14014013a ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः 14014013c एवं नातिमहान् कालः स तेषाम् अभ्यवर्तत 14014014a कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा 14014014c महादानानि विप्रेभ्यो ददताम् और्ध्वदैहिकम् 14014015a भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन 14014015c सहितो धृतराष्ट्रेण प्रददाव् और्ध्वदैहिकम् 14014016a ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः 14014016c धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् 14014017a स समाश्वास्य पितरं प्रज्ञाचक्षुषम् ईश्वरम् 14014017c अन्वशाद् वै स धर्मात्मा पृथिवीं भ्रातृभिः सह 14015001 जनमेजय उवाच 14015001a विजिते पाण्डवेयैस् तु प्रशान्ते च द्विजोत्तम 14015001c राष्ट्रे किं चक्रतुर् वीरौ वासुदेवधनंजयौ 14015002 वैशंपायन उवाच 14015002a विजिते पाण्डवेयैस् तु प्रशान्ते च विशां पते 14015002c राष्ट्रे बभूवतुर् हृष्टौ वासुदेवधनंजयौ 14015003a विजह्राते मुदा युक्तौ दिवि देवेश्वराव् इव 14015003c तौ वनेषु विचित्रेषु पर्वतानां च सानुषु 14015004a शैलेषु रमणीयेषु पल्वलेषु नदीषु च 14015004c चङ्क्रम्यमाणौ संहृष्टाव् अश्विनाव् इव नन्दने 14015005a इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ 14015005c प्रविश्य तां सभां रम्यां विजह्राते च भारत 14015006a तत्र युद्धकथाश् चित्राः परिक्लेशांश् च पार्थिव 14015006c कथायोगे कथायोगे कथयाम् आसतुस् तदा 14015007a RSINAM देवतानां च वंशांस् ताव् आहतुस् तदा 14015007c प्रीयमाणौ महात्मानौ पुराणाव् ऋषिसत्तमौ 14015008a मधुरास् तु कथाश् चित्राश् चित्रार्थपदनिश्चयाः 14015008c निश्चयज्ञः स पार्थाय कथयाम् आस केशवः 14015009a पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः 14015009c कथाभिः शमयाम् आस पार्थं शौरिर् जनार्दनः 14015010a स तम् आश्वास्य विधिवद् विधानज्ञो महातपाः 14015010c अपहृत्यात्मनो भारं विशश्रामेव सात्वतः 14015011a ततः कथान्ते गोविन्दो गुडाकेशम् उवाच ह 14015011c सान्त्वयञ् श्लक्ष्णया वाचा हेतुयुक्तम् इदं वचः 14015012a विजितेयं धरा कृत्स्ना सव्यसाचिन् परंतप 14015012c त्वद्बाहुबलम् आश्रित्य राज्ञा धर्मसुतेन ह 14015013a असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः 14015013c भीमसेनप्रभावेन यमयोश् च नरोत्तम 14015014a धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यम् अकण्टकम् 14015014c धर्मेण निहतः संख्ये स च राजा सुयोधनः 14015015a अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः 14015015c धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः 14015016a प्रशान्ताम् अखिलां पार्थ पृथिवीं पृथिवीपतिः 14015016c भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह 14015017a रमे चाहं त्वया सार्धम् अरण्येष्व् अपि पाण्डव 14015017c किम् उ यत्र जनो ऽयं वै पृथा चामित्रकर्शन 14015018a यत्र धर्मसुतो राजा यत्र भीमो महाबलः 14015018c यत्र माद्रवतीपुत्रौ रतिस् तत्र परा मम 14015019a तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत 14015019c रमणीयेषु पुण्येषु सहितस्य त्वयानघ 14015020a कालो महांस् त्व् अतीतो मे शूरपुत्रम् अपश्यतः 14015020c बलदेवं च कौरव्य तथान्यान् वृष्णिपुंगवान् 14015021a सो ऽहं गन्तुम् अभीप्सामि पुरीं द्वारवतीं प्रति 14015021c रोचतां गमनं मह्यं तवापि पुरुषर्षभ 14015022a उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः 14015022c स ह भीष्मेण यद् युक्तम् अस्माभिः शोककारिते 14015023a शिष्टो युधिष्ठिरो ऽस्माभिः शास्ता सन्न् अपि पाण्डवः 14015023c तेन तच् च वचः सम्यग् गृहीतं सुमहात्मना 14015024a धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि 14015024c सत्यं धर्मो मतिश् चाग्र्या स्थितिश् च सततं स्थिरा 14015025a तद् गत्वा तं महात्मानं यदि ते रोचते ऽर्जुन 14015025c अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् 14015026a न हि तस्याप्रियं कुर्यां प्राणत्यागे ऽप्य् उपस्थिते 14015026c कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति 14015027a सर्वं त्व् इदम् अहं पार्थ त्वत्प्रीतिहितकाम्यया 14015027c ब्रवीमि सत्यं कौरव्य न मिथ्यैतत् कथं चन 14015028a प्रयोजनं च निर्वृत्तम् इह वासे ममार्जुन 14015028c धार्तराष्ट्रो हतो राजा सबलः सपदानुगः 14015029a पृथिवी च वशे तात धर्मपुत्रस्य धीमतः 14015029c स्थिता समुद्रवसना सशैलवनकानना 14015029e चिता रत्नैर् बहुविधैः कुरुराजस्य पाण्डव 14015030a धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् 14015030c उपास्यमानो बहुभिः सिद्धैश् चापि महात्मभिः 14015030e स्तूयमानश् च सततं बन्दिभिर् भरतर्षभ 14015031a तन् मया सह गत्वाद्य राजानं कुरुवर्धनम् 14015031c आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति 14015032a इदं शरीरं वसु यच् च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे 14015032c प्रियश् च मान्यश् च हि मे युधिष्ठिरः; सदा कुरूणाम् अधिपो महामतिः 14015033a प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वद् ऋते महाभुज 14015033c स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह 14015034a इतीदम् उक्तं स तदा महात्मना; जनार्दनेनामितविक्रमो ऽर्जुनः 14015034c तथेति कृच्छ्राद् इव वाचम् ईरयज्; जनार्दनं संप्रतिपूज्य पार्थिव 14016001 जनमेजय उवाच 14016001a सभायां वसतोस् तस्यां निहत्यारीन् महात्मनोः 14016001c केशवार्जुनयोः का नु कथा समभवद् द्विज 14016002 वैशंपायन उवाच 14016002a कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् 14016002c तस्यां सभायां रम्यायां विजहार मुदा युतः 14016003a ततः कं चित् सभोद्देशं स्वर्गोद्देशसमं नृप 14016003c यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ 14016004a ततः प्रतीतः कृष्णेन सहितः पाण्डवो ऽर्जुनः 14016004c निरीक्ष्य तां सभां रम्याम् इदं वचनम् अब्रवीत् 14016005a विदितं ते महाबाहो संग्रामे समुपस्थिते 14016005c माहात्म्यं देवकीमातस् तच् च ते रूपम् ऐश्वरम् 14016006a यत् तु तद् भवता प्रोक्तं तदा केशव सौहृदात् 14016006c तत् सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः 14016007a मम कौतूहलं त्व् अस्ति तेष्व् अर्थेषु पुनः प्रभो 14016007c भवांश् च द्वारकां गन्ता नचिराद् इव माधव 14016008a एवम् उक्तस् ततः कृष्णः फल्गुनं प्रत्यभाषत 14016008c परिष्वज्य महातेजा वचनं वदतां वरः 14016009a श्रावितस् त्वं मया गुह्यं ज्ञापितश् च सनातनम् 14016009c धर्मं स्वरूपिणं पार्थ सर्वलोकांश् च शाश्वतान् 14016010a अबुद्ध्वा यन् न गृह्णीथास् तन् मे सुमहद् अप्रियम् 14016010c नूनम् अश्रद्दधानो ऽसि दुर्मेधाश् चासि पाण्डव 14016011a स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने 14016011c न शक्यं तन् मया भूयस् तथा वक्तुम् अशेषतः 14016012a परं हि ब्रह्म कथितं योगयुक्तेन तन् मया 14016012c इतिहासं तु वक्ष्यामि तस्मिन्न् अर्थे पुरातनम् 14016013a यथा तां बुद्धिम् आस्थाय गतिम् अग्र्यां गमिष्यसि 14016013c शृणु धर्मभृतां श्रेष्ठ गदतः सर्वम् एव मे 14016014a आगच्छद् ब्राह्मणः कश् चित् स्वर्गलोकाद् अरिंदम 14016014c ब्रह्मलोकाच् च दुर्धर्षः सो ऽस्माभिः पूजितो ऽभवत् 14016015a अस्माभिः परिपृष्टश् च यद् आह भरतर्षभ 14016015c दिव्येन विधिना पार्थ तच् छृणुष्वाविचारयन् 14016016 ब्राह्मण उवाच 14016016a मोक्षधर्मं समाश्रित्य कृष्ण यन् मानुपृच्छसि 14016016c भूतानाम् अनुकम्पार्थं यन् मोहच्छेदनं प्रभो 14016017a तत् ते ऽहं संप्रवक्ष्यामि यथावन् मधुसूदन 14016017c शृणुष्वावहितो भूत्वा गदतो मम माधव 14016018a कश् चिद् विप्रस् तपोयुक्तः काश्यपो धर्मवित्तमः 14016018c आससाद द्विजं कं चिद् धर्माणाम् आगतागमम् 14016019a गतागते सुबहुशो ज्ञानविज्ञानपारगम् 14016019c लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः 14016020a जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः 14016020c द्रष्टारम् उच्चनीचानां कर्मभिर् देहिनां गतिम् 14016021a चरन्तं मुक्तवत् सिद्धं प्रशान्तं संयतेन्द्रियम् 14016021c दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः 14016022a अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः 14016022c तथैवान्तर्हितैः सिद्धैर् यान्तं चक्रधरैः सह 14016023a संभाषमाणम् एकान्ते समासीनं च तैः सह 14016023c यदृच्छया च गच्छन्तम् असक्तं पवनं यथा 14016024a तं समासाद्य मेधावी स तदा द्विजसत्तमः 14016024c चरणौ धर्मकामो वै तपस्वी सुसमाहितः 14016024e प्रतिपेदे यथान्यायं भक्त्या परमया युतः 14016025a विस्मितश् चाद्भुतं दृष्ट्वा काश्यपस् तं द्विजोत्तमम् 14016025c परिचारेण महता गुरुं वैद्यम् अतोषयत् 14016026a प्रीतात्मा चोपपन्नश् च श्रुतचारित्रसंयुतः 14016026c भावेन तोषयच् चैनं गुरुवृत्त्या परंतपः 14016027a तस्मै तुष्टः स शिष्याय प्रसन्नो ऽथाब्रवीद् गुरुः 14016027c सिद्धिं पराम् अभिप्रेक्ष्य शृणु तन् मे जनार्दन 14016028a विविधैः कर्मभिस् तात पुण्ययोगैश् च केवलैः 14016028c गच्छन्तीह गतिं मर्त्या देवलोके ऽपि च स्थितिम् 14016029a न क्व चित् सुखम् अत्यन्तं न क्व चिच् छाश्वती स्थितिः 14016029c स्थानाच् च महतो भ्रंशो दुःखलब्धात् पुनः पुनः 14016030a अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् 14016030c काममन्युपरीतेन तृष्णया मोहितेन च 14016031a पुनः पुनश् च मरणं जन्म चैव पुनः पुनः 14016031c आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः 14016032a मातरो विविधा दृष्टाः पितरश् च पृथग्विधाः 14016032c सुखानि च विचित्राणि दुःखानि च मयानघ 14016033a प्रियैर् विवासो बहुशः संवासश् चाप्रियैः सह 14016033c धननाशश् च संप्राप्तो लब्ध्वा दुःखेन तद् धनम् 14016034a अवमानाः सुकष्टाश् च परतः स्वजनात् तथा 14016034c शारीरा मानसाश् चापि वेदना भृशदारुणाः 14016035a प्राप्ता विमाननाश् चोग्रा वधबन्धाश् च दारुणाः 14016035c पतनं निरये चैव यातनाश् च यमक्षये 14016036a जरा रोगाश् च सततं वासनानि च भूरिशः 14016036c लोके ऽस्मिन्न् अनुभूतानि द्वंद्वजानि भृशं मया 14016037a ततः कदा चिन् निर्वेदान् निकारान् निकृतेन च 14016037c लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया 14016037e ततः सिद्धिर् इयं प्राप्ता प्रसादाद् आत्मनो मया 14016038a नाहं पुनर् इहागन्ता लोकान् आलोकयाम्य् अहम् 14016038c आ सिद्धेर् आ प्रजासर्गाद् आत्मनो मे गतिः शुभा 14016039a उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिर् उत्तमा 14016039c इतः परं गमिष्यामि ततः परतरं पुनः 14016039e ब्रह्मणः पदम् अव्यग्रं मा ते भूद् अत्र संशयः 14016040a नाहं पुनर् इहागन्ता मर्त्यलोकं परंतप 14016040c प्रीतो ऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते 14016041a यदीप्सुर् उपपन्नस् त्वं तस्य कालो ऽयम् आगतः 14016041c अभिजाने च तद् अहं यदर्थं मा त्वम् आगतः 14016041e अचिरात् तु गमिष्यामि येनाहं त्वाम् अचूचुदम् 14016042a भृशं प्रीतो ऽस्मि भवतश् चारित्रेण विचक्षण 14016042c परिपृच्छ यावद् भवते भाषेयं यत् तवेप्सितम् 14016043a बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च 14016043c येनाहं भवता बुद्धो मेधावी ह्य् असि काश्यप 14017001 वासुदेव उवाच 14017001a ततस् तस्योपसंगृह्य पादौ प्रश्नान् सुदुर्वचान् 14017001c पप्रच्छ तांश् च सर्वान् स प्राह धर्मभृतां वरः 14017002 काश्यप उवाच 14017002a कथं शरीरं च्यवते कथं चैवोपपद्यते 14017002c कथं कष्टाच् च संसारात् संसरन् परिमुच्यते 14017003a आत्मानं वा कथं युक्त्वा तच् छरीरं विमुञ्चति 14017003c शरीरतश् च निर्मुक्तः कथम् अन्यत् प्रपद्यते 14017004a कथं शुभाशुभे चायं कर्मणी स्वकृते नरः 14017004c उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति 14017005 ब्राह्मण उवाच 14017005a एवं संचोदितः सिद्धः प्रश्नांस् तान् प्रत्यभाषत 14017005c आनुपूर्व्येण वार्ष्णेय यथा तन् मे वचः शृणु 14017006 सिद्ध उवाच 14017006a आयुःकीर्तिकराणीह यानि कर्माणि सेवते 14017006c शरीरग्रहणे ऽन्यस्मिंस् तेषु क्षीणेषु सर्वशः 14017007a आयुःक्षयपरीतात्मा विपरीतानि सेवते 14017007c बुद्धिर् व्यावर्तते चास्य विनाशे प्रत्युपस्थिते 14017008a सत्त्वं बलं च कालं चाप्य् अविदित्वात्मनस् तथा 14017008c अतिवेलम् उपाश्नाति तैर् विरुद्धान्य् अनात्मवान् 14017009a यदायम् अतिकष्टानि सर्वाण्य् उपनिषेवते 14017009c अत्यर्थम् अपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन 14017010a दुष्टान्नं विषमान्नं च सो ऽन्योन्येन विरोधि च 14017010c गुरु वापि समं भुङ्क्ते नातिजीर्णे ऽपि वा पुनः 14017011a व्यायामम् अतिमात्रं वा व्यवायं चोपसेवते 14017011c सततं कर्मलोभाद् वा प्राप्तं वेगविधारणम् 14017012a रसातियुक्तम् अन्नं वा दिवास्वप्नं निषेवते 14017012c अपक्वानागते काले स्वयं दोषान् प्रकोपयन् 14017013a स्वदोषकोपनाद् रोगं लभते मरणान्तिकम् 14017013c अथ चोद्बन्धनादीनि परीतानि व्यवस्यति 14017014a तस्य तैः कारणैर् जन्तोः शरीराच् च्यवते यथा 14017014c जीवितं प्रोच्यमानं तद् यथावद् उपधारय 14017015a ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः 14017015c शरीरम् अनुपर्येति सर्वान् प्राणान् रुणद्धि वै 14017016a अत्यर्थं बलवान् ऊष्मा शरीरे परिकोपितः 14017016c भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च 14017017a ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् 14017017c शरीरं त्यजते जन्तुश् छिद्यमानेषु मर्मसु 14017017e वेदनाभिः परीतात्मा तद् विद्धि द्विजसत्तम 14017018a जातीमरणसंविग्नाः सततं सर्वजन्तवः 14017018c दृश्यन्ते संत्यजन्तश् च शरीराणि द्विजर्षभ 14017019a गर्भसंक्रमणे चापि मर्मणाम् अतिसर्पणे 14017019c तादृशीम् एव लभते वेदनां मानवः पुनः 14017020a भिन्नसंधिर् अथ क्लेदम् अद्भिः स लभते नरः 14017020c यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति 14017020e शैत्यात् प्रकुपितः काये तीव्रवायुसमीरितः 14017021a यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः 14017021c स गच्छत्य् ऊर्ध्वगो वायुः कृच्छ्रान् मुक्त्वा शरीरिणम् 14017022a शरीरं च जहात्य् एव निरुच्छ्वासश् च दृश्यते 14017022c निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः 14017023a ब्रह्मणा संपरित्यक्तो मृत इत्य् उच्यते नरः 14017023c स्रोतोभिर् यैर् विजानाति इन्द्रियार्थाञ् शरीरभृत् 14017023e तैर् एव न विजानाति प्राणम् आहारसंभवम् 14017024a तत्रैव कुरुते काये यः स जीवः सनातनः 14017024c तेषां यद् यद् भवेद् युक्तं संनिपाते क्व चित् क्व चित् 14017024e तत् तन् मर्म विजानीहि शास्त्रदृष्टं हि तत् तथा 14017025a तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् 14017025c आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै 14017025e ततः स चेतनो जन्तुर् नाभिजानाति किं चन 14017026a तमसा संवृतज्ञानः संवृतेष्व् अथ मर्मसु 14017026c स जीवो निरधिष्ठानश् चाव्यते मातरिश्वना 14017027a ततः स तं महोच्छ्वासं भृशम् उच्छ्वस्य दारुणम् 14017027c निष्क्रामन् कम्पयत्य् आशु तच् छरीरम् अचेतनम् 14017028a स जीवः प्रच्युतः कायात् कर्मभिः स्वैः समावृतः 14017028c अङ्कितः स्वैः शुभैः पुण्यैः पापैर् वाप्य् उपपद्यते 14017029a ब्राह्मणा ज्ञानसंपन्ना यथावच् छ्रुतनिश्चयाः 14017029c इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः 14017030a यथान्धकारे खद्योतं लीयमानं ततस् ततः 14017030c चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः 14017031a पश्यन्त्य् एवंविधाः सिद्धा जीवं दिव्येन चक्षुषा 14017031c च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् 14017032a तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः 14017032c कर्मभूमिर् इयं भूमिर् यत्र तिष्ठन्ति जन्तवः 14017033a ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः 14017033c इहैवोच्चावचान् भोगान् प्राप्नुवन्ति स्वकर्मभिः 14017034a इहैवाशुभकर्मा तु कर्मभिर् निरयं गतः 14017034c अवाक् स निरये पापो मानवः पच्यते भृशम् 14017034e तस्मात् सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः 14017035a ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्व् अवस्थिताः 14017035c कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे 14017035e तच् छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् 14017036a तारारूपाणि सर्वाणि यच् चैतच् चन्द्रमण्डलम् 14017036c यच् च विभ्राजते लोके स्वभासा सूर्यमण्डलम् 14017036e स्थानान्य् एतानि जानीहि नराणां पुण्यकर्मणाम् 14017037a कर्मक्षयाच् च ते सर्वे च्यवन्ते वै पुनः पुनः 14017037c तत्रापि च विशेषो ऽस्ति दिवि नीचोच्चमध्यमः 14017038a न तत्राप्य् अस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् 14017038c इत्य् एता गतयः सर्वाः पृथक्त्वे समुदीरिताः 14017039a उपपत्तिं तु गर्भस्य वक्ष्याम्य् अहम् अतः परम् 14017039c यथावत् तां निगदतः शृणुष्वावहितो द्विज 14018001 ब्राह्मण उवाच 14018001a शुभानाम् अशुभानां च नेह नाशो ऽस्ति कर्मणाम् 14018001c प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा 14018002a यथा प्रसूयमानस् तु फली दद्यात् फलं बहु 14018002c तथा स्याद् विपुलं पुण्यं शुद्धेन मनसा कृतम् 14018003a पापं चापि तथैव स्यात् पापेन मनसा कृतम् 14018003c पुरोधाय मनो हीह कर्मण्य् आत्मा प्रवर्तते 14018004a यथा कर्मसमादिष्टं काममन्युसमावृतः 14018004c नरो गर्भं प्रविशति तच् चापि शृणु चोत्तरम् 14018005a शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् 14018005c क्षेत्रं कर्मजम् आप्नोति शुभं वा यदि वाशुभम् 14018006a सौक्ष्म्याद् अव्यक्तभावाच् च न स क्व चन सज्जते 14018006c संप्राप्य ब्रह्मणः कायं तस्मात् तद् ब्रह्म शाश्वतम् 14018006e तद् बीजं सर्वभूतानां तेन जीवन्ति जन्तवः 14018007a स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः 14018007c दधाति चेतसा सद्यः प्राणस्थानेष्व् अवस्थितः 14018007e ततः स्पन्दयते ऽङ्गानि स गर्भश् चेतनान्वितः 14018008a यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् 14018008c उपैति तद्वज् जानीहि गर्भे जीवप्रवेशनम् 14018009a लोहपिण्डं यथा वह्निः प्रविशत्य् अभितापयन् 14018009c तथा त्वम् अपि जानीहि गर्भे जीवोपपादनम् 14018010a यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् 14018010c एवम् एव शरीराणि प्रकाशयति चेतना 14018011a यद् यच् च कुरुते कर्म शुभं वा यदि वाशुभम् 14018011c पूर्वदेहकृतं सर्वम् अवश्यम् उपभुज्यते 14018012a ततस् तत् क्षीयते चैव पुनश् चान्यत् प्रचीयते 14018012c यावत् तन् मोक्षयोगस्थं धर्मं नैवावबुध्यते 14018013a तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै 14018013c आवर्तमानो जातीषु तथान्योन्यासु सत्तम 14018014a दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् 14018014c दमः प्रशान्तता चैव भूतानां चानुकम्पनम् 14018015a संयमश् चानृशंस्यं च परस्वादानवर्जनम् 14018015c व्यलीकानाम् अकरणं भूतानां यत्र सा भुवि 14018016a मातापित्रोश् च शुश्रूषा देवतातिथिपूजनम् 14018016c गुरुपूजा घृणा शौचं नित्यम् इन्द्रियसंयमः 14018017a प्रवर्तनं शुभानां च तत् सतां वृत्तम् उच्यते 14018017c ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः 14018018a एवं सत्सु सदा पश्येत् तत्र ह्य् एषा ध्रुवा स्थितिः 14018018c आचारो धर्मम् आचष्टे यस्मिन् सन्तो व्यवस्थिताः 14018019a तेषु तद् धर्मनिक्षिप्तं यः स धर्मः सनातनः 14018019c यस् तं समभिपद्येत न स दुर्गतिम् आप्नुयात् 14018020a अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु 14018020c यस् तु योगी च मुक्तश् च स एतेभ्यो विशिष्यते 14018021a वर्तमानस्य धर्मेण पुरुषस्य यथा तथा 14018021c संसारतारणं ह्य् अस्य कालेन महता भवेत् 14018022a एवं पूर्वकृतं कर्म सर्वो जन्तुर् निषेवते 14018022c सर्वं तत् कारणं येन निकृतो ऽयम् इहागतः 14018023a शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् 14018023c इत्य् एवं संशयो लोके तच् च वक्ष्याम्य् अतः परम् 14018024a शरीरम् आत्मनः कृत्वा सर्वभूतपितामहः 14018024c त्रैलोक्यम् असृजद् ब्रह्मा कृत्स्नं स्थावरजङ्गमम् 14018025a ततः प्रधानम् असृजच् चेतना सा शरीरिणाम् 14018025c यया सर्वम् इदं व्याप्तं यां लोके परमां विदुः 14018026a इह तत् क्षरम् इत्य् उक्तं परं त्व् अमृतम् अक्षरम् 14018026c त्रयाणां मिथुनं सर्वम् एकैकस्य पृथक् पृथक् 14018027a असृजत् सर्वभूतानि पूर्वसृष्टः प्रजापतिः 14018027c स्थावराणि च भूतानि इत्य् एषा पौर्विकी श्रुतिः 14018028a तस्य कालपरीमाणम् अकरोत् स पितामहः 14018028c भूतेषु परिवृत्तिं च पुनरावृत्तिम् एव च 14018029a यथात्र कश् चिन् मेधावी दृष्टात्मा पूर्वजन्मनि 14018029c यत् प्रवक्ष्यामि तत् सर्वं यथावद् उपपद्यते 14018030a सुखदुःखे सदा सम्यग् अनित्ये यः प्रपश्यति 14018030c कायं चामेध्यसंघातं विनाशं कर्मसंहितम् 14018031a यच् च किं चित् सुखं तच् च सर्वं दुःखम् इति स्मरन् 14018031c संसारसागरं घोरं तरिष्यति सुदुस्तरम् 14018032a जातीमरणरोगैश् च समाविष्टः प्रधानवित् 14018032c चेतनावत्सु चैतन्यं समं भूतेषु पश्यति 14018033a निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् 14018033c तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम 14018034a शाश्वतस्याव्ययस्याथ पदस्य ज्ञानम् उत्तमम् 14018034c प्रोच्यमानं मया विप्र निबोधेदम् अशेषतः 14019001 ब्राह्मण उवाच 14019001a यः स्याद् एकायने लीनस् तूष्णीं किं चिद् अचिन्तयन् 14019001c पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् 14019002a सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः 14019002c व्यपेतभयमन्युश् च कामहा मुच्यते नरः 14019003a आत्मवत् सर्वभूतेषु यश् चरेन् नियतः शुचिः 14019003c अमानी निरभीमानः सर्वतो मुक्त एव सः 14019004a जीवितं मरणं चोभे सुखदुःखे तथैव च 14019004c लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते 14019005a न कस्य चित् स्पृहयते नावजानाति किं चन 14019005c निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः 14019006a अनमित्रो ऽथ निर्बन्धुर् अनपत्यश् च यः क्व चित् 14019006c त्यक्तधर्मार्थकामश् च निराकाङ्क्षी स मुच्यते 14019007a नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः 14019007c धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते 14019008a अकर्मा चाविकाङ्क्षश् च पश्यञ् जगद् अशाश्वतम् 14019008c अस्वस्थम् अवशं नित्यं जन्मसंसारमोहितम् 14019009a वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः 14019009c आत्मबन्धविनिर्मोक्षं स करोत्य् अचिराद् इव 14019010a अगन्धरसम् अस्पर्शम् अशब्दम् अपरिग्रहम् 14019010c अरूपम् अनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते 14019011a पञ्चभूतगुणैर् हीनम् अमूर्तिमद् अलेपकम् 14019011c अगुणं गुणभोक्तारं यः पश्यति स मुच्यते 14019012a विहाय सर्वसंकल्पान् बुद्ध्या शारीरमानसान् 14019012c शनैर् निर्वाणम् आप्नोति निरिन्धन इवानलः 14019013a विमुक्तः सर्वसंस्कारैस् ततो ब्रह्म सनातनम् 14019013c परम् आप्नोति संशान्तम् अचलं दिव्यम् अक्षरम् 14019014a अतः परं प्रवक्ष्यामि योगशास्त्रम् अनुत्तमम् 14019014c यज् ज्ञात्वा सिद्धम् आत्मानं लोके पश्यन्ति योगिनः 14019015a तस्योपदेशं पश्यामि यथावत् तन् निबोध मे 14019015c यैर् द्वारैश् चारयन् नित्यं पश्यत्य् आत्मानम् आत्मनि 14019016a इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् 14019016c तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुम् उपक्रमेत् 14019017a तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः 14019017c मनीषी मनसा विप्रः पश्यत्य् आत्मानम् आत्मनि 14019018a स चेच् छक्नोत्य् अयं साधुर् योक्तुम् आत्मानम् आत्मनि 14019018c तत एकान्तशीलः स पश्यत्य् आत्मानम् आत्मनि 14019019a संयतः सततं युक्त आत्मवान् विजितेन्द्रियः 14019019c तथायम् आत्मनात्मानं साधु युक्तः प्रपश्यति 14019020a यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्य् असाव् इति 14019020c तथारूपम् इवात्मानं साधु युक्तः प्रपश्यति 14019021a इषीकां वा यथा मुञ्जात् कश् चिन् निर्हृत्य दर्शयेत् 14019021c योगी निष्कृष्टम् आत्मानं तथा संपश्यते तनौ 14019022a मुञ्जं शरीरं तस्याहुर् इषीकाम् आत्मनि श्रिताम् 14019022c एतन् निदर्शनं प्रोक्तं योगविद्भिर् अनुत्तमम् 14019023a यदा हि युक्तम् आत्मानं सम्यक् पश्यति देहभृत् 14019023c तदास्य नेशते कश् चित् त्रैलोक्यस्यापि यः प्रभुः 14019024a अन्योन्याश् चैव तनवो यथेष्टं प्रतिपद्यते 14019024c विनिवृत्य जरामृत्यू न हृष्यति न शोचति 14019025a देवानाम् अपि देवत्वं युक्तः कारयते वशी 14019025c ब्रह्म चाव्ययम् आप्नोति हित्वा देहम् अशाश्वतम् 14019026a विनश्यत्स्व् अपि लोकेषु न भयं तस्य जायते 14019026c क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् 14019027a दुःखशोकमयैर् घोरैः सङ्गस्नेहसमुद्भवैः 14019027c न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः 14019028a नैनं शस्त्राणि विध्यन्ते न मृत्युश् चास्य विद्यते 14019028c नातः सुखतरं किं चिल् लोके क्व चन विद्यते 14019029a सम्यग् युक्त्वा यदात्मानम् आत्मन्य् एव प्रपश्यति 14019029c तदैव न स्पृहयते साक्षाद् अपि शतक्रतोः 14019030a निर्वेदस् तु न गन्तव्यो युञ्जानेन कथं चन 14019030c योगम् एकान्तशीलस् तु यथा युञ्जीत तच् छृणु 14019031a दृष्टपूर्वां दिशं चिन्त्य यस्मिन् संनिवसेत् पुरे 14019031c पुरस्याभ्यन्तरे तस्य मनश् चार्यं न बाह्यतः 14019032a पुरस्याभ्यन्तरे तिष्ठन् यस्मिन्न् आवसथे वसेत् 14019032c तस्मिन्न् आवसथे धार्यं सबाह्याभ्यन्तरं मनः 14019033a प्रचिन्त्यावसथं कृत्स्नं यस्मिन् काये ऽवतिष्ठते 14019033c तस्मिन् काये मनश् चार्यं न कथं चन बाह्यतः 14019034a संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने 14019034c कायम् अभ्यन्तरं कृत्स्नम् एकाग्रः परिचिन्तयेत् 14019035a दन्तांस् तालु च जिह्वां च गलं ग्रीवां तथैव च 14019035c हृदयं चिन्तयेच् चापि तथा हृदयबन्धनम् 14019036a इत्य् उक्तः स मया शिष्यो मेधावी मधुसूदन 14019036c पप्रच्छ पुनर् एवेमं मोक्षधर्मं सुदुर्वचम् 14019037a भुक्तं भुक्तं कथम् इदम् अन्नं कोष्ठे विपच्यते 14019037c कथं रसत्वं व्रजति शोणितं जायते कथम् 14019037e तथा मांसं च मेदश् च स्नाय्वस्थीनि च पोषति 14019038a कथम् एतानि सर्वाणि शरीराणि शरीरिणाम् 14019038c वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् 14019038e निरोजसां निष्क्रमणं मलानां च पृथक् पृथक् 14019039a कुतो वायं प्रश्वसिति उच्छ्वसित्य् अपि वा पुनः 14019039c कं च देशम् अधिष्ठाय तिष्ठत्य् आत्मायम् आत्मनि 14019040a जीवः कायं वहति चेच् चेष्टयानः कलेवरम् 14019040c किंवर्णं कीदृशं चैव निवेशयति वै मनः 14019040e याथातथ्येन भगवन् वक्तुम् अर्हसि मे ऽनघ 14019041a इति संपरिपृष्टो ऽहं तेन विप्रेण माधव 14019041c प्रत्यब्रुवं महाबाहो यथाश्रुतम् अरिंदम 14019042a यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् 14019042c तथा स्वकाये प्रक्षिप्य मनो द्वारैर् अनिश्चलैः 14019042e आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् 14019043a एवं सततम् उद्युक्तः प्रीतात्मा नचिराद् इव 14019043c आसादयति तद् ब्रह्म यद् दृष्ट्वा स्यात् प्रधानवित् 14019044a न त्व् असौ चक्षुषा ग्राह्यो न च सर्वैर् अपीन्द्रियैः 14019044c मनसैव प्रदीपेन महान् आत्मनि दृश्यते 14019045a सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् 14019045c जीवो निष्क्रान्तम् आत्मानं शरीरात् संप्रपश्यति 14019046a स तद् उत्सृज्य देहं स्वं धारयन् ब्रह्म केवलम् 14019046c आत्मानम् आलोकयति मनसा प्रहसन्न् इव 14019047a इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम 14019047c आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् 14019048a इत्य् उक्तः स तदा कृष्ण मया शिष्यो महातपाः 14019048c अगच्छत यथाकामं ब्राह्मणश् छिन्नसंशयः 14019049 वासुदेव उवाच 14019049a इत्य् उक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः 14019049c मोक्षधर्माश्रितः सम्यक् तत्रैवान्तरधीयत 14019050a कच्चिद् एतत् त्वया पार्थ श्रुतम् एकाग्रचेतसा 14019050c तदापि हि रथस्थस् त्वं श्रुतवान् एतद् एव हि 14019051a नैतत् पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः 14019051c नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना 14019052a सुरहस्यम् इदं प्रोक्तं देवानां भरतर्षभ 14019052c कच्चिन् नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् 14019053a न ह्य् एतच् छ्रोतुम् अर्हो ऽन्यो मनुष्यस् त्वाम् ऋते ऽनघ 14019053c नैतद् अद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना 14019054a क्रियावद्भिर् हि कौन्तेय देवलोकः समावृतः 14019054c न चैतद् इष्टं देवानां मर्त्यै रूपनिवर्तनम् 14019055a परा हि सा गतिः पार्थ यत् तद् ब्रह्म सनातनम् 14019055c यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी 14019056a एवं हि धर्मम् आस्थाय ये ऽपि स्युः पापयोनयः 14019056c स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् 14019057a किं पुनर् ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः 14019057c स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः 14019058a हेतुमच् चैतद् उद्दिष्टम् उपायाश् चास्य साधने 14019058c सिद्धेः फलं च मोक्षश् च दुःखस्य च विनिर्णयः 14019058e अतः परं सुखं त्व् अन्यत् किं नु स्याद् भरतर्षभ 14019059a श्रुतवाञ् श्रद्दधानश् च पराक्रान्तश् च पाण्डव 14019059c यः परित्यजते मर्त्यो लोकतन्त्रम् असारवत् 14019059e एतैर् उपायैः स क्षिप्रं परां गतिम् अवाप्नुयात् 14019060a एतावद् एव वक्तव्यं नातो भूयो ऽस्ति किं चन 14019060c षण्मासान् नित्ययुक्तस्य योगः पार्थ प्रवर्तते 14020001 वासुदेव उवाच 14020001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14020001c दंपत्योः पार्थ संवादम् अभयं नाम नामतः 14020002a ब्राह्मणी ब्राह्मणं कं चिज् ज्ञानविज्ञानपारगम् 14020002c दृष्ट्वा विविक्त आसीनं भार्या भर्तारम् अब्रवीत् 14020003a कं नु लोकं गमिष्यामि त्वाम् अहं पतिम् आश्रिता 14020003c न्यस्तकर्माणम् आसीनं कीनाशम् अविचक्षणम् 14020004a भार्याः पतिकृता&l लोकान् आप्नुवन्तीति नः श्रुतम् 14020004c त्वाम् अहं पतिम् आसाद्य कां गमिष्यामि वै गतिम् 14020005a एवम् उक्तः स शान्तात्मा ताम् उवाच हसन्न् इव 14020005c सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे 14020006a ग्राह्यं दृश्यं च श्राव्यं च यद् इदं कर्म विद्यते 14020006c एतद् एव व्यवस्यन्ति कर्म कर्मेति कर्मिणः 14020007a मोहम् एव नियच्छन्ति कर्मणा ज्ञानवर्जिताः 14020007c नैष्कर्म्यं न च लोके ऽस्मिन् मौर्तम् इत्य् उपलभ्यते 14020008a कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् 14020008c जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते 14020009a रक्षोभिर् वध्यमानेषु दृश्यद्रव्येषु कर्मसु 14020009c आत्मस्थम् आत्मना तेन दृष्टम् आयतनं मया 14020010a यत्र तद् ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना 14020010c व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् 14020011a यत्र ब्रह्मादयो युक्तास् तद् अक्षरम् उपासते 14020011c विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः 14020012a घ्राणेन न तद् आघ्रेयं न तद् आद्यं च जिह्वया 14020012c स्पर्शेन च न तत् स्पृश्यं मनसा त्व् एव गम्यते 14020013a चक्षुषा न विषह्यं च यत् किं चिच् छ्रवणात् परम् 14020013c अगन्धम् अरसस्पर्शम् अरूपाशब्दम् अव्ययम् 14020014a यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति 14020014c प्राणो ऽपानः समानश् च व्यानश् चोदान एव च 14020015a तत एव प्रवर्तन्ते तम् एव प्रविशन्ति च 14020015c समानव्यानयोर् मध्ये प्राणापानौ विचेरतुः 14020016a तस्मिन् सुप्ते प्रलीयेते समानो व्यान एव च 14020016c अपानप्राणयोर् मध्ये उदानो व्याप्य तिष्ठति 14020016e तस्माच् छयानं पुरुषं प्राणापानौ न मुञ्चतः 14020017a प्राणान् आयम्यते येन तम् उदानं प्रचक्षते 14020017c तस्मात् तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः 14020018a तेषाम् अन्योन्यभक्षाणां सर्वेषां देहचारिणाम् 14020018c अग्निर् वैश्वानरो मध्ये सप्तधा विहितो ऽन्तरा 14020019a घ्राणं जिह्वा च चक्षुश् च त्वक् च श्रोत्रं च पञ्चमम् 14020019c मनो बुद्धिश् च सप्तैता जिह्वा वैश्वानरार्चिषः 14020020a घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च 14020020c मन्तव्यम् अथ बोद्धव्यं ताः सप्त समिधो मम 14020021a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14020021c मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः 14020022a घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च 14020022c हवींष्य् अग्निषु होतारः सप्तधा सप्त सप्तसु 14020022e सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु 14020023a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 14020023c मनो बुद्धिश् च सप्तैते योनिर् इत्य् एव शब्दिताः 14020024a हविर्भूता गुणाः सर्वे प्रविशन्त्य् अग्निजं मुखम् 14020024c अन्तर्वासम् उषित्वा च जायन्ते स्वासु योनिषु 14020024e तत्रैव च निरुध्यन्ते प्रलये भूतभावने 14020025a ततः संजायते गन्धस् ततः संजायते रसः 14020025c ततः संजायते रूपं ततः स्पर्शो ऽभिजायते 14020026a ततः संजायते शब्दः संशयस् तत्र जायते 14020026c ततः संजायते निष्ठा जन्मैतत् सप्तधा विदुः 14020027a अनेनैव प्रकारेण प्रगृहीतं पुरातनैः 14020027c पूर्णाहुतिभिर् आपूर्णास् ते ऽभिपूर्यन्ति तेजसा 14021001 ब्राह्मण उवाच 14021001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14021001c निबोध dazahotqNAM विधानम् इह यादृशम् 14021002a सर्वम् एवात्र विज्ञेयं चित्तं ज्ञानम् अवेक्षते 14021002c रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् 14021003a शरीरभृद् गार्हपत्यस् तस्माद् अन्यः प्रणीयते 14021003c ततश् चाहवनीयस् तु तस्मिन् संक्षिप्यते हविः 14021004a ततो वाचस्पतिर् जज्ञे समानः पर्यवेक्षते 14021004c रूपं भवति वै व्यक्तं तद् अनुद्रवते मनः 14021005 ब्राह्मण्य् उवाच 14021005a कस्माद् वाग् अभवत् पूर्वं कस्मात् पश्चान् मनो ऽभवत् 14021005c मनसा चिन्तितं वाक्यं यदा समभिपद्यते 14021006a केन विज्ञानयोगेन मतिश् चित्तं समास्थिता 14021006c समुन्नीता नाध्यगच्छत् को वैनां प्रतिषेधति 14021007 ब्राह्मण उवाच 14021007a ताम् अपानः पतिर् भूत्वा तस्मात् प्रेष्यत्य् अपानताम् 14021007c तां मतिं मनसः प्राहुर् मनस् तस्माद् अवेक्षते 14021008a प्रश्नं तु वाङ्मनसोर् मां यस्मात् त्वम् अनुपृच्छसि 14021008c तस्मात् ते वर्तयिष्यामि तयोर् एव समाह्वयम् 14021009a उभे वाङ्मनसी गत्वा भूतात्मानम् अपृच्छताम् 14021009c आवयोः श्रेष्ठम् आचक्ष्व छिन्धि नौ संशयं विभो 14021010a मन इत्य् एव भगवांस् तदा प्राह सरस्वतीम् 14021010c अहं वै कामधुक् तुभ्यम् इति तं प्राह वाग् अथ 14021011a स्थावरं जङ्गमं चैव विद्ध्य् उभे मनसी मम 14021011c स्थावरं मत्सकाशे वै जङ्गमं विषये तव 14021012a यस् तु ते विषयं गच्छेन् मन्त्रो वर्णः स्वरो ऽपि वा 14021012c तन् मनो जङ्गमं नाम तस्माद् असि गरीयसी 14021013a यस्माद् असि च मा वोचः स्वयम् अभ्येत्य शोभने 14021013c तस्माद् उच्छ्वासम् आसाद्य न वक्ष्यसि सरस्वति 14021014a प्राणापानान्तरे देवी वाग् वै नित्यं स्म तिष्ठति 14021014c प्रेर्यमाणा महाभागे विना प्राणम् अपानती 14021014e प्रजापतिम् उपाधावत् प्रसीद भगवन्न् इति 14021015a ततः प्राणः प्रादुरभूद् वाचम् आप्याययन् पुनः 14021015c तस्माद् उच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् 14021016a घोषिणी जातनिर्घोषा नित्यम् एव प्रवर्तते 14021016c तयोर् अपि च घोषिण्योर् निर्घोषैव गरीयसी 14021017a गौर् इव प्रस्रवत्य् एषा रसम् उत्तमशालिनी 14021017c सततं स्यन्दते ह्य् एषा शाश्वतं ब्रह्मवादिनी 14021018a दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते 14021018c एतयोर् अन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः 14021019a अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया 14021019c किं नु पूर्वं ततो देवी व्याजहार सरस्वती 14021020a प्राणेन या संभवते शरीरे; प्राणाद् अपानं प्रतिपद्यते च 14021020c उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवम् आवृणोति 14021021a ततः समाने प्रतितिष्ठतीह; इत्य् एव पूर्वं प्रजजल्प चापि 14021021c तस्मान् मनः स्थावरत्वाद् विशिष्टं; तथा देवी जङ्गमत्वाद् विशिष्टा 14022001 ब्राह्मण उवाच 14022001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14022001c सुभगे saptahotqNAM विधानम् इह यादृशम् 14022002a घ्राणं चक्षुश् च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् 14022002c मनो बुद्धिश् च सप्तैते होतारः पृथग् आश्रिताः 14022003a सूक्ष्मे ऽवकाशे सन्तस् ते न पश्यन्तीतरेतरम् 14022003c एतान् वै saptahotqMs त्वं स्वभावाद् विद्धि शोभने 14022004 ब्राह्मण्य् उवाच 14022004a सूक्ष्मे ऽवकाशे सन्तस् ते कथं नान्योन्यदर्शिनः 14022004c कथंस्वभावा भगवन्न् एतद् आचक्ष्व मे विभो 14022005 ब्राह्मण उवाच 14022005a गुणाज्ञानम् अविज्ञानं गुणिज्ञानम् अभिज्ञता 14022005c परस्परगुणान् एते न विजानन्ति कर्हि चित् 14022006a जिह्वा चक्षुस् तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14022006c न गन्धान् अधिगच्छन्ति घ्राणस् तान् अधिगच्छति 14022007a घ्राणं चक्षुस् तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14022007c न रसान् अधिगच्छन्ति जिह्वा तान् अधिगच्छति 14022008a घ्राणं जिह्वा तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14022008c न रूपाण्य् अधिगच्छन्ति चक्षुस् तान्य् अधिगच्छति 14022009a घ्राणं जिह्वा च चक्षुश् च श्रोत्रं बुद्धिर् मनस् तथा 14022009c न स्पर्शान् अधिगच्छन्ति त्वक् च तान् अधिगच्छति 14022010a घ्राणं जिह्वा च चक्षुश् च त्वङ् मनो बुद्धिर् एव च 14022010c न शब्दान् अधिगच्छन्ति श्रोत्रं तान् अधिगच्छति 14022011a घ्राणं जिह्वा च चक्षुश् च त्वक् श्रोत्रं बुद्धिर् एव च 14022011c संशयान् नाधिगच्छन्ति मनस् तान् अधिगच्छति 14022012a घ्राणं जिह्वा च चक्षुश् च त्वक् श्रोत्रं मन एव च 14022012c न निष्ठाम् अधिगच्छन्ति बुद्धिस् ताम् अधिगच्छति 14022013a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14022013c इन्द्रियाणां च संवादं मनसश् चैव भामिनि 14022014 मन उवाच 14022014a न घ्राति माम् ऋते घ्राणं रसं जिह्वा न बुध्यते 14022014c रूपं चक्षुर् न गृह्णाति त्वक् स्पर्शं नावबुध्यते 14022015a न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन 14022015c प्रवरं सर्वभूतानाम् अहम् अस्मि सनातनम् 14022016a अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः 14022016c इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः 14022017a काष्ठानीवार्द्रशुष्काणि यतमानैर् अपीन्द्रियैः 14022017c गुणार्थान् नाधिगच्छन्ति माम् ऋते सर्वजन्तवः 14022018 इन्द्रियाण्य् ऊचुः 14022018a एवम् एतद् भवेत् सत्यं यथैतन् मन्यते भवान् 14022018c ऋते ऽस्मान् अस्मदर्थांस् तु भोगान् भुङ्क्ते भवान् यदि 14022019a यद्य् अस्मासु प्रलीनेषु तर्पणं प्राणधारणम् 14022019c भोगान् भुङ्क्षे रसान् भुङ्क्षे यथैतन् मन्यते तथा 14022020a अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च 14022020c यदि संकल्पमात्रेण भुङ्क्ते भोगान् यथार्थवत् 14022021a अथ चेन् मन्यसे सिद्धिम् अस्मदर्थेषु नित्यदा 14022021c घ्राणेन रूपम् आदत्स्व रसम् आदत्स्व चक्षुषा 14022022a श्रोत्रेण गन्धम् आदत्स्व निष्ठाम् आदत्स्व जिह्वया 14022022c त्वचा च शब्दम् आदत्स्व बुद्ध्या स्पर्शम् अथापि च 14022023a बलवन्तो ह्य् अनियमा नियमा दुर्बलीयसाम् 14022023c भोगान् अपूर्वान् आदत्स्व नोच्छिष्टं भोक्तुम् अर्हसि 14022024a यथा हि शिष्यः शास्तारं श्रुत्यर्थम् अभिधावति 14022024c ततः श्रुतम् उपादाय श्रुतार्थम् उपतिष्ठति 14022025a विषयान् एवम् अस्माभिर् दर्शितान् अभिमन्यसे 14022025c अनागतान् अतीतांश् च स्वप्ने जागरणे तथा 14022026a वैमनस्यं गतानां च जन्तूनाम् अल्पचेतसाम् 14022026c अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् 14022027a बहून् अपि हि संकल्पान् मत्वा स्वप्नान् उपास्य च 14022027c बुभुक्षया पीड्यमानो विषयान् एव धावसि 14022028a अगारम् अद्वारम् इव प्रविश्य; संकल्पभोगो विषयान् अविन्दन् 14022028c प्राणक्षये शान्तिम् उपैति नित्यं; दारुक्षये ऽग्निर् ज्वलितो यथैव 14022029a कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः 14022029c अस्मान् ऋते नास्ति तवोपलब्धिस्; त्वाम् अप्य् ऋते ऽस्मान् न भजेत हर्षः 14023001 ब्राह्मण उवाच 14023001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14023001c सुभगे paJcahotqNAM विधानम् इह यादृशम् 14023002a प्राणापानाव् उदानश् च समानो व्यान एव च 14023002c paJcahotqn अथैतान् वै परं भावं विदुर् बुधाः 14023003 ब्राह्मण्य् उवाच 14023003a स्वभावात् सप्त होतार इति ते पूर्विका मतिः 14023003c यथा वै पञ्च होतारः परो भावस् तथोच्यताम् 14023004 ब्राह्मण उवाच 14023004a प्राणेन संभृतो वायुर् अपानो जायते ततः 14023004c अपाने संभृतो वायुस् ततो व्यानः प्रवर्तते 14023005a व्यानेन संभृतो वायुस् ततोदानः प्रवर्तते 14023005c उदाने संभृतो वायुः समानः संप्रवर्तते 14023006a ते ऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् 14023006c यो नो ज्येष्ठस् तम् आचक्ष्व स नः श्रेष्ठो भविष्यति 14023007 ब्रह्मोवाच 14023007a यस्मिन् प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023007c यस्मिन् प्रचीर्णे च पुनश् चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः 14023008 प्राण उवाच 14023008a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023008c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14023009 ब्राह्मण उवाच 14023009a प्राणः प्रलीयत ततः पुनश् च प्रचचार ह 14023009c समानश् चाप्य् उदानश् च वचो ऽब्रूतां ततः शुभे 14023010a न त्वं सर्वम् इदं व्याप्य तिष्ठसीह यथा वयम् 14023010c न त्वं श्रेष्ठो ऽसि नः प्राण अपानो हि वशे तव 14023010e प्रचचार पुनः प्राणस् तम् अपानो ऽभ्यभाषत 14023011a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023011c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14023012a व्यानश् च तम् उदानश् च भाषमाणम् अथोचतुः 14023012c अपान न त्वं श्रेष्ठो ऽसि प्राणो हि वशगस् तव 14023013a अपानः प्रचचाराथ व्यानस् तं पुनर् अब्रवीत् 14023013c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14023014a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023014c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14023015a प्रालीयत ततो व्यानः पुनश् च प्रचचार ह 14023015c प्राणापानाव् उदानश् च समानश् च तम् अब्रुवन् 14023015e न त्वं श्रेष्ठो ऽसि नो व्यान समानो हि वशे तव 14023016a प्रचचार पुनर् व्यानः समानः पुनर् अब्रवीत् 14023016c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14023017a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023017c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14023018a ततः समानः प्रालिल्ये पुनश् च प्रचचार ह 14023018c प्राणापानाव् उदानश् च व्यानश् चैव तम् अब्रुवन् 14023018e समान न त्वं श्रेष्ठो ऽसि व्यान एव वशे तव 14023019a समानः प्रचचाराथ उदानस् तम् उवाच ह 14023019c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14023020a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023020c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14023021a ततः प्रालीयतोदानः पुनश् च प्रचचार ह 14023021c प्राणापानौ समानश् च व्यानश् चैव तम् अब्रुवन् 14023021e उदान न त्वं श्रेष्ठो ऽसि व्यान एव वशे तव 14023022a ततस् तान् अब्रवीद् ब्रह्मा समवेतान् प्रजापतिः 14023022c सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः 14023022e सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः 14023023a एकः स्थिरश् चास्थिरश् च विशेषात् पञ्च वायवः 14023023c एक एव ममैवात्मा बहुधाप्य् उपचीयते 14023024a परस्परस्य सुहृदो भावयन्तः परस्परम् 14023024c स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् 14024001 ब्राह्मण उवाच 14024001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14024001c नारदस्य च संवादम् ऋषेर् देवमतस्य च 14024002 देवमत उवाच 14024002a जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते 14024002c प्राणो ऽपानः समानो वा व्यानो वोदान एव च 14024003 नारद उवाच 14024003a येनायं सृज्यते जन्तुस् ततो ऽन्यः पूर्वम् एति तम् 14024003c प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् 14024004 देवमत उवाच 14024004a केनायं सृज्यते जन्तुः कश् चान्यः पूर्वम् एति तम् 14024004c प्राणद्वंद्वं च मे ब्रूहि तिर्यग् ऊर्ध्वं च निश्चयात् 14024005 नारद उवाच 14024005a संकल्पाज् जायते हर्षः शब्दाद् अपि च जायते 14024005c रसात् संजायते चापि रूपाद् अपि च जायते 14024006a स्पर्शात् संजायते चापि गन्धाद् अपि च जायते 14024006c एतद् रूपम् उदानस्य हर्षो मिथुनसंभवः 14024007a कामात् संजायते शुक्रं कामात् संजायते रसः 14024007c समानव्यानजनिते सामान्ये शुक्रशोणिते 14024008a शुक्राच् छोणितसंसृष्टात् पूर्वं प्राणः प्रवर्तते 14024008c प्राणेन विकृते शुक्रे ततो ऽपानः प्रवर्तते 14024009a प्राणापानाव् इदं द्वंद्वम् अवाक् चोर्ध्वं च गच्छतः 14024009c व्यानः समानश् चैवोभौ तिर्यग् द्वंद्वत्वम् उच्यते 14024010a अग्निर् वै देवताः सर्वा इति वेदस्य शासनम् 14024010c संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् 14024011a तस्य धूमस् तमोरूपं रजो भस्म सुरेतसः 14024011c सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः 14024012a आघारौ समानो व्यानश् च इति यज्ञविदो विदुः 14024012c प्राणापानाव् आज्यभागौ तयोर् मध्ये हुताशनः 14024012e एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024013a निर्द्वंद्वम् इति यत् त्व् एतत् तन् मे निगदतः शृणु 14024014a अहोरात्रम् इदं द्वंद्वं तयोर् मध्ये हुताशनः 14024014c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024015a उभे चैवायने द्वंद्वं तयोर् मध्ये हुताशनः 14024015c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024016a उभे सत्यानृते द्वंद्वं तयोर् मध्ये हुताशनः 14024016c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024017a उभे शुभाशुभे द्वंद्वं तयोर् मध्ये हुताशनः 14024017c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024018a सच् चासच् चैव तद् द्वंद्वं तयोर् मध्ये हुताशनः 14024018c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14024019a प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् 14024019c तृतीयं तु समानेन पुनर् एव व्यवस्यते 14024020a शान्त्यर्थं वामदेवं च शान्तिर् ब्रह्म सनातनम् 14024020c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14025001 ब्राह्मण उवाच 14025001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14025001c चातुर्होत्रविधानस्य विधानम् इह यादृशम् 14025002a तस्य सर्वस्य विधिवद् विधानम् उपदेक्ष्यते 14025002c शृणु मे गदतो भद्रे रहस्यम् इदम् उत्तमम् 14025003a करणं कर्म कर्ता च मोक्ष इत्य् एव भामिनि 14025003c चत्वार एते होतारो यैर् इदं जगद् आवृतम् 14025004a hotqNAM साधनं चैव शृणु सर्वम् अशेषतः 14025004c घ्राणं जिह्वा च चक्षुश् च त्वक् च श्रोत्रं च पञ्चमम् 14025004e मनो बुद्धिश् च सप्तैते विज्ञेया गुणहेतवः 14025005a गन्धो रसश् च रूपं च शब्दः स्पर्शश् च पञ्चमः 14025005c मन्तव्यम् अथ बोद्धव्यं सप्तैते कर्महेतवः 14025006a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14025006c मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः 14025007a स्वगुणं भक्षयन्त्य् एते गुणवन्तः शुभाशुभम् 14025007c अहं च निर्गुणो ऽत्रेति सप्तैते मोक्षहेतवः 14025008a विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि 14025008c गुणास् ते देवताभूताः सततं भुञ्जते हविः 14025009a अदन् ह्य् अविद्वान् अन्नानि ममत्वेनोपपद्यते 14025009c आत्मार्थं पाचयन् नित्यं ममत्वेनोपहन्यते 14025010a अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् 14025010c स चान्नं हन्ति तच् चान्नं स हत्वा हन्यते बुधः 14025011a अत्ता ह्य् अन्नम् इदं विद्वान् पुनर् जनयतीश्वरः 14025011c स चान्नाज् जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः 14025012a मनसा गम्यते यच् च यच् च वाचा निरुद्यते 14025012c श्रोत्रेण श्रूयते यच् च चक्षुषा यच् च दृश्यते 14025013a स्पर्शेन स्पृश्यते यच् च घ्राणेन घ्रायते च यत् 14025013c मनःषष्ठानि संयम्य हवींष्य् एतानि सर्वशः 14025014a गुणवत्पावको मह्यं दीप्यते हव्यवाहनः 14025014c योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः 14025014e प्राणस्तोत्रो ऽपानशस्त्रः सर्वत्यागसुदक्षिणः 14025015a कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः 14025015c कृतप्रशास्ता तच् छास्त्रम् अपवर्गो ऽस्य दक्षिणा 14025016a ऋचश् चाप्य् अत्र शंसन्ति नारायणविदो जनाः 14025016c नारायणाय देवाय यद् अबध्नन् पशून् पुरा 14025017a तत्र सामानि गायन्ति तानि चाहुर् निदर्शनम् 14025017c देवं नारायणं भीरु सर्वात्मानं निबोध मे 14026001 ब्राह्मण उवाच 14026001a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; यथा नियुक्तो ऽस्मि तथा चरामि 14026001c हृद्य् एष तिष्ठन् पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणाद् इवोदकम् 14026002a एको गुरुर् नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14026002c तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव 14026003a एको बन्धुर् नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14026003c तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति 14026004a एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14026004c तस्मिन् गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् 14026005a एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14026005c तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव 14026006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14026006c प्रजापतौ पन्नगानां देवर्षीणां च संविदम् 14026007a देवर्षयश् च नागाश् च असुराश् च प्रजापतिम् 14026007c पर्यपृच्छन्न् उपासीनाः श्रेयो नः प्रोच्यताम् इति 14026008a तेषां प्रोवाच भगवाञ् श्रेयः समनुपृच्छताम् 14026008c ओम् इत्य् एकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः 14026009a तेषां प्राद्रवमाणानाम् उपदेशार्थम् आत्मनः 14026009c सर्पाणां दशने भावः प्रवृत्तः पूर्वम् एव तु 14026010a असुराणां प्रवृत्तस् तु दम्भभावः स्वभावजः 14026010c दानं देवा व्यवसिता दमम् एव महर्षयः 14026011a एकं शास्तारम् आसाद्य शब्देनैकेन संस्कृताः 14026011c नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः 14026012a शृणोत्य् अयं प्रोच्यमानं गृह्णाति च यथातथम् 14026012c पृच्छतस् तावतो भूयो गुरुर् अन्यो ऽनुमन्यते 14026013a तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते 14026013c गुरुर् बोद्धा च शत्रुश् च द्वेष्टा च हृदि संश्रितः 14026014a पापेन विचर&l लोके पापचारी भवत्य् अयम् 14026014c शुभेन विचर&l लोके शुभचारी भवत्य् उत 14026015a कामचारी तु कामेन य इन्द्रियसुखे रतः 14026015c व्रतचारी सदैवैष य इन्द्रियजये रतः 14026016a अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः 14026016c ब्रह्मभूतश् चर&l लोके ब्रह्मचारी भवत्य् अयम् 14026017a ब्रह्मैव समिधस् तस्य ब्रह्माग्निर् ब्रह्मसंस्तरः 14026017c आपो ब्रह्म गुरुर् ब्रह्म स ब्रह्मणि समाहितः 14026018a एतद् एतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर् बुधाः 14026018c विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः 14027001 ब्राह्मण उवाच 14027001a संकल्पदंशमशकं शोकहर्षहिमातपम् 14027001c मोहान्धकारतिमिरं लोभव्यालसरीसृपम् 14027002a विषयैकात्ययाध्वानं कामक्रोधविरोधकम् 14027002c तद् अतीत्य महादुर्गं प्रविष्टो ऽस्मि महद् वनम् 14027003 ब्राह्मण्य् उवाच 14027003a क्व तद् वनं महाप्राज्ञ के वृक्षाः सरितश् च काः 14027003c गिरयः पर्वताश् चैव कियत्य् अध्वनि तद् वनम् 14027004 ब्राह्मण उवाच 14027004a न तद् अस्ति पृथग्भावे किं चिद् अन्यत् ततः समम् 14027004c न तद् अस्त्य् अपृथग्भावे किं चिद् दूरतरं ततः 14027005a तस्माद् ध्रस्वतरं नास्ति न ततो ऽस्ति बृहत्तरम् 14027005c नास्ति तस्माद् दुःखतरं नास्त्य् अन्यत् तत्समं सुखम् 14027006a न तत् प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः 14027006c न च बिभ्यति केषां चित् तेभ्यो बिभ्यति के च न 14027007a तस्मिन् वने सप्त महाद्रुमाश् च; फलानि सप्तातिथयश् च सप्त 14027007c सप्ताश्रमाः सप्त समाधयश् च; दीक्षाश् च सप्तैतद् अरण्यरूपम् 14027008a पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च 14027008c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14027009a सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च 14027009c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14027010a चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च 14027010c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14027011a शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च 14027011c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14027012a सुरभीण्य् एकवर्णानि पुष्पाणि च फलानि च 14027012c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14027013a बहून्य् अव्यक्तवर्णानि पुष्पाणि च फलानि च 14027013c विसृजन्तौ महावृक्षौ तद् वनं व्याप्य तिष्ठतः 14027014a एको ह्य् अग्निः सुमना ब्राह्मणो ऽत्र; पञ्चेन्द्रियाणि समिधश् चात्र सन्ति 14027014c तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्य् अतिथयः फलाशाः 14027015a आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः 14027015c अर्चितेषु प्रलीनेषु तेष्व् अन्यद् रोचते वनम् 14027016a प्रतिज्ञावृक्षम् अफलं शान्तिच्छायासमन्वितम् 14027016c ज्ञानाश्रयं तृप्तितोयम् अन्तःक्षेत्रज्ञभास्करम् 14027017a ये ऽधिगच्छन्ति तत् सन्तस् तेषां नास्ति भयं पुनः 14027017c ऊर्ध्वं चावाक् च तिर्यक् च तस्य नान्तो ऽधिगम्यते 14027018a सप्त स्त्रियस् तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः 14027018c ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान् यथा सर्वम् अनित्यतां च 14027019a तत्रैव प्रतितिष्ठन्ति पुनस् तत्रोदयन्ति च 14027019c सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह 14027020a यशो वर्चो भगश् चैव विजयः सिद्धितेजसी 14027020c एवम् एवानुवर्तन्ते सप्त ज्योतींषि भास्करम् 14027021a गिरयः पर्वताश् चैव सन्ति तत्र समासतः 14027021c नद्यश् च सरितो वारि वहन्त्यो ब्रह्मसंभवम् 14027022a नदीनां संगमस् तत्र वैतानः समुपह्वरे 14027022c स्वात्मतृप्ता यतो यान्ति साक्षाद् दान्ताः पितामहम् 14027023a कृशाशाः सुव्रताशाश् च तपसा दग्धकिल्बिषाः 14027023c आत्मन्य् आत्मानम् आवेश्य ब्रह्माणं समुपासते 14027024a ऋचम् अप्य् अत्र शंसन्ति विद्यारण्यविदो जनाः 14027024c तद् अरण्यम् अभिप्रेत्य यथाधीरम् अजायत 14027025a एतद् एतादृशं दिव्यम् अरण्यं ब्राह्मणा विदुः 14027025c विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् 14028001 ब्राह्मण उवाच 14028001a गन्धान् न जिघ्रामि रसान् न वेद्मि; रूपं न पश्यामि न च स्पृशामि 14028001c न चापि शब्दान् विविधाञ् शृणोमि; न चापि संकल्पम् उपैमि किं चित् 14028002a अर्थान् इष्टान् कामयते स्वभावः; सर्वान् द्वेष्यान् प्रद्विषते स्वभावः 14028002c कामद्वेषाव् उद्भवतः स्वभावात्; प्राणापानौ जन्तुदेहान् निवेश्य 14028003a तेभ्यश् चान्यांस् तेष्व् अनित्यांश् च भावान्; भूतात्मानं लक्षयेयं शरीरे 14028003c तस्मिंस् तिष्ठन् नास्मि शक्यः कथं चित्; कामक्रोधाभ्यां जरया मृत्युना च 14028004a अकामयानस्य च सर्वकामान्; अविद्विषाणस्य च सर्वदोषान् 14028004c न मे स्वभावेषु भवन्ति लेपास्; तोयस्य बिन्दोर् इव पुष्करेषु 14028005a नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून् स्वभावान् 14028005c न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् 14028006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14028006c अध्वर्युयतिसंवादं तं निबोध यशस्विनि 14028007a प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्य् अथाब्रवीत् 14028007c यतिर् अध्वर्युम् आसीनो हिंसेयम् इति कुत्सयन् 14028008a तम् अध्वर्युः प्रत्युवाच नायं छागो विनश्यति 14028008c श्रेयसा योक्ष्यते जन्तुर् यदि श्रुतिर् इयं तथा 14028009a यो ह्य् अस्य पार्थिवो भागः पृथिवीं स गमिष्यति 14028009c यद् अस्य वारिजं किं चिद् अपस् तत् प्रतिपद्यते 14028010a सूर्यं चक्षुर् दिशः श्रोत्रे प्राणो ऽस्य दिवम् एव च 14028010c आगमे वर्तमानस्य न मे दोषो ऽस्ति कश् चन 14028011 यतिर् उवाच 14028011a प्राणैर् वियोगे छागस्य यदि श्रेयः प्रपश्यसि 14028011c छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् 14028012a अनु त्वा मन्यतां माता पिता भ्राता सखापि च 14028012c मन्त्रयस्वैनम् उन्नीय परवन्तं विशेषतः 14028013a य एवम् अनुमन्येरंस् तान् भवान् प्रष्टुम् अर्हति 14028013c तेषाम् अनुमतं श्रुत्वा शक्या कर्तुं विचारणा 14028014a प्राणा अप्य् अस्य छागस्य प्रापितास् ते स्वयोनिषु 14028014c शरीरं केवलं शिष्टं निश्चेष्टम् इति मे मतिः 14028015a इन्धनस्य तु तुल्येन शरीरेण विचेतसा 14028015c हिंसा निर्वेष्टुकामानाम् इन्धनं पशुसंज्ञितम् 14028016a अहिंसा सर्वधर्माणाम् इति वृद्धानुशासनम् 14028016c यद् अहिंस्रं भवेत् कर्म तत् कार्यम् इति विद्महे 14028017a अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्य् अतः परम् 14028017c शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् 14028018a अहिंसा सर्वभूतानां नित्यम् अस्मासु रोचते 14028018c प्रत्यक्षतः साधयामो न परोक्षम् उपास्महे 14028019 अध्वर्युर् उवाच 14028019a भूमेर् गन्धगुणान् भुङ्क्षे पिबस्य् आपोमयान् रसान् 14028019c ज्योतिषां पश्यसे रूपं स्पृशस्य् अनिलजान् गुणान् 14028020a शृणोष्य् आकाशजं शब्दं मनसा मन्यसे मतिम् 14028020c सर्वाण्य् एतानि भूतानि प्राणा इति च मन्यसे 14028021a प्राणादाने च नित्यो ऽसि हिंसायां वर्तते भवान् 14028021c नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज 14028022 यतिर् उवाच 14028022a अक्षरं च क्षरं चैव द्वैधीभावो ऽयम् आत्मनः 14028022c अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते 14028023a प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह 14028023c भावैर् एतैर् विमुक्तस्य निर्द्वंद्वस्य निराशिषः 14028024a समस्य सर्वभूतेषु निर्ममस्य जितात्मनः 14028024c समन्तात् परिमुक्तस्य न भयं विद्यते क्व चित् 14028025 अध्वर्युर् उवाच 14028025a सद्भिर् एवेह संवासः कार्यो मतिमतां वर 14028025c भवतो हि मतं श्रुत्वा प्रतिभाति मतिर् मम 14028026a भगवन् भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्य् अहम् 14028026c मतं मन्तुं क्रतुं कर्तुं नापराधो ऽस्ति मे द्विज 14028027 ब्राह्मण उवाच 14028027a उपपत्त्या यतिस् तूष्णीं वर्तमानस् ततः परम् 14028027c अध्वर्युर् अपि निर्मोहः प्रचचार महामखे 14028028a एवम् एतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः 14028028c विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना 14029001 ब्राह्मण उवाच 14029001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14029001c कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि 14029002a कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 14029002c येन सागरपर्यन्ता धनुषा निर्जिता मही 14029003a स कदा चित् समुद्रान्ते विचरन् बलदर्पितः 14029003c अवाकिरच् छरशतैः समुद्रम् इति नः श्रुतम् 14029004a तं समुद्रो नमस्कृत्य कृताञ्जलिर् उवाच ह 14029004c मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते 14029005a मदाश्रयाणि भूतानि त्वद्विसृष्टैर् महेषुभिः 14029005c वध्यन्ते राजशार्दूल तेभ्यो देह्य् अभयं विभो 14029006 अर्जुन उवाच 14029006a मत्समो यदि संग्रामे शरासनधरः क्व चित् 14029006c विद्यते तं ममाचक्ष्व यः समासीत मां मृधे 14029007 समुद्र उवाच 14029007a महर्षिर् जमदग्निस् ते यदि राजन् परिश्रुतः 14029007c तस्य पुत्रस् तवातिथ्यं यथावत् कर्तुम् अर्हति 14029008a ततः स राजा प्रययौ क्रोधेन महता वृतः 14029008c स तम् आश्रमम् आगम्य रामम् एवान्वपद्यत 14029009a स रामप्रतिकूलानि चकार सह बन्धुभिः 14029009c आयासं जनयाम् आस रामस्य च महात्मनः 14029010a ततस् तेजः प्रजज्वाल रामस्यामिततेजसः 14029010c प्रदहद् रिपुसैन्यानि तदा कमललोचने 14029011a ततः परशुम् आदाय स तं बाहुसहस्रिणम् 14029011c चिच्छेद सहसा रामो बाहुशाखम् इव द्रुमम् 14029012a तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 14029012c असीन् आदाय शक्तीश् च भार्गवं पर्यवारयन् 14029013a रामो ऽपि धनुर् आदाय रथम् आरुह्य सत्वरः 14029013c विसृजञ् शरवर्षाणि व्यधमत् पार्थिवं बलम् 14029014a ततस् तु क्षत्रियाः के चिज् जमदग्निं निहत्य च 14029014c विविशुर् गिरिदुर्गाणि मृगाः सिंहार्दिता इव 14029015a तेषां स्वविहितं कर्म तद्भयान् नानुतिष्ठताम् 14029015c प्रजा वृषलतां प्राप्ता ब्राह्मणानाम् अदर्शनात् 14029016a त एते द्रमिडाः काशाः पुण्ड्राश् च शबरैः सह 14029016c वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मतः 14029017a ततस् तु हतवीरासु क्षत्रियासु पुनः पुनः 14029017c द्विजैर् उत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत 14029018a एकविंशतिमेधान्ते रामं वाग् अशरीरिणी 14029018c दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 14029019a राम राम निवर्तस्व कं गुणं तात पश्यसि 14029019c क्षत्रबन्धून् इमान् प्राणैर् विप्रयोज्य पुनः पुनः 14029020a तथैव तं महात्मानम् ऋचीकप्रमुखास् तदा 14029020c पितामहा महाभाग निवर्तस्वेत्य् अथाब्रुवन् 14029021a पितुर् वधम् अमृष्यंस् तु रामः प्रोवाच तान् ऋषीन् 14029021c नार्हन्तीह भवन्तो मां निवारयितुम् इत्य् उत 14029022 पितर ऊचुः 14029022a नार्हसे क्षत्रबन्धूंस् त्वं निहन्तुं जयतां वर 14029022c न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् 14030001 पितर ऊचुः 14030001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14030001c श्रुत्वा च तत् तथा कार्यं भवता द्विजसत्तम 14030002a अलर्को नाम राजर्षिर् अभवत् सुमहातपाः 14030002c धर्मज्ञः सत्यसंधश् च महात्मा सुमहाव्रतः 14030003a स सागरान्तां धनुषा विनिर्जित्य महीम् इमाम् 14030003c कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे 14030004a स्थितस्य वृक्षमूले ऽथ तस्य चिन्ता बभूव ह 14030004c उत्सृज्य सुमहद् राज्यं सूक्ष्मं प्रति महामते 14030005 अलर्क उवाच 14030005a मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः 14030005c अन्यत्र बाणान् अस्यामि शत्रुभिः परिवारितः 14030006a यद् इदं चापलान् मूर्तेः सर्वम् एतच् चिकीर्षति 14030006c मनः प्रति सुतीक्ष्णाग्रान् अहं मोक्ष्यामि सायकान् 14030007 मन उवाच 14030007a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030007c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030008a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030008c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030009 अलर्क उवाच 14030009a आघ्राय सुबहून् गन्धांस् तान् एव प्रतिगृध्यति 14030009c तस्माद् घ्राणं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14030010 घ्राण उवाच 14030010a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030010c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030011a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030011c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030012 अलर्क उवाच 14030012a इयं स्वादून् रसान् भुक्त्वा तान् एव प्रतिगृध्यति 14030012c तस्माज् जिह्वां प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14030013 जिह्वोवाच 14030013a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030013c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030014a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030014c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030015 अलर्क उवाच 14030015a स्पृष्ट्वा त्वग् विविधान् स्पर्शांस् तान् एव प्रतिगृध्यति 14030015c तस्मात् त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः 14030016 त्वग् उवाच 14030016a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030016c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030017a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030017c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030018 अलर्क उवाच 14030018a श्रुत्वा वै विविधाञ् शब्दांस् तान् एव प्रतिगृध्यति 14030018c तस्माच् छ्रोत्रं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14030019 श्रोत्र उवाच 14030019a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030019c तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् 14030020a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030020c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030021 अलर्क उवाच 14030021a दृष्ट्वा वै विविधान् भावांस् तान् एव प्रतिगृध्यति 14030021c तस्माच् चक्षुः प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14030022 चक्षुर् उवाच 14030022a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030022c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030023a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14030023c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14030024 अलर्क उवाच 14030024a इयं निष्ठा बहुविधा प्रज्ञया त्व् अध्यवस्यति 14030024c तस्माद् बुद्धिं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14030025 बुद्धिर् उवाच 14030025a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14030025c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030026 पितर ऊचुः 14030026a ततो ऽलर्कस् तपो घोरम् आस्थायाथ सुदुष्करम् 14030026c नाध्यगच्छत् परं शक्त्या बाणम् एतेषु सप्तसु 14030026e सुसमाहितचेतास् तु ततो ऽचिन्तयत प्रभुः 14030027a स विचिन्त्य चिरं कालम् अलर्को द्विजसत्तम 14030027c नाध्यगच्छत् परं श्रेयो योगान् मतिमतां वरः 14030028a स एकाग्रं मनः कृत्वा निश्चलो योगम् आस्थितः 14030028c इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् 14030028e योगेनात्मानम् आविश्य संसिद्धिं परमां ययौ 14030029a विस्मितश् चापि राजर्षिर् इमां गाथां जगाद ह 14030029c अहो कष्टं यद् अस्माभिः पूर्वं राज्यम् अनुष्ठितम् 14030029e इति पश्चान् मया ज्ञातं योगान् नास्ति परं सुखम् 14030030a इति त्वम् अपि जानीहि राम मा क्षत्रियाञ् जहि 14030030c तपो घोरम् उपातिष्ठ ततः श्रेयो ऽभिपत्स्यसे 14030031 ब्राह्मण उवाच 14030031a इत्य् उक्तः स तपो घोरं जामदग्न्यः पितामहैः 14030031c आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् 14031001 ब्राह्मण उवाच 14031001a त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः 14031001c हर्षः स्तम्भो ऽभिमानश् च त्रयस् ते सात्त्विका गुणाः 14031002a शोकः क्रोधो ऽतिसंरम्भो राजसास् ते गुणाः स्मृताः 14031002c स्वप्नस् तन्द्री च मोहश् च त्रयस् ते तामसा गुणाः 14031003a एतान् निकृत्य धृतिमान् बाणसंघैर् अतन्द्रितः 14031003c जेतुं परान् उत्सहते प्रशान्तात्मा जितेन्द्रियः 14031004a अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः 14031004c अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता 14031005a समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु 14031005c जग्राह तरसा राज्यम् अम्बरीष इति श्रुतिः 14031006a स निगृह्य महादोषान् साधून् समभिपूज्य च 14031006c जगाम महतीं सिद्धिं गाथां चेमां जगाद ह 14031007a भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः 14031007c एको दोषो ऽवशिष्टस् तु वध्यः स न हतो मया 14031008a येन युक्तो जन्तुर् अयं वैतृष्ण्यं नाधिगच्छति 14031008c तृष्णार्त इव निम्नानि धावमानो न बुध्यते 14031009a अकार्यम् अपि येनेह प्रयुक्तः सेवते नरः 14031009c तं लोभम् असिभिस् तीक्ष्णैर् निकृन्तन्तं निकृन्तत 14031010a लोभाद् धि जायते तृष्णा ततश् चिन्ता प्रसज्यते 14031010c स लिप्समानो लभते भूयिष्ठं राजसान् गुणान् 14031011a स तैर् गुणैः संहतदेहबन्धनः; पुनः पुनर् जायति कर्म चेहते 14031011c जन्मक्षये भिन्नविकीर्णदेहः; पुनर् मृत्युं गच्छति जन्मनि स्वे 14031012a तस्माद् एनं सम्यग् अवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यम् इच्छेत् 14031012c एतद् राज्यं नान्यद् अस्तीति विद्याद्; यस् त्व् अत्र राजा विजितो ममैकः 14031013a इति राज्ञाम्बरीषेण गाथा गीता यशस्विना 14031013c आधिराज्यं पुरस्कृत्य लोभम् एकं निकृन्तता 14032001 ब्राह्मण उवाच 14032001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14032001c ब्राह्मणस्य च संवादं जनकस्य च भामिनि 14032002a ब्राह्मणं जनको राजा सन्नं कस्मिंश् चिद् आगमे 14032002c विषये मे न वस्तव्यम् इति शिष्ट्यर्थम् अब्रवीत् 14032003a इत्य् उक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् 14032003c आचक्ष्व विषयं राजन् यावांस् तव वशे स्थितः 14032004a सो ऽन्यस्य विषये राज्ञो वस्तुम् इच्छाम्य् अहं विभो 14032004c वचस् ते कर्तुम् इच्छामि यथाशास्त्रं महीपते 14032005a इत्य् उक्तः स तदा राजा ब्राह्मणेन यशस्विना 14032005c मुहुर् उष्णं च निःश्वस्य न स तं प्रत्यभाषत 14032006a तम् आसीनं ध्यायमानं राजानम् अमितौजसम् 14032006c कश्मलं सहसागच्छद् भानुमन्तम् इव ग्रहः 14032007a समाश्वास्य ततो राजा व्यपेते कश्मले तदा 14032007c ततो मुहूर्ताद् इव तं ब्राह्मणं वाक्यम् अब्रवीत् 14032008a पितृपैतामहे राज्ये वश्ये जनपदे सति 14032008c विषयं नाधिगच्छामि विचिन्वन् पृथिवीम् इमाम् 14032009a नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया 14032009c नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया 14032010a नाध्यगच्छं यदा तासु तदा मे कश्मलो ऽभवत् 14032010c ततो मे कश्मलस्यान्ते मतिः पुनर् उपस्थिता 14032011a तया न विषयं मन्ये सर्वो वा विषयो मम 14032011c आत्मापि चायं न मम सर्वा वा पृथिवी मम 14032011e उष्यतां यावद् उत्साहो भुज्यतां यावद् इष्यते 14032012a पितृपैतामहे राज्ये वश्ये जनपदे सति 14032012c ब्रूहि कां बुद्धिम् आस्थाय ममत्वं वर्जितं त्वया 14032013a कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस् तव 14032013c नावैषि विषयं येन सर्वो वा विषयस् तव 14032014 जनक उवाच 14032014a अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु 14032014c नाध्यगच्छम् अहं यस्मान् ममेदम् इति यद् भवेत् 14032015a कस्येदम् इति कस्य स्वम् इति वेदवचस् तथा 14032015c नाध्यगच्छम् अहं बुद्ध्या ममेदम् इति यद् भवेत् 14032016a एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया 14032016c शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम 14032017a नाहम् आत्मार्थम् इच्छामि गन्धान् घ्राणगतान् अपि 14032017c तस्मान् मे निर्जिता भूमिर् वशे तिष्ठति नित्यदा 14032018a नाहम् आत्मार्थम् इच्छामि रसान् आस्ये ऽपि वर्ततः 14032018c आपो मे निर्जितास् तस्माद् वशे तिष्ठन्ति नित्यदा 14032019a नाहम् आत्मार्थम् इच्छामि रूपं ज्योतिश् च चक्षुषा 14032019c तस्मान् मे निर्जितं ज्योतिर् वशे तिष्ठति नित्यदा 14032020a नाहम् आत्मार्थम् इच्छामि स्पर्शांस् त्वचि गताश् च ये 14032020c तस्मान् मे निर्जितो वायुर् वशे तिष्ठति नित्यदा 14032021a नाहम् आत्मार्थम् इच्छामि शब्दाञ् श्रोत्रगतान् अपि 14032021c तस्मान् मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा 14032022a नाहम् आत्मार्थम् इच्छामि मनो नित्यं मनोन्तरे 14032022c मनो मे निर्जितं तस्माद् वशे तिष्ठति नित्यदा 14032023a देवेभ्यश् च पितृभ्यश् च भूतेभ्यो ऽतिथिभिः सह 14032023c इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै 14032024a ततः प्रहस्य जनकं ब्राह्मणः पुनर् अब्रवीत् 14032024c त्वज्जिज्ञासार्थम् अद्येह विद्धि मां धर्मम् आगतम् 14032025a त्वम् अस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः 14032025c सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः 14033001 ब्राह्मण उवाच 14033001a नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या 14033001c विप्रो ऽस्मि मुक्तो ऽस्मि वनेचरो ऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि 14033002a नाहम् अस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे 14033002c मया व्याप्तम् इदं सर्वं यत् किं चिज् जगतीगतम् 14033003a ये के चिज् जन्तवो लोके जङ्गमाः स्थावराश् च ह 14033003c तेषां माम् अन्तकं विद्धि दारूणाम् इव पावकम् 14033004a राज्यं पृथिव्यां सर्वस्याम् अथ वापि त्रिविष्टपे 14033004c तथा बुद्धिर् इयं वेत्ति बुद्धिर् एव धनं मम 14033005a एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः 14033005c गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु 14033005e लिङ्गैर् बहुभिर् अव्यग्रैर् एका बुद्धिर् उपास्यते 14033006a नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका 14033006c ते भावम् एकम् आयान्ति सरितः सागरं यथा 14033007a बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते 14033007c आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् 14033008a तस्मात् ते सुभगे नास्ति परलोककृतं भयम् 14033008c मद्भावभावनिरता ममैवात्मानम् एष्यसि 14034001 ब्राह्मण्य् उवाच 14034001a नेदम् अल्पात्मना शक्यं वेदितुं नाकृतात्मना 14034001c बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम 14034002a उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः 14034002c तन् मन्ये कारणतमं यत एषा प्रवर्तते 14034003 ब्राह्मण उवाच 14034003a अरणीं ब्राह्मणीं विद्धि गुरुर् अस्योत्तरारणिः 14034003c तपःश्रुते ऽभिमथ्नीतो ज्ञानाग्निर् जायते ततः 14034004 ब्राह्मण्य् उवाच 14034004a यद् इदं ब्रह्मणो लिङ्गं क्षेत्रज्ञम् इति संज्ञितम् 14034004c ग्रहीतुं येन तच् छक्यं लक्षणं तस्य तत् क्व नु 14034005 ब्राह्मण उवाच 14034005a अलिङ्गो निर्गुणश् चैव कारणं नास्य विद्यते 14034005c उपायम् एव वक्ष्यामि येन गृह्येत वा न वा 14034006a सम्यग् अप्य् उपदिष्टश् च भ्रमरैर् इव लक्ष्यते 14034006c कर्मबुद्धिर् अबुद्धित्वाज् ज्ञानलिङ्गैर् इवाश्रितम् 14034007a इदं कार्यम् इदं नेति न मोक्षेषूपदिश्यते 14034007c पश्यतः शृण्वतो बुद्धिर् आत्मनो येषु जायते 14034008a यावन्त इह शक्येरंस् तावतो ऽंशान् प्रकल्पयेत् 14034008c व्यक्तान् अव्यक्तरूपांश् च शतशो ऽथ सहस्रशः 14034009a सर्वान् नानात्वयुक्तांश् च सर्वान् प्रत्यक्षहेतुकान् 14034009c यतः परं न विद्येत ततो ऽभ्यासे भविष्यति 14034010 वासुदेव उवाच 14034010a ततस् तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये 14034010c क्षेत्रज्ञाद् एव परतः क्षेत्रज्ञो ऽन्यः प्रवर्तते 14034011 अर्जुन उवाच 14034011a क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः 14034011c याभ्यां सिद्धिर् इयं प्राप्ता ताव् उभौ वद मे ऽच्युत 14034012 वासुदेव उवाच 14034012a मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् 14034012c क्षेत्रज्ञ इति यश् चोक्तः सो ऽहम् एव धनंजय 14035001 अर्जुन उवाच 14035001a ब्रह्म यत् परमं वेद्यं तन् मे व्याख्यातुम् अर्हसि 14035001c भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः 14035002 वासुदेव उवाच 14035002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14035002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 14035003a कश् चिद् ब्राह्मणम् आसीनम् आचार्यं संशितव्रतम् 14035003c शिष्यः पप्रच्छ मेधावी किं स्विच् छ्रेयः परंतप 14035004a भगवन्तं प्रपन्नो ऽहं निःश्रेयसपरायणः 14035004c याचे त्वां शिरसा विप्र यद् ब्रूयां तद् विचक्ष्व मे 14035005a तम् एवंवादिनं पार्थ शिष्यं गुरुर् उवाच ह 14035005c कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज 14035006a इत्य् उक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः 14035006c प्राञ्जलिः परिपप्रच्छ यत् तच् छृणु महामते 14035007 शिष्य उवाच 14035007a कुतश् चाहं कुतश् च त्वं तत् सत्यं ब्रूहि यत् परम् 14035007c कुतो जातानि भूतानि स्थावराणि चराणि च 14035008a केन जीवन्ति भूतानि तेषाम् आयुः किमात्मकम् 14035008c किं सत्यं किं तपो विप्र के गुणाः सद्भिर् ईरिताः 14035008e के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् 14035009a एतान् मे भगवन् प्रश्नान् याथातथ्येन सत्तम 14035009c वक्तुम् अर्हसि विप्रर्षे यथावद् इह तत्त्वतः 14035010 वासुदेव उवाच 14035010a तस्मै संप्रतिपन्नाय यथावत् परिपृच्छते 14035010c शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने 14035010e छायाभूताय दान्ताय यतये ब्रह्मचारिणे 14035011a तान् प्रश्नान् अब्रवीत् पार्थ मेधावी स धृतव्रतः 14035011c गुरुः कुरुकुलश्रेष्ठ सम्यक् सर्वान् अरिंदम 14035012a ब्रह्मप्रोक्तम् इदं धर्मम् ऋषिप्रवरसेवितम् 14035012c वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् 14035013a भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् 14035013c सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् 14035014a प्रवक्ष्ये ऽहं महाप्राज्ञ पदम् उत्तमम् अद्य ते 14035014c बुद्ध्वा यद् इह संसिद्धा भवन्तीह मनीषिणः 14035015a उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् 14035015c बृहस्पतिभरद्वाजौ गौतमो भार्गवस् तथा 14035016a वसिष्ठः काश्यपश् चैव विश्वामित्रो ऽत्रिर् एव च 14035016c मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्वकर्मभिः 14035017a ऋषिम् आङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः 14035017c ददृशुर् ब्रह्मभवने ब्रह्माणं वीतकल्मषम् 14035018a तं प्रणम्य महात्मानं सुखासीनं महर्षयः 14035018c पप्रच्छुर् विनयोपेता निःश्रेयसम् इदं परम् 14035019a कथं कर्म क्रियात् साधु कथं मुच्येत किल्बिषात् 14035019c के नो मार्गाः शिवाश् च स्युः किं सत्यं किं च दुष्कृतम् 14035020a केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति 14035020c प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ 14035021a इत्य् उक्तः स मुनिश्रेष्ठैर् यद् आह प्रपितामहः 14035021c तत् ते ऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् 14035022 ब्रह्मोवाच 14035022a सत्याद् भूतानि जातानि स्थावराणि चराणि च 14035022c तपसा तानि जीवन्ति इति तद् वित्त सुव्रताः 14035023a स्वां योनिं पुनर् आगम्य वर्तन्ते स्वेन कर्मणा 14035023c सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् 14035024a ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः 14035024c सत्याद् भूतानि जातानि भूतं सत्यमयं महत् 14035025a तस्मात् सत्याश्रया विप्रा नित्यं योगपरायणाः 14035025c अतीतक्रोधसंतापा नियता धर्मसेतवः 14035026a अन्योन्यनियतान् वैद्यान् धर्मसेतुप्रवर्तकान् 14035026c तान् अहं संप्रवक्ष्यामि शाश्वतान् लोकभावनान् 14035027a चातुर्विद्यं तथा वर्णांश् चतुरश् चाश्रमान् पृथक् 14035027c धर्मम् एकं चतुष्पादं नित्यम् आहुर् मनीषिणः 14035028a पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः 14035028c नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः 14035029a गदतस् तं ममाद्येह पन्थानं दुर्विदं परम् 14035029c निबोधत महाभागा निखिलेन परं पदम् 14035030a ब्रह्मचारिकम् एवाहुर् आश्रमं प्रथमं पदम् 14035030c गार्हस्थ्यं तु द्वितीयं स्याद् वानप्रस्थम् अतः परम् 14035030e ततः परं तु विज्ञेयम् अध्यात्मं परमं पदम् 14035031a ज्योतिर् आकाशम् आदित्यो वायुर् इन्द्रः प्रजापतिः 14035031c नोपैति यावद् अध्यात्मं तावद् एतान् न पश्यति 14035031e तस्योपायं प्रवक्ष्यामि पुरस्तात् तं निबोधत 14035032a फलमूलानिलभुजां मुनीनां वसतां वने 14035032c वानप्रस्थं द्विजातीनां त्रयाणाम् उपदिश्यते 14035033a सर्वेषाम् एव वर्णानां गार्हस्थ्यं तद् विधीयते 14035033c श्रद्धालक्षणम् इत्य् एवं धर्मं धीराः प्रचक्षते 14035034a इत्य् एते देवयाना वः पन्थानः परिकीर्तिताः 14035034c सद्भिर् अध्यासिता धीरैः कर्मभिर् धर्मसेतवः 14035035a एतेषां पृथग् अध्यास्ते यो धर्मं संशितव्रतः 14035035c कालात् पश्यति भूतानां सदैव प्रभवाप्ययौ 14035036a अतस् तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना 14035036c विषयस्थानि सर्वाणि वर्तमानानि भागशः 14035037a महान् आत्मा तथाव्यक्तम् अहंकारस् तथैव च 14035037c इन्द्रियाणि दशैकं च महाभूतानि पञ्च च 14035038a विशेषाः पञ्चभूतानाम् इत्य् एषा वैदिकी श्रुतिः 14035038c चतुर्विंशतिर् एषा वस् तत्त्वानां संप्रकीर्तिता 14035039a तत्त्वानाम् अथ यो वेद सर्वेषां प्रभवाप्ययौ 14035039c स धीरः सर्वभूतेषु न मोहम् अधिगच्छति 14035040a तत्त्वानि यो वेदयते यथातथं; गुणांश् च सर्वान् अखिलाश् च देवताः 14035040c विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकान् अमलान् समश्नुते 14036001 ब्रह्मोवाच 14036001a तद् अव्यक्तम् अनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् 14036001c नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम् 14036002a एकादशपरिक्षेपं मनो व्याकरणात्मकम् 14036002c बुद्धिस्वामिकम् इत्य् एतत् परम् एकादशं भवेत् 14036003a त्रीणि स्रोतांसि यान्य् अस्मिन्न् आप्यायन्ते पुनः पुनः 14036003c प्रणाड्यस् तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः 14036004a तमो रजस् तथा सत्त्वं गुणान् एतान् प्रचक्षते 14036004c अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः 14036005a अन्योन्यापाश्रयाश् चैव तथान्योन्यानुवर्तिनः 14036005c अन्योन्यव्यतिषक्ताश् च त्रिगुणाः पञ्च धातवः 14036006a तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः 14036006c रजसश् चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः 14036007a नियम्यते तमो यत्र रजस् तत्र प्रवर्तते 14036007c नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते 14036008a नैशात्मकं तमो विद्यात् त्रिगुणं मोहसंज्ञितम् 14036008c अधर्मलक्षणं चैव नियतं पापकर्मसु 14036009a प्रवृत्त्यात्मकम् एवाहू रजः पर्यायकारकम् 14036009c प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् 14036010a प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता 14036010c सात्त्विकं रूपम् एवं तु लाघवं साधुसंमितम् 14036011a एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः 14036011c समासव्यासयुक्तानि तत्त्वतस् तानि वित्त मे 14036012a संमोहो ऽज्ञानम् अत्यागः कर्मणाम् अविनिर्णयः 14036012c स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् 14036013a अस्मृतिश् चाविपाकश् च नास्तिक्यं भिन्नवृत्तिता 14036013c निर्विशेषत्वम् अन्धत्वं जघन्यगुणवृत्तिता 14036014a अकृते कृतमानित्वम् अज्ञाने ज्ञानमानिता 14036014c अमैत्री विकृतो भावो अश्रद्धा मूढभावना 14036015a अनार्जवम् असंज्ञत्वं कर्म पापम् अचेतना 14036015c गुरुत्वं सन्नभावत्वम् असितत्वम् अवाग् गतिः 14036016a सर्व एते गुणा विप्रास् तामसाः संप्रकीर्तिताः 14036016c ये चान्ये नियता भावा लोके ऽस्मिन् मोहसंज्ञिताः 14036017a तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः 14036017c परिवादकथा नित्यं देवब्राह्मणवैदिकाः 14036018a अत्यागश् चाभिमानश् च मोहो मन्युस् तथाक्षमा 14036018c मत्सरश् चैव भूतेषु तामसं वृत्तम् इष्यते 14036019a वृथारम्भाश् च ये के चिद् वृथादानानि यानि च 14036019c वृथाभक्षणम् इत्य् एतत् तामसं वृत्तम् इष्यते 14036020a अतिवादो ऽतितिक्षा च मात्सर्यम् अतिमानिता 14036020c अश्रद्दधानता चैव तामसं वृत्तम् इष्यते 14036021a एवंविधास् तु ये के चिल् लोके ऽस्मिन् पापकर्मिणः 14036021c मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः 14036022a तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् 14036022c अवाङ्निरयभावाय तिर्यङ्निरयगामिनः 14036023a स्थावराणि च भूतानि पशवो वाहनानि च 14036023c क्रव्यादा दन्दशूकाश् च कृमिकीटविहंगमाः 14036024a अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः 14036024c उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः 14036025a मग्नास् तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः 14036025c अवाक्स्रोतस इत्य् एते मग्नास् तमसि तामसाः 14036026a तेषाम् उत्कर्षम् उद्रेकं वक्ष्याम्य् अहम् अतः परम् 14036026c यथा ते सुकृता&l लोका&l लभन्ते पुण्यकर्मिणः 14036027a अन्यथा प्रतिपन्नास् तु विवृद्धा ये च कर्मसु 14036027c स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् 14036028a संस्कारेणोर्ध्वम् आयान्ति यतमानाः सलोकताम् 14036028c स्वर्गं गच्छन्ति देवानाम् इत्य् एषा वैदिकी श्रुतिः 14036029a अन्यथा प्रतिपन्नास् तु विवृद्धाः स्वेषु कर्मसु 14036029c पुनरावृत्तिधर्माणस् ते भवन्तीह मानुषाः 14036030a पापयोनिं समापन्नाश् चण्डाला मूकचूचुकाः 14036030c वर्णान् पर्यायशश् चापि प्राप्नुवन्त्य् उत्तरोत्तरम् 14036031a शूद्रयोनिम् अतिक्रम्य ये चान्ये तामसा गुणाः 14036031c स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे 14036032a अभिषङ्गस् तु कामेषु महामोह इति स्मृतः 14036032c ऋषयो मुनयो देवा मुह्यन्त्य् अत्र सुखेप्सवः 14036033a तमो मोहो महामोहस् तामिस्रः क्रोधसंज्ञितः 14036033c मरणं त्व् अन्धतामिस्रं तामिस्रं क्रोध उच्यते 14036034a भावतो गुणतश् चैव योनितश् चैव तत्त्वतः 14036034c सर्वम् एतत् तमो विप्राः कीर्तितं वो यथाविधि 14036035a को न्व् एतद् बुध्यते साधु को न्व् एतत् साधु पश्यति 14036035c अतत्त्वे तत्त्वदर्शी यस् तमसस् तत्त्वलक्षणम् 14036036a तमोगुणा वो बहुधा प्रकीर्तिता; यथावद् उक्तं च तमः परावरम् 14036036c नरो हि यो वेद गुणान् इमान् सदा; स तामसैः सर्वगुणैः प्रमुच्यते 14037001 ब्रह्मोवाच 14037001a रजो ऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः 14037001c निबोधत महाभागा गुणवृत्तं च सर्वशः 14037002a संघातो रूपम् आयासः सुखदुःखे हिमातपौ 14037002c ऐश्वर्यं विग्रहः संधिर् हेतुवादो ऽरतिः क्षमा 14037003a बलं शौर्यं मदो रोषो व्यायामकलहाव् अपि 14037003c ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् 14037004a वधबन्धपरिक्लेशाः क्रयो विक्रय एव च 14037004c निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् 14037005a उग्रं दारुणम् आक्रोशः परवित्तानुशासनम् 14037005c लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् 14037006a मृषावादो मृषादानं विकल्पः परिभाषणम् 14037006c निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् 14037007a परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः 14037007c व्यूहो ऽनयः प्रमादश् च परितापः परिग्रहः 14037008a संस्कारा ये च लोके ऽस्मिन् प्रवर्तन्ते पृथक् पृथक् 14037008c नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च 14037009a संतापो ऽप्रत्ययश् चैव व्रतानि नियमाश् च ये 14037009c प्रदानम् आशीर्युक्तं च सततं मे भवत्व् इति 14037010a स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया 14037010c याजनाध्यापने चोभे तथैवाहुः परिग्रहम् 14037011a इदं मे स्याद् इदं मे स्यात् स्नेहो गुणसमुद्भवः 14037011c अभिद्रोहस् तथा माया निकृतिर् मान एव च 14037012a स्तैन्यं हिंसा परीवादः परितापः प्रजागरः 14037012c स्तम्भो दम्भो ऽथ रागश् च भक्तिः प्रीतिः प्रमोदनम् 14037013a द्यूतं च जनवादश् च संबन्धाः स्त्रीकृताश् च ये 14037013c नृत्तवादित्रगीतानि प्रसङ्गा ये च के चन 14037013e सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः 14037014a भूतभव्यभविष्याणां भावानां भुवि भावनाः 14037014c त्रिवर्गनिरता नित्यं धर्मो ऽर्थः काम इत्य् अपि 14037015a कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः 14037015c अर्वाक्स्रोतस इत्य् एते तैजसा रजसावृताः 14037016a अस्मि&l लोके प्रमोदन्ते जायमानाः पुनः पुनः 14037016c प्रेत्यभाविकम् ईहन्त इह लौकिकम् एव च 14037016e ददति प्रतिगृह्णन्ति जपन्त्य् अथ च जुह्वति 14037017a रजोगुणा वो बहुधानुकीर्तिता; यथावद् उक्तं गुणवृत्तम् एव च 14037017c नरो हि यो वेद गुणान् इमान् सदा; स राजसैः सर्वगुणैर् विमुच्यते 14038001 ब्रह्मोवाच 14038001a अतः परं प्रवक्ष्यामि तृतीयं गुणम् उत्तमम् 14038001c सर्वभूतहितं लोके सतां धर्मम् अनिन्दितम् 14038002a आनन्दः प्रीतिर् उद्रेकः प्राकाश्यं सुखम् एव च 14038002c अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता 14038003a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 14038003c अक्रोधश् चानसूया च शौचं दाक्ष्यं पराक्रमः 14038004a मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः 14038004c एवं यो युक्तधर्मः स्यात् सो ऽमुत्रानन्त्यम् अश्नुते 14038005a निर्ममो निरहंकारो निराशीः सर्वतः समः 14038005c अकामहत इत्य् एष सतां धर्मः सनातनः 14038006a विश्रम्भो ह्रीस् तितिक्षा च त्यागः शौचम् अतन्द्रिता 14038006c आनृशंस्यम् असंमोहो दया भूतेष्व् अपैशुनम् 14038007a हर्षस् तुष्टिर् विस्मयश् च विनयः साधुवृत्तता 14038007c शान्तिकर्म विशुद्धिश् च शुभा बुद्धिर् विमोचनम् 14038008a उपेक्षा ब्रह्मचर्यं च परित्यागश् च सर्वशः 14038008c निर्ममत्वम् अनाशीस्त्वम् अपरिक्रीतधर्मता 14038009a मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् 14038009c मुधा प्रतिग्रहश् चैव मुधा धर्मो मुधा तपः 14038010a एवंवृत्तास् तु ये के चिल् लोके ऽस्मिन् सत्त्वसंश्रयाः 14038010c ब्राह्मणा ब्रह्मयोनिस्थास् ते धीराः साधुदर्शिनः 14038011a हित्वा सर्वाणि पापानि निःशोका ह्य् अजरामराः 14038011c दिवं प्राप्य तु ते धीराः कुर्वते वै ततस् ततः 14038012a ईशित्वं च वशित्वं च लघुत्वं मनसश् च ते 14038012c विकुर्वते महात्मानो देवास् त्रिदिवगा इव 14038013a ऊर्ध्वस्रोतस इत्य् एते देवा वैकारिकाः स्मृताः 14038013c विकुर्वते प्रकृत्या वै दिवं प्राप्तास् ततस् ततः 14038013e यद् यद् इच्छन्ति तत् सर्वं भजन्ते विभजन्ति च 14038014a इत्य् एतत् सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः 14038014c एतद् विज्ञाय विधिवल् लभते यद् यद् इच्छति 14038015a प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावद् उक्तं गुणवृत्तम् एव च 14038015c नरस् तु यो वेद गुणान् इमान् सदा; गुणान् स भुङ्क्ते न गुणैः स भुज्यते 14039001 ब्रह्मोवाच 14039001a नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः 14039001c अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस् तथा 14039002a अन्योन्यम् अनुषज्जन्ते अन्योन्यं चानुजीविनः 14039002c अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः 14039003a यावत् सत्त्वं तमस् तावद् वर्तते नात्र संशयः 14039003c यावत् तमश् च सत्त्वं च रजस् तावद् इहोच्यते 14039004a संहत्य कुर्वते यात्रां सहिताः संघचारिणः 14039004c संघातवृत्तयो ह्य् एते वर्तन्ते हेत्वहेतुभिः 14039005a उद्रेकव्यतिरेकाणां तेषाम् अन्योन्यवर्तिनाम् 14039005c वर्तते तद् यथान्यूनं व्यतिरिक्तं च सर्वशः 14039006a व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् 14039006c अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः 14039007a उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् 14039007c अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः 14039008a उद्रिक्तं च यदा सत्त्वम् ऊर्ध्वस्रोतोगतं भवेत् 14039008c अल्पं तत्र रजो ज्ञेयं तमश् चाल्पतरं ततः 14039009a सत्त्वं वैकारिकं योनिर् इन्द्रियाणां प्रकाशिका 14039009c न हि सत्त्वात् परो भावः कश् चिद् अन्यो विधीयते 14039010a ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 14039010c जघन्यगुणसंयुक्ता यान्त्य् अधस् तामसा जनाः 14039011a तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वम् उत्तमम् 14039011c इत्य् एवं त्रिषु वर्णेषु विवर्तन्ते गुणास् त्रयः 14039012a दूराद् अपि हि दृश्यन्ते सहिताः संघचारिणः 14039012c तमः सत्त्वं रजश् चैव पृथक्त्वं नानुशुश्रुम 14039013a दृष्ट्वा चादित्यम् उद्यन्तं कुचोराणां भयं भवेत् 14039013c अध्वगाः परितप्येरंस् तृष्णार्ता दुःखभागिनः 14039014a आदित्यः सत्त्वम् उद्दिष्टं कुचोरास् तु यथा तमः 14039014c परितापो ऽध्वगानां च राजसो गुण उच्यते 14039015a प्राकाश्यं सत्त्वम् आदित्ये संतापो राजसो गुणः 14039015c उपप्लवस् तु विज्ञेयस् तामसस् तस्य पर्वसु 14039016a एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास् त्रयः 14039016c पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा 14039017a स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः 14039017c राजसास् तु विवर्तन्ते स्नेहभावस् तु सात्त्विकः 14039018a अहस् त्रिधा तु विज्ञेयं त्रिधा रात्रिर् विधीयते 14039018c मासार्धमासवर्षाणि ऋतवः संधयस् तथा 14039019a त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते 14039019c त्रिधा लोकास् त्रिधा वेदास् त्रिधा विद्यास् त्रिधा गतिः 14039020a भूतं भव्यं भविष्यच् च धर्मो ऽर्थः काम इत्य् अपि 14039020c प्राणापानाव् उदानश् चाप्य् एत एव त्रयो गुणाः 14039021a यत् किं चिद् इह वै लोके सर्वम् एष्व् एव तत् त्रिषु 14039021c त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यम् एव तु 14039021e सत्त्वं रजस् तमश् चैव गुणसर्गः सनातनः 14039022a तमो ऽव्यक्तं शिवं नित्यम् अजं योनिः सनातनः 14039022c प्रकृतिर् विकारः प्रलयः प्रधानं प्रभवाप्ययौ 14039023a अनुद्रिक्तम् अनूनं च ह्य् अकम्पम् अचलं ध्रुवम् 14039023c सदसच् चैव तत् सर्वम् अव्यक्तं त्रिगुणं स्मृतम् 14039023e ज्ञेयानि नामधेयानि नरैर् अध्यात्मचिन्तकैः 14039024a अव्यक्तनामानि गुणांश् च तत्त्वतो; यो वेद सर्वाणि गतीश् च केवलाः 14039024c विमुक्तदेहः प्रविभागतत्त्ववित्; स मुच्यते सर्वगुणैर् निरामयः 14040001 ब्रह्मोवाच 14040001a अव्यक्तात् पूर्वम् उत्पन्नो महान् आत्मा महामतिः 14040001c आदिर् गुणानां सर्वेषां प्रथमः सर्ग उच्यते 14040002a महान् आत्मा मतिर् विष्णुर् विश्वः शंभुश् च वीर्यवान् 14040002c बुद्धिः प्रज्ञोपलब्धिश् च तथा ख्यातिर् धृतिः स्मृतिः 14040003a पर्यायवाचकैः शब्दैर् महान् आत्मा विभाव्यते 14040003c तं जानन् ब्राह्मणो विद्वान् न प्रमोहं निगच्छति 14040004a सर्वतःपाणिपादश् च सर्वतोक्षिशिरोमुखः 14040004c सर्वतःश्रुतिमा&l लोके सर्वं व्याप्य स तिष्ठति 14040005a महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः 14040005c अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 14040006a तत्र बुद्धिमतां लोकाः संन्यासनिरताश् च ये 14040006c ध्यानिनो नित्ययोगाश् च सत्यसंधा जितेन्द्रियाः 14040007a ज्ञानवन्तश् च ये के चिद् अलुब्धा जितमन्यवः 14040007c प्रसन्नमनसो धीरा निर्ममा निरहंकृताः 14040007e विमुक्ताः सर्व एवैते महत्त्वम् उपयान्ति वै 14040008a आत्मनो महतो वेद यः पुण्यां गतिम् उत्तमाम् 14040008c स धीरः सर्वलोकेषु न मोहम् अधिगच्छति 14040008e विष्णुर् एवादिसर्गेषु स्वयंभूर् भवति प्रभुः 14040009a एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् 14040009c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति 14041001 ब्रह्मोवाच 14041001a य उत्पन्नो महान् पूर्वम् अहंकारः स उच्यते 14041001c अहम् इत्य् एव संभूतो द्वितीयः सर्ग उच्यते 14041002a अहंकारश् च भूतादिर् वैकारिक इति स्मृतः 14041002c तेजसश् चेतना धातुः प्रजासर्गः प्रजापतिः 14041003a देवानां प्रभवो देवो मनसश् च त्रिलोककृत् 14041003c अहम् इत्य् एव तत् सर्वम् अभिमन्ता स उच्यते 14041004a अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् 14041004c स्वाध्यायक्रतुसिद्धानाम् एष लोकः सनातनः 14041005a अहंकारेणाहरतो गुणान् इमान्; भूतादिर् एवं सृजते स भूतकृत् 14041005c वैकारिकः सर्वम् इदं विचेष्टते; स्वतेजसा रञ्जयते जगत् तथा 14042001 ब्रह्मोवाच 14042001a अहंकारात् प्रसूतानि महाभूतानि पञ्च वै 14042001c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 14042002a तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु 14042002c शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च 14042003a महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते 14042003c सर्वप्राणभृतां धीरा महद् उत्पद्यते भयम् 14042004a यद्य् अस्माज् जायते भूतं तत्र तत् प्रविलीयते 14042004c लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् 14042005a ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे 14042005c स्मृतिमन्तस् तदा धीरा न लीयन्ते कदा चन 14042006a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च पञ्चमः 14042006c क्रियाकारणयुक्ताः स्युर् अनित्या मोहसंज्ञिताः 14042007a लोभप्रजनसंयुक्ता निर्विशेषा ह्य् अकिंचनाः 14042007c मांसशोणितसंघाता अन्योन्यस्योपजीविनः 14042008a बहिर् आत्मान इत्य् एते दीनाः कृपणवृत्तयः 14042008c प्राणापानाव् उदानश् च समानो व्यान एव च 14042009a अन्तरात्मेति चाप्य् एते नियताः पञ्च वायवः 14042009c वाङ्मनोबुद्धिर् इत्य् एभिः सार्धम् अष्टात्मकं जगत् 14042010a त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक् च संयता 14042010c विशुद्धं च मनो यस्य बुद्धिश् चाव्यभिचारिणी 14042011a अष्टौ यस्याग्नयो ह्य् एते न दहन्ते मनः सदा 14042011c स तद् ब्रह्म शुभं याति यस्माद् भूयो न विद्यते 14042012a एकादश च यान्य् आहुर् इन्द्रियाणि विशेषतः 14042012c अहंकारप्रसूतानि तानि वक्ष्याम्य् अहं द्विजाः 14042013a श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 14042013c पादौ पायुर् उपस्थं च हस्तौ वाग् दशमी भवेत् 14042014a इन्द्रियग्राम इत्य् एष मन एकादशं भवेत् 14042014c एतं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते 14042015a बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च 14042015c श्रोत्रादीन्य् अपि पञ्चाहुर् बुद्धियुक्तानि तत्त्वतः 14042016a अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु 14042016c उभयत्र मनो ज्ञेयं बुद्धिर् द्वादशमी भवेत् 14042017a इत्य् उक्तानीन्द्रियाणीमान्य् एकादश मया क्रमात् 14042017c मन्यन्ते कृतम् इत्य् एव विदित्वैतानि पण्डिताः 14042018a त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते 14042018c स्थलम् आपस् तथाकाशं जन्म चापि चतुर्विधम् 14042019a अण्डजोद्भिज्जसंस्वेदजरायुजम् अथापि च 14042019c चतुर्धा जन्म इत्य् एतद् भूतग्रामस्य लक्ष्यते 14042020a अचराण्य् अपि भूतानि खेचराणि तथैव च 14042020c अण्डजानि विजानीयात् सर्वांश् चैव सरीसृपान् 14042021a संस्वेदाः कृमयः प्रोक्ता जन्तवश् च तथाविधाः 14042021c जन्म द्वितीयम् इत्य् एतज् जघन्यतरम् उच्यते 14042022a भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् 14042022c उद्भिज्जानीति तान्य् आहुर् भूतानि द्विजसत्तमाः 14042023a द्विपादबहुपादानि तिर्यग्गतिमतीनि च 14042023c जरायुजानि भूतानि वित्त तान्य् अपि सत्तमाः 14042024a द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना 14042024c तपः कर्म च यत् पुण्यम् इत्य् एष विदुषां नयः 14042025a द्विविधं कर्म विज्ञेयम् इज्या दानं च यन् मखे 14042025c जातस्याध्ययनं पुण्यम् इति वृद्धानुशासनम् 14042026a एतद् यो वेद विधिवत् स मुक्तः स्याद् द्विजर्षभाः 14042026c विमुक्तः सर्वपापेभ्य इति चैव निबोधत 14042027a आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मम् उच्यते 14042027c अधिभूतं तथा शब्दो दिशस् तत्राधिदैवतम् 14042028a द्वितीयं मारुतो भूतं त्वग् अध्यात्मं च विश्रुतम् 14042028c स्प्रष्टव्यम् अधिभूतं च विद्युत् तत्राधिदैवतम् 14042029a तृतीयं ज्योतिर् इत्य् आहुश् चक्षुर् अध्यात्मम् उच्यते 14042029c अधिभूतं ततो रूपं सूर्यस् तत्राधिदैवतम् 14042030a चतुर्थम् आपो विज्ञेयं जिह्वा चाध्यात्मम् इष्यते 14042030c अधिभूतं रसश् चात्र सोमस् तत्राधिदैवतम् 14042031a पृथिवी पञ्चमं भूतं घ्राणश् चाध्यात्मम् इष्यते 14042031c अधिभूतं तथा गन्धो वायुस् तत्राधिदैवतम् 14042032a एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः 14042032c अतः परं प्रवक्ष्यामि सर्वं त्रिविधम् इन्द्रियम् 14042033a पादाव् अध्यात्मम् इत्य् आहुर् ब्राह्मणास् तत्त्वदर्शिनः 14042033c अधिभूतं तु गन्तव्यं विष्णुस् तत्राधिदैवतम् 14042034a अवाग्गतिर् अपानश् च पायुर् अध्यात्मम् इष्यते 14042034c अधिभूतं विसर्गश् च मित्रस् तत्राधिदैवतम् 14042035a प्रजनः सर्वभूतानाम् उपस्थो ऽध्यात्मम् उच्यते 14042035c अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः 14042036a हस्ताव् अध्यात्मम् इत्य् आहुर् अध्यात्मविदुषो जनाः 14042036c अधिभूतं तु कर्माणि शक्रस् तत्राधिदैवतम् 14042037a वैश्वदेवी मनःपूर्वा वाग् अध्यात्मम् इहोच्यते 14042037c वक्तव्यम् अधिभूतं च वह्निस् तत्राधिदैवतम् 14042038a अध्यात्मं मन इत्य् आहुः पञ्चभूतानुचारकम् 14042038c अधिभूतं च मन्तव्यं चन्द्रमाश् चाधिदैवतम् 14042039a अध्यात्मं बुद्धिर् इत्य् आहुः षडिन्द्रियविचारिणी 14042039c अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् 14042040a यथावद् अध्यात्मविधिर् एष वः कीर्तितो मया 14042040c ज्ञानम् अस्य हि धर्मज्ञाः प्राप्तं बुद्धिमताम् इह 14042041a इन्द्रियाणीन्द्रियार्थाश् च महाभूतानि पञ्च च 14042041c सर्वाण्य् एतानि संधाय मनसा संप्रधारयेत् 14042042a क्षीणे मनसि सर्वस्मिन् न जन्मसुखम् इष्यते 14042042c ज्ञानसंपन्नसत्त्वानां तत् सुखं विदुषां मतम् 14042043a अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् 14042043c निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा 14042044a गुणागुणम् अनासङ्गम् एकचर्यम् अनन्तरम् 14042044c एतद् ब्राह्मणतो वृत्तम् आहुर् एकपदं सुखम् 14042045a विद्वान् कूर्म इवाङ्गानि कामान् संहृत्य सर्वशः 14042045c विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा 14042046a कामान् आत्मनि संयम्य क्षीणतृष्णः समाहितः 14042046c सर्वभूतसुहृन् मैत्रो ब्रह्मभूयं स गच्छति 14042047a इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् 14042047c मुनेर् जनपदत्यागाद् अध्यात्माग्निः समिध्यते 14042048a यथाग्निर् इन्धनैर् इद्धो महाज्योतिः प्रकाशते 14042048c तथेन्द्रियनिरोधेन महान् आत्मा प्रकाशते 14042049a यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि 14042049c स्वयंयोनिस् तदा सूक्ष्मात् सूक्ष्मम् आप्नोत्य् अनुत्तमम् 14042050a अग्नी रूपं पयः स्रोतो वायुः स्पर्शनम् एव च 14042050c मही पङ्कधरं घोरम् आकाशं श्रवणं तथा 14042051a रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् 14042051c पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् 14042052a रजस्वलम् अथादृश्यं त्रिगुणं च त्रिधातुकम् 14042052c संसर्गाभिरतं मूढं शरीरम् इति धारणा 14042053a दुश्चरं जीवलोके ऽस्मिन् सत्त्वं प्रति समाश्रितम् 14042053c एतद् एव हि लोके ऽस्मिन् कालचक्रं प्रवर्तते 14042054a एतन् महार्णवं घोरम् अगाधं मोहसंज्ञितम् 14042054c विसृजेत् संक्षिपेच् चैव बोधयेत् सामरं जगत् 14042055a कामक्रोधौ भयं मोहम् अभिद्रोहम् अथानृतम् 14042055c इन्द्रियाणां निरोधेन स तांस् त्यजति दुस्त्यजान् 14042056a यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः 14042056c व्योम्नि तस्य परं स्थानम् अनन्तम् अथ लक्ष्यते 14042057a कामकूलाम् अपारान्तां मनःस्रोतोभयावहाम् 14042057c नदीं दुर्गह्रदां तीर्णः कामक्रोधाव् उभौ जयेत् 14042058a स सर्वदोषनिर्मुक्तस् ततः पश्यति यत् परम् 14042058c मनो मनसि संधाय पश्यत्य् आत्मानम् आत्मनि 14042059a सर्ववित् सर्वभूतेषु वीक्षत्य् आत्मानम् आत्मनि 14042059c एकधा बहुधा चैव विकुर्वाणस् ततस् ततः 14042060a ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा 14042060c स वै विष्णुश् च मित्रश् च वरुणो ऽग्निः प्रजापतिः 14042061a स हि धाता विधाता च स प्रभुः सर्वतोमुखः 14042061c हृदयं सर्वभूतानां महान् आत्मा प्रकाशते 14042062a तं विप्रसंघाश् च सुरासुराश् च; यक्षाः पिशाचाः पितरो वयांसि 14042062c रक्षोगणा भूतगणाश् च सर्वे; महर्षयश् चैव सदा स्तुवन्ति 14043001 ब्रह्मोवाच 14043001a मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः 14043001c कुञ्जरो वाहनानां च सिंहश् चारण्यवासिनाम् 14043002a अविः पशूनां सर्वेषाम् आखुश् च बिलवासिनाम् 14043002c गवां गोवृषभश् चैव स्त्रीणां पुरुष एव च 14043003a न्यग्रोधो जम्बुवृक्षश् च पिप्पलः शाल्मलिस् तथा 14043003c शिंशपा मेषशृङ्गश् च तथा कीचकवेणवः 14043003e एते द्रुमाणां राजानो लोके ऽस्मिन् नात्र संशयः 14043004a हिमवान् पारियात्रश् च सह्यो विन्ध्यस् त्रिकूटवान् 14043004c श्वेतो नीलश् च भासश् च काष्ठवांश् चैव पर्वतः 14043005a शुभस्कन्धो महेन्द्रश् च माल्यवान् पर्वतस् तथा 14043005c एते पर्वतराजानो गणानां मरुतस् तथा 14043006a सूर्यो ग्रहाणाम् अधिपो नक्षत्राणां च चन्द्रमाः 14043006c यमः pitqNAm अधिपः सरिताम् अथ सागरः 14043007a अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते 14043007c अर्को ऽधिपतिर् उष्णानां ज्योतिषाम् इन्दुर् उच्यते 14043008a अग्निर् भूतपतिर् नित्यं ब्राह्मणानां बृहस्पतिः 14043008c ओषधीनां पतिः सोमो विष्णुर् बलवतां वरः 14043009a त्वष्टाधिराजो रूपाणां पशूनाम् ईश्वरः शिवः 14043009c दक्षिणानां तथा यज्ञो वेदानाम् ऋषयस् तथा 14043010a दिशाम् उदीची विप्राणां सोमो राजा प्रतापवान् 14043010c कुबेरः सर्वयक्षाणां देवतानां पुरंदरः 14043010e एष भूतादिकः सर्गः प्रजानां च प्रजापतिः 14043011a सर्वेषाम् एव भूतानाम् अहं ब्रह्ममयो महान् 14043011c भूतं परतरं मत्तो विष्णोर् वापि न विद्यते 14043012a राजाधिराजः सर्वासां विष्णुर् ब्रह्ममयो महान् 14043012c ईश्वरं तं विजानीमः स विभुः स प्रजापतिः 14043013a नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् 14043013c देवदानवनागानां सर्वेषाम् ईश्वरो हि सः 14043014a भगदेवानुयातानां सर्वासां वामलोचना 14043014c माहेश्वरी महादेवी प्रोच्यते पार्वतीति या 14043015a उमां देवीं विजानीत नारीणाम् उत्तमां शुभाम् 14043015c रतीनां वसुमत्यस् तु स्त्रीणाम् अप्सरसस् तथा 14043016a धर्मकामाश् च राजानो ब्राह्मणा धर्मलक्षणाः 14043016c तस्माद् राजा द्विजातीनां प्रयतेतेह रक्षणे 14043017a राज्ञां हि विषये येषाम् अवसीदन्ति साधवः 14043017c हीनास् ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः 14043018a राज्ञां तु विषये येषां साधवः परिरक्षिताः 14043018c ते ऽस्मि&l लोके प्रमोदन्ते प्रेत्य चानन्त्यम् एव च 14043018e प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः 14043019a अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् 14043019c अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा 14043020a प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः 14043020c शब्दलक्षणम् आकाशं वायुस् तु स्पर्शलक्षणः 14043021a ज्योतिषां लक्षणं रूपम् आपश् च रसलक्षणाः 14043021c धरणी सर्वभूतानां पृथिवी गन्धलक्षणा 14043022a स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा 14043022c मनसो लक्षणं चिन्ता तथोक्ता बुद्धिर् अन्वयात् 14043023a मनसा चिन्तयानो ऽर्थान् बुद्ध्या चैव व्यवस्यति 14043023c बुद्धिर् हि व्यवसायेन लक्ष्यते नात्र संशयः 14043024a लक्षणं महतो ध्यानम् अव्यक्तं साधुलक्षणम् 14043024c प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् 14043025a तस्माज् ज्ञानं पुरस्कृत्य संन्यसेद् इह बुद्धिमान् 14043025c संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् 14043025e अतीतो ऽद्वंद्वम् अभ्येति तमोमृत्युजरातिगम् 14043026a धर्मलक्षणसंयुक्तम् उक्तं वो विधिवन् मया 14043026c गुणानां ग्रहणं सम्यग् वक्ष्याम्य् अहम् अतः परम् 14043027a पार्थिवो यस् तु गन्धो वै घ्राणेनेह स गृह्यते 14043027c घ्राणस्थश् च तथा वायुर् गन्धज्ञाने विधीयते 14043028a अपां धातुरसो नित्यं जिह्वया स तु गृह्यते 14043028c जिह्वास्थश् च तथा सोमो रसज्ञाने विधीयते 14043029a ज्योतिषश् च गुणो रूपं चक्षुषा तच् च गृह्यते 14043029c चक्षुःस्थश् च तथादित्यो रूपज्ञाने विधीयते 14043030a वायव्यस् तु तथा स्पर्शस् त्वचा प्रज्ञायते च सः 14043030c त्वक्स्थश् चैव तथा वायुः स्पर्शज्ञाने विधीयते 14043031a आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते 14043031c श्रोत्रस्थाश् च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः 14043032a मनसस् तु गुणश् चिन्ता प्रज्ञया स तु गृह्यते 14043032c हृदिस्थचेतनाधातुर् मनोज्ञाने विधीयते 14043033a बुद्धिर् अध्यवसायेन ध्यानेन च महांस् तथा 14043033c निश्चित्य ग्रहणं नित्यम् अव्यक्तं नात्र संशयः 14043034a अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14043034c तस्माद् अलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः 14043035a अव्यक्तं क्षेत्रम् उद्दिष्टं गुणानां प्रभवाप्ययम् 14043035c सदा पश्याम्य् अहं लीनं विजानामि शृणोमि च 14043036a पुरुषस् तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते 14043036c गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति 14043037a आदिमध्यावसानान्तं सृज्यमानम् अचेतनम् 14043037c न गुणा विदुर् आत्मानं सृज्यमानं पुनः पुनः 14043038a न सत्यं वेद वै कश् चित् क्षेत्रज्ञस् त्व् एव विन्दति 14043038c गुणानां गुणभूतानां यत् परं परतो महत् 14043039a तस्माद् गुणांश् च तत्त्वं च परित्यज्येह तत्त्ववित् 14043039c क्षीणदोषो गुणान् हित्वा क्षेत्रज्ञं प्रविशत्य् अथ 14043040a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14043040c अचलश् चानिकेतश् च क्षेत्रज्ञः स परो विभुः 14044001 ब्रह्मोवाच 14044001a यद् आदिमध्यपर्यन्तं ग्रहणोपायम् एव च 14044001c नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः 14044002a अहः पूर्वं ततो रात्रिर् मासाः शुक्लादयः स्मृताः 14044002c श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः 14044003a भूमिर् आदिस् तु गन्धानां रसानाम् आप एव च 14044003c रूपाणां ज्योतिर् आदिस् तु स्पर्शादिर् वायुर् उच्यते 14044003e शब्दस्यादिस् तथाकाशम् एष भूतकृतो गुणः 14044004a अतः परं प्रवक्ष्यामि भूतानाम् आदिम् उत्तमम् 14044004c आदित्यो ज्योतिषाम् आदिर् अग्निर् भूतादिर् इष्यते 14044005a सावित्री सर्वविद्यानां देवतानां प्रजापतिः 14044005c ओंकारः सर्ववेदानां वचसां प्राण एव च 14044005e यद्य् अस्मिन् नियतं लोके सर्वं सावित्रम् उच्यते 14044006a गायत्री छन्दसाम् आदिः पशूनाम् अज उच्यते 14044006c गावश् चतुष्पदाम् आदिर् मनुष्याणां द्विजातयः 14044007a श्येनः पतत्रिणाम् आदिर् यज्ञानां हुतम् उत्तमम् 14044007c परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः 14044008a कृतम् आदिर् युगानां च सर्वेषां नात्र संशयः 14044008c हिरण्यं सर्वरत्नानाम् ओषधीनां यवास् तथा 14044009a सर्वेषां भक्ष्यभोज्यानाम् अन्नं परमम् उच्यते 14044009c द्रवाणां चैव सर्वेषां पेयानाम् आप उत्तमाः 14044010a स्थावराणां च भूतानां सर्वेषाम् अविशेषतः 14044010c ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः 14044011a अहं प्रजापतीनां च सर्वेषां नात्र संशयः 14044011c मम विष्णुर् अचिन्त्यात्मा स्वयंभूर् इति स स्मृतः 14044012a पर्वतानां महामेरुः सर्वेषाम् अग्रजः स्मृतः 14044012c दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा 14044013a तथा त्रिपथगा गङ्गा नदीनाम् अग्रजा स्मृता 14044013c तथा सरोदपानानां सर्वेषां सागरो ऽग्रजः 14044014a देवदानवभूतानां पिशाचोरगरक्षसाम् 14044014c नरकिंनरयक्षाणां सर्वेषाम् ईश्वरः प्रभुः 14044015a आदिर् विश्वस्य जगतो विष्णुर् ब्रह्ममयो महान् 14044015c भूतं परतरं तस्मात् त्रैलोक्ये नेह विद्यते 14044016a आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः 14044016c लोकानाम् आदिर् अव्यक्तं सर्वस्यान्तस् तद् एव च 14044017a अहान्य् अस्तमयान्तानि उदयान्ता च शर्वरी 14044017c सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् 14044018a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 14044018c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 14044019a सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् 14044019c अशाश्वतं हि लोके ऽस्मिन् सर्वं स्थावरजङ्गमम् 14044020a इष्टं दत्तं तपो ऽधीतं व्रतानि नियमाश् च ये 14044020c सर्वम् एतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते 14044021a तस्माज् ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः 14044021c निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः 14045001 ब्रह्मोवाच 14045001a बुद्धिसारं मनस्तम्भम् इन्द्रियग्रामबन्धनम् 14045001c महाभूतारविष्कम्भं निमेषपरिवेष्टनम् 14045002a जराशोकसमाविष्टं व्याधिव्यसनसंचरम् 14045002c देशकालविचारीदं श्रमव्यायामनिस्वनम् 14045003a अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् 14045003c सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् 14045004a छायातपविलेखं च निमेषोन्मेषविह्वलम् 14045004c घोरमोहजनाकीर्णं वर्तमानम् अचेतनम् 14045005a मासार्धमासगणितं विषमं लोकसंचरम् 14045005c तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् 14045006a सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् 14045006c स्वरविग्रहनाभीकं शोकसंघातवर्तनम् 14045007a क्रियाकारणसंयुक्तं रागविस्तारम् आयतम् 14045007c लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् 14045008a भयमोहपरीवारं भूतसंमोहकारकम् 14045008c आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् 14045009a महदादिविशेषान्तम् असक्तप्रभवाव्ययम् 14045009c मनोजवनम् अश्रान्तं कालचक्रं प्रवर्तते 14045010a एतद् द्वंद्वसमायुक्तं कालचक्रम् अचेतनम् 14045010c विसृजेत् संक्षिपेच् चापि बोधयेत् सामरं जगत् 14045011a कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः 14045011c यस् तु वेद नरो नित्यं न स भूतेषु मुह्यति 14045012a विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः 14045012c विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् 14045013a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः 14045013c चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः 14045014a यः कश् चिद् इह लोके च ह्य् आगमः संप्रकीर्तितः 14045014c तस्यान्तगमनं श्रेयः कीर्तिर् एषा सनातनी 14045015a संस्कारैः संस्कृतः पूर्वं यथावच् चरितव्रतः 14045015c जातौ गुणविशिष्टायां समावर्तेत वेदवित् 14045016a स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः 14045016c पञ्चभिश् च महायज्ञैः श्रद्दधानो यजेत ह 14045017a देवतातिथिशिष्टाशी निरतो वेदकर्मसु 14045017c इज्याप्रदानयुक्तश् च यथाशक्ति यथाविधि 14045018a न पाणिपादचपलो न नेत्रचपलो मुनिः 14045018c न च वागङ्गचपल इति शिष्टस्य गोचरः 14045019a नित्ययज्ञोपवीती स्याच् छुक्लवासाः शुचिव्रतः 14045019c नियतो दमदानाभ्यां सदा शिष्टैश् च संविशेत् 14045020a जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः 14045020c वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् 14045021a अधीत्याध्यापनं कुर्यात् तथा यजनयाजने 14045021c दानं प्रतिग्रहं चैव षड्गुणां वृत्तिम् आचरेत् 14045022a त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका 14045022c याजनाध्यापने चोभे शुद्धाच् चापि प्रतिग्रहः 14045023a अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु 14045023c दानम् अध्ययनं यज्ञो धर्मयुक्तानि तानि तु 14045024a तेष्व् अप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् 14045024c दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः 14045025a सर्वम् एतद् यथाशक्ति विप्रो निर्वर्तयञ् शुचिः 14045025c एवं युक्तो जयेत् स्वर्गं गृहस्थः संशितव्रतः 14046001 ब्रह्मोवाच 14046001a एवम् एतेन मार्गेण पूर्वोक्तेन यथाविधि 14046001c अधीतवान् यथाशक्ति तथैव ब्रह्मचर्यवान् 14046002a स्वधर्मनिरतो विद्वान् सर्वेन्द्रिययतो मुनिः 14046002c गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः 14046003a गुरुणा समनुज्ञातो भुञ्जीतान्नम् अकुत्सयन् 14046003c हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् 14046004a द्विकालम् अग्निं जुह्वानः शुचिर् भूत्वा समाहितः 14046004c धारयीत सदा दण्डं बैल्वं पालाशम् एव वा 14046005a क्षौमं कार्पासिकं वापि मृगाजिनम् अथापि वा 14046005c सर्वं काषायरक्तं स्याद् वासो वापि द्विजस्य ह 14046006a मेखला च भवेन् मौञ्जी जटी नित्योदकस् तथा 14046006c यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः 14046007a पूताभिश् च तथैवाद्भिः सदा दैवततर्पणम् 14046007c भावेन नियतः कुर्वन् ब्रह्मचारी प्रशस्यते 14046008a एवं युक्तो जयेत् स्वर्गम् ऊर्ध्वरेताः समाहितः 14046008c न संसरति जातीषु परमं स्थानम् आश्रितः 14046009a संस्कृतः सर्वसंस्कारैस् तथैव ब्रह्मचर्यवान् 14046009c ग्रामान् निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् 14046010a चर्मवल्कलसंवीतः स्वयं प्रातर् उपस्पृशेत् 14046010c अरण्यगोचरो नित्यं न ग्रामं प्रविशेत् पुनः 14046011a अर्चयन्न् अतिथीन् काले दद्याच् चापि प्रतिश्रयम् 14046011c फलपत्रावरैर् मूलैः श्यामाकेन च वर्तयन् 14046012a प्रवृत्तम् उदकं वायुं सर्वं वानेयम् आ तृणात् 14046012c प्राश्नीयाद् आनुपूर्व्येण यथादीक्षम् अतन्द्रितः 14046013a आमूलफलभिक्षाभिर् arced atithim Agatam 14046013c यद्भक्षः स्यात् ततो दद्याद् भिक्षां नित्यम् अतन्द्रितः 14046014a देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः 14046014c अस्कन्दितमनाश् चैव लघ्वाशी देवताश्रयः 14046015a दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् 14046015c जुह्वन् स्वाध्यायशीलश् च सत्यधर्मपरायणः 14046016a त्यक्तदेहः सदा दक्षो वननित्यः समाहितः 14046016c एवं युक्तो जयेत् स्वर्गं वानप्रस्थो जितेन्द्रियः 14046017a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ वा पुनः 14046017c य इच्छेन् मोक्षम् आस्थातुम् उत्तमां वृत्तिम् आश्रयेत् 14046018a अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् 14046018c सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः 14046019a अयाचितम् असंक्ळ्प्तम् उपपन्नं यदृच्छया 14046019c जोषयेत सदा भोज्यं ग्रासम् आगतम् अस्पृहः 14046020a यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14046020c धर्मलब्धं तथाश्नीयान् न कामम् अनुवर्तयेत् 14046021a ग्रासाद् आच्छादनाच् चान्यन् न गृह्णीयात् कथं चन 14046021c यावद् आहारयेत् तावत् प्रतिगृह्णीत नान्यथा 14046022a परेभ्यो न प्रतिग्राह्यं न च देयं कदा चन 14046022c दैन्यभावाच् च भूतानां संविभज्य सदा बुधः 14046023a नाददीत परस्वानि न गृह्णीयाद् अयाचितम् 14046023c न किं चिद् विषयं भुक्त्वा स्पृहयेत् तस्य वै पुनः 14046024a मृदम् आपस् तथाश्मानं पत्रपुष्पफलानि च 14046024c असंवृतानि गृह्णीयात् प्रवृत्तानीह कार्यवान् 14046025a न शिल्पजीविकां जीवेद् द्विरन्नं नोत कामयेत् 14046025c न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः 14046025e श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् 14046026a मुधावृत्तिर् असक्तश् च सर्वभूतैर् असंविदम् 14046026c कृत्वा वह्निं चरेद् भैक्ष्यं विधूमे भुक्तवज्जने 14046027a वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् 14046027c लाभे न च प्रहृष्येत नालाभे विमना भवेत् 14046028a मात्राशी कालम् आकाङ्क्षंश् चरेद् भैक्ष्यं समाहितः 14046028c लाभं साधारणं नेच्छेन् न भुञ्जीताभिपूजितः 14046028e अभिपूजितलाभाद् धि विजुगुप्सेत भिक्षुकः 14046029a शुक्तान्य् अम्लानि तिक्तानि कषायकटुकानि च 14046029c नास्वादयीत भुञ्जानो रसांश् च मधुरांस् तथा 14046029e यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14046030a असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् 14046030c न चान्यम् अनुभिक्षेत भिक्षमाणः कथं चन 14046031a न संनिकाशयेद् धर्मं विविक्ते विरजाश् चरेत् 14046031c शून्यागारम् अरण्यं वा वृक्षमूलं नदीं तथा 14046031e प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर् गुहाम् 14046032a ग्रामैकरात्रिको ग्रीष्मे वर्षास्व् एकत्र वा वसेत् 14046032c अध्वा सूर्येण निर्दिष्टः कीटवच् च चरेन् महीम् 14046033a दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् 14046033c संचयांश् च न कुर्वीत स्नेहवासं च वर्जयेत् 14046034a पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् 14046034c उपस्पृशेद् उद्धृताभिर् अद्भिश् च पुरुषः सदा 14046035a अहिंसा ब्रह्मचर्यं च सत्यम् आर्जवम् एव च 14046035c अक्रोधश् चानसूया च दमो नित्यम् अपैशुनम् 14046036a अष्टास्व् एतेषु युक्तः स्याद् व्रतेषु नियतेन्द्रियः 14046036c अपापम् अशठं वृत्तम् अजिह्मं नित्यम् आचरेत् 14046037a आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च 14046037c लोकसंग्रहधर्मं च नैव कुर्यान् न कारयेत् 14046038a सर्वभावान् अतिक्रम्य लघुमात्रः परिव्रजेत् 14046038c समः सर्वेषु भूतेषु स्थावरेषु चरेषु च 14046039a परं नोद्वेजयेत् कं चिन् न च कस्य चिद् उद्विजेत् 14046039c विश्वास्यः सर्वभूतानाम् अग्र्यो मोक्षविद् उच्यते 14046040a अनागतं च न ध्यायेन् नातीतम् अनुचिन्तयेत् 14046040c वर्तमानम् उपेक्षेत कालाकाङ्क्षी समाहितः 14046041a न चक्षुषा न मनसा न वाचा दूषयेत् क्व चित् 14046041c न प्रत्यक्षं परोक्षं वा किं चिद् दुष्टं समाचरेत् 14046042a इन्द्रियाण्य् उपसंहृत्य कूर्मो ऽङ्गानीव सर्वशः 14046042c क्षीणेन्द्रियमनोबुद्धिर् निरीक्षेत निरिन्द्रियः 14046043a निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च 14046043c निर्ममो निरहंकारो निर्योगक्षेम एव च 14046044a निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः 14046044c सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः 14046045a अपाणिपादपृष्ठं तम् अशिरस्कम् अनूदरम् 14046045c प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् 14046046a अगन्धरसम् अस्पर्शम् अरूपाशब्दम् एव च 14046046c अत्वगस्थ्य् अथ वामज्जम् अमांसम् अपि चैव ह 14046047a निश्चिन्तम् अव्ययं नित्यं हृदिस्थम् अपि नित्यदा 14046047c सर्वभूतस्थम् आत्मानं ये पश्यन्ति न ते मृताः 14046048a न तत्र क्रमते बुद्धिर् नेन्द्रियाणि न देवताः 14046048c वेदा यज्ञाश् च लोकाश् च न तपो न पराक्रमः 14046048e यत्र ज्ञानवतां प्राप्तिर् अलिङ्गग्रहणा स्मृता 14046049a तस्माद् अलिङ्गो धर्मज्ञो धर्मव्रतम् अनुव्रतः 14046049c गूढधर्माश्रितो विद्वान् अज्ञातचरितं चरेत् 14046050a अमूढो मूढरूपेण चरेद् धर्मम् अदूषयन् 14046050c यथैनम् अवमन्येरन् परे सततम् एव हि 14046051a तथावृत्तश् चरेद् धर्मं सतां वर्त्माविदूषयन् 14046051c यो ह्य् एवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते 14046052a इन्द्रियाणीन्द्रियार्थांश् च महाभूतानि पञ्च च 14046052c मनोबुद्धिर् अथात्मानम् अव्यक्तं पुरुषं तथा 14046053a सर्वम् एतत् प्रसंख्याय सम्यक् संत्यज्य निर्मलः 14046053c ततः स्वर्गम् अवाप्नोति विमुक्तः सर्वबन्धनैः 14046054a एतद् एवान्तवेलायां परिसंख्याय तत्त्ववित् 14046054c ध्यायेद् एकान्तम् आस्थाय मुच्यते ऽथ निराश्रयः 14046055a निर्मुक्तः सर्वसङ्गेभ्यो वायुर् आकाशगो यथा 14046055c क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् 14047001 ब्रह्मोवाच 14047001a संन्यासं तप इत्य् आहुर् वृद्धा निश्चितदर्शिनः 14047001c ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः 14047002a अविदूरात् परं ब्रह्म वेदविद्याव्यपाश्रयम् 14047002c निर्द्वंद्वं निर्गुणं नित्यम् अचिन्त्यं गुह्यम् उत्तमम् 14047003a ज्ञानेन तपसा चैव धीराः पश्यन्ति तत् पदम् 14047003c निर्णिक्ततमसः पूता व्युत्क्रान्तरजसो ऽमलाः 14047004a तपसा क्षेमम् अध्वानं गच्छन्ति परमैषिणः 14047004c संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः 14047005a तपः प्रदीप इत्य् आहुर् आचारो धर्मसाधकः 14047005c ज्ञानं त्व् एव परं विद्म संन्यासस् तप उत्तमम् 14047006a यस् तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् 14047006c सर्वभूतस्थम् आत्मानं स सर्वगतिर् इष्यते 14047007a यो विद्वान् सहवासं च विवासं चैव पश्यति 14047007c तथैवैकत्वनानात्वे स दुःखात् परिमुच्यते 14047008a यो न कामयते किं चिन् न किं चिद् अवमन्यते 14047008c इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 14047009a प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 14047009c निर्ममो निरहंकारो मुच्यते नात्र संशयः 14047010a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14047010c निर्गुणं नित्यम् अद्वंद्वं प्रशमेनैव गच्छति 14047011a हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् 14047011c उभे सत्यानृते हित्वा मुच्यते नात्र संशयः 14047012a अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 14047012c महाहंकारविटप इन्द्रियान्तरकोटरः 14047013a महाभूतविशाखश् च विशेषप्रतिशाखवान् 14047013c सदापर्णः सदापुष्पः शुभाशुभफलोदयः 14047013e आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः 14047014a एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना 14047014c हित्वा चामरतां प्राप्य जह्याद् वै मृत्युजन्मनी 14047014e निर्ममो निरहंकारो मुच्यते नात्र संशयः 14047015a द्वाव् एतौ पक्षिणौ नित्यौ सखायौ चाप्य् अचेतनौ 14047015c एताभ्यां तु परो यस्य चेतनावान् इति स्मृतः 14047016a अचेतनः सत्त्वसंघातयुक्तः; सत्त्वात् परं चेतयते ऽन्तरात्मा 14047016c स क्षेत्रज्ञः सत्त्वसंघातबुद्धिर्; गुणातिगो मुच्यते मृत्युपाशात् 14048001 ब्रह्मोवाच 14048001a के चिद् ब्रह्ममयं वृक्षं के चिद् ब्रह्ममयं महत् 14048001c के चित् पुरुषम् अव्यक्तं के चित् परम् अनामयम् 14048001e मन्यन्ते सर्वम् अप्य् एतद् अव्यक्तप्रभवाव्ययम् 14048002a उच्छ्वासमात्रम् अपि चेद् यो ऽन्तकाले समो भवेत् 14048002c आत्मानम् उपसंगम्य सो ऽमृतत्वाय कल्पते 14048003a निमेषमात्रम् अपि चेत् संयम्यात्मानम् आत्मनि 14048003c गच्छत्य् आत्मप्रसादेन विदुषां प्राप्तिम् अव्ययाम् 14048004a प्राणायामैर् अथ प्राणान् संयम्य स पुनः पुनः 14048004c दशद्वादशभिर् वापि चतुर्विंशात् परं ततः 14048005a एवं पूर्वं प्रसन्नात्मा लभते यद् यद् इच्छति 14048005c अव्यक्तात् सत्त्वम् उद्रिक्तम् अमृतत्वाय कल्पते 14048006a सत्त्वात् परतरं नान्यत् प्रशंसन्तीह तद्विदः 14048006c अनुमानाद् विजानीमः पुरुषं सत्त्वसंश्रयम् 14048006e न शक्यम् अन्यथा गन्तुं पुरुषं तम् अथो द्विजाः 14048007a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 14048007c ज्ञानं त्यागो ऽथ संन्यासः सात्त्विकं वृत्तम् इष्यते 14048008a एतेनैवानुमानेन मन्यन्ते ऽथ मनीषिणः 14048008c सत्त्वं च पुरुषश् चैकस् तत्र नास्ति विचारणा 14048009a आहुर् एके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः 14048009c क्षेत्रज्ञसत्त्वयोर् ऐक्यम् इत्य् एतन् नोपपद्यते 14048010a पृथग्भूतस् ततो नित्यम् इत्य् एतद् अविचारितम् 14048010c पृथग्भावश् च विज्ञेयः सहजश् चापि तत्त्वतः 14048011a तथैवैकत्वनानात्वम् इष्यते विदुषां नयः 14048011c मशकोदुम्बरे त्व् ऐक्यं पृथक्त्वम् अपि दृश्यते 14048012a मत्स्यो यथान्यः स्याद् अप्सु संप्रयोगस् तथानयोः 14048012c संबन्धस् तोयबिन्दूनां पर्णे कोकनदस्य च 14048013 गुरुर् उवाच 14048013a इत्य् उक्तवन्तं ते विप्रास् तदा लोकपितामहम् 14048013c पुनः संशयम् आपन्नाः पप्रच्छुर् द्विजसत्तमाः 14048014 ऋषय ऊचुः 14048014a किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं स्मृतम् 14048014c व्याहताम् इव पश्यामो धर्मस्य विविधां गतिम् 14048015a ऊर्ध्वं देहाद् वदन्त्य् एके नैतद् अस्तीति चापरे 14048015c के चित् संशयितं सर्वं निःसंशयम् अथापरे 14048016a अनित्यं नित्यम् इत्य् एके नास्त्य् अस्तीत्य् अपि चापरे 14048016c एकरूपं द्विधेत्य् एके व्यामिश्रम् इति चापरे 14048016e एकम् एके पृथक् चान्ये बहुत्वम् इति चापरे 14048017a मन्यन्ते ब्राह्मणा एवं प्राज्ञास् तत्त्वार्थदर्शिनः 14048017c जटाजिनधराश् चान्ये मुण्डाः के चिद् असंवृताः 14048018a अस्नानं के चिद् इच्छन्ति स्नानम् इत्य् अपि चापरे 14048018c आहारं के चिद् इच्छन्ति के चिच् चानशने रताः 14048019a कर्म के चित् प्रशंसन्ति प्रशान्तिम् अपि चापरे 14048019c देशकालाव् उभौ के चिन् नैतद् अस्तीति चापरे 14048019e के चिन् मोक्षं प्रशंसन्ति के चिद् भोगान् पृथग्विधान् 14048020a धनानि के चिद् इच्छन्ति निर्धनत्वं तथापरे 14048020c उपास्यसाधनं त्व् एके नैतद् अस्तीति चापरे 14048021a अहिंसानिरताश् चान्ये के चिद् धिंसापरायणाः 14048021c पुण्येन यशसेत्य् एके नैतद् अस्तीति चापरे 14048022a सद्भावनिरताश् चान्ये के चित् संशयिते स्थिताः 14048022c दुःखाद् अन्ये सुखाद् अन्ये ध्यानम् इत्य् अपरे स्थिताः 14048023a यज्ञम् इत्य् अपरे धीराः प्रदानम् इति चापरे 14048023c सर्वम् एके प्रशंसन्ति न सर्वम् इति चापरे 14048024a तपस् त्व् अन्ये प्रशंसन्ति स्वाध्यायम् अपरे जनाः 14048024c ज्ञानं संन्यासम् इत्य् एके स्वभावं भूतचिन्तकाः 14048025a एवं व्युत्थापिते धर्मे बहुधा विप्रधावति 14048025c निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम 14048026a इदं श्रेय इदं श्रेय इत्य् एवं प्रस्थितो जनः 14048026c यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा 14048027a तत्र नो विहता प्रज्ञा मनश् च बहुलीकृतम् 14048027c एतद् आख्यातुम् इच्छामः श्रेयः किम् इति सत्तम 14048028a अतः परं च यद् गुह्यं तद् भवान् वक्तुम् अर्हति 14048028c सत्त्वक्षेत्रज्ञयोश् चैव संबन्धः केन हेतुना 14048029a एवम् उक्तः स तैर् विप्रैर् भगवा&l लोकभावनः 14048029c तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् 14049001 ब्रह्मोवाच 14049001a हन्त वः संप्रवक्ष्यामि यन् मां पृच्छथ सत्तमाः 14049001c समस्तम् इह तच् छ्रुत्वा सम्यग् एवावधार्यताम् 14049002a अहिंसा सर्वभूतानाम् एतत् कृत्यतमं मतम् 14049002c एतत् पदम् अनुद्विग्नं वरिष्ठं धर्मलक्षणम् 14049003a ज्ञानं निःश्रेय इत्य् आहुर् वृद्धा निश्चयदर्शिनः 14049003c तस्माज् ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः 14049004a हिंसापराश् च ये लोके ये च नास्तिकवृत्तयः 14049004c लोभमोहसमायुक्तास् ते वै निरयगामिनः 14049005a आशीर्युक्तानि कर्माणि कुर्वते ये त्व् अतन्द्रिताः 14049005c ते ऽस्मि&l लोके प्रमोदन्ते जायमानाः पुनः पुनः 14049006a कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः 14049006c अनाशीर्योगसंयुक्तास् ते धीराः साधुदर्शिनः 14049007a अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर् यथा 14049007c संयोगो विप्रयोगश् च तन् निबोधत सत्तमाः 14049008a विषयो विषयित्वं च संबन्धो ऽयम् इहोच्यते 14049008c विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः 14049009a व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा 14049009c भुज्यमानं न जानीते नित्यं सत्त्वम् अचेतनम् 14049009e यस् त्व् एव तु विजानीते यो भुङ्क्ते यश् च भुज्यते 14049010a अनित्यं द्वंद्वसंयुक्तं सत्त्वम् आहुर् गुणात्मकम् 14049010c निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14049011a समः संज्ञागतस् त्व् एवं यदा सर्वत्र दृश्यते 14049011c उपभुङ्क्ते सदा सत्त्वम् आपः पुष्करपर्णवत् 14049012a सर्वैर् अपि गुणैर् विद्वान् व्यतिषक्तो न लिप्यते 14049012c जलबिन्दुर् यथा लोलः पद्मिनीपत्रसंस्थितः 14049012e एवम् एवाप्य् असंसक्तः पुरुषः स्यान् न संशयः 14049013a द्रव्यमात्रम् अभूत् सत्त्वं पुरुषस्येति निश्चयः 14049013c यथा द्रव्यं च कर्ता च संयोगो ऽप्य् अनयोस् तथा 14049014a यथा प्रदीपम् आदाय कश् चित् तमसि गच्छति 14049014c तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः 14049015a यावद् द्रव्यगुणस् तावत् प्रदीपः संप्रकाशते 14049015c क्षीणद्रव्यगुणं ज्योतिर् अन्तर्धानाय गच्छति 14049016a व्यक्तः सत्त्वगुणस् त्व् एवं पुरुषो ऽव्यक्त इष्यते 14049016c एतद् विप्रा विजानीत हन्त भूयो ब्रवीमि वः 14049017a सहस्रेणापि दुर्मेधा न वृद्धिम् अधिगच्छति 14049017c चतुर्थेनाप्य् अथांशेन बुद्धिमान् सुखम् एधते 14049018a एवं धर्मस्य विज्ञेयं संसाधनम् उपायतः 14049018c उपायज्ञो हि मेधावी सुखम् अत्यन्तम् अश्नुते 14049019a यथाध्वानम् अपाथेयः प्रपन्नो मानवः क्व चित् 14049019c क्लेशेन याति महता विनश्यत्य् अन्तरापि वा 14049020a तथा कर्मसु विज्ञेयं फलं भवति वा न वा 14049020c पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् 14049021a यथा च दीर्घम् अध्वानं पद्भ्याम् एव प्रपद्यते 14049021c अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः 14049022a तम् एव च यथाध्वानं रथेनेहाशुगामिना 14049022c यायाद् अश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 14049023a उच्चं पर्वतम् आरुह्य नान्ववेक्षेत भूगतम् 14049023c रथेन रथिनं पश्येत् क्लिश्यमानम् अचेतनम् 14049024a यावद् रथपथस् तावद् रथेन स तु गच्छति 14049024c क्षीणे रथपथे प्राज्ञो रथम् उत्सृज्य गच्छति 14049025a एवं गच्छति मेधावी तत्त्वयोगविधानवित् 14049025c समाज्ञाय महाबुद्धिर् उत्तराद् उत्तरोत्तरम् 14049026a यथा महार्णवं घोरम् अप्लवः संप्रगाहते 14049026c बाहुभ्याम् एव संमोहाद् वधं चर्च्छत्य् असंशयम् 14049027a नावा चापि यथा प्राज्ञो विभागज्ञस् तरित्रया 14049027c अक्लान्तः सलिलं गाहेत् क्षिप्रं संतरति ध्रुवम् 14049028a तीर्णो गच्छेत् परं पारं नावम् उत्सृज्य निर्ममः 14049028c व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ 14049029a स्नेहात् संमोहम् आपन्नो नावि दाशो यथा तथा 14049029c ममत्वेनाभिभूतः स तत्रैव परिवर्तते 14049030a नावं न शक्यम् आरुह्य स्थले विपरिवर्तितुम् 14049030c तथैव रथम् आरुह्य नाप्सु चर्या विधीयते 14049031a एवं कर्म कृतं चित्रं विषयस्थं पृथक् पृथक् 14049031c यथा कर्म कृतं लोके तथा तद् उपपद्यते 14049032a यन् नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् 14049032c मन्यन्ते मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते 14049033a तत्र प्रधानम् अव्यक्तम् अव्यक्तस्य गुणो महान् 14049033c महतः प्रधानभूतस्य गुणो ऽहंकार एव च 14049034a अहंकारप्रधानस्य महाभूतकृतो गुणः 14049034c पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः 14049035a बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् 14049035c बीजधर्मा महान् आत्मा प्रसवश् चेति नः श्रुतम् 14049036a बीजधर्मा त्व् अहंकारः प्रसवश् च पुनः पुनः 14049036c बीजप्रसवधर्माणि महाभूतानि पञ्च वै 14049037a बीजधर्मिण इत्य् आहुः प्रसवं च न कुर्वते 14049037c विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् 14049038a तत्रैकगुणम् आकाशं द्विगुणो वायुर् उच्यते 14049038c त्रिगुणं ज्योतिर् इत्य् आहुर् आपश् चापि चतुर्गुणाः 14049039a पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला 14049039c सर्वभूतकरी देवी शुभाशुभनिदर्शना 14049040a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च पञ्चमः 14049040c एते पञ्च गुणा भूमेर् विज्ञेया द्विजसत्तमाः 14049041a पार्थिवश् च सदा गन्धो गन्धश् च बहुधा स्मृतः 14049041c तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान् 14049042a इष्टश् चानिष्टगन्धश् च मधुरो ऽम्लः कटुस् तथा 14049042c निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 14049042e एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्य् उत 14049043a शब्दः स्पर्शस् तथा रूपं रसश् चापां गुणाः स्मृताः 14049043c रसज्ञानं तु वक्ष्यामि रसस् तु बहुधा स्मृतः 14049044a मधुरो ऽम्लः कटुस् तिक्तः कषायो लवणस् तथा 14049044c एवं षड्विधविस्तारो रसो वारिमयः स्मृतः 14049045a शब्दः स्पर्शस् तथा रूपं त्रिगुणं ज्योतिर् उच्यते 14049045c ज्योतिषश् च गुणो रूपं रूपं च बहुधा स्मृतम् 14049046a शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा 14049046c ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् 14049047a एवं द्वादशविस्तारं तेजसो रूपम् उच्यते 14049047c विज्ञेयं ब्राह्मणैर् नित्यं धर्मज्ञैः सत्यवादिभिः 14049048a शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुर् उच्यते 14049048c वायोश् चापि गुणः स्पर्शः स्पर्शश् च बहुधा स्मृतः 14049049a उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 14049049c कठिनश् चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः 14049050a एवं द्वादशविस्तारो वायव्यो गुण उच्यते 14049050c विधिवद् ब्रह्मणैः सिद्धैर् धर्मज्ञैस् तत्त्वदर्शिभिः 14049051a तत्रैकगुणम् आकाशं शब्द इत्य् एव च स्मृतः 14049051c तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान् 14049052a षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस् तथा 14049052c अतः परं तु विज्ञेयो निषादो धैवतस् तथा 14049053a इष्टो ऽनिष्टश् च शब्दस् तु संहतः प्रविभागवान् 14049053c एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः 14049054a आकाशम् उत्तमं भूतम् अहंकारस् ततः परम् 14049054c अहंकारात् परा बुद्धिर् बुद्धेर् आत्मा ततः परः 14049055a तस्मात् तु परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 14049055c परावरज्ञो भूतानां यं प्राप्यानन्त्यम् अश्नुते 14050001 ब्रह्मोवाच 14050001a भूतानाम् अथ पञ्चानां यथैषाम् ईश्वरं मनः 14050001c नियमे च विसर्गे च भूतात्मा मन एव च 14050002a अधिष्ठाता मनो नित्यं भूतानां महतां तथा 14050002c बुद्धिर् ऐश्वर्यम् आचष्टे क्षेत्रज्ञः सर्व उच्यते 14050003a इन्द्रियाणि मनो युङ्क्ते सदश्वान् इव सारथिः 14050003c इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा 14050004a महाभूतसमायुक्तं बुद्धिसंयमनं रथम् 14050004c तम् आरुह्य स भूतात्मा समन्तात् परिधावति 14050005a इन्द्रियग्रामसंयुक्तो मनःसारथिर् एव च 14050005c बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो रथः 14050006a एवं यो वेत्ति विद्वान् वै सदा ब्रह्ममयं रथम् 14050006c स धीरः सर्वलोकेषु न मोहम् अधिगच्छति 14050007a अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम् 14050007c चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् 14050008a नदीपर्वतजालैश् च सर्वतः परिभूषितम् 14050008c विविधाभिस् तथाद्भिश् च सततं समलंकृतम् 14050009a आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः 14050009c एतद् ब्रह्मवनं नित्यं यस्मिंश् चरति क्षेत्रवित् 14050010a लोके ऽस्मिन् यानि भूतानि स्थावराणि चराणि च 14050010c तान्य् एवाग्रे प्रलीयन्ते पश्चाद् भूतकृता गुणाः 14050010e गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः 14050011a देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः 14050011c सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् 14050012a एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः 14050012c तेभ्यः प्रसूतास् तेष्व् एव महाभूतेषु पञ्चसु 14050012e प्रलीयन्ते यथाकालम् ऊर्मयः सागरे यथा 14050013a विश्वसृग्भ्यस् तु भूतेभ्यो महाभूतानि गच्छति 14050013c भूतेभ्यश् चापि पञ्चभ्यो मुक्तो गच्छेत् प्रजापतिम् 14050014a प्रजापतिर् इदं सर्वं तपसैवासृजत् प्रभुः 14050014c तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे 14050015a तपसश् चानुपूर्व्येण फलमूलाशिनस् तथा 14050015c त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः 14050016a ओषधान्य् अगदादीनी नानाविद्याश् च सर्वशः 14050016c तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् 14050017a यद् दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् 14050017c तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् 14050018a सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः 14050018c तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः 14050019a मनुष्याः पितरो देवाः पशवो मृगपक्षिणः 14050019c यानि चान्यानि भूतानि त्रसानि स्थावराणि च 14050020a तपःपरायणा नित्यं सिध्यन्ते तपसा सदा 14050020c तथैव तपसा देवा महाभागा दिवं गताः 14050021a आशीर्युक्तानि कर्माणि कुर्वते ये त्व् अतन्द्रिताः 14050021c अहंकारसमायुक्तास् ते सकाशे प्रजापतेः 14050022a ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः 14050022c प्राप्नुवन्ति महात्मानो महान्तं लोकम् उत्तमम् 14050023a ध्यानयोगाद् उपागम्य प्रसन्नमतयः सदा 14050023c सुखोपचयम् अव्यक्तं प्रविशन्त्य् आत्मवत्तया 14050024a ध्यानयोगाद् उपागम्य निर्ममा निरहंकृताः 14050024c अव्यक्तं प्रविशन्तीह महान्तं लोकम् उत्तमम् 14050025a अव्यक्ताद् एव संभूतः समयज्ञो गतः पुनः 14050025c तमोरजोभ्यां निर्मुक्तः सत्त्वम् आस्थाय केवलम् 14050026a विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः 14050026c क्षेत्रज्ञ इति तं विद्याद् यस् तं वेद स वेदवित् 14050027a चित्तं चित्ताद् उपागम्य मुनिर् आसीत संयतः 14050027c यच्चित्तस् तन्मना भूत्वा गुह्यम् एतत् सनातनम् 14050028a अव्यक्तादि विशेषान्तम् अविद्यालक्षणं स्मृतम् 14050028c निबोधत यथा हीदं गुणैर् लक्षणम् इत्य् उत 14050029a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 14050029c ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् 14050030a कर्म के चित् प्रशंसन्ति मन्दबुद्धितरा नराः 14050030c ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते 14050031a कर्मणा जायते जन्तुर् मूर्तिमान् षोडशात्मकः 14050031c पुरुषं सृजते ऽविद्या अग्राह्यम् अमृताशिनम् 14050032a तस्मात् कर्मसु निःस्नेहा ये के चित् पारदर्शिनः 14050032c विद्यामयो ऽयं पुरुषो न तु कर्ममयः स्मृतः 14050033a अपूर्वम् अमृतं नित्यं य एनम् अविचारिणम् 14050033c य एनं विन्दते ''त्मानम् अग्राह्यम् अमृताशिनम् 14050033e अग्राह्यो ऽमृतो भवति य एभिः कारणैर् ध्रुवः 14050034a अपोह्य सर्वसंकल्पान् संयम्यात्मानम् आत्मनि 14050034c स तद् ब्रह्म शुभं वेत्ति यस्माद् भूयो न विद्यते 14050035a प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् 14050035c लक्षणं हि प्रसादस्य यथा स्यात् स्वप्नदर्शनम् 14050036a गतिर् एषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः 14050036c प्रवृत्तयश् च याः सर्वाः पश्यन्ति परिणामजाः 14050037a एषा गतिर् असक्तानाम् एष धर्मः सनातनः 14050037c एषा ज्ञानवतां प्राप्तिर् एतद् वृत्तम् अनिन्दितम् 14050038a समेन सर्वभूतेषु निःस्पृहेण निराशिषा 14050038c शक्या गतिर् इयं गन्तुं सर्वत्र समदर्शिना 14050039a एतद् वः सर्वम् आख्यातं मया विप्रर्षिसत्तमाः 14050039c एवम् आचरत क्षिप्रं ततः सिद्धिम् अवाप्स्यथ 14050040 गुरुर् उवाच 14050040a इत्य् उक्तास् ते तु मुनयो ब्रह्मणा गुरुणा तथा 14050040c कृतवन्तो महात्मानस् ततो लोकान् अवाप्नुवन् 14050041a त्वम् अप्य् एतन् महाभाग यथोक्तं ब्रह्मणो वचः 14050041c सम्यग् आचर शुद्धात्मंस् ततः सिद्धिम् अवाप्स्यसि 14050042 वासुदेव उवाच 14050042a इत्य् उक्तः स तदा शिष्यो गुरुणा धर्मम् उत्तमम् 14050042c चकार सर्वं कौन्तेय ततो मोक्षम् अवाप्तवान् 14050043a कृतकृत्यश् च स तदा शिष्यः कुरुकुलोद्वह 14050043c तत् पदं समनुप्राप्तो यत्र गत्वा न शोचति 14050044 अर्जुन उवाच 14050044a को न्व् असौ ब्राह्मणः कृष्ण कश् च शिष्यो जनार्दन 14050044c श्रोतव्यं चेन् मयैतद् वै तत् त्वम् आचक्ष्व मे विभो 14050045 वासुदेव उवाच 14050045a अहं गुरुर् महाबाहो मनः शिष्यं च विद्धि मे 14050045c त्वत्प्रीत्या गुह्यम् एतच् च कथितं मे धनंजय 14050046a मयि चेद् अस्ति ते प्रीतिर् नित्यं कुरुकुलोद्वह 14050046c अध्यात्मम् एतच् छ्रुत्वा त्वं सम्यग् आचर सुव्रत 14050047a ततस् त्वं सम्यग् आचीर्णे धर्मे ऽस्मिन् कुरुनन्दन 14050047c सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् 14050048a पूर्वम् अप्य् एतद् एवोक्तं युद्धकाल उपस्थिते 14050048c मया तव महाबाहो तस्माद् अत्र मनः कुरु 14050049a मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो 14050049c तम् अहं द्रष्टुम् इच्छामि संमते तव फल्गुन 14050050 वैशंपायन उवाच 14050050a इत्य् उक्तवचनं कृष्णं प्रत्युवाच धनंजयः 14050050c गच्छावो नगरं कृष्ण गजसाह्वयम् अद्य वै 14050051a समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् 14050051c समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुम् अर्हसि 14051001 वैशंपायन उवाच 14051001a ततो ऽभ्यचोदयत् कृष्णो युज्यताम् इति दारुकम् 14051001c मुहूर्ताद् इव चाचष्ट युक्तम् इत्य् एव दारुकः 14051002a तथैव चानुयात्राणि चोदयाम् आस पाण्डवः 14051002c सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् 14051003a इत्य् उक्ताः सैनिकास् ते तु सज्जीभूता विशां पते 14051003c आचख्युः सज्जम् इत्य् एव पार्थायामिततेजसे 14051004a ततस् तौ रथम् आस्थाय प्रयातौ कृष्णपाण्डवौ 14051004c विकुर्वाणौ कथाश् चित्राः प्रीयमाणौ विशां पते 14051005a रथस्थं तु महातेजा वासुदेवं धनंजयः 14051005c पुनर् एवाब्रवीद् वाक्यम् इदं भरतसत्तम 14051006a त्वत्प्रसादाज् जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह 14051006c निहताः शत्रवश् चापि प्राप्तं राज्यम् अकण्टकम् 14051007a नाथवन्तश् च भवता पाण्डवा मधुसूदन 14051007c भवन्तं प्लवम् आसाद्य तीर्णाः स्म कुरुसागरम् 14051008a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 14051008c यथाहं त्वा विजानामि यथा चाहं भवन्मनाः 14051009a त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन 14051009c रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो 14051010a त्वयि सर्वम् इदं विश्वं यद् इदं स्थाणुजङ्गमम् 14051010c त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् 14051011a पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् 14051011c हसितं ते ऽमला ज्योत्स्ना ऋतवश् चेन्द्रियान्वयाः 14051012a प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः 14051012c प्रसादे चापि पद्मा श्रीर् नित्यं त्वयि महामते 14051013a रतिस् तुष्टिर् धृतिः क्षान्तिस् त्वयि चेदं चराचरम् 14051013c त्वम् एवेह युगान्तेषु निधनं प्रोच्यसे ऽनघ 14051014a सुदीर्घेणापि कालेन न ते शक्या गुणा मया 14051014c आत्मा च परमो वक्तुं नमस् ते नलिनेक्षण 14051015a विदितो मे ऽसि दुर्धर्ष नारदाद् देवलात् तथा 14051015c कृष्णद्वैपायनाच् चैव तथा कुरुपितामहात् 14051016a त्वयि सर्वं समासक्तं त्वम् एवैको जनेश्वरः 14051016c यच् चानुग्रहसंयुक्तम् एतद् उक्तं त्वयानघ 14051017a एतत् सर्वम् अहं सम्यग् आचरिष्ये जनार्दन 14051017c इदं चाद्भुतम् अत्यर्थं कृतम् अस्मत्प्रियेप्सया 14051018a यत् पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः 14051018c त्वया दग्धं हि तत् सैन्यं मया विजितम् आहवे 14051019a भवता तत् कृतं कर्म येनावाप्तो जयो मया 14051019c दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः 14051020a कर्णस्य च वधोपायो यथावत् संप्रदर्शितः 14051020c सैन्धवस्य च पापस्य भूरिश्रवस एव च 14051021a अहं च प्रीयमाणेन त्वया देवकिनन्दन 14051021c यद् उक्तस् तत् करिष्यामि न हि मे ऽत्र विचारणा 14051022a राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् 14051022c चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ 14051023a रुचितं हि ममैतत् ते द्वारकागमनं प्रभो 14051023c अचिराच् चैव दृष्टा त्वं मातुलं मधुसूदन 14051023e बलदेवं च दुर्धर्षं तथान्यान् वृष्णिपुंगवान् 14051024a एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् 14051024c तथा विविशतुश् चोभौ संप्रहृष्टनराकुलम् 14051025a तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् 14051025c ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् 14051026a विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् 14051026c भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ 14051026e धृतराष्ट्रम् उपासीनं युयुत्सुं चापराजितम् 14051027a गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् 14051027c सुभद्राद्याश् च ताः सर्वा भरतानां स्त्रियस् तथा 14051027e ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै 14051028a ततः समेत्य राजानं धृतराष्ट्रम् अरिंदमौ 14051028c निवेद्य नामधेये स्वे तस्य पादाव् अगृह्णताम् 14051029a गान्धार्याश् च पृथायाश् च धर्मराज्ञस् तथैव च 14051029c भीमस्य च महात्मानौ तथा पादाव् अगृह्णताम् 14051030a क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलम् अव्ययम् 14051030c तैः सार्धं नृपतिं वृद्धं ततस् तं पर्युपासताम् 14051031a ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् 14051031c जनार्दनं च मेधावी व्यसर्जयत वै गृहान् 14051032a ते ऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् 14051032c धनंजयगृहान् एव ययौ कृष्णस् तु वीर्यवान् 14051033a तत्रार्चितो यथान्यायं सर्वकामैर् उपस्थितः 14051033c कृष्णः सुष्वाप मेधावी धनंजयसहायवान् 14051034a प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ 14051034c धर्मराजस्य भवनं जग्मतुः परमार्चितौ 14051034e यत्रास्ते स सहामात्यो धर्मराजो महामनाः 14051035a ततस् तौ तत् प्रविश्याथ ददृशाते महाबलौ 14051035c धर्मराजानम् आसीनं देवराजम् इवाश्विनौ 14051036a तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ 14051036c निषीदतुर् अनुज्ञातौ प्रीयमाणेन तेन वै 14051037a ततः स राजा मेधावी विवक्षू प्रेक्ष्य ताव् उभौ 14051037c प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः 14051038a विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ 14051038c ब्रूत कर्तास्मि सर्वं वां न चिरान् मा विचार्यताम् 14051039a इत्य् उक्ते फल्गुनस् तत्र धर्मराजानम् अब्रवीत् 14051039c विनीतवद् उपागम्य वाक्यं वाक्यविशारदः 14051040a अयं चिरोषितो राजन् वासुदेवः प्रतापवान् 14051040c भवन्तं समनुज्ञाप्य पितरं द्रष्टुम् इच्छति 14051041a स गच्छेद् अभ्यनुज्ञातो भवता यदि मन्यसे 14051041c आनर्तनगरीं वीरस् तद् अनुज्ञातुम् अर्हसि 14051042 युधिष्ठिर उवाच 14051042a पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन 14051042c पुरीं द्वारवतीम् अद्य द्रष्टुं शूरसुतं प्रभुम् 14051043a रोचते मे महाबाहो गमनं तव केशव 14051043c मातुलश् चिरदृष्टो मे त्वया देवी च देवकी 14051044a मातुलं वसुदेवं त्वं बलदेवं च माधव 14051044c पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः 14051045a स्मरेथाश् चापि मां नित्यं भीमं च बलिनां वरम् 14051045c फल्गुनं नकुलं चैव सहदेवं च माधव 14051046a आनर्तान् अवलोक्य त्वं पितरं च महाभुज 14051046c वृष्णींश् च पुनर् आगच्छेर् हयमेधे ममानघ 14051047a स गच्छ रत्नान्य् आदाय विविधानि वसूनि च 14051047c यच् चाप्य् अन्यन् मनोज्ञं ते तद् अप्य् आदत्स्व सात्वत 14051048a इयं हि वसुधा सर्वा प्रसादात् तव माधव 14051048c अस्मान् उपगता वीर निहताश् चापि शत्रवः 14051049a एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे 14051049c वासुदेवो वरः पुंसाम् इदं वचनम् अब्रवीत् 14051050a तवैव रत्नानि धनं च केवलम्; धरा च कृत्स्ना तु महाभुजाद्य वै 14051050c यद् अस्ति चान्यद् द्रविणं गृहेषु मे; त्वम् एव तस्येश्वर नित्यम् ईश्वरः 14051051a तथेत्य् अथोक्तः प्रतिपूजितस् तदा; गदाग्रजो धर्मसुतेन वीर्यवान् 14051051c पितृष्वसाम् अभ्यवदद् यथाविधि; संपूजितश् चाप्य् अगमत् प्रदक्षिणम् 14051052a तया स सम्यक् प्रतिनन्दितस् तदा; तथैव सर्वैर् विदुरादिभिस् ततः 14051052c विनिर्ययौ नागपुराद् गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः 14051053a रथं सुभद्राम् अधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः 14051053c पितृष्वसायाश् च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः 14051054a तम् अन्वगाद् वानरवर्यकेतनः; ससात्यकिर् माद्रवतीसुताव् अपि 14051054c अगाधबुद्धिर् विदुरश् च माधवं; स्वयं च भीमो गजराजविक्रमः 14051055a निवर्तयित्वा कुरुराष्ट्रवर्धनांस्; ततः स सर्वान् विदुरं च वीर्यवान् 14051055c जनार्दनो दारुकम् आह सत्वरः; प्रचोदयाश्वान् इति सात्यकिस् तदा 14051056a ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः 14051056c यथा निहत्यारिगणाञ् शतक्रतुर्; दिवं तथानर्तपुरीं प्रतापवान् 14052001 वैशंपायन उवाच 14052001a तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः 14052001c परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः 14052002a पुनः पुनश् च वार्ष्णेयं पर्यष्वजत फल्गुनः 14052002c आ चक्षुर्विषयाच् चैनं ददर्श च पुनः पुनः 14052003a कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् 14052003c संजहार तदा दृष्टिं कृष्णश् चाप्य् अपराजितः 14052004a तस्य प्रयाणे यान्य् आसन् निमित्तानि महात्मनः 14052004c बहून्य् अद्भुतरूपाणि तानि मे गदतः शृणु 14052005a वायुर् वेगेन महता रथस्य पुरतो ववौ 14052005c कुर्वन् निःशर्करं मार्गं विरजस्कम् अकण्टकम् 14052006a ववर्ष वासवश् चापि तोयं शुचि सुगन्धि च 14052006c दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः 14052007a स प्रयातो महाबाहुः समेषु मरुधन्वसु 14052007c ददर्शाथ मुनिश्रेष्ठम् उत्तङ्कम् अमितौजसम् 14052008a स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः 14052008c पूजितस् तेन च तदा पर्यपृच्छद् अनामयम् 14052009a स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् 14052009c उत्तङ्को ब्राह्मणश्रेष्ठस् ततः पप्रच्छ माधवम् 14052010a कच्चिच् छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् 14052010c कृतं सौभ्रात्रम् अचलं तन् मे व्याख्यातुम् अर्हसि 14052011a अभिसंधाय तान् वीरान् उपावृत्तो ऽसि केशव 14052011c संबन्धिनः सुदयितान् सततं वृष्णिपुंगव 14052012a कच्चित् पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः 14052012c लोकेषु विहरिष्यन्ति त्वया सह परंतप 14052013a स्वराष्ट्रेषु च राजानः कच्चित् प्राप्स्यन्ति वै सुखम् 14052013c कौरवेषु प्रशान्तेषु त्वया नाथेन माधव 14052014a या मे संभावना तात त्वयि नित्यम् अवर्तत 14052014c अपि सा सफला कृष्ण कृता ते भरतान् प्रति 14052015 वासुदेव उवाच 14052015a कृतो यत्नो मया ब्रह्मन् सौभ्रात्रे कौरवान् प्रति 14052015c न चाशक्यन्त संधातुं ते ऽधर्मरुचयो मया 14052016a ततस् ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः 14052016c न दिष्टम् अभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा 14052016e महर्षे विदितं नूनं सर्वम् एतत् तवानघ 14052017a ते ऽत्यक्रामन् मतिं मह्यं भीष्मस्य विदुरस्य च 14052017c ततो यमक्षयं जग्मुः समासाद्येतरेतरम् 14052018a पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः 14052018c धार्तराष्ट्राश् च निहताः सर्वे ससुतबान्धवाः 14052019a इत्य् उक्तवचने कृष्णे भृशं क्रोधसमन्वितः 14052019c उत्तङ्कः प्रत्युवाचैनं रोषाद् उत्फाल्य लोचने 14052020a यस्माच् छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः 14052020c संबन्धिनः प्रियास् तस्माच् छप्स्ये ऽहं त्वाम् असंशयम् 14052021a न च ते प्रसभं यस्मात् ते निगृह्य निवर्तिताः 14052021c तस्मान् मन्युपरीतस् त्वां शप्स्यामि मधुसूदन 14052022a त्वया हि शक्तेन सता मिथ्याचारेण माधव 14052022c उपचीर्णाः कुरुश्रेष्ठा यस् त्व् एतान् समुपेक्षथाः 14052023 वासुदेव उवाच 14052023a शृणु मे विस्तरेणेदं यद् वक्ष्ये भृगुनन्दन 14052023c गृहाणानुनयं चापि तपस्वी ह्य् असि भार्गव 14052024a श्रुत्वा त्वम् एतद् अध्यात्मं मुञ्चेथाः शापम् अद्य वै 14052024c न च मां तपसाल्पेन शक्तो ऽभिभवितुं पुमान् 14052025a न च ते तपसो नाशम् इच्छामि जपतां वर 14052025c तपस् ते सुमहद् दीप्तं गुरवश् चापि तोषिताः 14052026a कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम 14052026c दुःखार्जितस्य तपसस् तस्मान् नेच्छामि ते व्ययम् 14053001 उत्तङ्क उवाच 14053001a ब्रूहि केशव तत्त्वेन त्वम् अध्यात्मम् अनिन्दितम् 14053001c श्रुत्वा श्रेयो ऽभिधास्यामि शापं वा ते जनार्दन 14053002 वासुदेव उवाच 14053002a तमो रजश् च सत्त्वं च विद्धि भावान् मदाश्रयान् 14053002c तथा रुद्रान् वसूंश् चापि विद्धि मत्प्रभवान् द्विज 14053003a मयि सर्वाणि भूतानि सर्वभूतेषु चाप्य् अहम् 14053003c स्थित इत्य् अभिजानीहि मा ते ऽभूद् अत्र संशयः 14053004a तथा दैत्यगणान् सर्वान् यक्षराक्षसपन्नगान् 14053004c गन्धर्वाप्सरसश् चैव विद्धि मत्प्रभवान् द्विज 14053005a सद् असच् चैव यत् प्राहुर् अव्यक्तं व्यक्तम् एव च 14053005c अक्षरं च क्षरं चैव सर्वम् एतन् मदात्मकम् 14053006a ये चाश्रमेषु वै धर्माश् चतुर्षु विहिता मुने 14053006c दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् 14053007a असच् च सदसच् चैव यद् विश्वं सदसतः परम् 14053007c ततः परं नास्ति चैव देवदेवात् सनातनात् 14053008a ओंकारप्रभवान् वेदान् विद्धि मां त्वं भृगूद्वह 14053008c यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे 14053009a होतारम् अपि हव्यं च विद्धि मां भृगुनन्दन 14053009c अध्वर्युः कल्पकश् चापि हविः परमसंस्कृतम् 14053010a उद्गाता चापि मां स्तौति गीतघोषैर् महाध्वरे 14053010c प्रायश्चित्तेषु मां ब्रह्मञ् शान्तिमङ्गलवाचकाः 14053010e स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः 14053011a विद्धि मह्यं सुतं धर्मम् अग्रजं द्विजसत्तम 14053011c मानसं दयितं विप्र सर्वभूतदयात्मकम् 14053012a तत्राहं वर्तमानैश् च निवृत्तैश् चैव मानवैः 14053012c बह्वीः संसरमाणो वै योनीर् हि द्विजसत्तम 14053013a धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च 14053013c तैस् तैर् वेषैश् च रूपैश् च त्रिषु लोकेषु भार्गव 14053014a अहं विष्णुर् अहं ब्रह्मा शक्रो ऽथ प्रभवाप्ययः 14053014c भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च 14053015a अधर्मे वर्तमानानां सर्वेषाम् अहम् अप्य् उत 14053015c धर्मस्य सेतुं बध्नामि चलिते चलिते युगे 14053015e तास् ता योनीः प्रविश्याहं प्रजानां हितकाम्यया 14053016a यदा त्व् अहं देवयोनौ वर्तामि भृगुनन्दन 14053016c तदाहं देववत् सर्वम् आचरामि न संशयः 14053017a यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन 14053017c तदा गन्धर्ववच् चेष्टाः सर्वाश् चेष्टामि भार्गव 14053018a नागयोनौ यदा चैव तदा वर्तामि नागवत् 14053018c यक्षराक्षसयोनीश् च यथावद् विचराम्य् अहम् 14053019a मानुष्ये वर्तमाने तु कृपणं याचिता मया 14053019c न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् 14053020a भयं च महद् उद्दिश्य त्रासिताः कुरवो मया 14053020c क्रुद्धेव भूत्वा च पुनर् यथावद् अनुदर्शिताः 14053021a ते ऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा 14053021c धर्मेण निहता युद्धे गताः स्वर्गं न संशयः 14053022a लोकेषु पाण्डवाश् चैव गताः ख्यातिं द्विजोत्तम 14053022c एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 14054001 उत्तङ्क उवाच 14054001a अभिजानामि जगतः कर्तारं त्वां जनार्दन 14054001c नूनं भवत्प्रसादो ऽयम् इति मे नास्ति संशयः 14054002a चित्तं च सुप्रसन्नं मे त्वद्भावगतम् अच्युत 14054002c विनिवृत्तश् च मे कोप इति विद्धि परंतप 14054003a यदि त्व् अनुग्रहं कं चित् त्वत्तो ऽर्हो ऽहं जनार्दन 14054003c द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं तन् निदर्शय 14054004 वैशंपायन उवाच 14054004a ततः स तस्मै प्रीतात्मा दर्शयाम् आस तद् वपुः 14054004c शाश्वतं वैष्णवं धीमान् ददृशे यद् धनंजयः 14054005a स ददर्श महात्मानं विश्वरूपं महाभुजम् 14054005c विस्मयं च ययौ विप्रस् तद् दृष्ट्वा रूपम् ऐश्वरम् 14054006 उत्तङ्क उवाच 14054006a विश्वकर्मन् नमस् ते ऽस्तु यस्य ते रूपम् ईदृशम् 14054006c पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः 14054007a द्यावापृथिव्योर् यन् मध्यं जठरेण तद् आवृतम् 14054007c भुजाभ्याम् आवृताश् चाशास् त्वम् इदं सर्वम् अच्युत 14054008a संहरस्व पुनर् देव रूपम् अक्षय्यम् उत्तमम् 14054008c पुनस् त्वां स्वेन रूपेण द्रष्टुम् इच्छामि शाश्वतम् 14054009 वैशंपायन उवाच 14054009a तम् उवाच प्रसन्नात्मा गोविन्दो जनमेजय 14054009c वरं वृणीष्वेति तदा तम् उत्तङ्को ऽब्रवीद् इदम् 14054010a पर्याप्त एष एवाद्य वरस् त्वत्तो महाद्युते 14054010c यत् ते रूपम् इदं कृष्ण पश्यामि प्रभवाप्ययम् 14054011a तम् अब्रवीत् पुनः कृष्णो मा त्वम् अत्र विचारय 14054011c अवश्यम् एतत् कर्तव्यम् अमोघं दर्शनं मम 14054012 उत्तङ्क उवाच 14054012a अवश्यकरणीयं वै यद्य् एतन् मन्यसे विभो 14054012c तोयम् इच्छामि यत्रेष्टं मरुष्व् एतद् धि दुर्लभम् 14054013 वैशंपायन उवाच 14054013a ततः संहृत्य तत् तेजः प्रोवाचोत्तङ्कम् ईश्वरः 14054013c एष्टव्ये सति चिन्त्यो ऽहम् इत्य् उक्त्वा द्वारकां ययौ 14054014a ततः कदा चिद् भगवान् उत्तङ्कस् तोयकाङ्क्षया 14054014c तृषितः परिचक्राम मरौ सस्मार चाच्युतम् 14054015a ततो दिग्वाससं धीमान् मातङ्गं मलपङ्किनम् 14054015c अपश्यत मरौ तस्मिञ् श्वयूथपरिवारितम् 14054016a भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् 14054016c तस्याधः स्रोतसो ऽपश्यद् वारि भूरि द्विजोत्तमः 14054017a स्मरन्न् एव च तं प्राह मातङ्गः प्रहसन्न् इव 14054017c एह्य् उत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह 14054017e कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् 14054018a इत्य् उक्तस् तेन स मुनिस् तत् तोयं नाभ्यनन्दत 14054018c चिक्षेप च स तं धीमान् वाग्भिर् उग्राभिर् अच्युतम् 14054019a पुनः पुनश् च मातङ्गः पिबस्वेति तम् अब्रवीत् 14054019c न चापिबत् स सक्रोधः क्षुभितेनान्तरात्मना 14054020a स तथा निश्चयात् तेन प्रत्याख्यातो महात्मना 14054020c श्वभिः सह महाराज तत्रैवान्तरधीयत 14054021a उत्तङ्कस् तं तथा दृष्ट्वा ततो व्रीडितमानसः 14054021c मेने प्रलब्धम् आत्मानं कृष्णेनामित्रघातिना 14054022a अथ तेनैव मार्गेण शङ्खचक्रगदाधरः 14054022c आजगाम महाबाहुर् उत्तङ्कश् चैनम् अब्रवीत् 14054023a न युक्तं तादृशं दातुं त्वया पुरुषसत्तम 14054023c सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो 14054024a इत्य् उक्तवचनं धीमान् महाबुद्धिर् जनार्दनः 14054024c उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्न् इदम् अब्रवीत् 14054025a यादृशेनेह रूपेण योग्यं दातुं वृतेन वै 14054025c तादृशं खलु मे दत्तं त्वं तु तन् नावबुध्यसे 14054026a मया त्वदर्थम् उक्तो हि वज्रपाणिः पुरंदरः 14054026c उत्तङ्कायामृतं देहि तोयरूपम् इति प्रभुः 14054027a स माम् उवाच देवेन्द्रो न मर्त्यो ऽमर्त्यतां व्रजेत् 14054027c अन्यम् अस्मै वरं देहीत्य् असकृद् भृगुनन्दन 14054028a अमृतं देयम् इत्य् एव मयोक्तः स शचीपतिः 14054028c स मां प्रसाद्य देवेन्द्रः पुनर् एवेदम् अब्रवीत् 14054029a यदि देयम् अवश्यं वै मातङ्गो ऽहं महाद्युते 14054029c भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने 14054030a यद्य् एवं प्रतिगृह्णाति भार्गवो ऽमृतम् अद्य वै 14054030c प्रदातुम् एष गच्छामि भार्गवायामृतं प्रभो 14054030e प्रत्याख्यातस् त्व् अहं तेन न दद्याम् इति भार्गव 14054031a स तथा समयं कृत्वा तेन रूपेण वासवः 14054031c उपस्थितस् त्वया चापि प्रत्याख्यातो ऽमृतं ददत् 14054031e चण्डालरूपी भगवान् सुमहांस् ते व्यतिक्रमः 14054032a यत् तु शक्यं मया कर्तुं भूय एव तवेप्सितम् 14054032c तोयेप्सां तव दुर्धर्ष करिष्ये सफलाम् अहम् 14054033a येष्व् अहःसु तव ब्रह्मन् सलिलेच्छा भविष्यति 14054033c तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः 14054034a रसवच् च प्रदास्यन्ति ते तोयं भृगुनन्दन 14054034c उत्तङ्कमेघा इत्य् उक्ताः ख्यातिं यास्यन्ति चापि ते 14054035a इत्य् उक्तः प्रीतिमान् विप्रः कृष्णेन स बभूव ह 14054035c अद्याप्य् उत्तङ्कमेघाश् च मरौ वर्षन्ति भारत 14055001 जनमेजय उवाच 14055001a उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः 14055001c यः शापं दातुकामो ऽभूद् विष्णवे प्रभविष्णवे 14055002 वैशंपायन उवाच 14055002a उत्तङ्को महता युक्तस् तपसा जनमेजय 14055002c गुरुभक्तः स तेजस्वी नान्यं कं चिद् अपूजयत् 14055003a सर्वेषाम् ऋषिपुत्राणाम् एष चासीन् मनोरथः 14055003c औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयाम् इति भारत 14055004a गौतमस्य तु शिष्याणां बहूनां जनमेजय 14055004c उत्तङ्के ऽभ्यधिका प्रीतिः स्नेहश् चैवाभवत् तदा 14055005a स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा 14055005c सम्यक् चैवोपचारेण गौतमः प्रीतिमान् अभूत् 14055006a अथ शिष्यसहस्राणि समनुज्ञाय गौतमः 14055006c उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुम् ऐच्छत 14055007a तं क्रमेण जरा तात प्रतिपेदे महामुनिम् 14055007c न चान्वबुध्यत तदा स मुनिर् गुरुवत्सलः 14055008a ततः कदा चिद् राजेन्द्र काष्ठान्य् आनयितुं ययौ 14055008c उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् 14055009a स तु भाराभिभूतात्मा काष्ठभारम् अरिंदम 14055009c निष्पिपेष क्षितौ राजन् परिश्रान्तो बुभुक्षितः 14055010a तस्य काष्ठे विलग्नाभूज् जटा रूप्यसमप्रभा 14055010c ततः काष्ठैः सह तदा पपात धरणीतले 14055011a ततः स भारनिष्पिष्टः क्षुधाविष्टश् च भार्गवः 14055011c दृष्ट्वा तां वयसो ऽवस्थां रुरोदार्तस्वरं तदा 14055012a ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा 14055012c जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना 14055012e पितुर् नियोगाद् धर्मज्ञा शिरसावनता तदा 14055013a तस्या निपेततुर् दग्धौ करौ तैर् अश्रुबिन्दुभिः 14055013c न हि तान् अश्रुपातान् वै शक्ता धारयितुं मही 14055014a गौतमस् त्व् अब्रवीद् विप्रम् उत्तङ्कं प्रीतमानसः 14055014c कस्मात् तात तवाद्येह शोकोत्तरम् इदं मनः 14055014e स स्वैरं ब्रूहि विप्रर्षे श्रोतुम् इच्छामि ते वचः 14055015 उत्तङ्क उवाच 14055015a भवद्गतेन मनसा भवत्प्रियचिकीर्षया 14055015c भवद्भक्तिगतेनेह भवद्भावानुगेन च 14055016a जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे 14055016c शतवर्षोषितं हि त्वं न माम् अभ्यनुजानथाः 14055017a भवता ह्य् अभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया 14055017c उपपन्ना द्विजश्रेष्ठ शतशो ऽथ सहस्रशः 14055018 गौतम उवाच 14055018a त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव 14055018c व्यतिक्रामन् महान् कालो नावबुद्धो द्विजर्षभ 14055019a किं त्व् अद्य यदि ते श्रद्धा गमनं प्रति भार्गव 14055019c अनुज्ञां गृह्य मत्तस् त्वं गृहान् गच्छस्व मा चिरम् 14055020 उत्तङ्क उवाच 14055020a गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम 14055020c तम् उपाकृत्य गच्छेयम् अनुज्ञातस् त्वया विभो 14055021 गौतम उवाच 14055021a दक्षिणा परितोषो वै गुरूणां सद्भिर् उच्यते 14055021c तव ह्य् आचरतो ब्रह्मंस् तुष्टो ऽहं वै न संशयः 14055022a इत्थं च परितुष्टं मां विजानीहि भृगूद्वह 14055022c युवा षोडशवर्षो हि यद् अद्य भविता भवान् 14055023a ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज 14055023c एताम् ऋते हि नान्या वै त्वत्तेजो ऽर्हति सेवितुम् 14055024a ततस् तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् 14055024c गुरुणा चाभ्यनुज्ञातो गुरुपत्नीम् अथाब्रवीत् 14055025a किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् 14055025c प्रियं हि तव काङ्क्षामि प्राणैर् अपि धनैर् अपि 14055026a यद् दुर्लभं हि लोके ऽस्मिन् रत्नम् अत्यद्भुतं भवेत् 14055026c तद् आनयेयं तपसा न हि मे ऽत्रास्ति संशयः 14055027 अहल्योवाच 14055027a परितुष्टास्मि ते पुत्र नित्यं भगवता सह 14055027c पर्याप्तये तद् भद्रं ते गच्छ तात यथेच्छकम् 14055028 वैशंपायन उवाच 14055028a उत्तङ्कस् तु महाराज पुनर् एवाब्रवीद् वचः 14055028c आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव 14055029 अहल्योवाच 14055029a सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले 14055029c ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् 14055030a स तथेति प्रतिश्रुत्य जगाम जनमेजय 14055030c गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा 14055031a स जगाम ततः शीघ्रम् उत्तङ्को ब्राह्मणर्षभः 14055031c सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले 14055032a गौतमस् त्व् अब्रवीत् पत्नीम् उत्तङ्को नाद्य दृश्यते 14055032c इति पृष्टा तम् आचष्ट कुण्डलार्थं गतं तु वै 14055033a ततः प्रोवाच पत्नीं स न ते सम्यग् इदं कृतम् 14055033c शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति 14055034 अहल्योवाच 14055034a अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो ऽद्य मे 14055034c भवत्प्रसादान् न भयं किं चित् तस्य भविष्यति 14055035a इत्य् उक्तः प्राह तां पत्नीम् एवम् अस्त्व् इति गौतमः 14055035c उत्तङ्को ऽपि वने शून्ये राजानं तं ददर्श ह 14056001 वैशंपायन उवाच 14056001a स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् 14056001c दीर्घश्मश्रुधरं nqNAM शोणितेन समुक्षितम् 14056002a चकार न व्यथां विप्रो राजा त्व् एनम् अथाब्रवीत् 14056002c प्रत्युत्थाय महातेजा भयकर्ता यमोपमः 14056003a दिष्ट्या त्वम् असि कल्याण षष्ठे काले ममान्तिकम् 14056003c भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम 14056004 उत्तङ्क उवाच 14056004a राजन् गुर्वर्थिनं विद्धि चरन्तं माम् इहागतम् 14056004c न च गुर्वर्थम् उद्युक्तं हिंस्यम् आहुर् मनीषिणः 14056005 राजोवाच 14056005a षष्ठे काले ममाहारो विहितो द्विजसत्तम 14056005c न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै 14056006 उत्तङ्क उवाच 14056006a एवम् अस्तु महाराज समयः क्रियतां तु मे 14056006c गुर्वर्थम् अभिनिर्वर्त्य पुनर् एष्यामि ते वशम् 14056007a संश्रुतश् च मया यो ऽर्थो गुरवे राजसत्तम 14056007c त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर 14056008a ददासि विप्रमुख्येभ्यस् त्वं हि रत्नानि सर्वशः 14056008c दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताव् इह 14056008e पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम 14056009a उपाकृत्य गुरोर् अर्थं त्वदायत्तम् अरिंदम 14056009c समयेनेह राजेन्द्र पुनर् एष्यामि ते वशम् 14056010a सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किं चन 14056010c अनृतं नोक्तपूर्वं मे स्वैरेष्व् अपि कुतो ऽन्यथा 14056011 सौदास उवाच 14056011a यदि मत्तस् त्वदायत्तो गुर्वर्थः कृत एव सः 14056011c यदि चास्मि प्रतिग्राह्यः सांप्रतं तद् ब्रवीहि मे 14056012 उत्तङ्क उवाच 14056012a प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ 14056012c सो ऽहं त्वाम् अनुसंप्राप्तो भिक्षितुं मणिकुण्डले 14056013 सौदास उवाच 14056013a पत्न्यास् ते मम विप्रर्षे रुचिरे मणिकुण्डले 14056013c वरयार्थं त्वम् अन्यं वै तं ते दास्यामि सुव्रत 14056014 उत्तङ्क उवाच 14056014a अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् 14056014c प्रयच्छ कुण्डले मे त्वं सत्यवाग् भव पार्थिव 14056015 वैशंपायन उवाच 14056015a इत्य् उक्तस् त्व् अब्रवीद् राजा तम् उत्तङ्कं पुनर् वचः 14056015c गच्छ मद्वचनाद् देवीं ब्रूहि देहीति सत्तम 14056016a सैवम् उक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता 14056016c प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः 14056017 उत्तङ्क उवाच 14056017a क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर 14056017c स्वयं वापि भवान् पत्नीं किमर्थं नोपसर्पति 14056018 सौदास उवाच 14056018a द्रक्ष्यते तां भवान् अद्य कस्मिंश् चिद् वननिर्झरे 14056018c षष्ठे काले न हि मया सा शक्या द्रष्टुम् अद्य वै 14056019a उत्तङ्कस् तु तथोक्तः स जगाम भरतर्षभ 14056019c मदयन्तीं च दृष्ट्वा सो ऽज्ञापयत् स्वं प्रयोजनम् 14056020a सौदासवचनं श्रुत्वा ततः सा पृथुलोचना 14056020c प्रत्युवाच महाबुद्धिम् उत्तङ्कं जनमेजय 14056021a एवम् एतन् महाब्रह्मन् नानृतं वदसे ऽनघ 14056021c अभिज्ञानं तु किं चित् त्वं समानेतुम् इहार्हसि 14056022a इमे हि दिव्ये मणिकुण्डले मे; देवाश् च यक्षाश् च महोरगाश् च 14056022c तैस् तैर् उपायैः परिहर्तुकामाश्; छिद्रेषु नित्यं परितर्कयन्ति 14056023a निक्षिप्तम् एतद् भुवि पन्नगास् तु; रत्नं समासाद्य परामृषेयुः 14056023c यक्षास् तथोच्छिष्टधृतं सुराश् च; निद्रावशं त्वा परिधर्षयेयुः 14056024a छिद्रेष्व् एतेषु हि सदा ह्य् अधृष्येषु द्विजर्षभ 14056024c देवराक्षसनागानाम् अप्रमत्तेन धार्यते 14056025a स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम 14056025c नक्तं नक्षत्रताराणां प्रभाम् आक्षिप्य वर्तते 14056026a एते ह्य् आमुच्य भगवन् क्षुत्पिपासाभयं कुतः 14056026c विषाग्निश्वापदेभ्यश् च भयं जातु न विद्यते 14056027a ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा 14056027c अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः 14056028a एवंविधे ममैते वै कुण्डले परमार्चिते 14056028c त्रिषु लोकेषु विख्याते तद् अभिज्ञानम् आनय 14057001 वैशंपायन उवाच 14057001a स मित्रसहम् आसाद्य त्व् अभिज्ञानम् अयाचत 14057001c तस्मै ददाव् अभिज्ञानं स चेक्ष्वाकुवरस् तदा 14057002 सौदास उवाच 14057002a न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः 14057002c एतन् मे मतम् आज्ञाय प्रयच्छ मणिकुण्डले 14057003 वैशंपायन उवाच 14057003a इत्य् उक्तस् ताम् उत्तङ्कस् तु भर्तुर् वाक्यम् अथाब्रवीत् 14057003c श्रुत्वा च सा ततः प्रादात् तस्मै ते मणिकुण्डले 14057004a अवाप्य कुण्डले ते तु राजानं पुनर् अब्रवीत् 14057004c किम् एतद् गुह्यवचनं श्रोतुम् इच्छामि पार्थिव 14057005 सौदास उवाच 14057005a प्रजा निसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह 14057005c विप्रेभ्यश् चापि बहवो दोषाः प्रादुर्भवन्ति नः 14057006a सो ऽहं द्विजेभ्यः प्रणतो विप्राद् दोषम् अवाप्तवान् 14057006c गतिम् अन्यां न पश्यामि मदयन्तीसहायवान् 14057006e स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम 14057007a न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः 14057007c शक्यं नृलोके संस्थातुं प्रेत्य वा सुखम् एधितुम् 14057008a तद् इष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले 14057008c यः कृतस् ते ऽद्य समयः सफलं तं कुरुष्व मे 14057009 उत्तङ्क उवाच 14057009a राजंस् तथेह कर्तास्मि पुनर् एष्यामि ते वशम् 14057009c प्रश्नं तु कं चित् प्रष्टुं त्वां व्यवसिष्ये परंतप 14057010 सौदास उवाच 14057010a ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः 14057010c छेत्तास्मि संशयं ते ऽद्य न मे ऽत्रास्ति विचारणा 14057011 उत्तङ्क उवाच 14057011a प्राहुर् वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः 14057011c मित्रेषु यश् च विषमः स्तेन इत्य् एव तं विदुः 14057012a स भवान् मित्रताम् अद्य संप्राप्तो मम पार्थिव 14057012c स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर 14057013a अवाप्तार्थो ऽहम् अद्येह भवांश् च पुरुषादकः 14057013c भवत्सकाशम् आगन्तुं क्षमं मम न वेति वा 14057014 सौदास उवाच 14057014a क्षमं चेद् इह वक्तव्यं मया द्विजवरोत्तम 14057014c मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथं चन 14057015a एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह 14057015c आगच्छतो हि ते विप्र भवेन् मृत्युर् असंशयम् 14057016 वैशंपायन उवाच 14057016a इत्य् उक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् 14057016c समनुज्ञाप्य राजानम् अहल्यां प्रति जग्मिवान् 14057017a गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः 14057017c जवेन महता प्रायाद् गौतमस्याश्रमं प्रति 14057018a यथा तयो रक्षणं च मदयन्त्याभिभाषितम् 14057018c तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिने ऽनयत् 14057019a स कस्मिंश् चित् क्षुधाविष्टः फलभारसमन्वितम् 14057019c बिल्वं ददर्श कस्मिंश् चिद् आरुरोह क्षुधान्वितः 14057020a शाखास्व् आसज्य तस्यैव कृष्णाजिनम् अरिंदम 14057020c यस्मिंस् ते कुण्डले बद्धे तदा द्विजवरेण वै 14057021a विशीर्णबन्धने तस्मिन् गते कृष्णाजिने महीम् 14057021c अपश्यद् भुजगः कश् चित् ते तत्र मणिकुण्डले 14057022a ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै 14057022c विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले 14057023a ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह 14057023c पपात वृक्षात् सोद्वेगो दुःखात् परमकोपनः 14057024a स दण्डकाष्ठम् आदाय वल्मीकम् अखनत् तदा 14057024c क्रोधामर्षाभितप्ताङ्गस् ततो वै द्विजपुंगवः 14057025a तस्य वेगम् असह्यं तम् असहन्ती वसुंधरा 14057025c दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशम् आतुरा 14057026a ततः खनत एवाथ विप्रर्षेर् धरणीतलम् 14057026c नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् 14057027a रथेन हरियुक्तेन तं देशम् उपजग्मिवान् 14057027c वज्रपाणिर् महातेजा ददर्श च द्विजोत्तमम् 14057028a स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः 14057028c उत्तङ्कम् अब्रवीत् तात नैतच् छक्यं त्वयेति वै 14057029a इतो हि नागलोको वै योजनानि सहस्रशः 14057029c न दण्डकाष्ठसाध्यं च मन्ये कार्यम् इदं तव 14057030 उत्तङ्क उवाच 14057030a नागलोके यदि ब्रह्मन् न शक्ये कुण्डले मया 14057030c प्राप्तुं प्राणान् विमोक्ष्यामि पश्यतस् ते द्विजोत्तम 14057031a यदा स नाशकत् तस्य निश्चयं कर्तुम् अन्यथा 14057031c वज्रपाणिस् तदा दण्डं वज्रास्त्रेण युयोज ह 14057032a ततो वज्रप्रहारैस् तैर् दार्यमाणा वसुंधरा 14057032c नागलोकस्य पन्थानम् अकरोज् जनमेजय 14057033a स तेन मार्गेण तदा नागलोकं विवेश ह 14057033c ददर्श नागलोकं च योजनानि सहस्रशः 14057034a प्राकारनिचयैर् दिव्यैर् मणिमुक्ताभ्यलंकृतैः 14057034c उपपन्नं महाभाग शातकुम्भमयैस् तथा 14057035a वापीः स्फटिकसोपाना नदीश् च विमलोदकाः 14057035c ददर्श वृक्षांश् च बहून् नानाद्विजगणायुतान् 14057036a तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः 14057036c पञ्चयोजनविस्तारम् आयतं शतयोजनम् 14057037a नागलोकम् उत्तङ्कस् तु प्रेक्ष्य दीनो ऽभवत् तदा 14057037c निराशश् चाभवत् तात कुण्डलाहरणे पुनः 14057038a तत्र प्रोवाच तुरगस् तं कृष्णश्वेतवालधिः 14057038c ताम्रास्यनेत्रः कौरव्य प्रज्वलन्न् इव तेजसा 14057039a धमस्वापानम् एतन् मे ततस् त्वं विप्र लप्स्यसे 14057039c ऐरावतसुतेनेह तवानीते हि कुण्डले 14057040a मा जुगुप्सां कृथाः पुत्र त्वम् अत्रार्थे कथं चन 14057040c त्वयैतद् धि समाचीर्णं गौतमस्याश्रमे तदा 14057041 उत्तङ्क उवाच 14057041a कथं भवन्तं जानीयाम् उपाध्यायाश्रमं प्रति 14057041c यन् मया चीर्णपूर्वं च श्रोतुम् इच्छामि तद् ध्य् अहम् 14057042 अश्व उवाच 14057042a गुरोर् गुरुं मां जानीहि ज्वलितं जातवेदसम् 14057042c त्वया ह्य् अहं सदा वत्स गुरोर् अर्थे ऽभिपूजितः 14057043a सततं पूजितो विप्र शुचिना भृगुनन्दन 14057043c तस्माच् छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् 14057044a इत्य् उक्तः स तथाकार्षीद् उत्तङ्कश् चित्रभानुना 14057044c घृतार्चिः प्रीतिमांश् चापि प्रजज्वाल दिधक्षया 14057045a ततो ऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत 14057045c घनः प्रादुरभूद् धूमो नागलोकभयावहः 14057046a तेन धूमेन सहसा वर्धमानेन भारत 14057046c नागलोके महाराज न प्रज्ञायत किं चन 14057047a हाहाकृतम् अभूत् सर्वम् ऐरावतनिवेशनम् 14057047c वासुकिप्रमुखानां च नागानां जनमेजय 14057048a न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत 14057048c नीहारसंवृतानीव वनानि गिरयस् तथा 14057049a ते धूमरक्तनयना वह्नितेजोभितापिताः 14057049c आजग्मुर् निश्चयं ज्ञातुं भार्गवस्यातितेजसः 14057050a श्रुत्वा च निश्चयं तस्य महर्षेस् तिग्मतेजसः 14057050c संभ्रान्तमनसः सर्वे पूजां चक्रुर् यथाविधि 14057051a सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः 14057051c शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्न् इति 14057052a प्रसाद्य ब्राह्मणं ते तु पाद्यम् अर्घ्यं निवेद्य च 14057052c प्रायच्छन् कुण्डले दिव्ये पन्नगाः परमार्चिते 14057053a ततः संपूजितो नागैस् तत्रोत्तङ्कः प्रतापवान् 14057053c अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् 14057054a स गत्वा त्वरितो राजन् गौतमस्य निवेशनम् 14057054c प्रायच्छत् कुण्डले दिव्ये गुरुपत्न्यै तदानघ 14057055a एवं महात्मना तेन त्री&l लोकाञ् जनमेजय 14057055c परिक्रम्याहृते दिव्ये ततस् ते मणिकुण्डले 14057056a एवंप्रभावः स मुनिर् उत्तङ्को भरतर्षभ 14057056c परेण तपसा युक्तो यन् मां त्वं परिपृच्छसि 14058001 जनमेजय उवाच 14058001a उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम 14058001c अत ऊर्ध्वं महाबाहुः किं चकार महायशाः 14058002 वैशंपायन उवाच 14058002a दत्त्वा वरम् उत्तङ्काय प्रायात् सात्यकिना सह 14058002c द्वारकाम् एव गोविन्दः शीघ्रवेगैर् महाहयैः 14058003a सरांसि च नदीश् चैव वनानि विविधानि च 14058003c अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् 14058004a वर्तमाने महाराज महे रैवतकस्य च 14058004c उपायात् पुण्डरीकाक्षो युयुधानानुगस् तदा 14058005a अलंकृतस् तु स गिरिर् नानारूपविचित्रितैः 14058005c बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ 14058006a काञ्चनस्रग्भिर् अग्र्याभिः सुमनोभिस् तथैव च 14058006c वासोभिश् च महाशैलः कल्पवृक्षैश् च सर्वशः 14058007a दीपवृक्षैश् च सौवर्णैर् अभीक्ष्णम् उपशोभितः 14058007c गुहानिर्झरदेशेषु दिवाभूतो बभूव ह 14058008a पताकाभिर् विचित्राभिः सघण्टाभिः समन्ततः 14058008c पुंभिः स्त्रीभिश् च संघुष्टः प्रगीत इव चाभवत् 14058008e अतीव प्रेक्षणीयो ऽभून् मेरुर् मुनिगणैर् इव 14058009a मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत 14058009c गायतां पर्वतेन्द्रस्य दिवस्पृग् इव निस्वनः 14058010a प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला 14058010c तथा किलकिलाशब्दैर् भूर् अभूत् सुमनोहरा 14058011a विपणापणवान् रम्यो भक्ष्यभोज्यविहारवान् 14058011c वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् 14058012a सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह 14058012c दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् 14058012e बभौ परमकल्याणो महस् तस्य महागिरेः 14058013a पुण्यावसथवान् वीर पुण्यकृद्भिर् निषेवितः 14058013c विहारो वृष्णिवीराणां महे रैवतकस्य ह 14058013e स नगो वेश्मसंकीर्णो देवलोक इवाबभौ 14058014a तदा च कृष्णसांनिध्यम् आसाद्य भरतर्षभ 14058014c शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् 14058015a ततः संपूज्यमानः स विवेश भवनं शुभम् 14058015c गोविन्दः सात्यकिश् चैव जगाम भवनं स्वकम् 14058016a विवेश च स हृष्टात्मा चिरकालप्रवासकः 14058016c कृत्वा नसुकरं कर्म दानवेष्व् इव वासवः 14058017a उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास् तदा 14058017c अभ्यगच्छन् महात्मानं देवा इव शतक्रतुम् 14058018a स तान् अभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा 14058018c अभ्यवादयत प्रीतः पितरं मातरं तथा 14058019a ताभ्यां च संपरिष्वक्तः सान्त्वितश् च महाभुजः 14058019c उपोपविष्टस् तैः सर्वैर् वृष्णिभिः परिवारितः 14058020a स विश्रान्तो महातेजाः कृतपादावसेचनः 14058020c कथयाम् आस तं कृष्णः पृष्टः पित्रा महाहवम् 14059001 वसुदेव उवाच 14059001a श्रुतवान् अस्मि वार्ष्णेय संग्रामं परमाद्भुतम् 14059001c नराणां वदतां पुत्र कथोद्घातेषु नित्यशः 14059002a त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश् च महाभुज 14059002c तस्मात् प्रब्रूहि संग्रामं याथातथ्येन मे ऽनघ 14059003a यथा तद् अभवद् युद्धं पाण्डवानां महात्मनाम् 14059003c भीष्मकर्णकृपद्रोणशल्यादिभिर् अनुत्तमम् 14059004a अन्येषां क्षत्रियाणां च कृतास्त्राणाम् अनेकशः 14059004c नानावेषाकृतिमतां नानादेशनिवासिनाम् 14059005a इत्य् उक्तः पुण्डरीकाक्षः पित्रा मातुस् तदन्तिके 14059005c शशंस कुरुवीराणां संग्रामे निधनं यथा 14059006 वासुदेव उवाच 14059006a अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् 14059006c बहुलत्वान् न संख्यातुं शक्यान्य् अब्दशतैर् अपि 14059007a प्राधान्यतस् तु गदतः समासेनैव मे शृणु 14059007c कर्माणि पृथिवीशानां यथावद् अमरद्युते 14059008a भीष्मः सेनापतिर् अभूद् एकादशचमूपतिः 14059008c कौरव्यः कौरवेयाणां देवानाम् इव वासवः 14059009a शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः 14059009c बभूव रक्षितो धीमान् धीमता सव्यसाचिना 14059010a तेषां तद् अभवद् युद्धं दशाहानि महात्मनाम् 14059010c कुरूणां पाण्डवानां च सुमहद् रोमहर्षणम् 14059011a ततः शिखण्डी गाङ्गेयम् अयुध्यन्तं महाहवे 14059011c जघान बहुभिर् बाणैः सह गाण्डीवधन्वना 14059012a अकरोत् स ततः कालं शरतल्पगतो मुनिः 14059012c अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे 14059013a ततः सेनापतिर् अभूद् द्रोणो ऽस्त्रविदुषां वरः 14059013c प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेर् इव 14059014a अक्षौहिणीभिः शिष्टाभिर् नवभिर् द्विजसत्तमः 14059014c संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः 14059015a धृष्टद्युम्नस् त्व् अभून् नेता पाण्डवानां महास्त्रवित् 14059015c गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा 14059016a पञ्चसेनापरिवृतो द्रोणप्रेप्सुर् महामनाः 14059016c पितुर् निकारान् संस्मृत्य रणे कर्माकरोन् महत् 14059017a तस्मिंस् ते पृथिवीपाला द्रोणपार्षतसंगरे 14059017c नानादिगागता वीराः प्रायशो निधनं गताः 14059018a दिनानि पञ्च तद् युद्धम् अभूत् परमदारुणम् 14059018c ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः 14059019a ततः सेनापतिर् अभूत् कर्णो दौर्योधने बले 14059019c अक्षौहिणीभिः शिष्टाभिर् वृतः पञ्चभिर् आहवे 14059020a तिस्रस् तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः 14059020c हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः 14059021a ततः पार्थं समासाद्य पतंग इव पावकम् 14059021c पञ्चत्वम् अगमत् सौतिर् द्वितीये ऽहनि दारुणे 14059022a हते कर्णे तु कौरव्या निरुत्साहा हतौजसः 14059022c अक्षौहिणीभिस् तिसृभिर् मद्रेशं पर्यवारयन् 14059023a हतवाहनभूयिष्ठाः पाण्डवास् तु युधिष्ठिरम् 14059023c अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् 14059024a अवधीन् मद्रराजानं कुरुराजो युधिष्ठिरः 14059024c तस्मिंस् तथार्धदिवसे कर्म कृत्वा सुदुष्करम् 14059025a हते शल्ये तु शकुनिं सहदेवो महामनाः 14059025c आहर्तारं कलेस् तस्य जघानामितविक्रमः 14059026a निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः 14059026c अपाक्रामद् गदापाणिर् हतभूयिष्ठसैनिकः 14059027a तम् अन्वधावत् संक्रुद्धो भीमसेनः प्रतापवान् 14059027c ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् 14059028a ततः शिष्टेन सैन्येन समन्तात् परिवार्य तम् 14059028c उपोपविविशुर् हृष्टा ह्रदस्थं पञ्च पाण्डवाः 14059029a विगाह्य सलिलं त्व् आशु वाग्बाणैर् भृशविक्षतः 14059029c उत्थाय स गदापाणिर् युद्धाय समुपस्थितः 14059030a ततः स निहतो राजा धार्तराष्ट्रो महामृधे 14059030c भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् 14059031a ततस् तत् पाण्डवं सैन्यं संसुप्तं शिबिरे निशि 14059031c निहतं द्रोणपुत्रेण पितुर् वधम् अमृष्यता 14059032a हतपुत्रा हतबला हतमित्रा मया सह 14059032c युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः 14059033a सहैव कृपभोजाभ्यां द्रौणिर् युद्धाद् अमुच्यत 14059033c युयुत्सुश् चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् 14059034a निहते कौरवेन्द्रे च सानुबन्धे सुयोधने 14059034c विदुरः संजयश् चैव धर्मराजम् उपस्थितौ 14059035a एवं तद् अभवद् युद्धम् अहान्य् अष्टादश प्रभो 14059035c यत्र ते पृथिवीपाला निहताः स्वर्गम् आवसन् 14059036 वैशंपायन उवाच 14059036a शृण्वतां तु महाराज कथां तां रोमहर्षणीम् 14059036c दुःखहर्षपरिक्लेशा वृष्णीनाम् अभवंस् तदा 14060001 वैशंपायन उवाच 14060001a कथयन्न् एव तु तदा वासुदेवः प्रतापवान् 14060001c महाभारतयुद्धं तत् कथान्ते पितुर् अग्रतः 14060002a अभिमन्योर् वधं वीरः सो ऽत्यक्रामत भारत 14060002c अप्रियं वसुदेवस्य मा भूद् इति महामनाः 14060003a मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् 14060003c दुःखशोकाभिसंतप्तो भवेद् इति महामतिः 14060004a सुभद्रा तु तम् उत्क्रान्तम् आत्मजस्य वधं रणे 14060004c आचक्ष्व कृष्ण सौभद्रवधम् इत्य् अपतद् भुवि 14060005a ताम् अपश्यन् निपतितां वसुदेवः क्षितौ तदा 14060005c दृष्ट्वैव च पपातोर्व्यां सो ऽपि दुःखेन मूर्छितः 14060006a ततः स दौहित्रवधाद् दुःखशोकसमन्वितः 14060006c वसुदेवो महाराज कृष्णं वाक्यम् अथाब्रवीत् 14060007a ननु त्वं पुण्डरीकाक्ष सत्यवाग् भुवि विश्रुतः 14060007c यद् दौहित्रवधं मे ऽद्य न ख्यापयसि शत्रुहन् 14060008a तद् भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो 14060008c सदृशाक्षस् तव कथं शत्रुभिर् निहतो रणे 14060009a दुर्मरं बत वार्ष्णेय काले ऽप्राप्ते नृभिः सदा 14060009c यत्र मे हृदयं दुःखाच् छतधा न विदीर्यते 14060010a किम् अब्रवीत् त्वा संग्रामे सुभद्रां मातरं प्रति 14060010c मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम 14060011a आहवं पृष्ठतः कृत्वा कच्चिन् न निहतः परैः 14060011c कच्चिन् मुखं न गोविन्द तेनाजौ विकृतं कृतम् 14060012a स हि कृष्ण महातेजाः श्लाघन्न् इव ममाग्रतः 14060012c बालभावेन विजयम् आत्मनो ऽकथयत् प्रभुः 14060013a कच्चिन् न विकृतो बालो द्रोणकर्णकृपादिभिः 14060013c धरण्यां निहतः शेते तन् ममाचक्ष्व केशव 14060014a स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् 14060014c स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम 14060015a एवंविधं बहु तदा विलपन्तं सुदुःखितम् 14060015c पितरं दुःखिततरो गोविन्दो वाक्यम् अब्रवीत् 14060016a न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि 14060016c न पृष्ठतः कृतश् चापि संग्रामस् तेन दुस्तरः 14060017a निहत्य पृथिवीपालान् सहस्रशतसंघशः 14060017c खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः 14060018a एको ह्य् एकेन सततं युध्यमानो यदि प्रभो 14060018c न स शक्येत संग्रामे निहन्तुम् अपि वज्रिणा 14060019a समाहूते तु संग्रामे पार्थे संशप्तकैस् तदा 14060019c पर्यवार्यत संक्रुद्धैः स द्रोणादिभिर् आहवे 14060020a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः 14060020c दौहित्रस् तव वार्ष्णेय दौःशासनिवशं गतः 14060021a नूनं च स गतः स्वर्गं जहि शोकं महामते 14060021c न हि व्यसनम् आसाद्य सीदन्ते सन्नराः क्व चित् 14060022a द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः 14060022c रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद् दिवम् 14060023a स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः 14060023c शस्त्रपूतां हि स गतिं गतः परपुरंजयः 14060024a तस्मिंस् तु निहते वीरे सुभद्रेयं स्वसा मम 14060024c दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह 14060025a द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता 14060025c आर्ये क्व दारकाः सर्वे द्रष्टुम् इच्छामि तान् अहम् 14060026a अस्यास् तु वचनं श्रुत्वा सर्वास् ताः कुरुयोषितः 14060026c भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् 14060027a उत्तरां चाब्रवीद् भद्रा भद्रे भर्ता क्व ते गतः 14060027c क्षिप्रम् आगमनं मह्यं तस्मै त्वं वेदयस्व ह 14060028a ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा 14060028c भवनान् निष्पतत्य् आशु कस्मान् नाभ्येति ते पतिः 14060029a अभिमन्यो कुशलिनो मातुलास् ते महारथाः 14060029c कुशलं चाब्रुवन् सर्वे त्वां युयुत्सुम् इहागतम् 14060030a आचक्ष्व मे ऽद्य संग्रामं यथापूर्वम् अरिंदम 14060030c कस्माद् एव विलपतीं नाद्येह प्रतिभाषसे 14060031a एवमादि तु वार्ष्णेय्यास् तद् अस्याः परिदेवितम् 14060031c श्रुत्वा पृथा सुदुःखार्ता शनैर् वाक्यम् अथाब्रवीत् 14060032a सुभद्रे वासुदेवेन तथा सात्यकिना रणे 14060032c पित्रा च पालितो बालः स हतः कालधर्मणा 14060033a ईदृशो मर्त्यधर्मो ऽयं मा शुचो यदुनन्दिनि 14060033c पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् 14060034a कुले महति जातासि क्षत्रियाणां महात्मनाम् 14060034c मा शुचश् चपलाक्षं त्वं पुण्डरीकनिभेक्षणे 14060035a उत्तरां त्वम् अवेक्षस्व गर्भिणीं मा शुचः शुभे 14060035c पुत्रम् एषा हि तस्याशु जनयिष्यति भामिनी 14060036a एवम् आश्वासयित्वैनां कुन्ती यदुकुलोद्वह 14060036c विहाय शोकं दुर्धर्षं श्राद्धम् अस्य ह्य् अकल्पयत् 14060037a समनुज्ञाप्य धर्मज्ञा राजानं भीमम् एव च 14060037c यमौ यमोपमौ चैव ददौ दानान्य् अनेकशः 14060038a ततः प्रदाय बह्वीर् गा ब्राह्मणेभ्यो यदूद्वह 14060038c समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीद् इदम् 14060039a वैराटि नेह संतापस् त्वया कार्यो यशस्विनि 14060039c भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् 14060040a एवम् उक्त्वा ततः कुन्ती विरराम महाद्युते 14060040c ताम् अनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् 14060041a एवं स निधनं प्राप्तो दौहित्रस् तव माधव 14060041c संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः 14061001 वैशंपायन उवाच 14061001a एतच् छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस् तदा 14061001c विहाय शोकं धर्मात्मा ददौ श्राद्धम् अनुत्तमम् 14061002a तथैव वासुदेवो ऽपि स्वस्रीयस्य महात्मनः 14061002c दयितस्य पितुर् नित्यम् अकरोद् और्ध्वदेहिकम् 14061003a षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः 14061003c विधिवद् भोजयाम् आस भोज्यं सर्वगुणान्वितम् 14061004a आच्छाद्य च महाबाहुर् धनतृष्णाम् अपानुदत् 14061004c ब्राह्मणानां तदा कृष्णस् तद् अभूद् रोमहर्षणम् 14061005a सुवर्णं चैव गाश् चैव शयनाच्छादनं तथा 14061005c दीयमानं तदा विप्राः प्रभूतम् इति चाब्रुवन् 14061006a वासुदेवो ऽथ दाशार्हो बलदेवः ससात्यकिः 14061006c अभिमन्योस् तदा श्राद्धम् अकुर्वन् सत्यकस् तदा 14061006e अतीव दुःखसंतप्ता न शमं चोपलेभिरे 14061007a तथैव पाण्डवा वीरा नगरे नागसाह्वये 14061007c नोपगच्छन्ति वै शान्तिम् अभिमन्युविनाकृताः 14061008a सुबहूनि च राजेन्द्र दिवसानि विराटजा 14061008c नाभुङ्क्त पतिशोकार्ता तद् अभूत् करुणं महत् 14061008e कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत 14061009a आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा 14061009c आगम्य चाब्रवीद् धीमान् पृथां पृथुललोचनाम् 14061009e उत्तरां च महातेजाः शोकः संत्यज्यताम् अयम् 14061010a जनिष्यति महातेजाः पुत्रस् तव यशस्विनि 14061010c प्रभावाद् वासुदेवस्य मम व्याहरणाद् अपि 14061010e पाण्डवानाम् अयं चान्ते पालयिष्यति मेदिनीम् 14061011a धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः 14061011c व्यासो वाक्यम् उवाचेदं हर्षयन्न् इव भारत 14061012a पौत्रस् तव महाबाहो जनिष्यति महामनाः 14061012c पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह 14061013a तस्माच् छोकं कुरुश्रेष्ठ जहि त्वम् अरिकर्शन 14061013c विचार्यम् अत्र न हि ते सत्यम् एतद् भविष्यति 14061014a यच् चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन 14061014c पुरोक्तं तत् तथा भावि मा ते ऽत्रास्तु विचारणा 14061015a विबुधानां गतो लोकान् अक्षयान् आत्मनिर्जितान् 14061015c न स शोच्यस् त्वया तात न चान्यैः कुरुभिस् तथा 14061016a एवं पितामहेनोक्तो धर्मात्मा स धनंजयः 14061016c त्यक्त्वा शोकं महाराज हृष्टरूपो ऽभवत् तदा 14061017a पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते 14061017c अवर्धत यथाकालं शुक्लपक्षे यथा शशी 14061018a ततः संचोदयाम् आस व्यासो धर्मात्मजं नृपम् 14061018c अश्वमेधं प्रति तदा ततः सो ऽन्तर्हितो ऽभवत् 14061019a धर्मराजो ऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः 14061019c वित्तोपनयने तात चकार गमने मतिम् 14062001 जनमेजय उवाच 14062001a श्रुत्वैतद् वचनं ब्रह्मन् व्यासेनोक्तं महात्मना 14062001c अश्वमेधं प्रति तदा किं नृपः प्रचकार ह 14062002a रत्नं च यन् मरुत्तेन निहितं पृथिवीतले 14062002c तद् अवाप कथं चेति तन् मे ब्रूहि द्विजोत्तम 14062003 वैशंपायन उवाच 14062003a श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः 14062003c bhrAtqn सर्वान् समानाय्य काले वचनम् अब्रवीत् 14062003e अर्जुनं भीमसेनं च माद्रीपुत्रौ यमाव् अपि 14062004a श्रुतं वो वचनं वीराः सौहृदाद् यन् महात्मना 14062004c कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता 14062005a तपोवृद्धेन महता सुहृदां भूतिम् इच्छता 14062005c गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा 14062006a भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता 14062006c संस्मृत्य तद् अहं सम्यक् कर्तुम् इच्छामि पाण्डवाः 14062007a आयत्यां च तदात्वे च सर्वेषां तद् धि नो हितम् 14062007c अनुबन्धे च कल्याणं यद् वचो ब्रह्मवादिनः 14062008a इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः 14062008c तच् चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः 14062009a यद्य् एतद् वो बहुमतं मन्यध्वं वा क्षमं यदि 14062009c तद् आनयामहे सर्वे कथं वा भीम मन्यसे 14062010a इत्य् उक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह 14062010c भीमसेनो नृपश्रेष्ठं प्राञ्जलिर् वाक्यम् अब्रवीत् 14062011a रोचते मे महाबाहो यद् इदं भाषितं त्वया 14062011c व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति 14062012a यदि तत् प्राप्नुयामेह धनम् आविक्षितं प्रभो 14062012c कृतम् एव महाराज भवेद् इति मतिर् मम 14062013a ते वयं प्रणिपातेन गिरीशस्य महात्मनः 14062013c तद् आनयाम भद्रं ते समभ्यर्च्य कपर्दिनम् 14062014a तं विभुं देवदेवेशं तस्यैवानुचरांश् च तान् 14062014c प्रसाद्यार्थम् अवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः 14062015a रक्षन्ते ये च तद् द्रव्यं किंकरा रौद्रदर्शनाः 14062015c ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे 14062016a श्रुत्वैवं वदतस् तस्य वाक्यं भीमस्य भारत 14062016c प्रीतो धर्मात्मजो राजा बभूवातीव भारत 14062016e अर्जुनप्रमुखाश् चापि तथेत्य् एवाब्रुवन् मुदा 14062017a कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् 14062017c सेनाम् आज्ञापयाम् आसुर् नक्षत्रे ऽहनि च ध्रुवे 14062018a ततो ययुः पाण्डुसुता ब्राह्मणान् स्वस्ति वाच्य च 14062018c अर्चयित्वा सुरश्रेष्ठं पूर्वम् एव महेश्वरम् 14062019a मोदकैः पायसेनाथ मांसापूपैस् तथैव च 14062019c आशास्य च महात्मानं प्रययुर् मुदिता भृशम् 14062020a तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्य् अथ 14062020c प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश् च ते 14062021a ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च 14062021c ब्राह्मणान् अग्निसहितान् प्रययुः पाण्डुनन्दनाः 14062022a समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् 14062022c धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् 14062023a मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् 14062023c संपूज्यमानाः पौरैश् च ब्राह्मणैश् च मनीषिभिः 14063001 वैशंपायन उवाच 14063001a ततस् ते प्रययुर् हृष्टाः प्रहृष्टनरवाहनाः 14063001c रथघोषेण महता पूरयन्तो वसुंधराम् 14063002a संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः 14063002c स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः 14063003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14063003c बभौ युधिष्ठिरस् तत्र पौर्णमास्याम् इवोडुराट् 14063004a जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 14063004c प्रत्यगृह्णाद् यथान्यायं यथावत् पुरुषर्षभः 14063005a तथैव सैनिका राजन् राजानम् अनुयान्ति ये 14063005c तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत 14063006a स सरांसि नदीश् चैव वनान्य् उपवनानि च 14063006c अत्यक्रामन् महाराजो गिरिं चैवान्वपद्यत 14063007a तस्मिन् देशे च राजेन्द्र यत्र तद् द्रव्यम् उत्तमम् 14063007c चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः 14063007e शिवे देशे समे चैव तदा भरतसत्तम 14063008a अग्रतो ब्राह्मणान् कृत्वा तपोविद्यादमान्वितान् 14063008c पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् 14063009a प्राङ् निवेशात् तु राजानं ब्राह्मणाः सपुरोधसः 14063009c कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् 14063010a कृत्वा च मध्ये राजानम् अमात्यांश् च यथाविधि 14063010c षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः 14063011a मत्तानां वारणेन्द्राणां निवेशं च यथाविधि 14063011c कारयित्वा स राजेन्द्रो ब्राह्मणान् इदम् अब्रवीत् 14063012a अस्मिन् कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे 14063012c यथा भवन्तो मन्यन्ते कर्तुम् अर्हथ तत् तथा 14063013a न नः कालात्ययो वै स्याद् इहैव परिलम्बताम् 14063013c इति निश्चित्य विप्रेन्द्राः क्रियतां यद् अनन्तरम् 14063014a श्रुत्वैतद् वचनं राज्ञो ब्राह्मणाः सपुरोधसः 14063014c इदम् ऊचुर् वचो हृष्टा धर्मराजप्रियेप्सवः 14063015a अद्यैव नक्षत्रम् अहश् च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु 14063015c अम्भोभिर् अद्येह वसाम राजन्न्; उपोष्यतां चापि भवद्भिर् अद्य 14063016a श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः 14063016c ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः 14063017a ततो निशा सा व्यगमन् महात्मनां; संशृण्वतां विप्रसमीरिता गिरः 14063017c ततः प्रभाते विमले द्विजर्षभा; वचो ऽब्रुवन् धर्मसुतं नराधिपम् 14064001 ब्राह्मणा ऊचुः 14064001a क्रियताम् उपहारो ऽद्य त्र्यम्बकस्य महात्मनः 14064001c कृत्वोपहारं नृपते ततः स्वार्थे यतामहे 14064002 वैशंपायन उवाच 14064002a श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः 14064002c गिरीशस्य यथान्यायम् उपहारम् उपाहरत् 14064003a आज्येन तर्पयित्वाग्निं विधिवत् संस्कृतेन ह 14064003c मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा 14064004a स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप 14064004c मोदकैः पायसेनाथ मांसैश् चोपाहरद् बलिम् 14064005a सुमनोभिश् च चित्राभिर् लाजैर् उच्चावचैर् अपि 14064005c सर्वं स्विष्टकृतं कृत्वा विधिवद् वेदपारगः 14064005e किंकराणां ततः पश्चाच् चकार बलिम् उत्तमम् 14064006a यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह 14064006c तथान्येषां च यक्षाणां भूताधिपतयश् च ये 14064007a कृसरेण समांसेन निवापैस् तिलसंयुतैः 14064007c शुशुभे स्थानम् अत्यर्थं देवदेवस्य पार्थिव 14064008a कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः 14064008c ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति 14064009a पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च 14064009c सुमनोभिर् विचित्राभिर् अपूपैः कृसरेण च 14064010a शङ्खादींश् च निधीन् सर्वान् निधिपालांश् च सर्वशः 14064010c अर्चयित्वा द्विजाग्र्यान् स स्वस्ति वाच्य च वीर्यवान् 14064011a तेषां पुण्याहघोषेण तेजसा समवस्थितः 14064011c प्रीतिमान् स कुरुश्रेष्ठः खानयाम् आस तं निधिम् 14064012a ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः 14064012c भृङ्गाराणि कटाहानि कलशान् वर्धमानकान् 14064013a बहूनि च विचित्राणि भाजनानि सहस्रशः 14064013c उद्धारयाम् आस तदा धर्मराजो युधिष्ठिरः 14064014a तेषां लक्षणम् अप्य् आसीन् महान् करपुटस् तथा 14064014c त्रिलक्षं भाजनं राजंस् तुलार्धम् अभवन् नृप 14064015a वाहनं पाण्डुपुत्रस्य तत्रासीत् तु विशां पते 14064015c षष्टिर् उष्ट्रसहस्राणि शतानि द्विगुणा हयाः 14064016a वारणाश् च महाराज सहस्रशतसंमिताः 14064016c शकटानि रथाश् चैव तावद् एव करेणवः 14064016e खराणां पुरुषाणां च परिसंख्या न विद्यते 14064017a एतद् वित्तं तद् अभवद् यद् उद्दध्रे युधिष्ठिरः 14064017c षोडशाष्टौ चतुर्विंशत् सहस्रं भारलक्षणम् 14064018a एतेष्व् आधाय तद् द्रव्यं पुनर् अभ्यर्च्य पाण्डवः 14064018c महादेवं प्रति ययौ पुरं नागाह्वयं प्रति 14064019a द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् 14064019c गोयुते गोयुते चैव न्यवसत् पुरुषर्षभः 14064020a सा पुराभिमुखी राजञ् जगाम महती चमूः 14064020c कृच्छ्राद् द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् 14065001 वैशंपायन उवाच 14065001a एतस्मिन्न् एव काले तु वासुदेवो ऽपि वीर्यवान् 14065001c उपायाद् वृष्णिभिः सार्धं पुरं वारणसाह्वयम् 14065002a समयं वाजिमेधस्य विदित्वा पुरुषर्षभः 14065002c यथोक्तो धर्मपुत्रेण व्रजन् स स्वपुरीं प्रति 14065003a रौक्मिणेयेन सहितो युयुधानेन चैव ह 14065003c चारुदेष्णेन साम्बेन गदेन कृतवर्मणा 14065004a सारणेन च वीरेण निशठेनोल्मुकेन च 14065004c बलदेवं पुरस्कृत्य सुभद्रासहितस् तदा 14065005a द्रौपदीम् उत्तरां चैव पृथां चाप्य् अवलोककः 14065005c समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः 14065006a तान् आगतान् समीक्ष्यैव धृतराष्ट्रो महीपतिः 14065006c प्रत्यगृह्णाद् यथान्यायं विदुरश् च महामनाः 14065007a तत्रैव न्यवसत् कृष्णः स्वर्चितः पुरुषर्षभः 14065007c विदुरेण महातेजास् तथैव च युयुत्सुना 14065008a वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय 14065008c जज्ञे तव पिता राजन् परिक्षित् परवीरहा 14065009a स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः 14065009c शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः 14065010a हृष्टानां सिंहनादेन जनानां तत्र निस्वनः 14065010c आविश्य प्रदिशः सर्वाः पुनर् एव व्युपारमत् 14065011a ततः सो ऽतित्वरः कृष्णो विवेशान्तःपुरं तदा 14065011c युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः 14065012a ततस् त्वरितम् आयान्तीं ददर्श स्वां पितृष्वसाम् 14065012c क्रोशन्तीम् अभिधावेति वासुदेवं पुनः पुनः 14065013a पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् 14065013c सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप 14065014a ततः कृष्णं समासाद्य कुन्ती राजसुता तदा 14065014c प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा 14065015a वासुदेव महाबाहो सुप्रजा देवकी त्वया 14065015c त्वं नो गतिः प्रतिष्ठा च त्वदायत्तम् इदं कुलम् 14065016a यदुप्रवीर यो ऽयं ते स्वस्रीयस्यात्मजः प्रभो 14065016c अश्वत्थाम्ना हतो जातस् तम् उज्जीवय केशव 14065017a त्वया ह्य् एतत् प्रतिज्ञातम् ऐषीके यदुनन्दन 14065017c अहं संजीवयिष्यामि मृतं जातम् इति प्रभो 14065018a सो ऽयं जातो मृतस् तात पश्यैनं पुरुषर्षभ 14065018c उत्तरां च सुभद्रां च द्रौपदीं मां च माधव 14065019a धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा 14065019c सहदेवं च दुर्धर्ष सर्वान् नस् त्रातुम् अर्हसि 14065020a अस्मिन् प्राणाः समायत्ताः पाण्डवानां ममैव च 14065020c पाण्डोश् च पिण्डो दाशार्ह तथैव श्वशुरस्य मे 14065021a अभिमन्योश् च भद्रं ते प्रियस्य सदृशस्य च 14065021c प्रियम् उत्पादयाद्य त्वं प्रेतस्यापि जनार्दन 14065022a उत्तरा हि प्रियोक्तं वै कथयत्य् अरिसूदन 14065022c अभिमन्योर् वचः कृष्ण प्रियत्वात् ते न संशयः 14065023a अब्रवीत् किल दाशार्ह वैराटीम् आर्जुनिः पुरा 14065023c मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति 14065024a गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति 14065024c अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् 14065025a इत्य् एतत् प्रणयात् तात सौभद्रः परवीरहा 14065025c कथयाम् आस दुर्धर्षस् तथा चैतन् न संशयः 14065026a तास् त्वां वयं प्रणम्येह याचामो मधुसूदन 14065026c कुलस्यास्य हितार्थं त्वं कुरु कल्याणम् उत्तमम् 14065027a एवम् उक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना 14065027c उच्छ्रित्य बाहू दुःखार्ता ताश् चान्याः प्रापतन् भुवि 14065028a अब्रुवंश् च महाराज सर्वाः सास्राविलेक्षणाः 14065028c स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो 14065029a एवम् उक्ते ततः कुन्तीं प्रत्यगृह्णाज् जनार्दनः 14065029c भूमौ निपतितां चैनां सान्त्वयाम् आस भारत 14066001 वैशंपायन उवाच 14066001a उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा 14066001c दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदम् अब्रवीत् 14066002a पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः 14066002c परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् 14066003a इषीका द्रोणपुत्रेण भीमसेनार्थम् उद्यता 14066003c सोत्तरायां निपतिता विजये मयि चैव ह 14066004a सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव 14066004c यन् न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो 14066005a किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः 14066005c भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ 14066006a श्रुत्वाभिमन्योस् तनयं जातं च मृतम् एव च 14066006c मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः 14066007a अभिमन्युः प्रियः कृष्ण pitqNAM नात्र संशयः 14066007c ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः 14066008a भवितातः परं दुःखं किं नु मन्ये जनार्दन 14066008c अभिमन्योः सुतात् कृष्ण मृताज् जाताद् अरिंदम 14066009a साहं प्रसादये कृष्ण त्वाम् अद्य शिरसा नता 14066009c पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम 14066010a यदा द्रोणसुतो गर्भान् पाण्डूनां हन्ति माधव 14066010c तदा किल त्वया द्रौणिः क्रुद्धेनोक्तो ऽरिमर्दन 14066011a अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम 14066011c अहं संजीवयिष्यामि किरीटितनयात्मजम् 14066012a इत्य् एतद् वचनं श्रुत्वा जानमाना बलं तव 14066012c प्रसादये त्वा दुर्धर्ष जीवताम् अभिमन्युजः 14066013a यद्य् एवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् 14066013c सफलं वृष्णिशार्दूल मृतां माम् उपधारय 14066014a अभिमन्योः सुतो वीर न संजीवति यद्य् अयम् 14066014c जीवति त्वयि दुर्धर्ष किं करिष्याम्य् अहं त्वया 14066015a संजीवयैनं दुर्धर्ष मृतं त्वम् अभिमन्युजम् 14066015c सदृशाक्षसुतं वीर सस्यं वर्षन्न् इवाम्बुदः 14066016a त्वं हि केशव धर्मात्मा सत्यवान् सत्यविक्रमः 14066016c स तां वाचम् ऋतां कर्तुम् अर्हसि त्वम् अरिंदम 14066017a इच्छन्न् अपि हि लोकांस् त्रीञ् जीवयेथा मृतान् इमान् 14066017c किं पुनर् दयितं जातं स्वस्रीयस्यात्मजं मृतम् 14066018a प्रभावज्ञास्मि ते कृष्ण तस्माद् एतद् ब्रवीमि ते 14066018c कुरुष्व पाण्डुपुत्राणाम् इमं परम् अनुग्रहम् 14066019a स्वसेति वा महाबाहो हतपुत्रेति वा पुनः 14066019c प्रपन्ना माम् इयं वेति दयां कर्तुम् इहार्हसि 14067001 वैशंपायन उवाच 14067001a एवम् उक्तस् तु राजेन्द्र केशिहा दुःखमूर्छितः 14067001c तथेति व्याजहारोच्चैर् ह्लादयन्न् इव तं जनम् 14067002a वाक्येन तेन हि तदा तं जनं पुरुषर्षभः 14067002c ह्लादयाम् आस स विभुर् घर्मार्तं सलिलैर् इव 14067003a ततः स प्राविशत् तूर्णं जन्मवेश्म पितुस् तव 14067003c अर्चितं पुरुषव्याघ्र सितैर् माल्यैर् यथाविधि 14067004a अपां कुम्भैः सुपूर्णैश् च विन्यस्तैः सर्वतोदिशम् 14067004c घृतेन तिन्दुकालातैः सर्षपैश् च महाभुज 14067005a शस्त्रैश् च विमलैर् न्यस्तैः पावकैश् च समन्ततः 14067005c वृद्धाभिश् चाभिरामाभिः परिचारार्थम् अच्युतः 14067006a दक्षैश् च परितो वीर भिषग्भिः कुशलैस् तथा 14067006c ददर्श च स तेजस्वी रक्षोघ्नान्य् अपि सर्वशः 14067006e द्रव्याणि स्थापितानि स्म विधिवत् कुशलैर् जनैः 14067007a तथायुक्तं च तद् दृष्ट्वा जन्मवेश्म पितुस् तव 14067007c हृष्टो ऽभवद् धृषीकेशः साधु साध्व् इति चाब्रवीत् 14067008a तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा 14067008c द्रौपदी त्वरिता गत्वा वैराटीं वाक्यम् अब्रवीत् 14067009a अयम् आयाति ते भद्रे श्वशुरो मधुसूदनः 14067009c पुराणर्षिर् अचिन्त्यात्मा समीपम् अपराजितः 14067010a सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह 14067010c सुसंवीताभवद् देवी देववत् कृष्णम् ईक्षती 14067011a सा तथा दूयमानेन हृदयेन तपस्विनी 14067011c दृष्ट्वा गोविन्दम् आयान्तं कृपणं पर्यदेवयत् 14067012a पुण्डरीकाक्ष पश्यस्व बालाव् इह विनाकृतौ 14067012c अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन 14067013a वार्ष्णेय मधुहन् वीर शिरसा त्वां प्रसादये 14067013c द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् 14067014a यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः 14067014c त्वया वा पुण्डरीकाक्ष वाक्यम् उक्तम् इदं भवेत् 14067015a अजानतीम् इषीकेयं जनित्रीं हन्त्व् इति प्रभो 14067015c अहम् एव विनष्टा स्यां नेदम् एवंगतं भवेत् 14067016a गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् 14067016c कृत्वा नृशंसं दुर्बुद्धिर् द्रौणिः किं फलम् अश्नुते 14067017a सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण 14067017c प्राणांस् त्यक्ष्यामि गोविन्द नायं संजीवते यदि 14067018a अस्मिन् हि बहवः साधो ये ममासन् मनोरथाः 14067018c ते द्रोणपुत्रेण हताः किं नु जीवामि केशव 14067019a आसीन् मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन 14067019c अभिवादयिष्ये दिष्ट्येति तद् इदं वितथीकृतम् 14067020a चपलाक्षस्य दायादे मृते ऽस्मिन् पुरुषर्षभ 14067020c विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः 14067021a चपलाक्षः किलातीव प्रियस् ते मधुसूदन 14067021c सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् 14067022a कृतघ्नो ऽयं नृशंसो ऽयं यथास्य जनकस् तथा 14067022c यः पाण्डवीं श्रियं त्यक्त्वा गतो ऽद्य यमसादनम् 14067023a मया चैतत् प्रतिज्ञातं रणमूर्धनि केशव 14067023c अभिमन्यौ हते वीर त्वाम् एष्याम्य् अचिराद् इति 14067024a तच् च नाकरवं कृष्ण नृशंसा जीवितप्रिया 14067024c इदानीम् आगतां तत्र किं नु वक्ष्यति फाल्गुनिः 14068001 वैशंपायन उवाच 14068001a सैवं विलप्य करुणं सोन्मादेव तपस्विनी 14068001c उत्तरा न्यपतद् भूमौ कृपणा पुत्रगृद्धिनी 14068002a तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् 14068002c चुक्रोश कुन्ती दुःखार्ता सर्वाश् च भरतस्त्रियः 14068003a मुहूर्तम् इव तद् राजन् पाण्डवानां निवेशनम् 14068003c अप्रेक्षणीयम् अभवद् आर्तस्वरनिनादितम् 14068004a सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता 14068004c कश्मलाभिहता वीर वैराटी त्व् अभवत् तदा 14068005a प्रतिलभ्य तु सा संज्ञाम् उत्तरा भरतर्षभ 14068005c अङ्कम् आरोप्य तं पुत्रम् इदं वचनम् अब्रवीत् 14068006a धर्मज्ञस्य सुतः संस् त्वम् अधर्मम् अवबुध्यसे 14068006c यस् त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् 14068007a पुत्र गत्वा मम वचो ब्रूयास् त्वं पितरं तव 14068007c दुर्मरं प्राणिनां वीर काले प्राप्ते कथं चन 14068008a याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह 14068008c मर्तव्ये सति जीवामि हतस्वस्तिर् अकिंचना 14068009a अथ वा धर्मराज्ञाहम् अनुज्ञाता महाभुज 14068009c भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् 14068010a अथ वा दुर्मरं तात यद् इदं मे सहस्रधा 14068010c पतिपुत्रविहीनाया हृदयं न विदीर्यते 14068011a उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् 14068011c आर्ताम् उपप्लुतां दीनां निमग्नां शोकसागरे 14068012a आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् 14068012c मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीम् इव 14068013a उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः 14068013c पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् 14068014a एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः 14068014c उत्तरां ताः स्त्रियः सर्वाः पुनर् उत्थापयन्त्य् उत 14068015a उत्थाय तु पुनर् धैर्यात् तदा मत्स्यपतेः सुता 14068015c प्राञ्जलिः पुण्डरीकाक्षं भूमाव् एवाभ्यवादयत् 14068016a श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः 14068016c उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् 14068017a प्रतिजज्ञे च दाशार्हस् तस्य जीवितम् अच्युतः 14068017c अब्रवीच् च विशुद्धात्मा सर्वं विश्रावयञ् जगत् 14068018a न ब्रवीम्य् उत्तरे मिथ्या सत्यम् एतद् भविष्यति 14068018c एष संजीवयाम्य् एनं पश्यतां सर्वदेहिनाम् 14068019a नोक्तपूर्वं मया मिथ्या स्वैरेष्व् अपि कदा चन 14068019c न च युद्धे परावृत्तस् तथा संजीवताम् अयम् 14068020a यथा मे दयितो धर्मो ब्राह्मणाश् च विशेषतः 14068020c अभिमन्योः सुतो जातो मृतो जीवत्व् अयं तथा 14068021a यथाहं नाभिजानामि विजयेन कदा चन 14068021c विरोधं तेन सत्येन मृतो जीवत्व् अयं शिशुः 14068022a यथा सत्यं च धर्मश् च मयि नित्यं प्रतिष्ठितौ 14068022c तथा मृतः शिशुर् अयं जीवताम् अभिमन्युजः 14068023a यथा कंसश् च केशी च धर्मेण निहतौ मया 14068023c तेन सत्येन बालो ऽयं पुनर् उज्जीवताम् इह 14068024a इत्य् उक्तो वासुदेवेन स बालो भरतर्षभ 14068024c शनैः शनैर् महाराज प्रास्पन्दत सचेतनः 14069001 वैशंपायन उवाच 14069001a ब्रह्मास्त्रं तु यदा राजन् कृष्णेन प्रतिसंहृतम् 14069001c तदा तद् वेश्म ते पित्रा तेजसाभिविदीपितम् 14069002a ततो रक्षांसि सर्वाणि नेशुस् त्यक्त्वा गृहं तु तत् 14069002c अन्तरिक्षे च वाग् आसीत् साधु केशव साध्व् इति 14069003a तद् अस्त्रं ज्वलितं चापि पितामहम् अगात् तदा 14069003c ततः प्राणान् पुनर् लेभे पिता तव जनेश्वर 14069003e व्यचेष्टत च बालो ऽसौ यथोत्साहं यथाबलम् 14069004a बभूवुर् मुदिता राजंस् ततस् ता भरतस्त्रियः 14069004c ब्राह्मणान् वाचयाम् आसुर् गोविन्दस्य च शासनात् 14069005a ततस् ता मुदिताः सर्वाः प्रशशंसुर् जनार्दनम् 14069005c स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः 14069006a कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा 14069006c स्त्रियश् चान्या नृसिंहानां बभूवुर् हृष्टमानसाः 14069007a तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः 14069007c सूतमागधसंघाश् चाप्य् अस्तुवन् वै जनार्दनम् 14069007e कुरुवंशस्तवाख्याभिर् आशीर्भिर् भरतर्षभ 14069008a उत्थाय तु यथाकालम् उत्तरा यदुनन्दनम् 14069008c अभ्यवादयत प्रीता सह पुत्रेण भारत 14069008e ततस् तस्यै ददौ प्रीतो बहुरत्नं विशेषतः 14069009a तथान्ये वृष्णिशार्दूला नाम चास्याकरोत् प्रभुः 14069009c पितुस् तव महाराज सत्यसंधो जनार्दनः 14069010a परिक्षीणे कुले यस्माज् जातो ऽयम् अभिमन्युजः 14069010c परिक्षिद् इति नामास्य भवत्व् इत्य् अब्रवीत् तदा 14069011a सो ऽवर्धत यथाकालं पिता तव नराधिप 14069011c मनःप्रह्लादनश् चासीत् सर्वलोकस्य भारत 14069012a मासजातस् तु ते वीर पिता भवति भारत 14069012c अथाजग्मुः सुबहुलं रत्नम् आदाय पाण्डवाः 14069013a तान् समीपगताञ् श्रुत्वा निर्ययुर् वृष्णिपुंगवाः 14069013c अलंचक्रुश् च माल्यौघैः पुरुषा नागसाह्वयम् 14069014a पताकाभिर् विचित्राभिर् ध्वजैश् च विविधैर् अपि 14069014c वेश्मानि समलंचक्रुः पौराश् चापि जनाधिप 14069015a देवतायतनानां च पूजा बहुविधास् तथा 14069015c संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया 14069016a राजमार्गाश् च तत्रासन् सुमनोभिर् अलंकृताः 14069016c शुशुभे तत् पुरं चापि समुद्रौघनिभस्वनम् 14069017a नर्तकैश् चापि नृत्यद्भिर् गायनानां च निस्वनैः 14069017c आसीद् वैश्रवणस्येव निवासस् तत् पुरं तदा 14069018a बन्दिभिश् च नरै राजन् स्त्रीसहायैः सहस्रशः 14069018c तत्र तत्र विविक्तेषु समन्ताद् उपशोभितम् 14069019a पताका धूयमानाश् च श्वसता मातरिश्वना 14069019c अदर्शयन्न् इव तदा कुरून् वै दक्षिणोत्तरान् 14069020a अघोषयत् तदा चापि पुरुषो राजधूर्गतः 14069020c सर्वरात्रिविहारो ऽद्य रत्नाभरणलक्षणः 14070001 वैशंपायन उवाच 14070001a तान् समीपगताञ् श्रुत्वा पाण्डवाञ् शत्रुकर्शनः 14070001c वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया 14070002a ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह 14070002c विविशुः सहिता राजन् पुरं वारणसाह्वयम् 14070003a महतस् तस्य सैन्यस्य खुरनेमिस्वनेन च 14070003c द्यावापृथिव्यौ खं चैव शब्देनासीत् समावृतम् 14070004a ते कोशम् अग्रतः कृत्वा विविशुः स्वपुरं तदा 14070004c पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः 14070005a ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् 14070005c कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे 14070006a धृतराष्ट्राद् अनु च ते गान्धारीं सुबलात्मजाम् 14070006c कुन्तीं च राजशार्दूल तदा भरतसत्तमाः 14070007a विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च 14070007c पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते 14070008a ततस् तत् परम् आश्चर्यं विचित्रं महद् अद्भुतम् 14070008c शुश्रुवुस् ते तदा वीराः पितुस् ते जन्म भारत 14070009a तद् उपश्रुत्य ते कर्म वासुदेवस्य धीमतः 14070009c पूजार्हं पूजयाम् आसुः कृष्णं देवकिनन्दनम् 14070010a ततः कतिपयाहस्य व्यासः सत्यवतीसुतः 14070010c आजगाम महातेजा नगरं नागसाह्वयम् 14070011a तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः 14070011c सह वृष्ण्यन्धकव्याघ्रैर् उपासां चक्रिरे तदा 14070012a तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै 14070012c युधिष्ठिरो धर्मसुतो व्यासं वचनम् अब्रवीत् 14070013a भवत्प्रसादाद् भगवन् यद् इदं रत्नम् आहृतम् 14070013c उपयोक्तुं तद् इच्छामि वाजिमेधे महाक्रतौ 14070014a तद् अनुज्ञातुम् इच्छामि भवता मुनिसत्तम 14070014c त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः 14070015 व्यास उवाच 14070015a अनुजानामि राजंस् त्वां क्रियतां यद् अनन्तरम् 14070015c यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14070016a अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् 14070016c तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः 14070017 वैशंपायन उवाच 14070017a इत्य् उक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः 14070017c अश्वमेधस्य कौरव्य चकाराहरणे मतिम् 14070018a समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः 14070018c वासुदेवम् अथामन्त्र्य वाग्मी वचनम् अब्रवीत् 14070019a देवकी सुप्रजा देवी त्वया पुरुषसत्तम 14070019c यद् ब्रूयां त्वां महाबाहो तत् कृथास् त्वम् इहाच्युत 14070020a त्वत्प्रभावार्जितान् भोगान् अश्नीम यदुनन्दन 14070020c पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही 14070021a दीक्षयस्व त्वम् आत्मानं त्वं नः परमको गुरुः 14070021c त्वयीष्टवति धर्मज्ञ विपाप्मा स्याम् अहं विभो 14070021e त्वं हि यज्ञो ऽक्षरः सर्वस् त्वं धर्मस् त्वं प्रजापतिः 14070022 वासुदेव उवाच 14070022a त्वम् एवैतन् महाबाहो वक्तुम् अर्हस्य् अरिंदम 14070022c त्वं गतिः सर्वभूतानाम् इति मे निश्चिता मतिः 14070023a त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे 14070023c गुणभूताः स्म ते राजंस् त्वं नो राजन् मतो गुरुः 14070024a यजस्व मदनुज्ञातः प्राप्त एव क्रतुर् मया 14070024c युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत 14070024e सत्यं ते प्रतिजानामि सर्वं कर्तास्मि ते ऽनघ 14070025a भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ 14070025c इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत 14071001 वैशंपायन उवाच 14071001a एवम् उक्तस् तु कृष्णेन धर्मपुत्रो युधिष्ठिरः 14071001c व्यासम् आमन्त्र्य मेधावी ततो वचनम् अब्रवीत् 14071002a यथा कालं भवान् वेत्ति हयमेधस्य तत्त्वतः 14071002c दीक्षयस्व तदा मा त्वं त्वय्य् आयत्तो हि मे क्रतुः 14071003 व्यास उवाच 14071003a अहं पैलो ऽथ कौन्तेय याज्ञवल्क्यस् तथैव च 14071003c विधानं यद् यथाकालं तत् कर्तारो न संशयः 14071004a चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति 14071004c संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ 14071005a अश्वविद्याविदश् चैव सूता विप्राश् च तद्विदः 14071005c मेध्यम् अश्वं परीक्षन्तां तव यज्ञार्थसिद्धये 14071006a तम् उत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् 14071006c स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् 14071007 वैशंपायन उवाच 14071007a इत्य् उक्तः स तथेत्य् उक्त्वा पाण्डवः पृथिवीपतिः 14071007c चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना 14071007e संभाराश् चैव राजेन्द्र सर्वे संकल्पिताभवन् 14071008a स संभारान् समाहृत्य नृपो धर्मात्मजस् तदा 14071008c न्यवेदयद् अमेयात्मा कृष्णद्वैपायनाय वै 14071009a ततो ऽब्रवीन् महातेजा व्यासो धर्मात्मजं नृपम् 14071009c यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे 14071010a स्फ्यश् च कूर्चश् च सौवर्णो यच् चान्यद् अपि कौरव 14071010c तत्र योग्यं भवेत् किं चित् तद् रौक्मं क्रियताम् इति 14071011a अश्वश् चोत्सृज्यताम् अद्य पृथ्व्याम् अथ यथाक्रमम् 14071011c सुगुप्तश् च चरत्व् एष यथाशास्त्रं युधिष्ठिर 14071012 युधिष्ठिर उवाच 14071012a अयम् अश्वो मया ब्रह्मन्न् उत्सृष्टः पृथिवीम् इमाम् 14071012c चरिष्यति यथाकामं तत्र वै संविधीयताम् 14071013a पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् 14071013c कः पालयेद् इति मुने तद् भवान् वक्तुम् अर्हति 14071014 वैशंपायन उवाच 14071014a इत्य् उक्तः स तु राजेन्द्र कृष्णद्वैपायनो ऽब्रवीत् 14071014c भीमसेनाद् अवरजः श्रेष्ठः सर्वधनुष्मताम् 14071015a जिष्णुः सहिष्णुर् धृष्णुश् च स एनं पालयिष्यति 14071015c शक्तः स हि महीं जेतुं निवातकवचान्तकः 14071016a तस्मिन् ह्य् अस्त्राणि दिव्यानि दिव्यं संहननं तथा 14071016c दिव्यं धनुश् चेषुधी च स एनम् अनुयास्यति 14071017a स हि धर्मार्थकुशलः सर्वविद्याविशारदः 14071017c यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् 14071018a राजपुत्रो महाबाहुः श्यामो राजीवलोचनः 14071018c अभिमन्योः पिता वीरः स एनम् अनुयास्यति 14071019a भीमसेनो ऽपि तेजस्वी कौन्तेयो ऽमितविक्रमः 14071019c समर्थो रक्षितुं राष्ट्रं नकुलश् च विशां पते 14071020a सहदेवस् तु कौरव्य समाधास्यति बुद्धिमान् 14071020c कुटुम्बतन्त्रं विधिवत् सर्वम् एव महायशाः 14071021a तत् तु सर्वं यथान्यायम् उक्तं कुरुकुलोद्वहः 14071021c चकार फल्गुनं चापि संदिदेश हयं प्रति 14071022 युधिष्ठिर उवाच 14071022a एह्य् अर्जुन त्वया वीर हयो ऽयं परिपाल्यताम् 14071022c त्वम् अर्हो रक्षितुं ह्य् एनं नान्यः कश् चन मानवः 14071023a ये चापि त्वां महाबाहो प्रत्युदीयुर् नराधिपाः 14071023c तैर् विग्रहो यथा न स्यात् तथा कार्यं त्वयानघ 14071024a आख्यातव्यश् च भवता यज्ञो ऽयं मम सर्वशः 14071024c पार्थिवेभ्यो महाबाहो समये गम्यताम् इति 14071025a एवम् उक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् 14071025c भीमं च नकुलं चैव पुरगुप्तौ समादधत् 14071026a कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् 14071026c अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः 14072001 वैशंपायन उवाच 14072001a दीक्षाकाले तु संप्राप्ते ततस् ते सुमहर्त्विजः 14072001c विधिवद् दीक्षयाम् आसुर् अश्वमेधाय पार्थिवम् 14072002a कृत्वा स पशुबन्धांश् च दीक्षितः पाण्डुनन्दनः 14072002c धर्मराजो महातेजाः सहर्त्विग्भिर् व्यरोचत 14072003a हयश् च हयमेधार्थं स्वयं स ब्रह्मवादिना 14072003c उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा 14072004a स राजा धर्मजो राजन् दीक्षितो विबभौ तदा 14072004c हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः 14072005a कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः 14072005c विबभौ द्युतिमान् भूयः प्रजापतिर् इवाध्वरे 14072006a तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते 14072006c बभूवुर् अर्जुनश् चैव प्रदीप्त इव पावकः 14072007a श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः 14072007c विधिवत् पृथिवीपाल धर्मराजस्य शासनात् 14072008a विक्षिपन् गाण्डिवं राजन् बद्धगोधाङ्गुलित्रवान् 14072008c तम् अश्वं पृथिवीपाल मुदा युक्तः ससार ह 14072009a आकुमारं तदा राजन्न् आगमत् तत् पुरं विभो 14072009c द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् 14072010a तेषाम् अन्योन्यसंमर्दाद् ऊष्मेव समजायत 14072010c दिदृक्षूणां हयं तं च तं चैव हयसारिणम् 14072011a ततः शब्दो महाराज दशाशाः प्रतिपूरयन् 14072011c बभूव प्रेक्षतां nqNAM कुन्तीपुत्रं धनंजयम् 14072012a एष गच्छति कौन्तेयस् तुरगश् चैव दीप्तिमान् 14072012c यम् अन्वेति महाबाहुः संस्पृशन् धनुर् उत्तमम् 14072013a एवं शुश्राव वदतां गिरो जिष्णुर् उदारधीः 14072013c स्वस्ति ते ऽस्तु व्रजारिष्टं पुनश् चैहीति भारत 14072014a अथापरे मनुष्येन्द्र पुरुषा वाक्यम् अब्रुवन् 14072014c नैनं पश्याम संमर्दे धनुर् एतत् प्रदृश्यते 14072015a एतद् धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः 14072015c स्वस्ति गच्छत्व् अरिष्टं वै पन्थानम् अकुतोभयम् 14072015e निवृत्तम् एनं द्रक्ष्यामः पुनर् एवं च ते ऽब्रुवन् 14072016a एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ 14072016c शुश्राव मधुरा वाचः पुनः पुनर् उदीरिताः 14072017a याज्ञवल्क्यस्य शिष्यश् च कुशलो यज्ञकर्मणि 14072017c प्रायात् पार्थेन सहितः शान्त्यर्थं वेदपारगः 14072018a ब्राह्मणाश् च महीपाल बहवो वेदपारगाः 14072018c अनुजग्मुर् महात्मानं क्षत्रियाश् च विशो ऽपि च 14072019a पाण्डवैः पृथिवीम् अश्वो निर्जिताम् अस्त्रतेजसा 14072019c चचार स महाराज यथादेशं स सत्तम 14072020a तत्र युद्धानि वृत्तानि यान्य् आसन् पाण्डवस्य ह 14072020c तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च 14072021a स हयः पृथिवीं राजन् प्रदक्षिणम् अरिंदम 14072021c ससारोत्तरतः पूर्वं तन् निबोध महीपते 14072022a अवमृद्नन् स राष्ट्राणि पार्थिवानां हयोत्तमः 14072022c शनैस् तदा परिययौ श्वेताश्वश् च महारथः 14072023a तत्र संकलना नास्ति राज्ञाम् अयुतशस् तदा 14072023c ये ऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः 14072024a किराता विकृता राजन् बहवो ऽसिधनुर्धराः 14072024c म्लेच्छाश् चान्ये बहुविधाः पूर्वं विनिकृता रणे 14072025a आर्याश् च पृथिवीपालाः प्रहृष्टनरवाहनाः 14072025c समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः 14072026a एवं युद्धानि वृत्तानि तत्र तत्र महीपते 14072026c अर्जुनस्य महीपालैर् नानादेशनिवासिभिः 14072027a यानि तूभयतो राजन् प्रतप्तानि महान्ति च 14072027c तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ 14073001 वैशंपायन उवाच 14073001a त्रिगर्तैर् अभवद् युद्धं कृतवैरैः किरीटिनः 14073001c महारथसमाज्ञातैर् हतानां पुत्रनप्तृभिः 14073002a ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् 14073002c विषयान्ते ततो वीरा दंशिताः पर्यवारयन् 14073003a रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः 14073003c परिवार्य हयं राजन् ग्रहीतुं संप्रचक्रमुः 14073004a ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् 14073004c वारयाम् आस तान् वीरान् सान्त्वपूर्वम् अरिंदमः 14073005a तम् अनादृत्य ते सर्वे शरैर् अभ्यहनंस् तदा 14073005c तमोरजोभ्यां संछन्नांस् तान् किरीटी न्यवारयत् 14073006a अब्रवीच् च ततो जिष्णुः प्रहसन्न् इव भारत 14073006c निवर्तध्वम् अधर्मज्ञाः श्रेयो जीवितम् एव वः 14073007a स हि वीरः प्रयास्यन् वै धर्मराजेन वारितः 14073007c हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति 14073008a स तदा तद् वचः श्रुत्वा धर्मराजस्य धीमतः 14073008c तान् निवर्तध्वम् इत्य् आह न न्यवर्तन्त चापि ते 14073009a ततस् त्रिगर्तराजानं सूर्यवर्माणम् आहवे 14073009c वितत्य शरजालेन प्रजहास धनंजयः 14073010a ततस् ते रथघोषेण खुरनेमिस्वनेन च 14073010c पूरयन्तो दिशः सर्वा धनंजयम् उपाद्रवन् 14073011a सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् 14073011c शतान्य् अमुञ्चद् राजेन्द्र लघ्वस्त्रम् अभिदर्शयन् 14073012a तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः 14073012c मुमुचुः शरवर्षाणि धनंजयवधैषिणः 14073013a स ताञ् ज्यापुङ्खनिर्मुक्तैर् बहुभिः सुबहूञ् शरान् 14073013c चिच्छेद पाण्डवो राजंस् ते भूमौ न्यपतंस् तदा 14073014a केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा 14073014c युयुधे भ्रातुर् अर्थाय पाण्डवेन महात्मना 14073015a तम् आपतन्तं संप्रेक्ष्य केतुवर्माणम् आहवे 14073015c अभ्यघ्नन् निशितैर् बाणैर् बीभत्सुः परवीरहा 14073016a केतुवर्मण्य् अभिहते धृतवर्मा महारथः 14073016c रथेनाशु समावृत्य शरैर् जिष्णुम् अवाकिरत् 14073017a तस्य तां शीघ्रताम् ईक्ष्य तुतोषातीव वीर्यवान् 14073017c गुडाकेशो महातेजा बालस्य धृतवर्मणः 14073018a न संदधानं ददृशे नाददानं च तं तदा 14073018c किरन्तम् एव स शरान् ददृशे पाकशासनिः 14073019a स तु तं पूजयाम् आस धृतवर्माणम् आहवे 14073019c मनसा स मुहूर्तं वै रणे समभिहर्षयन् 14073020a तं पन्नगम् इव क्रुद्धं कुरुवीरः स्मयन्न् इव 14073020c प्रीतिपूर्वं महाराज प्राणैर् न व्यपरोपयत् 14073021a स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा 14073021c धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा 14073022a स तेन विजयस् तूर्णम् अस्यन् विद्धः करे भृशम् 14073022c मुमोच गाण्डीवं दुःखात् तत् पपाताथ भूतले 14073023a धनुषः पततस् तस्य सव्यसाचिकराद् विभो 14073023c इन्द्रस्येवायुधस्यासीद् रूपं भरतसत्तम 14073024a तस्मिन् निपतिते दिव्ये महाधनुषि पार्थिव 14073024c जहास सस्वनं हासं धृतवर्मा महाहवे 14073025a ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् 14073025c धनुर् आदत्त तद् दिव्यं शरवर्षं ववर्ष च 14073026a ततो हलहलाशब्दो दिवस्पृग् अभवत् तदा 14073026c नानाविधानां भूतानां तत् कर्मातीव शंसताम् 14073027a ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् 14073027c जिष्णुं त्रैगर्तका योधास् त्वरिताः पर्यवारयन् 14073028a अभिसृत्य परीप्सार्थं ततस् ते धृतवर्मणः 14073028c परिवव्रुर् गुडाकेशं तत्राक्रुध्यद् धनंजयः 14073029a ततो योधाञ् जघानाशु तेषां स दश चाष्ट च 14073029c महेन्द्रवज्रप्रतिमैर् आयसैर् निशितैः शरैः 14073030a तांस् तु प्रभग्नान् संप्रेक्ष्य त्वरमाणो धनंजयः 14073030c शरैर् आशीविषाकारैर् जघान स्वनवद् धसन् 14073031a ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः 14073031c दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः 14073032a त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् 14073032c तव स्म किंकराः सर्वे सर्वे च वशगास् तव 14073033a आज्ञापयस्व नः पार्थ प्रह्वान् प्रेष्यान् अवस्थितान् 14073033c करिष्यामः प्रियं सर्वं तव कौरवनन्दन 14073034a एतद् आज्ञाय वचनं सर्वांस् तान् अब्रवीत् तदा 14073034c जीवितं रक्षत नृपाः शासनं गृह्यताम् इति 14074001 वैशंपायन उवाच 14074001a प्राग्ज्योतिषम् अथाभ्येत्य व्यचरत् स हयोत्तमः 14074001c भगदत्तात्मजस् तत्र निर्ययौ रणकर्कशः 14074002a स हयं पाण्डुपुत्रस्य विषयान्तम् उपागतम् 14074002c युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः 14074003a सो ऽभिनिर्याय नगराद् भगदत्तसुतो नृपः 14074003c अश्वम् आयान्तम् उन्मथ्य नगराभिमुखो ययौ 14074004a तम् आलक्ष्य महाबाहुः कुरूणाम् ऋषभस् तदा 14074004c गाण्डीवं विक्षिपंस् तूर्णं सहसा समुपाद्रवत् 14074005a ततो गाण्डीवनिर्मुक्तैर् इषुभिर् मोहितो नृपः 14074005c हयम् उत्सृज्य तं वीरस् ततः पार्थम् उपाद्रवत् 14074006a पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः 14074006c आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया 14074007a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14074007c दोधूयता चामरेण श्वेतेन च महारथः 14074008a ततः पार्थं समासाद्य पाण्डवानां महारथम् 14074008c आह्वयाम् आस कौरव्यं बाल्यान् मोहाच् च संयुगे 14074009a स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् 14074009c प्रेषयाम् आस संक्रुद्धस् ततः श्वेतहयं प्रति 14074010a विक्षरन्तं यथा मेघं परवारणवारणम् 14074010c शास्त्रवत् कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् 14074011a प्रचोद्यमानः स गजस् तेन राज्ञा महाबलः 14074011c तदाङ्कुशेन विबभाव् उत्पतिष्यन्न् इवाम्बरम् 14074012a तम् आपतन्तं संप्रेक्ष्य क्रुद्धो राजन् धनंजयः 14074012c भूमिष्ठो वारणगतं योधयाम् आस भारत 14074013a वज्रदत्तस् तु संक्रुद्धो मुमोचाशु धनंजये 14074013c तोमरान् अग्निसंकाशाञ् शलभान् इव वेगितान् 14074014a अर्जुनस् तान् असंप्राप्तान् गाण्डीवप्रेषितैः शरैः 14074014c द्विधा त्रिधा च चिच्छेद ख एव खगमैस् तदा 14074015a स तान् दृष्ट्वा तथा छिन्नांस् तोमरान् भगदत्तजः 14074015c इषून् असक्तांस् त्वरितः प्राहिणोत् पाण्डवं प्रति 14074016a ततो ऽर्जुनस् तूर्णतरं रुक्मपुङ्खान् अजिह्मगान् 14074016c प्रेषयाम् आस संक्रुद्धो भगदत्तात्मजं प्रति 14074017a स तैर् विद्धो महातेजा वज्रदत्तो महाहवे 14074017c भृशाहतः पपातोर्व्यां न त्व् एनम् अजहात् स्मृतिः 14074018a ततः स पुनर् आरुह्य वारणप्रवरं रणे 14074018c अव्यग्रः प्रेषयाम् आस जयार्थी विजयं प्रति 14074019a तस्मै बाणांस् ततो जिष्णुर् निर्मुक्ताशीविषोपमान् 14074019c प्रेषयाम् आस संक्रुद्धो ज्वलितान् इव पावकान् 14074020a स तैर् विद्धो महानागो विस्रवन् रुधिरं बभौ 14074020c हिमवान् इव शैलेन्द्रो बहुप्रस्रवणस् तदा 14075001 वैशंपायन उवाच 14075001a एवं त्रिरात्रम् अभवत् तद् युद्धं भरतर्षभ 14075001c अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः 14075002a ततश् चतुर्थे दिवसे वज्रदत्तो महाबलः 14075002c जहास सस्वनं हासं वाक्यं चेदम् अथाब्रवीत् 14075003a अर्जुनार्जुन तिष्ठस्व न मे जीवन् विमोक्ष्यसे 14075003c त्वां निहत्य करिष्यामि पितुस् तोयं यथाविधि 14075004a त्वया वृद्धो मम पिता भगदत्तः पितुः सखा 14075004c हतो वृद्धो ऽपचायित्वाच् छिशुं माम् अद्य योधय 14075005a इत्य् एवम् उक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः 14075005c प्रेषयाम् आस कौरव्य वारणं पाण्डवं प्रति 14075006a संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता 14075006c उत्पतिष्यन्न् इवाकाशम् अभिदुद्राव पाण्डवम् 14075007a अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् 14075007c समुक्षत महाराज शैलं नील इवाम्बुदः 14075008a स तेन प्रेषितो राज्ञा मेघवन् निनदन् मुहुः 14075008c मुखाडम्बरघोषेण समाद्रवत फल्गुनम् 14075009a स नृत्यन्न् इव नागेन्द्रो वज्रदत्तप्रचोदितः 14075009c आससाद द्रुतं राजन् कौरवाणां महारथम् 14075010a तम् आपतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् 14075010c गाण्डीवम् आश्रित्य बली न व्यकम्पत शत्रुहा 14075011a चुक्रोध बलवच् चापि पाण्डवस् तस्य भूपतेः 14075011c कार्यविघ्नम् अनुस्मृत्य पूर्ववैरं च भारत 14075012a ततस् तं वारणं क्रुद्धः शरजालेन पाण्डवः 14075012c निवारयाम् आस तदा वेलेव मकरालयम् 14075013a स नागप्रवरो वीर्याद् अर्जुनेन निवारितः 14075013c तस्थौ शरैर् वितुन्नाङ्गः श्वाविच् छललितो यथा 14075014a निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः 14075014c उत्ससर्ज शितान् बाणान् अर्जुने क्रोधमूर्छितः 14075015a अर्जुनस् तु महाराज शरैः शरविघातिभिः 14075015c वारयाम् आस तान् अस्तांस् तद् अद्भुतम् इवाभवत् 14075016a ततः पुनर् अतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः 14075016c प्रेषयाम् आस नागेन्द्रं बलवच् छ्वसनोपमम् 14075017a तम् आपतन्तं संप्रेक्ष्य बलवान् पाकशासनिः 14075017c नाराचम् अग्निसंकाशं प्राहिणोद् वारणं प्रति 14075018a स तेन वारणो राजन् मर्मण्य् अभिहतो भृशम् 14075018c पपात सहसा भूमौ वज्ररुग्ण इवाचलः 14075019a स पतञ् शुशुभे नागो धनंजयशराहतः 14075019c विशन्न् इव महाशैलो महीं वज्रप्रपीडितः 14075020a तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः 14075020c तं न भेतव्यम् इत्य् आह ततो भूमिगतं नृपम् 14075021a अब्रवीद् धि महातेजाः प्रस्थितं मां युधिष्ठिरः 14075021c राजानस् ते न हन्तव्या धनंजय कथं चन 14075022a सर्वम् एतन् नरव्याघ्र भवत्व् एतावता कृतम् 14075022c योधाश् चापि न हन्तव्या धनंजय रणे त्वया 14075023a वक्तव्याश् चापि राजानः सर्वैः सह सुहृज्जनैः 14075023c युधिष्ठिरस्याश्वमेधो भवद्भिर् अनुभूयताम् 14075024a इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप 14075024c उत्तिष्ठ न भयं ते ऽस्ति स्वस्तिमान् गच्छ पार्थिव 14075025a आगच्छेथा महाराज परां चैत्रीम् उपस्थिताम् 14075025c तदाश्वमेधो भविता धर्मराजस्य धीमतः 14075026a एवम् उक्तः स राजा तु भगदत्तात्मजस् तदा 14075026c तथेत्य् एवाब्रवीद् वाक्यं पाण्डवेनाभिनिर्जितः 14076001 वैशंपायन उवाच 14076001a सैन्धवैर् अभवद् युद्धं ततस् तस्य किरीटिनः 14076001c हतशेषैर् महाराज हतानां च सुतैर् अपि 14076002a ते ऽवतीर्णम् उपश्रुत्य विषयं श्वेतवाहनम् 14076002c प्रत्युद्ययुर् अमृष्यन्तो राजानः पाण्डवर्षभम् 14076003a अश्वं च तं परामृश्य विषयान्ते विषोपमाः 14076003c न भयं चक्रिरे पार्थाद् भीमसेनाद् अनन्तरात् 14076004a ते ऽविदूराद् धनुष्पाणिं यज्ञियस्य हयस्य च 14076004c बीभत्सुं प्रत्यपद्यन्त पदातिनम् अवस्थितम् 14076005a ततस् ते तु महावीर्या राजानः पर्यवारयन् 14076005c जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि 14076006a ते नामान्य् अथ गोत्राणि कर्माणि विविधानि च 14076006c कीर्तयन्तस् तदा पार्थं शरवर्षैर् अवाकिरन् 14076007a ते किरन्तः शरांस् तीक्ष्णान् वारणेन्द्रनिवारणान् 14076007c रणे जयम् अभीप्सन्तः कौन्तेयं पर्यवारयन् 14076008a ते ऽसमीक्ष्यैव तं वीरम् उग्रकर्माणम् आहवे 14076008c सर्वे युयुधिरे वीरा रथस्थास् तं पदातिनम् 14076009a ते तम् आजघ्निरे वीरं निवातकवचान्तकम् 14076009c संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च 14076010a ततो रथसहस्रेण हयानाम् अयुतेन च 14076010c कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टम् अयोधयन् 14076011a संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः 14076011c जयद्रथस्य कौरव्य समरे सव्यसाचिना 14076012a ततः पर्जन्यवत् सर्वे शरवृष्टिम् अवासृजन् 14076012c तैः कीर्णः शुशुभे पार्थो रविर् मेघान्तरे यथा 14076013a स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः 14076013c पञ्जरान्तरसंचारी शकुन्त इव भारत 14076014a ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते 14076014c त्रैलोक्यम् अभवद् राजन् रविश् चासीद् रजोरुणः 14076015a ततो ववौ महाराज मारुतो रोमहर्षणः 14076015c राहुर् अग्रसद् आदित्यं युगपत् सोमम् एव च 14076016a उल्काश् च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः 14076016c वेपथुश् चाभवद् राजन् कैलासस्य महागिरेः 14076017a मुमुचुश् चास्रम् अत्युष्णं दुःखशोकसमन्विताः 14076017c सप्तर्षयो जातभयास् तथा देवर्षयो ऽपि च 14076018a शशश् चाशु विनिर्भिद्य मण्डलं शशिनो ऽपतत् 14076018c विपरीतस् तदा राजंस् तस्मिन्न् उत्पातलक्षणे 14076019a रासभारुणसंकाशा धनुष्मन्तः सविद्युतः 14076019c आवृत्य गगनं मेघा मुमुचुर् मांसशोणितम् 14076020a एवम् आसीत् तदा वीरे शरवर्षाभिसंवृते 14076020c लोके ऽस्मिन् भरतश्रेष्ठ तद् अद्भुतम् इवाभवत् 14076021a तस्य तेनावकीर्णस्य शरजालेन सर्वशः 14076021c मोहात् पपात गाण्डीवम् आवापश् च कराद् अपि 14076022a तस्मिन् मोहम् अनुप्राप्ते शरजालं महत्तरम् 14076022c सैन्धवा मुमुचुस् तूर्णं गतसत्त्वे महारथे 14076023a ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः 14076023c सर्वे वित्रस्तमनसस् तस्य शान्तिपराभवन् 14076024a ततो देवर्षयः सर्वे तथा सप्तर्षयो ऽपि च 14076024c ब्रह्मर्षयश् च विजयं जेपुः पार्थस्य धीमतः 14076025a ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव 14076025c तस्थाव् अचलवद् धीमान् संग्रामे परमास्त्रवित् 14076026a विचकर्ष धनुर् दिव्यं ततः कौरवनन्दनः 14076026c यन्त्रस्येवेह शब्दो ऽभून् महांस् तस्य पुनः पुनः 14076027a ततः स शरवर्षाणि प्रत्यमित्रान् प्रति प्रभुः 14076027c ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः 14076028a ततस् ते सैन्धवा योधाः सर्व एव सराजकाः 14076028c नादृश्यन्त शरैः कीर्णाः शलभैर् इव पावकाः 14076029a तस्य शब्देन वित्रेसुर् भयार्ताश् च विदुद्रुवुः 14076029c मुमुचुश् चाश्रु शोकार्ताः सुषुपुश् चापि सैन्धवाः 14076030a तांस् तु सर्वान् नरश्रेष्ठः सर्वतो विचरन् बली 14076030c अलातचक्रवद् राजञ् शरजालैः समर्पयत् 14076031a तद् इन्द्रजालप्रतिमं बाणजालम् अमित्रहा 14076031c व्यसृजद् दिक्षु सर्वासु महेन्द्र इव वज्रभृत् 14076032a मेघजालनिभं सैन्यं विदार्य स रविप्रभः 14076032c विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः 14077001 वैशंपायन उवाच 14077001a ततो गाण्डीवभृच् छूरो युद्धाय समवस्थितः 14077001c विबभौ युधि दुर्धर्षो हिमवान् अचलो यथा 14077002a ततः सैन्धवयोधास् ते पुनर् एव व्यवस्थिताः 14077002c विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत 14077003a तान् प्रसह्य महावीर्यः पुनर् एव व्यवस्थितान् 14077003c ततः प्रोवाच कौन्तेयो मुमूर्षूञ् श्लक्ष्णया गिरा 14077004a युध्यध्वं परया शक्त्या यतध्वं च वधे मम 14077004c कुरुध्वं सर्वकार्याणि महद् वो भयम् आगतम् 14077005a एष योत्स्यामि वः सर्वान् निवार्य शरवागुराम् 14077005c तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः 14077006a एतावद् उक्त्वा कौरव्यो रुषा गाण्डीवभृत् तदा 14077006c ततो ऽथ वचनं स्मृत्वा भ्रातुर् ज्येष्ठस्य भारत 14077007a न हन्तव्या रणे तात क्षत्रिया विजिगीषवः 14077007c जेतव्याश् चेति यत् प्रोक्तं धर्मराज्ञा महात्मना 14077007e चिन्तयाम् आस च तदा फल्गुनः पुरुषर्षभः 14077008a इत्य् उक्तो ऽहं नरेन्द्रेण न हन्तव्या नृपा इति 14077008c कथं तन् न मृषेह स्याद् धर्मराजवचः शुभम् 14077009a न हन्येरंश् च राजानो राज्ञश् चाज्ञा कृता भवेत् 14077009c इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः 14077009e प्रोवाच वाक्यं धर्मज्ञः सैन्धवान् युद्धदुर्मदान् 14077010a बालान् स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् 14077010c यश् च वक्ष्यति संग्रामे तवास्मीति पराजितः 14077011a एतच् छ्रुत्वा वचो मह्यं कुरुध्वं हितम् आत्मनः 14077011c अतो ऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः 14077012a एवम् उक्त्वा तु तान् वीरान् युयुधे कुरुपुंगवः 14077012c अत्वरावान् असंरब्धः संरब्धैर् विजिगीषुभिः 14077013a ततः शतसहस्राणि शराणां नतपर्वणाम् 14077013c मुमुचुः सैन्धवा राजंस् तदा गाण्डीवधन्वनि 14077014a स तान् आपततः क्रूरान् आशीविषविषोपमान् 14077014c चिच्छेद निशितैर् बाणैर् अन्तरैव धनंजयः 14077015a छित्त्वा तु तान् आशुगमान् कङ्कपत्राञ् शिलाशितान् 14077015c एकैकम् एष दशभिर् बिभेद समरे शरैः 14077016a ततः प्रासांश् च शक्तीश् च पुनर् एव धनंजये 14077016c जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः 14077017a तेषां किरीटी संकल्पं मोघं चक्रे महामनाः 14077017c सर्वांस् तान् अन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः 14077018a तथैवापततां तेषां योधानां जयगृद्धिनाम् 14077018c शिरांसि पातयाम् आस भल्लैः संनतपर्वभिः 14077019a तेषां प्रद्रवतां चैव पुनर् एव च धावताम् 14077019c निवर्ततां च शब्दो ऽभूत् पूर्णस्येव महोदधेः 14077020a ते वध्यमानास् तु तदा पार्थेनामिततेजसा 14077020c यथाप्राणं यथोत्साहं योधयाम् आसुर् अर्जुनम् 14077021a ततस् ते फल्गुनेनाजौ शरैः संनतपर्वभिः 14077021c कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः 14077022a तांस् तु सर्वान् परिग्लानान् विदित्वा धृतराष्ट्रजा 14077022c दुःशला बालम् आदाय नप्तारं प्रययौ तदा 14077022e सुरथस्य सुतं वीरं रथेनानागसं तदा 14077023a शान्त्यर्थं सर्वयोधानाम् अभ्यगच्छत पाण्डवम् 14077023c सा धनंजयम् आसाद्य मुमोचार्तस्वरं तदा 14077023e धनंजयो ऽपि तां दृष्ट्वा धनुर् विससृजे प्रभुः 14077024a समुत्सृष्टधनुः पार्थो विधिवद् भगिनीं तदा 14077024c प्राह किं करवाणीति सा च तं वाक्यम् अब्रवीत् 14077025a एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः 14077025c अभिवादयते वीर तं पश्य पुरुषर्षभ 14077026a इत्य् उक्तस् तस्य पितरं स पप्रच्छार्जुनस् तदा 14077026c क्वासाव् इति ततो राजन् दुःशला वाक्यम् अब्रवीत् 14077027a पितृशोकाभिसंतप्तो विषादार्तो ऽस्य वै पिता 14077027c पञ्चत्वम् अगमद् वीर यथा तन् मे निबोध ह 14077028a स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ 14077028c त्वाम् आगतं च संश्रुत्य युद्धाय हयसारिणम् 14077028e पितुश् च मृत्युदुःखार्तो ऽजहात् प्राणान् धनंजय 14077029a प्राप्तो बीभत्सुर् इत्य् एव नाम श्रुत्वैव ते ऽनघ 14077029c विषादार्तः पपातोर्व्यां ममार च ममात्मजः 14077030a तं तु दृष्ट्वा निपतितं ततस् तस्यात्मजं विभो 14077030c गृहीत्वा समनुप्राप्ता त्वाम् अद्य शरणैषिणी 14077031a इत्य् उक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा 14077031c दीना दीनं स्थितं पार्थम् अब्रवीच् चाप्य् अधोमुखम् 14077032a स्वसारं माम् अवेक्षस्व स्वस्रीयात्मजम् एव च 14077032c कर्तुम् अर्हसि धर्मज्ञ दयां मयि कुरूद्वह 14077032e विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् 14077033a अभिमन्योर् यथा जातः परिक्षित् परवीरहा 14077033c तथायं सुरथाज् जातो मम पौत्रो महाभुज 14077034a तम् आदाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् 14077034c शमार्थं सर्वयोधानां शृणु चेदं वचो मम 14077035a आगतो ऽयं महाबाहो तस्य मन्दस्य पौत्रकः 14077035c प्रसादम् अस्य बालस्य तस्मात् त्वं कर्तुम् अर्हसि 14077036a एष प्रसाद्य शिरसा मया सार्धम् अरिंदम 14077036c याचते त्वां महाबाहो शमं गच्छ धनंजय 14077037a बालस्य हतबन्धोश् च पार्थ किं चिद् अजानतः 14077037c प्रसादं कुरु धर्मज्ञ मा मन्युवशम् अन्वगाः 14077038a तम् अनार्यं नृशंसं च विस्मृत्यास्य पितामहम् 14077038c आगस्कारिणम् अत्यर्थं प्रसादं कर्तुम् अर्हसि 14077039a एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः 14077039c संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् 14077039e प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् 14077040a धिक् तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् 14077040c यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् 14077041a इत्य् उक्त्वा बहु सान्त्वादि प्रसादम् अकरोज् जयः 14077041c परिष्वज्य च तां प्रीतो विससर्ज गृहान् प्रति 14077042a दुःशला चापि तान् योधान् निवार्य महतो रणात् 14077042c संपूज्य पार्थं प्रययौ गृहान् प्रति शुभानना 14077043a ततः सैन्धवकान् योधान् विनिर्जित्य नरर्षभः 14077043c पुनर् एवान्वधावत् स तं हयं कामचारिणम् 14077044a ससार यज्ञियं वीरो विधिवत् स विशां पते 14077044c तारामृगम् इवाकाशे देवदेवः पिनाकधृक् 14077045a स च वाजी यथेष्टेन तांस् तान् देशान् यथासुखम् 14077045c विचचार यथाकामं कर्म पार्थस्य वर्धयन् 14077046a क्रमेण स हयस् त्व् एवं विचरन् भरतर्षभ 14077046c मणिपूरपतेर् देशम् उपायात् सहपाण्डवः 14078001 वैशंपायन उवाच 14078001a श्रुत्वा तु नृपतिर् वीरं पितरं बभ्रुवाहनः 14078001c निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः 14078002a मणिपूरेश्वरं त्व् एवम् उपयातं धनंजयः 14078002c नाभ्यनन्दत मेधावी क्षत्रधर्मम् अनुस्मरन् 14078003a उवाच चैनं धर्मात्मा समन्युः फल्गुनस् तदा 14078003c प्रक्रियेयं न ते युक्ता बहिस् त्वं क्षत्रधर्मतः 14078004a संरक्ष्यमाणं तुरगं यौधिष्ठिरम् उपागतम् 14078004c यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक 14078005a धिक् त्वाम् अस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् 14078005c यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वम् अग्रहीः 14078006a न त्वया पुरुषार्थश् च कश् चिद् अस्तीह जीवता 14078006c यस् त्वं स्त्रीवद् युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः 14078007a यद्य् अहं न्यस्तशस्त्रस् त्वाम् आगच्छेयं सुदुर्मते 14078007c प्रक्रियेयं ततो युक्ता भवेत् तव नराधम 14078008a तम् एवम् उक्तं भर्त्रा तु विदित्वा पन्नगात्मजा 14078008c अमृष्यमाणा भित्त्वोर्वीम् उलूपी तम् उपागमत् 14078009a सा ददर्श ततः पुत्रं विमृशन्तम् अधोमुखम् 14078009c संतर्ज्यमानम् असकृद् भर्त्रा युद्धार्थिना विभो 14078010a ततः सा चारुसर्वाङ्गी तम् उपेत्योरगात्मजा 14078010c उलूपी प्राह वचनं क्षत्रधर्मविशारदा 14078011a उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् 14078011c कुरुष्व वचनं पुत्र धर्मस् ते भविता परः 14078012a युध्यस्वैनं कुरुश्रेष्ठं धनंजयम् अरिंदम 14078012c एवम् एष हि ते प्रीतो भविष्यति न संशयः 14078013a एवम् उद्धर्षितो मात्रा स राजा बभ्रुवाहनः 14078013c मनश् चक्रे महातेजा युद्धाय भरतर्षभ 14078014a संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् 14078014c तूणीरशतसंबाधम् आरुरोह महारथम् 14078015a सर्वोपकरणैर् युक्तं युक्तम् अश्वैर् मनोजवैः 14078015c सुचक्रोपस्करं धीमान् हेमभाण्डपरिष्कृतम् 14078016a परमार्चितम् उच्छ्रित्य ध्वजं सिंहं हिरण्मयम् 14078016c प्रययौ पार्थम् उद्दिश्य स राजा बभ्रुवाहनः 14078017a ततो ऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् 14078017c ग्राहयाम् आस पुरुषैर् हयशिक्षाविशारदैः 14078018a गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः 14078018c पुत्रं रथस्थं भूमिष्ठः संन्यवारयद् आहवे 14078019a ततः स राजा तं वीरं शरव्रातैः सहस्रशः 14078019c अर्दयाम् आस निशितैर् आशीविषविषोपमैः 14078020a तयोः समभवद् युद्धं पितुः पुत्रस्य चातुलम् 14078020c देवासुररणप्रख्यम् उभयोः प्रीयमाणयोः 14078021a किरीटिनं तु विव्याध शरेण नतपर्वणा 14078021c जत्रुदेशे नरव्याघ्रः प्रहसन् बभ्रुवाहनः 14078022a सो ऽभ्यगात् सह पुङ्खेन वल्मीकम् इव पन्नगः 14078022c विनिर्भिद्य च कौन्तेयं महीतलम् अथाविशत् 14078023a स गाढवेदनो धीमान् आलम्ब्य धनुर् उत्तमम् 14078023c दिव्यं तेजः समाविश्य प्रमीत इव संबभौ 14078024a स संज्ञाम् उपलभ्याथ प्रशस्य पुरुषर्षभः 14078024c पुत्रं शक्रात्मजो वाक्यम् इदम् आह महीपते 14078025a साधु साधु महाबाहो वत्स चित्राङ्गदात्मज 14078025c सदृशं कर्म ते दृष्ट्वा प्रीतिमान् अस्मि पुत्रक 14078026a विमुञ्चाम्य् एष बाणांस् ते पुत्र युद्धे स्थिरो भव 14078026c इत्य् एवम् उक्त्वा नाराचैर् अभ्यवर्षद् अमित्रहा 14078027a तान् स गाण्डीवनिर्मुक्तान् वज्राशनिसमप्रभान् 14078027c नाराचैर् अच्छिनद् राजा सर्वान् एव त्रिधा त्रिधा 14078028a तस्य पार्थः शरैर् दिव्यैर् ध्वजं हेमपरिष्कृतम् 14078028c सुवर्णतालप्रतिमं क्षुरेणापाहरद् रथात् 14078029a हयांश् चास्य महाकायान् महावेगपराक्रमान् 14078029c चकार राज्ञो निर्जीवान् प्रहसन् पाण्डवर्षभः 14078030a स रथाद् अवतीर्याशु राजा परमकोपनः 14078030c पदातिः पितरं कोपाद् योधयाम् आस पाण्डवम् 14078031a संप्रीयमाणः पाण्डूनाम् ऋषभः पुत्रविक्रमात् 14078031c नात्यर्थं पीडयाम् आस पुत्रं वज्रधरात्मजः 14078032a स हन्यमानो विमुखं पितरं बभ्रुवाहनः 14078032c शरैर् आशीविषाकारैः पुनर् एवार्दयद् बली 14078033a ततः स बाल्यात् पितरं विव्याध हृदि पत्रिणा 14078033c निशितेन सुपुङ्खेन बलवद् बभ्रुवाहनः 14078034a स बाणस् तेजसा दीप्तो ज्वलन्न् इव हुताशनः 14078034c विवेश पाण्डवं राजन् मर्म भित्त्वातिदुःखकृत् 14078035a स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः 14078035c महीं जगाम मोहार्तस् ततो राजन् धनंजयः 14078036a तस्मिन् निपतिते वीरे कौरवाणां धुरंधरे 14078036c सो ऽपि मोहं जगामाशु ततश् चित्राङ्गदासुतः 14078037a व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् 14078037c पूर्वम् एव च बाणौघैर् गाढविद्धो ऽर्जुनेन सः 14078038a भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि 14078038c चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् 14078039a शोकसंतप्तहृदया रुदती सा ततः शुभा 14078039c मणिपूरपतेर् माता ददर्श निहतं पतिम् 14079001 वैशंपायन उवाच 14079001a ततो बहुविधं भीरुर् विलप्य कमलेक्षणा 14079001c मुमोह दुःखाद् दुर्धर्षा निपपात च भूतले 14079002a प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा 14079002c उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यम् अब्रवीत् 14079003a उलूपि पश्य भर्तारं शयानं निहतं रणे 14079003c त्वत्कृते मम पुत्रेण बालेन समितिंजयम् 14079004a ननु त्वम् आर्ये धर्मज्ञा ननु चासि पतिव्रता 14079004c यत् त्वत्कृते ऽयं पतितः पतिस् ते निहतो रणे 14079005a किं तु सर्वापराधो ऽयं यदि ते ऽद्य धनंजयः 14079005c क्षमस्व याच्यमाना मे संजीवय धनंजयम् 14079006a ननु त्वम् आर्ये धर्मज्ञा त्रैलोक्यविदिता शुभे 14079006c यद् घातयित्वा भर्तारं पुत्रेणेह न शोचसि 14079007a नाहं शोचामि तनयं निहतं पन्नगात्मजे 14079007c पतिम् एव तु शोचामि यस्यातिथ्यम् इदं कृतम् 14079008a इत्य् उक्त्वा सा तदा देवीम् उलूपीं पन्नगात्मजाम् 14079008c भर्तारम् अभिगम्येदम् इत्य् उवाच यशस्विनी 14079009a उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय 14079009c अयम् अश्वो महाबाहो मया ते परिमोक्षितः 14079010a ननु नाम त्वया वीर धर्मराजस्य यज्ञियः 14079010c अयम् अश्वो ऽनुसर्तव्यः स शेषे किं महीतले 14079011a त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन 14079011c स कस्मात् प्राणदो ऽन्येषां प्राणान् संत्यक्तवान् असि 14079012a उलूपि साधु संपश्य भर्तारं निहतं रणे 14079012c पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि 14079013a कामं स्वपितु बालो ऽयं भूमौ प्रेतगतिं गतः 14079013c लोहिताक्षो गुडाकेशो विजयः साधु जीवतु 14079014a नापराधो ऽस्ति सुभगे नराणां बहुभार्यता 14079014c नारीणां तु भवत्य् एतन् मा ते भूद् बुद्धिर् ईदृशी 14079015a सख्यं ह्य् एतत् कृतं धात्रा शाश्वतं चाव्ययं च ह 14079015c सख्यं समभिजानीहि सत्यं संगतम् अस्तु ते 14079016a पुत्रेण घातयित्वेमं पतिं यदि न मे ऽद्य वै 14079016c जीवन्तं दर्शयस्य् अद्य परित्यक्ष्यामि जीवितम् 14079017a साहं दुःखान्विता भीरु पतिपुत्रविनाकृता 14079017c इहैव प्रायम् आशिष्ये प्रेक्षन्त्यास् ते न संशयः 14079018a इत्य् उक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी 14079018c ततः प्रायम् उपासीना तूष्णीम् आसीज् जनाधिप 14080001 वैशंपायन उवाच 14080001a तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा 14080001c उपविष्टाभवद् देवी सोच्छ्वासं पुत्रम् ईक्षती 14080002a ततः संज्ञां पुनर् लब्ध्वा स राजा बभ्रुवाहनः 14080002c मातरं ताम् अथालोक्य रणभूमाव् अथाब्रवीत् 14080003a इतो दुःखतरं किं नु यन् मे माता सुखैधिता 14080003c भूमौ निपतितं वीरम् अनुशेते मृतं पतिम् 14080004a निहन्तारं रणे ऽरीणां सर्वशस्त्रभृतां वरम् 14080004c मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत 14080005a अहो ऽस्या हृदयं देव्या दृढं यन् न विदीर्यते 14080005c व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् 14080006a दुर्मरं पुरुषेणेह मन्ये ह्य् अध्वन्य् अनागते 14080006c यत्र नाहं न मे माता विप्रयुज्येत जीवितात् 14080007a अहो धिक् कुरुवीरस्य ह्य् उरःस्थं काञ्चनं भुवि 14080007c व्यपविद्धं हतस्येह मया पुत्रेण पश्यत 14080008a भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि 14080008c शयानं वीरशयने मया पुत्रेण पातितम् 14080009a ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः 14080009c कुर्वन्तु शान्तिकां त्व् अद्य रणे यो ऽयं मया हतः 14080010a व्यादिशन्तु च किं विप्राः प्रायश्चित्तम् इहाद्य मे 14080010c सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे 14080011a दुश्चरा द्वादश समा हत्वा पितरम् अद्य वै 14080011c ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा 14080012a शिरःकपाले चास्यैव भुञ्जतः पितुर् अद्य मे 14080012c प्रायश्चित्तं हि नास्त्य् अन्यद् धत्वाद्य पितरं मम 14080013a पश्य नागोत्तमसुते भर्तारं निहतं मया 14080013c कृतं प्रियं मया ते ऽद्य निहत्य समरे ऽर्जुनम् 14080014a सो ऽहम् अप्य् अद्य यास्यामि गतिं पितृनिषेविताम् 14080014c न शक्नोम्य् आत्मनात्मानम् अहं धारयितुं शुभे 14080015a सा त्वं मयि मृते मातस् तथा गाण्डीवधन्वनि 14080015c भव प्रीतिमती देवि सत्येनात्मानम् आलभे 14080016a इत्य् उक्त्वा स तदा राजा दुःखशोकसमाहतः 14080016c उपस्पृश्य महाराज दुःखाद् वचनम् अब्रवीत् 14080017a शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च 14080017c त्वं च मातर् यथा सत्यं ब्रवीमि भुजगोत्तमे 14080018a यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः 14080018c अस्मिन्न् एव रणोद्देशे शोषयिष्ये कलेवरम् 14080019a न हि मे पितरं हत्वा निष्कृतिर् विद्यते क्व चित् 14080019c नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः 14080020a वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते 14080020c पितरं तु निहत्यैवं दुस्तरा निष्कृतिर् मया 14080021a एष ह्य् एको महातेजाः पाण्डुपुत्रो धनंजयः 14080021c पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः 14080022a इत्य् एवम् उक्त्वा नृपते धनंजयसुतो नृपः 14080022c उपस्पृश्याभवत् तूष्णीं प्रायोपेतो महामतिः 14081001 वैशंपायन उवाच 14081001a प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा 14081001c पितृशोकसमाविष्टे सह मात्रा परंतप 14081002a उलूपी चिन्तयाम् आस तदा संजीवनं मणिम् 14081002c स चोपातिष्ठत तदा पन्नगानां परायणम् 14081003a तं गृहीत्वा तु कौरव्य नागराजपतेः सुता 14081003c मनःप्रह्लादनीं वाचं सैनिकानाम् अथाब्रवीत् 14081004a उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस् त्वया हतः 14081004c अजेयः पुरुषैर् एष देवैर् वापि सवासवैः 14081005a मया तु मोहिनी नाम मायैषा संप्रयोजिता 14081005c प्रियार्थं पुरुषेन्द्रस्य पितुस् ते ऽद्य यशस्विनः 14081006a जिज्ञासुर् ह्य् एष वै पुत्र बलस्य तव कौरवः 14081006c संग्रामे युध्यतो राजन्न् आगतः परवीरहा 14081007a तस्माद् असि मया पुत्र युद्धार्थं परिचोदितः 14081007c मा पापम् आत्मनः पुत्र शङ्केथास् त्व् अण्व् अपि प्रभो 14081008a ऋषिर् एष महातेजाः पुरुषः शाश्वतो ऽव्ययः 14081008c नैनं शक्तो हि संग्रामे जेतुं शक्रो ऽपि पुत्रक 14081009a अयं तु मे मणिर् दिव्यः समानीतो विशां पते 14081009c मृतान् मृतान् पन्नगेन्द्रान् यो जीवयति नित्यदा 14081010a एतम् अस्योरसि त्वं तु स्थापयस्व पितुः प्रभो 14081010c संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् 14081011a इत्य् उक्तः स्थापयाम् आस तस्योरसि मणिं तदा 14081011c पार्थस्यामिततेजाः स पितुः स्नेहाद् अपापकृत् 14081012a तस्मिन् न्यस्ते मणौ वीर जिष्णुर् उज्जीवितः प्रभुः 14081012c सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः 14081013a तम् उत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् 14081013c समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः 14081014a उत्थिते पुरुषव्याघ्रे पुनर् लक्ष्मीवति प्रभो 14081014c दिव्याः सुमनसः पुण्या ववृषे पाकशासनः 14081015a अनाहता दुन्दुभयः प्रणेदुर् मेघनिस्वनाः 14081015c साधु साध्व् इति चाकाशे बभूव सुमहान् स्वनः 14081016a उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः 14081016c बभ्रुवाहनम् आलिङ्ग्य समाजिघ्रत मूर्धनि 14081017a ददर्श चाविदूरे ऽस्य मातरं शोककर्शिताम् 14081017c उलूप्या सह तिष्ठन्तीं ततो ऽपृच्छद् धनंजयः 14081018a किम् इदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् 14081018c रणाजिरम् अमित्रघ्न यदि जानासि शंस मे 14081019a जननी च किमर्थं ते रणभूमिम् उपागता 14081019c नागेन्द्रदुहिता चेयम् उलूपी किम् इहागता 14081020a जानाम्य् अहम् इदं युद्धं त्वया मद्वचनात् कृतम् 14081020c स्त्रीणाम् आगमने हेतुम् अहम् इच्छामि वेदितुम् 14081021a तम् उवाच ततः पृष्टो मणिपूरपतिस् तदा 14081021c प्रसाद्य शिरसा विद्वान् उलूपी पृच्छ्यताम् इति 14082001 अर्जुन उवाच 14082001a किम् आगमनकृत्यं ते कौरव्यकुलनन्दिनि 14082001c मणिपूरपतेर् मातुस् तथैव च रणाजिरे 14082002a कच्चित् कुशलकामासि राज्ञो ऽस्य भुजगात्मजे 14082002c मम वा चञ्चलापाङ्गे कच्चित् त्वं शुभम् इच्छसि 14082003a कच्चित् ते पृथुलश्रोणि नाप्रियं शुभदर्शने 14082003c अकार्षम् अहम् अज्ञानाद् अयं वा बभ्रुवाहनः 14082004a कच्चिच् च राजपुत्री ते सपत्नी चैत्रवाहिनी 14082004c चित्राङ्गदा वरारोहा नापराध्यति किं चन 14082005a तम् उवाचोरगपतेर् दुहिता प्रहसन्त्य् अथ 14082005c न मे त्वम् अपराद्धो ऽसि न नृपो बभ्रुवाहनः 14082005e न जनित्री तथास्येयं मम या प्रेष्यवत् स्थिता 14082006a श्रूयतां यद् यथा चेदं मया सर्वं विचेष्टितम् 14082006c न मे कोपस् त्वया कार्यः शिरसा त्वां प्रसादये 14082007a त्वत्प्रीत्यर्थं हि कौरव्य कृतम् एतन् मयानघ 14082007c यत् तच् छृणु महाबाहो निखिलेन धनंजय 14082008a महाभारतयुद्धे यत् त्वया शांतनवो नृपः 14082008c अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता 14082009a न हि भीष्मस् त्वया वीर युध्यमानो निपातितः 14082009c शिखण्डिना तु संसक्तस् तम् आश्रित्य हतस् त्वया 14082010a तस्य शान्तिम् अकृत्वा तु त्यजेस् त्वं यदि जीवितम् 14082010c कर्मणा तेन पापेन पतेथा निरये ध्रुवम् 14082011a एषा तु विहिता शान्तिः पुत्राद् यां प्राप्तवान् असि 14082011c वसुभिर् वसुधापाल गङ्गया च महामते 14082012a पुरा हि श्रुतम् एतद् वै वसुभिः कथितं मया 14082012c गङ्गायास् तीरम् आगम्य हते शांतनवे नृपे 14082013a आप्लुत्य देवा वसवः समेत्य च महानदीम् 14082013c इदम् ऊचुर् वचो घोरं भागीरथ्या मते तदा 14082014a एष शांतनवो भीष्मो निहतः सव्यसाचिना 14082014c अयुध्यमानः संग्रामे संसक्तो ऽन्येन भामिनि 14082015a तद् अनेनाभिषङ्गेण वयम् अप्य् अर्जुनं शुभे 14082015c शापेन योजयामेति तथास्त्व् इति च साब्रवीत् 14082016a तद् अहं पितुर् आवेद्य भृशं प्रव्यथितेन्द्रिया 14082016c अभवं स च तच् छ्रुत्वा विषादम् अगमत् परम् 14082017a पिता तु मे वसून् गत्वा त्वदर्थं समयाचत 14082017c पुनः पुनः प्रसाद्यैनांस् त एनम् इदम् अब्रुवन् 14082018a पुनस् तस्य महाभाग मणिपूरेश्वरो युवा 14082018c स एनं रणमध्यस्थं शरैः पातयिता भुवि 14082019a एवं कृते स नागेन्द्र मुक्तशापो भविष्यति 14082019c गच्छेति वसुभिश् चोक्तो मम चेदं शशंस सः 14082020a तच् छ्रुत्वा त्वं मया तस्माच् छापाद् असि विमोक्षितः 14082020c न हि त्वां देवराजो ऽपि समरेषु पराजयेत् 14082021a आत्मा पुत्रः स्मृतस् तस्मात् तेनेहासि पराजितः 14082021c नात्र दोषो मम मतः कथं वा मन्यसे विभो 14082022a इत्य् एवम् उक्तो विजयः प्रसन्नात्माब्रवीद् इदम् 14082022c सर्वं मे सुप्रियं देवि यद् एतत् कृतवत्य् असि 14082023a इत्य् उक्त्वाथाब्रवीत् पुत्रं मणिपूरेश्वरं जयः 14082023c चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस् तथा 14082024a युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति 14082024c तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप 14082025a इत्य् एवम् उक्तः पार्थेन स राजा बभ्रुवाहनः 14082025c उवाच पितरं धीमान् इदम् अस्राविलेक्षणः 14082026a उपयास्यामि धर्मज्ञ भवतः शासनाद् अहम् 14082026c अश्वमेधे महायज्ञे द्विजातिपरिवेषकः 14082027a मम त्व् अनुग्रहार्थाय प्रविशस्व पुरं स्वकम् 14082027c भार्याभ्यां सह शत्रुघ्न मा भूत् ते ऽत्र विचारणा 14082028a उषित्वेह विशल्यस् त्वं सुखं स्वे वेश्मनि प्रभो 14082028c पुनर् अश्वानुगमनं कर्तासि जयतां वर 14082029a इत्य् उक्तः स तु पुत्रेण तदा वानरकेतनः 14082029c स्मयन् प्रोवाच कौन्तेयस् तदा चित्राङ्गदासुतम् 14082030a विदितं ते महाबाहो यथा दीक्षां चराम्य् अहम् 14082030c न स तावत् प्रवेक्ष्यामि पुरं ते पृथुलोचन 14082031a यथाकामं प्रयात्य् एष यज्ञियश् च तुरंगमः 14082031c स्वस्ति ते ऽस्तु गमिष्यामि न स्थानं विद्यते मम 14082032a स तत्र विधिवत् तेन पूजितः पाकशासनिः 14082032c भार्याभ्याम् अभ्यनुज्ञातः प्रायाद् भरतसत्तमः 14083001 वैशंपायन उवाच 14083001a स तु वाजी समुद्रान्तां पर्येत्य पृथिवीम् इमाम् 14083001c निवृत्तो ऽभिमुखो राजन् येन नागाह्वयं पुरम् 14083002a अनुगच्छंश् च तेजस्वी निवृत्तो ऽथ किरीटभृत् 14083002c यदृच्छया समापेदे पुरं राजगृहं तदा 14083003a तम् अभ्याशगतं राजा जरासंधात्मजात्मजः 14083003c क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह 14083004a ततः पुरात् स निष्क्रम्य रथी धन्वी शरी तली 14083004c मेघसंधिः पदातिं तं धनंजयम् उपाद्रवत् 14083005a आसाद्य च महातेजा मेघसंधिर् धनंजयम् 14083005c बालभावान् महाराज प्रोवाचेदं न कौशलात् 14083006a किम् अयं चार्यते वाजी स्त्रीमध्य इव भारत 14083006c हयम् एनं हरिष्यामि प्रयतस्व विमोक्षणे 14083007a अदत्तानुनयो युद्धे यदि त्वं पितृभिर् मम 14083007c करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा 14083008a इत्य् उक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्न् इव 14083008c विघ्नकर्ता मया वार्य इति मे व्रतम् आहितम् 14083009a भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् 14083009c प्रहरस्व यथाशक्ति न मन्युर् विद्यते मम 14083010a इत्य् उक्तः प्राहरत् पूर्वं पाण्डवं मगधेश्वरः 14083010c किरञ् शरसहस्राणि वर्षाणीव सहस्रदृक् 14083011a ततो गाण्डीवभृच् छूरो गाण्डीवप्रेषितैः शरैः 14083011c चकार मोघांस् तान् बाणान् अयत्नाद् भरतर्षभ 14083012a स मोघं तस्य बाणौघं कृत्वा वानरकेतनः 14083012c शरान् मुमोच ज्वलितान् दीप्तास्यान् इव पन्नगान् 14083013a ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च 14083013c अन्येषु च रथाङ्गेषु न शरीरे न सारथौ 14083014a संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह 14083014c मन्यमानः स्ववीर्यं तन् मागधः प्राहिणोच् छरान् 14083015a ततो गाण्डीवभृच् छूरो मागधेन समाहतः 14083015c बभौ वासन्तिक इव पलाशः पुष्पितो महान् 14083016a अवध्यमानः सो ऽभ्यघ्नन् मागधः पाण्डवर्षभम् 14083016c तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने 14083017a सव्यसाची तु संक्रुद्धो विकृष्य बलवद् धनुः 14083017c हयांश् चकार निर्देहान् सारथेश् च शिरो ऽहरत् 14083018a धनुश् चास्य महच् चित्रं क्षुरेण प्रचकर्त ह 14083018c हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् 14083019a स राजा व्यथितो व्यश्वो विधनुर् हतसारथिः 14083019c गदाम् आदाय कौन्तेयम् अभिदुद्राव वेगवान् 14083020a तस्यापतत एवाशु गदां हेमपरिष्कृताम् 14083020c शरैश् चकर्त बहुधा बहुभिर् गृध्रवाजितैः 14083021a सा गदा शकलीभूता विशीर्णमणिबन्धना 14083021c व्याली निर्मुच्यमानेव पपातास्य सहस्रधा 14083022a विरथं तं विधन्वानं गदया परिवर्जितम् 14083022c नैच्छत् ताडयितुं धीमान् अर्जुनः समराग्रणीः 14083023a तत एनं विमनसं क्षत्रधर्मे समास्थितम् 14083023c सान्त्वपूर्वम् इदं वाक्यम् अब्रवीत् कपिकेतनः 14083024a पर्याप्तः क्षत्रधर्मो ऽयं दर्शितः पुत्र गम्यताम् 14083024c बह्व् एतत् समरे कर्म तव बालस्य पार्थिव 14083025a युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति 14083025c तेन जीवसि राजंस् त्वम् अपराद्धो ऽपि मे रणे 14083026a इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः 14083026c तथ्यम् इत्य् अवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् 14083027a तम् अर्जुनः समाश्वास्य पुनर् एवेदम् अब्रवीत् 14083027c आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः 14083028a इत्य् उक्तः स तथेत्य् उक्त्वा पूजयाम् आस तं हयम् 14083028c फल्गुनं च युधां श्रेष्ठं विधिवत् सहदेवजः 14083029a ततो यथेष्टम् अगमत् पुनर् एव स केसरी 14083029c ततः समुद्रतीरेण वङ्गान् पुण्ड्रान् सकेरलान् 14083030a तत्र तत्र च भूरीणि म्लेच्छसैन्यान्य् अनेकशः 14083030c विजिग्ये धनुषा राजन् गाण्डीवेन धनंजयः 14084001 वैशंपायन उवाच 14084001a मागधेनार्चितो राजन् पाण्डवः श्वेतवाहनः 14084001c दक्षिणां दिशम् आस्थाय चारयाम् आस तं हयम् 14084002a ततः स पुनर् आवृत्य हयः कामचरो बली 14084002c आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् 14084003a शरभेणार्चितस् तत्र शिशुपालात्मजेन सः 14084003c युद्धपूर्वेण मानेन पूजया च महाबलः 14084004a तत्रार्चितो ययौ राजंस् तदा स तुरगोत्तमः 14084004c काशीन् अन्ध्रान् कोसलांश् च किरातान् अथ तङ्गणान् 14084005a तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः 14084005c पुनर् आवृत्य कौन्तेयो दशार्णान् अगमत् तदा 14084006a तत्र चित्राङ्गदो नाम बलवान् वसुधाधिपः 14084006c तेन युद्धम् अभूत् तस्य विजयस्यातिभैरवम् 14084007a तं चापि वशम् आनीय किरीटी पुरुषर्षभः 14084007c निषादराज्ञो विषयम् एकलव्यस्य जग्मिवान् 14084008a एकलव्यसुतश् चैनं युद्धेन जगृहे तदा 14084008c ततश् चक्रे निषादैः स संग्रामं रोमहर्षणम् 14084009a ततस् तम् अपि कौन्तेयः समरेष्व् अपराजितः 14084009c जिगाय समरे वीरो यज्ञविघ्नार्थम् उद्यतम् 14084010a स तं जित्वा महाराज नैषादिं पाकशासनिः 14084010c अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् 14084011a तत्रापि द्रविडैर् अन्ध्रै रौद्रैर् माहिषकैर् अपि 14084011c तथा कोल्लगिरेयैश् च युद्धम् आसीत् किरीटिनः 14084012a तुरगस्य वशेनाथ सुराष्ट्रान् अभितो ययौ 14084012c गोकर्णम् अपि चासाद्य प्रभासम् अपि जग्मिवान् 14084013a ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् 14084013c आससाद हयः श्रीमान् कुरुराजस्य यज्ञियः 14084014a तम् उन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः 14084014c प्रययुस् तांस् तदा राजन्न् उग्रसेनो न्यवारयत् 14084015a ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस् तदा 14084015c सहितो वसुदेवेन मातुलेन किरीटिनः 14084016a तौ समेत्य कुरुश्रेष्ठं विधिवत् प्रीतिपूर्वकम् 14084016c परया भरतश्रेष्ठं पूजया समवस्थितौ 14084016e ततस् ताभ्याम् अनुज्ञातो ययौ येन हयो गतः 14084017a ततः स पश्चिमं देशं समुद्रस्य तदा हयः 14084017c क्रमेण व्यचरत् स्फीतं ततः पञ्चनदं ययौ 14084018a तस्माद् अपि स कौरव्य गान्धारविषयं हयः 14084018c विचचार यथाकामं कौन्तेयानुगतस् तदा 14084019a तत्र गान्धारराजेन युद्धम् आसीन् महात्मनः 14084019c घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा 14085001 वैशंपायन उवाच 14085001a शकुनेस् तु सुतो वीरो गान्धाराणां महारथः 14085001c प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः 14085001e हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना 14085002a अमृष्यमाणास् ते योधा नृपतेः शकुनेर् वधम् 14085002c अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः 14085003a तान् उवाच स धर्मात्मा बीभत्सुर् अपराजितः 14085003c युधिष्ठिरस्य वचनं न च ते जगृहुर् हितम् 14085004a वार्यमाणास् तु पार्थेन सान्त्वपूर्वम् अमर्षिताः 14085004c परिवार्य हयं जग्मुस् ततश् चुक्रोध पाण्डवः 14085005a ततः शिरांसि दीप्ताग्रैस् तेषां चिच्छेद पाण्डवः 14085005c क्षुरैर् गाण्डीवनिर्मुक्तैर् नातियत्नाद् इवार्जुनः 14085006a ते वध्यमानाः पार्थेन हयम् उत्सृज्य संभ्रमात् 14085006c न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् 14085007a वितुद्यमानस् तैश् चापि गान्धारैः पाण्डवर्षभः 14085007c आदिश्यादिश्य तेजस्वी शिरांस्य् एषां न्यपातयत् 14085008a वध्यमानेषु तेष्व् आजौ गान्धारेषु समन्ततः 14085008c स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् 14085009a तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् 14085009c पार्थो ऽब्रवीन् न मे वध्या राजानो राजशासनात् 14085009e अलं युद्धेन ते वीर न ते ऽस्त्य् अद्य पराजयः 14085010a इत्य् उक्तस् तद् अनादृत्य वाक्यम् अज्ञानमोहितः 14085010c स शक्रसमकर्माणम् अवाकिरत सायकैः 14085011a तस्य पार्थः शिरस्त्राणम् अर्धचन्द्रेण पत्रिणा 14085011c अपाहरद् असंभ्रान्तो जयद्रथशिरो यथा 14085012a तद् दृष्ट्वा विस्मयं जग्मुर् गान्धाराः सर्व एव ते 14085012c इच्छता तेन न हतो राजेत्य् अपि च ते विदुः 14085013a गान्धारराजपुत्रस् तु पलायनकृतक्षणः 14085013c बभौ तैर् एव सहितस् त्रस्तैः क्षुद्रमृगैर् इव 14085014a तेषां तु तरसा पार्थस् तत्रैव परिधावताम् 14085014c विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः 14085015a उच्छ्रितांस् तु भुजान् के चिन् नाबुध्यन्त शरैर् हृतान् 14085015c शरैर् गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः 14085016a संभ्रान्तनरनागाश्वम् अथ तद् विद्रुतं बलम् 14085016c हतविध्वस्तभूयिष्ठम् आवर्तत मुहुर् मुहुः 14085017a न ह्य् अदृश्यन्त वीरस्य के चिद् अग्रे ऽग्र्यकर्मणः 14085017c रिपवः पात्यमाना वै ये सहेयुर् महाशरान् 14085018a ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा 14085018c जननी निर्ययौ भीता पुरस्कृत्यार्घ्यम् उत्तमम् 14085019a सा न्यवारयद् अव्यग्रा तं पुत्रं युद्धदुर्मदम् 14085019c प्रसादयाम् आस च तं जिष्णुम् अक्लिष्टकारिणम् 14085020a तां पूजयित्वा कौन्तेयः प्रसादम् अकरोत् तदा 14085020c शकुनेश् चापि तनयं सान्त्वयन्न् इदम् अब्रवीत् 14085021a न मे प्रियं महाबाहो यत् ते बुद्धिर् इयं कृता 14085021c प्रतियोद्धुम् अमित्रघ्न भ्रातैव त्वं ममानघ 14085022a गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च 14085022c तेन जीवसि राजंस् त्वं निहतास् त्व् अनुगास् तव 14085023a मैवं भूः शाम्यतां वैरं मा ते भूद् बुद्धिर् ईदृशी 14085023c आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः 14086001 वैशंपायन उवाच 14086001a इत्य् उक्त्वानुययौ पार्थो हयं तं कामचारिणम् 14086001c न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् 14086002a तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः 14086002c श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् 14086003a विजयस्य च तत् कर्म गान्धारविषये तदा 14086003c श्रुत्वान्येषु च देशेषु स सुप्रीतो ऽभवन् नृपः 14086004a एतस्मिन्न् एव काले तु द्वादशीं माघपाक्षिकीम् 14086004c इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः 14086005a समानाय्य महातेजाः सर्वान् bhrAtqn महामनाः 14086005c भीमं च नकुलं चैव सहदेवं च कौरवः 14086006a प्रोवाचेदं वचः काले तदा धर्मभृतां वरः 14086006c आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् 14086007a आयाति भीमसेनासौ सहाश्वेन तवानुजः 14086007c यथा मे पुरुषाः प्राहुर् ये धनंजयसारिणः 14086008a उपस्थितश् च कालो ऽयम् अभितो वर्तते हयः 14086008c माघी च पौर्णमासीयं मासः शेषो वृकोदर 14086009a तत् प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः 14086009c वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् 14086010a इत्य् उक्तः स तु तच् चक्रे भीमो नृपतिशासनम् 14086010c हृष्टः श्रुत्वा नरपतेर् आयान्तं सव्यसाचिनम् 14086011a ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह 14086011c ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मसु 14086012a तं सशालचयग्रामं संप्रतोलीविटङ्किनम् 14086012c मापयाम् आस कौरव्यो यज्ञवाटं यथाविधि 14086013a सदः सपत्नीसदनं साग्नीध्रम् अपि चोत्तरम् 14086013c कारयाम् आस विधिवन् मणिहेमविभूषितम् 14086014a स्तम्भान् कनकचित्रांश् च तोरणानि बृहन्ति च 14086014c यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् 14086015a अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् 14086015c कारयाम् आस धर्मात्मा तत्र तत्र यथाविधि 14086016a ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् 14086016c कारयाम् आस भीमः स विविधानि ह्य् अनेकशः 14086017a तथा संप्रेषयाम् आस दूतान् नृपतिशासनात् 14086017c भीमसेनो महाराज राज्ञाम् अक्लिष्टकर्मणाम् 14086018a ते प्रियार्थं कुरुपतेर् आययुर् नृपसत्तमाः 14086018c रत्नान्य् अनेकान्य् आदाय स्त्रियो ऽश्वान् आयुधानि च 14086019a तेषां निविशतां तेषु शिबिरेषु सहस्रशः 14086019c नर्दतः सागरस्येव शब्दो दिवम् इवास्पृशत् 14086020a तेषाम् अभ्यागतानां स राजा राजीवलोचनः 14086020c व्यादिदेशान्नपानानि शय्याश् चाप्य् अतिमानुषाः 14086021a वाहनानां च विविधाः शालाः शालीक्षुगोरसैः 14086021c उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् 14086022a तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः 14086022c समाजग्मुर् मुनिगणा बहवो ब्रह्मवादिनः 14086023a ये च द्विजातिप्रवरास् तत्रासन् पृथिवीपते 14086023c समाजग्मुः सशिष्यांस् तान् प्रतिजग्राह कौरवः 14086024a सर्वांश् च तान् अनुययौ यावद् आवसथाद् इति 14086024c स्वयम् एव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः 14086025a ततः कृत्वा स्थपतयः शिल्पिनो ऽन्ये च ये तदा 14086025c कृत्स्नं यज्ञविधिं राजन् धर्मराज्ञे न्यवेदयन् 14086026a तच् छ्रुत्वा धर्मराजः स कृतं सर्वम् अनिन्दितम् 14086026c हृष्टरूपो ऽभवद् राजा सह भ्रातृभिर् अच्युतः 14087001 वैशंपायन उवाच 14087001a तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः 14087001c हेतुवादान् बहून् प्राहुः परस्परजिगीषवः 14087002a ददृशुस् तं नृपतयो यज्ञस्य विधिम् उत्तमम् 14087002c देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन 14087003a ददृशुस् तोरणान्य् अत्र शातकुम्भमयानि ते 14087003c शय्यासनविहारांश् च सुबहून् रत्नभूषितान् 14087004a घटान् पात्रीः कटाहानि कलशान् वर्धमानकान् 14087004c न हि किं चिद् असौवर्णम् अपश्यंस् तत्र पार्थिवाः 14087005a यूपांश् च शास्त्रपठितान् दारवान् हेमभूषितान् 14087005c उपक्ळ्प्तान् यथाकालं विधिवद् भूरिवर्चसः 14087006a स्थलजा जलजा ये च पशवः के चन प्रभो 14087006c सर्वान् एव समानीतांस् तान् अपश्यन्त ते नृपाः 14087007a गाश् चैव महिषीश् चैव तथा वृद्धाः स्त्रियो ऽपि च 14087007c औदकानि च सत्त्वानि श्वापदानि वयांसि च 14087008a जरायुजान्य् अण्डजानि स्वेदजान्य् उद्भिदानि च 14087008c पर्वतानूपवन्यानि भूतानि ददृशुश् च ते 14087009a एवं प्रमुदितं सर्वं पशुगोधनधान्यतः 14087009c यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम् आगमन् 14087009e ब्राह्मणानां विशां चैव बहुमृष्टान्नम् ऋद्धिमत् 14087010a पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् 14087010c दुन्दुभिर् मेघनिर्घोषो मुहुर् मुहुर् अताड्यत 14087011a विननादासकृत् सो ऽथ दिवसे दिवसे तदा 14087011c एवं स ववृते यज्ञो धर्मराजस्य धीमतः 14087012a अन्नस्य बहवो राजन्न् उत्सर्गाः पर्वतोपमाः 14087012c दधिकुल्याश् च ददृशुः सर्पिषश् च ह्रदाञ्जनाः 14087013a जम्बूद्वीपो हि सकलो नानाजनपदायुतः 14087013c राजन्न् अदृश्यतैकस्थो राज्ञस् तस्मिन् महाक्रतौ 14087014a तत्र जातिसहस्राणि पुरुषाणां ततस् ततः 14087014c गृहीत्वा धनम् आजग्मुर् बहूनि भरतर्षभ 14087015a राजानः स्रग्विणश् चापि सुमृष्टमणिकुण्डलाः 14087015c पर्यवेषन् द्विजाग्र्यांस् ताञ् शतशो ऽथ सहस्रशः 14087016a विविधान्य् अन्नपानानि पुरुषा ये ऽनुयायिनः 14087016c तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते 14088001 वैशंपायन उवाच 14088001a समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान् 14088001c दृष्ट्वा युधिष्ठिरो राजा भीमसेनम् अथाब्रवीत् 14088002a उपयाता नरव्याघ्रा य इमे जगदीश्वराः 14088002c एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः 14088003a इत्य् उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना 14088003c भीमसेनो महातेजा यमाभ्यां सह भारत 14088004a अथाभ्यगच्छद् गोविन्दो वृष्णिभिः सह धर्मजम् 14088004c बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः 14088005a युयुधानेन सहितः प्रद्युम्नेन गदेन च 14088005c निशठेनाथ साम्बेन तथैव कृतवर्मणा 14088006a तेषाम् अपि परां पूजां चक्रे भीमो महाभुजः 14088006c विविशुस् ते च वेश्मानि रत्नवन्ति नरर्षभाः 14088007a युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः 14088007c अर्जुनं कथयाम् आस बहुसंग्रामकर्शितम् 14088008a स तं पप्रच्छ कौन्तेयः पुनः पुनर् अरिंदमम् 14088008c धर्मराड् भ्रातरं जिष्णुं समाचष्ट जगत्पतिः 14088009a आगमद् द्वारकावासी ममाप्तः पुरुषो नृप 14088009c यो ऽद्राक्षीत् पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम् 14088010a समीपे च महाबाहुम् आचष्ट च मम प्रभो 14088010c कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये 14088011a इत्य् उक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः 14088011c दिष्ट्या स कुशली जिष्णुर् उपयाति च माधव 14088012a तव यत् संदिदेशासौ पाण्डवानां बलाग्रणीः 14088012c तद् आख्यातुम् इहेच्छामि भवता यदुनन्दन 14088013a इत्य् उक्ते राजशार्दूल वृष्ण्यन्धकपतिस् तदा 14088013c प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् 14088014a इदम् आह महाराज पार्थवाक्यं नरः स माम् 14088014c वाच्यो युधिष्ठिरः कृष्ण काले वाक्यम् इदं मम 14088015a आगमिष्यन्ति राजानः सर्वतः कौरवान् प्रति 14088015c तेषाम् एकैकशः पूजा कार्येत्य् एतत् क्षमं हि नः 14088016a इत्य् एतद् वचनाद् राजा विज्ञाप्यो मम मानद 14088016c न तद् आत्ययिकं हि स्याद् यद् अर्घ्यानयने भवेत् 14088017a कर्तुम् अर्हति तद् राजा भवांश् चाप्य् अनुमन्यताम् 14088017c राजद्वेषाद् विनश्येयुर् नेमा राजन् प्रजाः पुनः 14088018a इदम् अन्यच् च कौन्तेय वचः स पुरुषो ऽब्रवीत् 14088018c धनंजयस्य नृपते तन् मे निगदतः शृणु 14088019a उपयास्यति यज्ञं नो मणिपूरपतिर् नृपः 14088019c पुत्रो मम महातेजा दयितो बभ्रुवाहनः 14088020a तं भवान् मदपेक्षार्थं विधिवत् प्रतिपूजयेत् 14088020c स हि भक्तो ऽनुरक्तश् च मम नित्यम् इति प्रभो 14088021a इत्य् एतद् वचनं श्रुत्वा धर्मराजो युधिष्ठिरः 14088021c अभिनन्द्यास्य तद् वाक्यम् इदं वचनम् अब्रवीत् 14089001 युधिष्ठिर उवाच 14089001a श्रुतं प्रियम् इदं कृष्ण यत् त्वम् अर्हसि भाषितुम् 14089001c तन् मे ऽमृतरसप्रख्यं मनो ह्लादयते विभो 14089002a बहूनि किल युद्धानि विजयस्य नराधिपैः 14089002c पुनर् आसन् हृषीकेश तत्र तत्रेति मे श्रुतम् 14089003a मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः 14089003c अतीव विजयो धीमान् इति मे दूयते मनः 14089004a संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः 14089004c किं नु तस्य शरीरे ऽस्ति सर्वलक्षणपूजिते 14089004e अनिष्टं लक्षणं कृष्ण येन दुःखान्य् उपाश्नुते 14089005a अतीव दुःखभागी स सततं कुन्तिनन्दनः 14089005c न च पश्यामि बीभत्सोर् निन्द्यं गात्रेषु किं चन 14089005e श्रोतव्यं चेन् मयैतद् वै तन् मे व्याख्यातुम् अर्हसि 14089006a इत्य् उक्तः स हृषीकेशो ध्यात्वा सुमहद् अन्तरम् 14089006c राजानं भोजराजन्यवर्धनो विष्णुर् अब्रवीत् 14089007a न ह्य् अस्य नृपते किं चिद् अनिष्टम् उपलक्षये 14089007c ऋते पुरुषसिंहस्य पिण्डिके ऽस्यातिकायतः 14089008a ताभ्यां स पुरुषव्याघ्रो नित्यम् अध्वसु युज्यते 14089008c न ह्य् अन्यद् अनुपश्यामि येनासौ दुःखभाग् जयः 14089009a इत्य् उक्तः स कुरुश्रेष्ठस् तथ्यं कृष्णेन धीमता 14089009c प्रोवाच वृष्णिशार्दूलम् एवम् एतद् इति प्रभो 14089010a कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयम् ऐक्षत 14089010c प्रतिजग्राह तस्यास् तं प्रणयं चापि केशिहा 14089010e सख्युः सखा हृषीकेशः साक्षाद् इव धनंजयः 14089011a तत्र भीमादयस् ते तु कुरवो यादवास् तथा 14089011c रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो 14089012a तथा कथयताम् एव तेषाम् अर्जुनसंकथाः 14089012c उपायाद् वचनान् मर्त्यो विजयस्य महात्मनः 14089013a सो ऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् 14089013c उपायातं नरव्याघ्रम् अर्जुनं प्रत्यवेदयत् 14089014a तच् छ्रुत्वा नृपतिस् तस्य हर्षबाष्पाकुलेक्षणः 14089014c प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा 14089015a ततो द्वितीये दिवसे महाञ् शब्दो व्यवर्धत 14089015c आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे 14089016a ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः 14089016c अभितो वर्तमानस्य यथोच्चैःश्रवसस् तथा 14089017a तत्र हर्षकला वाचो नराणां शुश्रुवे ऽर्जुनः 14089017c दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः 14089018a को ऽन्यो हि पृथिवीं कृत्स्नाम् अवजित्य सपार्थिवाम् 14089018c चारयित्वा हयश्रेष्ठम् उपायायाद् ऋते ऽर्जुनम् 14089019a ये व्यतीता महात्मानो राजानः सगरादयः 14089019c तेषाम् अपीदृशं कर्म न किं चिद् अनुशुश्रुम 14089020a नैतद् अन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः 14089020c यत् त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवान् इह 14089021a इत्य् एवं वदतां तेषां nqNAM श्रुतिसुखा गिरः 14089021c शृण्वन् विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् 14089022a ततो राजा सहामात्यः कृष्णश् च यदुनन्दनः 14089022c धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस् तदा 14089023a सो ऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः 14089023c भीमादींश् चापि संपूज्य पर्यष्वजत केशवम् 14089024a तैः समेत्यार्चितस् तान् स प्रत्यर्च्य च यथाविधि 14089024c विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः 14089025a एतस्मिन्न् एव काले तु स राजा बभ्रुवाहनः 14089025c मातृभ्यां सहितो धीमान् कुरून् अभ्याजगाम ह 14089026a स समेत्य कुरून् सर्वान् सर्वैस् तैर् अभिनन्दितः 14089026c प्रविवेश पितामह्याः कुन्त्या भवनम् उत्तमम् 14090001 वैशंपायन उवाच 14090001a स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् 14090001c पितामहीम् अभ्यवदत् साम्ना परमवल्गुना 14090002a तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च 14090002c पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः 14090002e सुभद्रां च यथान्यायं याश् चान्याः कुरुयोषितः 14090003a ददौ कुन्ती ततस् ताभ्यां रत्नानि विविधानि च 14090003c द्रौपदी च सुभद्रा च याश् चाप्य् अन्या ददुः स्त्रियः 14090004a ऊषतुस् तत्र ते देव्यौ महार्हशयनासने 14090004c सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया 14090005a स च राजा महावीर्यः पूजितो बभ्रुवाहनः 14090005c धृतराष्ट्रं महीपालम् उपतस्थे यथाविधि 14090006a युधिष्ठिरं च राजानं भीमादींश् चापि पाण्डवान् 14090006c उपगम्य महातेजा विनयेनाभ्यवादयत् 14090007a स तैः प्रेम्णा परिष्वक्तः पूजितश् च यथाविधि 14090007c धनं चास्मै ददुर् भूरि प्रीयमाणा महारथाः 14090008a तथैव स महीपालः कृष्णं चक्रगदाधरम् 14090008c प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् 14090009a तस्मै कृष्णो ददौ राज्ञे महार्हम् अभिपूजितम् 14090009c रथं हेमपरिष्कारं दिव्याश्वयुजम् उत्तमम् 14090010a धर्मराजश् च भीमश् च यमजौ फल्गुनस् तथा 14090010c पृथक् पृथग् अतीवैनं मानार्हं समपूजयन् 14090011a ततस् तृतीये दिवसे सत्यवत्याः सुतो मुनिः 14090011c युधिष्ठिरं समभ्येत्य वाग्मी वचनम् अब्रवीत् 14090012a अद्य प्रभृति कौन्तेय यजस्व समयो हि ते 14090012c मुहूर्तो यज्ञियः प्राप्तश् चोदयन्ति च याजकाः 14090013a अहीनो नाम राजेन्द्र क्रतुस् ते ऽयं विकल्पवान् 14090013c बहुत्वात् काञ्चनस्यास्य ख्यातो बहुसुवर्णकः 14090014a एवम् एव महाराज दक्षिणां त्रिगुणां कुरु 14090014c त्रित्वं व्रजतु ते राजन् ब्राह्मणा ह्य् अत्र कारणम् 14090015a त्रीन् अश्वमेधान् अत्र त्वं संप्राप्य बहुदक्षिणान् 14090015c ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप 14090016a पवित्रं परमं ह्य् एतत् पावनानां च पावनम् 14090016c यद् अश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन 14090017a इत्य् उक्तः स तु तेजस्वी व्यासेनामिततेजसा 14090017c दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा 14090017e नराधिपः प्रायजत वाजिमेधं महाक्रतुम् 14090018a तत्र वेदविदो राजंश् चक्रुः कर्माणि याजकाः 14090018c परिक्रमन्तः शास्त्रज्ञा विधिवत् साधुशिक्षिताः 14090019a न तेषां स्खलितं तत्र नासीद् अपहुतं तथा 14090019c क्रमयुक्तं च युक्तं च चक्रुस् तत्र द्विजर्षभाः 14090020a कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद् द्विजसत्तमाः 14090020c चक्रुस् ते विधिवद् राजंस् तथैवाभिषवं द्विजाः 14090021a अभिषूय ततो राजन् सोमं सोमपसत्तमाः 14090021c सवनान्य् आनुपूर्व्येण चक्रुः शास्त्रानुसारिणः 14090022a न तत्र कृपणः कश् चिन् न दरिद्रो बभूव ह 14090022c क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः 14090023a भोजनं भोजनार्थिभ्यो दापयाम् आस नित्यदा 14090023c भीमसेनो महातेजाः सततं राजशासनात् 14090024a संस्तरे कुशलाश् चापि सर्वकर्माणि याजकाः 14090024c दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः 14090025a नाषडङ्गविद् अत्रासीत् सदस्यस् तस्य धीमतः 14090025c नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः 14090026a ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान् भरतर्षभ 14090026c खादिरान् बिल्वसमितांस् तावतः सर्ववर्णिनः 14090027a देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ 14090027c श्लेष्मातकमयं चैकं याजकाः समकारयन् 14090028a शोभार्थं चापरान् यूपान् काञ्चनान् पुरुषर्षभ 14090028c स भीमः कारयाम् आस धर्मराजस्य शासनात् 14090029a ते व्यराजन्त राजर्षे वासोभिर् उपशोभिताः 14090029c नरेन्द्राभिगता देवान् यथा सप्तर्षयो दिवि 14090030a इष्टकाः काञ्चनीश् चात्र चयनार्थं कृताभवन् 14090030c शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः 14090031a चतुश्चित्यः स तस्यासीद् अष्टादशकरात्मकः 14090031c स रुक्मपक्षो निचितस् त्रिगुणो गरुडाकृतिः 14090032a ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः 14090032c तं तं देवं समुद्दिश्य पक्षिणः पशवश् च ये 14090033a ऋषभाः शास्त्रपठितास् तथा जलचराश् च ये 14090033c सर्वांस् तान् अभ्ययुञ्जंस् ते तत्राग्निचयकर्मणि 14090034a यूपेषु नियतं चासीत् पशूनां त्रिशतं तथा 14090034c अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः 14090035a स यज्ञः शुशुभे तस्य साक्षाद् देवर्षिसंकुलः 14090035c गन्धर्वगणसंकीर्णः शोभितो ऽप्सरसां गणैः 14090036a स किंपुरुषगीतैश् च किंनरैर् उपशोभितः 14090036c सिद्धविप्रनिवासैश् च समन्ताद् अभिसंवृतः 14090037a तस्मिन् सदसि नित्यास् तु व्यासशिष्या द्विजोत्तमाः 14090037c सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु 14090038a नारदश् च बभूवात्र तुम्बुरुश् च महाद्युतिः 14090038c विश्वावसुश् चित्रसेनस् तथान्ये गीतकोविदाः 14090039a गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः 14090039c रमयन्ति स्म तान् विप्रान् यज्ञकर्मान्तरेष्व् अथ 14091001 वैशंपायन उवाच 14091001a शमयित्वा पशून् अन्यान् विधिवद् द्विजसत्तमाः 14091001c तुरगं तं यथाशास्त्रम् आलभन्त द्विजातयः 14091002a ततः संज्ञाप्य तुरगं विधिवद् याजकर्षभाः 14091002c उपसंवेशयन् राजंस् ततस् तां द्रुपदात्मजाम् 14091002e कलाभिस् तिसृभी राजन् यथाविधि मनस्विनीम् 14091003a उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः 14091003c श्रपयाम् आसुर् अव्यग्राः शास्त्रवद् भरतर्षभ 14091004a तं वपाधूमगन्धं तु धर्मराजः सहानुजः 14091004c उपाजिघ्रद् यथान्यायं सर्वपाप्मापहं तदा 14091005a शिष्टान्य् अङ्गानि यान्य् आसंस् तस्याश्वस्य नराधिप 14091005c तान्य् अग्नौ जुहुवुर् धीराः समस्ताः षोडशर्त्विजः 14091006a संस्थाप्यैवं तस्य राज्ञस् तं क्रतुं शक्रतेजसः 14091006c व्यासः सशिष्यो भगवान् वर्धयाम् आस तं नृपम् 14091007a ततो युधिष्ठिरः प्रादात् सदस्येभ्यो यथाविधि 14091007c कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम् 14091008a प्रतिगृह्य धरां राजन् व्यासः सत्यवतीसुतः 14091008c अब्रवीद् भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 14091009a पृथिवी भवतस् त्व् एषा संन्यस्ता राजसत्तम 14091009c निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः 14091010a युधिष्ठिरस् तु तान् विप्रान् प्रत्युवाच महामनाः 14091010c भ्रातृभिः सहितो धीमान् मध्ये राज्ञां महात्मनाम् 14091011a अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता 14091011c अर्जुनेन जिता सेयम् ऋत्विग्भ्यः प्रापिता मया 14091012a वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीम् इमाम् 14091012c चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः 14091013a नाहम् आदातुम् इच्छामि ब्रह्मस्वं मुनिसत्तमाः 14091013c इदं हि मे मतं नित्यं bhrAtqNAM च ममानघाः 14091014a इत्य् उक्तवति तस्मिंस् ते भ्रातरो द्रौपदी च सा 14091014c एवम् एतद् इति प्राहुस् तद् अभूद् रोमहर्षणम् 14091015a ततो ऽन्तरिक्षे वाग् आसीत् साधु साध्व् इति भारत 14091015c तथैव द्विजसंघानां शंसतां विबभौ स्वनः 14091016a द्वैपायनस् तथोक्तस् तु पुनर् एव युधिष्ठिरम् 14091016c उवाच मध्ये विप्राणाम् इदं संपूजयन् मुनिः 14091017a दत्तैषा भवता मह्यं तां ते प्रतिददाम्य् अहम् 14091017c हिरण्यं दीयताम् एभ्यो द्विजातिभ्यो धरास्तु ते 14091018a ततो ऽब्रवीद् वासुदेवो धर्मराजं युधिष्ठिरम् 14091018c यथाह भगवान् व्यासस् तथा तत् कर्तुम् अर्हसि 14091019a इत्य् उक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह 14091019c कोटिकोटिकृतां प्रादाद् दक्षिणां त्रिगुणां क्रतोः 14091020a न करिष्यति तल् लोके कश् चिद् अन्यो नराधिपः 14091020c यत् कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता 14091021a प्रतिगृह्य तु तद् द्रव्यं कृष्णद्वैपायनः प्रभुः 14091021c ऋत्विग्भ्यः प्रददौ विद्वांश् चतुर्धा व्यभजंश् च ते 14091022a पृथिव्या निष्क्रयं दत्त्वा तद् धिरण्यं युधिष्ठिरः 14091022c धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह 14091023a ऋत्विजस् तम् अपर्यन्तं सुवर्णनिचयं तदा 14091023c व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् 14091024a यज्ञवाटे तु यत् किं चिद् धिरण्यम् अपि भूषणम् 14091024c तोरणानि च यूपांश् च घटाः पात्रीस् तथेष्टकाः 14091024e युधिष्ठिराभ्यनुज्ञाताः सर्वं तद् व्यभजन् द्विजाः 14091025a अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु 14091025c तथा विट्शूद्रसंघाश् च तथान्ये म्लेच्छजातयः 14091025e कालेन महता जह्रुस् तत् सुवर्णं ततस् ततः 14091026a ततस् ते ब्राह्मणाः सर्वे मुदिता जग्मुर् आलयान् 14091026c तर्पिता वसुना तेन धर्मराज्ञा महात्मना 14091027a स्वम् अंशं भगवान् व्यासः कुन्त्यै पादाभिवादनात् 14091027c प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः 14091028a श्वशुरात् प्रीतिदायं तं प्राप्य सा प्रीतमानसा 14091028c चकार पुण्यं लोके तु सुमहान्तं पृथा तदा 14091029a गत्वा त्व् अवभृथं राजा विपाप्मा भ्रातृभिः सह 14091029c सभाज्यमानः शुशुभे महेन्द्रो दैवतैर् इव 14091030a पाण्डवाश् च महीपालैः समेतैः संवृतास् तदा 14091030c अशोभन्त महाराज ग्रहास् तारागणैर् इव 14091031a राजभ्यो ऽपि ततः प्रादाद् रत्नानि विविधानि च 14091031c गजान् अश्वान् अलंकारान् स्त्रियो वस्त्राणि काञ्चनम् 14091032a तद् धनौघम् अपर्यन्तं पार्थः पार्थिवमण्डले 14091032c विसृजञ् शुशुभे राजा यथा वैश्रवणस् तथा 14091033a आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् 14091033c प्रदाय विपुलं वित्तं गृहान् प्रास्थापयत् तदा 14091034a दुःशलायाश् च तं पौत्रं बालकं पार्थिवर्षभ 14091034c स्वराज्ये पितृभिर् गुप्ते प्रीत्या समभिषेचयत् 14091035a राज्ञश् चैवापि तान् सर्वान् सुविभक्तान् सुपूजितान् 14091035c प्रस्थापयाम् आस वशी कुरुराजो युधिष्ठिरः 14091036a एवं बभूव यज्ञः स धर्मराजस्य धीमतः 14091036c बह्वन्नधनरत्नौघः सुरामैरेयसागरः 14091037a सर्पिःपङ्का ह्रदा यत्र बहवश् चान्नपर्वताः 14091037c रसालाकर्दमाः कुल्या बभूवुर् भरतर्षभ 14091038a भक्ष्यषाण्डवरागाणां क्रियतां भुज्यताम् इति 14091038c पशूनां वध्यतां चापि नान्तस् तत्र स्म दृश्यते 14091039a मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् 14091039c मृदङ्गशङ्खशब्दैश् च मनोरमम् अभूत् तदा 14091040a दीयतां भुज्यतां चेति दिवारात्रम् अवारितम् 14091040c तं महोत्सवसंकाशम् अतिहृष्टजनाकुलम् 14091040e कथयन्ति स्म पुरुषा नानादेशनिवासिनः 14091041a वर्षित्वा धनधाराभिः कामै रत्नैर् धनैस् तथा 14091041c विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत् पुरम् 14092001 जनमेजय उवाच 14092001a पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः 14092001c यद् आश्चर्यम् अभूत् किं चित् तद् भवान् वक्तुम् अर्हति 14092002 वैशंपायन उवाच 14092002a श्रूयतां राजशार्दूल महद् आश्चर्यम् उत्तमम् 14092002c अश्वमेधे महायज्ञे निवृत्ते यद् अभूद् विभो 14092003a तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु 14092003c दीनान्धकृपणे चापि तदा भरतसत्तम 14092004a घुष्यमाणे महादाने दिक्षु सर्वासु भारत 14092004c पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि 14092005a बिलान् निष्क्रम्य नकुलो रुक्मपार्श्वस् तदानघ 14092005c वज्राशनिसमं नादम् अमुञ्चत विशां पते 14092006a सकृद् उत्सृज्य तं नादं त्रासयानो मृगद्विजान् 14092006c मानुषं वचनं प्राह धृष्टो बिलशयो महान् 14092007a सक्तुप्रस्थेन वो नायं यज्ञस् तुल्यो नराधिपाः 14092007c उञ्छवृत्तेर् वदान्यस्य कुरुक्षेत्रनिवासिनः 14092008a तस्य तद् वचनं श्रुत्वा नकुलस्य विशां पते 14092008c विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः 14092009a ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः 14092009c कुतस् त्वं समनुप्राप्तो यज्ञं साधुसमागमम् 14092010a किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् 14092010c कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे 14092011a अविलुप्यागमं कृत्स्नं विधिज्ञैर् याजकैः कृतम् 14092011c यथागमं यथान्यायं कर्तव्यं च यथाकृतम् 14092012a पूजार्हाः पूजिताश् चात्र विधिवच् छास्त्रचक्षुषा 14092012c मन्त्रपूतं हुतश् चाग्निर् दत्तं देयम् अमत्सरम् 14092013a तुष्टा द्विजर्षभाश् चात्र दानैर् बहुविधैर् अपि 14092013c क्षत्रियाश् च सुयुद्धेन श्राद्धैर् अपि पितामहाः 14092014a पालनेन विशस् तुष्टाः कामैस् तुष्टा वरस्त्रियः 14092014c अनुक्रोशैस् तथा शूद्रा दानशेषैः पृथग्जनाः 14092015a ज्ञातिसंबन्धिनस् तुष्टाः शौचेन च नृपस्य नः 14092015c देवा हविर्भिः पुण्यैश् च रक्षणैः शरणागताः 14092016a यद् अत्र तथ्यं तद् ब्रूहि सत्यसंध द्विजातिषु 14092016c यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया 14092017a श्रद्धेयवाक्यः प्राज्ञस् त्वं दिव्यं रूपं बिभर्षि च 14092017c समागतश् च विप्रैस् त्वं तत्त्वतो वक्तुम् अर्हसि 14092018a इति पृष्टो द्विजैस् तैः स प्रहस्य नकुलो ऽब्रवीत् 14092018c नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः 14092019a यन् मयोक्तम् इदं किं चिद् युष्माभिश् चाप्य् उपश्रुतम् 14092019c सक्तुप्रस्थेन वो नायं यज्ञस् तुल्यो नराधिपाः 14092019e उञ्छवृत्तेर् वदान्यस्य कुरुक्षेत्रनिवासिनः 14092020a इत्य् अवश्यं मयैतद् वो वक्तव्यं द्विजपुंगवाः 14092020c शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः 14092021a अनुभूतं च दृष्टं च यन् मयाद्भुतम् उत्तमम् 14092021c उञ्छवृत्तेर् यथावृत्तं कुरुक्षेत्रनिवासिनः 14092022a स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः 14092022c यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् 14093001 नकुल उवाच 14093001a हन्त वो वर्तयिष्यामि दानस्य परमं फलम् 14093001c न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद् द्विजाः 14093002a धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर् बहुभिर् वृते 14093002c उञ्छवृत्तिर् द्विजः कश् चित् कापोतिर् अभवत् पुरा 14093003a सभार्यः सह पुत्रेण सस्नुषस् तपसि स्थितः 14093003c वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः 14093004a षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः 14093004c षष्ठे काले कदा चिच् च तस्याहारो न विद्यते 14093004e भुङ्क्ते ऽन्यस्मिन् कदा चित् स षष्ठे काले द्विजोत्तमः 14093005a कपोतधर्मिणस् तस्य दुर्भिक्षे सति दारुणे 14093005c नाविद्यत तदा विप्राः संचयस् तान् निबोधत 14093005e क्षीणौषधिसमावायो द्रव्यहीनो ऽभवत् तदा 14093006a काले काले ऽस्य संप्राप्ते नैव विद्येत भोजनम् 14093006c क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते 14093007a उञ्छंस् तदा शुक्लपक्षे मध्यं तपति भास्करे 14093007c उष्णार्तश् च क्षुधार्तश् च स विप्रस् तपसि स्थितः 14093007e उञ्छम् अप्राप्तवान् एव सार्धं परिजनेन ह 14093008a स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि 14093008c क्षपयाम् आस तं कालं कृच्छ्रप्राणो द्विजोत्तमः 14093009a अथ षष्ठे गते काले यवप्रस्थम् उपार्जयत् 14093009c यवप्रस्थं च ते सक्तून् अकुर्वन्त तपस्विनः 14093010a कृतजप्याह्विकास् ते तु हुत्वा वह्निं यथाविधि 14093010c कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः 14093011a अथागच्छद् द्विजः कश् चिद् अतिथिर् भुञ्जतां तदा 14093011c ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसो ऽभवन् 14093012a ते ऽभिवाद्य सुखप्रश्नं पृष्ट्वा तम् अतिथिं तदा 14093012c विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः 14093013a अनसूयवो गतक्रोधाः साधवो गतमत्सराः 14093013c त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः 14093014a सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् 14093014c कुटीं प्रवेशयाम् आसुः क्षुधार्तम् अतिथिं तदा 14093015a इदम् अर्घ्यं च पाद्यं च बृसी चेयं तवानघ 14093015c शुचयः सक्तवश् चेमे नियमोपार्जिताः प्रभो 14093015e प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम 14093016a इत्य् उक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः 14093016c भक्षयाम् आस राजेन्द्र न च तुष्टिं जगाम सः 14093017a स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् 14093017c आहारं चिन्तयाम् आस कथं तुष्टो भवेद् इति 14093018a तस्य भार्याब्रवीद् राजन् मद्भागो दीयताम् इति 14093018c गच्छत्व् एष यथाकामं संतुष्टो द्विजसत्तमः 14093019a इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः 14093019c क्षुधापरिगतां ज्ञात्वा सक्तूंस् तान् नाभ्यनन्दत 14093020a जानन् वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् 14093020c त्वगस्थिभूतां वेपन्तीं ततो भार्याम् उवाच ताम् 14093021a अपि कीटपतंगानां मृगाणां चैव शोभने 14093021c स्त्रियो रक्ष्याश् च पोष्याश् च नैवं त्वं वक्तुम् अर्हसि 14093022a अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च 14093022c प्रपतेद् यशसो दीप्तान् न च लोकान् अवाप्नुयात् 14093023a इत्य् उक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज 14093023c सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे 14093024a सत्यं रतिश् च धर्मश् च स्वर्गश् च गुणनिर्जितः 14093024c स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम 14093025a ऋतुर् मातुः पितुर् बीजं दैवतं परमं पतिः 14093025c भर्तुः प्रसादात् स्त्रीणां वै रतिः पुत्रफलं तथा 14093026a पालनाद् धि पतिस् त्वं मे भर्तासि भरणान् मम 14093026c पुत्रप्रदानाद् वरदस् तस्मात् सक्तून् गृहाण मे 14093027a जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् 14093027c उपवासपरिश्रान्तो यदा त्वम् अपि कर्शितः 14093028a इत्य् उक्तः स तया सक्तून् प्रगृह्येदं वचो ऽब्रवीत् 14093028c द्विज सक्तून् इमान् भूयः प्रतिगृह्णीष्व सत्तम 14093029a स तान् प्रगृह्य भुक्त्वा च न तुष्टिम् अगमद् द्विजः 14093029c तम् उञ्छवृत्तिर् आलक्ष्य ततश् चिन्तापरो ऽभवत् 14093030 पुत्र उवाच 14093030a सक्तून् इमान् प्रगृह्य त्वं देहि विप्राय सत्तम 14093030c इत्य् एवं सुकृतं मन्ये तस्माद् एतत् करोम्य् अहम् 14093031a भवान् हि परिपाल्यो मे सर्वयत्नैर् द्विजोत्तम 14093031c साधूनां काङ्क्षितं ह्य् एतत् पितुर् वृद्धस्य पोषणम् 14093032a पुत्रार्थो विहितो ह्य् एष स्थाविर्ये परिपालनम् 14093032c श्रुतिर् एषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता 14093033a प्राणधारणमात्रेण शक्यं कर्तुं तपस् त्वया 14093033c प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् 14093034 पितोवाच 14093034a अपि वर्षसहस्री त्वं बाल एव मतो मम 14093034c उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्य् उत 14093035a बालानां क्षुद् बलवती जानाम्य् एतद् अहं विभो 14093035c वृद्धो ऽहं धारयिष्यामि त्वं बली भव पुत्रक 14093036a जीर्णेन वयसा पुत्र न मा क्षुद् बाधते ऽपि च 14093036c दीर्घकालं तपस् तप्तं न मे मरणतो भयम् 14093037 पुत्र उवाच 14093037a अपत्यम् अस्मि ते पुत्रस् त्राणात् पुत्रो हि विश्रुतः 14093037c आत्मा पुत्रः स्मृतस् तस्मात् त्राह्य् आत्मानम् इहात्मना 14093038 पितोवाच 14093038a रूपेण सदृशस् त्वं मे शीलेन च दमेन च 14093038c परीक्षितश् च बहुधा सक्तून् आदद्मि ते ततः 14093039a इत्य् उक्त्वादाय तान् सक्तून् प्रीतात्मा द्विजसत्तमः 14093039c प्रहसन्न् इव विप्राय स तस्मै प्रददौ तदा 14093040a भुक्त्वा तान् अपि सक्तून् स नैव तुष्टो बभूव ह 14093040c उञ्छवृत्तिस् तु सव्रीडो बभूव द्विजसत्तमः 14093041a तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया 14093041c सक्तून् आदाय संहृष्टा गुरुं तं वाक्यम् अब्रवीत् 14093042a संतानात् तव संतानं मम विप्र भविष्यति 14093042c सक्तून् इमान् अतिथये गृहीत्वा त्वं प्रयच्छ मे 14093043a तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः 14093043c पौत्रेण तान् अवाप्नोति यत्र गत्वा न शोचति 14093044a धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च 14093044c तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया 14093045a pitqMs त्राणात् तारयति पुत्र इत्य् अनुशुश्रुम 14093045c पुत्रपौत्रैश् च नियतं साधुलोकान् उपाश्नुते 14093046 श्वशुर उवाच 14093046a वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै 14093046c कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् 14093047a कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मोपघातकः 14093047c कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुम् अर्हसि 14093048a षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् 14093048c कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्व् अहम् 14093049a बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया 14093049c उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी 14093050 स्नुषोवाच 14093050a गुरोर् मम गुरुस् त्वं वै यतो दैवतदैवतम् 14093050c देवातिदेवस् तस्मात् त्वं सक्तून् आदत्स्व मे विभो 14093051a देहः प्राणश् च धर्मश् च शुश्रूषार्थम् इदं गुरोः 14093051c तव विप्र प्रसादेन लोकान् प्राप्स्याम्य् अभीप्सितान् 14093052a अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज 14093052c चिन्त्या ममेयम् इति वा सक्तून् आदातुम् अर्हसि 14093053 श्वशुर उवाच 14093053a अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे 14093053c या त्वं धर्मव्रतोपेता गुरुवृत्तिम् अवेक्षसे 14093054a तस्मात् सक्तून् ग्रहीष्यामि वधूर् नार्हसि वञ्चनाम् 14093054c गणयित्वा महाभागे त्वं हि धर्मभृतां वरा 14093055a इत्य् उक्त्वा तान् उपादाय सक्तून् प्रादाद् द्विजातये 14093055c ततस् तुष्टो ऽभवद् विप्रस् तस्य साधोर् महात्मनः 14093056a प्रीतात्मा स तु तं वाक्यम् इदम् आह द्विजर्षभम् 14093056c वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः 14093057a शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः 14093057c यथाशक्ति विमुक्तेन प्रीतो ऽस्मि द्विजसत्तम 14093058a अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः 14093058c गगनात् पुष्पवर्षं च पश्यस्व पतितं भुवि 14093059a सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः 14093059c स्तुवन्तो देवदूताश् च स्थिता दानेन विस्मिताः 14093060a ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश् च ये 14093060c काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ 14093061a पितृलोकगताः सर्वे तारिताः पितरस् त्वया 14093061c अनागताश् च बहवः सुबहूनि युगानि च 14093062a ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा 14093062c अगह्वरेण धर्मेण तस्माद् गच्छ दिवं द्विज 14093063a श्रद्धया परया यस् त्वं तपश् चरसि सुव्रत 14093063c तस्माद् देवास् तवानेन प्रीता द्विजवरोत्तम 14093064a सर्वस्वम् एतद् यस्मात् ते त्यक्तं शुद्धेन चेतसा 14093064c कृच्छ्रकाले ततः स्वर्गो जितो ऽयं तव कर्मणा 14093065a क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति 14093065c क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह 14093066a बुभुक्षां जयते यस् तु स स्वर्गं जयते ध्रुवम् 14093066c यदा दानरुचिर् भवति तदा धर्मो न सीदति 14093067a अनवेक्ष्य सुतस्नेहं कलत्रस्नेहम् एव च 14093067c धर्मम् एव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया 14093068a द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् 14093068c कालः परतरो दानाच् छ्रद्धा चापि ततः परा 14093069a स्वर्गद्वारं सुसूक्ष्मं हि नरैर् मोहान् न दृश्यते 14093069c स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् 14093070a तत् तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः 14093070c ब्राह्मणास् तपसा युक्ता यथाशक्तिप्रदायिनः 14093071a सहस्रशक्तिश् च शतं शतशक्तिर् दशापि च 14093071c दद्याद् अपश् च यः शक्त्या सर्वे तुल्यफलाः स्मृताः 14093072a रन्तिदेवो हि नृपतिर् अपः प्रादाद् अकिंचनः 14093072c शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः 14093073a न धर्मः प्रीयते तात दानैर् दत्तैर् महाफलैः 14093073c न्यायलब्धैर् यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति 14093074a गोप्रदानसहस्राणि द्विजेभ्यो ऽदान् नृगो नृपः 14093074c एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् 14093075a आत्ममांसप्रदानेन शिबिर् औशीनरो नृपः 14093075c प्राप्य पुण्यकृता&l लोकान् मोदते दिवि सुव्रतः 14093076a विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् 14093076c न यज्ञैर् विविधैर् विप्र यथान्यायेन संचितैः 14093077a क्रोधो दानफलं हन्ति लोभात् स्वर्गं न गच्छति 14093077c न्यायवृत्तिर् हि तपसा दानवित् स्वर्गम् अश्नुते 14093078a न राजसूयैर् बहुभिर् इष्ट्वा विपुलदक्षिणैः 14093078c न चाश्वमेधैर् बहुभिः फलं समम् इदं तव 14093079a सक्तुप्रस्थेन हि जितो ब्रह्मलोकस् त्वयानघ 14093079c विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् 14093080a सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानम् उपस्थितम् 14093080c आरोहत यथाकामं धर्मो ऽस्मि द्विज पश्य माम् 14093081a पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते 14093081c सभार्यः सहपुत्रश् च सस्नुषश् च दिवं व्रज 14093082a इत्य् उक्तवाक्यो धर्मेण यानम् आरुह्य स द्विजः 14093082c सभार्यः ससुतश् चापि सस्नुषश् च दिवं ययौ 14093083a तस्मिन् विप्रे गते स्वर्गं ससुते सस्नुषे तदा 14093083c भार्याचतुर्थे धर्मज्ञे ततो ऽहं निःसृतो बिलात् 14093084a ततस् तु सक्तुगन्धेन क्लेदेन सलिलस्य च 14093084c दिव्यपुष्पावमर्दाच् च साधोर् दानलवैश् च तैः 14093084e विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् 14093085a तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह 14093085c शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् 14093085e पश्यतेदं सुविपुलं तपसा तस्य धीमतः 14093086a कथम् एवंविधं मे स्याद् अन्यत् पार्श्वम् इति द्विजाः 14093086c तपोवनानि यज्ञांश् च हृष्टो ऽभ्येमि पुनः पुनः 14093087a यज्ञं त्व् अहम् इमं श्रुत्वा कुरुराजस्य धीमतः 14093087c आशया परया प्राप्तो न चाहं काञ्चनीकृतः 14093088a ततो मयोक्तं तद् वाक्यं प्रहस्य द्विजसत्तमाः 14093088c सक्तुप्रस्थेन यज्ञो ऽयं संमितो नेति सर्वथा 14093089a सक्तुप्रस्थलवैस् तैर् हि तदाहं काञ्चनीकृतः 14093089c न हि यज्ञो महान् एष सदृशस् तैर् मतो मम 14093090 वैशंपायन उवाच 14093090a इत्य् उक्त्वा नकुलः सर्वान् यज्ञे द्विजवरांस् तदा 14093090c जगामादर्शनं राजन् विप्रास् ते च ययुर् गृहान् 14093091a एतत् ते सर्वम् आख्यातं मया परपुरंजय 14093091c यद् आश्चर्यम् अभूत् तस्मिन् वाजिमेधे महाक्रतौ 14093092a न विस्मयस् ते नृपते यज्ञे कार्यः कथं चन 14093092c ऋषिकोटिसहस्राणि तपोभिर् ये दिवं गताः 14093093a अद्रोहः सर्वभूतेषु संतोषः शीलम् आर्जवम् 14093093c तपो दमश् च सत्यं च दानं चेति समं मतम् 14094001 जनमेजय उवाच 14094001a यज्ञे सक्ता नृपतयस् तपःसक्ता महर्षयः 14094001c शान्तिव्यवसिता विप्राः शमो दम इति प्रभो 14094002a तस्माद् यज्ञफलैस् तुल्यं न किं चिद् इह विद्यते 14094002c इति मे वर्तते बुद्धिस् तथा चैतद् असंशयम् 14094003a यज्ञैर् इष्ट्वा हि बहवो राजानो द्विजसत्तम 14094003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गम् इतो गताः 14094004a देवराजः सहस्राक्षः क्रतुभिर् भूरिदक्षिणैः 14094004c देवराज्यं महातेजाः प्राप्तवान् अखिलं विभुः 14094005a यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः 14094005c सदृशो देवराजेन समृद्ध्या विक्रमेण च 14094006a अथ कस्मात् स नकुलो गर्हयाम् आस तं क्रतुम् 14094006c अश्वमेधं महायज्ञं राज्ञस् तस्य महात्मनः 14094007 वैशंपायन उवाच 14094007a यज्ञस्य विधिम् अग्र्यं वै फलं चैव नरर्षभ 14094007c गदतः शृणु मे राजन् यथावद् इह भारत 14094008a पुरा शक्रस्य यजतः सर्व ऊचुर् महर्षयः 14094008c ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि 14094009a हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते 14094009c देवेष्व् आहूयमानेषु स्थितेषु परमर्षिषु 14094010a सुप्रतीतैस् तदा विप्रैः स्वागमैः सुस्वनैर् नृप 14094010c अश्रान्तैश् चापि लघुभिर् अध्वर्युवृषभैस् तथा 14094011a आलम्भसमये तस्मिन् गृहीतेषु पशुष्व् अथ 14094011c महर्षयो महाराज संबभूवुः कृपान्विताः 14094012a ततो दीनान् पशून् दृष्ट्वा ऋषयस् ते तपोधनाः 14094012c ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः 14094013a अपविज्ञानम् एतत् ते महान्तं धर्मम् इच्छतः 14094013c न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर 14094014a धर्मोपघातकस् त्व् एष समारम्भस् तव प्रभो 14094014c नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते 14094015a आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि 14094015c विधिदृष्टेन यज्ञेन धर्मस् ते सुमहान् भवेत् 14094016a यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः 14094016c एष धर्मो महाञ् शक्र चिन्त्यमानो ऽधिगम्यते 14094017a शतक्रतुस् तु तद् वाक्यम् ऋषिभिस् तत्त्वदर्शिभिः 14094017c उक्तं न प्रतिजग्राह मानमोहवशानुगः 14094018a तेषां विवादः सुमहाञ् जज्ञे शक्रमहर्षिणाम् 14094018c जङ्गमैः स्थावरैर् वापि यष्टव्यम् इति भारत 14094019a ते तु खिन्ना विवादेन ऋषयस् तत्त्वदर्शिनः 14094019c ततः संधाय शक्रेण पप्रच्छुर् नृपतिं वसुम् 14094020a महाभाग कथं यज्ञेष्व् आगमो नृपते स्मृतः 14094020c यष्टव्यं पशुभिर् मेध्यैर् अथो बीजैर् अजैर् अपि 14094021a तच् छ्रुत्वा तु वचस् तेषाम् अविचार्य बलाबलम् 14094021c यथोपनीतैर् यष्टव्यम् इति प्रोवाच पार्थिवः 14094022a एवम् उक्त्वा स नृपतिः प्रविवेश रसातलम् 14094022c उक्त्वेह वितथं राजंश् चेदीनाम् ईश्वरः प्रभुः 14094023a अन्यायोपगतं द्रव्यम् अतीतं यो ह्य् अपण्डितः 14094023c धर्माभिकाङ्क्षी यजते न धर्मफलम् अश्नुते 14094024a धर्मवैतंसिको यस् तु पापात्मा पुरुषस् तथा 14094024c ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् 14094025a पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः 14094025c रागमोहान्वितः सो ऽन्ते कलुषां गतिम् आप्नुते 14094026a तेन दत्तानि दानानि पापेन हतबुद्धिना 14094026c तानि सत्त्वम् अनासाद्य नश्यन्ति विपुलान्य् अपि 14094027a तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः 14094027c दाने न कीर्तिर् भवति प्रेत्य चेह च दुर्मतेः 14094028a अपि संचयबुद्धिर् हि लोभमोहवशंगतः 14094028c उद्वेजयति भूतानि हिंसया पापचेतनः 14094029a एवं लब्ध्वा धनं लोभाद् यजते यो ददाति च 14094029c स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् 14094030a उञ्छं मूलं फलं शाकम् उदपात्रं तपोधनाः 14094030c दानं विभवतो दत्त्वा नराः स्वर् यान्ति धर्मिणः 14094031a एष धर्मो महांस् त्यागो दानं भूतदया तथा 14094031c ब्रह्मचर्यं तथा सत्यम् अनुक्रोशो धृतिः क्षमा 14094031e सनातनस्य धर्मस्य मूलम् एतत् सनातनम् 14094032a श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः 14094032c विश्वामित्रो ऽसितश् चैव जनकश् च महीपतिः 14094032e कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश् च पार्थिवः 14094033a एते चान्ये च बहवः सिद्धिं परमिकां गताः 14094033c नृपाः सत्यैश् च दानैश् च न्यायलब्धैस् तपोधनाः 14094034a ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास् तपः 14094034c दानधर्माग्निना शुद्धास् ते स्वर्गं यान्ति भारत 14095001 जनमेजय उवाच 14095001a धर्मागतेन त्यागेन भगवन् सर्वम् अस्ति चेत् 14095001c एतन् मे सर्वम् आचक्ष्व कुशलो ह्य् असि भाषितुम् 14095002a ततोञ्छवृत्तेर् यद् वृत्तं सक्तुदाने फलं महत् 14095002c कथितं मे महद् ब्रह्मंस् तथ्यम् एतद् असंशयम् 14095003a कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् 14095003c एतद् अर्हसि मे वक्तुं निखिलेन द्विजर्षभ 14095004 वैशंपायन उवाच 14095004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14095004c अगस्त्यस्य महायज्ञे पुरावृत्तम् अरिंदम 14095005a पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् 14095005c प्रविवेश महाराज सर्वभूतहिते रतः 14095006a तत्राग्निकल्पा होतार आसन् सत्रे महात्मनः 14095006c मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः 14095007a परिघृष्टिका वैघसिकाः संप्रक्षालास् तथैव च 14095007c यतयो भिक्षवश् चात्र बभूवुः पर्यवस्थिताः 14095008a सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः 14095008c दमे स्थिताश् च ते सर्वे दम्भमोहविवर्जिताः 14095009a वृत्ते शुद्धे स्थिता नित्यम् इन्द्रियैश् चाप्य् अवाहिताः 14095009c उपासते स्म तं यज्ञं भुञ्जानास् ते महर्षयः 14095010a यथाशक्त्या भगवता तद् अन्नं समुपार्जितम् 14095010c तस्मिन् सत्रे तु यत् किं चिद् अयोग्यं तत्र नाभवत् 14095010e तथा ह्य् अनेकैर् मुनिभिर् महान्तः क्रतवः कृताः 14095011a एवंविधेस् त्व् अगस्त्यस्य वर्तमाने महाध्वरे 14095011c न ववर्ष सहस्राक्षस् तदा भरतसत्तम 14095012a ततः कर्मान्तरे राजन्न् अगस्त्यस्य महात्मनः 14095012c कथेयम् अभिनिर्वृत्ता मुनीनां भावितात्मनाम् 14095013a अगस्त्यो यजमानो ऽसौ ददात्य् अन्नं विमत्सरः 14095013c न च वर्षति पर्जन्यः कथम् अन्नं भविष्यति 14095014a सत्रं चेदं महद् विप्रा मुनेर् द्वादशवार्षिकम् 14095014c न वर्षिष्यति देवश् च वर्षाण्य् एतानि द्वादश 14095015a एतद् भवन्तः संचिन्त्य महर्षेर् अस्य धीमतः 14095015c अगस्त्यस्यातितपसः कर्तुम् अर्हन्त्य् अनुग्रहम् 14095016a इत्य् एवम् उक्ते वचने ततो ऽगस्त्यः प्रतापवान् 14095016c प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् 14095017a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14095017c चिन्तायज्ञं करिष्यामि विधिर् एष सनातनः 14095018a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14095018c व्यायामेनाहरिष्यामि यज्ञान् अन्यान् अतिव्रतान् 14095019a बीजयज्ञो मयायं वै बहुवर्षसमाचितः 14095019c बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति 14095020a नेदं शक्यं वृथा कर्तुं मम सत्रं कथं चन 14095020c वर्षिष्यतीह वा देवो न वा देवो भविष्यति 14095021a अथ वाभ्यर्थनाम् इन्द्रः कुर्यान् न त्व् इह कामतः 14095021c स्वयम् इन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः 14095022a यो यद् आहारजातश् च स तथैव भविष्यति 14095022c विशेषं चैव कर्तास्मि पुनः पुनर् अतीव हि 14095023a अद्येह स्वर्णम् अभ्येतु यच् चान्यद् वसु दुर्लभम् 14095023c त्रिषु लोकेषु यच् चास्ति तद् इहागच्छतां स्वयम् 14095024a दिव्याश् चाप्सरसां संघाः सगन्धर्वाः सकिंनराः 14095024c विश्वावसुश् च ये चान्ये ते ऽप्य् उपासन्तु वः सदा 14095025a उत्तरेभ्यः कुरुभ्यश् च यत् किं चिद् वसु विद्यते 14095025c सर्वं तद् इह यज्ञे मे स्वयम् एवोपतिष्ठतु 14095025e स्वर्गं स्वर्गसदश् चैव धर्मश् च स्वयम् एव तु 14095026a इत्य् उक्ते सर्वम् एवैतद् अभवत् तस्य धीमतः 14095026c ततस् ते मुनयो दृष्ट्वा मुनेस् तस्य तपोबलम् 14095026e विस्मिता वचनं प्राहुर् इदं सर्वे महार्थवत् 14095027a प्रीताः स्म तव वाक्येन न त्व् इच्छामस् तपोव्ययम् 14095027c स्वैर् एव यज्ञैस् तुष्टाः स्मो न्यायेनेच्छामहे वयम् 14095028a यज्ञान् दीक्षास् तथा होमान् यच् चान्यन् मृगयामहे 14095028c तन् नो ऽस्तु स्वकृतैर् यज्ञैर् नान्यतो मृगयामहे 14095029a न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् 14095029c वेदांश् च ब्रह्मचर्येण न्यायतः प्रार्थयामहे 14095030a न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् 14095030c धर्मदृष्टैर् विधिद्वारैस् तपस् तप्स्यामहे वयम् 14095031a भवतः सम्यग् एषा हि बुद्धिर् हिंसाविवर्जिता 14095031c एताम् अहिंसां यज्ञेषु ब्रूयास् त्वं सततं प्रभो 14095032a प्रीतास् ततो भविष्यामो वयं द्विजवरोत्तम 14095032c विसर्जिताः समाप्तौ च सत्राद् अस्माद् व्रजामहे 14095033 वैशंपायन उवाच 14095033a तथा कथयताम् एव देवराजः पुरंदरः 14095033c ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् 14095034a असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः 14095034c निकामवर्षी देवेन्द्रो बभूव जनमेजय 14095035a प्रसादयाम् आस च तम् अगस्त्यं त्रिदशेश्वरः 14095035c स्वयम् अभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् 14095036a ततो यज्ञसमाप्तौ तान् विससर्ज महामुनीन् 14095036c अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि 14096001 जनमेजय उवाच 14096001a को ऽसौ नकुलरूपेण शिरसा काञ्चनेन वै 14096001c प्राह मानुषवद् वाचम् एतत् पृष्टो वदस्व मे 14096002 वैशंपायन उवाच 14096002a एतत् पूर्वं न पृष्टो ऽहं न चास्माभिः प्रभाषितम् 14096002c श्रूयतां नकुलो यो ऽसौ यथा वाग् अस्य मानुषी 14096003a श्राद्धं संकल्पयाम् आस जमदग्निः पुरा किल 14096003c होमधेनुस् तम् आगाच् च स्वयं चापि दुदोह ताम् 14096004a तत् क्षीरं स्थापयाम् आस नवे भाण्डे दृढे शुचौ 14096004c तच् च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् 14096005a जिज्ञासुस् तम् ऋषिश्रेष्ठं किं कुर्याद् विप्रिये कृते 14096005c इति संचिन्त्य दुर्मेधा धर्षयाम् आस तत् पयः 14096006a तम् आज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः 14096006c स तु क्रोधस् तम् आहेदं प्राञ्जलिर् मूर्तिमान् स्थितः 14096007a जितो ऽस्मीति भृगुश्रेष्ठ भृगवो ह्य् अतिरोषणाः 14096007c लोके मिथ्याप्रवादो ऽयं यत् त्वयास्मि पराजितः 14096008a सो ऽहं त्वयि स्थितो ह्य् अद्य क्षमावति महात्मनि 14096008c बिभेमि तपसः साधो प्रसादं कुरु मे विभो 14096009 जमदग्निर् उवाच 14096009a साक्षाद् दृष्टो ऽसि मे क्रोध गच्छ त्वं विगतज्वरः 14096009c न ममापकृतं ते ऽद्य न मन्युर् विद्यते मम 14096010a यान् उद्दिश्य तु संकल्पः पयसो ऽस्य कृतो मया 14096010c पितरस् ते महाभागास् तेभ्यो बुध्यस्व गम्यताम् 14096011a इत्य् उक्तो जातसंत्रासः स तत्रान्तरधीयत 14096011c pitqNAm अभिषङ्गात् तु नकुलत्वम् उपागतः 14096012a स तान् प्रसादयाम् आस शापस्यान्तो भवेद् इति 14096012c तैश् चाप्य् उक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा 14096013a तैश् चोक्तो यज्ञियान् देशान् धर्मारण्यानि चैव ह 14096013c जुगुप्सन् परिधावन् स यज्ञं तं समुपासदत् 14096014a धर्मपुत्रम् अथाक्षिप्य सक्तुप्रस्थेन तेन सः 14096014c मुक्तः शापात् ततः क्रोधो धर्मो ह्य् आसीद् युधिष्ठिरः 14096015a एवम् एतत् तदा वृत्तं तस्य यज्ञे महात्मनः 14096015c पश्यतां चापि नस् तत्र नकुलो ऽन्तर्हितस् तदा