% Mahabharata: Anusasanaparvan % Last updated: Mon Jul 29 2019 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 13001001 युधिष्ठिर उवाच 13001001a शमो बहुविधाकारः सूक्ष्म उक्तः पितामह 13001001c न च मे हृदये शान्तिर् अस्ति कृत्वेदम् ईदृशम् 13001002a अस्मिन्न् अर्थे बहुविधा शान्तिर् उक्ता त्वयानघ 13001002c स्वकृते का नु शान्तिः स्याच् छमाद् बहुविधाद् अपि 13001003a शराचितशरीरं हि तीव्रव्रणम् उदीक्ष्य च 13001003c शमं नोपलभे वीर दुष्कृतान्य् एव चिन्तयन् 13001004a रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् 13001004c त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्व् इवाम्बुजम् 13001005a अतः कष्टतरं किं नु मत्कृते यत् पितामहः 13001005c इमाम् अवस्थां गमितः प्रत्यमित्रै रणाजिरे 13001005e तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः 13001006a वयं हि धार्तराष्ट्राश् च कालमन्युवशानुगाः 13001006c कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप 13001007a अहं तव ह्य् अन्तकरः सुहृद्वधकरस् तथा 13001007c न शान्तिम् अधिगच्छामि पश्यंस् त्वां दुःखितं क्षितौ 13001008 भीष्म उवाच 13001008a परतन्त्रं कथं हेतुम् आत्मानम् अनुपश्यसि 13001008c कर्मण्य् अस्मिन् महाभाग सूक्ष्मं ह्य् एतद् अतीन्द्रियम् 13001009a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13001009c संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः 13001010a गौतमी नाम कौन्तेय स्थविरा शमसंयुता 13001010c सर्पेण दष्टं स्वं पुत्रम् अपश्यद् गतचेतनम् 13001011a अथ तं स्नायुपाशेन बद्ध्वा सर्पम् अमर्षितः 13001011c लुब्धको ऽर्जुनको नाम गौतम्याः समुपानयत् 13001012a तां चाब्रवीद् अयं ते स पुत्रहा पन्नगाधमः 13001012c ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना 13001013a अग्नौ प्रक्षिप्यताम् एष च्छिद्यतां खण्डशो ऽपि वा 13001013c न ह्य् अयं बालहा पापश् चिरं जीवितुम् अर्हति 13001014 गौतम्य् उवाच 13001014a विसृजैनम् अबुद्धिस् त्वं न वध्यो ऽर्जुनक त्वया 13001014c को ह्य् आत्मानं गुरुं कुर्यात् प्राप्तव्ये सति चिन्तयन् 13001015a प्लवन्ते धर्मलघवो लोके ऽम्भसि यथा प्लवाः 13001015c मज्जन्ति पापगुरवः शस्त्रं स्कन्नम् इवोदके 13001016a न चामृत्युर् भविता वै हते ऽस्मिन्; को वात्ययः स्याद् अहते ऽस्मिञ् जनस्य 13001016c अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्; मृत्योर् लोकं को नु गच्छेद् अनन्तम् 13001017 लुब्धक उवाच 13001017a जानाम्य् एवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति 13001017c स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात् क्षुद्रं सर्पम् एनं हनिष्ये 13001018a समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्व् अर्थविदस् त्यजन्ति 13001018c श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात् त्याज्यं जहि शोकं हते ऽस्मिन् 13001019 गौतम्य् उवाच 13001019a न चैवार्तिर् विद्यते ऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि 13001019c नित्यायस्तो बालजनो न चास्ति; धर्मो ह्य् एष प्रभवाम्य् अस्य नाहम् 13001020a न ब्राह्मणानां कोपो ऽस्ति कुतः कोपाच् च यातना 13001020c मार्दवात् क्षम्यतां साधो मुच्यताम् एष पन्नगः 13001021 लुब्धक उवाच 13001021a हत्वा लाभः श्रेय एवाव्ययं स्यात्; सद्यो लाभो बलवद्भिः प्रशस्तः 13001021c कालाल् लाभो यस् तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् 13001022 गौतम्य् उवाच 13001022a कार्थप्राप्तिर् गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा 13001022c कस्मात् सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् 13001023 लुब्धक उवाच 13001023a अस्माद् एकस्माद् बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः 13001023c कृतागसं धर्मविदस् त्यजन्ति; सरीसृपं पापम् इमं जहि त्वम् 13001024 गौतम्य् उवाच 13001024a नास्मिन् हते पन्नगे पुत्रको मे; संप्राप्स्यते लुब्धक जीवितं वै 13001024c गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात् सर्पं लुब्धक मुञ्च जीवम् 13001025 लुब्धक उवाच 13001025a वृत्रं हत्वा देवराट् श्रेष्ठभाग् वै; यज्ञं हत्वा भागम् अवाप चैव 13001025c शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद् विशङ्का 13001026 भीष्म उवाच 13001026a असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति 13001026c लुब्धकेन महाभागा पापे नैवाकरोन् मतिम् 13001027a ईषद् उच्छ्वसमानस् तु कृच्छ्रात् संस्तभ्य पन्नगः 13001027c उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः 13001028a को न्व् अर्जुनक दोषो ऽत्र विद्यते मम बालिश 13001028c अस्वतन्त्रं हि मां मृत्युर् विवशं यद् अचूचुदत् 13001029a तस्यायं वचनाद् दष्टो न कोपेन न काम्यया 13001029c तस्य तत् किल्बिषं लुब्ध विद्यते यदि किल्बिषम् 13001030 लुब्धक उवाच 13001030a यद्य् अन्यवशगेनेदं कृतं ते पन्नगाशुभम् 13001030c कारणं वै त्वम् अप्य् अत्र तस्मात् त्वम् अपि किल्बिषी 13001031a मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा 13001031c कारणत्वे प्रकल्प्यन्ते तथा त्वम् अपि पन्नग 13001032a किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग 13001032c आत्मानं कारणं ह्य् अत्र त्वम् आख्यासि भुजंगम 13001033 सर्प उवाच 13001033a सर्व एते ह्य् अस्ववशा दण्डचक्रादयो यथा 13001033c तथाहम् अपि तस्मान् मे नैष हेतुर् मतस् तव 13001034a अथ वा मतम् एतत् ते ते ऽप्य् अन्योन्यप्रयोजकाः 13001034c कार्यकारणसंदेहो भवत्य् अन्योन्यचोदनात् 13001035a एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी 13001035c किल्बिषं समवाये स्यान् मन्यसे यदि किल्बिषम् 13001036 लुब्धक उवाच 13001036a कारणं यदि न स्याद् वै न कर्ता स्यास् त्वम् अप्य् उत 13001036c विनाशे कारणं त्वं च तस्माद् वध्यो ऽसि मे मतः 13001037a असत्य् अपि कृते कार्ये नेह पन्नग लिप्यते 13001037c तस्मान् नात्रैव हेतुः स्याद् वध्यः किं बहु भाषसे 13001038 सर्प उवाच 13001038a कार्याभावे क्रिया न स्यात् सत्य् असत्य् अपि कारणे 13001038c तस्मात् त्वम् अस्मिन् हेतौ मे वाच्यो हेतुर् विशेषतः 13001039a यद्य् अहं कारणत्वेन मतो लुब्धक तत्त्वतः 13001039c अन्यः प्रयोगे स्याद् अत्र किल्बिषी जन्तुनाशने 13001040 लुब्धक उवाच 13001040a वध्यस् त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् 13001040c भाषसे किं बहु पुनर् वध्यः सन् पन्नगाधम 13001041 सर्प उवाच 13001041a यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः 13001041c न फलं प्राप्नुवन्त्य् अत्र परलोके तथा ह्य् अहम् 13001042 भीष्म उवाच 13001042a तथा ब्रुवति तस्मिंस् तु पन्नगे मृत्युचोदिते 13001042c आजगाम ततो मृत्युः पन्नगं चाब्रवीद् इदम् 13001043a कालेनाहं प्रणुदितः पन्नग त्वाम् अचूचुदम् 13001043c विनाशहेतुर् नास्य त्वम् अहं वा प्राणिनः शिशोः 13001044a यथा वायुर् जलधरान् विकर्षति ततस् ततः 13001044c तद्वज् जलदवत् सर्प कालस्याहं वशानुगः 13001045a सात्त्विका राजसाश् चैव तामसा ये च के चन 13001045c भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु 13001046a जङ्गमाः स्थावराश् चैव दिवि वा यदि वा भुवि 13001046c सर्वे कालात्मकाः सर्प कालात्मकम् इदं जगत् 13001047a प्रवृत्तयश् च या लोके तथैव च निवृत्तयः 13001047c तासां विकृतयो याश् च सर्वं कालात्मकं स्मृतम् 13001048a आदित्यश् चन्द्रमा विष्णुर् आपो वायुः शतक्रतुः 13001048c अग्निः खं पृथिवी मित्र ओषध्यो वसवस् तथा 13001049a सरितः सागराश् चैव भावाभावौ च पन्नग 13001049c सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः 13001050a एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे 13001050c अथ चैवंगते दोषो मयि त्वम् अपि दोषवान् 13001051 सर्प उवाच 13001051a निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्य् अहम् 13001051c त्वयाहं चोदित इति ब्रवीम्य् एतावद् एव तु 13001052a यदि काले तु दोषो ऽस्ति यदि तत्रापि नेष्यते 13001052c दोषो नैव परीक्ष्यो मे न ह्य् अत्राधिकृता वयम् 13001053a निर्मोक्षस् त्व् अस्य दोषस्य मया कार्यो यथा तथा 13001053c मृत्यो विदोषः स्याम् एव यथा तन् मे प्रयोजनम् 13001054 भीष्म उवाच 13001054a सर्पो ऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् 13001054c नानागसं मां पाशेन संतापयितुम् अर्हसि 13001055 लुब्धक उवाच 13001055a मृत्योः श्रुतं मे वचनं तव चैव भुजंगम 13001055c नैव तावद् विदोषत्वं भवति त्वयि पन्नग 13001056a मृत्युस् त्वं चैव हेतुर् हि जन्तोर् अस्य विनाशने 13001056c उभयं कारणं मन्ये न कारणम् अकारणम् 13001057a धिङ् मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् 13001057c त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् 13001058 मृत्युर् उवाच 13001058a विवशौ कालवशगाव् आवां तद् दिष्टकारिणौ 13001058c नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि 13001059 लुब्धक उवाच 13001059a युवाम् उभौ कालवशौ यदि वै मृत्युपन्नगौ 13001059c हर्षक्रोधौ कथं स्याताम् एतद् इच्छामि वेदितुम् 13001060 मृत्युर् उवाच 13001060a याः काश् चिद् इह चेष्टाः स्युः सर्वाः कालप्रचोदिताः 13001060c पूर्वम् एवैतद् उक्तं हि मया लुब्धक कालतः 13001061a तस्माद् उभौ कालवशाव् आवां तद् दिष्टकारिणौ 13001061c नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हि चित् 13001062 भीष्म उवाच 13001062a अथोपगम्य कालस् तु तस्मिन् धर्मार्थसंशये 13001062c अब्रवीत् पन्नगं मृत्युं लुब्धम् अर्जुनकं च तम् 13001063 काल उवाच 13001063a नैवाहं नाप्य् अयं मृत्युर् नायं लुब्धक पन्नगः 13001063c किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः 13001064a अकरोद् यद् अयं कर्म तन् नो ऽर्जुनक चोदकम् 13001064c प्रणाशहेतुर् नान्यो ऽस्य वध्यते ऽयं स्वकर्मणा 13001065a यद् अनेन कृतं कर्म तेनायं निधनं गतः 13001065c विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् 13001066a कर्मदायादवा&l लोकः कर्मसंबन्धलक्षणः 13001066c कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् 13001067a यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति 13001067c एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते 13001068a यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् 13001068c तथा कर्म च कर्ता च संबद्धाव् आत्मकर्मभिः 13001069a एवं नाहं न वै मृत्युर् न सर्पो न तथा भवान् 13001069c न चेयं ब्राह्मणी वृद्धा शिशुर् एवात्र कारणम् 13001070a तस्मिंस् तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप 13001070c स्वकर्मप्रत्यया&l लोकान् मत्वार्जुनकम् अब्रवीत् 13001071a नैव कालो न भुजगो न मृत्युर् इह कारणम् 13001071c स्वकर्मभिर् अयं बालः कालेन निधनं गतः 13001072a मया च तत् कृतं कर्म येनायं मे मृतः सुतः 13001072c यातु कालस् तथा मृत्युर् मुञ्चार्जुनक पन्नगम् 13001073 भीष्म उवाच 13001073a ततो यथागतं जग्मुर् मृत्युः कालो ऽथ पन्नगः 13001073c अभूद् विरोषो ऽर्जुनको विशोका चैव गौतमी 13001074a एतच् छ्रुत्वा शमं गच्छ मा भूश् चिन्तापरो नृप 13001074c स्वकर्मप्रत्यया&l लोकांस् त्रीन् विद्धि मनुजर्षभ 13001075a न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै 13001075c कालेन तत् कृतं विद्धि विहता येन पार्थिवाः 13001076 वैशंपायन उवाच 13001076a इत्य् एतद् वचनं श्रुत्वा बभूव विगतज्वरः 13001076c युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् 13002001 युधिष्ठिर उवाच 13002001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13002001c श्रुतं मे महद् आख्यानम् इदं मतिमतां वर 13002002a भूयस् तु श्रोतुम् इच्छामि धर्मार्थसहितं नृप 13002002c कथ्यमानं त्वया किं चित् तन् मे व्याख्यातुम् अर्हसि 13002003a केन मृत्युर् गृहस्थेन धर्मम् आश्रित्य निर्जितः 13002003c इत्य् एतत् सर्वम् आचक्ष्व तत्त्वेन मम पार्थिव 13002004 भीष्म उवाच 13002004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13002004c यथा मृत्युर् गृहस्थेन धर्मम् आश्रित्य निर्जितः 13002005a मनोः प्रजापते राजन्न् इक्ष्वाकुर् अभवत् सुतः 13002005c तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः 13002006a दशमस् तस्य पुत्रस् तु दशाश्वो नाम भारत 13002006c माहिष्मत्याम् अभूद् राजा धर्मात्मा सत्यविक्रमः 13002007a दशाश्वस्य सुतस् त्व् आसीद् राजा परमधार्मिकः 13002007c सत्ये तपसि दाने च यस्य नित्यं रतं मनः 13002008a मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः 13002008c धनुर्वेदे च वेदे च निरतो यो ऽभवत् सदा 13002009a मदिराश्वस्य पुत्रस् तु द्युतिमान् नाम पार्थिवः 13002009c महाभागो महातेजा महासत्त्वो महाबलः 13002010a पुत्रो द्युतिमतस् त्व् आसीत् सुवीरो नाम पार्थिवः 13002010c धर्मात्मा कोशवांश् चापि देवराज इवापरः 13002011a सुवीरस्य तु पुत्रो ऽभूत् सर्वसंग्रामदुर्जयः 13002011c दुर्जयेत्य् अभिविख्यातः सर्वशास्त्रविशारदः 13002012a दुर्जयस्येन्द्रवपुषः पुत्रो ऽग्निसदृशद्युतिः 13002012c दुर्योधनो नाम महान् राजासीद् राजसत्तम 13002013a तस्येन्द्रसमवीर्यस्य संग्रामेष्व् अनिवर्तिनः 13002013c विषयश् च प्रभावश् च तुल्यम् एवाभ्यवर्तत 13002014a रत्नैर् धनैश् च पशुभिः सस्यैश् चापि पृथग्विधैः 13002014c नगरं विषयश् चास्य प्रतिपूर्णं तदाभवत् 13002015a न तस्य विषये चाभूत् कृपणो नापि दुर्गतः 13002015c व्याधितो वा कृशो वापि तस्मिन् नाभून् नरः क्व चित् 13002016a सुदक्षिणो मधुरवाग् अनसूयुर् जितेन्द्रियः 13002016c धर्मात्मा चानृशंसश् च विक्रान्तो ऽथाविकत्थनः 13002017a यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः 13002017c न चावमन्ता दाता च वेदवेदाङ्गपारगः 13002018a तं नर्मदा देवनदी पुण्या शीतजला शिवा 13002018c चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत 13002019a तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना 13002019c नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना 13002020a तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर 13002020c दुर्योधनसुता यादृग् अभवद् वरवर्णिनी 13002021a ताम् अग्निश् चकमे साक्षाद् राजकन्यां सुदर्शनाम् 13002021c भूत्वा च ब्राह्मणः साक्षाद् वरयाम् आस तं नृपम् 13002022a दरिद्रश् चासवर्णश् च ममायम् इति पार्थिवः 13002022c न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् 13002023a ततो ऽस्य वितते यज्ञे नष्टो ऽभूद् धव्यवाहनः 13002023c ततो दुर्योधनो राजा वाक्यम् आहर्त्विजस् तदा 13002024a दुष्कृतं मम किं नु स्याद् भवतां वा द्विजर्षभाः 13002024c येन नाशं जगामाग्निः कृतं कुपुरुषेष्व् इव 13002025a न ह्य् अल्पं दुष्कृतं नो ऽस्ति येनाग्निर् नाशम् आगतः 13002025c भवतां वाथ वा मह्यं तत्त्वेनैतद् विमृश्यताम् 13002026a एतद् राज्ञो वचः श्रुत्वा विप्रास् ते भरतर्षभ 13002026c नियता वाग्यताश् चैव पावकं शरणं ययुः 13002027a तान् दर्शयाम् आस तदा भगवान् हव्यवाहनः 13002027c स्वं रूपं दीप्तिमत् कृत्वा शरदर्कसमद्युतिः 13002028a ततो महात्मा तान् आह दहनो ब्राह्मणर्षभान् 13002028c वरयाम्य् आत्मनो ऽर्थाय दुर्योधनसुताम् इति 13002029a ततस् ते काल्यम् उत्थाय तस्मै राज्ञे न्यवेदयन् 13002029c ब्राह्मणा विस्मिताः सर्वे यद् उक्तं चित्रभानुना 13002030a ततः स राजा तच् छ्रुत्वा वचनं ब्रह्मवादिनाम् 13002030c अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् 13002031a प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् 13002031c नित्यं सांनिध्यम् इह ते चित्रभानो भवेद् इति 13002031e तम् आह भगवान् अग्निर् एवम् अस्त्व् इति पार्थिवम् 13002032a ततः सांनिध्यम् अध्यापि माहिष्मत्यां विभावसोः 13002032c दृष्टं हि सहदेवेन दिशो विजयता तदा 13002033a ततस् तां समलंकृत्य कन्याम् अहतवाससम् 13002033c ददौ दुर्योधनो राजा पावकाय महात्मने 13002034a प्रतिजग्राह चाग्निस् तां राजपुत्रीं सुदर्शनाम् 13002034c विधिना वेददृष्टेन वसोर् धाराम् इवाध्वरे 13002035a तस्या रूपेण शीलेन कुलेन वपुषा श्रिया 13002035c अभवत् प्रीतिमान् अग्निर् गर्भं तस्यां समादधे 13002036a तस्यां समभवत् पुत्रो नाम्नाग्नेयः सुदर्शनः 13002036c शिशुर् एवाध्यगात् सर्वं स च ब्रह्म सनातनम् 13002037a अथौघवान् नाम नृपो नृगस्यासीत् पितामहः 13002037c तस्याप्य् ओघवती कन्या पुत्रश् चौघरथो ऽभवत् 13002038a ताम् ओघवान् ददौ तस्मै स्वयम् ओघवतीं सुताम् 13002038c सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् 13002039a स गृहस्थाश्रमरतस् तया सह सुदर्शनः 13002039c कुरुक्षेत्रे ऽवसद् राजन्न् ओघवत्या समन्वितः 13002040a गृहस्थश् चावजेष्यामि मृत्युम् इत्य् एव स प्रभो 13002040c प्रतिज्ञाम् अकरोद् धीमान् दीप्ततेजा विशां पते 13002041a ताम् अथौघवतीं राजन् स पावकसुतो ऽब्रवीत् 13002041c अतिथेः प्रतिकूलं ते न कर्तव्यं कथं चन 13002042a येन येन च तुष्येत नित्यम् एव त्वयातिथिः 13002042c अप्य् आत्मनः प्रदानेन न ते कार्या विचारणा 13002043a एतद् व्रतं मम सदा हृदि संपरिवर्तते 13002043c गृहस्थानां हि सुश्रोणि नातिथेर् विद्यते परम् 13002044a प्रमाणं यदि वामोरु वचस् ते मम शोभने 13002044c इदं वचनम् अव्यग्रा हृदि त्वं धारयेः सदा 13002045a निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे 13002045c नातिथिस् ते ऽवमन्तव्यः प्रमाणं यद्य् अहं तव 13002046a तम् अब्रवीद् ओघवती यता मूर्ध्नि कृताञ्जलिः 13002046c न मे त्वद्वचनात् किं चिद् अकर्तव्यं कथं चन 13002047a जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् 13002047c पृष्ठतो ऽन्वगमद् राजन् रन्ध्रान्वेषी तदा सदा 13002048a इध्मार्थं तु गते तस्मिन्न् अग्निपुत्रे सुदर्शने 13002048c अतिथिर् ब्राह्मणः श्रीमांस् ताम् आहौघवतीं तदा 13002049a आतिथ्यं दत्तम् इच्छामि त्वयाद्य वरवर्णिनि 13002049c प्रमाणं यदि धर्मस् ते गृहस्थाश्रमसंमतः 13002050a इत्य् उक्ता तेन विप्रेण राजपुत्री यशस्विनी 13002050c विधिना प्रतिजग्राह वेदोक्तेन विशां पते 13002051a आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये 13002051c प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते 13002052a ताम् अब्रवीत् ततो विप्रो राजपुत्रीं सुदर्शनाम् 13002052c त्वया ममार्थः कल्याणि निर्विशङ्के तद् आचर 13002053a यदि प्रमाणं धर्मस् ते गृहस्थाश्रमसंमतः 13002053c प्रदानेनात्मनो राज्ञि कर्तुम् अर्हसि मे प्रियम् 13002054a तथा संछन्द्यमानो ऽन्यैर् ईप्सितैर् नृपकन्यया 13002054c नान्यम् आत्मप्रदानात् स तस्या वव्रे वरं द्विजः 13002055a सा तु राजसुता स्मृत्वा भर्तुर् वचनम् आदितः 13002055c तथेति लज्जमाना सा तम् उवाच द्विजर्षभम् 13002056a ततो रहः स विप्रर्षिः सा चैवोपविवेश ह 13002056c संस्मृत्य भर्तुर् वचनं गृहस्थाश्रमकाङ्क्षिणः 13002057a अथेध्मान् समुपादाय स पावकिर् उपागमत् 13002057c मृत्युना रौद्रभावेन नित्यं बन्धुर् इवान्वितः 13002058a ततस् त्व् आश्रमम् आगम्य स पावकसुतस् तदा 13002058c ताम् आजुहावौघवतीं क्वासि यातेति चासकृत् 13002059a तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा 13002059c कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती 13002060a उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर् एव च 13002060c तूष्णींभूताभवत् साध्वी न चोवाचाथ किं चन 13002061a अथ तां पुनर् एवेदं प्रोवाच स सुदर्शनः 13002061c क्व सा साध्वी क्व सा याता गरीयः किम् अतो मम 13002062a पतिव्रता सत्यशीला नित्यं चैवार्जवे रता 13002062c कथं न प्रत्युदेत्य् अद्य स्मयमाना यथा पुरा 13002063a उटजस्थस् तु तं विप्रः प्रत्युवाच सुदर्शनम् 13002063c अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् 13002064a अनया छन्द्यमानो ऽहं भार्यया तव सत्तम 13002064c तैस् तैर् अतिथिसत्कारैर् आर्जवे ऽस्या दृढं मनः 13002065a अनेन विधिना सेयं माम् अर्चति शुभानना 13002065c अनुरूपं यद् अत्राद्य तद् भवान् वक्तुम् अर्हति 13002066a कूटमुद्गरहस्तस् तु मृत्युस् तं वै समन्वयात् 13002066c हीनप्रतिज्ञम् अत्रैनं वधिष्यामीति चिन्तयन् 13002067a सुदर्शनस् तु मनसा कर्मणा चक्षुषा गिरा 13002067c त्यक्तेर्ष्यस् त्यक्तमन्युश् च स्मयमानो ऽब्रवीद् इदम् 13002068a सुरतं ते ऽस्तु विप्राग्र्य प्रीतिर् हि परमा मम 13002068c गृहस्थस्य हि धर्मो ऽग्र्यः संप्राप्तातिथिपूजनम् 13002069a अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति 13002069c नान्यस् तस्मात् परो धर्म इति प्राहुर् मनीषिणः 13002070a प्राणा हि मम दाराश् च यच् चान्यद् विद्यते वसु 13002070c अतिथिभ्यो मया देयम् इति मे व्रतम् आहितम् 13002071a निःसंदिग्धं मया वाक्यम् एतत् ते समुदाहृतम् 13002071c तेनाहं विप्र सत्येन स्वयम् आत्मानम् आलभे 13002072a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13002072c बुद्धिर् आत्मा मनः कालो दिशश् चैव गुणा दश 13002073a नित्यम् एते हि पश्यन्ति देहिनां देहसंश्रिताः 13002073c सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर 13002074a यथैषा नानृता वाणी मयाद्य समुदाहृता 13002074c तेन सत्येन मां देवाः पालयन्तु दहन्तु वा 13002075a ततो नादः समभवद् दिक्षु सर्वासु भारत 13002075c असकृत् सत्यम् इत्य् एव नैतन् मिथ्येति सर्वशः 13002076a उटजात् तु ततस् तस्मान् निश्चक्राम स वै द्विजः 13002076c वपुषा खं च भूमिं च व्याप्य वायुर् इवोद्यतः 13002077a स्वरेण विप्रः शैक्षेण त्री&l लोकान् अनुनादयन् 13002077c उवाच चैनं धर्मज्ञं पूर्वम् आमन्त्र्य नामतः 13002078a धर्मो ऽहम् अस्मि भद्रं ते जिज्ञासार्थं तवानघ 13002078c प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर् मे परमा त्वयि 13002079a विजितश् च त्वया मृत्युर् यो ऽयं त्वाम् अनुगच्छति 13002079c रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः 13002080a न चास्ति शक्तिस् त्रैलोक्ये कस्य चित् पुरुषोत्तम 13002080c पतिव्रताम् इमां साध्वीं तवोद्वीक्षितुम् अप्य् उत 13002081a रक्षिता त्वद्गुणैर् एषा पतिव्रतगुणैस् तथा 13002081c अधृष्या यद् इयं ब्रूयात् तथा तन् नान्यथा भवेत् 13002082a एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी 13002082c पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति 13002083a अर्धेनौघवती नाम त्वाम् अर्धेनानुयास्यति 13002083c शरीरेण महाभागा योगो ह्य् अस्या वशे स्थितः 13002084a अनया सह लोकांश् च गन्तासि तपसार्जितान् 13002084c यत्र नावृत्तिम् अभ्येति शाश्वतांस् तान् सनातनान् 13002085a अनेन चैव देहेन लोकांस् त्वम् अभिपत्स्यसे 13002085c निर्जितश् च त्वया मृत्युर् ऐश्वर्यं च तवोत्तमम् 13002086a पञ्च भूतान्य् अतिक्रान्तः स्ववीर्याच् च मनोभवः 13002086c गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ 13002087a स्नेहो रागश् च तन्द्री च मोहो द्रोहश् च केवलः 13002087c तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः 13002088 भीष्म उवाच 13002088a शुक्लानां तु सहस्रेण वाजिनां रथम् उत्तमम् 13002088c युक्तं प्रगृह्य भगवान् व्यवसायो जगाम तम् 13002089a मृत्युर् आत्मा च लोकाश् च जिता भूतानि पञ्च च 13002089c बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च 13002090a तस्माद् गृहाश्रमस्थस्य नान्यद् दैवतम् अस्ति वै 13002090c ऋते ऽतिथिं नरव्याघ्र मनसैतद् विचारय 13002091a अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् 13002091c न तत् क्रतुशतेनापि तुल्यम् आहुर् मनीषिणः 13002092a पात्रं त्व् अतिथिम् आसाद्य शीलाढ्यं यो न पूजयेत् 13002092c स दत्त्वा सुकृतं तस्य क्षपयेत ह्य् अनर्चितः 13002093a एतत् ते कथितं पुत्र मयाख्यानम् अनुत्तमम् 13002093c यथा हि विजितो मृत्युर् गृहस्थेन पुराभवत् 13002094a धन्यं यशस्यम् आयुष्यम् इदम् आख्यानम् उत्तमम् 13002094c बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् 13002095a य इदं कथयेद् विद्वान् अहन्य् अहनि भारत 13002095c सुदर्शनस्य चरितं पुण्या&l लोकान् अवाप्नुयात् 13003001 युधिष्ठिर उवाच 13003001a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर् वर्णैर् नराधिप 13003001c कथं प्राप्तं महाराज क्षत्रियेण महात्मना 13003002a विश्वामित्रेण धर्मात्मन् ब्राह्मणत्वं नरर्षभ 13003002c श्रोतुम् इच्छामि तत्त्वेन तन् मे ब्रूहि पितामह 13003003a तेन ह्य् अमितवीर्येण वसिष्ठस्य महात्मनः 13003003c हतं पुत्रशतं सद्यस् तपसा प्रपितामह 13003004a यातुधानाश् च बहवो राक्षसास् तिग्मतेजसः 13003004c मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः 13003005a महान् कुशिकवंशश् च ब्रह्मर्षिशतसंकुलः 13003005c स्थापितो नरलोके ऽस्मिन् विद्वान् ब्राह्मणसंस्तुतः 13003006a ऋचीकस्यात्मजश् चैव शुनःशेपो महातपाः 13003006c विमोक्षितो महासत्रात् पशुताम् अभ्युपागतः 13003007a हरिश्चन्द्रक्रतौ देवांस् तोषयित्वात्मतेजसा 13003007c पुत्रताम् अनुसंप्राप्तो विश्वामित्रस्य धीमतः 13003008a नाभिवादयते ज्येष्ठं देवरातं नराधिप 13003008c पुत्राः पञ्चशताश् चापि शप्ताः श्वपचतां गताः 13003009a त्रिशङ्कुर् बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् 13003009c अवाक्शिरा दिवं नीतो दक्षिणाम् आश्रितो दिशम् 13003010a विश्वामित्रस्य विपुला नदी राजर्षिसेविता 13003010c कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता 13003011a तपोविघ्नकरी चैव पञ्चचूडा सुसंमता 13003011c रम्भा नामाप्सराः शापाद् यस्य शैलत्वम् आगता 13003012a तथैवास्य भयाद् बद्ध्वा वसिष्ठः सलिले पुरा 13003012c आत्मानं मज्जयाम् आस विपाशः पुनर् उत्थितः 13003013a तदाप्रभृति पुण्या हि विपाशाभून् महानदी 13003013c विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः 13003014a वाग्भिश् च भगवान् येन देवसेनाग्रगः प्रभुः 13003014c स्तुतः प्रीतमनाश् चासीच् छापाच् चैनम् अमोचयत् 13003015a ध्रुवस्यउत्तानपादस्य ब्रह्मर्षीणां तथैव च 13003015c मध्ये ज्वलति यो नित्यम् उदीचीम् आश्रितो दिशम् 13003016a तस्यैतानि च कर्माणि तथान्यानि च कौरव 13003016c क्षत्रियस्येत्य् अतो जातम् इदं कौतूहलं मम 13003017a किम् एतद् इति तत्त्वेन प्रब्रूहि भरतर्षभ 13003017c देहान्तरम् अनासाद्य कथं स ब्राह्मणो ऽभवत् 13003018a एतत् तत्त्वेन मे राजन् सर्वम् आख्यातुम् अर्हसि 13003018c मतंगस्य यथातत्त्वं तथैवैतद् ब्रवीहि मे 13003019a स्थाने मतंगो ब्राह्मण्यं नालभद् भरतर्षभ 13003019c चण्डालयोनौ जातो हि कथं ब्राह्मण्यम् आप्नुयात् 13004001 भीष्म उवाच 13004001a श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा 13004001c ब्राह्मणत्वं गतस् तात ब्रह्मर्षित्वं तथैव च 13004002a भरतस्यान्वये चैवाजमीढो नाम पार्थिवः 13004002c बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः 13004003a तस्य पुत्रो महान् आसीज् जह्नुर् नाम नरेश्वरः 13004003c दुहितृत्वम् अनुप्राप्ता गङ्गा यस्य महात्मनः 13004004a तस्यात्मजस् तुल्यगुणः सिन्धुद्वीपो महायशाः 13004004c सिन्धुद्वीपाच् च राजर्षिर् बलाकाश्वो महाबलः 13004005a वल्लभस् तस्य तनयः साक्षाद् धर्म इवापरः 13004005c कुशिकस् तस्य तनयः सहस्राक्षसमद्युतिः 13004006a कुशिकस्यात्मजः श्रीमान् गाधिर् नाम जनेश्वरः 13004006c अपुत्रः स महाबाहुर् वनवासम् उदावसत् 13004007a कन्या जज्ञे सुता तस्य वने निवसतः सतः 13004007c नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि 13004008a तां वव्रे भार्गवः श्रीमांश् च्यवनस्यात्मजः प्रभुः 13004008c ऋचीक इति विख्यातो विपुले तपसि स्थितः 13004009a स तां न प्रददौ तस्मै ऋचीकाय महात्मने 13004009c दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः 13004010a प्रत्याख्याय पुनर् यान्तम् अब्रवीद् राजसत्तमः 13004010c शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् 13004011 ऋचीक उवाच 13004011a किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कम् अहं नृप 13004011c दुहितुर् ब्रूह्य् असंसक्तो मात्राभूत् ते विचारणा 13004012 गाधिर् उवाच 13004012a चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् 13004012c एकतः श्यामकर्णानां सहस्रं देहि भार्गव 13004013 भीष्म उवाच 13004013a ततः स भृगुशार्दूलश् च्यवनस्यात्मजः प्रभुः 13004013c अब्रवीद् वरुणं देवम् आदित्यं पतिम् अम्भसाम् 13004014a एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् 13004014c सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम 13004015a तथेति वरुणो देव आदित्यो भृगुसत्तमम् 13004015c उवाच यत्र ते छन्दस् तत्रोत्थास्यन्ति वाजिनः 13004016a ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् 13004016c गङ्गाजलात् समुत्तस्थौ सहस्रं विपुलौजसाम् 13004017a अदूरे कन्यकुब्जस्य गङ्गायास् तीरम् उत्तमम् 13004017c अश्वतीर्थं तद् अद्यापि मानवाः परिचक्षते 13004018a तत् तदा गाधये तात सहस्रं वाजिनां शुभम् 13004018c ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः 13004019a ततः स विस्मितो राजा गाधिः शापभयेन च 13004019c ददौ तां समलंकृत्य कन्यां भृगुसुताय वै 13004020a जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः 13004020c सा च तं पतिम् आसाद्य परं हर्षम् अवाप ह 13004021a स तुतोष च विप्रर्षिस् तस्या वृत्तेन भारत 13004021c छन्दयाम् आस चैवैनां वरेण वरवर्णिनीम् 13004022a मात्रे तत् सर्वम् आचख्यौ सा कन्या राजसत्तमम् 13004022c अथ ताम् अब्रवीन् माता सुतां किं चिद् अवाङ्मुखीम् 13004023a ममापि पुत्रि भर्ता ते प्रसादं कर्तुम् अर्हति 13004023c अपत्यस्य प्रदानेन समर्थः स महातपाः 13004024a ततः सा त्वरितं गत्वा तत् सर्वं प्रत्यवेदयत् 13004024c मातुश् चिकीर्षितं राजन्न् ऋचीकस् ताम् अथाब्रवीत् 13004025a गुणवन्तम् अपत्यं वै त्वं च सा जनयिष्यथः 13004025c जनन्यास् तव कल्याणि मा भूद् वै प्रणयो ऽन्यथा 13004026a तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे 13004026c अस्मद्वंशकरः श्रीमांस् तव भ्राता च वंशकृत् 13004027a ऋतुस्नाता च साश्वत्थं त्वं च वृक्षम् उदुम्बरम् 13004027c परिष्वजेथाः कल्याणि तत इष्टम् अवाप्स्यथः 13004028a चरुद्वयम् इदं चैव मन्त्रपूतं शुचिस्मिते 13004028c त्वं च सा चोपयुञ्जीथां ततः पुत्राव् अवाप्स्यथः 13004029a ततः सत्यवती हृष्टा मातरं प्रत्यभाषत 13004029c यद् ऋचीकेन कथितं तच् चाचख्यौ चरुद्वयम् 13004030a ताम् उवाच ततो माता सुतां सत्यवतीं तदा 13004030c पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम 13004031a भर्त्रा य एष दत्तस् ते चरुर् मन्त्रपुरस्कृतः 13004031c एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च 13004032a व्यत्यासं वृक्षयोश् चापि करवाव शुचिस्मिते 13004032c यदि प्रमाणं वचनं मम मातुर् अनिन्दिते 13004033a व्यक्तं भगवता चात्र कृतम् एवं भविष्यति 13004033c ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे 13004033e कथं विशिष्टो भ्राता ते भवेद् इत्य् एव चिन्तय 13004034a तथा च कृतवत्यौ ते माता सत्यवती च सा 13004034c अथ गर्भाव् अनुप्राप्ते उभे ते वै युधिष्ठिर 13004035a दृष्ट्वा गर्भम् अनुप्राप्तां भार्यां स च महान् ऋषिः 13004035c उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः 13004036a व्यत्यासेनोपयुक्तस् ते चरुर् व्यक्तं भविष्यति 13004036c व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे 13004037a मया हि विश्वं यद् ब्रह्म त्वच्चरौ संनिवेशितम् 13004037c क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् 13004038a त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि 13004038c सा च क्षत्रं विशिष्टं वै तत एतत् कृतं मया 13004039a व्यत्यासस् तु कृतो यस्मात् त्वया मात्रा तथैव च 13004039c तस्मात् सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति 13004040a क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि 13004040c न हि ते तत् कृतं साधु मातृस्नेहेन भामिनि 13004041a सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी 13004041c भूमौ सत्यवती राजंश् छिन्नेव रुचिरा लता 13004042a प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च 13004042c उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् 13004043a प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर 13004043c प्रसादं कुरु विप्रर्षे न मे स्यात् क्षत्रियः सुतः 13004044a कामं ममोग्रकर्मा वै पौत्रो भवितुम् अर्हति 13004044c न तु मे स्यात् सुतो ब्रह्मन्न् एष मे दीयतां वरः 13004045a एवम् अस्त्व् इति होवाच स्वां भार्यां सुमहातपाः 13004045c ततः सा जनयाम् आस जमदग्निं सुतं शुभम् 13004046a विश्वामित्रं चाजनयद् गाधेर् भार्या यशस्विनी 13004046c ऋषेः प्रभावाद् राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् 13004047a ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः 13004047c क्षत्रियः सो ऽप्य् अथ तथा ब्रह्मवंशस्य कारकः 13004048a तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः 13004048c तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च 13004049a मधुच्छन्दश् च भगवान् देवरातश् च वीर्यवान् 13004049c अक्षीणश् च शकुन्तश् च बभ्रुः कालपथस् तथा 13004050a याज्ञवल्क्यश् च विख्यातस् तथा स्थूणो महाव्रतः 13004050c उलूको यमदूतश् च तथर्षिः सैन्धवायनः 13004051a कर्णजङ्घश् च भगवान् गालवश् च महान् ऋषिः 13004051c ऋषिर् वज्रस् तथाख्यातः शालङ्कायन एव च 13004052a लालाट्यो नारदश् चैव तथा कूर्चमुखः स्मृतः 13004052c वादुलिर् मुसलश् चैव रक्षोग्रीवस् तथैव च 13004053a अङ्घ्रिको नैकभृच् चैव शिलायूपः सितः शुचिः 13004053c चक्रको मारुतन्तव्यो वातघ्नो ऽथाश्वलायनः 13004054a श्यामायनो ऽथ गार्ग्यश् च जाबालिः सुश्रुतस् तथा 13004054c कारीषिर् अथ संश्रुत्यः परपौरवतन्तवः 13004055a महान् ऋषिश् च कपिलस् तथर्षिस् तारकायनः 13004055c तथैव चोपगहनस् तथर्षिश् चार्जुनायनः 13004056a मार्गमित्रिर् हिरण्याक्षो जङ्घारिर् बभ्रुवाहनः 13004056c सूतिर् विभूतिः सूतश् च सुरङ्गश् च तथैव हि 13004057a आराद्धिर् नामयश् चैव चाम्पेयोज्जयनौ तथा 13004057c नवतन्तुर् बकनखः शयोनरतिर् एव च 13004058a शयोरुहश् चारुमत्स्यः शिरीषी चाथ गार्दभिः 13004058c उज्जयोनिर् अदापेक्षी नारदी च महान् ऋषिः 13004058e विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः 13004059a तन् नैष क्षत्रियो राजन् विश्वामित्रो महातपाः 13004059c ऋचीकेनाहितं ब्रह्म परम् एतद् युधिष्ठिर 13004060a एतत् ते सर्वम् आख्यातं तत्त्वेन भरतर्षभ 13004060c विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः 13004061a यत्र यत्र च संदेहो भूयस् ते राजसत्तम 13004061c तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् 13005001 युधिष्ठिर उवाच 13005001a आनृशंसस्य धर्मस्य गुणान् भक्तजनस्य च 13005001c श्रोतुम् इच्छामि कार्त्स्न्येन तन् मे ब्रूहि पितामह 13005002 भीष्म उवाच 13005002a विषये काशिराजस्य ग्रामान् निष्क्रम्य लुब्धकः 13005002c सविषं काण्डम् आदाय मृगयाम् आस वै मृगम् 13005003a तत्र चामिषलुब्धेन लुब्धकेन महावने 13005003c अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः 13005004a तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा 13005004c महान् वनतरुर् विद्धो मृगं तत्र जिघांसता 13005005a स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः 13005005c उत्सृज्य फलपत्राणि पादपः शोषम् आगतः 13005006a तस्मिन् वृक्षे तथाभूते कोटरेषु चिरोषितः 13005006c न जहाति शुको वासं तस्य भक्त्या वनस्पतेः 13005007a निष्प्रचारो निराहारो ग्लानः शिथिलवाग् अपि 13005007c कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत 13005008a तम् उदारं महासत्त्वम् अतिमानुषचेष्टितम् 13005008c समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः 13005009a ततश् चिन्ताम् उपगतः शक्रः कथम् अयं द्विजः 13005009c तिर्यग्योनाव् असंभाव्यम् आनृशंस्यं समास्थितः 13005010a अथ वा नात्र चित्रं हीत्य् अभवद् वासवस्य तु 13005010c प्राणिनाम् इह सर्वेषां सर्वं सर्वत्र दृश्यते 13005011a ततो ब्राह्मणवेषेण मानुषं रूपम् आस्थितः 13005011c अवतीर्य महीं शक्रस् तं पक्षिणम् उवाच ह 13005012a शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास् त्वया 13005012c पृच्छे त्वा शुष्कम् एतं वै कस्मान् न त्यजसि द्रुमम् 13005013a अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् 13005013c स्वागतं देवराजाय विज्ञातस् तपसा मया 13005014a ततो दशशताक्षेण साधु साध्व् इति भाषितम् 13005014c अहो विज्ञानम् इत्य् एवं तपसा पूजितस् ततः 13005015a तम् एवं शुभकर्माणं शुकं परमधार्मिकम् 13005015c विजानन्न् अपि तां प्राप्तिं पप्रच्छ बलसूदनः 13005016a निष्पत्रम् अफलं शुष्कम् अशरण्यं पतत्रिणाम् 13005016c किमर्थं सेवसे वृक्षं यदा महद् इदं वनम् 13005017a अन्ये ऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः 13005017c शुभाः पर्याप्तसंचारा विद्यन्ते ऽस्मिन् महावने 13005018a गतायुषम् असामर्थ्यं क्षीणसारं हतश्रियम् 13005018c विमृश्य प्रज्ञया धीर जहीमं ह्य् अस्थिरं द्रुमम् 13005019a तद् उपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् 13005019c सुदीर्घम् अभिनिःश्वस्य दीनो वाक्यम् उवाच ह 13005020a अनतिक्रमणीयानि दैवतानि शचीपते 13005020c यत्राभवस् तत्र भवस् तन् निबोध सुराधिप 13005021a अस्मिन्न् अहं द्रुमे जातः साधुभिश् च गुणैर् युतः 13005021c बालभावे च संगुप्तः शत्रुभिश् च न धर्षितः 13005022a किम् अनुक्रोशवैफल्यम् उत्पादयसि मे ऽनघ 13005022c आनृशंस्ये ऽनुरक्तस्य भक्तस्यानुगतस्य च 13005023a अनुक्रोशो हि साधूनां सुमहद् धर्मलक्षणम् 13005023c अनुक्रोशश् च साधूनां सदा प्रीतिं प्रयच्छति 13005024a त्वम् एव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् 13005024c अतस् त्वं देव देवानाम् आधिपत्ये प्रतिष्ठितः 13005025a नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः 13005025c समर्थम् उपजीव्येमं त्यजेयं कथम् अद्य वै 13005026a तस्य वाक्येन सौम्येन हर्षितः पाकशासनः 13005026c शुकं प्रोवाच धर्मज्ञम् आनृशंस्येन तोषितः 13005027a वरं वृणीष्वेति तदा स च वव्रे वरं शुकः 13005027c आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् 13005028a विदित्वा च दृढां शक्रस् तां शुके शीलसंपदम् 13005028c प्रीतः क्षिप्रम् अथो वृक्षम् अमृतेनावसिक्तवान् 13005029a ततः फलानि पत्राणि शाखाश् चापि मनोरमाः 13005029c शुकस्य दृढभक्तित्वाच् छ्रीमत्त्वं चाप स द्रुमः 13005030a शुकश् च कर्मणा तेन आनृशंस्यकृतेन ह 13005030c आयुषो ऽन्ते महाराज प्राप शक्रसलोकताम् 13005031a एवम् एव मनुष्येन्द्र भक्तिमन्तं समाश्रितः 13005031c सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः 13006001 युधिष्ठिर उवाच 13006001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13006001c दैवे पुरुषकारे च किं स्विच् छ्रेष्ठतरं भवेत् 13006002 भीष्म उवाच 13006002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13006002c वसिष्ठस्य च संवादं ब्रह्मणश् च युधिष्ठिर 13006003a दैवमानुषयोः किं स्वित् कर्मणोः श्रेष्ठम् इत्य् उत 13006003c पुरा वसिष्ठो भगवान् पितामहम् अपृच्छत 13006004a ततः पद्मोद्भवो राजन् देवदेवः पितामहः 13006004c उवाच मधुरं वाक्यम् अर्थवद् धेतुभूषितम् 13006005a नाबीजं जायते किं चिन् न बीजेन विना फलम् 13006005c बीजाद् बीजं प्रभवति बीजाद् एव फलं स्मृतम् 13006006a यादृशं वपते बीजं क्षेत्रम् आसाद्य कर्षकः 13006006c सुकृते दुष्कृते वापि तादृशं लभते फलम् 13006007a यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम् 13006007c तथा पुरुषकारेण विना दैवं न सिध्यति 13006008a क्षेत्रं पुरुषकारस् तु दैवं बीजम् उदाहृतम् 13006008c क्षेत्रबीजसमायोगात् ततः सस्यं समृध्यते 13006009a कर्मणः फलनिर्वृत्तिं स्वयम् अश्नाति कारकः 13006009c प्रत्यक्षं दृश्यते लोके कृतस्याप्य् अकृतस्य च 13006010a शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 13006010c कृतं सर्वत्र लभते नाकृतं भुज्यते क्व चित् 13006011a कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः 13006011c अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् 13006012a तपसा रूपसौभाग्यं रत्नानि विविधानि च 13006012c प्राप्यते कर्मणा सर्वं न दैवाद् अकृतात्मना 13006013a तथा स्वर्गश् च भोगश् च निष्ठा या च मनीषिता 13006013c सर्वं पुरुषकारेण कृतेनेहोपपद्यते 13006014a ज्योतींषि त्रिदशा नागा यक्षाश् चन्द्रार्कमारुताः 13006014c सर्वे पुरुषकारेण मानुष्याद् देवतां गताः 13006015a अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् 13006015c श्रीश् चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः 13006016a शौचेन लभते विप्रः क्षत्रियो विक्रमेण च 13006016c वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् 13006017a नादातारं भजन्त्य् अर्था न क्लीबं नापि निष्क्रियम् 13006017c नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् 13006018a येन लोकास् त्रयः सृष्टा दैत्याः सर्वाश् च देवताः 13006018c स एष भगवान् विष्णुः समुद्रे तप्यते तपः 13006019a स्वं चेत् कर्मफलं न स्यात् सर्वम् एवाफलं भवेत् 13006019c लोको दैवं समालम्ब्य उदासीनो भवेन् न तु 13006020a अकृत्वा मानुषं कर्म यो दैवम् अनुवर्तते 13006020c वृथा श्राम्यति संप्राप्य पतिं क्लीबम् इवाङ्गना 13006021a न तथा मानुषे लोके भयम् अस्ति शुभाशुभे 13006021c यथा त्रिदशलोके हि भयम् अल्पेन जायते 13006022a कृतः पुरुषकारस् तु दैवम् एवानुवर्तते 13006022c न दैवम् अकृते किं चित् कस्य चिद् दातुम् अर्हति 13006023a यदा स्थानान्य् अनित्यानि दृश्यन्ते दैवतेष्व् अपि 13006023c कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति 13006024a न दैवतानि लोके ऽस्मिन् व्यापारं यान्ति कस्य चित् 13006024c व्यासङ्गं जनयन्त्य् उग्रम् आत्माभिभवशङ्कया 13006025a RSINAM देवतानां च सदा भवति विग्रहः 13006025c कस्य वाचा ह्य् अदैवं स्याद् यतो दैवं प्रवर्तते 13006026a कथं चास्य समुत्पत्तिर् यथा दैवं प्रवर्तते 13006026c एवं त्रिदशलोके ऽपि प्राप्यन्ते बहवश् छलाः 13006027a आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः 13006027c आत्मैव चात्मनः साक्षी कृतस्याप्य् अकृतस्य च 13006028a कृतं च विकृतं किं चित् कृते कर्मणि सिध्यति 13006028c सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते 13006029a देवानां शरणं पुण्यं सर्वं पुण्यैर् अवाप्यते 13006029c पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति 13006030a पुरा ययातिर् विभ्रष्टश् च्यावितः पतितः क्षितौ 13006030c पुनर् आरोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः 13006031a पुरूरवाश् च राजर्षिर् द्विजैर् अभिहितः पुरा 13006031c ऐल इत्य् अभिविख्यातः स्वर्गं प्राप्तो महीपतिः 13006032a अश्वमेधादिभिर् यज्ञैः सत्कृतः कोसलाधिपः 13006032c महर्षिशापात् सौदासः पुरुषादत्वम् आगतः 13006033a अश्वत्थामा च रामश् च मुनिपुत्रौ धनुर्धरौ 13006033c न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा 13006034a वसुर् यज्ञशतैर् इष्ट्वा द्वितीय इव वासवः 13006034c मिथ्याभिधानेनैकेन रसातलतलं गतः 13006035a बलिर् वैरोचनिर् बद्धो धर्मपाशेन दैवतैः 13006035c विष्णोः पुरुषकारेण पातालशयनः कृतः 13006036a शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः 13006036c द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः 13006037a अज्ञानाद् ब्राह्मणं हत्वा स्पृष्टो बालवधेन च 13006037c वैशंपायनविप्रर्षिः किं दैवेन निवारितः 13006038a गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे 13006038c पुरा नृगश् च राजर्षिः कृकलासत्वम् आगतः 13006039a धुन्धुमारश् च राजर्षिः सत्रेष्व् एव जरां गतः 13006039c प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे 13006040a पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर् महाबलैः 13006040c पुनः प्रत्याहृतं चैव न दैवाद् भुजसंश्रयात् 13006041a तपोनियमसंयुक्ता मुनयः संशितव्रताः 13006041c किं ते दैवबलाच् छापम् उत्सृजन्ते न कर्मणा 13006042a पापम् उत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् 13006042c लोभमोहसमापन्नं न दैवं त्रायते नरम् 13006043a यथाग्निः पवनोद्धूतः सूक्ष्मो ऽपि भवते महान् 13006043c तथा कर्मसमायुक्तं दैवं साधु विवर्धते 13006044a यथा तैलक्षयाद् दीपः प्रम्लानिम् उपगच्छति 13006044c तथा कर्मक्षयाद् दैवं प्रम्लानिम् उपगच्छति 13006045a विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा; पुरुष इह न शक्तः कर्महीनो ऽपि भोक्तुम् 13006045c सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते 13006046a भवति मनुजलोकाद् देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि 13006046c पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् 13006047a व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुम् इव कृतम् अग्र्यं कर्म संयाति दैवम् 13006047c अनुपहतम् अदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस् तत्र तत्र 13006048a एतत् ते सर्वम् आख्यातं मया वै मुनिसत्तम 13006048c फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः 13006049a अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा 13006049c विधिना कर्मणा चैव स्वर्गमार्गम् अवाप्नुयात् 13007001 युधिष्ठिर उवाच 13007001a कर्मणां मे समस्तानां शुभानां भरतर्षभ 13007001c फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः 13007002 भीष्म उवाच 13007002a रहस्यं यद् RSINAM तु तच् छृणुष्व युधिष्ठिर 13007002c या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता 13007003a येन येन शरीरेण यद् यत् कर्म करोति यः 13007003c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 13007004a यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् 13007004c तस्यां तस्याम् अवस्थायां भुङ्क्ते जन्मनि जन्मनि 13007005a न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैर् इह 13007005c ते ह्य् अस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च 13007006a चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् 13007006c अनुव्रजेद् उपासीत स यज्ञः पञ्चदक्षिणः 13007007a यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते 13007007c श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् 13007008a स्थण्डिले शयमानानां गृहाणि शयनानि च 13007008c चीरवल्कलसंवीते वासांस्य् आभरणानि च 13007009a वाहनासनयानानि योगात्मनि तपोधने 13007009c अग्नीन् उपशयानस्य राजपौरुषम् उच्यते 13007010a रसानां प्रतिसंहारे सौभाग्यम् अनुगच्छति 13007010c आमिषप्रतिसंहारे पशून् पुत्रांश् च विन्दति 13007011a अवाक्शिरास् तु यो लम्बेद् उदवासं च यो वसेत् 13007011c सततं चैकशायी यः स लभेतेप्सितां गतिम् 13007012a पाद्यम् आसनम् एवाथ दीपम् अन्नं प्रतिश्रयम् 13007012c दद्याद् अतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः 13007013a वीरासनं वीरशय्यां वीरस्थानम् उपासतः 13007013c अक्षयास् तस्य वै लोकाः सर्वकामगमास् तथा 13007014a धनं लभेत दानेन मौनेनाज्ञां विशां पते 13007014c उपभोगांश् च तपसा ब्रह्मचर्येण जीवितम् 13007015a रूपम् ऐश्वर्यम् आरोग्यम् अहिंसाफलम् अश्नुते 13007015c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा 13007016a प्रायोपवेशनाद् राज्यं सर्वत्र सुखम् उच्यते 13007016c स्वर्गं सत्येन लभते दीक्षया कुलम् उत्तमम् 13007017a गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः 13007017c स्त्रियस् त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् 13007018a सलिलाशी भवेद् यश् च सदाग्निः संस्कृतो द्विजः 13007018c मरुं साधयतो राज्यं नाकपृष्ठम् अनाशके 13007019a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13007019c कृत्वा द्वादशवर्षाणि वीरस्थानाद् विशिष्यते 13007020a अधीत्य सर्ववेदान् वै सद्यो दुःखात् प्रमुच्यते 13007020c मानसं हि चरन् धर्मं स्वर्गलोकम् अवाप्नुयात् 13007021a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 13007021c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 13007022a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 13007022c एवं पूर्वकृतं कर्म कर्तारम् अनुगच्छति 13007023a अचोद्यमानानि यथा पुष्पाणि च फलानि च 13007023c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 13007024a जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः 13007024c चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते 13007025a येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः 13007025c प्रीणाति मातरं येन पृथिवी तेन पूजिता 13007025e येन प्रीणात्य् उपाध्यायं तेन स्याद् ब्रह्म पूजितम् 13007026a सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः 13007026c अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः 13007027 वैशंपायन उवाच 13007027a भीष्मस्य तद् वचः श्रुत्वा विस्मिताः कुरुपुंगवाः 13007027c आसन् प्रहृष्टमनसः प्रीतिमन्तो ऽभवंस् तदा 13007028a यन् मन्त्रे भवति वृथा प्रयुज्यमाने; यत् सोमे भवति वृथाभिषूयमाणे 13007028c यच् चाग्नौ भवति वृथाभिहूयमाने; तत् सर्वं भवति वृथाभिधीयमाने 13007029a इत्य् एतद् ऋषिणा प्रोक्तम् उक्तवान् अस्मि यद् विभो 13007029c शुभाशुभफलप्राप्तौ किम् अतः श्रोतुम् इच्छसि 13008001 युधिष्ठिर उवाच 13008001a के पूज्याः के नमस्कार्याः कान् नमस्यसि भारत 13008001c एतन् मे सर्वम् आचक्ष्व येषां स्पृहयसे नृप 13008002a उत्तमापद्गतस्यापि यत्र ते वर्तते मनः 13008002c मनुष्यलोके सर्वस्मिन् यद् अमुत्रेह चाप्य् उत 13008003 भीष्म उवाच 13008003a स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् 13008003c येषां स्वप्रत्ययः स्वर्गस् तपःस्वाध्यायसाधनः 13008004a येषां वृद्धाश् च बालाश् च पितृपैतामहीं धुरम् 13008004c उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्य् अहम् 13008005a विद्यास्व् अभिविनीतानां दान्तानां मृदुभाषिणाम् 13008005c श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् 13008006a संसत्सु वदतां येषां हंसानाम् इव संघशः 13008006c मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः 13008007a सम्यग् उच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर 13008007c शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः 13008008a ये चापि तेषां श्रोतारः सदा सदसि संमताः 13008008c विज्ञानगुणसंपन्नास् तेषां च स्पृहयाम्य् अहम् 13008009a सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च 13008009c ददत्य् अन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर 13008009e ये चापि सततं राजंस् तेषां च स्पृहयाम्य् अहम् 13008010a शक्यं ह्य् एवाहवे योद्धुं न दातुम् अनसूयितम् 13008010c शूरा वीराश् च शतशः सन्ति लोके युधिष्ठिर 13008010e तेषां संख्यायमानानां दानशूरो विशिष्यते 13008011a धन्यः स्यां यद्य् अहं भूयः सौम्य ब्राह्मणको ऽपि वा 13008011c कुले जातो धर्मगतिस् तपोविद्यापरायणः 13008012a न मे त्वत्तः प्रियतरो लोके ऽस्मिन् पाण्डुनन्दन 13008012c त्वत्तश् च मे प्रियतरा ब्राह्मणा भरतर्षभ 13008013a यथा मम प्रियतरास् त्वत्तो विप्राः कुरूद्वह 13008013c तेन सत्येन गच्छेयं लोकान् यत्र स शंतनुः 13008014a न मे पिता प्रियतरो ब्राह्मणेभ्यस् तथाभवत् 13008014c न मे पितुः पिता वापि ये चान्ये ऽपि सुहृज्जनाः 13008015a न हि मे वृजिनं किं चिद् विद्यते ब्राह्मणेष्व् इह 13008015c अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः 13008016a कर्मणा मनसा वापि वाचा वापि परंतप 13008016c यन् मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्य् अहम् 13008017a ब्रह्मण्य इति माम् आहुस् तया वाचास्मि तोषितः 13008017c एतद् एव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् 13008018a पश्यामि लोकान् अमलाञ् छुचीन् ब्राह्मणयायिनः 13008018c तेषु मे तात गन्तव्यम् अह्नाय च चिराय च 13008019a यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर 13008019c स देवः सा गतिर् नान्या क्षत्रियस्य तथा द्विजाः 13008020a क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः 13008020c पितापुत्रौ च विज्ञेयौ तयोर् हि ब्राह्मणः पिता 13008021a नारी तु पत्यभावे वै देवरं कुरुते पतिम् 13008021c पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् 13008022a पुत्रवच् च ततो रक्ष्या उपास्या गुरुवच् च ते 13008022c अग्निवच् चोपचर्या वै ब्राह्मणाः कुरुसत्तम 13008023a ऋजून् सतः सत्यशीलान् सर्वभूतहिते रतान् 13008023c आशीविषान् इव क्रुद्धान् द्विजान् उपचरेत् सदा 13008024a तेजसस् तपसश् चैव नित्यं बिभ्येद् युधिष्ठिर 13008024c उभे चैते परित्याज्ये तेजश् चैव तपस् तथा 13008025a व्यवसायस् तयोः शीघ्रम् उभयोर् एव विद्यते 13008025c हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः 13008026a भूयः स्याद् उभयं दत्तं ब्राह्मणाद् यद् अकोपनात् 13008026c कुर्याद् उभयतःशेषं दत्तशेषं न शेषयेत् 13008027a दण्डपाणिर् यथा गोषु पालो नित्यं स्थिरो भवेत् 13008027c ब्राह्मणान् ब्रह्म च तथा क्षत्रियः परिपालयेत् 13008028a पितेव पुत्रान् रक्षेथा ब्राह्मणान् ब्रह्मतेजसः 13008028c गृहे चैषाम् अवेक्षेथाः कच्चिद् अस्तीह जीवनम् 13009001 युधिष्ठिर उवाच 13009001a ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह 13009001c न प्रयच्छन्ति मोहात् ते के भवन्ति महामते 13009002a एतन् मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर 13009002c प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः 13009003 भीष्म उवाच 13009003a यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु 13009003c आशास् तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् 13009004a यां रात्रिं जायते पापो यां च रात्रिं विनश्यति 13009004c एतस्मिन्न् अन्तरे यद् यत् सुकृतं तस्य भारत 13009004e यच् च तस्य हुतं किं चित् सर्वं तस्योपहन्यते 13009005a अत्रैतद् वचनं प्राहुर् धर्मशास्त्रविदो जनाः 13009005c निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया 13009006a अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः 13009006c अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते 13009007a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 13009007c सृगालस्य च संवादं वानरस्य च भारत 13009008a तौ सखायौ पुरा ह्य् आस्तां मानुषत्वे परंतप 13009008c अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा 13009009a ततः परासून् खादन्तं सृगालं वानरो ऽब्रवीत् 13009009c श्मशानमध्ये संप्रेक्ष्य पूर्वजातिम् अनुस्मरन् 13009010a किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् 13009010c यस् त्वं श्मशाने मृतकान् पूतिकान् अत्सि कुत्सितान् 13009011a एवम् उक्तः प्रत्युवाच सृगालो वानरं तदा 13009011c ब्राह्मणस्य प्रतिश्रुत्य न मया तद् उपाकृतम् 13009012a तत्कृते पापिकां योनिम् आपन्नो ऽस्मि प्लवंगम 13009012c तस्माद् एवंविधं भक्ष्यं भक्षयामि बुभुक्षितः 13009013a इत्य् एतद् ब्रुवतो राजन् ब्राह्मणस्य मया श्रुतम् 13009013c कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् 13009014a श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते 13009014c कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव 13009015a एवम् एव च मां नित्यं ब्राह्मणाः संदिशन्ति वै 13009015c प्रतिश्रुत्य भवेद् देयं नाशा कार्या हि ब्राह्मणैः 13009016a ब्राह्मणो ह्य् आशया पूर्वं कृतया पृथिवीपते 13009016c सुसमिद्धो यथा दीप्तः पावकस् तद्विधः स्मृतः 13009017a यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया 13009017c प्रदहेत हि तं राजन् कक्षम् अक्षय्यभुग् यथा 13009018a स एव हि यदा तुष्टो वचसा प्रतिनन्दति 13009018c भवत्य् अगदसंकाशो विषये तस्य भारत 13009019a पुत्रान् पौत्रान् पशूंश् चैव बान्धवान् सचिवांस् तथा 13009019c पुरं जनपदं चैव शान्तिर् इष्टेव पुष्यति 13009020a एतद् धि परमं तेजो ब्राह्मणस्येह दृश्यते 13009020c सहस्रकिरणस्येव सवितुर् धरणीतले 13009021a तस्माद् दातव्यम् एवेह प्रतिश्रुत्य युधिष्ठिर 13009021c यदीच्छेच् छोभनां जातिं प्राप्तुं भरतसत्तम 13009022a ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्य् अनुत्तमः 13009022c शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया 13009023a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 13009023c तस्माद् दानानि देयानि ब्राह्मणेभ्यो विजानता 13009024a महद् धि भरतश्रेष्ठ ब्राह्मणस् तीर्थम् उच्यते 13009024c वेलायां न तु कस्यां चिद् गच्छेद् विप्रो ह्य् अपूजितः 13010001 युधिष्ठिर उवाच 13010001a मित्रसौहृदभावेन उपदेशं करोति यः 13010001c जात्यावरस्य राजर्षे दोषस् तस्य भवेन् न वा 13010002a एतद् इच्छामि तत्त्वेन व्याख्यातुं वै पितामह 13010002c सूक्ष्मा गतिर् हि धर्मस्य यत्र मुह्यन्ति मानवाः 13010003 भीष्म उवाच 13010003a अत्र ते वर्तयिष्यामि शृणु राजन् यथागमम् 13010003c RSINAM वदतां पूर्वं श्रुतम् आसीद् यथा मया 13010004a उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् 13010004c उपदेशे महान् दोष उपाध्यायस्य भाष्यते 13010005a निदर्शनम् इदं राजञ् शृणु मे भरतर्षभ 13010005c दुरुक्तवचने राजन् यथा पूर्वं युधिष्ठिर 13010005e ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे 13010006a तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् 13010006c बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् 13010007a सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् 13010007c व्रतिभिर् बहुभिः कीर्णं तापसैर् उपशोभितम् 13010008a ब्राह्मणैश् च महाभागैः सूर्यज्वलनसंनिभैः 13010008c नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः 13010008e दीक्षितैर् भरतश्रेष्ठ यताहारैः कृतात्मभिः 13010009a वेदाध्ययनघोषैश् च नादितं भरतर्षभ 13010009c वालखिल्यैश् च बहुभिर् यतिभिश् च निषेवितम् 13010010a तत्र कश् चित् समुत्साहं कृत्वा शूद्रो दयान्वितः 13010010c आगतो ह्य् आश्रमपदं पूजितश् च तपस्विभिः 13010011a तांस् तु दृष्ट्वा मुनिगणान् देवकल्पान् महौजसः 13010011c वहतो विविधा दीक्षाः संप्रहृष्यत भारत 13010012a अथास्य बुद्धिर् अभवत् तपस्ये भरतर्षभ 13010012c ततो ऽब्रवीत् कुलपतिं पादौ संगृह्य भारत 13010013a भवत्प्रसादाद् इच्छामि धर्मं चर्तुं द्विजर्षभ 13010013c तन् मां त्वं भगवन् वक्तुं प्रव्राजयितुम् अर्हसि 13010014a वर्णावरो ऽहं भगवञ् शूद्रो जात्यास्मि सत्तम 13010014c शुश्रूषां कर्तुम् इच्छामि प्रपन्नाय प्रसीद मे 13010015 कुलपतिर् उवाच 13010015a न शक्यम् इह शूद्रेण लिङ्गम् आश्रित्य वर्तितुम् 13010015c आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव 13010016 भीष्म उवाच 13010016a एवम् उक्तस् तु मुनिना स शूद्रो ऽचिन्तयन् नृप 13010016c कथम् अत्र मया कार्यं श्रद्धा धर्मे परा च मे 13010016e विज्ञातम् एवं भवतु करिष्ये प्रियम् आत्मनः 13010017a गत्वाश्रमपदाद् दूरम् उटजं कृतवांस् तु सः 13010017c तत्र वेदिं च भूमिं च देवतायतनानि च 13010017e निवेश्य भरतश्रेष्ठ नियमस्थो ऽभवत् सुखम् 13010018a अभिषेकांश् च नियमान् देवतायतनेषु च 13010018c बलिं च कृत्वा हुत्वा च देवतां चाप्य् अपूजयत् 13010019a संकल्पनियमोपेतः फलाहारो जितेन्द्रियः 13010019c नित्यं संनिहिताभिश् च ओषधीभिः फलैस् तथा 13010020a अतिथीन् पूजयाम् आस यथावत् समुपागतान् 13010020c एवं हि सुमहान् कालो व्यत्यक्रामत् स तस्य वै 13010021a अथास्य मुनिर् आगच्छत् संगत्या वै तम् आश्रमम् 13010021c संपूज्य स्वागतेनर्षिं विधिवत् पर्यतोषयत् 13010022a अनुकूलाः कथाः कृत्वा यथावत् पर्यपृच्छत 13010022c ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः 13010023a एवं स बहुशस् तस्य शूद्रस्य भरतर्षभ 13010023c सो ऽगच्छद् आश्रमम् ऋषिः शूद्रं द्रष्टुं नरर्षभ 13010024a अथ तं तापसं शूद्रः सो ऽब्रवीद् भरतर्षभ 13010024c पितृकार्यं करिष्यामि तत्र मे ऽनुग्रहं कुरु 13010025a बाढम् इत्य् एव तं विप्र उवाच भरतर्षभ 13010025c शुचिर् भूत्वा स शूद्रस् तु तस्यर्षेः पाद्यम् आनयत् 13010026a अथ दर्भांश् च वन्याश् च ओषधीर् भरतर्षभ 13010026c पवित्रम् आसनं चैव बृसीं च समुपानयत् 13010027a अथ दक्षिणम् आवृत्य बृसीं परमशीर्षिकाम् 13010027c कृताम् अन्यायतो दृष्ट्वा ततस् तम् ऋषिर् अब्रवीत् 13010028a कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः 13010028c स च तत् कृतवाञ् शूद्रः सर्वं यद् ऋषिर् अब्रवीत् 13010029a यथोपदिष्टं मेधावी दर्भादींस् तान् यथातथम् 13010029c हव्यकव्यविधिं कृत्स्नम् उक्तं तेन तपस्विना 13010030a ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः 13010030c पितृकार्ये कृते चापि विसृष्टः स जगाम ह 13010031a अथ दीर्घस्य कालस्य स तप्यञ् शूद्रतापसः 13010031c वने पञ्चत्वम् अगमत् सुकृतेन च तेन वै 13010031e अजायत महाराजराजवंशे महाद्युतिः 13010032a तथैव स ऋषिस् तात कालधर्मम् अवाप्य ह 13010032c पुरोहितकुले विप्र आजातो भरतर्षभ 13010033a एवं तौ तत्र संभूताव् उभौ शूद्रमुनी तदा 13010033c क्रमेण वर्धितौ चापि विद्यासु कुशलाव् उभौ 13010034a अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः 13010034c कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः 13010034e सख्ये चापि परा प्रीतिस् तयोश् चापि व्यवर्धत 13010035a पितर्य् उपरते चापि कृतशौचः स भारत 13010035c अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः 13010035e अभिषिक्तेन स ऋषिर् अभिषिक्तः पुरोहितः 13010036a स तं पुरोधाय सुखम् अवसद् भरतर्षभ 13010036c राज्यं शशास धर्मेण प्रजाश् च परिपालयन् 13010037a पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् 13010037c उत्स्मयन् प्राहसच् चापि दृष्ट्वा राजा पुरोहितम् 13010037e एवं स बहुशो राजन् पुरोधसम् उपाहसत् 13010038a लक्षयित्वा पुरोधास् तु बहुशस्तं नराधिपम् 13010038c उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमान् अभूत् 13010039a अथ शून्ये पुरोधास् तु सह राज्ञा समागतः 13010039c कथाभिर् अनुकूलाभी राजानम् अभिरामयत् 13010040a ततो ऽब्रवीन् नरेन्द्रं स पुरोधा भरतर्षभ 13010040c वरम् इच्छाम्य् अहं त्व् एकं त्वया दत्तं महाद्युते 13010041 राजोवाच 13010041a वराणां ते शतं दद्यां किम् उतैकं द्विजोत्तम 13010041c स्नेहाच् च बहुमानाच् च नास्त्य् अदेयं हि मे तव 13010042 पुरोहित उवाच 13010042a एकं वै वरम् इच्छामि यदि तुष्टो ऽसि पार्थिव 13010042c यद् ददासि महाराज सत्यं तद् वद मानृतम् 13010043 भीष्म उवाच 13010043a बाढम् इत्य् एव तं राजा प्रत्युवाच युधिष्ठिर 13010043c यदि ज्ञास्यामि वक्ष्यामि अजानन् न तु संवदे 13010044 पुरोहित उवाच 13010044a पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् 13010044c शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् 13010045a सव्रीडं वै भवति हि मनो मे हसता त्वया 13010045c कामया शापितो राजन् नान्यथा वक्तुम् अर्हसि 13010046a भाव्यं हि कारणेनात्र न ते हास्यम् अकारणम् 13010046c कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे 13010047 राजोवाच 13010047a एवम् उक्ते त्वया विप्र यद् अवाच्यं भवेद् अपि 13010047c अवश्यम् एव वक्तव्यं शृणुष्वैकमना द्विज 13010048a पूर्वदेहे यथा वृत्तं तन् निबोध द्विजोत्तम 13010048c जातिं स्मराम्य् अहं ब्रह्मन्न् अवधानेन मे शृणु 13010049a शूद्रो ऽहम् अभवं पूर्वं तापसो भृशसंयुतः 13010049c ऋषिर् उग्रतपास् त्वं च तदाभूर् द्विजसत्तम 13010050a प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना 13010050c पितृकार्ये त्वया पूर्वम् उपदेशः कृतो ऽनघ 13010050e बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम 13010051a एतेन कर्मदोषेण पुरोधास् त्वम् अजायथाः 13010051c अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् 13010051e मत्कृते ह्य् उपदेशेन त्वया प्राप्तम् इदं फलम् 13010052a एतस्मात् कारणाद् ब्रह्मन् प्रहसे त्वां द्विजोत्तम 13010052c न त्वां परिभवन् ब्रह्मन् प्रहसामि गुरुर् भवान् 13010053a विपर्ययेण मे मन्युस् तेन संतप्यते मनः 13010053c जातिं स्मराम्य् अहं तुभ्यम् अतस् त्वां प्रहसामि वै 13010054a एवं तवोग्रं हि तप उपदेशेन नाशितम् 13010054c पुरोहितत्वम् उत्सृज्य यतस्व त्वं पुनर्भवे 13010055a इतस् त्वम् अधमाम् अन्यां मा योनिं प्राप्स्यसे द्विज 13010055c गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम 13010056 भीष्म उवाच 13010056a ततो विसृष्टो राज्ञा तु विप्रो दानान्य् अनेकशः 13010056c ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश् च सर्वशः 13010057a कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः 13010057c तीर्थानि चाभिगत्वा वै दानानि विविधानि च 13010058a दत्त्वा गाश् चैव विप्राणां पूतात्मा सो ऽभवद् द्विजः 13010058c तम् एव चाश्रमं गत्वा चचार विपुलं तपः 13010059a ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम 13010059c संमतश् चाभवत् तेषाम् आश्रमे ''श्रमवासिनाम् 13010060a एवं प्राप्तो महत् कृच्छ्रम् ऋषिः स नृपसत्तम 13010060c ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने 13010061a वर्जयेद् उपदेशं च सदैव ब्राह्मणो नृप 13010061c उपदेशं हि कुर्वाणो द्विजः कृच्छ्रम् अवाप्नुयात् 13010062a एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् 13010062c न प्रवक्तव्यम् इह हि किं चिद् वर्णावरे जने 13010063a ब्राह्मणाः क्षत्रिया वैश्यास् त्रयो वर्णा द्विजातयः 13010063c एतेषु कथयन् राजन् ब्राह्मणो न प्रदुष्यति 13010064a तस्मात् सद्भिर् न वक्तव्यं कस्य चित् किं चिद् अग्रतः 13010064c सूक्ष्मा गतिर् हि धर्मस्य दुर्ज्ञेया ह्य् अकृतात्मभिः 13010065a तस्मान् मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः 13010065c दुरुक्तस्य भयाद् राजन् नानुभाषन्ति किं चन 13010066a धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः 13010066c दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् 13010067a उपदेशो न कर्तव्यः कदा चिद् अपि कस्य चित् 13010067c उपदेशाद् धि तत् पापं ब्राह्मणः समवाप्नुयात् 13010068a विमृश्य तस्मात् प्राज्ञेन वक्तव्यं धर्मम् इच्छता 13010068c सत्यानृतेन हि कृत उपदेशो हिनस्ति वै 13010069a वक्तव्यम् इह पृष्टेन विनिश्चित्य विपर्ययम् 13010069c स चोपदेशः कर्तव्यो येन धर्मम् अवाप्नुयात् 13010070a एतत् ते सर्वम् आख्यातम् उपदेशे कृते सति 13010070c महान् क्लेशो हि भवति तस्मान् नोपदिशेत् क्व चित् 13011001 युधिष्ठिर उवाच 13011001a कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ 13011001c श्रीः पद्मा वसते नित्यं तन् मे ब्रूहि पितामह 13011002 भीष्म उवाच 13011002a अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् 13011002c रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत 13011003a नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् 13011003c कौतूहलाद् विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य 13011004a कानीह भूतान्य् उपसेवसे त्वं; संतिष्ठती कानि न सेवसे त्वम् 13011004c तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये 13011005a एवं तदा श्रीर् अभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य 13011005c उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना 13011006a वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने 13011006c नाकर्मशीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने 13011006e न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्व् असूये 13011007a ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र 13011007c न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु 13011008a यश् चात्मनि प्रार्थयते न किं चिद्; यश् च स्वभावोपहतान्तरात्मा 13011008c तेष्व् अल्पसंतोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि 13011009a वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु 13011009c वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु 13011010a स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च 13011010c वसामि सत्यशीलासु स्वभावनिरतासु च 13011011a प्रकीर्णभाण्डाम् अनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् 13011011c परस्य वेश्माभिरताम् अलज्जाम्; एवंविधां स्त्रीं परिवर्जयामि 13011012a लोलाम् अचोक्षाम् अवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च 13011012c निद्राभिभूतां सततं शयानाम्; एवंविधां स्त्रीं परिवर्जयामि 13011013a सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु 13011013c वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु 13011014a यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु 13011014c वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु 13011015a शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु 13011015c नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु 13011016a विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु 13011016c वसामि नित्यं सुबहूदकासु; सिंहैर् गजैश् चाकुलितोदकासु 13011016e मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् 13011017a यस्मिन् गृहे हूयते हव्यवाहो; गोब्राह्मणश् चार्च्यते देवताश् च 13011017c काले च पुष्पैर् बलयः क्रियन्ते; तस्मिन् गृहे नित्यम् उपैमि वासम् 13011018a स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव 13011018c वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते 13011019a नारायणे त्व् एकमना वसामि; सर्वेण भावेन शरीरभूता 13011019c तस्मिन् हि धर्मः सुमहान् निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् 13011020a नाहं शरीरेण वसामि देवि; नैवं मया शक्यम् इहाभिधातुम् 13011020c यस्मिंस् तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः 13012001 युधिष्ठिर उवाच 13012001a स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् 13012001c एतन् मे संशयं राजन् यथावद् वक्तुम् अर्हसि 13012002 भीष्म उवाच 13012002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13012002c भङ्गाश्वनेन शक्रस्य यथा वैरम् अभूत् पुरा 13012003a पुरा भङ्गाश्वनो नाम राजर्षिर् अतिधार्मिकः 13012003c अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञम् आहरत् 13012004a अग्निष्टुं नाम राजर्षिर् इन्द्रद्विष्टं महाबलः 13012004c प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते 13012005a इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः 13012005c अन्तरं तस्य राजर्षेर् अन्विच्छन् नियतात्मनः 13012006a कस्य चित् त्व् अथ कालस्य मृगयाम् अटतो नृप 13012006c इदम् अन्तरम् इत्य् एव शक्रो नृपम् अमोहयत् 13012007a एकाश्वेन च राजर्षिर् भ्रान्त इन्द्रेण मोहितः 13012007c न दिशो ऽविन्दत नृपः क्षुत्पिपासार्दितस् तदा 13012008a इतश् चेतश् च वै धावञ् श्रमतृष्णार्दितो नृपः 13012008c सरो ऽपश्यत् सुरुचिरं पूर्णं परमवारिणा 13012008e सो ऽवगाह्य सरस् तात पाययाम् आस वाजिनम् 13012009a अथ पीतोदकं सो ऽश्वं वृक्षे बद्ध्वा नृपोत्तमः 13012009c अवगाह्य ततः स्नातो राजा स्त्रीत्वम् अवाप ह 13012010a आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः 13012010c चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः 13012011a आरोहिष्ये कथं त्व् अश्वं कथं यास्यामि वै पुरम् 13012011c अग्निष्टुं नाम इष्टं मे पुत्राणां शतम् औरसम् 13012012a जातं महाबलानां वै तान् प्रवक्ष्यामि किं त्व् अहम् 13012012c दारेषु चास्मदीयेषु पौरजानपदेषु च 13012013a मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च 13012013c स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः 13012013e व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः 13012014a पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मे ऽभवत् 13012014c स्त्रीभावात् कथम् अश्वं तु पुनर् आरोढुम् उत्सहे 13012015a महता त्व् अथ खेदेन आरुह्याश्वं नराधिपः 13012015c पुनर् आयात् पुरं तात स्त्रीभूतो नृपसत्तम 13012016a पुत्रा दाराश् च भृत्याश् च पौरजानपदाश् च ते 13012016c किं न्व् इदं त्व् इति विज्ञाय विस्मयं परमं गताः 13012017a अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः 13012017c मृगयाम् अस्मि निर्यातो बलैः परिवृतो दृढम् 13012017e उद्भ्रान्तः प्राविशं घोराम् अटवीं दैवमोहितः 13012018a अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः 13012018c सरः सुरुचिरप्रख्यम् अपश्यं पक्षिभिर् वृतम् 13012019a तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान् न संशयः 13012019c अतृप्त इव पुत्राणां दाराणां च धनस्य च 13012020a उवाच पुत्रांश् च ततः स्त्रीभूतः पार्थिवोत्तमः 13012020c संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः 13012020e अभिषिच्य स पुत्राणां शतं राजा वनं गतः 13012021a ताम् आश्रमे स्त्रियं तात तापसो ऽभ्यवपद्यत 13012021c तापसेनास्य पुत्राणाम् आश्रमे ऽप्य् अभवच् छतम् 13012022a अथ सा तान् सुतान् गृह्य पूर्वपुत्रान् अभाषत 13012022c पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः 13012023a एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः 13012023c सहिता भ्रातरस् ते ऽथ राज्यं बुभुजिरे तदा 13012024a तान् दृष्ट्वा भ्रातृभावेन भुञ्जानान् राज्यम् उत्तमम् 13012024c चिन्तयाम् आस देवेन्द्रो मन्युनाभिपरिप्लुतः 13012024e उपकारो ऽस्य राजर्षेः कृतो नापकृतं मया 13012025a ततो ब्राह्मणरूपेण देवराजः शतक्रतुः 13012025c भेदयाम् आस तान् गत्वा नगरं वै नृपात्मजान् 13012026a bhrAtqNAM नास्ति सौभ्रात्रं ये ऽप्य् एकस्य पितुः सुताः 13012026c राज्यहेतोर् विवदिताः कश्यपस्य सुरासुराः 13012027a यूयं भङ्गाश्वनापत्यास् तापसस्येतरे सुताः 13012027c कश्यपस्य सुराश् चैव असुराश् च सुतास् तथा 13012027e युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः 13012028a इन्द्रेण भेदितास् ते तु युद्धे ऽन्योन्यम् अपातयन् 13012028c तच् छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह 13012029a ब्राह्मणच्छद्मनाभ्येत्य ताम् इन्द्रो ऽथान्वपृच्छत 13012029c केन दुःखेन संतप्ता रोदिषि त्वं वरानने 13012030a ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणम् अब्रवीत् 13012030c पुत्राणां द्वे शते ब्रह्मन् कालेन विनिपातिते 13012031a अहं राजाभवं विप्र तत्र पुत्रशतं मया 13012031c समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम 13012032a कदा चिन् मृगयां यात उद्भ्रान्तो गहने वने 13012032c अवगाढश् च सरसि स्त्रीभूतो ब्राह्मणोत्तम 13012032e पुत्रान् राज्ये प्रतिष्ठाप्य वनम् अस्मि ततो गतः 13012033a स्त्रियाश् च मे पुत्रशतं तापसेन महात्मना 13012033c आश्रमे जनितं ब्रह्मन् नीतास् ते नगरं मया 13012034a तेषां च वैरम् उत्पन्नं कालयोगेन वै द्विज 13012034c एतच् छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता 13012035a इन्द्रस् तां दुःखितां दृष्ट्वा अब्रवीत् परुषं वचः 13012035c पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् 13012036a इन्द्रद्विष्टेन यजता माम् अनादृत्य दुर्मते 13012036c इन्द्रो ऽहम् अस्मि दुर्बुद्धे वैरं ते यातितं मया 13012037a इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः 13012037c प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः 13012037e इष्टस् त्रिदशशार्दूल तत्र मे क्षन्तुम् अर्हसि 13012038a प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ 13012038c पुत्रा वै कतमे राजञ् जीवन्तु तव शंस मे 13012038e स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ ये ऽभवन् 13012039a तापसी तु ततः शक्रम् उवाच प्रयताञ्जलिः 13012039c स्त्रीभूतस्य हि ये जातास् ते मे जीवन्तु वासव 13012040a इन्द्रस् तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः 13012040c पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास् तव 13012041a स्त्रीभूतस्य हि ये जाताः स्नेहस् तेभ्यो ऽधिकः कथम् 13012041c कारणं श्रोतुम् इच्छामि तन् मे वक्तुम् इहार्हसि 13012042 stry उवाच 13012042a स्त्रियास् त्व् अभ्यधिकः स्नेहो न तथा पुरुषस्य वै 13012042c तस्मात् ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै 13012043 भीष्म उवाच 13012043a एवम् उक्ते ततस् त्व् इन्द्रः प्रीतो वाक्यम् उवाच ह 13012043c सर्व एवेह जीवन्तु पुत्रास् ते सत्यवादिनि 13012044a वरं च वृणु राजेन्द्र यं त्वम् इच्छसि सुव्रत 13012044c पुरुषत्वम् अथ स्त्रीत्वं मत्तो यद् अभिकाङ्क्षसि 13012045 stry उवाच 13012045a स्त्रीत्वम् एव वृणे शक्र प्रसन्ने त्वयि वासव 13012046a एवम् उक्तस् तु देवेन्द्रस् तां स्त्रियं प्रत्युवाच ह 13012046c पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो 13012047a एवम् उक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः 13012047c स्त्रियाः पुरुषसंयोगे प्रीतिर् अभ्यधिका सदा 13012047e एतस्मात् कारणाच् छक्र स्त्रीत्वम् एव वृणोम्य् अहम् 13012048a रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम 13012048c स्त्रीभावेन हि तुष्टो ऽस्मि गम्यतां त्रिदशाधिप 13012049a एवम् अस्त्व् इति चोक्त्वा ताम् आपृच्छ्य त्रिदिवं गतः 13012049c एवं स्त्रिया महाराज अधिका प्रीतिर् उच्यते 13013001 युधिष्ठिर उवाच 13013001a किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना 13013001c कथं वै लोकयात्रां तु किंशीलश् च समाचरेत् 13013002 भीष्म उवाच 13013002a कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् 13013002c मनसा त्रिविधं चैव दश कर्मपथांस् त्यजेत् 13013003a प्राणातिपातं स्तैन्यं च परदारम् अथापि च 13013003c त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् 13013004a असत्प्रलापं पारुष्यं पैशुन्यम् अनृतं तथा 13013004c चत्वारि वाचा राजेन्द्र न जल्पेन् नानुचिन्तयेत् 13013005a अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् 13013005c कर्मणां फलम् अस्तीति त्रिविधं मनसा चरेत् 13013006a तस्माद् वाक्कायमनसा नाचरेद् अशुभं नरः 13013006c शुभाशुभान्य् आचरन् हि तस्य तस्याश्नुते फलम् 13014001 युधिष्ठिर उवाच 13014001a पितामहेशाय विभो नामान्य् आचक्ष्व शंभवे 13014001c बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः 13014002 भीष्म उवाच 13014002a सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि 13014002c शिवाय विश्वरूपाय यन् मां पृच्छद् युधिष्ठिरः 13014003a नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना 13014003c निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराभवत् 13014004a द्वैपायनप्रभृतयस् तथैवेमे तपोधनाः 13014004c ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस् तव 13014005a ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजे ऽग्नये 13014005c महाभाग्यं विभो ब्रूहि मुण्डिने ऽथ कपर्दिने 13014006 वासुदेव उवाच 13014006a न गतिः कर्मणां शक्या वेत्तुम् ईशस्य तत्त्वतः 13014007a हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः 13014007c न विदुर् यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः 13014007e स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः 13014008a तस्याहम् असुरघ्नस्य कांश् चिद् भगवतो गुणान् 13014008c भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् 13014009 वैशंपायन उवाच 13014009a एवम् उक्त्वा तु भगवान् गुणांस् तस्य महात्मनः 13014009c उपस्पृश्य शुचिर् भूत्वा कथयाम् आस धीमतः 13014010 वासुदेव उवाच 13014010a शुश्रूषध्वं ब्राह्मणेन्द्रास् त्वं च तात युधिष्ठिर 13014010c त्वं चापगेय नामानि निशामय जगत्पतेः 13014011a यद् अवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् 13014011c यथा च भगवान् दृष्टो मया पूर्वं समाधिना 13014012a शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता 13014012c अतीते द्वादशे वर्षे जाम्बवत्य् अब्रवीद् धि माम् 13014013a प्रद्युम्नचारुदेष्णादीन् रुक्मिण्या वीक्ष्य पुत्रकान् 13014013c पुत्रार्थिनी माम् उपेत्य वाक्यम् आह युधिष्ठिर 13014014a शूरं बलवतां श्रेष्ठं कान्तरूपम् अकल्मषम् 13014014c आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् 13014015a न हि ते ऽप्राप्यम् अस्तीह त्रिषु लोकेषु किं चन 13014015c लोकान् सृजेस् त्वम् अपरान् इच्छन् यदुकुलोद्वह 13014016a त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता 13014016c आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः 13014017a चारुदेष्णः सुचारुश् च चारुवेषो यशोधरः 13014017c चारुश्रवाश् चारुयशाः प्रद्युम्नः शंभुर् एव च 13014018a यथा ते जनिताः पुत्रा रुक्मिण्याश् चारुविक्रमाः 13014018c तथा ममापि तनयं प्रयच्छ बलशालिनम् 13014019a इत्य् एवं चोदितो देव्या ताम् अवोचं सुमध्यमाम् 13014019c अनुजानीहि मां राज्ञि करिष्ये वचनं तव 13014019e सा च माम् अब्रवीद् गच्छ विजयाय शिवाय च 13014020a ब्रह्मा शिवः काश्यपश् च नद्यो देवा मनोनुगाः 13014020c क्षेत्रौषध्यो यज्ञवाहाच् छन्दांस्य् ऋषिगणा धरा 13014021a समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः 13014021c देवपत्न्यो देवकन्या देवमातर एव च 13014022a मन्वन्तराणि गावश् च चन्द्रमाः सविता हरिः 13014022c सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः 13014023a क्षणा लवा मुहूर्ताश् च निमेषा युगपर्ययाः 13014023c रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् 13014023e अरिष्टं गच्छ पन्थानम् अप्रमत्तो भवानघ 13014024a एवं कृतस्वस्त्ययनस् तयाहं; ताम् अभ्यनुज्ञाय कपीन्द्रपुत्रीम् 13014024c पितुः समीपे नरसत्तमस्य; मातुश् च राज्ञश् च तथाहुकस्य 13014025a तम् अर्थम् आवेद्य यद् अब्रवीन् मां; विद्याधरेन्द्रस्य सुता भृशार्ता 13014025c तान् अभ्यनुज्ञाय तदातिदुःखाद्; गदं तथैवातिबलं च रामम् 13014026a प्राप्यानुज्ञां गुरुजनाद् अहं तार्क्ष्यम् अचिन्तयम् 13014026c सो ऽवहद् धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् 13014027a तत्राहम् अद्भुतान् भावान् अपश्यं गिरिसत्तमे 13014027c क्षेत्रं च तपसां श्रेष्ठं पश्याम्य् आश्रमम् उत्तमम् 13014028a दिव्यं वैयाघ्रपद्यस्य उपमन्योर् महात्मनः 13014028c पूजितं देवगन्धर्वैर् ब्राह्म्या लक्ष्म्या समन्वितम् 13014029a धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः 13014029c वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः 13014030a बदरीकुन्दपुन्नागैर् अशोकाम्रातिमुक्तकैः 13014030c भल्लातकैर् मधूकैश् च चम्पकैः पनसैस् तथा 13014031a वन्यैर् बहुविधैर् वृक्षैः फलपुष्पप्रदैर् युतम् 13014031c पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् 13014032a नानाशकुनिसंभोज्यैः फलैर् वृक्षैर् अलंकृतम् 13014032c यथास्थानविनिक्षिप्तैर् भूषितं वनराजिभिः 13014033a रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् 13014033c कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् 13014033e पूगैश् च मृगजातीनां महिषर्क्षनिषेवितम् 13014034a नानापुष्परजोमिश्रो गजदानाधिवासितः 13014034c दिव्यस्त्रीगीतबहुलो मारुतो ऽत्र सुखो ववौ 13014035a धारानिनादैर् विहगप्रणादैः; शुभैस् तथा बृंहितैः कुञ्जराणाम् 13014035c गीतैस् तथा किंनराणाम् उदारैः; शुभैः स्वनैः सामगानां च वीर 13014036a अचिन्त्यं मनसाप्य् अन्यैः सरोभिः समलंकृतम् 13014036c विशालैश् चाग्निशरणैर् भूषितं कुशसंवृतम् 13014037a विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया 13014037c महात्मभिर् धर्मभृतां वरिष्ठैर्; महर्षिभिर् भूषितम् अग्निकल्पैः 13014038a वाय्वाहारैर् अम्बुपैर् जप्यनित्यैः; संप्रक्षालैर् यतिभिर् ध्याननित्यैः 13014038c धूमाशनैर् ऊष्मपैः क्षीरपैश् च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् 13014039a गोचारिणो ऽथाश्मकुट्टा दन्तोलूखलिनस् तथा 13014039c मरीचिपाः फेनपाश् च तथैव मृगचारिणः 13014040a सुदुःखान् नियमांस् तांस् तान् वहतः सुतपोन्वितान् 13014040c पश्यन्न् उत्फुल्लनयनः प्रवेष्टुम् उपचक्रमे 13014041a सुपूजितं देवगणैर् महात्मभिः; शिवादिभिर् भारत पुण्यकर्मभिः 13014041c रराज तच् चाश्रममण्डलं सदा; दिवीव राजन् रविमण्डलं यथा 13014042a क्रीडन्ति सर्पैर् नकुला मृगैर् व्याघ्राश् च मित्रवत् 13014042c प्रभावाद् दीप्ततपसः संनिकर्षगुणान्विताः 13014043a तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे 13014043c सेविते द्विजशार्दूलैर् वेदवेदाङ्गपारगैः 13014044a नानानियमविख्यातैर् ऋषिभिश् च महात्मभिः 13014044c प्रविशन्न् एव चापश्यं जटाचीरधरं प्रभुम् 13014045a तेजसा तपसा चैव दीप्यमानं यथानलम् 13014045c शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् 13014045e शिरसा वन्दमानं माम् उपमन्युर् अभाषत 13014046a स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः 13014046c यत् पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुम् इच्छसि 13014047a तम् अहं प्राञ्जलिर् भूत्वा मृगपक्षिष्व् अथाग्निषु 13014047c धर्मे च शिष्यवर्गे च समपृच्छम् अनामयम् 13014048a ततो मां भगवान् आह साम्ना परमवल्गुना 13014048c लप्स्यसे तनयं कृष्ण आत्मतुल्यम् असंशयम् 13014049a तपः सुमहद् आस्थाय तोषयेशानम् ईश्वरम् 13014049c इह देवः सपत्नीकः समाक्रीडत्य् अधोक्षज 13014050a इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा 13014050c तपसा ब्रह्मचर्येण सत्येन च दमेन च 13014050e तोषयित्वा शुभान् कामान् प्राप्नुवंस् ते जनार्दन 13014051a तेजसां तपसां चैव निधिः स भगवान् इह 13014051c शुभाशुभान्वितान् भावान् विसृजन् संक्षिपन्न् अपि 13014051e आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् 13014052a हिरण्यकशिपुर् यो ऽभूद् दानवो मेरुकम्पनः 13014052c तेन सर्वामरैश्वर्यं शर्वात् प्राप्तं समार्बुदम् 13014053a तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः 13014053c महादेववराच् छक्रं वर्षार्बुदम् अयोधयत् 13014054a विष्णोश् चक्रं च तद् घोरं वज्रम् आखण्डलस्य च 13014054c शीर्णं पुराभवत् तात ग्रहस्याङ्गेषु केशव 13014055a अर्द्यमानाश् च विबुधा ग्रहेण सुबलीयसा 13014055c शिवदत्तवराञ् जघ्नुर् असुरेन्द्रान् सुरा भृशम् 13014056a तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरताम् अदात् 13014056c शतं वर्षसहस्राणां सर्वलोकेश्वरो ऽभवत् 13014056e ममैवानुचरो नित्यं भवितासीति चाब्रवीत् 13014057a तथा पुत्रसहस्राणाम् अयुतं च ददौ प्रभुः 13014057c कुशद्वीपं च स ददौ राज्येन भगवान् अजः 13014058a तथा शतमुखो नाम धात्रा सृष्टो महासुरः 13014058c येन वर्षशतं साग्रम् आत्ममांसैर् हुतो ऽनलः 13014058e तं प्राह भगवांस् तुष्टः किं करोमीति शंकरः 13014059a तं वै शतमुखः प्राह योगो भवतु मे ऽद्भुतः 13014059c बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे 13014060a स्वायंभुवः क्रतुश् चापि पुत्रार्थम् अभवत् पुरा 13014060c आविश्य योगेनात्मानं त्रीणि वर्षशतान्य् अपि 13014061a तस्य देवो ऽददत् पुत्रान् सहस्रं क्रतुसंमितान् 13014061c योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः 13014062a वालखिल्या मघवता अवज्ञाताः पुरा किल 13014062c तैः क्रुद्धैर् भगवान् रुद्रस् तपसा तोषितो ह्य् अभूत् 13014063a तांश् चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः 13014063c सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ 13014064a महादेवस्य रोषाच् च आपो नष्टाः पुराभवन् 13014064c ताश् च सप्तकपालेन देवैर् अन्याः प्रवर्तिताः 13014065a अत्रेर् भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी 13014065c नाहं तस्य मुनेर् भूयो वशगा स्यां कथं चन 13014065e इत्य् उक्त्वा सा महादेवम् अगच्छच् छरणं किल 13014066a निराहारा भयाद् अत्रेस् त्रीणि वर्षशतान्य् अपि 13014066c अशेत मुसलेष्व् एव प्रसादार्थं भवस्य सा 13014067a ताम् अब्रवीद् धसन् देवो भविता वै सुतस् तव 13014067c वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् 13014068a शाकल्यः संशितात्मा वै नव वर्षशतान्य् अपि 13014068c आराधयाम् आस भवं मनोयज्ञेन केशव 13014069a तं चाह भगवांस् तुष्टो ग्रन्थकारो भविष्यसि 13014069c वत्साक्षया च ते कीर्तिस् त्रैलोक्ये वै भविष्यति 13014069e अक्षयं च कुलं ते ऽस्तु महर्षिभिर् अलंकृतम् 13014070a सावर्णिश् चापि विख्यात ऋषिर् आसीत् कृते युगे 13014070c इह तेन तपस् तप्तं षष्टिं वर्षशतान्य् अथ 13014071a तम् आह भगवान् रुद्रः साक्षात् तुष्टो ऽस्मि ते ऽनघ 13014071c ग्रन्थकृल् लोकविख्यातो भवितास्य् अजरामरः 13014072a मयापि च यथा दृष्टो देवदेवः पुरा विभुः 13014072c साक्षात् पशुपतिस् तात तच् चापि शृणु माधव 13014073a यदर्थं च महादेवः प्रयतेन मया पुरा 13014073c आराधितो महातेजास् तच् चापि शृणु विस्तरम् 13014074a यद् अवाप्तं च मे पूर्वं देवदेवान् महेश्वरात् 13014074c तत् सर्वम् अखिलेनाद्य कथयिष्यामि ते ऽनघ 13014075a पुरा कृतयुगे तात ऋषिर् आसीन् महायशाः 13014075c व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः 13014075e तस्याहम् अभवं पुत्रो धौम्यश् चापि ममानुजः 13014076a कस्य चित् त्व् अथ कालस्य धौम्येन सह माधव 13014076c आगच्छम् आश्रमं क्रीडन् मुनीनां भावितात्मनाम् 13014077a तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी 13014077c लक्षितं च मया क्षीरं स्वादुतो ह्य् अमृतोपमम् 13014078a ततः पिष्टं समालोड्य तोयेन सह माधव 13014078c आवयोः क्षीरम् इत्य् एव पानार्थम् उपनीयते 13014079a अथ गव्यं पयस् तात कदा चित् प्राशितं मया 13014079c ततः पिष्टरसं तात न मे प्रीतिम् उदावहत् 13014080a ततो ऽहम् अब्रुवं बाल्याज् जननीम् आत्मनस् तदा 13014080c क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे 13014081a ततो माम् अब्रवीन् माता दुःखशोकसमन्विता 13014081c पुत्रस्नेहात् परिष्वज्य मूर्ध्नि चाघ्राय माधव 13014082a कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् 13014082c वने निवसतां नित्यं कन्दमूलफलाशिनाम् 13014083a अप्रसाद्य विरूपाक्षं वरदं स्थाणुम् अव्ययम् 13014083c कुतः क्षीरोदनं वत्स सुखानि वसनानि च 13014084a तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् 13014084c तत्प्रसादाच् च कामेभ्यः फलं प्राप्स्यसि पुत्रक 13014085a जनन्यास् तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13014085c मम भक्तिर् महादेवे नैष्ठिकी समपद्यत 13014086a ततो ऽहं तप आस्थाय तोषयाम् आस शंकरम् 13014086c दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः 13014087a एकं वर्षशतं चैव फलाहारस् तदाभवम् 13014087c द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः 13014087e शतानि सप्त चैवाहं वायुभक्षस् तदाभवम् 13014088a ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः 13014088c शक्ररूपं स कृत्वा तु सर्वैर् देवगणैर् वृतः 13014088e सहस्राक्षस् तदा भूत्वा वज्रपाणिर् महायशाः 13014089a सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् 13014089c आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् 13014090a समास्थितश् च भगवान् दीप्यमानः स्वतेजसा 13014090c आजगाम किरीटी तु हारकेयूरभूषितः 13014091a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 13014091c सेव्यमानो ऽप्सरोभिश् च दिव्यगन्धर्वनादितः 13014092a ततो माम् आह देवेन्द्रः प्रीतस् ते ऽहं द्विजोत्तम 13014092c वरं वृणीष्व मत्तस् त्वं यत् ते मनसि वर्तते 13014093a शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् 13014093c अब्रुवं च तदा कृष्ण देवराजम् इदं वचः 13014094a नाहं त्वत्तो वरं काङ्क्षे नान्यस्माद् अपि दैवतात् 13014094c महादेवाद् ऋते सौम्य सत्यम् एतद् ब्रवीमि ते 13014095a पशुपतिवचनाद् भवामि सद्यः; कृमिर् अथ वा तरुर् अप्य् अनेकशाखः 13014095c अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिर् अप्य् अनिष्टा 13014096a अपि कीटः पतंगो वा भवेयं शंकराज्ञया 13014096c न तु शक्र त्वया दत्तं त्रैलोक्यम् अपि कामये 13014097a यावच् छशाङ्कशकलामलबद्धमौलिर्; न प्रीयते पशुपतिर् भगवान् ममेशः 13014097c तावज् जरामरणजन्मशताभिघातैर्; दुःखानि देहविहितानि समुद्वहामि 13014098a दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारम् अपारम् आद्यम् एकम् 13014098c अजरम् अमरम् अप्रसाद्य रुद्रं; जगति पुमान् इह को लभेत शान्तिम् 13014099 शक्र उवाच 13014099a कः पुनस् तव हेतुर् वै ईशे कारणकारणे 13014099c येन देवाद् ऋते ऽन्यस्मात् प्रसादं नाभिकाङ्क्षसि 13014100 उपमन्युर् उवाच 13014100a हेतुभिर् वा किम् अन्यैस् ते ईशः कारणकारणम् 13014100c न शुश्रुम यद् अन्यस्य लिङ्गम् अभ्यर्च्यते सुरैः 13014101a कस्यान्यस्य सुरैः सर्वैर् लिङ्गं मुक्त्वा महेश्वरम् 13014101c अर्च्यते ऽर्चितपूर्वं वा ब्रूहि यद्य् अस्ति ते श्रुतिः 13014102a यस्य ब्रह्मा च विष्णुश् च त्वं चापि सह दैवतैः 13014102c अर्चयध्वं सदा लिङ्गं तस्माच् छ्रेष्ठतमो हि सः 13014103a तस्माद् वरम् अहं काङ्क्षे निधनं वापि कौशिक 13014103c गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन 13014104a कामम् एष वरो मे ऽस्तु शापो वापि महेश्वरात् 13014104c न चान्यां देवतां काङ्क्षे सर्वकामफलान्य् अपि 13014105a एवम् उक्त्वा तु देवेन्द्रं दुःखाद् आकुलितेन्द्रियः 13014105c न प्रसीदति मे रुद्रः किम् एतद् इति चिन्तयन् 13014105e अथापश्यं क्षणेनैव तम् एवैरावतं पुनः 13014106a हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् 13014106c वृषरूपधरं साक्षात् क्षीरोदम् इव सागरम् 13014107a कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् 13014107c जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् 13014108a रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् 13014108c सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् 13014109a ककुदं तस्य चाभाति स्कन्धम् आपूर्य विष्ठितम् 13014109c तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् 13014110a तम् आस्थितश् च भगवान् देवदेवः सहोमया 13014110c अशोभत महादेवः पौर्णमास्याम् इवोडुराट् 13014111a तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् 13014111c सहस्रम् इव सूर्याणां सर्वम् आवृत्य तिष्ठति 13014112a ईश्वरः सुमहातेजाः संवर्तक इवानलः 13014112c युगान्ते सर्वभूतानि दिधक्षुर् इव चोद्यतः 13014113a तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः 13014113c पुनर् उद्विग्नहृदयः किम् एतद् इति चिन्तयम् 13014114a मुहूर्तम् इव तत् तेजो व्याप्य सर्वा दिशो दश 13014114c प्रशान्तं च क्षणेनैव देवदेवस्य मायया 13014115a अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् 13014115c सौरभेयगतं सौम्यं विधूमम् इव पावकम् 13014115e सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् 13014116a नीलकण्ठं महात्मानम् असक्तं तेजसां निधिम् 13014116c अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् 13014117a शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् 13014117c शुक्लध्वजम् अनाधृष्यं शुक्लयज्ञोपवीतिनम् 13014118a गायद्भिर् नृत्यमानैश् च उत्पतद्भिर् इतस् ततः 13014118c वृतं पारिषदैर् दिव्यैर् आत्मतुल्यपराक्रमैः 13014119a बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रम् इवोदितम् 13014119c त्रिभिर् नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैर् इवोदितैः 13014120a अशोभत च देवस्य माला गात्रे सितप्रभे 13014120c जातरूपमयैः पद्मैर् ग्रथिता रत्नभूषिता 13014121a मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च 13014121c मया दृष्टानि गोविन्द भवस्यामिततेजसः 13014122a इन्द्रायुधसहस्राभं धनुस् तस्य महात्मनः 13014122c पिनाकम् इति विख्यातं स च वै पन्नगो महान् 13014123a सप्तशीर्षो महाकायस् तीक्ष्णदंष्ट्रो विषोल्बणः 13014123c ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः 13014124a शरश् च सूर्यसंकाशः कालानलसमद्युतिः 13014124c यत् तद् अस्त्रं महाघोरं दिव्यं पाशुपतं महत् 13014125a अद्वितीयम् अनिर्देश्यं सर्वभूतभयावहम् 13014125c सस्फुलिङ्गं महाकायं विसृजन्तम् इवानलम् 13014126a एकपादं महादंष्ट्रं सहस्रशिरसोदरम् 13014126c सहस्रभुजजिह्वाक्षम् उद्गिरन्तम् इवानलम् 13014127a ब्राह्मान् नारायणाद् ऐन्द्राद् आग्नेयाद् अपि वारुणात् 13014127c यद् विशिष्टं महाबाहो सर्वशस्त्रविघातनम् 13014128a येन तत् त्रिपुरं दग्ध्वा क्षणाद् भस्मीकृतं पुरा 13014128c शरेणैकेन गोविन्द महादेवेन लीलया 13014129a निर्ददाह जगत् कृत्स्नं त्रैलोक्यं सचराचरम् 13014129c महेश्वरभुजोत्सृष्टं निमेषार्धान् न संशयः 13014130a नावध्यो यस्य लोके ऽस्मिन् ब्रह्मविष्णुसुरेष्व् अपि 13014130c तद् अहं दृष्टवांस् तात आश्चर्याद्भुतम् उत्तमम् 13014131a गुह्यम् अस्त्रं परं चापि तत्तुल्याधिकम् एव वा 13014131c यत् तच् छूलम् इति ख्यातं सर्वलोकेषु शूलिनः 13014132a दारयेद् यन् महीं कृत्स्नां शोषयेद् वा महोदधिम् 13014132c संहरेद् वा जगत् कृत्स्नं विसृष्टं शूलपाणिना 13014133a यौवनाश्वो हतो येन मांधाता सबलः पुरा 13014133c चक्रवर्ती महातेजास् त्रिलोकविजयी नृपः 13014134a महाबलो महावीर्यः शक्रतुल्यपराक्रमः 13014134c करस्थेनैव गोविन्द लवणस्येह रक्षसः 13014135a तच् छूलम् अतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् 13014135c त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानम् इव स्थितम् 13014136a विधूमं सार्चिषं कृष्णं कालसूर्यम् इवोदितम् 13014136c सर्पहस्तम् अनिर्देश्यं पाशहस्तम् इवान्तकम् 13014136e दृष्टवान् अस्मि गोविन्द तद् अस्त्रं रुद्रसंनिधौ 13014137a परशुस् तीक्ष्णधारश् च दत्तो रामस्य यः पुरा 13014137c महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः 13014137e कार्तवीर्यो हतो येन चक्रवर्ती महामृधे 13014138a त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता 13014138c जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा 13014139a दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः 13014139c अभवच् छूलिनो ऽभ्याशे दीप्तवह्निशिखोपमः 13014140a असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः 13014140c प्राधान्यतो मयैतानि कीर्तितानि तवानघ 13014141a सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः 13014141c दिव्यं विमानम् आस्थाय हंसयुक्तं मनोजवम् 13014142a वामपार्श्वगतश् चैव तथा नारायणः स्थितः 13014142c वैनतेयं समास्थाय शङ्खचक्रगदाधरः 13014143a स्कन्दो मयूरम् आस्थाय स्थितो देव्याः समीपतः 13014143c शक्तिं कण्ठे समादाय द्वितीय इव पावकः 13014144a पुरस्ताच् चैव देवस्य नन्दिं पश्याम्य् अवस्थितम् 13014144c शूलं विष्टभ्य तिष्ठन्तं द्वितीयम् इव शंकरम् 13014145a स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस् तथा 13014145c शक्राद्या देवताश् चैव सर्व एव समभ्ययुः 13014146a ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः 13014146c अस्तुवन् विविधैः स्तोत्रैर् महादेवं सुरास् तदा 13014147a ब्रह्मा भवं तदा स्तुन्वन् रथन्तरम् उदीरयन् 13014147c ज्येष्ठसाम्ना च देवेशं जगौ नारायणस् तदा 13014147e गृणञ् शक्रः परं ब्रह्म शतरुद्रीयम् उत्तमम् 13014148a ब्रह्मा नारायणश् चैव देवराजश् च कौशिकः 13014148c अशोभन्त महात्मानस् त्रयस् त्रय इवाग्नयः 13014149a तेषां मध्यगतो देवो रराज भगवाञ् शिवः 13014149c शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् 13014149e ततो ऽहम् अस्तुवं देवं स्तवेनानेन सुव्रतम् 13014150a नमो देवाधिदेवाय महादेवाय वै नमः 13014150c शक्राय शक्ररूपाय शक्रवेषधराय च 13014151a नमस् ते वज्रहस्ताय पिङ्गलायारुणाय च 13014151c पिनाकपाणये नित्यं खड्गशूलधराय च 13014152a नमस् ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे 13014152c कृष्णाजिनोत्तरीयाय कृष्णाष्टम् इरताय च 13014153a शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च 13014153c शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च 13014154a त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः 13014154c आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे 13014155a ऋषभस् त्वं पवित्राणां योगिनां निष्कलः शिवः 13014155c आश्रमाणां गृहस्थस् त्वम् ईश्वराणां महेश्वरः 13014155e कुबेरः सर्वयक्षाणां क्रतूनां विष्णुर् उच्यसे 13014156a पर्वतानां महामेरुर् नक्षत्राणां च चन्द्रमाः 13014156c वसिष्ठस् त्वम् RSINAM च ग्रहाणां सूर्य उच्यसे 13014157a आरण्यानां पशूनां च सिंहस् त्वं परमेश्वरः 13014157c ग्राम्याणां गोवृषश् चासि भगवा&l लोकपूजितः 13014158a आदित्यानां भवान् विष्णुर् वसूनां चैव पावकः 13014158c पक्षिणां वैनतेयश् च अनन्तो भुजगेषु च 13014159a सामवेदश् च वेदानां यजुषां शतरुद्रियम् 13014159c सनत्कुमारो योगीनां सांख्यानां कपिलो ह्य् असि 13014160a शक्रो ऽसि मरुतां देव pitqNAM धर्मराड् असि 13014160c ब्रह्मलोकश् च लोकानां गतीनां मोक्ष उच्यसे 13014161a क्षीरोदः सागराणां च शैलानां हिमवान् गिरिः 13014161c वर्णानां ब्राह्मणश् चासि विप्राणां दीक्षितो द्विजः 13014161e आदिस् त्वम् असि लोकानां संहर्ता काल एव च 13014162a यच् चान्यद् अपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् 13014162c तत् सर्वं भगवान् एव इति मे निश्चिता मतिः 13014163a नमस् ते भगवन् देव नमस् ते भक्तवत्सल 13014163c योगेश्वर नमस् ते ऽस्तु नमस् ते विश्वसंभव 13014164a प्रसीद मम भक्तस्य दीनस्य कृपणस्य च 13014164c अनैश्वर्येण युक्तस्य गतिर् भव सनातन 13014165a यं चापराधं कृतवान् अज्ञानात् परमेश्वर 13014165c मद्भक्त इति देवेश तत् सर्वं क्षन्तुम् अर्हसि 13014166a मोहितश् चास्मि देवेश तुभ्यं रूपविपर्ययात् 13014166c तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर 13014167a एवं स्तुत्वाहम् ईशानं पाद्यम् अर्घ्यं च भक्तितः 13014167c कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् 13014168a ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता 13014168c पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि 13014169a दुन्दुभिश् च ततो दिव्यस् ताडितो देवकिंकरैः 13014169c ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः 13014170a ततः प्रीतो महादेवः सपत्नीको वृषध्वजः 13014170c अब्रवीत् त्रिदशांस् तत्र हर्षयन्न् इव मां तदा 13014171a पश्यध्वं त्रिदशाः सर्वे उपमन्योर् महात्मनः 13014171c मयि भक्तिं परां दिव्याम् एकभावाद् अवस्थिताम् 13014172a एवम् उक्तास् ततः कृष्ण सुरास् ते शूलपाणिना 13014172c ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् 13014173a भगवन् देवदेवेश लोकनाथ जगत्पते 13014173c लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः 13014174a एवम् उक्तस् ततः शर्वः सुरैर् ब्रह्मादिभिस् तथा 13014174c आह मां भगवान् ईशः प्रहसन्न् इव शंकरः 13014175a वत्सोपमन्यो प्रीतो ऽस्मि पश्य मां मुनिपुंगव 13014175c दृढभक्तो ऽसि विप्रर्षे मया जिज्ञासितो ह्य् असि 13014176a अनया चैव भक्त्या ते अत्यर्थं प्रीतिमान् अहम् 13014176c तस्मात् सर्वान् ददाम्य् अद्य कामांस् तव यथेप्शितान् 13014177a एवम् उक्तस्य चैवाथ महादेवेन मे विभो 13014177c हर्षाद् अश्रूण्य् अवर्तन्त लोमहर्षश् च जायते 13014178a अब्रुवं च तदा देवं हर्षगद्गदया गिरा 13014178c जानुभ्याम् अवनिं गत्वा प्रणम्य च पुनः पुनः 13014179a अद्य जातो ह्य् अहं देव अद्य मे सफलं तपः 13014179c यन् मे साक्षान् महादेवः प्रसन्नस् तिष्ठते ऽग्रतः 13014180a यं न पश्यन्ति चाराध्य देवा ह्य् अमितविक्रमम् 13014180c तम् अहं दृष्टवान् देवं को ऽन्यो धन्यतरो मया 13014181a एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् 13014181c षड्विंशकम् इति ख्यातं यत् परात्परम् अक्षरम् 13014182a स एष भगवान् देवः सर्वतत्त्वादिर् अव्ययः 13014182c सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः 13014183a यो ऽसृजद् दक्षिणाद् अङ्गाद् ब्रह्माणं लोकसंभवम् 13014183c वामपार्श्वात् तथा विष्णुं लोकरक्षार्थम् ईश्वरः 13014183e युगान्ते चैव संप्राप्ते रुद्रम् अङ्गात् सृजत् प्रभुः 13014184a स रुद्रः संहरन् कृत्स्नं जगत् स्थावरजङ्गमम् 13014184c कालो भूत्वा महातेजाः संवर्तक इवानलः 13014185a एष देवो महादेवो जगत् सृष्ट्वा चराचरम् 13014185c कल्पान्ते चैव सर्वेषां स्मृतिम् आक्षिप्य तिष्ठति 13014186a सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः 13014186c आस्ते सर्वगतो नित्यम् अदृश्यः सर्वदैवतैः 13014187a यदि देयो वरो मह्यं यदि तुष्टश् च मे प्रभुः 13014187c भक्तिर् भवतु मे नित्यं शाश्वती त्वयि शंकर 13014188a अतीतानागतं चैव वर्तमानं च यद् विभो 13014188c जानीयाम् इति मे बुद्धिस् त्वत्प्रसादात् सुरोत्तम 13014189a क्षीरोदनं च भुञ्जीयाम् अक्षयं सह बान्धवैः 13014189c आश्रमे च सदा मह्यं सांनिध्यं परम् अस्तु ते 13014190a एवम् उक्तः स मां प्राह भगवा&l लोकपूजितः 13014190c महेश्वरो महातेजाश् चराचरगुरुः प्रभुः 13014191a अजरश् चामरश् चैव भव दुःखविवर्जितः 13014191c शीलवान् गुणसंपन्नः सर्वज्ञः प्रियदर्शनः 13014192a अक्षयं यौवनं ते ऽस्तु तेजश् चैवानलोपमम् 13014192c क्षीरोदः सागरश् चैव यत्र यत्रेच्छसे मुने 13014193a तत्र ते भविता कामं सांनिध्यं पयसो निधेः 13014193c क्षीरोदनं च भुङ्क्ष्व त्वम् अमृतेन समन्वितम् 13014194a बन्धुभिः सहितः कल्पं ततो माम् उपयास्यसि 13014194c सांनिध्यम् आश्रमे नित्यं करिष्यामि द्विजोत्तम 13014195a तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुम् अर्हसि 13014195c स्मृतः स्मृतश् च ते विप्र सदा दास्यामि दर्शनम् 13014196a एवम् उक्त्वा स भगवान् सूर्यकोटिसमप्रभः 13014196c ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत 13014197a एवं दृष्टो मया कृष्ण देवदेवः समाधिना 13014197c तद् अवाप्तं च मे सर्वं यद् उक्तं तेन धीमता 13014198a प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान् व्यवस्थितान् 13014198c ऋषीन् विद्याधरान् यक्षान् गन्धर्वाप्सरसस् तथा 13014199a पश्य वृक्षान् मनोरम्यान् सदा पुष्पफलान्वितान् 13014199c सर्वर्तुकुसुमैर् युक्तान् स्निग्धपत्रान् सुशाखिनः 13014199e सर्वम् एतन् महाबाहो दिव्यभावसमन्वितम् 13015001 उपमन्युर् उवाच 13015001a एतान् सहस्रशश् चान्यान् समनुध्यातवान् हरः 13015001c कस्मात् प्रसादं भगवान् न कुर्यात् तव माधव 13015002a त्वादृशेन हि देवानां श्लाघनीयः समागमः 13015002c ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्य् उत 13015002e जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् 13015003 कृष्ण उवाच 13015003a अब्रुवं तम् अहं ब्रह्मंस् त्वत्प्रसादान् महामुने 13015003c द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् 13015004a दिने ऽष्टमे च विप्रेण दीक्षितो ऽहं यथाविधि 13015004c दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा 13015005a मासम् एकं फलाहारो द्वितीयं सलिलाशनः 13015005c तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः 13015006a एकपादेन तिष्ठंश् च ऊर्ध्वबाहुर् अतन्द्रितः 13015006c तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत 13015007a तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन 13015007c इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् 13015007e नीलशैलचयप्रख्यं बलाकाभूषितं घनम् 13015008a तम् आस्थितश् च भगवान् देव्या सह महाद्युतिः 13015008c तपसा तेजसा कान्त्या दीप्तया सह भार्यया 13015009a रराज भगवांस् तत्र देव्या सह महेश्वरः 13015009c सोमेन सहितः सूर्यो यथा मेघस्थितस् तथा 13015010a संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः 13015010c अपश्यं देवसंघानां गतिम् आर्तिहरं हरम् 13015011a किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् 13015011c पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् 13015012a दिव्यां मालाम् उरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् 13015012c चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वद् अपश्यम् एनम् 13015013a प्रमथानां गणैश् चैव समन्तात् परिवारितम् 13015013c शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् 13015014a एकादश तथा चैनं रुद्राणां वृषवाहनम् 13015014c अस्तुवन् नियतात्मानः कर्मभिः शुभकर्मिणम् 13015015a आदित्या वसवः साध्या विश्वेदेवास् तथाश्विनौ 13015015c विश्वाभिः स्तुतिभिर् देवं विश्वदेवं समस्तुवन् 13015016a शतक्रतुश् च भगवान् विष्णुश् चादितिनन्दनौ 13015016c ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके 13015017a योगीश्वराः सुबहवो योगदं पितरं गुरुम् 13015017c ब्रह्मर्षयश् च ससुतास् तथा देवर्षयश् च वै 13015018a पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास् तथा 13015018c मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः 13015019a मुहूर्ताश् च निमेषाश् च तथैव युगपर्ययाः 13015019c दिव्या राजन् नमस्यन्ति विद्याः सर्वा दिशस् तथा 13015020a सनत्कुमारो वेदाश् च इतिहासास् तथैव च 13015020c मरीचिर् अङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 13015021a मनवः सप्तसोमश् च अथर्वा सबृहस्पतिः 13015021c भृगुर् दक्षः कश्यपश् च वसिष्ठः काश्य एव च 13015022a छन्दांसि दीक्षा यज्ञाश् च दक्षिणाः पावको हविः 13015022c यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर 13015023a प्रजानां पतयः सर्वे सरितः पन्नगा नगाः 13015023c देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः 13015024a सहस्राणि मुनीनां च अयुतान्य् अर्बुदानि च 13015024c नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः 13015025a गन्धर्वाप्सरसश् चैव गीतवादित्रकोविदाः 13015025c दिव्यतानेन गायन्तः स्तुवन्ति भवम् अद्भुतम् 13015025e विद्याधरा दानवाश् च गुह्यका राक्षसास् तथा 13015026a सर्वाणि चैव भूतानि स्थावराणि चराणि च 13015026c नमस्यन्ति महाराज वाङ्मनःकर्मभिर् विभुम् 13015026e पुरस्ताद् विष्ठितः शर्वो ममासीत् त्रिदशेश्वरः 13015027a पुरस्ताद् विष्ठितं दृष्ट्वा ममेशानं च भारत 13015027c सप्रजापतिशक्रान्तं जगन् माम् अभ्युदैक्षत 13015028a ईक्षितुं च महादेवं न मे शक्तिर् अभूत् तदा 13015028c ततो माम् अब्रवीद् देवः पश्य कृष्ण वदस्व च 13015029a शिरसा वन्दिते देवे देवी प्रीता उमाभवत् 13015029c ततो ऽहम् अस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः 13015030a नमो ऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वाम् ऋषयो वदन्ति 13015030c तपश् च सत्त्वं च रजस् तमश् च; त्वाम् एव सत्यं च वदन्ति सन्तः 13015031a त्वं वै ब्रह्मा च रुद्रश् च वरुणो ऽग्निर् मनुर् भवः 13015031c धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः 13015032a त्वत्तो जातानि भूतानि स्थावराणि चराणि च 13015032c त्वम् आदिः सर्वभूतानां संहारश् च त्वम् एव हि 13015033a ये चेन्द्रियार्थाश् च मनश् च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः 13015033c ये वा दिविस्था देवताश् चापि पुंसां; तस्मात् परं त्वाम् ऋषयो वदन्ति 13015034a वेदा यज्ञाश् च सोमश् च दक्षिणा पावको हविः 13015034c यज्ञोपगं च यत् किं चिद् भगवांस् तद् असंशयम् 13015035a इष्टं दत्तम् अधीतं च व्रतानि नियमाश् च ये 13015035c ह्रीः कीर्तिः श्रीर् द्युतिस् तुष्टिः सिद्धिश् चैव त्वदर्पणा 13015036a कामः क्रोधो भयं लोभो मदः स्तम्भो ऽथ मत्सरः 13015036c आधयो व्याधयश् चैव भगवंस् तनयास् तव 13015037a कृतिर् विकारः प्रलयः प्रधानं प्रभवो ऽव्ययः 13015037c मनसः परमा योनिः स्वभावश् चापि शाश्वतः 13015037e अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः 13015038a आदिर् गुणानां सर्वेषां भवान् वै जीवनाश्रयः 13015038c महान् आत्मा मतिर् ब्रह्मा विश्वः शंभुः स्वयंभुवः 13015039a बुद्धिः प्रज्ञोपलब्धिश् च संवित् ख्यातिर् धृतिः स्मृतिः 13015039c पर्यायवाचकैः शब्दैर् महान् आत्मा विभाव्यसे 13015040a त्वां बुद्ध्वा ब्राह्मणो विद्वान् न प्रमोहं निगच्छति 13015040c हृदयं सर्वभूतानां क्षेत्रज्ञस् त्वम् ऋषिष्टुतः 13015041a सर्वतःपाणिपादस् त्वं सर्वतोक्षिशिरोमुखः 13015041c सर्वतःश्रुतिमा&l लोके सर्वम् आवृत्य तिष्ठसि 13015042a फलं त्वम् असि तिग्मांशो निमेषादिषु कर्मसु 13015042c त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः 13015042e अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 13015043a त्वयि बुद्धिर् मतिर् लोकाः प्रपन्नाः संश्रिताश् च ये 13015043c ध्यानिनो नित्ययोगाश् च सत्यसंधा जितेन्द्रियाः 13015044a यस् त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् 13015044c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति 13015045a विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः 13015045c प्रधानविधियोगस्थस् त्वाम् एव विशते बुधः 13015046a एवम् उक्ते मया पार्थ भवे चार्तिविनाशने 13015046c चराचरं जगत् सर्वं सिंहनादम् अथाकरोत् 13015047a सविप्रसंघाश् च सुरासुराश् च; नागाः पिशाचाः पितरो वयांसि 13015047c रक्षोगणा भूतगणाश् च सर्वे; महर्षयश् चैव तथा प्रणेमुः 13015048a मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् 13015048c राशयो निपतन्ति स्म वायुश् च सुसुखो ववौ 13015049a निरीक्ष्य भगवान् देवीम् उमां मां च जगद्धितः 13015049c शतक्रतुं चाभिवीक्ष्य स्वयं माम् आह शंकरः 13015050a विद्मः कृष्ण परां भक्तिम् अस्मासु तव शत्रुहन् 13015050c क्रियताम् आत्मनः श्रेयः प्रीतिर् हि परमा त्वयि 13015051a वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम 13015051c ब्रूहि यादवशार्दूल यान् इच्छसि सुदुर्लभान् 13016001 कृष्ण उवाच 13016001a मूर्ध्ना निपत्य नियतस् तेजःसंनिचये ततः 13016001c परमं हर्षम् आगम्य भगवन्तम् अथाब्रुवम् 13016002a धर्मे दृढत्वं युधि शत्रुघातं; यशस् तथाग्र्यं परमं बलं च 13016002c योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि 13016003a एवम् अस्त्व् इति तद् वाक्यं मयोक्तः प्राह शंकरः 13016004a ततो मां जगतो माता धरणी सर्वपावनी 13016004c उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः 13016005a दत्तो भगवता पुत्रः साम्बो नाम तवानघ 13016005c मत्तो ऽप्य् अष्टौ वरान् इष्टान् गृहाण त्वं ददामि ते 13016005e प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन 13016006a द्विजेष्व् अकोपं पितृतः प्रसादं; शतं सुतानाम् उपभोगं परं च 13016006c कुले प्रीतिं मातृतश् च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् 13016007 देव्य् उवाच 13016007a एवं भविष्यत्य् अमरप्रभाव; नाहं मृषा जातु वदे कदा चित् 13016007c भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् 13016008a प्रीतिं चाग्र्यां बान्धवानां सकाशाद्; ददामि ते वपुषः काम्यतां च 13016008c भोक्ष्यन्ते वै सप्ततिर् वै शतानि; गृहे तुभ्यम् अतिथीनां च नित्यम् 13016009 वासुदेव उवाच 13016009a एवं दत्त्वा वरान् देवो मम देवी च भारत 13016009c अन्तर्हितः क्षणे तस्मिन् सगणो भीमपूर्वज 13016010a एतद् अत्यद्भुतं सर्वं ब्राह्मणायातितेजसे 13016010c उपमन्यवे मया कृत्स्नम् आख्यातं कौरवोत्तम 13016011a नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत 13016011c नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे 13016011e नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः 13016012a ऋषिर् आसीत् कृते तात तण्डिर् इत्य् एव विश्रुतः 13016012c दश वर्षसहस्राणि तेन देवः समाधिना 13016012e आराधितो ऽभूद् भक्तेन तस्योदर्कं निशामय 13016013a स दृष्टवान् महादेवम् अस्तौषीच् च स्तवैर् विभुम् 13016013c पवित्राणां पवित्रस् त्वं गतिर् गतिमतां वर 13016013e अत्युग्रं तेजसां तेजस् तपसां परमं तपः 13016014a विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत 13016014c भूरिकल्याणद विभो पुरुसत्य नमो ऽस्तु ते 13016015a जातीमरणभीरूणां यतीनां यततां विभो 13016015c निर्वाणद सहस्रांशो नमस् ते ऽस्तु सुखाश्रय 13016016a ब्रह्मा शतक्रतुर् विष्णुर् विश्वेदेवा महर्षयः 13016016c न विदुस् त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् 13016017a त्वत्तः प्रवर्तते कालस् त्वयि कालश् च लीयते 13016017c कालाख्यः पुरुषाख्यश् च ब्रह्माख्यश् च त्वम् एव हि 13016018a तनवस् ते स्मृतास् तिस्रः पुराणज्ञैः सुरर्षिभिः 13016018c अधिपौरुषम् अध्यात्मम् अधिभूताधिदैवतम् 13016018e अधिलोक्याधिविज्ञानम् अधियज्ञस् त्वम् एव हि 13016019a त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैर् अपि 13016019c विद्वांसो यान्ति निर्मुक्ताः परं भावम् अनामयम् 13016020a अनिच्छतस् तव विभो जन्ममृत्युर् अनेकतः 13016020c द्वारं त्वं स्वर्गमोक्षाणाम् आक्षेप्ता त्वं ददासि च 13016021a त्वम् एव मोक्षः स्वर्गश् च कामः क्रोधस् त्वम् एव हि 13016021c सत्त्वं रजस् तमश् चैव अधश् चोर्ध्वं त्वम् एव हि 13016022a ब्रह्मा विष्णुश् च रुद्रश् च स्कन्देन्द्रौ सविता यमः 13016022c वरुणेन्दू मनुर् धाता विधाता त्वं धनेश्वरः 13016023a भूर् वायुर् ज्योतिर् आपश् च वाग् बुद्धिस् त्वं मतिर् मनः 13016023c कर्म सत्यानृते चोभे त्वम् एवास्ति च नास्ति च 13016024a इन्द्रियाणीन्द्रियार्थाश् च तत्परं प्रकृतेर् ध्रुवम् 13016024c विश्वाविश्वपरो भावश् चिन्त्याचिन्त्यस् त्वम् एव हि 13016025a यच् चैतत् परमं ब्रह्म यच् च तत् परमं पदम् 13016025c या गतिः सांख्ययोगानां स भवान् नात्र संशयः 13016026a नूनम् अद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् 13016026c यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः 13016027a अहो मूढाः स्म सुचिरम् इमं कालम् अचेतसः 13016027c यन् न विद्मः परं देवं शाश्वतं यं विदुर् बुधाः 13016028a सो ऽयम् आसादितः साक्षाद् बहुभिर् जन्मभिर् मया 13016028c भक्तानुग्रहकृद् देवो यं ज्ञात्वामृतम् अश्नुते 13016029a देवासुरमनुष्याणां यच् च गुह्यं सनातनम् 13016029c गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैर् अपि 13016030a स एष भगवान् देवः सर्वकृत् सर्वतोमुखः 13016030c सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता 13016031a प्राणकृत् प्राणभृत् प्राणी प्राणदः प्राणिनां गतिः 13016031c देहकृद् देहभृद् देही देहभुग् देहिनां गतिः 13016032a अध्यात्मगतिनिष्ठानां ध्यानिनाम् आत्मवेदिनाम् 13016032c अपुनर्मारकामानां या गतिः सो ऽयम् ईश्वरः 13016033a अयं च सर्वभूतानां शुभाशुभगतिप्रदः 13016033c अयं च जन्ममरणे विदध्यात् सर्वजन्तुषु 13016034a अयं च सिद्धिकामानाम् RSINAM सिद्धिदः प्रभुः 13016034c अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः 13016035a भूर् आद्यान् सर्वभुवनान् उत्पाद्य सदिवौकसः 13016035c विभर्ति देवस् तनुभिर् अष्टाभिश् च ददाति च 13016036a अतः प्रवर्तते सर्वम् अस्मिन् सर्वं प्रतिष्ठितम् 13016036c अस्मिंश् च प्रलयं याति अयम् एकः सनातनः 13016037a अयं स सत्यकामानां सत्यलोकः परः सताम् 13016037c अपवर्गश् च मुक्तानां कैवल्यं चात्मवादिनाम् 13016038a अयं ब्रह्मादिभिः सिद्धैर् गुहायां गोपितः प्रभुः 13016038c देवासुरमनुष्याणां न प्रकाशो भवेद् इति 13016039a तं त्वां देवासुरनरास् तत्त्वेन न विदुर् भवम् 13016039c मोहिताः खल्व् अनेनैव हृच्छयेन प्रवेशिताः 13016040a ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत 13016040c तेषाम् एवात्मनात्मानं दर्शयत्य् एष हृच्छयः 13016041a यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते 13016041c यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते 13016042a यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः 13016042c प्राणसूक्ष्मां परां प्राप्तिम् आगच्छत्य् अक्षयावहाम् 13016043a यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः 13016043c सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः 13016044a यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् 13016044c प्राणायामपरा नित्यं यं विशन्ति जपन्ति च 13016045a अयं स देवयानानाम् आदित्यो द्वारम् उच्यते 13016045c अयं च पितृयानानां चन्द्रमा द्वारम् उच्यते 13016046a एष कालगतिश् चित्रा संवत्सरयुगादिषु 13016046c भावाभावौ तदात्वे च अयने दक्षिणोत्तरे 13016047a एवं प्रजापतिः पूर्वम् आराध्य बहुभिः स्तवैः 13016047c वरयाम् आस पुत्रत्वे नीललोहितसंज्ञितम् 13016048a ऋग्भिर् यम् अनुशंसन्ति तन्त्रे कर्मणि बह्वृचः 13016048c यजुर्भिर् यं त्रिधा वेद्यं जुह्वत्य् अध्वर्यवो ऽध्वरे 13016049a सामभिर् यं च गायन्ति सामगाः शुद्धबुद्धयः 13016049c यज्ञस्य परमा योनिः पतिश् चायं परः स्मृतः 13016050a रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः 13016050c ऋतुवीर्यस् तपोधैर्यो ह्य् अब्दगुह्योरुपादवान् 13016051a मृत्युर् यमो हुताशश् च कालः संहारवेगवान् 13016051c कालस्य परमा योनिः कालश् चायं सनातनः 13016052a चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना 13016052c ध्रुवः सप्तर्षयश् चैव भुवनाः सप्त एव च 13016053a प्रधानं महद् अव्यक्तं विशेषान्तं सवैकृतम् 13016053c ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच् च यत् 13016054a अष्टौ प्रकृतयश् चैव प्रकृतिभ्यश् च यत् परम् 13016054c अस्य देवस्य यद् भागं कृत्स्नं संपरिवर्तते 13016055a एतत् परमम् आनन्दं यत् तच् छाश्वतम् एव च 13016055c एषा गतिर् विरक्तानाम् एष भावः परः सताम् 13016056a एतत् पदम् अनुद्विग्नम् एतद् ब्रह्म सनातनम् 13016056c शास्त्रवेदाङ्गविदुषाम् एतद् ध्यानं परं पदम् 13016057a इयं सा परमा काष्ठा इयं सा परमा कला 13016057c इयं सा परमा सिद्धिर् इयं सा परमा गतिः 13016058a इयं सा परमा शान्तिर् इयं सा निर्वृतिः परा 13016058c यं प्राप्य कृतकृत्याः स्म इत्य् अमन्यन्त वेधसः 13016059a इयं तुष्टिर् इयं सिद्धिर् इयं श्रुतिर् इयं स्मृतिः 13016059c अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिर् अव्यया 13016060a यजतां यज्ञकामानां यज्ञैर् विपुलदक्षिणैः 13016060c या गतिर् दैवतैर् दिव्या सा गतिस् त्वं सनातन 13016061a जप्यहोमव्रतैः कृच्छ्रैर् नियमैर् देहपातनैः 13016061c तप्यतां या गतिर् देव वैराजे सा गतिर् भवान् 13016062a कर्मन्यासकृतानां च विरक्तानां ततस् ततः 13016062c या गतिर् ब्रह्मभवने सा गतिस् त्वं सनातन 13016063a अपुनर्मारकामानां वैराग्ये वर्ततां परे 13016063c विकृतीनां लयानां च सा गतिस् त्वं सनातन 13016064a ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना 13016064c कैवल्या या गतिर् देव परमा सा गतिर् भवान् 13016065a वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः 13016065c त्वत्प्रसादाद् धि लभ्यन्ते न लभ्यन्ते ऽन्यथा विभो 13016066a इति तण्डिस् तपोयोगात् तुष्टावेशानम् अव्ययम् 13016066c जगौ च परमं ब्रह्म यत् पुरा लोककृज् जगौ 13016067a ब्रह्मा शतक्रतुर् विष्णुर् विश्वेदेवा महर्षयः 13016067c न विदुस् त्वाम् इति ततस् तुष्टः प्रोवाच तं शिवः 13016068a अक्षयश् चाव्ययश् चैव भविता दुःखवर्जितः 13016068c यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः 13016069a ऋषीणाम् अभिगम्यश् च सूत्रकर्ता सुतस् तव 13016069c मत्प्रसादाद् द्विजश्रेष्ठ भविष्यति न संशयः 13016070a कं वा कामं ददाम्य् अद्य ब्रूहि यद् वत्स काङ्क्षसे 13016070c प्राञ्जलिः स उवाचेदं त्वयि भक्तिर् दृढास्तु मे 13016071a एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः 13016071c स्तूयमानश् च विबुधैस् तत्रैवान्तरधीयत 13016072a अन्तर्हिते भगवति सानुगे यादवेश्वर 13016072c ऋषिर् आश्रमम् आगम्य ममैतत् प्रोक्तवान् इह 13016073a यानि च प्रथितान्य् आदौ तण्डिर् आख्यातवान् मम 13016073c नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये 13016074a दश नामसहस्राणि वेदेष्व् आह पितामहः 13016074c शर्वस्य शास्त्रेषु तथा दश नामशतानि वै 13016075a गुह्यानीमानि नामानि तण्डिर् भगवतो ऽच्युत 13016075c देवप्रसादाद् देवेश पुरा प्राह महात्मने 13017001 वासुदेव उवाच 13017001a ततः स प्रयतो भूत्वा मम तात युधिष्ठिर 13017001c प्राञ्जलिः प्राह विप्रर्षिर् नामसंहारम् आदितः 13017002 उपमन्युर् उवाच 13017002a ब्रह्मप्रोक्तैर् ऋषिप्रोक्तैर् वेदवेदाङ्गसंभवैः 13017002c सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः 13017003a महद्भिर् विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः 13017003c ऋषिणा तण्डिना भक्त्या कृतैर् देवकृतात्मना 13017004a यथोक्तैर् लोकविख्यातैर् मुनिभिस् तत्त्वदर्शिभिः 13017004c प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् 13017004e श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः 13017005a यत् तद् रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् 13017005c वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम 13017006a परत्वेन भवं देवं भक्तस् त्वं परमेश्वरम् 13017006c तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम् 13017007a न शक्यं विस्तरात् कृत्स्नं वक्तुं शर्वस्य केन चित् 13017007c युक्तेनापि विभूतीनाम् अपि वर्षशतैर् अपि 13017008a यस्यादिर् मध्यम् अन्तश् च सुरैर् अपि न गम्यते 13017008c कस् तस्य शक्नुयाद् वक्तुं गुणान् कार्त्स्न्येन माधव 13017009a किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् 13017009c शक्तितश् चरितं वक्ष्ये प्रसादात् तस्य चैव हि 13017010a अप्राप्येह ततो ऽनुज्ञां न शक्यः स्तोतुम् ईश्वरः 13017010c यदा तेनाभ्यनुज्ञातः स्तुवत्य् एव सदा भवम् 13017011a अनादिनिधनस्याहं सर्वयोनेर् महात्मनः 13017011c नाम्नां कं चित् समुद्देशं वक्ष्ये ह्य् अव्यक्तयोनिनः 13017012a वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः 13017012c शृणु नामसमुद्देशं यद् उक्तं पद्मयोनिना 13017013a दश नामसहस्राणि यान्य् आह प्रपितामहः 13017013c तानि निर्मथ्य मनसा दध्नो घृतम् इवोद्धृतम् 13017014a गिरेः सारं यथा हेम पुष्पात् सारं यथा मधु 13017014c घृतात् सारं यथा मण्डस् तथैतत् सारम् उद्धृतम् 13017015a सर्वपाप्मापहम् इदं चतुर्वेदसमन्वितम् 13017015c प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना 13017015e शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् 13017016a इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च 13017016c नाश्रद्दधानरूपाय नास्तिकायाजितात्मने 13017017a यश् चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् 13017017c स कृष्ण नरकं याति सह पूर्वैः सहानुगैः 13017018a इदं ध्यानम् इदं योगम् इदं ध्येयम् अनुत्तमम् 13017018c इदं जप्यम् इदं ज्ञानं रहस्यम् इदम् उत्तमम् 13017018e इदं ज्ञात्वान्तकाले ऽपि गच्छेद् धि परमां गतिम् 13017019a पवित्रं मङ्गलं पुण्यं कल्याणम् इदम् उत्तमम् 13017019c निगदिष्ये महाबाहो स्तवानाम् उत्तमं स्तवम् 13017020a इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः 13017020c सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् 13017021a तदाप्रभृति चैवायम् ईश्वरस्य महात्मनः 13017021c स्तवराजेति विख्यातो जगत्य् अमरपूजितः 13017021e ब्रह्मलोकाद् अयं चैव स्तवराजो ऽवतारितः 13017022a यस्मात् तण्डिः पुरा प्राह तेन तण्डिकृतो ऽभवत् 13017022c स्वर्गाच् चैवात्र भूलोकं तण्डिना ह्य् अवतारितः 13017023a सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् 13017023c निगदिष्ये महाबाहो स्तवानाम् उत्तमं स्तवम् 13017024a ब्रह्मणाम् अपि यद् ब्रह्म पराणाम् अपि यत् परम् 13017024c तेजसाम् अपि यत् तेजस् तपसाम् अपि यत् तपः 13017025a शान्तीनाम् अपि या शान्तिर् द्युतीनाम् अपि या द्युतिः 13017025c दान्तानाम् अपि यो दान्तो धीमताम् अपि या च धीः 13017026a देवानाम् अपि यो देवो मुनीनाम् अपि यो मुनिः 13017026c यज्ञानाम् अपि यो यज्ञः शिवानाम् अपि यः शिवः 13017027a रुद्राणाम् अपि यो रुद्रः प्रभुः प्रभवताम् अपि 13017027c योगिनाम् अपि यो योगी कारणानां च कारणम् 13017028a यतो लोकाः संभवन्ति न भवन्ति यतः पुनः 13017028c सर्वभूतात्मभूतस्य हरस्यामिततेजसः 13017029a अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु 13017029c यच् छ्रुत्वा मनुजश्रेष्ठ सर्वान् कामान् अवाप्स्यसि 13017030a स्थिरः स्थाणुः प्रभुर् भानुः प्रवरो वरदो वरः 13017030c सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः 13017031a जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः 13017031c हरिश् च हरिणाक्षश् च सर्वभूतहरः प्रभुः 13017032a प्रवृत्तिश् च निवृत्तिश् च नियतः शाश्वतो ध्रुवः 13017032c श्मशानचारी भगवान् खचरो गोचरो ऽर्दनः 13017033a अभिवाद्यो महाकर्मा तपस्वी भूतभावनः 13017033c उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः 13017034a महारूपो महाकायः सर्वरूपो महायशाः 13017034c महात्मा सर्वभूतश् च विरूपो वामनो मनुः 13017035a लोकपालो ऽन्तर्हितात्मा प्रसादो हयगर्दभिः 13017035c पवित्रश् च महांश् चैव नियमो नियमाश्रयः 13017036a सर्वकर्मा स्वयंभूश् च आदिर् आदिकरो निधिः 13017036c सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः 13017037a चन्द्रसूर्यगतिः केतुर् ग्रहो ग्रहपतिर् वरः 13017037c अद्रिर् अद्र्यालयः कर्ता मृगबाणार्पणो ऽनघः 13017038a महातपा घोरतपा अदीनो दीनसाधकः 13017038c संवत्सरकरो मन्त्रः प्रमाणं परमं तपः 13017039a योगी योज्यो महाबीजो महारेता महातपाः 13017039c सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः 13017040a दशबाहुस् त्व् अनिमिषो नीलकण्ठ उमापतिः 13017040c विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः 13017041a गणकर्ता गणपतिर् दिग्वासाः काम्य एव च 13017041c पवित्रं परमं मन्त्रः सर्वभावकरो हरः 13017042a कमण्डलुधरो धन्वी बाणहस्तः कपालवान् 13017042c अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् 13017043a स्रुवहस्तः सुरूपश् च तेजस् तेजस्करो निधिः 13017043c उष्णीषी च सुवक्त्रश् च उदग्रो विनतस् तथा 13017044a दीर्घश् च हरिकेशश् च सुतीर्थः कृष्ण एव च 13017044c सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः 13017045a अजश् च मृगरूपश् च गन्धधारी कपर्द्य् अपि 13017045c ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः 13017046a त्रिजटश् चीरवासाश् च रुद्रः सेनापतिर् विभुः 13017046c अहश्चरो ऽथ नक्तं च तिग्ममन्युः सुवर्चसः 13017047a गजहा दैत्यहा लोको लोकधाता गुणाकरः 13017047c सिंहशार्दूलरूपश् च आर्द्रचर्माम्बरावृतः 13017048a कालयोगी महानादः सर्ववासश् चतुष्पथः 13017048c निशाचरः प्रेतचारी भूतचारी महेश्वरः 13017049a बहुभूतो बहुधनः सर्वाधारो ऽमितो गतिः 13017049c नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः 13017050a घोरो महातपाः पाशो नित्यो गिरिचरो नभः 13017050c सहस्रहस्तो विजयो व्यवसायो ह्य् अनिन्दितः 13017051a अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः 13017051c दक्षयज्ञापहारी च सुसहो मध्यमस् तथा 13017052a तेजोपहारी बलहा मुदितो ऽर्थो जितो वरः 13017052c गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः 13017053a न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर् विभुः 13017053c तीक्ष्णतापश् च हर्यश्वः सहायः कर्मकालवित् 13017054a विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः 13017054c हुताशनसहायश् च प्रशान्तात्मा हुताशनः 13017055a उग्रतेजा महातेजा जयो विजयकालवित् 13017055c ज्योतिषाम् अयनं सिद्धिः संधिर् विग्रह एव च 13017056a शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली 13017056c वैणवी पणवी ताली कालः कालकटंकटः 13017057a नक्षत्रविग्रहविधिर् गुणवृद्धिर् लयो ऽगमः 13017057c प्रजापतिर् दिशाबाहुर् विभागः सर्वतोमुखः 13017058a विमोचनः सुरगणो हिरण्यकवचोद्भवः 13017058c मेढ्रजो बलचारी च महाचारी स्तुतस् तथा 13017059a सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः 13017059c व्यालरूपो बिलावासी हेममाली तरंगवित् 13017060a त्रिदशस् त्रिकालधृक् कर्मसर्वबन्धविमोचनः 13017060c बन्धनस् त्व् असुरेन्द्राणां युधि शत्रुविनाशनः 13017061a सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः 13017061c प्रस्कन्दनो विभागश् च अतुल्यो यज्ञभागवित् 13017062a सर्वावासः सर्वचारी दुर्वासा वासवो ऽमरः 13017062c हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः 13017063a लोहिताक्षो महाक्षश् च विजयाक्षो विशारदः 13017063c संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः 13017064a मुख्यो ऽमुख्यश् च देहश् च देहर्द्धिः सर्वकामदः 13017064c सर्वकालप्रसादश् च सुबलो बलरूपधृक् 13017065a आकाशनिधिरूपश् च निपाती उरगः खगः 13017065c रौद्ररूपो ऽंशुर् आदित्यो वसुरश्मिः सुवर्चसी 13017066a वसुवेगो महावेगो मनोवेगो निशाचरः 13017066c सर्वावासी श्रियावासी उपदेशकरो हरः 13017067a मुनिर् आत्मपतिर् लोके संभोज्यश् च सहस्रदः 13017067c पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः 13017068a उन्मादो मदनाकारो अर्थार्थकररोमशः 13017068c वामदेवश् च वामश् च प्राग्दक्षिण्यश् च वामनः 13017069a सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः 13017069c भिक्षुश् च भिक्षुरूपश् च विषाणी मृदुर् अव्ययः 13017070a महासेनो विशाखश् च षष्टिभागो गवां पतिः 13017070c वज्रहस्तश् च विष्कम्भी चमूस्तम्भन एव च 13017071a ऋतुर् ऋतुकरः कालो मधुर् मधुकरो ऽचलः 13017071c वानस्पत्यो वाजसेनो नित्यम् आश्रमपूजितः 13017072a ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् 13017072c ईशान ईश्वरः कालो निशाचारी पिनाकधृक् 13017073a नन्दीश्वरश् च नन्दी च नन्दनो नन्दिवर्धनः 13017073c भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः 13017074a चतुर्मुखो महालिङ्गश् चारुलिङ्गस् तथैव च 13017074c लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः 13017075a बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः 13017075c इतिहासकरः कल्पो गौतमो ऽथ जलेश्वरः 13017076a दम्भो ह्य् अदम्भो वैदम्भो वश्यो वश्यकरः कविः 13017076c लोककर्ता पशुपतिर् महाकर्ता महौषधिः 13017077a अक्षरं परमं ब्रह्म बलवाञ् शक्र एव च 13017077c नीतिर् ह्य् अनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः 13017078a बहुप्रसादः स्वपनो दर्पणो ऽथ त्व् अमित्रजित् 13017078c वेदकारः सूत्रकारो विद्वान् समरमर्दनः 13017079a महामेघनिवासी च महाघोरो वशीकरः 13017079c अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः 13017080a वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः 13017080c नीलस् तथाङ्गलुब्धश् च शोभनो निरवग्रहः 13017081a स्वस्तिदः स्वस्तिभावश् च भागी भागकरो लघुः 13017081c उत्सङ्गश् च महाङ्गश् च महागर्भः परो युवा 13017082a कृष्णवर्णः सुवर्णश् च इन्द्रियः सर्वदेहिनाम् 13017082c महापादो महाहस्तो महाकायो महायशाः 13017083a महामूर्धा महामात्रो महानेत्रो दिगालयः 13017083c महादन्तो महाकर्णो महामेढ्रो महाहनुः 13017084a महानासो महाकम्बुर् महाग्रीवः श्मशानधृक् 13017084c महावक्षा महोरस्को अन्तरात्मा मृगालयः 13017085a लम्बनो लम्बितोष्ठश् च महामायः पयोनिधिः 13017085c महादन्तो महादंष्ट्रो महाजिह्वो महामुखः 13017086a महानखो महारोमा महाकेशो महाजटः 13017086c असपत्नः प्रसादश् च प्रत्ययो गिरिसाधनः 13017087a स्नेहनो ऽस्नेहनश् चैव अजितश् च महामुनिः 13017087c वृक्षाकारो वृक्षकेतुर् अनलो वायुवाहनः 13017088a मण्डली मेरुधामा च देवदानवदर्पहा 13017088c अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः 13017089a यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस् तथा 13017089c अमोघार्थः प्रसादश् च अभिगम्यः सुदर्शनः 13017090a उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः 13017090c नाभिर् नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः 13017091a द्वादशस् त्रासनश् चाद्यो यज्ञो यज्ञसमाहितः 13017091c नक्तं कलिश् च कालश् च मकरः कालपूजितः 13017092a सगणो गणकारश् च भूतभावनसारथिः 13017092c भस्मशायी भस्मगोप्ता भस्मभूतस् तरुर् गणः 13017093a अगणश् चैव लोपश् च महात्मा सर्वपूजितः 13017093c शङ्कुस् त्रिशङ्कुः संपन्नः शुचिर् भूतनिषेवितः 13017094a आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर् वरः 13017094c शाखो विशाखस् ताम्रोष्ठो ह्य् अम्बुजालः सुनिश्चयः 13017095a कपिलो ऽकपिलः शूर आयुश् चैव परो ऽपरः 13017095c गन्धर्वो ह्य् अदितिस् तार्क्ष्यः सुविज्ञेयः सुसारथिः 13017096a परश्वधायुधो देव अर्थकारी सुबान्धवः 13017096c तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः 13017097a उग्रो वंशकरो वंशो वंशनादो ह्य् अनिन्दितः 13017097c सर्वाङ्गरूपो मायावी सुहृदो ह्य् अनिलो ऽनलः 13017098a बन्धनो बन्धकर्ता च सुबन्धनविमोचनः 13017098c स यज्ञारिः स कामारिर् महादंष्ट्रो महायुधः 13017099a बाहुस् त्व् अनिन्दितः शर्वः शंकरः शंकरो ऽधनः 13017099c अमरेशो महादेवो विश्वदेवः सुरारिहा 13017100a अहिर्बुध्नो निरृतिश् च चेकितानो हरिस् तथा 13017100c अजैकपाच् च कापाली त्रिशङ्कुर् अजितः शिवः 13017101a धन्वन्तरिर् धूमकेतुः स्कन्दो वैश्रवणस् तथा 13017101c धाता शक्रश् च विष्णुश् च मित्रस् त्वष्टा ध्रुवो धरः 13017102a प्रभावः सर्वगो वायुर् अर्यमा सविता रविः 13017102c उदग्रश् च विधाता च मान्धाता भूतभावनः 13017103a रतितीर्थश् च वाग्मी च सर्वकामगुणावहः 13017103c पद्मगर्भो महागर्भश् चन्द्रवक्त्रो मनोरमः 13017104a बलवांश् चोपशान्तश् च पुराणः पुण्यचञ्चुरी 13017104c कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः 13017105a सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः 13017105c देवदेवमुखो ऽसक्तः सद् असत् सर्वरत्नवित् 13017106a कैलासशिखरावासी हिमवद्गिरिसंश्रयः 13017106c कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः 13017107a वणिजो वर्धनो वृक्षो नकुलश् चन्दनश् छदः 13017107c सारग्रीवो महाजत्रुर् अलोलश् च महौषधः 13017108a सिद्धार्थकारी सिद्धार्थश् छन्दोव्याकरणोत्तरः 13017108c सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः 13017109a प्रभावात्मा जगत्कालस् तालो लोकहितस् तरुः 13017109c सारङ्गो नवचक्राङ्गः केतुमाली सभावनः 13017110a भूतालयो भूतपतिर् अहोरात्रम् अनिन्दितः 13017110c वाहिता सर्वभूतानां निलयश् च विभुर् भवः 13017111a अमोघः संयतो ह्य् अश्वो भोजनः प्राणधारणः 13017111c धृतिमान् मतिमान् दक्षः सत्कृतश् च युगाधिपः 13017112a गोपालिर् गोपतिर् ग्रामो गोचर्मवसनो हरः 13017112c हिरण्यबाहुश् च तथा गुहापालः प्रवेशिनाम् 13017113a प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः 13017113c गन्धारश् च सुरालश् च तपःकर्मरतिर् धनुः 13017114a महागीतो महानृत्तो ह्य् अप्सरोगणसेवितः 13017114c महाकेतुर् धनुर् धातुर् नैकसानुचरश् चलः 13017115a आवेदनीय आवेशः सर्वगन्धसुखावहः 13017115c तोरणस् तारणो वायुः परिधावति चैकतः 13017116a संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः 13017116c नित्य आत्मसहायश् च देवासुरपतिः पतिः 13017117a युक्तश् च युक्तबाहुश् च द्विविधश् च सुपर्वणः 13017117c आषाढश् च सुषाढश् च ध्रुवो हरिहणो हरः 13017118a वपुर् आवर्तमानेभ्यो वसुश्रेष्ठो महापथः 13017118c शिरोहारी विमर्षश् च सर्वलक्षणभूषितः 13017119a अक्षश् च रथयोगी च सर्वयोगी महाबलः 13017119c समाम्नायो ऽसमाम्नायस् तीर्थदेवो महारथः 13017120a निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः 13017120c रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् 13017121a मूलो विशालो ह्य् अमृतो व्यक्ताव्यक्तस् तपोनिधिः 13017121c आरोहणो निरोहश् च शैलहारी महातपाः 13017122a सेनाकल्पो महाकल्पो युगायुगकरो हरिः 13017122c युगरूपो महारूपः पवनो गहनो नगः 13017123a न्यायनिर्वापणः पादः पण्डितो ह्य् अचलोपमः 13017123c बहुमालो महामालः सुमालो बहुलोचनः 13017124a विस्तारो लवणः कूपः कुसुमः सफलोदयः 13017124c वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः 13017125a इन्दुर् विसर्गः सुमुखः सुरः सर्वायुधः सहः 13017125c निवेदनः सुधाजातः सुगन्धारो महाधनुः 13017126a गन्धमाली च भगवान् उत्थानः सर्वकर्मणाम् 13017126c मन्थानो बहुलो बाहुः सकलः सर्वलोचनः 13017127a तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः 13017127c छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् 13017128a मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः 13017128c हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् 13017129a सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः 13017129c सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् 13017130a पवित्रं त्रिमधुर् मन्त्रः कनिष्ठः कृष्णपिङ्गलः 13017130c ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् 13017131a पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः 13017131c गभस्तिर् ब्रह्मकृद् ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः 13017132a अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः 13017132c ऊर्ध्वगात्मा पशुपतिर् वातरंहा मनोजवः 13017133a चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः 13017133c कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् 13017134a उमापतिर् उमाकान्तो जाह्नवीधृग् उमाधवः 13017134c वरो वराहो वरदो वरेशः सुमहास्वनः 13017135a महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः 13017135c प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् 13017136a सर्वपार्श्वसुतस् तार्क्ष्यो धर्मसाधारणो वरः 13017136c चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः 13017137a साध्यर्षिर् वसुर् आदित्यो विवस्वान् सविता मृडः 13017137c व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः 13017138a ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः 13017138c कला काष्ठा लवो मात्रा मुहूर्तो ऽहः क्षपाः क्षणाः 13017139a विश्वक्षेत्रं प्रजाबीजं लिङ्गम् आद्यस् त्व् अनिन्दितः 13017139c सद् असद् व्यक्तम् अव्यक्तं पिता माता पितामहः 13017140a स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 13017140c निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः 13017141a देवासुरविनिर्माता देवासुरपरायणः 13017141c देवासुरगुरुर् देवो देवासुरनमस्कृतः 13017142a देवासुरमहामात्रो देवासुरगणाश्रयः 13017142c देवासुरगणाध्यक्षो देवासुरगणाग्रणीः 13017143a देवातिदेवो देवर्षिर् देवासुरवरप्रदः 13017143c देवासुरेश्वरो देवो देवासुरमहेश्वरः 13017144a सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसंभवः 13017144c उद्भिदस् त्रिक्रमो वैद्यो विरजो विरजोम्बरः 13017145a ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः 13017145c विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः 13017146a प्रयुक्तः शोभनो वज्र ईशानः प्रभुर् अव्ययः 13017146c गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः 13017147a शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः 13017147c अभिरामः सुरगणो विरामः सर्वसाधनः 13017148a ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः 13017148c स्थावराणां पतिश् चैव नियमेन्द्रियवर्धनः 13017149a सिद्धार्थः सर्वभूतार्थो ऽचिन्त्यः सत्यव्रतः शुचिः 13017149c व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः 13017150a विमुक्तो मुक्ततेजाश् च श्रीमाञ् श्रीवर्धनो जगत् 13017150c यथाप्रधानं भगवान् इति भक्त्या स्तुतो मया 13017151a यं न ब्रह्मादयो देवा विदुर् यं न महर्षयः 13017151c तं स्तव्यम् अर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् 13017152a भक्तिम् एव पुरस्कृत्य मया यज्ञपतिर् वसुः 13017152c ततो ऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः 13017153a शिवम् एभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः 13017153c नित्ययुक्तः शुचिर् भूत्वा प्राप्नोत्य् आत्मानम् आत्मना 13017154a एतद् धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा 13017154c ऋषयश् चैव देवाश् च स्तुवन्त्य् एतेन तत्परम् 13017155a स्तूयमानो महादेवः प्रीयते चात्मनामभिः 13017155c भक्तानुकम्पी भगवान् आत्मसंस्थान् करोति तान् 13017156a तथैव च मनुष्येषु ये मनुष्याः प्रधानतः 13017156c आस्तिकाः श्रद्दधानाश् च बहुभिर् जन्मभिः स्तवैः 13017157a जाग्रतश् च स्वपन्तश् च व्रजन्तः पथि संस्थिताः 13017157c स्तुवन्ति स्तूयमानाश् च तुष्यन्ति च रमन्ति च 13017157e जन्मकोटिसहस्रेषु नानासंसारयोनिषु 13017158a जन्तोर् विशुद्धपापस्य भवे भक्तिः प्रजायते 13017158c उत्पन्ना च भवे भक्तिर् अनन्या सर्वभावतः 13017159a कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः 13017159c एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते 13017160a निर्विघ्ना निश्चला रुद्रे भक्तिर् अव्यभिचारिणी 13017160c तस्यैव च प्रसादेन भक्तिर् उत्पद्यते नृणाम् 13017160e यया यान्ति परां सिद्धिं तद्भावगतचेतसः 13017161a ये सर्वभावोपगताः परत्वेनाभवन् नराः 13017161c प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् 13017162a एवम् अन्ये न कुर्वन्ति देवाः संसारमोचनम् 13017162c मनुष्याणां महादेवाद् अन्यत्रापि तपोबलात् 13017163a इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः 13017163c कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना 13017164a स्तवम् एतं भगवतो ब्रह्मा स्वयम् अधारयत् 13017164c ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे 13017165a मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस् तण्डिम् आगमत् 13017165c महता तपसा प्राप्तस् तण्डिना ब्रह्मसद्मनि 13017166a तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः 13017166c वैवस्वताय मनवे गौतमः प्राह माधव 13017167a नारायणाय साध्याय मनुर् इष्टाय धीमते 13017167c यमाय प्राह भगवान् साध्यो नारायणो ऽच्युतः 13017168a नाचिकेताय भगवान् आह वैवस्वतो यमः 13017168c मार्कण्डेयाय वार्ष्णेय नाचिकेतो ऽभ्यभाषत 13017169a मार्कण्डेयान् मया प्राप्तं नियमेन जनार्दन 13017169c तवाप्य् अहम् अमित्रघ्न स्तवं दद्म्य् अद्य विश्रुतम् 13017169e स्वर्ग्यम् आरोग्यम् आयुष्यं धन्यं बल्यं तथैव च 13017170a न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः 13017170c पिशाचा यातुधानाश् च गुह्यका भुजगा अपि 13017171a यः पठेत शुचिर् भूत्वा ब्रह्मचारी जितेन्द्रियः 13017171c अभग्नयोगो वर्षं तु सो ऽश्वमेधफलं लभेत् 13018001 वैशंपायन उवाच 13018001a महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः 13018001c पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः 13018002a पुरा पुत्र मया मेरौ तप्यता परमं तपः 13018002c पुत्रहेतोर् महाराज स्तव एषो ऽनुकीर्तितः 13018003a लब्धवान् अस्मि तान् कामान् अहं वै पाण्डुनन्दन 13018003c तथा त्वम् अपि शर्वाद् धि सर्वान् कामान् अवाप्स्यसि 13018004a चतुःशीर्षस् ततः प्राह शक्रस्य दयितः सखा 13018004c आलम्बायन इत्य् एव विश्रुतः करुणात्मकः 13018005a मया गोकर्णम् आसाद्य तपस् तप्त्वा शतं समाः 13018005c अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् 13018006a अजराणाम् अदुःखानां शतवर्षसहस्रिणाम् 13018006c लब्धं पुत्रशतं शर्वात् पुरा पाण्डुनृपात्मज 13018007a वाल्मीकिश् चापि भगवान् युधिष्ठिरम् अभाषत 13018007c विवादे साम्नि मुनिभिर् ब्रह्मघ्नो वै भवान् इति 13018007e उक्तः क्षणेन चाविष्टस् तेनाधर्मेण भारत 13018008a सो ऽहम् ईशानम् अनघम् अस्तौषं शरणं गतः 13018008c मुक्तश् चास्म्य् अवशः पापात् ततो दुःखविनाशनः 13018008e आह मां त्रिपुरघ्नो वै यशस् ते ऽग्र्यं भविष्यति 13018009a जामदग्न्यश् च कौन्तेयम् आह धर्मभृतां वरः 13018009c ऋषिमध्ये स्थितस् तात तपन्न् इव विभावसुः 13018010a पितृविप्रवधेनाहम् आर्तो वै पाण्डवाग्रज 13018010c शुचिर् भूत्वा महादेवं गतवाञ् शरणं नृप 13018011a नामभिश् चास्तुवं देवं ततस् तुष्टो ऽभवद् भवः 13018011c परशुं च ददौ देवो दिव्यान्य् अस्त्राणि चैव मे 13018012a पापं न भविता ते ऽद्य अजेयश् च भविष्यसि 13018012c न ते प्रभविता मृत्युर् यशस्वी च भविष्यसि 13018013a आह मां भगवान् एवं शिखण्डी शिवविग्रहः 13018013c यद् अवाप्तं च मे सर्वं प्रसादात् तस्य धीमतः 13018014a असितो देवलश् चैव प्राह पाण्डुसुतं नृपम् 13018014c शापाच् छक्रस्य कौन्तेय चितो धर्मो ऽनशन् मम 13018014e तन् मे धर्मं यशश् चाग्र्यम् आयुश् चैवाददद् भवः 13018015a ऋषिर् गृत्समदो नाम शक्रस्य दयितः सखा 13018015c प्राहाजमीढं भगवान् बृहस्पतिसमद्युतिः 13018016a वसिष्ठो नाम भगवांश् चाक्षुषस्य मनोः सुतः 13018016c शतक्रतोर् अचिन्त्यस्य सत्रे वर्षसहस्रिके 13018016e वर्तमाने ऽब्रवीद् वाक्यं साम्नि ह्य् उच्चारिते मया 13018017a रथन्तरं द्विजश्रेष्ठ न सम्यग् इति वर्तते 13018017c समीक्षस्व पुनर् बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम 13018017e अयज्ञवाहिनं पापम् अकार्षीस् त्वं सुदुर्मते 13018018a एवम् उक्त्वा महाक्रोधात् प्राह रुष्टः पुनर् वचः 13018018c प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः 13018018e दश वर्षसहस्राणि दशाष्टौ च शतानि च 13018019a नष्टपानीययवसे मृगैर् अन्यैश् च वर्जिते 13018019c अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते 13018019e भविता त्वं मृगः क्रूरो महादुःखसमन्वितः 13018020a तस्य वाक्यस्य निधने पार्थ जातो ह्य् अहं मृगः 13018020c ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः 13018021a अजरश् चामरश् चैव भविता दुःखवर्जितः 13018021c साम्यं समस् तु ते सौख्यं युवयोर् वर्धतां क्रतुः 13018022a अनुग्रहान् एवम् एष करोति भगवान् विभुः 13018022c परं धाता विधाता च सुखदुःखे च सर्वदा 13018023a अचिन्त्य एष भगवान् कर्मणा मनसा गिरा 13018023c न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः 13018024 जैगीषव्य उवाच 13018024a ममाष्टगुणम् ऐश्वर्यं दत्तं भगवता पुरा 13018024c यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर 13018025 गार्ग्य उवाच 13018025a चतुःषष्ट्यङ्गम् अददात् कालज्ञानं ममाद्भुतम् 13018025c सरस्वत्यास् तटे तुष्टो मनोयज्ञेन पाण्डव 13018026a तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् 13018026c आयुश् चैव सपुत्रस्य संवत्सरशतायुतम् 13018027 पराशर उवाच 13018027a प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप 13018027c महातपा महातेजा महायोगी महायशाः 13018027e वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः 13018028a अपि नामेप्सितः पुत्रो मम स्याद् वै महेश्वरात् 13018028c इति मत्वा हृदि मतं प्राह मां सुरसत्तमः 13018029a मयि संभवतस् तस्य फलात् कृष्णो भविष्यति 13018029c सावर्णस्य मनोः सर्गे सप्तर्षिश् च भविष्यति 13018030a वेदानां च स वै व्यस्ता कुरुवंशकरस् तथा 13018030c इतिहासस्य कर्ता च पुत्रस् ते जगतो हितः 13018031a भविष्यति महेन्द्रस्य दयितः स महामुनिः 13018031c अजरश् चामरश् चैव पराशर सुतस् तव 13018032a एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 13018032c युधिष्ठिर महायोगी वीर्यवान् अक्षयो ऽव्ययः 13018033 माण्डव्य उवाच 13018033a अचौरश् चौरशङ्कायां शूले भिन्नो ह्य् अहं यदा 13018033c तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः 13018034a मोक्षं प्राप्स्यसि शूलाच् च जीविष्यसि समार्बुदम् 13018034c रुजा शूलकृता चैव न ते विप्र भविष्यति 13018034e आधिभिर् व्याधिभिश् चैव वर्जितस् त्वं भविष्यसि 13018035a पादाच् चतुर्थात् संभूत आत्मा यस्मान् मुने तव 13018035c त्वं भविष्यस्य् अनुपमो जन्म वै सफलं कुरु 13018036a तीर्थाभिषेकं सफलं त्वम् अविघ्नेन चाप्स्यसि 13018036c स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् 13018037a एवम् उक्त्वा तु भगवान् वरेण्यो वृषवाहनः 13018037c महेश्वरो महाराज कृत्तिवासा महाद्युतिः 13018037e सगणो दैवतश्रेष्ठस् तत्रैवान्तरधीयत 13018038 गालव उवाच 13018038a विश्वामित्राभ्यनुज्ञातो ह्य् अहं पितरम् आगतः 13018038c अब्रवीन् मां ततो माता दुःखिता रुदती भृशम् 13018039a कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् 13018039c न तात तरुणं दान्तं पिता त्वां पश्यते ऽनघ 13018040a श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने 13018040c नियतात्मा महादेवम् अपश्यं सो ऽब्रवीच् च माम् 13018041a पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः 13018041c भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये 13018042a अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर 13018042c अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् 13018043a उपस्पृश्य गृहीत्वेध्मं कुशांश् च शरणाद् गुरून् 13018043c तान् विसृज्य च मां प्राह पिता सास्राविलेक्षणः 13018044a प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव 13018044c दिष्ट्या दृष्टो ऽसि मे पुत्र कृतविद्य इहागतः 13018045 वैशंपायन उवाच 13018045a एतान्य् अत्यद्भुतान्य् एव कर्माण्य् अथ महात्मनः 13018045c प्रोक्तानि मुनिभिः श्रुत्वा विस्मयाम् आस पाण्डवः 13018046a ततः कृष्णो ऽब्रवीद् वाक्यं पुनर् मतिमतां वरः 13018046c युधिष्ठिरं धर्मनित्यं पुरुहूतम् इवेश्वरः 13018047a आदित्यचन्द्राव् अनिलानलौ च; द्यौर् भूमिर् आपो वसवो ऽथ विश्वे 13018047c धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः 13018048a ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः 13018048c सोमो यष्टा यच् च हव्यं हविश् च; रक्षा दीक्षा नियमा ये च के चित् 13018049a स्वाहा वषड् ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च 13018049c यशो दमो बुद्धिमती स्थितिश् च; शुभाशुभं मुनयश् चैव सप्त 13018050a अग्र्या बुद्धिर् मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः 13018050c गणा देवानाम् ऊष्मपाः सोमपाश् च; लेखाः सुयामास् तुषिता ब्रह्मकायाः 13018051a आभास्वरा गन्धपा दृष्टिपाश् च; वाचा विरुद्धाश् च मनोविरुद्धाः 13018051c शुद्धाश् च निर्वाणरताश् च देवाः; स्पर्शाशना दर्शपा आज्यपाश् च 13018052a चिन्तागता ये च देवेषु मुख्या; ये चाप्य् अन्ये देवताश् चाजमीढ 13018052c सुपर्णगन्धर्वपिशाचदानवा; यक्षास् तथा पन्नगाश् चारणाश् च 13018053a सूक्ष्मं स्थूलं मृदु यच् चाप्य् असूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च 13018053c सांख्यं योगं यत् पराणां परं च; शर्वाज् जातं विद्धि यत् कीर्तितं मे 13018054a तत्संभूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः 13018054c आविश्येमां धरणीं ये ऽभ्यरक्षन्; पुरातनीं तस्य देवस्य सृष्टिम् 13018055a विचिन्वन्तं मनसा तोष्टुवीमि; किं चित् तत्त्वं प्राणहेतोर् नतो ऽस्मि 13018055c ददातु देवः स वरान् इहेष्टान्; अभिष्टुतो नः प्रभुर् अव्ययः सदा 13018056a इमं स्तवं संनियम्येन्द्रियाणि; शुचिर् भूत्वा यः पुरुषः पठेत 13018056c अभग्नयोगो नियतो ऽब्दम् एकं; स प्राप्नुयाद् अश्वमेधे फलं यत् 13018057a वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयाच् च; जयेद् राजा पृथिवीं चापि कृत्स्नाम् 13018057c वैश्यो लाभं प्राप्नुयान् नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च 13018058a स्तवराजम् इमं कृत्वा रुद्राय दधिरे मनः 13018058c सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् 13018059a यावन्त्य् अस्य शरीरेषु रोमकूपाणि भारत 13018059c तावद् वर्षसहस्राणि स्वर्गे वसति मानवः 13019001 युधिष्ठिर उवाच 13019001a यद् इदं सहधर्मेति प्रोच्यते भरतर्षभ 13019001c पाणिग्रहणकाले तु स्त्रीणाम् एतत् कथं स्मृतम् 13019002a आर्ष एष भवेद् धर्मः प्राजापत्यो ऽथ वासुरः 13019002c यद् एतत् सहधर्मेति पूर्वम् उक्तं महर्षिभिः 13019003a संदेहः सुमहान् एष विरुद्ध इति मे मतिः 13019003c इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु 13019004a स्वर्गे मृतानां भवति सहधर्मः पितामह 13019004c पूर्वम् एकस् तु म्रियते क्व चैकस् तिष्ठते वद 13019005a नानाकर्मफलोपेता नानाकर्मनिवासिनः 13019005c नानानिरयनिष्ठान्ता मानुषा बहवो यदा 13019006a अनृताः स्त्रिय इत्य् एवं सूत्रकारो व्यवस्यति 13019006c यदानृताः स्त्रियस् तात सहधर्मः कुतः स्मृतः 13019007a अनृताः स्त्रिय इत्य् एवं वेदेष्व् अपि हि पठ्यते 13019007c धर्मो ऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः 13019008a गह्वरं प्रतिभात्य् एतन् मम चिन्तयतो ऽनिशम् 13019008c निःसंदेहम् इदं सर्वं पितामह यथा श्रुतिः 13019009a यद् एतद् यादृशं चैतद् यथा चैतत् प्रवर्तितम् 13019009c निखिलेन महाप्राज्ञ भवान् एतद् ब्रवीतु मे 13019010 भीष्म उवाच 13019010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13019010c अष्टावक्रस्य संवादं दिशया सह भारत 13019011a निवेष्टुकामस् तु पुरा अष्टावक्रो महातपाः 13019011c ऋषेर् अथ वदान्यस्य कन्यां वव्रे महात्मनः 13019012a सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि 13019012c गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् 13019013a सा तस्य दृष्ट्वैव मनो जहार शुभलोचना 13019013c वनराजी यथा चित्रा वसन्ते कुसुमाचिता 13019014a ऋषिस् तम् आह देया मे सुता तुभ्यं शृणुष्व मे 13019014c गच्छ तावद् दिशं पुण्याम् उत्तरां द्रक्ष्यसे ततः 13019015 अष्टावक्र उवाच 13019015a किं द्रष्टव्यं मया तत्र वक्तुम् अर्हति मे भवान् 13019015c तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् 13019016 वदान्य उवाच 13019016a धनदं समतिक्रम्य हिमवन्तं तथैव च 13019016c रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् 13019017a प्रहृष्टैः पार्षदैर् जुष्टं नृत्यद्भिर् विविधाननैः 13019017c दिव्याङ्गरागैः पैशाचैर् वन्यैर् नानाविधैस् तथा 13019018a पाणितालसतालैश् च शम्यातालैः समैस् तथा 13019018c संप्रहृष्टैः प्रनृत्यद्भिः शर्वस् तत्र निषेव्यते 13019019a इष्टं किल गिरौ स्थानं तद् दिव्यम् अनुशुश्रुम 13019019c नित्यं संनिहितो देवस् तथा पारिषदाः शुभाः 13019020a तत्र देव्या तपस् तप्तं शंकरार्थं सुदुश्चरम् 13019020c अतस् तद् इष्टं देवस्य तथोमाया इति श्रुतिः 13019021a तत्र कूपो महान् पार्श्वे देवस्योत्तरतस् तथा 13019021c ऋतवः कालरात्रिश् च ये दिव्या ये च मानुषाः 13019022a सर्वे देवम् उपासन्ते रूपिणः किल तत्र ह 13019022c तद् अतिक्रम्य भवनं त्वया यातव्यम् एव हि 13019023a ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् 13019023c रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् 13019024a तपस्विनीं महाभागां वृद्धां दीक्षाम् अनुष्ठिताम् 13019024c द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः 13019025a तां दृष्ट्वा विनिवृत्तस् त्वं ततः पाणिं ग्रहीष्यसि 13019025c यद्य् एष समयः सत्यः साध्यतां तत्र गम्यताम् 13020001 अष्टावक्र उवाच 13020001a तथास्तु साधयिष्यामि तत्र यास्याम्य् असंशयम् 13020001c यत्र त्वं वदसे साधो भवान् भवतु सत्यवाक् 13020002 भीष्म उवाच 13020002a ततो ऽगच्छत् स भगवान् उत्तराम् उत्तमां दिशम् 13020002c हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् 13020003a स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् 13020003c अभ्यगच्छन् नदीं पुण्यां बाहुदां धर्मदायिनीम् 13020004a अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः 13020004c तत्र वासाय शयने कौश्ये सुखम् उवास ह 13020005a ततो रात्र्यां व्यतीतायां प्रातर् उत्थाय स द्विजः 13020005c स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः 13020006a रुद्राणीकूपम् आसाद्य ह्रदे तत्र समाश्वसत् 13020006c विश्रान्तश् च समुत्थाय कैलासम् अभितो ययौ 13020007a सो ऽपश्यत् काञ्चनद्वारं दीप्यमानम् इव श्रिया 13020007c मन्दाकिनीं च नलिनीं धनदस्य महात्मनः 13020008a अथ ते राक्षसाः सर्वे ये ऽभिरक्षन्ति पद्मिनीम् 13020008c प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः 13020009a स तान् प्रत्यर्चयाम् आस राक्षसान् भीमविक्रमान् 13020009c निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् 13020010a ते राक्षसास् तदा राजन् भगवन्तम् अथाब्रुवन् 13020010c असौ वैश्रवणो राजा स्वयम् आयाति ते ऽन्तिकम् 13020011a विदितो भगवान् अस्य कार्यम् आगमने च यत् 13020011c पश्यैनं त्वं महाभागं ज्वलन्तम् इव तेजसा 13020012a ततो वैश्रवणो ऽभ्येत्य अष्टावक्रम् अनिन्दितम् 13020012c विधिवत् कुशलं पृष्ट्वा ततो ब्रह्मर्षिम् अब्रवीत् 13020013a सुखं प्राप्तो भवान् कच्चित् किं वा मत्तश् चिकीर्षसि 13020013c ब्रूहि सर्वं करिष्यामि यन् मां त्वं वक्ष्यसि द्विज 13020014a भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम 13020014c सत्कृतः कृतकार्यश् च भवान् यास्यत्य् अविघ्नतः 13020015a प्राविशद् भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् 13020015c आसनं स्वं ददौ चैव पाद्यम् अर्घ्यं तथैव च 13020016a अथोपविष्टयोस् तत्र मणिभद्रपुरोगमाः 13020016c निषेदुस् तत्र कौबेरा यक्षगन्धर्वराक्षसाः 13020017a ततस् तेषां निषण्णानां धनदो वाक्यम् अब्रवीत् 13020017c भवच्छन्दं समाज्ञाय नृत्येरन्न् अप्सरोगणाः 13020018a आतिथ्यं परमं कार्यं शुश्रूषा भवतस् तथा 13020018c संवर्तताम् इत्य् उवाच मुनिर् मधुरया गिरा 13020019a अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा 13020019c अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः 13020020a मनोहरा सुकेशी च सुमुखी हासिनी प्रभा 13020020c विद्युता प्रशमा दान्ता विद्योता रतिर् एव च 13020021a एताश् चान्याश् च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः 13020021c अवादयंश् च गन्धर्वा वाद्यानि विविधानि च 13020022a अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिर् उपावसत् 13020022c दिव्यं संवत्सरं तत्र रमन् वै सुमहातपाः 13020023a ततो वैश्रवणो राजा भगवन्तम् उवाच ह 13020023c साग्रः संवत्सरो यातस् तव विप्रेह पश्यतः 13020024a हार्यो ऽयं विषयो ब्रह्मन् गान्धर्वो नाम नामतः 13020024c छन्दतो वर्ततां विप्र यथा वदति वा भवान् 13020025a अतिथिः पूजनीयस् त्वम् इदं च भवतो गृहम् 13020025c सर्वम् आज्ञाप्यताम् आशु परवन्तो वयं त्वयि 13020026a अथ वैश्रवणं प्रीतो भगवान् प्रत्यभाषत 13020026c अर्चितो ऽस्मि यथान्यायं गमिष्यामि धनेश्वर 13020027a प्रीतो ऽस्मि सदृशं चैव तव सर्वं धनाधिप 13020027c तव प्रसादाद् भगवन् महर्षेश् च महात्मनः 13020027e नियोगाद् अद्य यास्यामि वृद्धिमान् ऋद्धिमान् भव 13020028a अथ निष्क्रम्य भगवान् प्रययाव् उत्तरामुखः 13020028c कैलासं मन्दरं हैमं सर्वान् अनुचचार ह 13020029a तान् अतीत्य महाशैलान् कैरातं स्थानम् उत्तमम् 13020029c प्रदक्षिणं ततश् चक्रे प्रयतः शिरसा नमन् 13020029e धरणीम् अवतीर्याथ पूतात्मासौ तदाभवत् 13020030a स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः 13020030c समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः 13020031a ततो ऽपरं वनोद्देशं रमणीयम् अपश्यत 13020031c सर्वर्तुभिर् मूलफलैः पक्षिभिश् च समन्वितम् 13020031e रमणीयैर् वनोद्देशैस् तत्र तत्र विभूषितम् 13020032a तत्राश्रमपदं दिव्यं ददर्श भगवान् अथ 13020032c शैलांश् च विविधाकारान् काञ्चनान् रत्नभूषितान् 13020032e मणिभूमौ निविष्टाश् च पुष्करिण्यस् तथैव च 13020033a अन्यान्य् अपि सुरम्याणि ददर्श सुबहून्य् अथ 13020033c भृशं तस्य मनो रेमे महर्षेर् भावितात्मनः 13020034a स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् 13020034c ददर्शाद्भुतसंकाशं धनदस्य गृहाद् वरम् 13020035a महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः 13020035c विमानानि च रम्याणि रत्नानि विविधानि च 13020036a मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी 13020036c स्वयंप्रभाश् च मणयो वज्रैर् भूमिश् च भूषिता 13020037a नानाविधैश् च भवनैर् विचित्रमणितोरणैः 13020037c मुक्ताजालपरिक्षिप्तैर् मणिरत्नविभूषितैः 13020037e मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः 13020038a ऋषिः समन्ततो ऽपश्यत् तत्र तत्र मनोरमम् 13020038c ततो ऽभवत् तस्य चिन्ता क्व मे वासो भवेद् इति 13020039a अथ द्वारं समभितो गत्वा स्थित्वा ततो ऽब्रवीत् 13020039c अतिथिं माम् अनुप्राप्तम् अनुजानन्तु ये ऽत्र वै 13020040a अथ कन्यापरिवृता गृहात् तस्माद् विनिःसृताः 13020040c नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः 13020041a यां याम् अपश्यत् कन्यां स सा सा तस्य मनो ऽहरत् 13020041c नाशक्नुवद् धारयितुं मनो ऽथास्यावसीदति 13020042a ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः 13020042c अथ तं प्रमदाः प्राहुर् भगवान् प्रविशत्व् इति 13020043a स च तासां सुरूपाणां तस्यैव भवनस्य च 13020043c कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः 13020044a तत्रापश्यज् जरायुक्ताम् अरजोम्बरधारिणीम् 13020044c वृद्धां पर्यङ्कम् आसीनां सर्वाभरणभूषिताम् 13020045a स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत् तदा 13020045c प्रत्युत्थाय च तं विप्रम् आस्यताम् इत्य् उवाच ह 13020046 अष्टावक्र उवाच 13020046a सर्वाः स्वान् आलयान् यान्तु एका माम् उपतिष्ठतु 13020046c सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः 13020047a ततः प्रदक्षिणीकृत्य कन्यास् तास् तम् ऋषिं तदा 13020047c निराक्रामन् गृहात् तस्मात् सा वृद्धाथ व्यतिष्ठत 13020048a अथ तां संविशन् प्राह शयने भास्वरे तदा 13020048c त्वयापि सुप्यतां भद्रे रजनी ह्य् अतिवर्तते 13020049a संलापात् तेन विप्रेण तथा सा तत्र भाषिता 13020049c द्वितीये शयने दिव्ये संविवेश महाप्रभे 13020050a अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा 13020050c व्यपदिश्य महर्षेर् वै शयनं चाध्यरोहत 13020051a स्वागतं स्वागतेनास्तु भगवांस् ताम् अभाषत 13020051c सोपागूहद् भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ 13020052a निर्विकारम् ऋषिं चापि काष्ठकुड्योपमं तदा 13020052c दुःखिता प्रेक्ष्य संजल्पम् अकार्षीद् ऋषिणा सह 13020053a ब्रह्मन् न कामकारो ऽस्ति स्त्रीणां पुरुषतो धृतिः 13020053c कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् 13020054a प्रहृष्टो भव विप्रर्षे समागच्छ मया सह 13020054c उपगूह च मां विप्र कामार्ताहं भृशं त्वयि 13020055a एतद् धि तव धर्मात्मंस् तपसः पूज्यते फलम् 13020055c प्रार्थितं दर्शनाद् एव भजमानां भजस्व माम् 13020056a सद्म चेदं वनं चेदं यच् चान्यद् अपि पश्यसि 13020056c प्रभुत्वं तव सर्वत्र मयि चैव न संशयः 13020057a सर्वान् कामान् विधास्यामि रमस्व सहितो मया 13020057c रमणीये वने विप्र सर्वकामफलप्रदे 13020058a त्वद्वशाहं भविष्यामि रंस्यसे च मया सह 13020058c सर्वान् कामान् उपाश्नानो ये दिव्या ये च मानुषाः 13020059a नातः परं हि नारीणां कार्यं किं चन विद्यते 13020059c यथा पुरुषसंसर्गः परम् एतद् धि नः फलम् 13020060a आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः 13020060c न च दह्यन्ति गच्छन्त्यः सुतप्तैर् अपि पांसुभिः 13020061 अष्टावक्र उवाच 13020061a परदारान् अहं भद्रे न गच्छेयं कथं चन 13020061c दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् 13020062a भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे 13020062c विषयेष्व् अनभिज्ञो ऽहं धर्मार्थं किल संततिः 13020063a एवं लोकान् गमिष्यामि पुत्रैर् इति न संशयः 13020063c भद्रे धर्मं विजानीष्व ज्ञात्वा coparamasva ha 13020064 stry उवाच 13020064a नानिलो ऽग्निर् न वरुणो न चान्ये त्रिदशा द्विज 13020064c प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः 13020065a सहस्रैका यता नारी प्राप्नोतीह कदा चन 13020065c तथा शतसहस्रेषु यदि का चित् पतिव्रता 13020066a नैता जानन्ति पितरं न कुलं न च मातरम् 13020066c न bhrAtqn न च भर्तारं न पुत्रान् न च देवरान् 13020067a लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः 13020067c दोषांश् च मन्दान् मन्दासु प्रजापतिर् अभाषत 13020068 भीष्म उवाच 13020068a ततः स ऋषिर् एकाग्रस् तां स्त्रियं प्रत्यभाषत 13020068c आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे 13020069a सा स्त्री प्रोवाच भगवन् द्रक्ष्यसे देशकालतः 13020069c वस तावन् महाप्राज्ञ कृतकृत्यो गमिष्यसि 13020070a ब्रह्मर्षिस् ताम् अथोवाच स तथेति युधिष्ठिर 13020070c वत्स्ये ऽहं यावद् उत्साहो भवत्या नात्र संशयः 13020071a अथर्षिर् अभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् 13020071c चिन्तां परमिकां भेजे संतप्त इव चाभवत् 13020072a यद् यद् अङ्गं हि सो ऽपश्यत् तस्या विप्रर्षभस् तदा 13020072c नारमत् तत्र तत्रास्य दृष्टी रूपपराजिता 13020073a देवतेयं गृहस्यास्य शापान् नूनं विरूपिता 13020073c अस्याश् च कारणं वेत्तुं न युक्तं सहसा मया 13020074a इति चिन्ताविषक्तस्य तम् अर्थं ज्ञातुम् इच्छतः 13020074c व्यगमत् तद् अहःशेषं मनसा व्याकुलेन तु 13020075a अथ सा स्त्री तदोवाच भगवन् पश्य वै रवेः 13020075c रूपं संध्याभ्रसंयुक्तं किम् उपस्थाप्यतां तव 13020076a स उवाच तदा तां स्त्रीं स्नानोदकम् इहानय 13020076c उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः 13021001 भीष्म उवाच 13021001a अथ सा स्त्री तम् उक्त्वा तु विप्रम् एवं भवत्व् इति 13021001c तैलं दिव्यम् उपादाय स्नानशाटीम् उपानयत् 13021002a अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना 13021002c अथास्य तैलेनाङ्गानि सर्वाण्य् एवाभ्यमृक्षयत् 13021003a शनैश् चोत्सादितस् तत्र स्नानशालाम् उपागमत् 13021003c भद्रासनं ततश् चित्रं ऋषिर् अन्वाविशन् नवम् 13021004a अथोपविष्टश् च यदा तस्मिन् भद्रासने तदा 13021004c स्नापयाम् आस शनकैस् तम् ऋषिं सुखहस्तवत् 13021004e दिव्यं च विधिवच् चक्रे सोपचारं मुनेस् तदा 13021005a स तेन सुसुखोष्णेन तस्या हस्तसुखेन च 13021005c व्यतीतां रजनीं कृत्स्नां नाजानात् स महाव्रतः 13021006a तत उत्थाय स मुनिस् तदा परमविस्मितः 13021006c पूर्वस्यां दिशि सूर्यं च सो ऽपश्यद् उदितं दिवि 13021007a तस्य बुद्धिर् इयं किं नु मोहस् तत्त्वम् इदं भवेत् 13021007c अथोपास्य सहस्रांशुं किं करोमीत्य् उवाच ताम् 13021008a सा चामृतरसप्रख्यम् ऋषेर् अन्नम् उपाहरत् 13021008c तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः 13021008e व्यगमच् चाप्य् अहःशेषं ततः संध्यागमत् पुनः 13021009a अथ स्त्री भगवन्तं सा सुप्यताम् इत्य् अचोदयत् 13021009c तत्र वै शयने दिव्ये तस्य तस्याश् च कल्पिते 13021010 अष्टावक्र उवाच 13021010a न भद्रे परदारेषु मनो मे संप्रसज्जति 13021010c उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च 13021011 भीष्म उवाच 13021011a सा तदा तेन विप्रेण तथा धृत्या निवर्तिता 13021011c स्वतन्त्रास्मीत्य् उवाचैनं न धर्मच्छलम् अस्ति ते 13021012 अष्टावक्र उवाच 13021012a नास्ति स्वतन्त्रता स्त्रीणाम् अस्वतन्त्रा हि योषितः 13021012c प्रजापतिमतं ह्य् एतन् न स्त्री स्वातन्त्र्यम् arhati 13021013 stry उवाच 13021013a बाधते मैथुनं विप्र मम भक्तिं च पश्य वै 13021013c अधर्मं प्राप्स्यसे विप्र यन् मां त्वं नाभिनन्दसि 13021014 अष्टावक्र उवाच 13021014a हरन्ति दोषजातानि नरं जातं यथेच्छकम् 13021014c प्रभवामि सदा धृत्या भद्रे स्वं शयनं vraja 13021015 stry उवाच 13021015a शिरसा प्रणमे विप्र प्रसादं कर्तुम् अर्हसि 13021015c भूमौ निपतमानायाः शरणं भव मे ऽनघ 13021016a यदि वा दोषजातं त्वं परदारेषु पश्यसि 13021016c आत्मानं स्पर्शयाम्य् अद्य पाणिं गृह्णीष्व मे द्विज 13021017a न दोषो भविता चैव सत्येनैतद् ब्रवीम्य् अहम् 13021017c स्वतन्त्रां मां विजानीहि यो ऽधर्मः सो ऽस्तु वै मयि 13021018 अष्टावक्र उवाच 13021018a स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणम् अत्र वै 13021018c नास्ति लोके हि का चित् स्त्री या वै स्वातन्त्र्यम् अर्हति 13021019a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13021019c पुत्राश् च स्थविरीभावे न स्त्री स्वातन्त्र्यम् arhati 13021020 stry उवाच 13021020a कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः 13021020c कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम 13021021 अष्टावक्र उवाच 13021021a यथा मम तथा तुभ्यं यथा तव तथा मम 13021021c जिज्ञासेयम् ऋषेस् तस्य विघ्नः सत्यं नु किं भवेत् 13021022a आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् 13021022c दिव्याभरणवस्त्रा हि कन्येयं माम् उपस्थिता 13021023a किं त्व् अस्याः परमं रूपं जीर्णम् आसीत् कथं पुनः 13021023c कन्यारूपम् इहाद्यैव किम् इहात्रोत्तरं भवेत् 13021024a यथा परं शक्तिधृतेर् न व्युत्थास्ये कथं चन 13021024c न रोचये हि व्युत्थानं धृत्यैवं साधयाम्य् अहम् 13022001 युधिष्ठिर उवाच 13022001a न बिभेति कथं सा स्त्री शापस्य परमद्युतेः 13022001c कथं निवृत्तो भगवांस् तद् भवान् प्रब्रवीतु मे 13022002 भीष्म उवाच 13022002a अष्टावक्रो ऽन्वपृच्छत् तां रूपं विकुरुषे कथम् 13022002c न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया 13022003 stry उवाच 13022003a द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम 13022003c शृणुष्वावहितः सर्वं यद् इदं सत्यविक्रम 13022004a उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते 13022004c अव्युत्थानेन ते लोका जिताः सत्यपराक्रम 13022005a जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ 13022005c स्थविराणाम् अपि स्त्रीणां बाधते मैथुनज्वरः 13022006a तुष्टः पितामहस् ते ऽद्य तथा देवाः सवासवाः 13022006c स त्वं येन च कार्येण संप्राप्तो भगवान् इह 13022007a प्रेषितस् तेन विप्रेण कन्यापित्रा द्विजर्षभ 13022007c तवोपदेशं कर्तुं वै तच् च सर्वं कृतं मया 13022008a क्षेमी गमिष्यसि गृहाञ् श्रमश् च न भविष्यति 13022008c कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति 13022009a काम्यया पृष्टवांस् त्वं मां ततो व्याहृतम् उत्तरम् 13022009c अनतिक्रमणीयैषा कृत्स्नैर् लोकैस् त्रिभिः सदा 13022010a गच्छस्व सुकृतं कृत्वा किं वान्यच् छ्रोतुम् इच्छसि 13022010c यावद् ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् 13022011a ऋषिणा प्रसादिता चास्मि तव हेतोर् द्विजर्षभ 13022011c तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् 13022012a श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः 13022012c अनुज्ञातस् तया चापि स्वगृहं पुनर् आव्रजत् 13022013a गृहम् आगम्य विश्रान्तः स्वजनं प्रतिपूज्य च 13022013c अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन 13022014a पृष्टश् च तेन विप्रेण दृष्टं त्व् एतन् निदर्शनम् 13022014c प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना 13022015a भवताहम् अनुज्ञातः प्रस्थितो गन्धमादनम् 13022015c तस्य चोत्तरतो देशे दृष्टं तद् दैवतं महत् 13022016a तया चाहम् अनुज्ञातो भवांश् चापि प्रकीर्तितः 13022016c श्रावितश् चापि तद् वाक्यं गृहम् अभ्यागतः प्रभो 13022017a तम् उवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् 13022017c नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् 13022018 भीष्म उवाच 13022018a अष्टावक्रस् तथेत्य् उक्त्वा प्रतिगृह्य च तां प्रभो 13022018c कन्यां परमधर्मात्मा प्रीतिमांश् चाभवत् तदा 13022019a कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् 13022019c उवास मुदितस् तत्र आश्रमे स्वे गतज्वरः 13023001 युधिष्ठिर उवाच 13023001a किम् आहुर् भरतश्रेष्ठ पात्रं विप्राः सनातनम् 13023001c ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्य् अलिङ्गिनम् 13023002 भीष्म उवाच 13023002a स्ववृत्तिम् अभिपन्नाय लिङ्गिने वेतराय वा 13023002c देयम् आहुर् महाराज उभाव् एतौ तपस्विनौ 13023003 युधिष्ठिर उवाच 13023003a श्रद्धया परया पूतो यः प्रयच्छेद् द्विजातये 13023003c हव्यं कव्यं तथा दानं को दोषः स्यात् पितामह 13023004 भीष्म उवाच 13023004a श्रद्धापूतो नरस् तात दुर्दान्तो ऽपि न संशयः 13023004c पूतो भवति सर्वत्र किं पुनस् त्वं महीपते 13023005 युधिष्ठिर उवाच 13023005a न ब्राह्मणं परीक्षेत दैवेषु सततं नरः 13023005c कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः 13023006 भीष्म उवाच 13023006a न ब्राह्मणः साधयते हव्यं दैवात् प्रसिध्यति 13023006c देवप्रसादाद् इज्यन्ते यजमाना न संशयः 13023007a ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः 13023007c मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् 13023008 युधिष्ठिर उवाच 13023008a अपूर्वो ऽप्य् अथ वा विद्वान् संबन्धी वाथ यो भवेत् 13023008c तपस्वी यज्ञशीलो वा कथं पात्रं भवेत् तु सः 13023009 भीष्म उवाच 13023009a कुलीनः कर्मकृद् वैद्यस् तथा चाप्य् आनृशंस्यवान् 13023009c ह्रीमान् ऋजुः सत्यवादी पात्रं पूर्वे च ते त्रयः 13023010a तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् 13023010c पृथिव्याः काश्यपस्याग्नेर् मार्कण्डेयस्य चैव हि 13023011 पृथिव्य् उवाच 13023011a यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति 13023011c तथा दुश्चरितं सर्वं त्रय्य् आवृत्त्या विनश्यति 13023012 काश्यप उवाच 13023012a सर्वे च वेदाः सह षड्भिर् अङ्गैः; सांख्यं पुराणं च कुले च जन्म 13023012c नैतानि सर्वाणि गतिर् भवन्ति; शीलव्यपेतस्य नरस्य राजन् 13023013 अग्निर् उवाच 13023013a अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 13023013c ब्रह्मन् स तेनाचरते ब्रह्महत्यां; लोकास् तस्य ह्य् अन्तवन्तो भवन्ति 13023014 मार्कण्डेय उवाच 13023014a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13023014c नाभिजानामि यद्य् अस्य सत्यस्यार्धम् अवाप्नुयात् 13023015 भीष्म उवाच 13023015a इत्य् उक्त्वा ते जग्मुर् आशु चत्वारो ऽमिततेजसः 13023015c पृथिवी काश्यपो ऽग्निश् च प्रकृष्टायुश् च भार्गवः 13023016 युधिष्ठिर उवाच 13023016a यद् इदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः 13023016c भुक्तं ब्राह्मणकामाय कथं तत् सुकृतं भवेत् 13023017 भीष्म उवाच 13023017a आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः 13023017c भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते 13023018 युधिष्ठिर उवाच 13023018a अनेकान्तं बहुद्वारं धर्मम् आहुर् मनीषिणः 13023018c किं निश्चितं भवेत् तत्र तन् मे ब्रूहि पितामह 13023019 भीष्म उवाच 13023019a अहिंसा सत्यम् अक्रोध आनृशंस्यं दमस् तथा 13023019c आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 13023020a ये तु धर्मं प्रशंसन्तश् चरन्ति पृथिवीम् इमाम् 13023020c अनाचरन्तस् तद् धर्मं संकरे निरताः प्रभो 13023021a तेभ्यो रत्नं हिरण्यं वा गाम् अश्वान् वा ददाति यः 13023021c दश वर्षाणि विष्ठां स भुङ्क्ते निरयम् आश्रितः 13023022a मेदानां पुल्कसानां च तथैवान्तावसायिनाम् 13023022c कृतं कर्माकृतं चापि रागमोहेन जल्पताम् 13023023a वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे 13023023c ददतीह न राजेन्द्र ते लोकान् भुञ्जते ऽशुभान् 13023024 युधिष्ठिर उवाच 13023024a किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् 13023024c किं च श्रेष्ठतमं शौचं तन् मे ब्रूहि पितामह 13023025 भीष्म उवाच 13023025a ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् 13023025c मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् 13023026 युधिष्ठिर उवाच 13023026a कस्मिन् काले चरेद् धर्मं कस्मिन् काले ऽर्थम् आचरेत् 13023026c कस्मिन् काले सुखी च स्यात् तन् मे ब्रूहि पितामह 13023027 भीष्म उवाच 13023027a काल्यम् अर्थं निषेवेत ततो धर्मम् अनन्तरम् 13023027c पश्चात् कामं निषेवेत न च गच्छेत् प्रसङ्गिताम् 13023028a ब्राह्मणांश् चाभिमन्येत गुरूंश् चाप्य् अभिपूजयेत् 13023028c सर्वभूतानुलोमश् च मृदुशीलः प्रियंवदः 13023029a अधिकारे यद् अनृतं राजगामि च पैशुनम् 13023029c गुरोश् चालीककरणं समं तद् ब्रह्महत्यया 13023030a प्रहरेन् न नरेन्द्रेषु न गां हन्यात् तथैव च 13023030c भ्रूणहत्यासमं चैतद् उभयं यो निषेवते 13023031a नाग्निं परित्यजेज् जातु न च वेदान् परित्यजेत् 13023031c न च ब्राह्मणम् आक्रोशेत् समं तद् ब्रह्महत्यया 13023032 युधिष्ठिर उवाच 13023032a कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् 13023032c कीदृशानां च भोक्तव्यं तन् मे ब्रूहि पितामह 13023033 भीष्म उवाच 13023033a अक्रोधना धर्मपराः सत्यनित्या दमे रताः 13023033c तादृशाः साधवो विप्रास् तेभ्यो दत्तं महाफलम् 13023034a अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 13023034c सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महाफलम् 13023035a अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 13023035c स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् 13023036a साङ्गांश् च चतुरो वेदान् यो ऽधीयीत द्विजर्षभः 13023036c षड्भ्यो निवृत्तः कर्मभ्यस् तं पात्रम् ऋषयो विदुः 13023037a ये त्व् एवंगुणजातीयास् तेभ्यो दत्तं महाफलम् 13023037c सहस्रगुणम् आप्नोति गुणार्हाय प्रदायकः 13023038a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 13023038c तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजर्षभः 13023039a गाम् अश्वं वित्तम् अन्नं वा तद्विधे प्रतिपादयेत् 13023039c द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति 13023040a तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजोत्तमः 13023040c किम् अङ्ग पुनर् एकं वै तस्मात् पात्रं समाचरेत् 13023041a निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् 13023041c दूराद् आनाययेत् कृत्ये सर्वतश् चाभिपूजयेत् 13024001 युधिष्ठिर उवाच 13024001a श्राद्धकाले च दैवे च धर्मे चापि पितामह 13024001c इच्छामीह त्वयाख्यातं विहितं यत् सुरर्षिभिः 13024002 भीष्म उवाच 13024002a दैवं पूर्वाह्णिके कुर्याद् अपराह्णे तु पैतृकम् 13024002c मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् 13024003a मनुष्याणां तु मध्याह्ने प्रदद्याद् उपपत्तितः 13024003c कालहीनं तु यद् दानं तं भागं रक्षसां विदुः 13024004a लङ्घितं चावलीढं च कलिपूर्वं च यत् कृतम् 13024004c रजस्वलाभिर् दृष्टं च तं भागं रक्षसां विदुः 13024005a अवघुष्टं च यद् भुक्तम् अव्रतेन च भारत 13024005c परामृष्टं शुना चैव तं भागं रक्षसां विदुः 13024006a केशकीटावपतितं क्षुतं श्वभिर् अवेक्षितम् 13024006c रुदितं चावधूतं च तं भागं रक्षसां विदुः 13024007a निरोंकारेण यद् भुक्तं सशस्त्रेण च भारत 13024007c दुरात्मना च यद् भुक्तं तं भागं रक्षसां विदुः 13024008a परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद् भवेत् 13024008c दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः 13024009a गर्हितं निन्दितं चैव परिविष्टं समन्युना 13024009c दैवं वाप्य् अथ वा पैत्र्यं तं भागं रक्षसां विदुः 13024010a मन्त्रहीनं क्रियाहीनं यच् छ्राद्धं परिविष्यते 13024010c त्रिभिर् वर्णैर् नरश्रेष्ठ तं भागं रक्षसां विदुः 13024011a आज्याहुतिं विना चैव यत् किं चित् परिविष्यते 13024011c दुराचारैश् च यद् भुक्तं तं भागं रक्षसां विदुः 13024012a ये भागा रक्षसां प्रोक्तास् त उक्ता भरतर्षभ 13024012c अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु 13024013a यावन्तः पतिता विप्रा जडोन्मत्तास् तथैव च 13024013c दैवे वाप्य् अथ वा पित्र्ये राजन् नार्हन्ति केतनम् 13024014a श्वित्री कुष्ठी च क्लीबश् च तथा यक्ष्महतश् च यः 13024014c अपस्मारी च यश् चान्धो राजन् नार्हन्ति सत्कृतिम् 13024015a चिकित्सका देवलका वृथानियमधारिणः 13024015c सोमविक्रयिणश् चैव श्राद्धे नार्हन्ति केतनम् 13024016a गायना नर्तकाश् चैव प्लवका वादकास् तथा 13024016c कथका योधकाश् चैव राजन् नार्हन्ति केतनम् 13024017a होतारो वृषलानां च वृषलाध्यापकास् तथा 13024017c तथा वृषलशिष्याश् च राजन् नार्हन्ति केतनम् 13024018a अनुयोक्ता च यो विप्रो अनुयुक्तश् च भारत 13024018c नार्हतस् ताव् अपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ 13024019a अग्रणीर् यः कृतः पूर्वं वर्णावरपरिग्रहः 13024019c ब्राह्मणः सर्वविद्यो ऽपि राजन् नार्हति केतनम् 13024020a अनग्नयश् च ये विप्रा मृतनिर्यातकाश् च ये 13024020c स्तेनाश् च पतिताश् चैव राजन् नार्हन्ति केतनम् 13024021a अपरिज्ञातपूर्वाश् च गणपूर्वाश् च भारत 13024021c पुत्रिकापूर्वपुत्राश् च श्राद्धे नार्हन्ति केतनम् 13024022a ऋणकर्ता च यो राजन् यश् च वार्धुषिको द्विजः 13024022c प्राणिविक्रयवृत्तिश् च राजन् नार्हन्ति केतनम् 13024023a स्त्रीपूर्वाः काण्डपृष्ठाश् च यावन्तो भरतर्षभ 13024023c अजपा ब्राह्मणाश् चैव श्राद्धे नार्हन्ति केतनम् 13024024a श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ 13024024c दातुः प्रतिग्रहीतुश् च शृणुष्वानुग्रहं पुनः 13024025a चीर्णव्रता गुणैर् युक्ता भवेयुर् ये ऽपि कर्षकाः 13024025c सावित्रीज्ञाः क्रियावन्तस् ते राजन् केतनक्षमाः 13024026a क्षात्रधर्मिणम् अप्य् आजौ केतयेत् कुलजं द्विजम् 13024026c न त्व् एव वणिजं तात श्राद्धेषु परिकल्पयेत् 13024027a अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् 13024027c अस्तेनश् चातिथिज्ञश् च स राजन् केतनक्षमः 13024028a सावित्रीं जपते यस् तु त्रिकालं भरतर्षभ 13024028c भिक्षावृत्तिः क्रियावांश् च स राजन् केतनक्षमः 13024029a उदितास्तमितो यश् च तथैवास्तमितोदितः 13024029c अहिंस्रश् चाल्पदोषश् च स राजन् केतनक्षमः 13024030a अकल्कको ह्य् अतर्कश् च ब्राह्मणो भरतर्षभ 13024030c ससंज्ञो भैक्ष्यवृत्तिश् च स राजन् केतनक्षमः 13024031a अव्रती कितवः स्तेनः प्राणिविक्रय्य् अथो वणिक् 13024031c पश्चाच् च पीतवान् सोमं स राजन् केतनक्षमः 13024032a अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः 13024032c भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षमः 13024033a ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच् चार्जितं धनम् 13024033c अदेयं पितृदेवेभ्यो यच् च क्लैब्याद् उपार्जितम् 13024034a क्रियमाणे ऽपवर्गे तु यो द्विजो भरतर्षभ 13024034c न व्याहरति यद् युक्तं तस्याधर्मो गवानृतम् 13024035a श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा 13024035c सोमक्षयश् च मांसं च यद् आरण्यं युधिष्ठिर 13024036a श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् 13024036c क्षत्रियस्याप्य् अथो ब्रूयात् प्रीयन्तां पितरस् त्व् इति 13024037a अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत 13024037c अक्षय्यम् अभिधातव्यं स्वस्ति शूद्रस्य भारत 13024038a पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते 13024038c एतद् एव निरोंकारं क्षत्रियस्य विधीयते 13024038e वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति 13024039a कर्मणाम् आनुपूर्वीं च विधिपूर्वकृतं शृणु 13024039c जातकर्मादिकान् सर्वांस् त्रिषु वर्णेषु भारत 13024039e ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर 13024040a विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी 13024040c बाल्वजीत्य् एव वैश्यस्य धर्म एष युधिष्ठिर 13024041a दातुः प्रतिग्रहीतुश् च धर्माधर्माव् इमौ शृणु 13024041c ब्राह्मणस्यानृते ऽधर्मः प्रोक्तः पातकसंज्ञितः 13024041e चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः 13024042a नान्यत्र ब्राह्मणो ऽश्नीयात् पूर्वं विप्रेण केतितः 13024042c यवीयान् पशुहिंसायां तुल्यधर्मो भवेत् स हि 13024043a अथ राजन्यवैश्याभ्यां यद्य् अश्नीयात् तु केतितः 13024043c यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात् 13024044a दैवं वाप्य् अथ वा पित्र्यं यो ऽश्नीयाद् ब्राह्मणादिषु 13024044c अस्नातो ब्राह्मणो राजंस् तस्याधर्मो गवानृतम् 13024045a आशौचो ब्राह्मणो राजन् यो ऽश्नीयाद् ब्राह्मणादिषु 13024045c ज्ञानपूर्वम् अथो लोभात् तस्याधर्मो गवानृतम् 13024046a अन्नेनान्नं च यो लिप्सेत् कर्मार्थं चैव भारत 13024046c आमन्त्रयति राजेन्द्र तस्याधर्मो ऽनृतं स्मृतम् 13024047a अवेदव्रतचारित्रास् त्रिभिर् वर्णैर् युधिष्ठिर 13024047c मन्त्रवत् परिविष्यन्ते तेष्व् अधर्मो गवानृतम् 13024048 युधिष्ठिर उवाच 13024048a पित्र्यं वाप्य् अथ वा दैवं दीयते यत् पितामह 13024048c एतद् इच्छाम्य् अहं श्रोतुं दत्तं येषु महाफलम् 13024049 भीष्म उवाच 13024049a येषां दाराः प्रतीक्षन्ते सुवृष्टिम् इव कर्षकाः 13024049c उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर 13024050a चारित्रनियता राजन् ये कृशाः कृशवृत्तयः 13024050c अर्थिनश् चोपगच्छन्ति तेषु दत्तं महाफलम् 13024051a तद्भक्तास् तद्गृहा राजंस् तद्धनास् तदपाश्रयाः 13024051c अर्थिनश् च भवन्त्य् अर्थे तेषु दत्तं महाफलम् 13024052a तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर 13024052c अर्थिनो भोक्तुम् इच्छन्ति तेषु दत्तं महाफलम् 13024053a अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः 13024053c बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् 13024054a हृतस्वा हृतदाराश् च ये विप्रा देशसंप्लवे 13024054c अर्थार्थम् अभिगच्छन्ति तेभ्यो दत्तं महाफलम् 13024055a व्रतिनो नियमस्थाश् च ये विप्राः श्रुतसंमताः 13024055c तत्समाप्त्यर्थम् इच्छन्ति तेषु दत्तं महाफलम् 13024056a अव्युत्क्रान्ताश् च धर्मेषु पाषण्डसमयेषु च 13024056c कृशप्राणाः कृशधनास् तेषु दत्तं महाफलम् 13024057a कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः 13024057c स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् 13024058a तपस्विनस् तपोनिष्ठास् तेषां भैक्षचराश् च ये 13024058c अर्थिनः किं चिद् इच्छन्ति तेषु दत्तं महाफलम् 13024059a महाफलविधिर् दाने श्रुतस् ते भरतर्षभ 13024059c निरयं येन गच्छन्ति स्वर्गं चैव हि तच् छृणु 13024060a गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर 13024060c ये ऽनृतं कथयन्ति स्म ते वै निरयगामिनः 13024061a परदाराभिहर्तारः परदाराभिमर्शिनः 13024061c परदारप्रयोक्तारस् ते वै निरयगामिनः 13024062a ये परस्वापहर्तारः परस्वानां च नाशकाः 13024062c सूचकाश् च परेषां ये ते वै निरयगामिनः 13024063a प्रपाणां च सभानां च संक्रमाणां च भारत 13024063c अगाराणां च भेत्तारो नरा निरयगामिनः 13024064a अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् 13024064c वञ्चयन्ति नरा ये च ते वै निरयगामिनः 13024065a वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत 13024065c मित्रच्छेदं तथाशायास् ते वै निरयगामिनः 13024066a सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः 13024066c अकृतज्ञाश् च मित्राणां ते वै निरयगामिनः 13024067a पाषण्डा दूषकाश् चैव समयानां च दूषकाः 13024067c ये प्रत्यवसिताश् चैव ते वै निरयगामिनः 13024068a कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् 13024068c भेदैर् ये व्यपकर्षन्ति ते वै निरयगामिनः 13024069a पर्यश्नन्ति च ये दारान् अग्निभृत्यातिथींस् तथा 13024069c उत्सन्नपितृदेवेज्यास् ते वै निरयगामिनः 13024070a वेदविक्रयिणश् चैव वेदानां चैव दूषकाः 13024070c वेदानां लेखकाश् चैव ते वै निरयगामिनः 13024071a चातुराश्रम्यबाह्याश् च श्रुतिबाह्याश् च ये नराः 13024071c विकर्मभिश् च जीवन्ति ते वै निरयगामिनः 13024072a केशविक्रयिका राजन् विषविक्रयिकाश् च ये 13024072c क्षीरविक्रयिकाश् चैव ते वै निरयगामिनः 13024073a ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर 13024073c ये ऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः 13024074a शस्त्रविक्रयकाश् चैव कर्तारश् च युधिष्ठिर 13024074c शल्यानां धनुषां चैव ते वै निरयगामिनः 13024075a शल्यैर् वा शङ्कुभिर् वापि श्वभ्रैर् वा भरतर्षभ 13024075c ये मार्गम् अनुरुन्धन्ति ते वै निरयगामिनः 13024076a उपाध्यायांश् च भृत्यांश् च भक्तांश् च भरतर्षभ 13024076c ये त्यजन्त्य् असमर्थांस् तांस् ते वै निरयगामिनः 13024077a अप्राप्तदमकाश् चैव नासानां वेधकास् तथा 13024077c बन्धकाश् च पशूनां ये ते वै निरयगामिनः 13024078a अगोप्तारश् छलद्रव्या बलिषड्भागतत्पराः 13024078c समर्थाश् चाप्य् अदातारस् ते वै निरयगामिनः 13024079a क्षान्तान् दान्तांस् तथा प्राज्ञान् दीर्घकालं सहोषितान् 13024079c त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 13024080a बालानाम् अथ वृद्धानां दासानां चैव ये नराः 13024080c अदत्त्वा भक्षयन्त्य् अग्रे ते वै निरयगामिनः 13024081a एते पूर्वर्षिभिर् दृष्टाः प्रोक्ता निरयगामिनः 13024081c भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ 13024082a सर्वेष्व् एव तु कार्येषु दैवपूर्वेषु भारत 13024082c हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः कृतः 13024083a दानेन तपसा चैव सत्येन च युधिष्ठिर 13024083c ये धर्मम् अनुवर्तन्ते ते नराः स्वर्गगामिनः 13024084a शुश्रूषाभिस् तपोभिश् च श्रुतम् आदाय भारत 13024084c ये प्रतिग्रहनिःस्नेहास् ते नराः स्वर्गगामिनः 13024085a भयात् पापात् तथाबाधाद् दारिद्र्याद् व्याधिधर्षणात् 13024085c यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः 13024086a क्षमावन्तश् च धीराश् च धर्मकार्येषु चोत्थिताः 13024086c मङ्गलाचारयुक्ताश् च ते नराः स्वर्गगामिनः 13024087a निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च 13024087c निवृत्ताश् चैव मद्येभ्यस् ते नराः स्वर्गगामिनः 13024088a आश्रमाणां च कर्तारः कुलानां चैव भारत 13024088c देशानां नगराणां च ते नराः स्वर्गगामिनः 13024089a वस्त्राभरणदातारो भक्षपानान्नदास् तथा 13024089c कुटुम्बानां च दातारस् ते नराः स्वर्गगामिनः 13024090a सर्वहिंसानिवृत्ताश् च नराः सर्वसहाश् च ये 13024090c सर्वस्याश्रयभूताश् च ते नराः स्वर्गगामिनः 13024091a मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः 13024091c bhrAtqNAM चैव सस्नेहास् ते नराः स्वर्गगामिनः 13024092a आढ्याश् च बलवन्तश् च यौवनस्थाश् च भारत 13024092c ये वै जितेन्द्रिया धीरास् ते नराः स्वर्गगामिनः 13024093a अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः 13024093c आराधनसुखाश् चापि ते नराः स्वर्गगामिनः 13024094a सहस्रपरिवेष्टारस् तथैव च सहस्रदाः 13024094c त्रातारश् च सहस्राणां पुरुषाः स्वर्गगामिनः 13024095a सुवर्णस्य च दातारो गवां च भरतर्षभ 13024095c यानानां वाहनानां च ते नराः स्वर्गगामिनः 13024096a वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर 13024096c दातारो वाससां चैव ते नराः स्वर्गगामिनः 13024097a विहारावसथोद्यानकूपारामसभाप्रदाः 13024097c वप्राणां चैव कर्तारस् ते नराः स्वर्गगामिनः 13024098a निवेशनानां क्षेत्राणां वसतीनां च भारत 13024098c दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः 13024099a रसानाम् अथ बीजानां धान्यानां च युधिष्ठिर 13024099c स्वयम् उत्पाद्य दातारः पुरुषाः स्वर्गगामिनः 13024100a यस्मिन् कस्मिन् कुले जाता बहुपुत्राः शतायुषः 13024100c सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः 13024101a एतद् उक्तम् अमुत्रार्थं दैवं पित्र्यं च भारत 13024101c धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ 13025001 युधिष्ठिर उवाच 13025001a इदं मे तत्त्वतो राजन् वक्तुम् अर्हसि भारत 13025001c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13025002 भीष्म उवाच 13025002a व्यासम् आमन्त्र्य राजेन्द्र पुरा यत् पृष्टवान् अहम् 13025002c तत् ते ऽहं संप्रवक्ष्यामि तद् इहैकमनाः शृणु 13025003a चतुर्थस् त्वं वसिष्ठस्य तत्त्वम् आख्याहि मे मुने 13025003c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13025004a इति पृष्टो महाराज पराशरशरीरजः 13025004c अब्रवीन् निपुणो धर्मे निःसंशयम् अनुत्तमम् 13025005a ब्राह्मणं स्वयम् आहूय भिक्षार्थे कृशवृत्तिनम् 13025005c ब्रूयान् नास्तीति यः पश्चात् तं विद्याद् ब्रह्मघातिनम् 13025006a मध्यस्थस्येह विप्रस्य यो ऽनूचानस्य भारत 13025006c वृत्तिं हरति दुर्बुद्धिस् तं विद्याद् ब्रह्मघातिनम् 13025007a गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप 13025007c उत्पादयति यो विघ्नं तं विद्याद् ब्रह्मघातिनम् 13025008a यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् 13025008c दूषयत्य् अनभिज्ञाय तं विद्याद् ब्रह्मघातिनम् 13025009a आत्मजां रूपसंपन्नां महतीं सदृशे वरे 13025009c न प्रयच्छति यः कन्यां तं विद्याद् ब्रह्मघातिनम् 13025010a अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु 13025010c दद्यान् मर्मातिगं शोकं तं विद्याद् ब्रह्मघातिनम् 13025011a चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा 13025011c हरेत यो वै सर्वस्वं तं विद्याद् ब्रह्मघातिनम् 13025012a आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे 13025012c अग्निं समुत्सृजेन् मोहात् तं विद्याद् ब्रह्मघातिनम् 13026001 युधिष्ठिर उवाच 13026001a तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ 13026001c श्रवणं च महाप्राज्ञ श्रोतुम् इच्छामि तत्त्वतः 13026002a पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ 13026002c वक्तुम् अर्हसि मे तानि श्रोतास्मि नियतः प्रभो 13026003 भीष्म उवाच 13026003a इमम् अङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते 13026003c श्रोतुम् अर्हसि भद्रं ते प्राप्स्यसे धर्मम् उत्तमम् 13026004a तपोवनगतं विप्रम् अभिगम्य महामुनिम् 13026004c पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः 13026005a अस्ति मे भगवन् कश् चित् तीर्थेभ्यो धर्मसंशयः 13026005c तत् सर्वं श्रोतुम् इच्छामि तन् मे शंस महामुने 13026006a उपस्पृश्य फलं किं स्यात् तेषु तीर्थेषु वै मुने 13026006c प्रेत्यभावे महाप्राज्ञ तद् यथास्ति तथा वद 13026007 अङ्गिरा उवाच 13026007a सप्ताहं चन्द्रभागां वै वितस्ताम् ऊर्मिमालिनीम् 13026007c विगाह्य वै निराहारो निर्ममो मुनिवद् भवेत् 13026008a काश्मीरमण्डले नद्यो याः पतन्ति महानदम् 13026008c ता नदीः सिन्धुम् आसाद्य शीलवान् स्वर्गम् आप्नुयात् 13026009a पुष्करं च प्रभासं च नैमिषं सागरोदकम् 13026009c देविकाम् इन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च 13026009e विबोध्यते विमानस्थः सो ऽप्सरोभिर् अभिष्टुतः 13026010a हिरण्यबिन्दुं विक्षोभ्य प्रयतश् चाभिवाद्य तम् 13026010c कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् 13026011a इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ 13026011c करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः 13026011e अश्वमेधम् अवाप्नोति विगाह्य नियतः शुचिः 13026012a गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते 13026012c तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् 13026013a अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् 13026013c ब्रह्मचारी जितक्रोधः सत्यसंधस् त्व् अहिंसकः 13026014a यत्र भागीरथी गङ्गा भजते दिशम् उत्तराम् 13026014c महेश्वरस्य निष्ठाने यो नरस् त्व् अभिषिच्यते 13026014e एकमासं निराहारः स्वयं पश्यति देवताः 13026015a सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् 13026015c सुधां वै लभते भोक्तुं यो नरो जायते पुनः 13026016a महाश्रम उपस्पृश्य यो ऽग्निहोत्रपरः शुचिः 13026016c एकमासं निराहारः सिद्धिं मासेन स व्रजेत् 13026017a महाह्रद उपस्पृश्य भृगुतुङ्गे त्व् अलोलुपः 13026017c त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया 13026018a कन्याकूप उपस्पृश्य बलाकायां कृतोदकः 13026018c देवेषु कीर्तिं लभते यशसा च विराजते 13026019a देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे 13026019c अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः 13026020a महागङ्गाम् उपस्पृश्य कृत्तिकाङ्गारके तथा 13026020c पक्षम् एकं निराहारः स्वर्गम् आप्नोति निर्मलः 13026021a वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा 13026021c निवासे ऽप्सरसां दिव्ये कामचारी महीयते 13026022a कालिकाश्रमम् आसाद्य विपाशायां कृतोदकः 13026022c ब्रह्मचारी जितक्रोधस् त्रिरात्रान् मुच्यते भवात् 13026023a आश्रमे कृत्तिकानां तु स्नात्वा यस् तर्पयेत् pitqn 13026023c तोषयित्वा महादेवं निर्मलः स्वर्गम् आप्नुयात् 13026024a महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः 13026024c त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् 13026025a देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः 13026025c देवलोकम् अवाप्नोति सप्तरात्रोषितः शुचिः 13026026a कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा 13026026c आपःप्रपतने स्नातः सेव्यते सो ऽप्सरोगणैः 13026027a चित्रकूटे जनस्थाने तथा मन्दाकिनीजले 13026027c विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति 13026028a श्यामायास् त्व् आश्रमं गत्वा उष्य चैवाभिषिच्य च 13026028c त्रींस् त्रिरात्रान् स संधाय गन्धर्वनगरे वसेत् 13026029a रमण्यां च उपस्पृश्य तथा वै गन्धतारिके 13026029c एकमासं निराहारस् त्व् अन्तर्धानफलं लभेत् 13026030a कौशिकीद्वारम् आसाद्य वायुभक्षस् त्व् अलोलुपः 13026030c एकविंशतिरात्रेण स्वर्गम् आरोहते नरः 13026031a मतङ्गवाप्यां यः स्नायाद् एकरात्रेण सिध्यति 13026031c विगाहति ह्य् अनालम्बम् अन्धकं वै सनातनम् 13026032a नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः 13026032c फलं पुरुषमेधस्य लभेन् मासं कृतोदकः 13026033a गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने 13026033c अश्वमेधम् अवाप्नोति तत्र मासं कृतोदकः 13026034a गङ्गायमुनयोस् तीर्थे तथा कालंजरे गिरौ 13026034c षष्टिह्रद उपस्पृश्य दानं नान्यद् विशिष्यते 13026035a दश तीर्थसहस्राणि तिस्रः कोट्यस् तथापराः 13026035c समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ 13026036a माघमासं प्रयागे तु नियतः संशितव्रतः 13026036c स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गम् आप्नुयात् 13026037a मरुद्गण उपस्पृश्य pitqNAm आश्रमे शुचिः 13026037c वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन् नरः 13026038a तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः 13026038c एकमासं निराहारः सोमलोकम् अवाप्नुयात् 13026039a कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः 13026039c द्वादशाहं निराहारो नरमेधफलं लभेत् 13026040a मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् 13026040c तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति 13026041a कलश्यां वाप्य् उपस्पृश्य वेद्यां च बहुशोजलाम् 13026041c अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः 13026041e देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते 13026042a पुरापवर्तनं नन्दां महानन्दां च सेव्य वै 13026042c नन्दने सेव्यते दान्तस् त्व् अप्सरोभिर् अहिंसकः 13026043a उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः 13026043c लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत् 13026044a रामह्रद उपस्पृश्य विशालायां कृतोदकः 13026044c द्वादशाहं निराहारः कल्मषाद् विप्रमुच्यते 13026045a महाह्रद उपस्पृश्य शुद्धेन मनसा नरः 13026045c एकमासं निराहारो जमदग्निगतिं लभेत् 13026046a विन्ध्ये संताप्य चात्मानं सत्यसंधस् त्व् अहिंसकः 13026046c षण्मासं पदम् आस्थाय मासेनैकेन शुध्यति 13026047a नर्मदायाम् उपस्पृश्य तथा सूर्पारकोदके 13026047c एकपक्षं निराहारो राजपुत्रो विधीयते 13026048a जम्बूमार्गे त्रिभिर् मासैः संयतः सुसमाहितः 13026048c अहोरात्रेण चैकेन सिद्धिं समधिगच्छति 13026049a कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् 13026049c शाकभक्षश् चीरवासाः कुमारीर् विन्दते दश 13026050a वैवस्वतस्य सदनं न स गच्छेत् कदा चन 13026050c यस्य कन्याह्रदे वासो देवलोकं स गच्छति 13026051a प्रभासे त्व् एकरात्रेण अमावास्यां समाहितः 13026051c सिध्यते ऽत्र महाबाहो यो नरो जायते पुनः 13026052a उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे 13026052c पिङ्गायाश् चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते 13026053a कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् 13026053c अश्वमेधम् अवाप्नोति त्रिरात्रोपोषितः शुचिः 13026054a पिण्डारक उपस्पृश्य एकरात्रोषितो नरः 13026054c अग्निष्टोमम् अवाप्नोति प्रभातां शर्वरीं शुचिः 13026055a तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् 13026055c पुण्डरीकम् अवाप्नोति प्रभातां शर्वरीं शुचिः 13026056a मैनाके पर्वते स्नात्वा तथा संध्याम् उपास्य च 13026056c कामं जित्वा च वै मासं सर्वमेधफलं लभेत् 13026057a विख्यातो हिमवान् पुण्यः शंकरश्वशुरो गिरिः 13026057c आकरः सर्वरत्नानां सिद्धचारणसेवितः 13026058a शरीरम् उत्सृजेत् तत्र विधिपूर्वम् अनाशके 13026058c अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः 13026059a अभ्यर्च्य देवतास् तत्र नमस्कृत्य मुनींस् तथा 13026059c ततः सिद्धो दिवं गच्छेद् ब्रह्मलोकं सनातनम् 13026060a कामं क्रोधं च लोभं च यो जित्वा तीर्थम् आवसेत् 13026060c न तेन किं चिन् न प्राप्तं तीर्थाभिगमनाद् भवेत् 13026061a यान्य् अगम्यानि तीर्थानि दुर्गाणि विषमाणि च 13026061c मनसा तानि गम्यानि सर्वतीर्थसमासतः 13026062a इदं मेध्यम् इदं धन्यम् इदं स्वर्ग्यम् इदं सुखम् 13026062c इदं रहस्यं देवानाम् आप्लाव्यानां च पावनम् 13026063a इदं दद्याद् द्विजातीनां साधूनाम् आत्मजस्य वा 13026063c सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य वा 13026064a दत्तवान् गौतमस्येदम् अङ्गिरा वै महातपाः 13026064c गुरुभिः समनुज्ञातः काश्यपेन च धीमता 13026065a महर्षीणाम् इदं जप्यं पावनानां तथोत्तमम् 13026065c जपंश् चाभ्युत्थितः शश्वन् निर्मलः स्वर्गम् आप्नुयात् 13026066a इदं यश् चापि शृणुयाद् रहस्यं त्व् अङ्गिरोमतम् 13026066c उत्तमे च कुले जन्म लभेज् जातिं च संस्मरेत् 13027001 वैशंपायन उवाच 13027001a बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् 13027001c पराक्रमे शक्रसमम् आदित्यसमतेजसम् 13027002a गाङ्गेयम् अर्जुनेनाजौ निहतं भूरिवर्चसम् 13027002c भ्रातृभिः सहितो ऽन्यैश् च पर्युपास्ते युधिष्ठिरः 13027003a शयानं वीरशयने कालाकाङ्क्षिणम् अच्युतम् 13027003c आजग्मुर् भरतश्रेष्ठं द्रष्टुकामा महर्षयः 13027004a अत्रिर् वसिष्ठो ऽथ भृगुः पुलस्त्यः पुलहः क्रतुः 13027004c अङ्गिरा गौतमो ऽगस्त्यः सुमतिः स्वायुर् आत्मवान् 13027005a विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर् दमः 13027005c उशना बृहस्पतिर् व्यासश् च्यवनः काश्यपो ध्रुवः 13027006a दुर्वासा जमदग्निश् च मार्कण्डेयो ऽथ गालवः 13027006c भरद्वाजश् च रैभ्यश् च यवक्रीतस् त्रितस् तथा 13027007a स्थूलाक्षः शकलाक्षश् च कण्वो मेधातिथिः कृशः 13027007c नारदः पर्वतश् चैव सुधन्वाथैकतो द्वितः 13027008a नितंभूर् भुवनो धौम्यः शतानन्दो ऽकृतव्रणः 13027008c जामदग्न्यस् तथा रामः काम्यश् चेत्य् एवमादयः 13027008e समागता महात्मानो भीष्मं द्रष्टुं महर्षयः 13027009a तेषां महात्मनां पूजाम् आगतानां युधिष्ठिरः 13027009c भ्रातृभिः सहितश् चक्रे यथावद् अनुपूर्वशः 13027010a ते पूजिताः सुखासीनाः कथाश् चक्रुर् महर्षयः 13027010c भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः 13027011a भीष्मस् तेषां कथाः श्रुत्वा RSINAM भावितात्मनाम् 13027011c मेने दिविस्थम् आत्मानं तुष्ट्या परमया युतः 13027012a ततस् ते भीष्मम् आमन्त्र्य पाण्डवांश् च महर्षयः 13027012c अन्तर्धानं गताः सर्वे सर्वेषाम् एव पश्यताम् 13027013a तान् ऋषीन् सुमहाभागान् अन्तर्धानगतान् अपि 13027013c पाण्डवास् तुष्टुवुः सर्वे प्रणेमुश् च मुहुर् मुहुः 13027014a प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः 13027014c उपतस्थुर् यथोद्यन्तम् आदित्यं मन्त्रकोविदाः 13027015a प्रभावात् तपसस् तेषाम् RSINAM वीक्ष्य पाण्डवाः 13027015c प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः 13027016a महाभाग्यं परं तेषाम् ऋषीणाम् अनुचिन्त्य ते 13027016c पाण्डवाः सह भीष्मेण कथाश् चक्रुस् तदाश्रयाः 13027017a कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः 13027017c धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद् युधिष्ठिरः 13027018a के देशाः के जनपदा आश्रमाः के च पर्वताः 13027018c प्रकृष्टाः पुण्यतः काश् च ज्ञेया नद्यः पितामह 13027019 भीष्म उवाच 13027019a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13027019c शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर 13027020a इमां कश् चित् परिक्रम्य पृथिवीं शैलभूषिताम् 13027020c असकृद् द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः 13027021a शिलवृत्तेर् गृहं प्राप्तः स तेन विधिनार्चितः 13027021c कृतकृत्य उपातिष्ठत् सिद्धं तम् अतिथिं तदा 13027022a तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः 13027022c चक्रतुर् वेदसंबद्धास् तच्छेषकृतलक्षणाः 13027023a शिलवृत्तिः कथान्ते तु सिद्धम् आमन्त्र्य यत्नतः 13027023c प्रश्नं पप्रच्छ मेधावी यन् मां त्वं परिपृच्छसि 13027024 शिलवृत्तिर् उवाच 13027024a के देशाः के जनपदाः के ''श्रमाः के च पर्वताः 13027024c प्रकृष्टाः पुण्यतः काश् च ज्ञेया नद्यस् तद् उच्यताम् 13027025 सिद्ध उवाच 13027025a ते देशास् ते जनपदास् ते ''श्रमास् ते च पर्वताः 13027025c येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा 13027026a तपसा ब्रह्मचर्येण यज्ञैस् त्यागेन वा पुनः 13027026c गतिं तां न लभेज् जन्तुर् गङ्गां संसेव्य यां लभेत् 13027027a स्पृष्टानि येषां गाङ्गेयैस् तोयैर् गात्राणि देहिनाम् 13027027c न्यस्तानि न पुनस् तेषां त्यागः स्वर्गाद् विधीयते 13027028a सर्वाणि येषां गाङ्गेयैस् तोयैः कृत्यानि देहिनाम् 13027028c गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते ऽचलाः 13027029a पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः 13027029c पश्चाद् गङ्गां निषेवन्ते ते ऽपि यान्त्य् उत्तमां गतिम् 13027030a स्नातानां शुचिभिस् तोयैर् गाङ्गेयैः प्रयतात्मनाम् 13027030c व्युष्टिर् भवति या पुंसां न सा क्रतुशतैर् अपि 13027031a यावद् अस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति 13027031c तावद् वर्षसहस्राणि स्वर्गं प्राप्य महीयते 13027032a अपहत्य तमस् तीव्रं यथा भात्य् उदये रविः 13027032c तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः 13027033a विसोमा इव शर्वर्यो विपुष्पास् तरवो यथा 13027033c तद्वद् देशा दिशश् चैव हीना गङ्गाजलैः शुभैः 13027034a वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः 13027034c क्रतवश् च यथासोमास् तथा गङ्गां विना जगत् 13027035a यथा हीनं नभो ऽर्केण भूः शैलैः खं च वायुना 13027035c तथा देशा दिशश् चैव गङ्गाहीना न संशयः 13027036a त्रिषु लोकेषु ये के चित् प्राणिनः सर्व एव ते 13027036c तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः 13027037a यस् तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् 13027037c गवां निर्हारनिर्मुक्ताद् यावकात् तद् विशिष्यते 13027038a इन्दुव्रतसहस्रं तु चरेद् यः कायशोधनम् 13027038c पिबेद् यश् चापि गङ्गाम्भः समौ स्यातां न वा समौ 13027039a तिष्ठेद् युगसहस्रं तु पादेनैकेन यः पुमान् 13027039c मासम् एकं तु गङ्गायां समौ स्यातां न वा समौ 13027040a लम्बेतावाक्शिरा यस् तु युगानाम् अयुतं पुमान् 13027040c तिष्ठेद् यथेष्टं यश् चापि गङ्गायां स विशिष्यते 13027041a अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम 13027041c तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते 13027042a भूतानाम् इह सर्वेषां दुःखोपहतचेतसाम् 13027042c गतिम् अन्वेषमाणानां न गङ्गासदृशी गतिः 13027043a भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 13027043c गङ्गाया दर्शनात् तद्वत् सर्वपापैः प्रमुच्यते 13027044a अप्रतिष्ठाश् च ये के चिद् अधर्मशरणाश् च ये 13027044c तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च 13027045a प्रकृष्टैर् अशुभैर् ग्रस्तान् अनेकैः पुरुषाधमान् 13027045c पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत् 13027046a ते संविभक्ता मुनिभिर् नूनं देवैः सवासवैः 13027046c ये ऽभिगच्छन्ति सततं गङ्गाम् अभिगतां सुरैः 13027047a विनयाचारहीनाश् च अशिवाश् च नराधमाः 13027047c ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः 13027048a यथा सुराणाम् अमृतं pitqNAM च यथा स्वधा 13027048c सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् 13027049a उपासते यथा बाला मातरं क्षुधयार्दिताः 13027049c श्रेयस्कामास् तथा गङ्गाम् उपासन्तीह देहिनः 13027050a स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठम् उच्यते 13027050c स्नातानां सरितां श्रेष्ठा गङ्गा तद्वद् इहोच्यते 13027051a यथोपजीविनां धेनुर् देवादीनां धरा स्मृता 13027051c तथोपजीविनां गङ्गा सर्वप्राणभृताम् इह 13027052a देवाः सोमार्कसंस्थानि यथा सत्रादिभिर् मखैः 13027052c अमृतान्य् उपजीवन्ति तथा गङ्गाजलं नराः 13027053a जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः 13027053c मन्यते पुरुषो ''त्मानं दिविष्ठम् इव शोभितम् 13027054a जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः 13027054c बिभर्ति रूपं सो ऽर्कस्य तमोनाशात् सुनिर्मलम् 13027055a गङ्गोर्मिभिर् अथो दिग्धः पुरुषं पवनो यदा 13027055c स्पृशते सो ऽपि पाप्मानं सद्य एवापमार्जति 13027056a व्यसनैर् अभितप्तस्य नरस्य विनशिष्यतः 13027056c गङ्गादर्शनजा प्रीतिर् व्यसनान्य् अपकर्षति 13027057a हंसारावैः कोकरवै रवैर् अन्यैश् च पक्षिणाम् 13027057c पस्पर्ध गङ्गा गन्धर्वान् पुलिनैश् च शिलोच्चयान् 13027058a हंसादिभिः सुबहुभिर् विविधैः पक्षिभिर् वृताम् 13027058c गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गो ऽपि विस्मृतः 13027059a न सा प्रीतिर् दिविष्ठस्य सर्वकामान् उपाश्नतः 13027059c अभवद् या परा प्रीतिर् गङ्गायाः पुलिने नृणाम् 13027060a वाङ्मनःकर्मजैर् ग्रस्तः पापैर् अपि पुमान् इह 13027060c वीक्ष्य गङ्गां भवेत् पूतस् तत्र मे नास्ति संशयः 13027061a सप्तावरान् सप्त परान् pitqMs तेभ्यश् च ये परे 13027061c पुमांस् तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च 13027062a श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता 13027062c गङ्गा तारयते nqNAm उभौ वंशौ विशेषतः 13027063a दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात् 13027063c पुनात्य् अपुण्यान् पुरुषाञ् शतशो ऽथ सहस्रशः 13027064a य इच्छेत् सफलं जन्म जीवितं श्रुतम् एव च 13027064c स pitqMs तर्पयेद् गङ्गाम् अभिगम्य सुरांस् तथा 13027065a न सुतैर् न च वित्तेन कर्मणा न च तत् फलम् 13027065c प्राप्नुयात् पुरुषो ऽत्यन्तं गङ्गां प्राप्य यद् आप्नुयात् 13027066a जात्यन्धैर् इह तुल्यास् ते मृतैः पङ्गुभिर् एव च 13027066c समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् 13027067a भूतभव्यभविष्यज्ञैर् महर्षिभिर् उपस्थिताम् 13027067c देवैः सेन्द्रैश् च को गङ्गां नोपसेवेत मानवः 13027068a वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः 13027068c विद्यावद्भिः श्रितां गङ्गां पुमान् को नाम नाश्रयेत् 13027069a उत्क्रामद्भिश् च यः प्राणैः प्रयतः शिष्टसंमतः 13027069c चिन्तयेन् मनसा गङ्गां स गतिं परमां लभेत् 13027070a न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः 13027070c आ देहपतनाद् गङ्गाम् उपास्ते यः पुमान् इह 13027071a गगनाद् यां महापुण्यां पतन्तीं वै महेश्वरः 13027071c दधार शिरसा देवीं ताम् एव दिवि सेवते 13027072a अलंकृतास् त्रयो लोकाः पथिभिर् विमलैस् त्रिभिः 13027072c यस् तु तस्या जलं सेवेत् कृतकृत्यः पुमान् भवेत् 13027073a दिवि ज्योतिर् यथादित्यः pitqNAM चैव चन्द्रमाः 13027073c देवेशश् च यथा nqNAM गङ्गेह सरितां तथा 13027074a मात्रा पित्रा सुतैर् दारैर् वियुक्तस्य धनेन वा 13027074c न भवेद् धि तथा दुःखं यथा गङ्गावियोगजम् 13027075a नारण्यैर् नेष्टविषयैर् न सुतैर् न धनागमैः 13027075c तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् 13027076a पूर्णम् इन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति 13027076c गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति 13027077a तद्भावस् तद्गतमनास् तन्निष्ठस् तत्परायणः 13027077c गङ्गां यो ऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् 13027078a भूःस्थैः खस्थैर् दिविष्ठैश् च भूतैर् उच्चावचैर् अपि 13027078c गङ्गा विगाह्या सततम् एतत् कार्यतमं सताम् 13027079a त्रिषु लोकेषु पुण्यत्वाद् गङ्गायाः प्रथितं यशः 13027079c यत् पुत्रान् सगरस्यैषा भस्माख्यान् अनयद् दिवम् 13027080a वाय्वीरिताभिः सुमहास्वनाभिर्; द्रुताभिर् अत्यर्थसमुच्छ्रिताभिः 13027080c गङ्गोर्मिभिर् भानुमतीभिर् इद्धः; सहस्ररश्मिप्रतिमो विभाति 13027081a पयस्विनीं घृतिनीम् अत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् 13027081c गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास् ते विबुधैः समत्वम् 13027082a अन्धाञ् जडान् द्रव्यहीनांश् च गङ्गा; यशस्विनी बृहती विश्वरूपा 13027082c देवैः सेन्द्रैर् मुनिभिर् मानवैश् च; निषेविता सर्वकामैर् युनक्ति 13027083a ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् 13027083c त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास् ते दिवं गताः 13027084a यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्; तस्मै प्रयच्छन्ति सुखानि देवाः 13027084c तद्भाविताः स्पर्शने दर्शने यस्; तस्मै देवा गतिम् इष्टां दिशन्ति 13027085a दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवाम् ऋतां सुरसां सुप्रसन्नाम् 13027085c विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास् ते 13027086a ख्यातिर् यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश् चावतस्थे 13027086c तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति 13027087a इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा 13027087c प्रातस् त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया 13027088a सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश् चापि कक्ष्यानुरूपा 13027088c भव्या पृथिव्या भाविनी भाति राजन्; गङ्गा लोकानां पुण्यदा वै त्रयाणाम् 13027089a मधुप्रवाहा घृतरागोद्धृताभिर्; महोर्मिभिः शोभिता ब्राह्मणैश् च 13027089c दिवश् च्युता शिरसात्ता भवेन; गङ्गावनीध्रास् त्रिदिवस्य माला 13027090a योनिर् वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा 13027090c विश्वावती चाकृतिर् इष्टिर् इद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः 13027091a क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस् तपनस्य चैव 13027091c तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् 13027092a ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके 13027092c सर्वात्मना जाह्नवीं ये प्रपन्नास्; ते ब्रह्मणः सदनं संप्रयाताः 13027093a लोकान् इमान् नयति या जननीव पुत्रान्; सर्वात्मना सर्वगुणोपपन्ना 13027093c स्वस्थानम् इष्टम् इह ब्राह्मम् अभीप्समानैर्; गङ्गा सदैवात्मवशैर् उपास्या 13027094a उस्रां जुष्टां मिषतीं विश्वतोयाम्; इरां वज्रीं रेवतीं भूधराणाम् 13027094c शिष्टाश्रयाम् अमृतां ब्रह्मकान्तां; गङ्गां श्रयेद् आत्मवान् सिद्धिकामः 13027095a प्रसाद्य देवान् सविभून् समस्तान्; भगीरथस् तपसोग्रेण गङ्गाम् 13027095c गाम् आनयत् ताम् अभिगम्य शश्वन्; पुमान् भयं नेह नामुत्र विद्यात् 13027096a उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या 13027096c शक्तिर् न मे का चिद् इहास्ति वक्तुं; गुणान् सर्वान् परिमातुं तथैव 13027097a मेरोः समुद्रस्य च सर्वरत्नैः; संख्योपलानाम् उदकस्य वापि 13027097c वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव 13027098a तस्माद् इमान् परया श्रद्धयोक्तान्; गुणान् सर्वाञ् जाह्नवीजांस् तथैव 13027098c भजेद् वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः 13027099a लोकान् इमांस् त्रीन् यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् 13027099c गङ्गाकृतान् अचिरेणैव लोकान्; यथेष्टम् इष्टान् विचरिष्यसि त्वम् 13027100a तव मम च गुणैर् महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः 13027100c अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश् च भक्तिमन्तम् 13027101 भीष्म उवाच 13027101a इति परममतिर् गुणान् अनेकाञ्; शिलरतये त्रिपथानुयोगरूपान् 13027101c बहुविधम् अनुशास्य तथ्यरूपान्; गगनतलं द्युतिमान् विवेश सिद्धः 13027102a शिलवृत्तिस् तु सिद्धस्य वाक्यैः संबोधितस् तदा 13027102c गङ्गाम् उपास्य विधिवत् सिद्धिं प्राप्तः सुदुर्लभाम् 13027103a तस्मात् त्वम् अपि कौन्तेय भक्त्या परमया युतः 13027103c गङ्गाम् अभ्येहि सततं प्राप्स्यसे सिद्धिम् उत्तमाम् 13027104 वैशंपायन उवाच 13027104a श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् 13027104c युधिष्ठिरः परां प्रीतिम् अगच्छद् भ्रातृभिः सह 13027105a इतिहासम् इमं पुण्यं शृणुयाद् यः पठेत वा 13027105c गङ्गायाः स्तवसंयुक्तं स मुच्येत् सर्वकिल्बिषैः 13028001 युधिष्ठिर उवाच 13028001a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् 13028001c गुणैः समुदितः सर्वैर् वयसा च समन्वितः 13028001e तस्माद् भवन्तं पृच्छामि धर्मं धर्मभृतां वर 13028002a क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम 13028002c ब्राह्मण्यं प्राप्नुयात् केन तन् मे व्याख्यातुम् अर्हसि 13028003a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13028003c ब्राह्मण्यम् अथ चेद् इच्छेत् तन् मे ब्रूहि पितामह 13028004 भीष्म उवाच 13028004a ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस् त्रिभिः 13028004c परं हि सर्वभूतानां स्थानम् एतद् युधिष्ठिर 13028005a बह्वीस् तु संसरन् योनीर् जायमानः पुनः पुनः 13028005c पर्याये तात कस्मिंश् चिद् ब्राह्मणो नाम जायते 13028006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13028006c मतङ्गस्य च संवादं गर्दभ्याश् च युधिष्ठिर 13028007a द्विजातेः कस्य चित् तात तुल्यवर्णः सुतः प्रभुः 13028007c मतङ्गो नाम नाम्नाभूत् सर्वैः समुदितो गुणैः 13028008a स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप 13028008c प्रायाद् गर्दभयुक्तेन रथेनेहाशुगामिना 13028009a स बालं गर्दभं राजन् वहन्तं मातुर् अन्तिके 13028009c निरविध्यत् प्रतोदेन नासिकायां पुनः पुनः 13028010a तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी 13028010c उवाच मा शुचः पुत्र चण्डालस् त्वाधितिष्ठति 13028011a ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते 13028011c आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति 13028012a अयं तु पापप्रकृतिर् बाले न कुरुते दयाम् 13028012c स्वयोनिं मानयत्य् एष भावो भावं निगच्छति 13028013a एतच् छ्रुत्वा मतङ्गस् तु दारुणं रासभीवचः 13028013c अवतीर्य रथात् तूर्णं रासभीं प्रत्यभाषत 13028014a ब्रूहि रासभि कल्याणि माता मे येन दूषिता 13028014c कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे 13028015a केन जातो ऽस्मि चण्डालो ब्राह्मण्यं येन मे ऽनशत् 13028015c तत्त्वेनैतन् महाप्राज्ञे ब्रूहि सर्वम् अशेषतः 13028016 गर्दभ्य् उवाच 13028016a ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह 13028016c जातस् त्वम् असि चण्डालो ब्राह्मण्यं तेन ते ऽनशत् 13028017a एवम् उक्तो मतङ्गस् तु प्रत्युपायाद् गृहं प्रति 13028017c तम् आगतम् अभिप्रेक्ष्य पिता वाक्यम् अथाब्रवीत् 13028018a मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि 13028018c कस्मात् प्रतिनिवृत्तो ऽसि कच्चिन् न कुशलं तव 13028019 मतङ्ग उवाच 13028019a अयोनिर् अग्र्ययोनिर् वा यः स्यात् स कुशली भवेत् 13028019c कुशलं तु कुतस् तस्य यस्येयं जननी पितः 13028020a ब्राह्मण्यां वृषलाज् जातं पितर् वेदयतीह माम् 13028020c अमानुषी गर्दभीयं तस्मात् तप्स्ये तपो महत् 13028021a एवम् उक्त्वा स पितरं प्रतस्थे कृतनिश्चयः 13028021c ततो गत्वा महारण्यम् अतप्यत महत् तपः 13028022a ततः संतापयाम् आस विबुधांस् तपसान्वितः 13028022c मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरिताद् अपि 13028023a तं तथा तपसा युक्तम् उवाच हरिवाहनः 13028023c मतङ्ग तप्यसे किं त्वं भोगान् उत्सृज्य मानुषान् 13028024a वरं ददानि ते हन्त वृणीष्व त्वं यद् इच्छसि 13028024c यच् चाप्य् अवाप्यम् अन्यत् ते सर्वं प्रब्रूहि माचिरम् 13028025 मतङ्ग उवाच 13028025a ब्राह्मण्यं कामयानो ऽहम् इदम् आरब्धवांस् तपः 13028025c गच्छेयं तद् अवाप्येह वर एष वृतो मया 13028026a एतच् छ्रुत्वा तु वचनं तम् उवाच पुरंदरः 13028026c ब्राह्मण्यं प्रार्थयानस् त्वम् अप्राप्यम् अकृतात्मभिः 13028027a श्रेष्ठं यत् सर्वभूतेषु तपो यन् नातिवर्तते 13028027c तदग्र्यं प्रार्थयानस् त्वम् अचिराद् विनशिष्यसि 13028028a देवतासुरमर्त्येषु यत् पवित्रं परं स्मृतम् 13028028c चण्डालयोनौ जातेन न तत् प्राप्यं कथं चन 13029001 भीष्म उवाच 13029001a एवम् उक्तो मतङ्गस् तु संशितात्मा यतव्रतः 13029001c अतिष्ठद् एकपादेन वर्षाणां शतम् अच्युत 13029002a तम् उवाच ततः शक्रः पुनर् एव महायशाः 13029002c मतङ्ग परमं स्थानं प्रार्थयन्न् अतिदुर्लभम् 13029003a मा कृथाः साहसं पुत्र नैष धर्मपथस् तव 13029003c अप्राप्यं प्रार्थयानो हि नचिराद् विनशिष्यसि 13029004a मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् 13029004c चिकीर्षस्य् एव तपसा सर्वथा न भविष्यसि 13029005a तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति 13029005c स जायते पुल्कसो वा चण्डालो वा कदा चन 13029006a पुंश्चलः पापयोनिर् वा यः कश् चिद् इह लक्ष्यते 13029006c स तस्याम् एव सुचिरं मतङ्ग परिवर्तते 13029007a ततो दशगुणे काले लभते शूद्रताम् अपि 13029007c शूद्रयोनाव् अपि ततो बहुशः परिवर्तते 13029008a ततस् त्रिंशद् गुणे काले लभते वैश्यताम् अपि 13029008c वैश्यतायां चिरं कालं तत्रैव परिवर्तते 13029009a ततः षष्टिगुणे काले राजन्यो नाम जायते 13029009c राजन्यत्वे चिरं कालं तत्रैव परिवर्तते 13029010a ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् 13029010c ब्रह्मबन्धुश् चिरं कालं तत्रैव परिवर्तते 13029011a ततस् तु द्विशते काले लभते काण्डपृष्ठताम् 13029011c काण्डपृष्ठश् चिरं कालं तत्रैव परिवर्तते 13029012a ततस् तु त्रिशते काले लभते द्विजताम् अपि 13029012c तां च प्राप्य चिरं कालं तत्रैव परिवर्तते 13029013a ततश् चतुःशते काले श्रोत्रियो नाम जायते 13029013c श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते 13029014a तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक 13029014c अतिमानातिवादौ तम् आविशन्ति द्विजाधमम् 13029015a तांश् चेज् जयति शत्रून् स तदा प्राप्नोति सद्गतिम् 13029015c अथ ते वै जयन्त्य् एनं तालाग्राद् इव पात्यते 13029016a मतङ्ग संप्रधार्यैतद् यद् अहं त्वाम् अचूचुदम् 13029016c वृणीष्व कामम् अन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् 13030001 भीष्म उवाच 13030001a एवम् उक्तो मतङ्गस् तु भृशं शोकपरायणः 13030001c अतिष्ठत गयां गत्वा सो ऽङ्गुष्ठेन शतं समाः 13030002a सुदुष्करं वहन् योगं कृशो धमनिसंततः 13030002c त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् 13030003a तं पतन्तम् अभिद्रुत्य परिजग्राह वासवः 13030003c वराणाम् ईश्वरो दाता सर्वभूतहिते रतः 13030004 शक्र उवाच 13030004a मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः 13030004c पूजयन् सुखम् आप्नोति दुःखम् आप्नोत्य् अपूजयन् 13030005a ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः 13030005c ब्राह्मणेभ्यो ऽनुतृप्यन्ति पितरो देवतास् तथा 13030006a ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते 13030006c ब्राह्मणः कुरुते तद् धि यथा यद् यच् च वाञ्छति 13030007a बह्वीस् तु संसरन् योनीर् जायमानः पुनः पुनः 13030007c पर्याये तात कस्मिंश् चिद् ब्राह्मण्यम् इह विन्दति 13030008 मतङ्ग उवाच 13030008a किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् 13030008c तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते 13030009a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर् वर्णैः शतक्रतो 13030009c सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः 13030010a यः पापेभ्यः पापतमस् तेषाम् अधम एव सः 13030010c ब्राह्मण्यं यो ऽवजानीते धनं लब्ध्वेव दुर्लभम् 13030011a दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् 13030011c दुरवापम् अवाप्यैतन् नानुतिष्ठन्ति मानवाः 13030012a एकारामो ह्य् अहं शक्र निर्द्वंद्वो निष्परिग्रहः 13030012c अहिंसादमदानस्थः कथं नार्हामि विप्रताम् 13030013a यथाकामविहारी स्यां कामरूपी विहंगमः 13030013c ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयाम् अहम् 13030013e यथा ममाक्षया कीर्तिर् भवेच् चापि पुरंदर 13030014 इन्द्र उवाच 13030014a छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि 13030015 भीष्म उवाच 13030015a एवं तस्मै वरं दत्त्वा वासवो ऽन्तरधीयत 13030015c प्राणांस् त्यक्त्वा मतङ्गो ऽपि प्राप तत् स्थानम् उत्तमम् 13030016a एवम् एतत् परं स्थानं ब्राह्मण्यं नाम भारत 13030016c तच् च दुष्प्रापम् इह वै महेन्द्रवचनं यथा 13031001 युधिष्ठिर उवाच 13031001a श्रुतं मे महद् आख्यानम् एतत् कुरुकुलोद्वह 13031001c सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर 13031002a विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तम् इत्य् उत 13031002c श्रूयते वदसे तच् च दुष्प्रापम् इति सत्तम 13031003a वीतहव्यश् च राजर्षिः श्रुतो मे विप्रतां गतः 13031003c तद् एव तावद् गाङ्गेय श्रोतुम् इच्छाम्य् अहं विभो 13031004a स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम 13031004c वरेण तपसा वापि तन् मे व्याख्यातुम् अर्हति 13031005 भीष्म उवाच 13031005a शृणु राजन् यथा राजा वीतहव्यो महायशाः 13031005c क्षत्रियः सन् पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् 13031006a मनोर् महात्मनस् तात प्रजाधर्मेण शासतः 13031006c बभूव पुत्रो धर्मात्मा शर्यातिर् इति विश्रुतः 13031007a तस्यान्ववाये द्वौ राजन् राजानौ संबभूवतुः 13031007c हेहयस् तालजङ्घश् च वत्सेषु जयतां वर 13031008a हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत 13031008c शतं बभूव प्रख्यातं शूराणाम् अनिवर्तिनाम् 13031009a तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् 13031009c धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः 13031010a काशिष्व् अपि नृपो राजन् दिवोदासपितामहः 13031010c हर्यश्व इति विख्यातो बभूव जयतां वरः 13031011a स वीतहव्यदायादैर् आगत्य पुरुषर्षभ 13031011c गङ्गायमुनयोर् मध्ये संग्रामे विनिपातितः 13031012a तं तु हत्वा नरवरं हेहयास् ते महारथाः 13031012c प्रतिजग्मुः पुरीं रम्यां वत्सानाम् अकुतोभयाः 13031013a हर्यश्वस्य तु दायादः काशिराजो ऽभ्यषिच्यत 13031013c सुदेवो देवसंकाशः साक्षाद् धर्म इवापरः 13031014a स पालयन्न् एव महीं धर्मात्मा काशिनन्दनः 13031014c तैर् वीतहव्यैर् आगत्य युधि सर्वैर् विनिर्जितः 13031015a तम् अप्य् आजौ विनिर्जित्य प्रतिजग्मुर् यथागतम् 13031015c सौदेविस् त्व् अथ काशीशो दिवोदासो ऽभ्यषिच्यत 13031016a दिवोदासस् तु विज्ञाय वीर्यं तेषां महात्मनाम् 13031016c वाराणसीं महातेजा निर्ममे शक्रशासनात् 13031017a विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम् 13031017c नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् 13031018a गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम 13031018c गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् 13031019a तत्र तं राजशार्दूलं निवसन्तं महीपतिम् 13031019c आगत्य हेहया भूयः पर्यधावन्त भारत 13031020a स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः 13031020c देवासुरसमं घोरं दिवोदासो महाद्युतिः 13031021a स तु युद्धे महाराज दिनानां दशतीर् दश 13031021c हतवाहनभूयिष्ठस् ततो दैन्यम् उपागमत् 13031022a हतयोधस् ततो राजन् क्षीणकोशश् च भूमिपः 13031022c दिवोदासः पुरीं हित्वा पलायनपरो ऽभवत् 13031023a स त्व् आश्रमम् उपागम्य भरद्वाजस्य धीमतः 13031023c जगाम शरणं राजा कृताञ्जलिर् अरिंदम 13031024 राजोवाच 13031024a भगवन् वैतहव्यैर् मे युद्धे वंशः प्रणाशितः 13031024c अहम् एकः परिद्यूनो भवन्तं शरणं गतः 13031025a शिष्यस्नेहेन भगवन् स मां रक्षितुम् अर्हसि 13031025c निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः 13031026a तम् उवाच महाभागो भरद्वाजः प्रतापवान् 13031026c न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् 13031027a अहम् इष्टिं करोम्य् अद्य पुत्रार्थं ते विशां पते 13031027c वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि 13031028a तत इष्टिं चकारर्षिस् तस्य वै पुत्रकामिकीम् 13031028c अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः 13031029a स जातमात्रो ववृधे समाः सद्यस् त्रयोदश 13031029c वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत 13031030a योगेन च समाविष्टो भरद्वाजेन धीमता 13031030c तेजो लौक्यं स संगृह्य तस्मिन् देशे समाविशत् 13031031a ततः स कवची धन्वी बाणी दीप्त इवानलः 13031031c प्रययौ स धनुर् धुन्वन् विवर्षुर् इव तोयदः 13031032a तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ 13031032c मेने च मनसा दग्धान् वैतहव्यान् स पार्थिवः 13031033a ततस् तं यौवराज्येन स्थापयित्वा प्रतर्दनम् 13031033c कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत 13031034a ततस् तु वैतहव्यानां वधाय स महीपतिः 13031034c पुत्रं प्रस्थापयाम् आस प्रतर्दनम् अरिंदमम् 13031035a सरथः स तु संतीर्य गङ्गाम् आशु पराक्रमी 13031035c प्रययौ वीतहव्यानां पुरीं परपुरंजयः 13031036a वैतहव्यास् तु संश्रुत्य रथघोषं समुद्धतम् 13031036c निर्ययुर् नगराकारै रथैः पररथारुजैः 13031037a निष्क्रम्य ते नरव्याघ्रा दंशिताश् चित्रयोधिनः 13031037c प्रतर्दनं समाजघ्नुः शरवर्षैर् उदायुधाः 13031038a अस्त्रैश् च विविधाकारै रथौघैश् च युधिष्ठिर 13031038c अभ्यवर्षन्त राजानं हिमवन्तम् इवाम्बुदाः 13031039a अस्त्रैर् अस्त्राणि संवार्य तेषां राजा प्रतर्दनः 13031039c जघान तान् महातेजा वज्रानलसमैः शरैः 13031040a कृत्तोत्तमाङ्गास् ते राजन् भल्लैः शतसहस्रशः 13031040c अपतन् रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः 13031041a हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्व् अथ 13031041c प्राद्रवन् नगरं हित्वा भृगोर् आश्रमम् अप्य् उत 13031042a ययौ भृगुं च शरणं वीतहव्यो नराधिपः 13031042c अभयं च ददौ तस्मै राज्ञे राजन् भृगुस् तथा 13031042e ततो ददाव् आसनं च तस्मै शिष्यो भृगोस् तदा 13031043a अथानुपदम् एवाशु तत्रागच्छत् प्रतर्दनः 13031043c स प्राप्य चाश्रमपदं दिवोदासात्मजो ऽब्रवीत् 13031044a भो भोः के ऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः 13031044c द्रष्टुम् इच्छे मुनिम् अहं तस्याचक्षत माम् इति 13031045a स तं विदित्वा तु भृगुर् निश्चक्रामाश्रमात् तदा 13031045c पूजयाम् आस च ततो विधिना परमेण ह 13031046a उवाच चैनं राजेन्द्र किं कार्यम् इति पार्थिवम् 13031046c स चोवाच नृपस् तस्मै यद् आगमनकारणम् 13031047a अयं ब्रह्मन्न् इतो राजा वीतहव्यो विसर्ज्यताम् 13031047c अस्य पुत्रैर् हि मे ब्रह्मन् कृत्स्नो वंशः प्रणाशितः 13031047e उत्सादितश् च विषयः काशीनां रत्नसंचयः 13031048a एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया 13031048c अस्येदानीं वधाद् ब्रह्मन् भविष्याम्य् अनृणः पितुः 13031049a तम् उवाच कृपाविष्टो भृगुर् धर्मभृतां वरः 13031049c नेहास्ति क्षत्रियः कश् चित् सर्वे हीमे द्विजातयः 13031050a एवं तु वचनं श्रुत्वा भृगोस् तथ्यं प्रतर्दनः 13031050c पादाव् उपस्पृश्य शनैः प्रहसन् वाक्यम् अब्रवीत् 13031051a एवम् अप्य् अस्मि भगवन् कृतकृत्यो न संशयः 13031051c यद् एष राजा वीर्येण स्वजातिं त्याजितो मया 13031052a अनुजानीहि मां ब्रह्मन् ध्यायस्व च शिवेन माम् 13031052c त्याजितो हि मया जातिम् एष राजा भृगूद्वह 13031053a ततस् तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः 13031053c यथागतं महाराज मुक्त्वा विषम् इवोरगः 13031054a भृगोर् वचनमात्रेण स च ब्रह्मर्षितां गतः 13031054c वीतहव्यो महाराज ब्रह्मवादित्वम् एव च 13031055a तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः 13031055c शक्रस् त्वम् इति यो दैत्यैर् निगृहीतः किलाभवत् 13031056a ऋग्वेदे वर्तते चाग्र्या श्रुतिर् अत्र विशां पते 13031056c यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते 13031057a स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदो ऽभवत् 13031057c पुत्रो गृत्समदस्यापि सुचेता अभवद् द्विजः 13031058a वर्चाः सुतेजसः पुत्रो विहव्यस् तस्य चात्मजः 13031058c विहव्यस्य तु पुत्रस् तु वितत्यस् तस्य चात्मजः 13031059a वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः 13031059c श्रवास् तस्य सुतश् चर्षिः श्रवसश् चाभवत् तमः 13031060a तमसश् च प्रकाशो ऽभूत् तनयो द्विजसत्तमः 13031060c प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः 13031061a तस्यात्मजश् च प्रमतिर् वेदवेदाङ्गपारगः 13031061c घृताच्यां तस्य पुत्रस् तु रुरुर् नामोदपद्यत 13031062a प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत 13031062c शुनको नाम विप्रर्षिर् यस्य पुत्रो ऽथ शौनकः 13031063a एवं विप्रत्वम् अगमद् वीतहव्यो नराधिपः 13031063c भृगोः प्रसादाद् राजेन्द्र क्षत्रियः क्षत्रियर्षभ 13031064a तथैव कथितो वंशो मया गार्त्समदस् तव 13031064c विस्तरेण महाराज किम् अन्यद् अनुपृच्छसि 13032001 युधिष्ठिर उवाच 13032001a के पूज्याः के नमस्कार्या मानवैर् भरतर्षभ 13032001c विस्तरेण तद् आचक्ष्व न हि तृप्यामि कथ्यताम् 13032002 भीष्म उवाच 13032002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13032002c नारदस्य च संवादं वासुदेवस्य चोभयोः 13032003a नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् 13032003c केशवः परिपप्रच्छ भगवन् कान् नमस्यसि 13032004a बहुमानः परः केषु भवतो यान् नमस्यसि 13032004c शक्यं चेच् छ्रोतुम् इच्छामि ब्रूह्य् एतद् धर्मवित्तम 13032005 नारद उवाच 13032005a शृणु गोविन्द यान् एतान् पूजयाम्य् अरिमर्दन 13032005c त्वत्तो ऽन्यः कः पुमा&l लोके श्रोतुम् एतद् इहार्हति 13032006a वरुणं वायुम् आदित्यं पर्जन्यं जातवेदसम् 13032006c स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणम् एव च 13032007a वाचस्पतिं चन्द्रमसम् अपः पृथ्वीं सरस्वतीम् 13032007c सततं ये नमस्यन्ति तान् नमस्याम्य् अहं विभो 13032008a तपोधनान् वेदविदो नित्यं वेदपरायणान् 13032008c महार्हान् वृष्णिशार्दूल सदा संपूजयाम्य् अहम् 13032009a अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः 13032009c संतुष्टाश् च क्षमायुक्तास् तान् नमस्याम्य् अहं विभो 13032010a सम्यग् ददति ये चेष्टान् क्षान्ता दान्ता जितेन्द्रियाः 13032010c सस्यं धनं क्षितिं गाश् च तान् नमस्यामि यादव 13032011a ये ते तपसि वर्तन्ते वने मूलफलाशनाः 13032011c असंचयाः क्रियावन्तस् तान् नमस्यामि यादव 13032012a ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः 13032012c भुञ्जन्ते देवशेषाणि तान् नमस्यामि यादव 13032013a ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः 13032013c याजनाध्यापने युक्ता नित्यं तान् पूजयाम्य् अहम् 13032014a प्रसन्नहृदयाश् चैव सर्वसत्त्वेषु नित्यशः 13032014c आ पृष्ठतापात् स्वाध्याये युक्तास् तान् पूजयाम्य् अहम् 13032015a गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः 13032015c शुश्रूषवो ऽनसूयन्तस् तान् नमस्यामि यादव 13032016a सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः 13032016c वोढारो हव्यकव्यानां तान् नमस्यामि यादव 13032017a भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः 13032017c निःसुखा निर्धना ये च तान् नमस्यामि यादव 13032018a निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः 13032018c अहिंसानिरता ये च ये च सत्यव्रता नराः 13032018e दान्ताः शमपराश् चैव तान् नमस्यामि केशव 13032019a देवतातिथिपूजायां प्रसक्ता गृहमेधिनः 13032019c कपोतवृत्तयो नित्यं तान् नमस्यामि यादव 13032020a येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते 13032020c शिष्टाचारप्रवृत्ताश् च तान् नमस्याम्य् अहं सदा 13032021a ब्राह्मणास् त्रिषु लोकेषु ये त्रिवर्गम् अनुष्ठिताः 13032021c अलोलुपाः पुण्यशीलास् तान् नमस्यामि केशव 13032022a अब्भक्षा वायुभक्षाश् च सुधाभक्षाश् च ये सदा 13032022c व्रतैश् च विविधैर् युक्तास् तान् नमस्यामि माधव 13032023a अयोनीन् अग्नियोनींश् च ब्रह्मयोनींस् तथैव च 13032023c सर्वभूतात्मयोनींश् च तान् नमस्याम्य् अहं द्विजान् 13032024a नित्यम् एतान् नमस्यामि कृष्ण लोककरान् ऋषीन् 13032024c लोकज्येष्ठाञ् ज्ञाननिष्ठांस् तमोघ्ना&l लोकभास्करान् 13032025a तस्मात् त्वम् अपि वार्ष्णेय द्विजान् पूजय नित्यदा 13032025c पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ 13032026a अस्मि&l लोके सदा ह्य् एते परत्र च सुखप्रदाः 13032026c त एते मान्यमाना वै प्रदास्यन्ति सुखं तव 13032027a ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च 13032027c नित्यं सत्ये च निरता दुर्गाण्य् अतितरन्ति ते 13032028a नित्यं शमपरा ये च तथा ये चानसूयकाः 13032028c नित्यं स्वाध्यायिनो ये च दुर्गाण्य् अतितरन्ति ते 13032029a सर्वान् देवान् नमस्यन्ति ये चैकं देवम् आश्रिताः 13032029c श्रद्दधानाश् च दान्ताश् च दुर्गाण्य् अतितरन्ति ते 13032030a तथैव विप्रप्रवरान् नमस्कृत्य यतव्रतान् 13032030c भवन्ति ये दानरता दुर्गाण्य् अतितरन्ति ते 13032031a अग्नीन् आधाय विधिवत् प्रयता धारयन्ति ये 13032031c प्राप्ताः सोमाहुतिं चैव दुर्गाण्य् अतितरन्ति ते 13032032a मातापित्रोर् गुरुषु च सम्यग् वर्तन्ति ये सदा 13032032c यथा त्वं वृष्णिशार्दूलेत्य् उक्त्वैवं विरराम सः 13032033a तस्मात् त्वम् अपि कौन्तेय पितृदेवद्विजातिथीन् 13032033c सम्यक् पूजय येन त्वं गतिम् इष्टाम् अवाप्स्यसि 13033001 युधिष्ठिर उवाच 13033001a किं राज्ञः सर्वकृत्यानां गरीयः स्यात् पितामह 13033001c किं कुर्वन् कर्म नृपतिर् उभौ लोकौ समश्नुते 13033002 भीष्म उवाच 13033002a एतद् राज्ञः कृत्यतमम् अभिषिक्तस्य भारत 13033002c ब्राह्मणानाम् अनुष्ठानम् अत्यन्तं सुखम् इच्छता 13033002e श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यम् एवाभिपूजयेत् 13033003a पौरजानपदांश् चापि ब्राह्मणांश् च बहुश्रुतान् 13033003c सान्त्वेन भोगदानेन नमस्कारैस् तथार्चयेत् 13033004a एतत् कृत्यतमं राज्ञो नित्यम् एवेति लक्षयेत् 13033004c यथात्मानं यथा पुत्रांस् तथैतान् परिपालयेत् 13033005a ये चाप्य् एषां पूज्यतमास् तान् दृढं प्रतिपूजयेत् 13033005c तेषु शान्तेषु तद् राष्ट्रं सर्वम् एव विराजते 13033006a ते पूज्यास् ते नमस्कार्यास् ते रक्ष्याः पितरो यथा 13033006c तेष्व् एव यात्रा लोकस्य भूतानाम् इव वासवे 13033007a अभिचारैर् उपायैश् च दहेयुर् अपि तेजसा 13033007c निःशेषं कुपिताः कुर्युर् उग्राः सत्यपराक्रमाः 13033008a नान्तम् एषां प्रपश्यामि न दिशश् चाप्य् अपावृताः 13033008c कुपिताः समुदीक्षन्ते दावेष्व् अग्निशिखा इव 13033009a विद्यन्तेषां साहसिका गुणास् तेषाम् अतीव हि 13033009c कूपा इव तृणच्छन्ना विशुद्धा द्यौर् इवापरे 13033010a प्रसह्यकारिणः के चित् कार्पासमृदवो ऽपरे 13033010c सन्ति चैषाम् अतिशठास् तथान्ये ऽतितपस्विनः 13033011a कृषिगोरक्ष्यम् अप्य् अन्ये भैक्षम् अन्ये ऽप्य् अनुष्ठिताः 13033011c चोराश् चान्ये ऽनृताश् चान्ये तथान्ये नटनर्तकाः 13033012a सर्वकर्मसु दृश्यन्ते प्रशान्तेष्व् इतरेषु च 13033012c विविधाचारयुक्ताश् च ब्राह्मणा भरतर्षभ 13033013a नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् 13033013c धर्मज्ञानां सतां तेषां नित्यम् एवानुकीर्तयेत् 13033014a pitqNAM देवतानां च मनुष्योरगरक्षसाम् 13033014c पुरोहिता महाभागा ब्राह्मणा वै नराधिप 13033015a नैते देवैर् न पितृभिर् न गन्धर्वैर् न राक्षसैः 13033015c नासुरैर् न पिशाचैश् च शक्या जेतुं द्विजातयः 13033016a अदैवं दैवतं कुर्युर् दैवतं चाप्य् अदैवतम् 13033016c यम् इच्छेयुः स राजा स्याद् यं द्विष्युः स पराभवेत् 13033017a परिवादं च ये कुर्युर् ब्राह्मणानाम् अचेतसः 13033017c निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः 13033017e परिकुप्यन्ति ते राजन् सततं द्विषतां द्विजाः 13033018a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13033018c ब्राह्मणैर् यः पराक्रुष्टः पराभूयात् क्षणाद् धि सः 13033019a शका यवनकाम्बोजास् तास् ताः क्षत्रियजातयः 13033019c वृषलत्वं परिगता ब्राह्मणानाम् अदर्शनात् 13033020a द्रमिळाश् च कलिङ्गाश् च पुलिन्दाश् चाप्य् उशीनराः 13033020c कौलाः सर्पा माहिषकास् तास् ताः क्षत्रियजातयः 13033021a वृषलत्वं परिगता ब्राह्मणानाम् अदर्शनात् 13033021c श्रेयान् पराजयस् तेभ्यो न जयो जयतां वर 13033022a यस् तु सर्वम् इदं हन्याद् ब्राह्मणं च न तत्समम् 13033022c ब्रह्मवध्या महान् दोष इत्य् आहुः परमर्षयः 13033023a परिवादो द्विजातीनां न श्रोतव्यः कथं चन 13033023c आसीताधोमुखस् तूष्णीं समुत्थाय व्रजेत वा 13033024a न स जातो जनिष्यो वा पृथिव्याम् इह कश् चन 13033024c यो ब्राह्मणविरोधेन सुखं जीवितुम् उत्सहेत् 13033025a दुर्ग्रहो मुष्टिना वायुर् दुःस्पर्शः पाणिना शशी 13033025c दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि 13034001 भीष्म उवाच 13034001a ब्राह्मणान् एव सततं भृशं संप्रतिपूजयेत् 13034001c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13034002a एते भोगैर् अलंकारैर् अन्यैश् चैव किम् इच्छकैः 13034002c सदा पूज्या नमस्कार्या रक्ष्याश् च पितृवन् नृपैः 13034002e अतो राष्ट्रस्य शान्तिर् हि भूतानाम् इव वासवात् 13034003a जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः 13034003c महारथश् च राजन्य एष्टव्यः शत्रुतापनः 13034004a ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् 13034004c वासयेत गृहे राजन् न तस्मात् परम् अस्ति वै 13034005a ब्राह्मणेभ्यो हविर् दत्तं प्रतिगृह्णन्ति देवताः 13034005c पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् 13034006a आदित्यश् चन्द्रमा वायुर् भूमिर् आपो ऽम्बरं दिशः 13034006c सर्वे ब्राह्मणम् आविश्य सदान्नम् उपभुञ्जते 13034007a न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते 13034007c देवाश् चाप्य् अस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः 13034008a ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा 13034008c तथैव देवता राजन् नात्र कार्या विचारणा 13034009a तथैव ते ऽपि प्रीयन्ते येषां भवति तद् धविः 13034009c न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् 13034010a येन येनैव हविषा ब्राह्मणांस् तर्पयेन् नरः 13034010c तेन तेनैव प्रीयन्ते पितरो देवतास् तथा 13034011a ब्राह्मणाद् एव तद् भूतं प्रभवन्ति यतः प्रजाः 13034011c यतश् चायं प्रभवति प्रेत्य यत्र च गच्छति 13034012a वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च 13034012c आगतानागते चोभे ब्राह्मणो द्विपदां वरः 13034012e ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया 13034013a ये चैनम् अनुवर्तन्ते ते न यान्ति पराभवम् 13034013c न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् 13034014a ये ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वै वचः 13034014c कृतात्मानो महात्मानस् ते न यान्ति पराभवम् 13034015a क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13034015c ब्राह्मणेष्व् एव शाम्यन्ति तेजांसि च बलानि च 13034016a भृगवो ऽजयंस् तालजङ्घान् नीपान् अङ्गिरसो ऽजयन् 13034016c भरद्वाजो वैतहव्यान् ऐलांश् च भरतर्षभ 13034017a चित्रायुधांश् चाप्य् अजयन्न् एते कृष्णाजिनध्वजाः 13034017c प्रक्षिप्याथ च कुम्भान् वै पारगामिनम् आरभेत् 13034018a यत् किं चित् कथ्यते लोके श्रूयते पश्यते ऽपि वा 13034018c सर्वं तद् ब्राह्मणेष्व् एव गूढो ऽग्निर् इव दारुषु 13034019a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13034019c संवादं वासुदेवस्य पृथ्व्याश् च भरतर्षभ 13034020 वासुदेव उवाच 13034020a मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे 13034020c केन स्वित् कर्मणा पापं व्यपोहति नरो गृही 13034021 पृथिव्य् उवाच 13034021a ब्राह्मणान् एव सेवेत पवित्रं ह्य् एतद् उत्तमम् 13034021c ब्राह्मणान् सेवमानस्य रजः सर्वं प्रणश्यति 13034022a अतो भूतिर् अतः कीर्तिर् अतो बुद्धिः प्रजायते 13034022c अपरेषां परेषां च परेभ्यश् चैव ये परे 13034023a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13034023c अथ यो ब्राह्मणाक्रुष्टः पराभवति सो ऽचिरात् 13034024a यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति 13034024c तथा दुश्चरितं कर्म पराभावाय कल्पते 13034025a पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् 13034025c तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् 13034026a तेषाम् एव प्रभावेन सहस्रनयनो ह्य् असौ 13034026c शतक्रतुः समभवत् पश्य माधव यादृशम् 13034027a इच्छन् भूतिं च कीर्तिं च लोकांश् च मधुसूदन 13034027c ब्राह्मणानुमते तिष्ठेत् पुरुषः शुचिर् आत्मवान् 13034028a इत्य् एतद् वचनं श्रुत्वा मेदिन्या मधुसूदनः 13034028c साधु साध्व् इत्य् अथेत्य् उक्त्वा मेदिनीं प्रत्यपूजयत् 13034029a एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् 13034029c सततं पूजयेथास् त्वं ततः श्रेयो ऽभिपत्स्यसे 13035001 भीष्म उवाच 13035001a जन्मनैव महाभागो ब्राह्मणो नाम जायते 13035001c नमस्यः सर्वभूतानाम् अतिथिः प्रसृताग्रभुक् 13035002a सर्वान् नः सुहृदस् तात ब्राह्मणाः सुमनोमुखाः 13035002c गीर्भिर् मङ्गलयुक्ताभिर् अनुध्यायन्ति पूजिताः 13035003a सर्वान् नो द्विषतस् तात ब्राह्मणा जातमन्यवः 13035003c गीर्भिर् दारुणयुक्ताभिर् अभिहन्युर् अपूजिताः 13035004a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 13035004c सृष्ट्वा द्विजातीन् धाता हि यथापूर्वं समादधत् 13035005a न वो ऽन्यद् इह कर्तव्यं किं चिद् ऊर्ध्वं यथाविधि 13035005c गुप्ता गोपायत ब्रह्म श्रेयो वस् तेन शोभनम् 13035006a स्वम् एव कुर्वतां कर्म श्रीर् वो ब्राह्मी भविष्यति 13035006c प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ 13035007a न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता 13035007c शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते 13035008a श्रीश् च बुद्धिश् च तेजश् च विभूतिश् च प्रतापिनी 13035008c स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ 13035009a हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः 13035009c अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः 13035010a श्रद्धया परया युक्ता ह्य् अनभिद्रोहलब्धया 13035010c दमस्वाध्यायनिरताः सर्वान् कामान् अवाप्स्यथ 13035011a यच् चैव मानुषे लोके यच् च देवेषु किं चन 13035011c सर्वं तत् तपसा साध्यं ज्ञानेन विनयेन च 13035012a इत्य् एता ब्रह्मगीतास् ते समाख्याता मयानघ 13035012c विप्रानुकम्पार्थम् इदं तेन प्रोक्तं हि धीमता 13035013a भूयस् तेषां बलं मन्ये यथा राज्ञस् तपस्विनः 13035013c दुरासदाश् च चण्डाश् च रभसाः क्षिप्रकारिणः 13035014a सन्त्य् एषां सिंहसत्त्वाश् च व्याघ्रसत्त्वास् तथापरे 13035014c वराहमृगसत्त्वाश् च गजसत्त्वास् तथापरे 13035015a कर्पासमृदवः के चित् तथान्ये मकरस्पृशः 13035015c विभाष्यघातिनः के चित् तथा चक्षुर्हणो ऽपरे 13035016a सन्ति चाशीविषनिभाः सन्ति मन्दास् तथापरे 13035016c विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर 13035017a मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास् तथा 13035017c शौण्डिका दरदा दर्वाश् चौराः शबरबर्बराः 13035018a किराता यवनाश् चैव तास् ताः क्षत्रियजातयः 13035018c वृषलत्वम् अनुप्राप्ता ब्राह्मणानाम् अदर्शनात् 13035019a ब्राह्मणानां परिभवाद् असुराः सलिलेशयाः 13035019c ब्राह्मणानां प्रसादाच् च देवाः स्वर्गनिवासिनः 13035020a अशक्यं स्प्रष्टुम् आकाशम् अचाल्यो हिमवान् गिरिः 13035020c अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि 13035021a न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा 13035021c ब्राह्मणा हि महात्मानो देवानाम् अपि देवताः 13035022a तान् पूजयस्व सततं दानेन परिचर्यया 13035022c यदीच्छसि महीं भोक्तुम् इमां सागरमेखलाम् 13035023a प्रतिग्रहेण तेजो हि विप्राणां शाम्यते ऽनघ 13035023c प्रतिग्रहं ये नेच्छेयुस् ते ऽपि रक्ष्यास् त्वयानघ 13036001 भीष्म उवाच 13036001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13036001c शक्रशम्बरसंवादं तन् निबोध युधिष्ठिर 13036002a शक्रो ह्य् अज्ञातरूपेण जटी भूत्वा रजोरुणः 13036002c विरूपं रूपम् आस्थाय प्रश्नं पप्रच्छ शम्बरम् 13036003a केन शम्बर वृत्तेन स्वजात्यान् अधितिष्ठसि 13036003c श्रेष्ठं त्वां केन मन्यन्ते तन् मे प्रब्रूहि पृच्छतः 13036004 शम्बर उवाच 13036004a नासूयामि सदा विप्रान् ब्रह्माणं च पितामहम् 13036004c शास्त्राणि वदतो विप्रान् संमन्यामि यथासुखम् 13036005a श्रुत्वा च नावजानामि नापराध्यामि कर्हि चित् 13036005c अभ्यर्च्यान् अनुपृच्छामि पादौ गृह्णामि धीमताम् 13036006a ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 13036006c प्रमत्तेष्व् अप्रमत्तो ऽस्मि सदा सुप्तेषु जागृमि 13036007a ते मा शास्त्रपथे युक्तं ब्रह्मण्यम् अनसूयकम् 13036007c समासिञ्चन्ति शास्तारः क्षौद्रं मध्व् इव मक्षिकाः 13036008a यच् च भाषन्ति ते तुष्टास् तत् तद् गृह्णामि मेधया 13036008c समाधिम् आत्मनो नित्यम् अनुलोमम् अचिन्तयन् 13036009a सो ऽहं वागग्रसृष्टानां रसानाम् अवलेहकः 13036009c स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः 13036010a एतत् पृथिव्याम् अमृतम् एतच् चक्षुर् अनुत्तमम् 13036010c यद् ब्राह्मणमुखाच् छास्त्रम् इह श्रुत्वा प्रवर्तते 13036011a एतत् कारणम् आज्ञाय दृष्ट्वा देवासुरं पुरा 13036011c युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत 13036012a दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् 13036012c पर्यपृच्छत् कथम् इमे सिद्धा इति निशाकरम् 13036013 सोम उवाच 13036013a ब्राह्मणास् तपसा सर्वे सिध्यन्ते वाग्बलाः सदा 13036013c भुजवीर्या हि राजानो वागस्त्राश् च द्विजातयः 13036014a प्रवसन् वाप्य् अधीयीत बह्वीर् दुर्वसतीर् वसन् 13036014c निर्मन्युर् अपि निर्मानो यतिः स्यात् समदर्शनः 13036015a अपि चेज् जातिसंपन्नः सर्वान् वेदान् पितुर् गृहे 13036015c श्लाघमान इवाधीयेद् ग्राम्य इत्य् एव तं विदुः 13036016a भूमिर् एतौ निगिरति सर्पो बिलशयान् इव 13036016c राजानं चाप्य् अयोद्धारं ब्राह्मणं चाप्रवासिनम् 13036017a अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः 13036017c गर्भेण दुष्यते कन्या गृहवासेन च द्विजः 13036018a इत्य् एतन् मे पिता श्रुत्वा सोमाद् अद्भुतदर्शनात् 13036018c ब्राह्मणान् पूजयाम् आस तथैवाहं महाव्रतान् 13036019 भीष्म उवाच 13036019a श्रुत्वैतद् वचनं शक्रो दानवेन्द्रमुखाच् च्युतम् 13036019c द्विजान् संपूजयाम् आस महेन्द्रत्वम् अवाप च 13037001 युधिष्ठिर उवाच 13037001a अपूर्वं वा भवेत् पात्रम् अथ वापि चिरोषितम् 13037001c दूराद् अभ्यागतं वापि किं पात्रं स्यात् पितामह 13037002 भीष्म उवाच 13037002a क्रिया भवति केषां चिद् उपांशुव्रतम् उत्तमम् 13037002c यो यो याचेत यत् किं चित् सर्वं दद्याम इत्य् उत 13037003a अपीडयन् भृत्यवर्गम् इत्य् एवम् अनुशुश्रुम 13037003c पीडयन् भृत्यवर्गं हि आत्मानम् अपकर्षति 13037004a अपूर्वं वापि यत् पात्रं यच् चापि स्याच् चिरोषितम् 13037004c दूराद् अभ्यागतं चापि तत् पात्रं च विदुर् बुधाः 13037005 युधिष्ठिर उवाच 13037005a अपीडया च भृत्यानां धर्मस्याहिंसया तथा 13037005c पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् 13037006 भीष्म उवाच 13037006a ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः 13037006c सर्वे पूज्याश् च मान्याश् च श्रुतवृत्तोपसंहिताः 13037007a अतो ऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् 13037007c तस्मान् नित्यं परीक्षेत पुरुषान् प्रणिधाय वै 13037008a अक्रोधः सत्यवचनम् अहिंसा दम आर्जवम् 13037008c अद्रोहो नातिमानश् च ह्रीस् तितिक्षा तपः शमः 13037009a यस्मिन्न् एतानि दृश्यन्ते न चाकार्याणि भारत 13037009c भावतो विनिविष्टानि तत् पात्रं मानम् अर्हति 13037010a तथा चिरोषितं चापि संप्रत्यागतम् एव च 13037010c अपूर्वं चैव पूर्वं च तत् पात्रं मानम् अर्हति 13037011a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 13037011c सर्वत्र चानवस्थानम् एतन् नाशनम् आत्मनः 13037012a भवेत् पण्डितमानी यो ब्राह्मणो वेदनिन्दकः 13037012c आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम् 13037013a हेतुवादान् ब्रुवन् सत्सु विजेताहेतुवादिकः 13037013c आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि 13037014a सर्वाभिशङ्की मूढश् च बालः कटुकवाग् अपि 13037014c बोद्धव्यस् तादृशस् तात नरश्वानं हि तं विदुः 13037015a यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते 13037015c एवं संभाषणार्थाय सर्वशास्त्रवधाय च 13037015e अल्पश्रुताः कुतर्काश् च दृष्टाः स्पृष्टाः कुपण्डिताः 13037016a श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः 13037016c अनुरुन्ध्याद् बहुज्ञांश् च सारज्ञांश् चैव पण्डितान् 13037017a लोकयात्रा च द्रष्टव्या धर्मश् चात्महितानि च 13037017c एवं नरो वर्तमानः शाश्वतीर् एधते समाः 13037018a ऋणम् उन्मुच्य देवानाम् RSINAM च तथैव च 13037018c pitqNAm अथ विप्राणाम् अतिथीनां च पञ्चमम् 13037019a पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा 13037019c एवं गृहस्थः कर्माणि कुर्वन् धर्मान् न हीयते 13038001 युधिष्ठिर उवाच 13038001a स्त्रीणां स्वभावम् इच्छामि श्रोतुं भरतसत्तम 13038001c स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह 13038002 भीष्म उवाच 13038002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13038002c नारदस्य च संवादं पुंश्चल्या पञ्चचूडया 13038003a लोकान् अनुचरन् धीमान् देवर्षिर् नारदः पुरा 13038003c ददर्शाप्सरसं ब्राह्मीं पञ्चचूडाम् अनिन्दिताम् 13038004a तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः 13038004c संशयो हृदि मे कश् चित् तन् मे ब्रूहि सुमध्यमे 13038005a एवम् उक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् 13038005c विषये सति वक्ष्यामि समर्थां मन्यसे च माम् 13038006 नारद उवाच 13038006a न त्वाम् अविषये भद्रे नियोक्ष्यामि कथं चन 13038006c स्त्रीणां स्वभावम् इच्छामि त्वत्तः श्रोतुं वरानने 13038007 भीष्म उवाच 13038007a एतच् छ्रुत्वा वचस् तस्य देवर्षेर् अप्सरोत्तमा 13038007c प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः 13038008a विदितास् ते स्त्रियो याश् च यादृशाश् च स्वभावतः 13038008c न माम् अर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे 13038009a ताम् उवाच स देवर्षिः सत्यं वद सुमध्यमे 13038009c मृषावादे भवेद् दोषः सत्ये दोषो न विद्यते 13038010a इत्य् उक्ता सा कृतमतिर् अभवच् चारुहासिनी 13038010c स्त्रीदोषाञ् शाश्वतान् सत्यान् भाषितुं संप्रचक्रमे 13038011 पञ्चचूडोवाच 13038011a कुलीना रूपवत्यश् च नाथवत्यश् च योषितः 13038011c मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 13038012a न स्त्रीभ्यः किं चिद् अन्यद् वै पापीयस्तरम् अस्ति वै 13038012c स्त्रियो हि मूलं दोषाणां तथा त्वम् अपि वेत्थ ह 13038013a समाज्ञातान् ऋद्धिमतः प्रतिरूपान् वशे स्थितान् 13038013c पतीन् अन्तरम् आसाद्य नालं नार्यः प्रतीक्षितुम् 13038014a असद्धर्मस् त्व् अयं स्त्रीणाम् अस्माकं भवति प्रभो 13038014c पापीयसो नरान् यद् वै लज्जां त्यक्त्वा भजामहे 13038015a स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति 13038015c ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः 13038016a अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च 13038016c मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति भर्तृषु 13038017a नासां कश् चिद् अगम्यो ऽस्ति नासां वयसि संस्थितिः 13038017c विरूपं रूपवन्तं वा पुमान् इत्य् एव भुञ्जते 13038018a न भयान् नाप्य् अनुक्रोशान् नार्थहेतोः कथं चन 13038018c न ज्ञातिकुलसंबन्धात् स्त्रियस् तिष्ठन्ति भर्तृषु 13038019a यौवने वर्तमानानां मृष्टाभरणवाससाम् 13038019c नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः 13038020a याश् च शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः 13038020c अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः 13038021a पङ्गुष्व् अपि च देवर्षे ये चान्ये कुत्सिता नराः 13038021c स्त्रीणाम् अगम्यो लोके ऽस्मिन् नास्ति कश् चिन् महामुने 13038022a यदि पुंसां गतिर् ब्रह्म कथं चिन् नोपपद्यते 13038022c अप्य् अन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु 13038023a अलाभात् पुरुषाणां हि भयात् परिजनस्य च 13038023c वधबन्धभयाच् चापि स्वयं गुप्ता भवन्ति ताः 13038024a चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस् तथा 13038024c प्राज्ञस्य पुरुषस्येह यथा वाचस् तथा स्त्रियः 13038025a नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः 13038025c नान्तकः सर्वभूतानां न पुंसां वामलोचनाः 13038026a इदम् अन्यच् च देवर्षे रहस्यं सर्वयोषिताम् 13038026c दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः 13038027a कामानाम् अपि दातारं कर्तारं मानसान्त्वयोः 13038027c रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः 13038028a न कामभोगान् बहुलान् नालंकारार्थसंचयान् 13038028c तथैव बहु मन्यन्ते यथा रत्याम् अनुग्रहम् 13038029a अन्तकः शमनो मृत्युः पातालं वडवामुखम् 13038029c क्षुरधारा विषं सर्पो वह्निर् इत्य् एकतः स्त्रियः 13038030a यतश् च भूतानि महान्ति पञ्च; यतश् च लोका विहिता विधात्रा 13038030c यतः पुमांसः प्रमदाश् च निर्मितास्; तदैव दोषाः प्रमदासु नारद 13039001 युधिष्ठिर उवाच 13039001a इमे वै मानवा लोके स्त्रीषु सज्जन्त्य् अभीक्ष्णशः 13039001c मोहेन परम् आविष्टा दैवादिष्टेन पार्थिव 13039001e स्त्रियश् च पुरुषेष्व् एव प्रत्यक्षं लोकसाक्षिकम् 13039002a अत्र मे संशयस् तीव्रो हृदि संपरिवर्तते 13039002c कथम् आसां नराः सङ्गं कुर्वते कुरुनन्दन 13039002e स्त्रियो वा तेषु रज्यन्ते विरज्यन्ते ऽथ वा पुनः 13039003a इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् 13039003c प्रमदाः पुरुषेणेह तन् मे व्याख्यातुम् अर्हसि 13039004a एता हि मयमायाभिर् वञ्चयन्तीह मानवान् 13039004c न चासां मुच्यते कश् चित् पुरुषो हस्तम् आगतः 13039004e गावो नवतृणानीव गृह्णन्त्य् एव नवान् नवान् 13039005a शम्बरस्य च या माया या माया नमुचेर् अपि 13039005c बलेः कुम्भीनसेश् चैव सर्वास् ता योषितो विदुः 13039006a हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्ति च 13039006c अप्रियं प्रियवाक्यैश् च गृह्णते कालयोगतः 13039007a उशना वेद यच् छास्त्रं यच् च वेद बृहस्पतिः 13039007c स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः 13039008a अनृतं सत्यम् इत्य् आहुः सत्यं चापि तथानृतम् 13039008c इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह 13039009a स्त्रीणां बुद्ध्युपनिष्कर्षाद् अर्थशास्त्राणि शत्रुहन् 13039009c बृहस्पतिप्रभृतिभिर् मन्ये सद्भिः कृतानि वै 13039010a संपूज्यमानाः पुरुषैर् विकुर्वन्ति मनो नृषु 13039010c अपास्ताश् च तथा राजन् विकुर्वन्ति मनः स्त्रियः 13039011a कस् ताः शक्तो रक्षितुं स्याद् इति मे संशयो महान् 13039011c तन् मे ब्रूहि महाबाहो कुरूणां वंशवर्धन 13039012a यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथं चन 13039012c कर्तुं वा कृतपूर्वा वा तन् मे व्याख्यातुम् अर्हसि 13040001 भीष्म उवाच 13040001a एवम् एतन् महाबाहो नात्र मिथ्यास्ति किं चन 13040001c यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप 13040002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13040002c यथा रक्षा कृता पूर्वं विपुलेन महात्मना 13040003a प्रमदाश् च यथा सृष्टा ब्रह्मणा भरतर्षभ 13040003c यदर्थं तच् च ते तात प्रवक्ष्ये वसुधाधिप 13040004a न हि स्त्रीभ्य परं पुत्र पापीयः किं चिद् अस्ति वै 13040004c अग्निर् हि प्रमदा दीप्तो मायाश् च मयजा विभो 13040004e क्षुरधारा विषं सर्पो मृत्युर् इत्य् एकतः स्त्रियः 13040005a इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् 13040005c स्वयं गच्छन्ति देवत्वं ततो देवान् इयाद् भयम् 13040006a अथाभ्यगच्छन् देवास् ते पितामहम् अरिंदम 13040006c निवेद्य मानसं चापि तूष्णीम् आसन्न् अवाङ्मुखाः 13040007a तेषाम् अन्तर्गतं ज्ञात्वा देवानां स पितामहः 13040007c मानवानां प्रमोहार्थं कृत्या नार्यो ऽसृजत् प्रभुः 13040008a पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् 13040008c असाध्व्यस् तु समुत्पन्ना कृत्या सर्गात् प्रजापतेः 13040009a ताभ्यः कामान् यथाकामं प्रादाद् धि स पितामहः 13040009c ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस् तदा 13040010a क्रोधं कामस्य देवेशः सहायं चासृजत् प्रभुः 13040010c असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः 13040011a न च स्त्रीणां क्रिया का चिद् इति धर्मो व्यवस्थितः 13040011c निरिन्द्रिया अमन्त्राश् च स्त्रियो ऽनृतम् इति श्रुतिः 13040012a शय्यासनम् अलंकारम् अन्नपानम् अनार्यताम् 13040012c दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः 13040013a न तासां रक्षणं कर्तुं शक्यं पुंसा कथं चन 13040013c अपि विश्वकृता तात कुतस् तु पुरुषैर् इह 13040014a वाचा वा वधबन्धैर् वा क्लेशैर् वा विविधैस् तथा 13040014c न शक्या रक्षितुं नार्यस् ता हि नित्यम् असंयताः 13040015a इदं तु पुरुषव्याघ्र पुरस्ताच् छ्रुतवान् अहम् 13040015c यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः 13040016a ऋषिर् आसीन् महाभागो देवशर्मेति विश्रुतः 13040016c तस्य भार्या रुचिर् नाम रूपेणासदृशी भुवि 13040017a तस्य रूपेण संमत्ता देवगन्धर्वदानवाः 13040017c विशेषतस् तु राजेन्द्र वृत्रहा पाकशासनः 13040018a नारीणां चरितज्ञश् च देवशर्मा महामुनिः 13040018c यथाशक्ति यथोत्साहं भार्यां ताम् अभ्यरक्षत 13040019a पुरंदरं च जानीते परस्त्रीकामचारिणम् 13040019c तस्माद् यत्नेन भार्याया रक्षणं स चकार ह 13040020a स कदा चिद् ऋषिस् तात यज्ञं कर्तुमनास् तदा 13040020c भार्यासंरक्षणं कार्यं कथं स्याद् इत्य् अचिन्तयत् 13040021a रक्षाविधानं मनसा स विचिन्त्य महातपाः 13040021c आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् 13040022a यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः 13040022c पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् 13040023a अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् 13040023c स हि रूपाणि कुरुते विविधानि भृगूद्वह 13040024a इत्य् उक्तो विपुलस् तेन तपस्वी नियतेन्द्रियः 13040024c सदैवोग्रतपा राजन्न् अग्न्यर्कसदृशद्युतिः 13040025a धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत 13040025c पुनश् चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् 13040026a कानि रूपाणि शक्रस्य भवन्त्य् आगच्छतो मुने 13040026c वपुस् तेजश् च कीदृग् वै तन् मे व्याख्यातुम् अर्हसि 13040027a ततः स भगवांस् तस्मै विपुलाय महात्मने 13040027c आचचक्षे यथातत्त्वं मायां शक्रस्य भारत 13040028a बहुमायः स विप्रर्षे बलहा पाकशासनः 13040028c तांस् तान् विकुरुते भावान् बहून् अथ मुहुर् मुहुः 13040029a किरीटी वज्रभृद् धन्वी मुकुटी बद्धकुण्डलः 13040029c भवत्य् अथ मुहूर्तेन चण्डालसमदर्शनः 13040030a शिखी जटी चीरवासाः पुनर् भवति पुत्रक 13040030c बृहच्छरीरश् च पुनः पीवरो ऽथ पुनः कृशः 13040031a गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः 13040031c विरूपो रूपवांश् चैव युवा वृद्धस् तथैव च 13040032a प्राज्ञो जडश् च मूकश् च ह्रस्वो दीर्घस् तथैव च 13040032c ब्राह्मणः क्षत्रियश् चैव वैश्यः शूद्रस् तथैव च 13040032e प्रतिलोमानुलोमश् च भवत्य् अथ शतक्रतुः 13040033a शुकवायसरूपी च हंसकोकिलरूपवान् 13040033c सिंहव्याघ्रगजानां च रूपं धारयते पुनः 13040034a दैवं दैत्यम् अथो राज्ञां वपुर् धारयते ऽपि च 13040034c सुकृशो वायुभग्नाङ्गः शकुनिर् विकृतस् तथा 13040035a चतुष्पाद् बहुरूपश् च पुनर् भवति बालिशः 13040035c मक्षिकामशकादीनां वपुर् धारयते ऽपि च 13040036a न शक्यम् अस्य ग्रहणं कर्तुं विपुल केन चित् 13040036c अपि विश्वकृता तात येन सृष्टम् इदं जगत् 13040037a पुनर् अन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा 13040037c वायुभूतश् च स पुनर् देवराजो भवत्य् उत 13040038a एवं रूपाणि सततं कुरुते पाकशासनः 13040038c तस्माद् विपुल यत्नेन रक्षेमां तनुमध्यमाम् 13040039a यथा रुचिं नावलिहेद् देवेन्द्रो भृगुसत्तम 13040039c क्रताव् उपहितं न्यस्तं हविः श्वेव दुरात्मवान् 13040040a एवम् आख्याय स मुनिर् यज्ञकारो ऽगमत् तदा 13040040c देवशर्मा महाभागस् ततो भरतसत्तम 13040041a विपुलस् तु वचः श्रुत्वा गुरोश् चिन्तापरो ऽभवत् 13040041c रक्षां च परमां चक्रे देवराजान् महाबलात् 13040042a किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे 13040042c मायावी हि सुरेन्द्रो ऽसौ दुर्धर्षश् चापि वीर्यवान् 13040043a नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः 13040043c उटजं वा तथा ह्य् अस्य नानाविधसरूपता 13040044a वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् 13040044c तस्माद् इमां संप्रविश्य रुचिं स्थास्ये ऽहम् अद्य वै 13040045a अथ वा पौरुषेणेयम् अशक्या रक्षितुं मया 13040045c बहुरूपो हि भगवाञ् छ्रूयते हरिवाहनः 13040046a सो ऽहं योगबलाद् एनां रक्षिष्ये पाकशासनात् 13040046c गात्राणि गात्रैर् अस्याहं संप्रवेक्ष्ये ऽभिरक्षितुम् 13040047a यद्य् उच्छिष्टाम् इमां पत्नीं रुचिं पश्येत मे गुरुः 13040047c शप्स्यत्य् असंशयं कोपाद् दिव्यज्ञानो महातपाः 13040048a न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः 13040048c मायावी हि सुरेन्द्रो ऽसाव् अहो प्राप्तो ऽस्मि संशयम् 13040049a अवश्यकरणीयं हि गुरोर् इह हि शासनम् 13040049c यदि त्व् एतद् अहं कुर्याम् आश्चर्यं स्यात् कृतं मया 13040050a योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् 13040050c निर्मुक्तस्य रजोरूपान् नापराधो भवेन् मम 13040051a यथा हि शून्यां पथिकः सभाम् अध्यावसेत् पथि 13040051c तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् 13040052a असक्तः पद्मपत्रस्थो जलबिन्दुर् यथा चलः 13040052c एवम् एव शरीरे ऽस्या निवत्स्यामि समाहितः 13040053a इत्य् एवं धर्मम् आलोक्य वेदवेदांश् च सर्वशः 13040053c तपश् च विपुलं दृष्ट्वा गुरोर् आत्मन एव च 13040054a इति निश्चित्य मनसा रक्षां प्रति स भार्गवः 13040054c आतिष्ठत् परमं यत्नं यथा तच् छृणु पार्थिव 13040055a गुरुपत्नीम् उपासीनो विपुलः स महातपाः 13040055c उपासीनाम् अनिन्द्याङ्गीं कथाभिः समलोभयत् 13040056a नेत्राभ्यां नेत्रयोर् अस्या रश्मीन् संयोज्य रश्मिभिः 13040056c विवेश विपुलः कायम् आकाशं पवनो यथा 13040057a लक्षणं लक्षणेनैव वदनं वदनेन च 13040057c अविचेष्टन्न् अतिष्ठद् वै छायेवान्तर्गतो मुनिः 13040058a ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् 13040058c उवास रक्षणे युक्तो न च सा तम् अबुध्यत 13040059a यं कालं नागतो राजन् गुरुस् तस्य महात्मनः 13040059c क्रतुं समाप्य स्वगृहं तं कालं सो ऽभ्यरक्षत 13041001 भीष्म उवाच 13041001a ततः कदा चिद् देवेन्द्रो दिव्यरूपवपुर्धरः 13041001c इदम् अन्तरम् इत्य् एवं ततो ऽभ्यागाद् अथाश्रमम् 13041002a रूपम् अप्रतिमं कृत्वा लोभनीयं जनाधिप 13041002c दर्शनीयतमो भूत्वा प्रविवेश तम् आश्रमम् 13041003a स ददर्श तम् आसीनं विपुलस्य कलेवरम् 13041003c निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा 13041004a रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् 13041004c पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् 13041005a सा तम् आलोक्य सहसा प्रत्युत्थातुम् इयेष ह 13041005c रूपेण विस्मिता को ऽसीत्य् अथ वक्तुम् इहेच्छती 13041006a उत्थातुकामापि सती व्यतिष्ठद् विपुलेन सा 13041006c निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् 13041007a ताम् आबभाषे देवेन्द्रः साम्ना परमवल्गुना 13041007c त्वदर्थम् आगतं विद्धि देवेन्द्रं मां शुचिस्मिते 13041008a क्लिश्यमानम् अनङ्गेन त्वत्संकल्पोद्भवेन वै 13041008c तत् पर्याप्नुहि मां सुभ्रु पुरा कालो ऽतिवर्तते 13041009a तम् एवंवादिनं शक्रं शुश्राव विपुलो मुनिः 13041009c गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् 13041010a न शशाक च सा राजन् प्रत्युत्थातुम् अनिन्दिता 13041010c वक्तुं च नाशकद् राजन् विष्टब्धा विपुलेन सा 13041011a आकारं गुरुपत्न्यास् तु विज्ञाय स भृगूद्वहः 13041011c निजग्राह महातेजा योगेन बलवत् प्रभो 13041011e बबन्ध योगबन्धैश् च तस्याः सर्वेन्द्रियाणि सः 13041012a तां निर्विकारां दृष्ट्वा तु पुनर् एव शचीपतिः 13041012c उवाच व्रीडितो राजंस् तां योगबलमोहिताम् 13041013a एह्य् एहीति ततः सा तं प्रतिवक्तुम् इयेष च 13041013c स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् 13041014a भोः किम् आगमने कृत्यम् इति तस्याश् च निःसृता 13041014c वक्त्राच् छशाङ्कप्रतिमाद् वाणी संस्कारभूषिता 13041015a व्रीडिता सा तु तद् वाक्यम् उक्त्वा परवशा तदा 13041015c पुरंदरश् च संत्रस्तो बभूव विमनास् तदा 13041016a स तद् वैकृतम् आलक्ष्य देवराजो विशां पते 13041016c अवैक्षत सहस्राक्षस् तदा दिव्येन चक्षुषा 13041017a ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् 13041017c प्रतिबिम्बम् इवादर्शे गुरुपत्न्याः शरीरगम् 13041018a स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः 13041018c प्रावेपत सुसंत्रस्तः शापभीतस् तदा विभो 13041019a विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः 13041019c स्वं कलेवरम् आविश्य शक्रं भीतम् अथाब्रवीत् 13041020a अजितेन्द्रिय पापात्मन् कामात्मक पुरंदर 13041020c न चिरं पूजयिष्यन्ति देवास् त्वां मानुषास् तथा 13041021a किं नु तद् विस्मृतं शक्र न तन् मनसि ते स्थितम् 13041021c गौतमेनासि यन् मुक्तो भगाङ्कपरिचिह्नितः 13041022a जाने त्वां बालिशमतिम् अकृतात्मानम् अस्थिरम् 13041022c मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् 13041023a नाहं त्वाम् अद्य मूढात्मन् दहेयं हि स्वतेजसा 13041023c कृपायमाणस् तु न ते दग्धुम् इच्छामि वासव 13041024a स च घोरतपा धीमान् गुरुर् मे पापचेतसम् 13041024c दृष्ट्वा त्वां निर्दहेद् अद्य क्रोधदीप्तेन चक्षुषा 13041025a नैवं तु शक्र कर्तव्यं पुनर् मान्याश् च ते द्विजाः 13041025c मा गमः ससुतामात्यो ऽत्ययं ब्रह्मबलार्दितः 13041026a अमरो ऽस्मीति यद् बुद्धिम् एताम् आस्थाय वर्तसे 13041026c मावमंस्था न तपसाम् असाध्यं नाम किं चन 13041027a तच् छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः 13041027c अकिंचिद् उक्त्वा व्रीडितस् तत्रैवान्तरधीयत 13041028a मुहूर्तयाते शक्रे तु देवशर्मा महातपाः 13041028c कृत्वा यज्ञं यथाकामम् आजगाम स्वम् आश्रमम् 13041029a आगते ऽथ गुरौ राजन् विपुलः प्रियकर्मकृत् 13041029c रक्षितां गुरवे भार्यां न्यवेदयद् अनिन्दिताम् 13041030a अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः 13041030c विपुलः पर्युपातिष्ठद् यथापूर्वम् अशङ्कितः 13041031a विश्रान्ताय ततस् तस्मै सहासीनाय भार्यया 13041031c निवेदयाम् आस तदा विपुलः शक्रकर्म तत् 13041032a तच् छ्रुत्वा स मुनिस् तुष्टो विपुलस्य प्रतापवान् 13041032c बभूव शीलवृत्ताभ्यां तपसा नियमेन च 13041033a विपुलस्य गुरौ वृत्तिं भक्तिम् आत्मनि च प्रभुः 13041033c धर्मे च स्थिरतां दृष्ट्वा साधु साध्व् इत्य् उवाच ह 13041034a प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् 13041034c वरेण च्छन्दयाम् आस स तस्माद् गुरुवत्सलः 13041034e अनुज्ञातश् च गुरुणा चचारानुत्तमं तपः 13041035a तथैव देवशर्मापि सभार्यः स महातपाः 13041035c निर्भयो बलवृत्रघ्नाच् चचार विजने वने 13042001 भीष्म उवाच 13042001a विपुलस् त्व् अकरोत् तीव्रं तपः कृत्वा गुरोर् वचः 13042001c तपोयुक्तम् अथात्मानम् अमन्यत च वीर्यवान् 13042002a स तेन कर्मणा स्पर्धन् पृथिवीं पृथिवीपते 13042002c चचार गतभीः प्रीतो लब्धकीर्तिर् वरो नृषु 13042003a उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः 13042003c कर्मणा तेन कौरव्य तपसा विपुलेन च 13042004a अथ काले व्यतिक्रान्ते कस्मिंश् चित् कुरुनन्दन 13042004c रुच्या भगिन्या दानं वै बभूव धनधान्यवत् 13042005a एतस्मिन्न् एव काले तु दिव्या का चिद् वराङ्गना 13042005c बिभ्रती परमं रूपं जगामाथ विहायसा 13042006a तस्याः शरीरात् पुष्पाणि पतितानि महीतले 13042006c तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत 13042007a तान्य् अगृह्णात् ततो राजन् रुचिर् नलिनलोचना 13042007c तदा निमन्त्रकस् तस्या अङ्गेभ्यः क्षिप्रम् आगमत् 13042008a तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती 13042008c भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै 13042009a पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी 13042009c आमन्त्रिता ततो ऽगच्छद् रुचिर् अङ्गपतेर् गृहान् 13042010a पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना 13042010c भगिनीं चोदयाम् आस पुष्पार्थे चारुलोचना 13042011a सा भर्त्रे सर्वम् आचष्ट रुचिः सुरुचिरानना 13042011c भगिन्या भाषितं सर्वम् ऋषिस् तच् चाभ्यनन्दत 13042012a ततो विपुलम् आनाय्य देवशर्मा महातपाः 13042012c पुष्पार्थे चोदयाम् आस गच्छ गच्छेति भारत 13042013a विपुलस् तु गुरोर् वाक्यम् अविचार्य महातपाः 13042013c स तथेत्य् अब्रवीद् राजंस् तं च देशं जगाम ह 13042014a यस्मिन् देशे तु तान्य् आसन् पतितानि नभस्तलात् 13042014c अम्लानान्य् अपि तत्रासन् कुसुमान्य् अपराण्य् अपि 13042015a ततः स तानि जग्राह दिव्यानि रुचिराणि च 13042015c प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत 13042016a संप्राप्य तानि प्रीतात्मा गुरोर् वचनकारकः 13042016c ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् 13042017a स वने विजने तात ददर्श मिथुनं नृणाम् 13042017c चक्रवत् परिवर्तन्तं गृहीत्वा पाणिना करम् 13042018a तत्रैकस् तूर्णम् अगमत् तत्पदे परिवर्तयन् 13042018c एकस् तु न तथा राजंश् चक्रतुः कलहं ततः 13042019a त्वं शीघ्रं गच्छसीत्य् एको ऽब्रवीन् नेति तथापरः 13042019c नेति नेति च तौ तात परस्परम् अथोचतुः 13042020a तयोर् विस्पर्धतोर् एवं शपथो ऽयम् अभूत् तदा 13042020c मनसोद्दिश्य विपुलं ततो वाक्यम् अथोचतुः 13042021a आवयोर् अनृतं प्राह यस् तस्याथ द्विजस्य वै 13042021c विपुलस्य परे लोके या गतिः सा भवेद् इति 13042022a एतच् छ्रुत्वा तु विपुलो विषण्णवदनो ऽभवत् 13042022c एवं तीव्रतपाश् चाहं कष्टश् चायं परिग्रहः 13042023a मिथुनस्यास्य किं मे स्यात् कृतं पापं यतो गतिः 13042023c अनिष्टा सर्वभूतानां कीर्तितानेन मे ऽद्य वै 13042024a एवं संचिन्तयन्न् एव विपुलो राजसत्तम 13042024c अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतम् आत्मनः 13042025a ततः षड् अन्यान् पुरुषान् अक्षैः काञ्चनराजतैः 13042025c अपश्यद् दीव्यमानान् वै लोभहर्षान्वितांस् तथा 13042026a कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै 13042026c विपुलं वै समुद्दिश्य ते ऽपि वाक्यम् अथाब्रुवन् 13042027a यो लोभम् आस्थायास्माकं विषमं कर्तुम् उत्सहेत् 13042027c विपुलस्य परे लोके या गतिस् ताम् अवाप्नुयात् 13042028a एतच् छ्रुत्वा तु विपुलो नापश्यद् धर्मसंकरम् 13042028c जन्मप्रभृति कौरव्य कृतपूर्वम् अथात्मनः 13042029a स प्रदध्यौ तदा राजन्न् अग्नाव् अग्निर् इवाहितः 13042029c दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् 13042030a तस्य चिन्तयतस् तात बह्व्यो दिननिशा ययुः 13042030c इदम् आसीन् मनसि च रुच्या रक्षणकारितम् 13042031a लक्षणं लक्षणेनैव वदनं वदनेन च 13042031c विधाय न मया चोक्तं सत्यम् एतद् गुरोस् तदा 13042032a एतद् आत्मनि कौरव्य दुष्कृतं विपुलस् तदा 13042032c अमन्यत महाभाग तथा तच् च न संशयः 13042033a स चम्पां नगरीम् एत्य पुष्पाणि गुरवे ददौ 13042033c पूजयाम् आस च गुरुं विधिवत् स गुरुप्रियः 13043001 भीष्म उवाच 13043001a तम् आगतम् अभिप्रेक्ष्य शिष्यं वाक्यम् अथाब्रवीत् 13043001c देवशर्मा महातेजा यत् तच् छृणु नराधिप 13043002 देवशर्मोवाच 13043002a किं ते विपुल दृष्टं वै तस्मिन्न् अद्य महावने 13043002c ते त्वा जानन्ति निपुण आत्मा च रुचिर् एव च 13043003 विपुल उवाच 13043003a ब्रह्मर्षे मिथुनं किं तत् के च ते पुरुषा विभो 13043003c ये मां जानन्ति तत्त्वेन तांश् च मे वक्तुम् अर्हसि 13043004 देवशर्मोवाच 13043004a यद् वै तन् मिथुनं ब्रह्मन्न् अहोरात्रं हि विद्धि तत् 13043004c चक्रवत् परिवर्तेत तत् ते जानाति दुष्कृतम् 13043005a ये च ते पुरुषा विप्र अक्षैर् दीव्यन्ति हृष्टवत् 13043005c ऋतूंस् तान् अभिजानीहि ते ते जानन्ति दुष्कृतम् 13043006a न मां कश् चिद् विजानीत इति कृत्वा न विश्वसेत् 13043006c नरो रहसि पापात्मा पापकं कर्म वै द्विज 13043007a कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा 13043007c पश्यन्ति ऋतवश् चापि तथा दिननिशे ऽप्य् उत 13043008a ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् 13043008c स्मारयन्तस् तथा प्राहुस् ते यथा श्रुतवान् भवान् 13043009a अहोरात्रं विजानाति ऋतवश् चापि नित्यशः 13043009c पुरुषे पापकं कर्म शुभं वा शुभकर्मणः 13043010a तत् त्वया मम यत् कर्म व्यभिचाराद् भयात्मकम् 13043010c नाख्यातम् इति जानन्तस् ते त्वाम् आहुस् तथा द्विज 13043011a ते चैव हि भवेयुस् ते लोकाः पापकृतो यथा 13043011c कृत्वा नाचक्षतः कर्म मम यच् च त्वया कृतम् 13043012a तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज 13043012c न च त्वं कृतवान् किं चिद् आगः प्रीतो ऽस्मि तेन ते 13043013a यदि त्व् अहं त्वा दुर्वृत्तम् अद्राक्षं द्विजसत्तम 13043013c शपेयं त्वाम् अहं क्रोधान् न मे ऽत्रास्ति विचारणा 13043014a सज्जन्ति पुरुषे नार्यः पुंसां सो ऽर्थश् च पुष्कलः 13043014c अन्यथा रक्षतः शापो ऽभविष्यत् ते गतिश् च सा 13043015a रक्षिता सा त्वया पुत्र मम चापि निवेदिता 13043015c अहं ते प्रीतिमांस् तात स्वस्ति स्वर्गं गमिष्यसि 13043016 भीष्म उवाच 13043016a इत्य् उक्त्वा विपुलं प्रीतो देवशर्मा महान् ऋषिः 13043016c मुमोद स्वर्गम् आस्थाय सहभार्यः सशिष्यकः 13043017a इदम् आख्यातवांश् चापि ममाख्यानं महामुनिः 13043017c मार्कण्डेयः पुरा राजन् गङ्गाकूले कथान्तरे 13043018a तस्माद् ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च 13043018c उभयं दृश्यते तासु सततं साध्व् असाधु च 13043019a स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः 13043019c धारयन्ति महीं राजन्न् इमां सवनकाननाम् 13043020a असाध्व्यश् चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः 13043020c विज्ञेया लक्षणैर् दुष्टैः स्वगात्रसहजैर् नृप 13043021a एवम् एतासु रक्षा वै शक्या कर्तुं महात्मभिः 13043021c अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः 13043022a एता हि मनुजव्याघ्र तीक्ष्णास् तीक्ष्णपराक्रमाः 13043022c नासाम् अस्ति प्रियो नाम मैथुने संगमे नृभिः 13043023a एताः कृत्याश् च कार्याश् च कृताश् च भरतर्षभ 13043023c न चैकस्मिन् रमन्त्य् एताः पुरुषे पाण्डुनन्दन 13043024a नासु स्नेहो नृभिः कार्यस् तथैवेर्ष्या जनेश्वर 13043024c खेदम् आस्थाय भुञ्जीत धर्मम् आस्थाय चैव हि 13043025a विहन्येतान्यथा कुर्वन् नरः कौरवनन्दन 13043025c सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते 13043026a तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः 13043026c नान्यः शक्तो नृलोके ऽस्मिन् रक्षितुं नृप योषितः 13044001 युधिष्ठिर उवाच 13044001a यन् मूलं सर्वधर्माणां प्रजनस्य गृहस्य च 13044001c पितृदेवातिथीनां च तन् मे ब्रूहि पितामह 13044002 भीष्म उवाच 13044002a अयं हि सर्वधर्माणां धर्मश् चिन्त्यतमो मतः 13044002c कीदृशाय प्रदेया स्यात् कन्येति वसुधाधिप 13044003a शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च 13044003c अद्भिर् एव प्रदातव्या कन्या गुणवते वरे 13044003e ब्राह्मणानां सताम् एष धर्मो नित्यं युधिष्ठिर 13044004a आवाह्यम् आवहेद् एवं यो दद्याद् अनुकूलतः 13044004c शिष्टानां क्षत्रियाणां च धर्म एष सनातनः 13044005a आत्माभिप्रेतम् उत्सृज्य कन्याभिप्रेत एव यः 13044005c अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर 13044005e गान्धर्वम् इति तं धर्मं प्राहुर् धर्मविदो जनाः 13044006a धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् 13044006c असुराणां नृपैतं वै धर्मम् आहुर् मनीषिणः 13044007a हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् 13044007c प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् 13044008a पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ युधिष्ठिर 13044008c पैशाच आसुरश् चैव न कर्तव्यौ कथं चन 13044009a ब्राह्मः क्षात्रो ऽथ गान्धर्व एते धर्म्या नरर्षभ 13044009c पृथग् वा यदि वा मिश्राः कर्तव्या नात्र संशयः 13044010a तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु 13044010c वैश्यः स्वजातिं विन्देत तास्व् अपत्यं समं भवेत् 13044011a ब्राह्मणी तु भवेज् ज्येष्ठा क्षत्रिया क्षत्रियस्य तु 13044011c रत्यर्थम् अपि शूद्रा स्यान् नेत्य् आहुर् अपरे जनाः 13044012a अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः 13044012c शूद्रायां जनयन् विप्रः प्रायश्चित्ती विधीयते 13044013a त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् 13044013c एकविंशतिवर्षो वा सप्तवर्षाम् अवाप्नुयात् 13044014a यस्यास् तु न भवेद् भ्राता पिता वा भरतर्षभ 13044014c नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा 13044015a त्रीणि वर्षाण्य् उदीक्षेत कन्या ऋतुमती सती 13044015c चतुर्थे त्व् अथ संप्राप्ते स्वयं भर्तारम् अर्जयेत् 13044016a प्रजनो हीयते तस्या रतिश् च भरतर्षभ 13044016c अतो ऽन्यथा वर्तमाना भवेद् वाच्या प्रजापतेः 13044017a असपिण्डा च या मातुर् असगोत्रा च या पितुः 13044017c इत्य् एताम् अनुगच्छेत तं धर्मं मनुर् अब्रवीत् 13044018 युधिष्ठिर उवाच 13044018a शुल्कम् अन्येन दत्तं स्याद् ददानीत्य् आह चापरः 13044018c बलाद् अन्यः प्रभाषेत धनम् अन्यः प्रदर्शयेत् 13044019a पाणिग्रहीता त्व् अन्यः स्यात् कस्य कन्या पितामह 13044019c तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13044020 भीष्म उवाच 13044020a यत् किं चित् कर्म मानुष्यं संस्थानाय प्रकृष्यते 13044020c मन्त्रवन् मन्त्रितं तस्य मृषावादस् तु पातकः 13044021a भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च 13044021c मृषोक्ते दण्डम् अर्हन्ति नेत्य् आहुर् अपरे जनाः 13044022a न ह्य् अकामेन संवादं मनुर् एवं प्रशंसति 13044022c अयशस्यम् अधर्म्यं च यन् मृषा धर्मकोपनम् 13044023a नैकान्तदोष एकस्मिंस् तद् दानं नोपलभ्यते 13044023c धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत 13044024a बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् 13044024c तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथं चन 13044025a यस् त्व् अत्र मन्त्रसमयो भार्यापत्योर् मिथः कृतः 13044025c तम् एवाहुर् गरीयांसं यश् चासौ ज्ञातिभिः कृतः 13044026a देवदत्तां पतिर् भार्यां वेत्ति धर्मस्य शासनात् 13044026c सा दैवीं मानुषीं वाचम् अनृतां पर्युदस्यति 13044027 युधिष्ठिर उवाच 13044027a कन्यायां प्राप्तशुल्कायां ज्यायांश् चेद् आव्रजेद् वरः 13044027c धर्मकामार्थसंपन्नो वाच्यम् अत्रानृतं न वा 13044028a तस्मिन्न् उभयतो दोषे कुर्वञ् छ्रेयः समाचरेत् 13044028c अयं नः सर्वधर्माणां धर्मश् चिन्त्यतमो मतः 13044029a तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13044029c तद् एतत् सर्वम् आचक्ष्व न हि तृप्यामि कथ्यताम् 13044030 भीष्म उवाच 13044030a न वै निष्ठाकरं शुल्कं ज्ञात्वासीत् तेन नाहृतम् 13044030c न हि शुल्कपराः सन्तः कन्यां ददति कर्हि चित् 13044031a अन्यैर् गुणैर् उपेतं तु शुल्कं याचन्ति बान्धवाः 13044031c अलंकृत्वा वहस्वेति यो दद्याद् अनुकूलतः 13044032a तच् च तां च ददात्य् एव न शुल्कं विक्रयो न सः 13044032c प्रतिगृह्य भवेद् देयम् एष धर्मः सनातनः 13044033a दास्यामि भवते कन्याम् इति पूर्वं नभाषितम् 13044033c ये चैवाहुर् ये च नाहुर् ये चावश्यं वदन्त्य् उत 13044034a तस्माद् आ ग्रहणात् पाणेर् याचयन्ति परस्परम् 13044034c कन्यावरः पुरा दत्तो मरुद्भिर् इति नः श्रुतम् 13044035a नानिष्टाय प्रदातव्या कन्या इत्य् ऋषिचोदितम् 13044035c तन् मूलं काममूलस्य प्रजनस्येति मे मतिः 13044036a समीक्ष्य च बहून् दोषान् संवासाद् विद्विषाणयोः 13044036c यथा निष्ठाकरं शुल्कं न जात्व् आसीत् तथा शृणु 13044037a अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् 13044037c जित्वा च मागधान् सर्वान् काशीन् अथ च कोसलान् 13044037e गृहीतपाणिर् एकासीत् प्राप्तशुल्कापराभवत् 13044038a पाणौ गृहीता तत्रैव विसृज्या इति मे पिता 13044038c अब्रवीद् इतरां कन्याम् आवहत् स तु कौरवः 13044039a अप्य् अन्याम् अनुपप्रच्छ शङ्कमानः पितुर् वचः 13044039c अतीव ह्य् अस्य धर्मेप्सा पितुर् मे ऽभ्यधिकाभवत् 13044040a ततो ऽहम् अब्रुवं राजन्न् आचारेप्सुर् इदं वचः 13044040c आचारं तत्त्वतो वेत्तुम् इच्छामीति पुनः पुनः 13044041a ततो मयैवम् उक्ते तु वाक्ये धर्मभृतां वरः 13044041c पिता मम महाराज बाह्लीको वाक्यम् अब्रवीत् 13044042a यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा 13044042c लाजान्तरम् उपासीत प्राप्तशुल्का पतिं वृतम् 13044043a न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् 13044043c येषां वै शुल्कतो निष्ठा न पाणिग्रहणात् तथा 13044044a प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः 13044044c ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः 13044045a न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा 13044045c न ह्य् एव भार्या क्रेतव्या न विक्रेया कथं चन 13044046a ये च क्रीणन्ति दासीवद् ये च विक्रीणते जनाः 13044046c भवेत् तेषां तथा निष्ठा लुब्धानां पापचेतसाम् 13044047a अस्मिन् धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः 13044047c कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः 13044048a पाणिग्रहीता चान्यः स्याद् अत्र नो धर्मसंशयः 13044048c तन् नश् छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः 13044048e तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13044049a तान् एवं ब्रुवतः सर्वान् सत्यवान् वाक्यम् अब्रवीत् 13044049c यत्रेष्टं तत्र देया स्यान् नात्र कार्या विचारणा 13044049e कुर्वते जीवतो ऽप्य् एवं मृते नैवास्ति संशयः 13044050a देवरं प्रविशेत् कन्या तप्येद् वापि महत् तपः 13044050c तम् एवानुव्रता भूत्वा पाणिग्राहस्य नाम सा 13044051a लिखन्त्य् एव तु केषां चिद् अपरेषां शनैर् अपि 13044051c इति ये संवदन्त्य् अत्र त एतं निश्चयं विदुः 13044052a तत् पाणिग्रहणात् पूर्वम् उत्तरं यत्र वर्तते 13044052c सर्वमङ्गलमन्त्रं वै मृषावादस् तु पातकः 13044053a पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे 13044053c पाणिग्राहस्य भार्या स्याद् यस्य चाद्भिः प्रदीयते 13044054a अनुकूलाम् अनुवंशां भ्रात्रा दत्ताम् उपाग्निकाम् 13044054c परिक्रम्य यथान्यायं भार्यां विन्देद् द्विजोत्तमः 13045001 युधिष्ठिर उवाच 13045001a कन्यायाः प्राप्तशुल्कायाः पतिश् चेन् नास्ति कश् चन 13045001c तत्र का प्रतिपत्तिः स्यात् तन् मे ब्रूहि पितामह 13045002 भीष्म उवाच 13045002a यापुत्रकस्याप्य् अरिक्थस्य प्रतिपत् सा तदा भवेत् 13045003a अथ चेत् साहरेच् छुल्कं क्रीता शुल्कप्रदस्य सा 13045003c तस्यार्थे ऽपत्यम् ईहेत येन न्यायेन शक्नुयात् 13045004a न तस्या मन्त्रवत् कार्यं कश् चित् कुर्वीत किं चन 13045005a स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत 13045005c तत् तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः 13045006a एतत् तु नापरे चक्रुर् न परे जातु साधवः 13045006c साधूनां पुनर् आचारो गरीयो धर्मलक्षणम् 13045007a अस्मिन्न् एव प्रकरणे सुक्रतुर् वाक्यम् अब्रवीत् 13045007c नप्ता विदेहराजस्य जनकस्य महात्मनः 13045008a असदाचरिते मार्गे कथं स्याद् अनुकीर्तनम् 13045008c अनुप्रश्नः संशयो वा सताम् एतद् उपालभेत् 13045009a असद् एव हि धर्मस्य प्रमादो धर्म आसुरः 13045009c नानुशुश्रुम जात्व् एताम् इमां पूर्वेषु जन्मसु 13045010a भार्यापत्योर् हि संबन्धः स्त्रीपुंसोस् तुल्य एव सः 13045010c रतिः साधारणो धर्म इति चाह स पार्थिवः 13045011 युधिष्ठिर उवाच 13045011a अथ केन प्रमाणेन पुंसाम् आदीयते धनम् 13045011c पुत्रवद् धि पितुस् तस्य कन्या भवितुम् अर्हति 13045012 भीष्म उवाच 13045012a यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा 13045012c तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् 13045013a मातुश् च यौतकं यत् स्यात् कुमारीभाग एव सः 13045013c दौहित्र एव वा रिक्थम् अपुत्रस्य पितुर् हरेत् 13045014a ददाति हि स पिण्डं वै पितुर् मातामहस्य च 13045014c पुत्रदौहित्रयोर् नेह विशेषो धर्मतः स्मृतः 13045015a अन्यत्र जातया सा हि प्रजया पुत्र ईहते 13045015c दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते 13045016a दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् 13045016c विक्रीतासु च ये पुत्रा भवन्ति पितुर् एव ते 13045017a असूयवस् त्व् अधर्मिष्ठाः परस्वादायिनः शठाः 13045017c आसुराद् अधिसंभूता धर्माद् विषमवृत्तयः 13045018a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13045018c धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु 13045019a यो मनुष्यः स्वकं पुत्रं विक्रीय धनम् इच्छति 13045019c कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति 13045020a सप्तावरे महाघोरे निरये कालसाह्वये 13045020c स्वेदं मूत्रं पुरीषं च तस्मिन् प्रेत उपाश्नुते 13045021a आर्षे गोमिथुनं शुल्कं के चिद् आहुर् मृषैव तत् 13045021c अल्पं वा बहु वा राजन् विक्रयस् तावद् एव सः 13045022a यद्य् अप्य् आचरितः कैश् चिन् नैष धर्मः कथं चन 13045022c अन्येषाम् अपि दृश्यन्ते लोभतः संप्रवृत्तयः 13045023a वश्यां कुमारीं विहितां ये च ताम् उपभुञ्जते 13045023c एते पापस्य कर्तारस् तमस्य् अन्धे ऽथ शेरते 13045024a अन्यो ऽप्य् अथ न विक्रेयो मनुष्यः किं पुनः प्रजाः 13045024c अधर्ममूलैर् हि धनैर् न तैर् अर्थो ऽस्ति कश् चन 13046001 भीष्म उवाच 13046001a प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः 13046001c यस्याः किं चिन् नाददते ज्ञातयो न स विक्रयः 13046002a अर्हणं तत् कुमारीणाम् आनृशंस्यतमं च तत् 13046002c सर्वं च प्रतिदेयं स्यात् कन्यायै तद् अशेषतः 13046003a पितृभिर् भ्रातृभिश् चैव श्वशुरैर् अथ देवरैः 13046003c पूज्या लालयितव्याश् च बहुकल्याणम् ईप्सुभिः 13046004a यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् 13046004c अमोदनात् पुनः पुंसः प्रजनं न प्रवर्धते 13046005a पूज्या लालयितव्याश् च स्त्रियो नित्यं जनाधिप 13046005c अपूजिताश् च यत्रैताः सर्वास् तत्राफलाः क्रियाः 13046005e तदैव तत् कुलं नास्ति यदा शोचन्ति जामयः 13046006a जामीशप्तानि गेहानि निकृत्तानीव कृत्यया 13046006c नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव 13046007a स्त्रियः पुंसां परिददे मनुर् जिगमिषुर् दिवम् 13046007c अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः 13046008a ईर्ष्यवो मानकामाश् च चण्डा असुहृदो ऽबुधाः 13046008c स्त्रियो माननम् अर्हन्ति ता मानयत मानवाः 13046009a स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश् च केवलाः 13046009c परिचर्यान्नसंस्कारास् तदायत्ता भवन्तु वः 13046010a उत्पादनम् अपत्यस्य जातस्य परिपालनम् 13046010c प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् 13046011a संमान्यमानाश् चैताभिः सर्वकार्याण्य् अवाप्स्यथ 13046011c विदेहराजदुहिता चात्र श्लोकम् अगायत 13046012a नास्ति यज्ञः स्त्रियः कश् चिन् न श्राद्धं नोपवासकम् 13046012c धर्मस् तु भर्तृशुश्रूषा तया स्वर्गं जयत्य् उत 13046013a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13046013c पुत्रास् तु स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति 13046014a श्रिय एताः स्त्रियो नाम सत्कार्या भूतिम् इच्छता 13046014c लालिता निगृहीता च स्त्री श्रीर् भवति भारत 13047001 युधिष्ठिर उवाच 13047001a सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम 13047001c अतीव संशयच्छेत्ता भवान् वै प्रथितः क्षितौ 13047002a कश् चित् तु संशयो मे ऽस्ति तन् मे ब्रूहि पितामह 13047002c अस्याम् आपदि कष्टायाम् अन्यं पृच्छाम कं वयम् 13047003a यथा नरेण कर्तव्यं यश् च धर्मः सनातनः 13047003c एतत् सर्वं महाबाहो भवान् व्याख्यातुम् अर्हति 13047004a चतस्रो विहिता भार्या ब्राह्मणस्य पितामह 13047004c ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिम् इच्छतः 13047005a तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम 13047005c आनुपूर्व्येण कस् तेषां पित्र्यं दायाद्यम् अर्हति 13047006a केन वा किं ततो हार्यं पितृवित्तात् पितामह 13047006c एतद् इच्छामि कथितं विभागस् तेषु यः स्मृतः 13047007 भीष्म उवाच 13047007a ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः 13047007c एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर 13047008a वैषम्याद् अथ वा लोभात् कामाद् वापि परंतप 13047008c ब्राह्मणस्य भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13047009a शूद्रां शयनम् आरोप्य ब्राह्मणः पीडितो भवेत् 13047009c प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना 13047010a तत्र जातेष्व् अपत्येषु द्विगुणं स्याद् युधिष्ठिर 13047010c अतस् ते नियमं वित्ते संप्रवक्ष्यामि भारत 13047011a लक्षण्यो गोवृषो यानं यत् प्रधानतमं भवेत् 13047011c ब्राह्मण्यास् तद् धरेत् पुत्र एकांशं वै पितुर् धनात् 13047012a शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर 13047012c तत्र तेनैव हर्तव्याश् चत्वारो ऽंशाः पितुर् धनात् 13047013a क्षत्रियायास् तु यः पुत्रो ब्राह्मणः सो ऽप्य् असंशयः 13047013c स तु मातृविशेषेण त्रीन् अंशान् हर्तुम् अर्हति 13047014a वर्णे तृतीये जातस् तु वैश्यायां ब्राह्मणाद् अपि 13047014c द्विरंशस् तेन हर्तव्यो ब्राह्मणस्वाद् युधिष्ठिर 13047015a शूद्रायां ब्राह्मणाज् जातो नित्यादेयधनः स्मृतः 13047015c अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत 13047016a दशधा प्रविभक्तस्य धनस्यैष भवेत् क्रमः 13047016c सवर्णासु तु जातानां समान् भागान् प्रकल्पयेत् 13047017a अब्राह्मणं तु मन्यन्ते शूद्रापुत्रम् अनैपुणात् 13047017c त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत् 13047018a स्मृता वर्णाश् च चत्वारः पञ्चमो नाधिगम्यते 13047018c हरेत् तु दशमं भागं शूद्रापुत्रः पितुर् धनात् 13047019a तत् तु दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13047019c अवश्यं हि धनं देयं शूद्रापुत्राय भारत 13047020a आनृशंस्यं परो धर्म इति तस्मै प्रदीयते 13047020c यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते 13047021a यदि वाप्य् एकपुत्रः स्याद् अपुत्रो यदि वा भवेत् 13047021c नाधिकं दशमाद् दद्याच् छूद्रापुत्राय भारत 13047022a त्रैवार्षिकाद् यदा भक्ताद् अधिकं स्याद् द्विजस्य तु 13047022c यजेत तेन द्रव्येण न वृथा साधयेद् धनम् 13047023a त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै 13047023c तच् च भर्त्रा धनं दत्तं नादत्तं भोक्तुम् अर्हति 13047024a स्त्रीणां तु पतिदायाद्यम् उपभोगफलं स्मृतम् 13047024c नापहारं स्त्रियः कुर्युः पतिवित्तात् कथं चन 13047025a स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं युधिष्ठिर 13047025c ब्राह्मण्यास् तद् धरेत् कन्या यथा पुत्रस् तथा हि सा 13047025e सा हि पुत्रसमा राजन् विहिता कुरुनन्दन 13047026a एवम् एतत् समुद्दिष्टं धर्मेषु भरतर्षभ 13047026c एतद् धर्मम् अनुस्मृत्य न वृथा साधयेद् धनम् 13047027 युधिष्ठिर उवाच 13047027a शूद्रायां ब्राह्मणाज् जातो यद्य् अदेयधनः स्मृतः 13047027c केन प्रतिविशेषेण दशमो ऽप्य् अस्य दीयते 13047028a ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः स्यान् न संशयः 13047028c क्षत्रियायां तथैव स्याद् वैश्यायाम् अपि चैव हि 13047029a कस्मात् ते विषमं भागं भजेरन् नृपसत्तम 13047029c यदा सर्वे त्रयो वर्णास् त्वयोक्ता ब्राह्मणा इति 13047030 भीष्म उवाच 13047030a दारा इत्य् उच्यते लोके नाम्नैकेन परंतप 13047030c प्रोक्तेन चैकनाम्नायं विशेषः सुमहान् भवेत् 13047031a तिस्रः कृत्वा पुरो भार्याः पश्चाद् विन्देत ब्राह्मणीम् 13047031c सा ज्येष्ठा सा च पूज्या स्यात् सा च ताभ्यो गरीयसी 13047032a स्नानं प्रसाधनं भर्तुर् दन्तधावनम् अञ्जनम् 13047032c हव्यं कव्यं च यच् चान्यद् धर्मयुक्तं भवेद् गृहे 13047033a न तस्यां जातु तिष्ठन्त्याम् अन्या तत् कर्तुम् अर्हति 13047033c ब्राह्मणी त्व् एव तत् कुर्याद् ब्राह्मणस्य युधिष्ठिर 13047034a अन्नं पानं च माल्यं च वासांस्य् आभरणानि च 13047034c ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी 13047035a मनुनाभिहितं शास्त्रं यच् चापि कुरुनन्दन 13047035c तत्राप्य् एष महाराज दृष्टो धर्मः सनातनः 13047036a अथ चेद् अन्यथा कुर्याद् यदि कामाद् युधिष्ठिर 13047036c यथा ब्राह्मणचण्डालः पूर्वदृष्टस् तथैव सः 13047037a ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश् च यो भवेत् 13047037c राजन् विशेषो नास्त्य् अत्र वर्णयोर् उभयोर् अपि 13047038a न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् 13047038c ब्राह्मण्याः प्रथमः पुत्रो भूयान् स्याद् राजसत्तम 13047038e भूयो ऽपि भूयसा हार्यं पितृवित्ताद् युधिष्ठिर 13047039a यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् 13047039c क्षत्रियायास् तथा वैश्या न जातु सदृशी भवेत् 13047040a श्रीश् च राज्यं च कोशश् च क्षत्रियाणां युधिष्ठिर 13047040c विहितं दृश्यते राजन् सागरान्ता च मेदिनी 13047041a क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् 13047041c राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात् 13047042a ब्राह्मणा हि महाभागा देवानाम् अपि देवताः 13047042c तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् 13047043a प्रणीतम् ऋषिभिर् ज्ञात्वा धर्मं शाश्वतम् अव्ययम् 13047043c लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः 13047044a दस्युभिर् ह्रियमाणं च धनं दाराश् च सर्वशः 13047044c सर्वेषाम् एव वर्णानां त्राता भवति पार्थिवः 13047045a भूयान् स्यात् क्षत्रियापुत्रो वैश्यापुत्रान् न संशयः 13047045c भूयस् तेनापि हर्तव्यं पितृवित्ताद् युधिष्ठिर 13047046 युधिष्ठिर उवाच 13047046a उक्तं ते विधिवद् राजन् ब्राह्मणस्वे पितामह 13047046c इतरेषां तु वर्णानां कथं विनियमो भवेत् 13047047 भीष्म उवाच 13047047a क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन 13047047c तृतीया च भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13047048a एष एव क्रमो हि स्यात् क्षत्रियाणां युधिष्ठिर 13047048c अष्टधा तु भवेत् कार्यं क्षत्रियस्वं युधिष्ठिर 13047049a क्षत्रियाया हरेत् पुत्रश् चतुरो ऽंशान् पितुर् धनात् 13047049c युद्धावहारिकं यच् च पितुः स्यात् स हरेच् च तत् 13047050a वैश्यापुत्रस् तु भागांस् त्रीन् शूद्रापुत्रस् तथाष्टमम् 13047050c सो ऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13047051a एकैव हि भवेद् भार्या वैश्यस्य कुरुनन्दन 13047051c द्वितीया वा भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13047052a वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ 13047052c शूद्रायां चैव कौन्तेय तयोर् विनियमः स्मृतः 13047053a पञ्चधा तु भवेत् कार्यं वैश्यस्वं भरतर्षभ 13047053c तयोर् अपत्ये वक्ष्यामि विभागं च जनाधिप 13047054a वैश्यापुत्रेण हर्तव्याश् चत्वारो ऽंशाः पितुर् धनात् 13047054c पञ्चमस् तु भवेद् भागः शूद्रापुत्राय भारत 13047055a सो ऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13047055c त्रिभिर् वर्णैस् तथा जातः शूद्रो देयधनो भवेत् 13047056a शूद्रस्य स्यात् सवर्णैव भार्या नान्या कथं चन 13047056c शूद्रस्य समभागः स्याद् यदि पुत्रशतं भवेत् 13047057a जातानां समवर्णासु पुत्राणाम् अविशेषतः 13047057c सर्वेषाम् एव वर्णानां समभागो धने स्मृतः 13047058a ज्येष्ठस्य भागो ज्येष्ठः स्याद् एकांशो यः प्रधानतः 13047058c एष दायविधिः पार्थ पूर्वम् उक्तः स्वयंभुवा 13047059a समवर्णासु जातानां विशेषो ऽस्त्य् अपरो नृप 13047059c विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते 13047060a हरेज् ज्येष्ठः प्रधानांशम् एकं तुल्यासुतेष्व् अपि 13047060c मध्यमो मध्यमं चैव कनीयांस् तु कनीयसम् 13047061a एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः 13047061c महर्षिर् अपि चैतद् वै मारीचः काश्यपो ऽब्रवीत् 13048001 युधिष्ठिर उवाच 13048001a अर्थाश्रयाद् वा कामाद् वा वर्णानां वाप्य् अनिश्चयात् 13048001c अज्ञानाद् वापि वर्णानां जायते वर्णसंकरः 13048002a तेषाम् एतेन विधिना जातानां वर्णसंकरे 13048002c को धर्मः कानि कर्माणि तन् मे ब्रूहि पितामह 13048003 भीष्म उवाच 13048003a चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् 13048003c असृजत् स ह यज्ञार्थे पूर्वम् एव प्रजापतिः 13048004a भार्याश् चतस्रो विप्रस्य द्वयोर् आत्मास्य जायते 13048004c आनुपूर्व्याद् द्वयोर् हीनौ मातृजात्यौ प्रसूयतः 13048005a परं शवाद् ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तम् आहुः 13048005c शुश्रूषकः स्वस्य कुलस्य स स्यात्; स्वं चारित्रं नित्यम् अथो न जह्यात् 13048006a सर्वान् उपायान् अपि संप्रधार्य; समुद्धरेत् स्वस्य कुलस्य तन्तुम् 13048006c ज्येष्ठो यवीयान् अपि यो द्विजस्य; शुश्रूषवान् दानपरायणः स्यात् 13048007a तिस्रः क्षत्रियसंबन्धाद् द्वयोर् आत्मास्य जायते 13048007c हीनवर्णस् तृतीयायां शूद्र उग्र इति स्मृतः 13048008a द्वे चापि भार्ये वैश्यस्य द्वयोर् आत्मास्य जायते 13048008c शूद्रा शूद्रस्य चाप्य् एका शूद्रम् एव प्रजायते 13048009a अतो विशिष्टस् त्व् अधमो गुरुदारप्रधर्षकः 13048009c बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् 13048010a अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् 13048010c वैश्यो वैदेहकं चापि मौद्गल्यम् अपवर्जितम् 13048011a शूद्रश् चण्डालम् अत्युग्रं वध्यघ्नं बाह्यवासिनम् 13048011c ब्राह्मण्यां संप्रजायन्त इत्य् एते कुलपांसनाः 13048011e एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो 13048012a बन्दी तु जायते वैश्यान् मागधो वाक्यजीवनः 13048012c शूद्रान् निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् 13048013a शूद्राद् आयोगवश् चापि वैश्यायां ग्रामधर्मिणः 13048013c ब्राह्मणैर् अप्रतिग्राह्यस् तक्षा स वनजीवनः 13048014a एते ऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु 13048014c मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु 13048015a यथा चतुर्षु वर्णेषु द्वयोर् आत्मास्य जायते 13048015c आनन्तर्यात् तु जायन्ते तथा बाह्याः प्रधानतः 13048016a ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु 13048016c परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् 13048017a यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते 13048017c एवं बाह्यतराद् बाह्यश् चातुर्वर्ण्यात् प्रसूयते 13048018a प्रतिलोमं तु वर्तन्तो बाह्याद् बाह्यतरं पुनः 13048018c हीना हीनात् प्रसूयन्ते वर्णाः पञ्चदशैव ते 13048019a अगम्यागमनाच् चैव वर्तते वर्णसंकरः 13048019c व्रात्यानाम् अत्र जायन्ते सैरन्ध्रा मागधेषु च 13048019e प्रसाधनोपचारज्ञम् अदासं दासजीवनम् 13048020a अतश् चायोगवं सूते वागुरावनजीवनम् 13048020c मैरेयकं च वैदेहः संप्रसूते ऽथ माधुकम् 13048021a निषादो मुद्गरं सूते दाशं नावोपजीविनम् 13048021c मृतपं चापि चण्डालः श्वपाकम् अतिकुत्सितम् 13048022a चतुरो मागधी सूते क्रूरान् मायोपजीविनः 13048022c मांसस्वादुकरं सूदं सौगन्धम् इति संज्ञितम् 13048023a वैदेहकाच् च पापिष्ठं क्रूरं भार्योपजीविनम् 13048023c निषादान् मद्रनाभं च खरयानप्रयायिनम् 13048024a चण्डालात् पुल्कसं चापि खराश्वगजभोजिनम् 13048024c मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् 13048025a आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः 13048025c क्षुद्रो वैदेहकाद् अन्ध्रो बहिर् ग्रामप्रतिश्रयः 13048026a कारावरो निषाद्यां तु चर्मकारात् प्रजायते 13048026c चण्डालात् पाण्डुसौपाकस् त्वक्सारव्यवहारवान् 13048027a आहिण्डिको निषादेन वैदेह्यां संप्रजायते 13048027c चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् 13048028a निषादी चापि चण्डालात् पुत्रम् अन्तावसायिनम् 13048028c श्मशानगोचरं सूते बाह्यैर् अपि बहिष्कृतम् 13048029a इत्य् एताः संकरे जात्यः पितृमातृव्यतिक्रमात् 13048029c प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः 13048030a चतुर्णाम् एव वर्णानां धर्मो नान्यस्य विद्यते 13048030c वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्य चित् 13048031a यदृच्छयोपसंपन्नैर् यज्ञसाधुबहिष्कृतैः 13048031c बाह्या बाह्यैस् तु जायन्ते यथावृत्ति यथाश्रयम् 13048032a चतुष्पथश्मशानानि शैलांश् चान्यान् वनस्पतीन् 13048032c युञ्जन्ते चाप्य् अलंकारांस् तथोपकरणानि च 13048033a गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः 13048033c आनृशंस्यम् अनुक्रोशः सत्यवाक्यम् अथ क्षमा 13048034a स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् 13048034c मनुजव्याघ्र भवति तत्र मे नास्ति संशयः 13048035a यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् 13048035c विहीनयोनिर् हि सुतो ऽवसादयेत्; तितीर्षमाणं सलिले यथोपलम् 13048036a अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः 13048036c नयन्ते ह्य् उत्पथं नार्यः कामक्रोधवशानुगम् 13048037a स्वभावश् चैव नारीणां नराणाम् इह दूषणम् 13048037c इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः 13048038 युधिष्ठिर उवाच 13048038a वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् 13048038c आर्यरूपम् इवानार्यं कथं विद्यामहे नृप 13048039 भीष्म उवाच 13048039a योनिसंकलुषे जातं नानाचारसमाहितम् 13048039c कर्मभिः सज्जनाचीर्णैर् विज्ञेया योनिशुद्धता 13048040a अनार्यत्वम् अनाचारः क्रूरत्वं निष्क्रियात्मता 13048040c पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् 13048041a पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् 13048041c न कथं चन संकीर्णः प्रकृतिं स्वां नियच्छति 13048042a यथैव सदृशो रूपे मातापित्रोर् हि जायते 13048042c व्याघ्रश् चित्रैस् तथा योनिं पुरुषः स्वां नियच्छति 13048043a कुलस्रोतसि संछन्ने यस्य स्याद् योनिसंकरः 13048043c संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु 13048044a आर्यरूपसमाचारं चरन्तं कृतके पथि 13048044c स्ववर्णम् अन्यवर्णं वा स्वशीलं शास्ति निश्चये 13048045a नानावृत्तेषु भूतेषु नानाकर्मरतेषु च 13048045c जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते 13048046a शरीरम् इह सत्त्वेन नरस्य परिकृष्यते 13048046c ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते 13048047a ज्यायांसम् अपि शीलेन विहीनं नैव पूजयेत् 13048047c अपि शूद्रं तु सद्वृत्तं धर्मज्ञम् अभिपूजयेत् 13048048a आत्मानम् आख्याति हि कर्मभिर् नरः; स्वशीलचारित्रकृतैः शुभाशुभैः 13048048c प्रनष्टम् अप्य् आत्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः 13048049a योनिष्व् एतासु सर्वासु संकीर्णास्व् इतरासु च 13048049c यत्रात्मानं न जनयेद् बुधस् ताः परिवर्जयेत् 13049001 युधिष्ठिर उवाच 13049001a ब्रूहि पुत्रान् कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् 13049001c कीदृश्यां कीदृशाश् चापि पुत्राः कस्य च के च ते 13049002a विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः 13049002c अत्र नो मुह्यतां राजन् संशयं छेत्तुम् अर्हसि 13049003 भीष्म उवाच 13049003a आत्मा पुत्रस् तु विज्ञेयस् तस्यानन्तरजश् च यः 13049003c नियुक्तजश् च विज्ञेयः सुतः प्रसृतजस् तथा 13049004a पतितस्य च भार्यायां भर्त्रा सुसमवेतया 13049004c तथा दत्तकृतौ पुत्राव् अध्यूढश् च तथापरः 13049005a षड् अपध्वंसजाश् चापि कानीनापसदास् तथा 13049005c इत्य् एते ते समाख्यातास् तान् विजानीहि भारत 13049006 युधिष्ठिर उवाच 13049006a षड् अपध्वंसजाः के स्युः के वाप्य् अपसदास् तथा 13049006c एतत् सर्वं यथातत्त्वं व्याख्यातुं मे त्वम् अर्हसि 13049007 भीष्म उवाच 13049007a त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर 13049007c वर्णयोश् च द्वयोः स्यातां यौ राजन्यस्य भारत 13049008a एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः 13049008c षड् अपध्वंसजास् ते हि तथैवापसदाञ् शृणु 13049009a चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च 13049009c वैश्यायां चैव शूद्रस्य लक्ष्यन्ते ऽपसदास् त्रयः 13049010a मागधो वामकश् चैव द्वौ वैश्यस्योपलक्षितौ 13049010c ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु 13049011a ब्राह्मण्यां लक्ष्यते सूत इत्य् एते ऽपसदाः स्मृताः 13049011c पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप 13049012 युधिष्ठिर उवाच 13049012a क्षेत्रजं के चिद् एवाहुः सुतं के चित् तु शुक्रजम् 13049012c तुल्याव् एतौ सुतौ कस्य तन् मे ब्रूहि पितामह 13049013 भीष्म उवाच 13049013a रेतजो वा भवेत् पुत्रस् त्यक्तो वा क्षेत्रजो भवेत् 13049013c अध्यूढः समयं भित्त्वेत्य् एतद् एव निबोध मे 13049014 युधिष्ठिर उवाच 13049014a रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् 13049014c अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् 13049015 भीष्म उवाच 13049015a आत्मजं पुत्रम् उत्पाद्य यस् त्यजेत् कारणान्तरे 13049015c न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् 13049016a पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते 13049016c तत्र क्षेत्रं प्रमाणं स्यान् न वै तत्रात्मजः सुतः 13049017a अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ 13049017c न ह्य् आत्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्य् असौ 13049018a कश् चिच् च कृतकः पुत्रः संग्रहाद् एव लक्ष्यते 13049018c न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद् युधिष्ठिर 13049019 युधिष्ठिर उवाच 13049019a कीदृशः कृतकः पुत्रः संग्रहाद् एव लक्ष्यते 13049019c शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत 13049020 भीष्म उवाच 13049020a मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् 13049020c न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः 13049021a अस्वामिकस्य स्वामित्वं यस्मिन् संप्रतिलक्षयेत् 13049021c सवर्णस् तं च पोषेत सवर्णस् तस्य जायते 13049022 युधिष्ठिर उवाच 13049022a कथम् अस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् 13049022c देया कन्या कथं चेति तन् मे ब्रूहि पितामह 13049023 भीष्म उवाच 13049023a आत्मवत् तस्य कुर्वीत संस्कारं स्वामिवत् तथा 13049024a त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते 13049024c तद् गोत्रवर्णतस् तस्य कुर्यात् संस्कारम् अच्युत 13049025a अथ देया तु कन्या स्यात् तद्वर्णेन युधिष्ठिर 13049025c संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये 13049026a कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ 13049026c ताव् अपि स्वाव् इव सुतौ संस्कार्याव् इति निश्चयः 13049027a क्षेत्रजो वाप्य् अपसदो ये ऽध्यूढास् तेषु चाप्य् अथ 13049027c आत्मवद् वै प्रयुञ्जीरन् संस्कारं ब्राह्मणादयः 13049028a धर्मशास्त्रेषु वर्णानां निश्चयो ऽयं प्रदृश्यते 13049028c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13050001 युधिष्ठिर उवाच 13050001a दर्शने कीदृशः स्नेहः संवासे च पितामह 13050001c महाभाग्यं गवां चैव तन् मे ब्रूहि पितामह 13050002 भीष्म उवाच 13050002a हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते 13050002c नहुषस्य च संवादं महर्षेश् च्यवनस्य च 13050003a पुरा महर्षिश् च्यवनो भार्गवो भरतर्षभ 13050003c उदवासकृतारम्भो बभूव सुमहाव्रतः 13050004a निहत्य मानं क्रोधं च प्रहर्षं शोकम् एव च 13050004c वर्षाणि द्वादश मुनिर् जलवासे धृतव्रतः 13050005a आदधत् सर्वभूतेषु विस्रम्भं परमं शुभम् 13050005c जलेचरेषु सत्त्वेषु शीतरश्मिर् इव प्रभुः 13050006a स्थाणुभूतः शुचिर् भूत्वा दैवतेभ्यः प्रणम्य च 13050006c गङ्गायमुनयोर् मध्ये जलं संप्रविवेश ह 13050007a गङ्गायमुनयोर् वेगं सुभीमं भीमनिःस्वनम् 13050007c प्रतिजग्राह शिरसा वातवेगसमं जवे 13050008a गङ्गा च यमुना चैव सरितश् चानुगास् तयोः 13050008c प्रदक्षिणम् ऋषिं चक्रुर् न चैनं पर्यपीडयन् 13050009a अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः 13050009c ततश् चोर्ध्वस्थितो धीमान् अभवद् भरतर्षभ 13050010a जलौकसां स सत्त्वानां बभूव प्रियदर्शनः 13050010c उपाजिघ्रन्त च तदा मत्स्यास् तं हृष्टमानसाः 13050010e तत्र तस्यासतः कालः समतीतो ऽभवन् महान् 13050011a ततः कदा चित् समये कस्मिंश् चिन् मत्स्यजीविनः 13050011c तं देशं समुपाजग्मुर् जालहस्ता महाद्युते 13050012a निषादा बहवस् तत्र मत्स्योद्धरणनिश्चिताः 13050012c व्यायता बलिनः शूराः सलिलेष्व् अनिवर्तिनः 13050012e अभ्याययुश् च तं देशं निश्चिता जालकर्मणि 13050013a जालं च योजयाम् आसुर् विशेषेण जनाधिप 13050013c मत्स्योदकं समासाद्य तदा भरतसत्तम 13050014a ततस् ते बहुभिर् योगैः कैवर्ता मत्स्यकाङ्क्षिणः 13050014c गङ्गायमुनयोर् वारि जालैर् अभ्यकिरंस् ततः 13050015a जालं सुविततं तेषां नवसूत्रकृतं तथा 13050015c विस्तारायामसंपन्नं यत् तत्र सलिले क्षमम् 13050016a ततस् ते सुमहच् चैव बलवच् च सुवर्तितम् 13050016c प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा 13050017a अभीतरूपाः संहृष्टास् ते ऽन्योन्यवशवर्तिनः 13050017c बबन्धुस् तत्र मत्स्यांश् च तथान्याञ् जलचारिणः 13050018a तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् 13050018c आकर्षन्त महाराज जालेनाथ यदृच्छया 13050019a नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् 13050019c लग्नैः शङ्खगणैर् गात्रैः कोष्ठैश् चित्रैर् इवावृतम् 13050020a तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् 13050020c सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन् भुवि 13050021a परिखेदपरित्रासाज् जालस्याकर्षणेन च 13050021c मत्स्या बभूवुर् व्यापन्नाः स्थलसंकर्षणेन च 13050022a स मुनिस् तत् तदा दृष्ट्वा मत्स्यानां कदनं कृतम् 13050022c बभूव कृपयाविष्टो निःश्वसंश् च पुनः पुनः 13050023 निषादा ऊचुः 13050023a अज्ञानाद् यत् कृतं पापं प्रसादं तत्र नः कुरु 13050023c करवाम प्रियं किं ते तन् नो ब्रूहि महामुने 13050024 भीष्म उवाच 13050024a इत्य् उक्तो मत्स्यमध्यस्थश् च्यवनो वाक्यम् अब्रवीत् 13050024c यो मे ऽद्य परमः कामस् तं शृणुध्वं समाहिताः 13050025a प्राणोत्सर्गं विक्रयं वा मत्स्यैर् यास्याम्य् अहं सह 13050025c संवासान् नोत्सहे त्यक्तुं सलिलाध्युषितान् इमान् 13050026a इत्य् उक्तास् ते निषादास् तु सुभृशं भयकम्पिताः 13050026c सर्वे विषण्णवदना नहुषाय न्यवेदयन् 13051001 भीष्म उवाच 13051001a नहुषस् तु ततः श्रुत्वा च्यवनं तं तथागतम् 13051001c त्वरितः प्रययौ तत्र सहामात्यपुरोहितः 13051002a शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः 13051002c आत्मानम् आचचक्षे च च्यवनाय महात्मने 13051003a अर्चयाम् आस तं चापि तस्य राज्ञः पुरोहितः 13051003c सत्यव्रतं महाभागं देवकल्पं विशां पते 13051004 नहुष उवाच 13051004a करवाणि प्रियं किं ते तन् मे व्याख्यातुम् अर्हसि 13051004c सर्वं कर्तास्मि भगवन् यद्य् अपि स्यात् सुदुष्करम् 13051005 च्यवन उवाच 13051005a श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः 13051005c मम मूल्यं प्रयच्छइभ्यो मत्स्यानां विक्रयैः सह 13051006 नहुष उवाच 13051006a सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित 13051006c निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः 13051007 च्यवन उवाच 13051007a सहस्रं नाहम् अर्हामि किं वा त्वं मन्यसे नृप 13051007c सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु 13051008 नहुष उवाच 13051008a सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् 13051008c स्याद् एतत् तु भवेन् मूल्यं किं वान्यन् मन्यते भवान् 13051009 च्यवन उवाच 13051009a नाहं शतसहस्रेण निमेयः पार्थिवर्षभ 13051009c दीयतां सदृशं मूल्यम् अमात्यैः सह चिन्तय 13051010 नहुष उवाच 13051010a कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित 13051010c यद् एतद् अपि नौपम्यम् अतो भूयः प्रदीयताम् 13051011 च्यवन उवाच 13051011a राजन् नार्हाम्य् अहं कोटिं भूयो वापि महाद्युते 13051011c सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय 13051012 नहुष उवाच 13051012a अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् 13051012c एतन् मूल्यम् अहं मन्ये किं वान्यन् मन्यसे द्विज 13051013 च्यवन उवाच 13051013a अर्धराज्यं समग्रं वा नाहम् अर्हामि पार्थिव 13051013c सदृशं दीयतां मूल्यम् ऋषिभिः सह चिन्त्यताम् 13051014 भीष्म उवाच 13051014a महर्षेर् वचनं श्रुत्वा नहुषो दुःखकर्शितः 13051014c स चिन्तयाम् आस तदा सहामात्यपुरोहितः 13051015a तत्र त्व् अन्यो वनचरः कश् चिन् मूलफलाशनः 13051015c नहुषस्य समीपस्थो गविजातो ऽभवन् मुनिः 13051016a स समाभाष्य राजानम् अब्रवीद् द्विजसत्तमः 13051016c तोषयिष्याम्य् अहं विप्रं यथा तुष्टो भविष्यति 13051017a नाहं मिथ्यावचो ब्रूयां स्वैरेष्व् अपि कुतो ऽन्यथा 13051017c भवतो यद् अहं ब्रूयां तत् कार्यम् अविशङ्कया 13051018 नहुष उवाच 13051018a ब्रवीतु भगवान् मूल्यं महर्षेः सदृशं भृगोः 13051018c परित्रायस्व माम् अस्माद् विषयं च कुलं च मे 13051019a हन्याद् धि भगवान् क्रुद्धस् त्रैलोक्यम् अपि केवलम् 13051019c किं पुनर् मां तपोहीनं बाहुवीर्यपरायणम् 13051020a अगाधे ऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः 13051020c प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् 13051021 भीष्म उवाच 13051021a नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् 13051021c उवाच हर्षयन् सर्वान् अमात्यान् पार्थिवं च तम् 13051022a अनर्घेया महाराज द्विजा वर्णमहत्तमाः 13051022c गावश् च पृथिवीपाल गौर् मूल्यं परिकल्प्यताम् 13051023a नहुषस् तु ततः श्रुत्वा महर्षेर् वचनं नृप 13051023c हर्षेण महता युक्तः सहामात्यपुरोहितः 13051024a अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् 13051024c इदं प्रोवाच नृपते वाचा संतर्पयन्न् इव 13051025a उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतो ऽसि भार्गव 13051025c एतन् मूल्यम् अहं मन्ये तव धर्मभृतां वर 13051026 च्यवन उवाच 13051026a उत्तिष्ठाम्य् एष राजेन्द्र सम्यक् क्रीतो ऽस्मि ते ऽनघ 13051026c गोभिस् तुल्यं न पश्यामि धनं किं चिद् इहाच्युत 13051027a कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव 13051027c गवां प्रशस्यते वीर सर्वपापहरं शिवम् 13051028a गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते 13051028c अन्नम् एव सदा गावो देवानां परमं हविः 13051029a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13051029c गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् 13051030a अमृतं ह्य् अक्षयं दिव्यं क्षरन्ति च वहन्ति च 13051030c अमृतायतनं चैताः सर्वलोकनमस्कृताः 13051031a तेजसा वपुषा चैव गावो वह्निसमा भुवि 13051031c गावो हि सुमहत् तेजः प्राणिनां च सुखप्रदाः 13051032a निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् 13051032c विराजयति तं देशं पाप्मानं चापकर्षति 13051033a गावः स्वर्गस्य सोपानं गावः स्वर्गे ऽपि पूजिताः 13051033c गावः कामदुघा देव्यो नान्यत् किं चित् परं स्मृतम् 13051034a इत्य् एतद् गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ 13051034c गुणैकदेशवचनं शक्यं पारायणं न तु 13051035 निषादा ऊचुः 13051035a दर्शनं कथनं चैव सहास्माभिः कृतं मुने 13051035c सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो 13051036a हवींषि सर्वाणि यथा ह्य् उपभुङ्क्ते हुताशनः 13051036c एवं त्वम् अपि धर्मात्मन् पुरुषाग्निः प्रतापवान् 13051037a प्रसादयामहे विद्वन् भवन्तं प्रणता वयम् 13051037c अनुग्रहार्थम् अस्माकम् इयं गौः प्रतिगृह्यताम् 13051038 च्यवन उवाच 13051038a कृपणस्य च यच् चक्षुर् मुनेर् आशीविषस्य च 13051038c नरं समूलं दहति कक्षम् अग्निर् इव ज्वलन् 13051039a प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः 13051039c दिवं गच्छत वै क्षिप्रं मत्स्यैर् जालोद्धृतैः सह 13051040 भीष्म उवाच 13051040a ततस् तस्य प्रसादात् ते महर्षेर् भावितात्मनः 13051040c निषादास् तेन वाक्येन सह मत्स्यैर् दिवं ययुः 13051041a ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् 13051041c आरोहमाणांस् त्रिदिवं मत्स्यांश् च भरतर्षभ 13051042a ततस् तौ गविजश् चैव च्यवनश् च भृगूद्वहः 13051042c वराभ्याम् अनुरूपाभ्यां छन्दयाम् आसतुर् नृपम् 13051043a ततो राजा महावीर्यो नहुषः पृथिवीपतिः 13051043c परम् इत्य् अब्रवीत् प्रीतस् तदा भरतसत्तम 13051044a ततो जग्राह धर्मे स स्थितिम् इन्द्रनिभो नृपः 13051044c तथेति चोदितः प्रीतस् ताव् RSI प्रत्यपूजयत् 13051045a समाप्तदीक्षश् च्यवनस् ततो ऽगच्छत् स्वम् आश्रमम् 13051045c गविजश् च महातेजाः स्वम् आश्रमपदं ययौ 13051046a निषादाश् च दिवं जग्मुस् ते च मत्स्या जनाधिप 13051046c नहुषो ऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् 13051047a एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 13051047c दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर 13051048a महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् 13051048c किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् 13052001 युधिष्ठिर उवाच 13052001a संशयो मे महाप्राज्ञ सुमहान् सागरोपमः 13052001c तन् मे शृणु महाबाहो श्रुत्वा चाख्यातुम् अर्हसि 13052002a कौतूहलं मे सुमहज् जामदग्न्यं प्रति प्रभो 13052002c रामं धर्मभृतां श्रेष्ठं तन् मे व्याख्यातुम् अर्हसि 13052003a कथम् एष समुत्पन्नो रामः सत्यपराक्रमः 13052003c कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत 13052004a तद् अस्य संभवं राजन् निखिलेनानुकीर्तय 13052004c कौशिकाच् च कथं वंशात् क्षत्राद् वै ब्राह्मणो ऽभवत् 13052005a अहो प्रभावः सुमहान् आसीद् वै सुमहात्मनोः 13052005c रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह 13052006a कथं पुत्रान् अतिक्रम्य तेषां नप्तृष्व् अथाभवत् 13052006c एष दोषः सुतान् हित्वा तन् मे व्याख्यातुम् अर्हसि 13052007 भीष्म उवाच 13052007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13052007c च्यवनस्य च संवादं कुशिकस्य च भारत 13052008a एतं दोषं पुरा दृष्ट्वा भार्गवश् च्यवनस् तदा 13052008c आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः 13052009a संचिन्त्य मनसा सर्वं गुणदोषबलाबलम् 13052009c दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः 13052010a च्यवनस् तम् अनुप्राप्य कुशिकं वाक्यम् अब्रवीत् 13052010c वस्तुम् इच्छा समुत्पन्ना त्वया सह ममानघ 13052011 कुशिक उवाच 13052011a भगवन् सहधर्मो ऽयं पण्डितैर् इह धार्यते 13052011c प्रदानकाले कन्यानाम् उच्यते च सदा बुधैः 13052012a यत् तु तावद् अतिक्रान्तं धर्मद्वारं तपोधन 13052012c तत् कार्यं प्रकरिष्यामि तद् अनुज्ञातुम् अर्हसि 13052013 भीष्म उवाच 13052013a अथासनम् उपादाय च्यवनस्य महामुनेः 13052013c कुशिको भार्यया सार्धम् आजगाम यतो मुनिः 13052014a प्रगृह्य राजा भृङ्गारं पाद्यम् अस्मै न्यवेदयत् 13052014c कारयाम् आस सर्वाश् च क्रियास् तस्य महात्मनः 13052015a ततः स राजा च्यवनं मधुपर्कं यथाविधि 13052015c प्रत्यग्राहयद् अव्यग्रो महात्मा नियतव्रतः 13052016a सत्कृत्य स तथा विप्रम् इदं वचनम् अब्रवीत् 13052016c भगवन् परवन्तौ स्वो ब्रूहि किं करवावहे 13052017a यदि राज्यं यदि धनं यदि गाः संशितव्रत 13052017c यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते 13052018a इदं गृहम् इदं राज्यम् इदं धर्मासनं च ते 13052018c राजा त्वम् असि शाध्य् उर्वीं भृत्यो ऽहं परवांस् त्वयि 13052019a एवम् उक्ते ततो वाक्ये च्यवनो भार्गवस् तदा 13052019c कुशिकं प्रत्युवाचेदं मुदा परमया युतः 13052020a न राज्यं कामये राजन् न धनं न च योषितः 13052020c न च गा न च ते देशान् न यज्ञाञ् श्रूयताम् इदम् 13052021a नियमं कं चिद् आरप्स्ये युवयोर् यदि रोचते 13052021c परिचर्यो ऽस्मि यत् ताभ्यां युवाभ्याम् अविशङ्कया 13052022a एवम् उक्ते तदा तेन दंपती तौ जहर्षतुः 13052022c प्रत्यब्रूतां च तम् ऋषिम् एवम् अस्त्व् इति भारत 13052023a अथ तं कुशिको हृष्टः प्रावेशयद् अनुत्तमम् 13052023c गृहोद्देशं ततस् तत्र दर्शनीयम् अदर्शयत् 13052024a इयं शय्या भगवतो यथाकामम् इहोष्यताम् 13052024c प्रयतिष्यावहे प्रीतिम् आहर्तुं ते तपोधन 13052025a अथ सूर्यो ऽतिचक्राम तेषां संवदतां तथा 13052025c अथर्षिश् चोदयाम् आस पानम् अन्नं तथैव च 13052026a तम् अपृच्छत् ततो राजा कुशिकः प्रणतस् तदा 13052026c किम् अन्नजातम् इष्टं ते किम् उपस्थापयाम्य् अहम् 13052027a ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् 13052027c औपपत्तिकम् आहारं प्रयच्छस्वेति भारत 13052028a तद् वचः पूजयित्वा तु तथेत्य् आह स पार्थिवः 13052028c यथोपपन्नं चाहारं तस्मै प्रादाज् जनाधिपः 13052029a ततः स भगवान् भुक्त्वा दंपती प्राह धर्मवित् 13052029c स्वप्तुम् इच्छाम्य् अहं निद्रा बाधते माम् इति प्रभो 13052030a ततः शय्यागृहं प्राप्य भगवान् ऋषिसत्तमः 13052030c संविवेश नरेन्द्रस् तु सपत्नीकः स्थितो ऽभवत् 13052031a न प्रबोध्यो ऽस्मि संसुप्त इत्य् उवाचाथ भार्गवः 13052031c संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि 13052032a अविशङ्कश् च कुशिकस् तथेत्य् आह स धर्मवित् 13052032c न प्रबोधयतां तं च तौ तदा रजनीक्षये 13052033a यथादेशं महर्षेस् तु शुश्रूषापरमौ तदा 13052033c बभूवतुर् महाराज प्रयताव् अथ दंपती 13052034a ततः स भगवान् विप्रः समादिश्य नराधिपम् 13052034c सुष्वापैकेन पार्श्वेन दिवसान् एकविंशतिम् 13052035a स तु राजा निराहारः सभार्यः कुरुनन्दन 13052035c पर्युपासत तं हृष्टश् च्यवनाराधने रतः 13052036a भार्गवस् तु समुत्तस्थौ स्वयम् एव तपोधनः 13052036c अकिंचिद् उक्त्वा तु गृहान् निश्चक्राम महातपाः 13052037a तम् अन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ 13052037c भार्यापती मुनिश्रेष्ठो न च ताव् अवलोकयत् 13052038a तयोस् तु प्रेक्षतोर् एव भार्गवाणां कुलोद्वहः 13052038c अन्तर्हितो ऽभूद् राजेन्द्र ततो राजापतत् क्षितौ 13052039a स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः 13052039c पुनर् अन्वेषणे यत्नम् अकरोत् परमं तदा 13053001 युधिष्ठिर उवाच 13053001a तस्मिन्न् अन्तर्हिते विप्रे राजा किम् अकरोत् तदा 13053001c भार्या चास्य महाभागा तन् मे ब्रूहि पितामह 13053002 भीष्म उवाच 13053002a अदृष्ट्वा स महीपालस् तम् ऋषिं सह भार्यया 13053002c परिश्रान्तो निववृते व्रीडितो नष्टचेतनः 13053003a स प्रविश्य पुरीं दीनो नाभ्यभाषत किं चन 13053003c तद् एव चिन्तयाम् आस च्यवनस्य विचेष्टितम् 13053004a अथ शून्येन मनसा प्रविवेश गृहं नृपः 13053004c ददर्श शयने तस्मिञ् शयानं भृगुनन्दनम् 13053005a विस्मितौ तौ तु दृष्ट्वा तं तद् आश्चर्यं विचिन्त्य च 13053005c दर्शनात् तस्य च मुनेर् विश्रान्तौ संबभूवतुः 13053006a यथास्थानं तु तौ स्थित्वा भूयस् तं संववाहतुः 13053006c अथापरेण पार्श्वेन सुष्वाप स महामुनिः 13053007a तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् 13053007c न च तौ चक्रतुः किं चिद् विकारं भयशङ्कितौ 13053008a प्रतिबुद्धस् तु स मुनिस् तौ प्रोवाच विशां पते 13053008c तैलाभ्यङ्गो दीयतां मे स्नास्ये ऽहम् इति भारत 13053009a तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ 13053009c शतपाकेन तैलेन महार्हेणोपतस्थतुः 13053010a ततः सुखासीनम् ऋषिं वाग्यतौ संववाहतुः 13053010c न च पर्याप्तम् इत्य् आह भार्गवः सुमहातपाः 13053011a यदा तौ निर्विकारौ तु लक्षयाम् आस भार्गवः 13053011c तत उत्थाय सहसा स्नानशालां विवेश ह 13053011e क्ळ्प्तम् एव तु तत्रासीत् स्नानीयं पार्थिवोचितम् 13053012a असत्कृत्य तु तत् सर्वं तत्रैवान्तरधीयत 13053012c स मुनिः पुनर् एवाथ नृपतेः पश्यतस् तदा 13053012e नासूयां चक्रतुस् तौ च दंपती भरतर्षभ 13053013a अथ स्नातः स भगवान् सिंहासनगतः प्रभुः 13053013c दर्शयाम् आस कुशिकं सभार्यं भृगुनन्दनः 13053014a संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् 13053014c सिद्धम् अन्नम् इति प्रह्वो निर्विकारो न्यवेदयत् 13053015a आनीयताम् इति मुनिस् तं चोवाच नराधिपम् 13053015c राजा च समुपाजह्रे तदन्नं सह भार्यया 13053016a मांसप्रकारान् विविधाञ् शाकानि विविधानि च 13053016c वेसवारविकारांश् च पानकानि लघूनि च 13053017a रसालापूपकांश् चित्रान् मोदकान् अथ षाडवान् 13053017c रसान् नानाप्रकारांश् च वन्यं च मुनिभोजनम् 13053018a फलानि च विचित्राणि तथा भोज्यानि भूरिशः 13053018c बदरेङ्गुदकाश्मर्यभल्लातकवटानि च 13053019a गृहस्थानां च यद् भोज्यं यच् चापि वनवासिनाम् 13053019c सर्वम् आहारयाम् आस राजा शापभयान् मुनेः 13053020a अथ सर्वम् उपन्यस्तम् अग्रतश् च्यवनस्य तत् 13053020c ततः सर्वं समानीय तच् च शय्यासनं मुनिः 13053021a वस्त्रैः शुभैर् अवच्छाद्य भोजनोपस्करैः सह 13053021c सर्वम् आदीपयाम् आस च्यवनो भृगुनन्दनः 13053022a न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ 13053022c तयोः संप्रेक्षतोर् एव पुनर् अन्तर्हितो ऽभवत् 13053023a तत्रैव च स राजर्षिस् तस्थौ तां रजनीं तदा 13053023c सभार्यो वाग्यतः श्रीमान् न च तं कोप आविशत् 13053024a नित्यं संस्कृतम् अन्नं तु विविधं राजवेश्मनि 13053024c शयनानि च मुख्यानि परिषेकाश् च पुष्कलाः 13053025a वस्त्रं च विविधाकारम् अभवत् समुपार्जितम् 13053025c न शशाक ततो द्रष्टुम् अन्तरं च्यवनस् तदा 13053026a पुनर् एव च विप्रर्षिः प्रोवाच कुशिकं नृपम् 13053026c सभार्यो मां रथेनाशु वह यत्र ब्रवीम्य् अहम् 13053027a तथेति च प्राह नृपो निर्विशङ्कस् तपोधनम् 13053027c क्रीडारथो ऽस्तु भगवन्न् उत सांग्रामिको रथः 13053028a इत्य् उक्तः स मुनिस् तेन राज्ञा हृष्टेन तद् वचः 13053028c च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् 13053029a सज्जीकुरु रथं क्षिप्रं यस् ते सांग्रामिको मतः 13053029c सायुधः सपताकश् च सशक्तिः कणयष्टिमान् 13053030a किङ्किणीशतनिर्घोषो युक्तस् तोमरकल्पनैः 13053030c गदाखड्गनिबद्धश् च परमेषुशतान्वितः 13053031a ततः स तं तथेत्य् उक्त्वा कल्पयित्वा महारथम् 13053031c भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा 13053032a त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् 13053032c सर्वम् एतत् ततो दत्त्वा नृपो वाक्यम् अथाब्रवीत् 13053033a भगवन् क्व रथो यातु ब्रवीतु भृगुनन्दनः 13053033c यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः 13053034a एवम् उक्तस् तु भगवान् प्रत्युवाचाथ तं नृपम् 13053034c इतःप्रभृति यातव्यं पदकं पदकं शनैः 13053035a श्रमो मम यथा न स्यात् तथा मे छन्दचारिणौ 13053035c सुखं चैवास्मि वोढव्यो जनः सर्वश् च पश्यतु 13053036a नोत्सार्यः पथिकः कश् चित् तेभ्यो दास्याम्य् अहं वसु 13053036c ब्राह्मणेभ्यश् च ये कामान् अर्थयिष्यन्ति मां पथि 13053037a सर्वं दास्याम्य् अशेषेण धनं रत्नानि चैव हि 13053037c क्रियतां निखिलेनैतन् मा विचारय पार्थिव 13053038a तस्य तद् वचनं श्रुत्वा राजा भृत्यान् अथाब्रवीत् 13053038c यद् यद् ब्रूयान् मुनिस् तत् तत् सर्वं देयम् अशङ्कितैः 13053039a ततो रत्नान्य् अनेकानि स्त्रियो युग्यम् अजाविकम् 13053039c कृताकृतं च कनकं गजेन्द्राश् चाचलोपमाः 13053040a अन्वगच्छन्त तम् ऋषिं राजामात्याश् च सर्वशः 13053040c हाहाभूतं च तत् सर्वम् आसीन् नगरम् आर्तिमत् 13053041a तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ 13053041c पृष्ठे विद्धौ कटे चैव निर्विकारौ तम् ऊहतुः 13053042a वेपमानौ विराहारौ पञ्चाशद् रात्रकर्शितौ 13053042c कथं चिद् ऊहतुर् वीरौ दंपती तं रथोत्तमम् 13053043a बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् 13053043c ददृशाते महाराज पुष्पिताव् इव किंशुकौ 13053044a तौ दृष्ट्वा पौरवर्गस् तु भृशं शोकपरायणः 13053044c अभिशापभयात् त्रस्तो न च किं चिद् उवाच ह 13053045a द्वन्द्वशश् चाब्रुवन् सर्वे पश्यध्वं तपसो बलम् 13053045c क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः 13053046a अहो भगवतो वीर्यं महर्षेर् भावितात्मनः 13053046c राज्ञश् चापि सभार्यस्य धैर्यं पश्यत यादृशम् 13053047a श्रान्ताव् अपि हि कृच्छ्रेण रथम् एतं समूहतुः 13053047c न चैतयोर् विकारं वै ददर्श भृगुनन्दनः 13053048 भीष्म उवाच 13053048a ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः 13053048c वसु विश्राणयाम् आस यथा वैश्रवणस् तथा 13053049a तत्रापि राजा प्रीतात्मा यथाज्ञप्तम् अथाकरोत् 13053049c ततो ऽस्य भगवान् प्रीतो बभूव मुनिसत्तमः 13053050a अवतीर्य रथश्रेष्ठाद् दंपती तौ मुमोच ह 13053050c विमोच्य चैतौ विधिवत् ततो वाक्यम् उवाच ह 13053051a स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया 13053051c ददानि वां वरं श्रेष्ठं तद् ब्रूताम् इति भारत 13053052a सुकुमारौ च तौ विद्वान् कराभ्यां मुनिसत्तमः 13053052c पस्पर्शामृतकल्पाभ्यां स्नेहाद् भरतसत्तम 13053053a अथाब्रवीन् नृपो वाक्यं श्रमो नास्त्य् आवयोर् इह 13053053c विश्रान्तौ स्वः प्रभावात् ते ध्यानेनैवेति भार्गव 13053054a अथ तौ भगवान् प्राह प्रहृष्टश् च्यवनस् तदा 13053054c न वृथा व्याहृतं पूर्वं यन् मया तद् भविष्यति 13053055a रमणीयः समुद्देशो गङ्गातीरम् इदं शुभम् 13053055c कं चित् कालं व्रतपरो निवत्स्यामीह पार्थिव 13053056a गम्यतां स्वपुरं पुत्र विश्रान्तः पुनर् एष्यसि 13053056c इहस्थं मां सभार्यस् त्वं द्रष्टासि श्वो नराधिप 13053057a न च मन्युस् त्वया कार्यः श्रेयस् ते समुपस्थितम् 13053057c यत् काङ्क्षितं हृदिस्थं ते तत् सर्वं संभविष्यति 13053058a इत्य् एवम् उक्तः कुशिकः प्रहृष्टेनान्तरात्मना 13053058c प्रोवाच मुनिशार्दूलम् इदं वचनम् अर्थवत् 13053059a न मे मन्युर् महाभाग पूतो ऽस्मि भगवंस् त्वया 13053059c संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ 13053060a प्रतोदेन व्रणा ये मे सभार्यस्य कृतास् त्वया 13053060c तान् न पश्यामि गात्रेषु स्वस्थो ऽस्मि सह भार्यया 13053061a इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् 13053061c श्रिया परमया युक्तां यथादृष्टां मया पुरा 13053062a तव प्रसादात् संवृत्तम् इदं सर्वं महामुने 13053062c नैतच् चित्रं तु भगवंस् त्वयि सत्यपराक्रम 13053063a इत्य् उक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा 13053063c आगच्छेथाः सभार्यश् च त्वम् इहेति नराधिप 13053064a इत्य् उक्तः समनुज्ञातो राजर्षिर् अभिवाद्य तम् 13053064c प्रययौ वपुषा युक्तो नगरं देवराजवत् 13053065a तत एनम् उपाजग्मुर् अमात्याः सपुरोहिताः 13053065c बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस् तथा 13053066a तैर् वृतः कुशिको राजा श्रिया परमया ज्वलन् 13053066c प्रविवेश पुरं हृष्टः पूज्यमानो ऽथ बन्दिभिः 13053067a ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः 13053067c भुक्त्वा सभार्यो रजनीम् उवास स महीपतिः 13053068a ततस् तु तौ नवम् अभिवीक्ष्य यौवनं; परस्परं विगतजराव् इवामरौ 13053068c ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया 13053069a स चाप्य् ऋषिर् भृगुकुलकीर्तिवर्धनस्; तपोधनो वनम् अभिरामम् ऋद्धिमत् 13053069c मनीषया बहुविधरत्नभूषितं; ससर्ज यन् नास्ति शतक्रतोर् अपि 13054001 भीष्म उवाच 13054001a ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः 13054001c कृतपूर्वाह्णिकः प्रायात् सभार्यस् तद् वनं प्रति 13054002a ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् 13054002c मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् 13054002e तत्र दिव्यान् अभिप्रायान् ददर्श कुशिकस् तदा 13054003a पर्वतान् रम्यसानूंश् च नलिनीश् च सपङ्कजाः 13054003c चित्रशालाश् च विविधास् तोरणानि च भारत 13054003e शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् 13054004a सहकारान् प्रफुल्लांश् च केतकोद्दालकान् धवान् 13054004c अशोकान् मुचुकुन्दांश् च फुल्लांश् चैवातिमुक्तकान् 13054005a चम्पकांस् तिलकान् भव्यान् पनसान् वञ्जुलान् अपि 13054005c पुष्पितान् कर्णिकारांश् च तत्र तत्र ददर्श ह 13054006a श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् 13054006c तत्र तत्र परिक्ळ्प्ता ददर्श स महीपतिः 13054007a वृक्षान् पद्मोत्पलधरान् सर्वर्तुकुसुमांस् तथा 13054007c विमानच्छन्दकांश् चापि प्रासादान् पद्मसंनिभान् 13054008a शीतलानि च तोयानि क्व चिद् उष्णानि भारत 13054008c आसनानि विचित्राणि शयनप्रवराणि च 13054009a पर्यङ्कान् सर्वसौवर्णान् परार्ध्यास्तरणास्तृतान् 13054009c भक्ष्यभोज्यम् अनन्तं च तत्र तत्रोपकल्पितम् 13054010a वाणीवादाञ् छुकांश् चापि शारिकाभृङ्गराजकान् 13054010c कोकिलाञ् छतपत्रांश् च कोयष्टिमककुक्कुटान् 13054011a मयूरान् कुक्कुटांश् चापि पुत्रकाञ् जीवजीवकान् 13054011c चकोरान् वानरान् हंसान् सारसांश् चक्रसाह्वयान् 13054012a समन्ततः प्रणदितान् ददर्श सुमनोहरान् 13054012c क्व चिद् अप्सरसां संघान् गन्धर्वाणां च पार्थिव 13054013a कान्ताभिर् अपरांस् तत्र परिष्वक्तान् ददर्श ह 13054013c न ददर्श च तान् भूयो ददर्श च पुनर् नृपः 13054014a गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् 13054014c हंसान् सुमधुरांश् चापि तत्र शुश्राव पार्थिवः 13054015a तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत् तदा 13054015c स्वप्नो ऽयं चित्तविभ्रंश उताहो सत्यम् एव तु 13054016a अहो सह शरीरेण प्राप्तो ऽस्मि परमां गतिम् 13054016c उत्तरान् वा कुरून् पुण्यान् अथ वाप्य् अमरावतीम् 13054017a किं त्व् इदं महद् आश्चर्यं संपश्यामीत्य् अचिन्तयत् 13054017c एवं संचिन्तयन्न् एव ददर्श मुनिपुंगवम् 13054018a तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले 13054018c महार्हे शयने दिव्ये शयानं भृगुनन्दनम् 13054019a तम् अभ्ययात् प्रहर्षेण नरेन्द्रः सह भार्यया 13054019c अन्तर्हितस् ततो भूयश् च्यवनः शयनं च तत् 13054020a ततो ऽन्यस्मिन् वनोद्देशे पुनर् एव ददर्श तम् 13054020c कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् 13054020e एवं योगबलाद् विप्रो मोहयाम् आस पार्थिवम् 13054021a क्षणेन तद् वनं चैव ते चैवाप्सरसां गणाः 13054021c गन्धर्वाः पादपाश् चैव सर्वम् अन्तरधीयत 13054022a निःशब्दम् अभवच् चापि गङ्गाकूलं पुनर् नृप 13054022c कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा 13054023a ततः स राजा कुशिकः सभार्यस् तेन कर्मणा 13054023c विस्मयं परमं प्राप्तस् तद् दृष्ट्वा महद् अद्भुतम् 13054024a ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः 13054024c पश्य भद्रे यथा भावाश् चित्रा दृष्टाः सुदुर्लभाः 13054025a प्रसादाद् भृगुमुख्यस्य किम् अन्यत्र तपोबलात् 13054025c तपसा तद् अवाप्यं हि यन् न शक्यं मनोरथैः 13054026a त्रैलोक्यराज्याद् अपि हि तप एव विशिष्यते 13054026c तपसा हि सुतप्तेन क्रीडत्य् एष तपोधनः 13054027a अहो प्रभावो ब्रह्मर्षेश् च्यवनस्य महात्मनः 13054027c इच्छन्न् एष तपोवीर्याद् अन्या&l लोकान् सृजेद् अपि 13054028a ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः 13054028c उत्सहेद् इह कर्तुं हि को ऽन्यो वै च्यवनाद् ऋते 13054029a ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः 13054029c ब्राह्मण्यस्य प्रभावाद् धि रथे युक्तौ स्वधुर्यवत् 13054030a इत्य् एवं चिन्तयानः स विदितश् च्यवनस्य वै 13054030c संप्रेक्ष्योवाच स नृपं क्षिप्रम् आगम्यताम् इति 13054031a इत्य् उक्तः सहभार्यस् तम् अभ्यगच्छन् महामुनिम् 13054031c शिरसा वन्दनीयं तम् अवन्दत स पार्थिवः 13054032a तस्याशिषः प्रयुज्याथ स मुनिस् तं नराधिपम् 13054032c निषीदेत्य् अब्रवीद् धीमान् सान्त्वयन् पुरुषर्षभ 13054033a ततः प्रकृतिम् आपन्नो भार्गवो नृपते नृपम् 13054033c उवाच श्लक्ष्णया वाचा तर्पयन्न् इव भारत 13054034a राजन् सम्यग् जितानीह पञ्च पञ्चसु यत् त्वया 13054034c मनःषष्ठानीन्द्रियाणि कृच्छ्रान् मुक्तो ऽसि तेन वै 13054035a सम्यग् आराधितः पुत्र त्वयाहं वदतां वर 13054035c न हि ते वृजिनं किं चित् सुसूक्ष्मम् अपि विद्यते 13054036a अनुजानीहि मां राजन् गमिष्यामि यथागतम् 13054036c प्रीतो ऽस्मि तव राजेन्द्र वरश् च प्रतिगृह्यताम् 13054037 कुशिक उवाच 13054037a अग्निमध्यगतेनेदं भगवन् संनिधौ मया 13054037c वर्तितं भृगुशार्दूल यन् न दग्धो ऽस्मि तद् बहु 13054038a एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन 13054038c यत् प्रीतो ऽसि समाचारात् कुलं पूतं ममानघ 13054039a एष मे ऽनुग्रहो विप्र जीविते च प्रयोजनम् 13054039c एतद् राज्यफलं चैव तपश् चैतत् परं मम 13054040a यदि तु प्रीतिमान् विप्र मयि त्वं भृगुनन्दन 13054040c अस्ति मे संशयः कश् चित् तन् मे व्याख्यातुम् अर्हसि 13055001 च्यवन उवाच 13055001a वरश् च गृह्यतां मत्तो यश् च ते संशयो हृदि 13055001c तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते 13055002 कुशिक उवाच 13055002a यदि प्रीतो ऽसि भगवंस् ततो मे वद भार्गव 13055002c कारणं श्रोतुम् इच्छामि मद्गृहे वासकारितम् 13055003a शयनं चैकपार्श्वेन दिवसान् एकविंशतिम् 13055003c अकिंचिद् उक्त्वा गमनं बहिश् च मुनिपुंगव 13055004a अन्तर्धानम् अकस्माच् च पुनर् एव च दर्शनम् 13055004c पुनश् च शयनं विप्र दिवसान् एकविंशतिम् 13055005a तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम 13055005c समुपानीय विविधं यद् दग्धं जातवेदसा 13055005e निर्याणं च रथेनाशु सहसा यत् कृतं त्वया 13055006a धनानां च विसर्गस्य वनस्यापि च दर्शनम् 13055006c प्रासादानां बहूनां च काञ्चनानां महामुने 13055007a मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् 13055007c पुनश् चादर्शनं तस्य श्रोतुम् इच्छामि कारणम् 13055008a अतीव ह्य् अत्र मुह्यामि चिन्तयानो दिवानिशम् 13055008c न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् 13055008e एतद् इच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन 13055009 च्यवन उवाच 13055009a शृणु सर्वम् अशेषेण यद् इदं येन हेतुना 13055009c न हि शक्यम् अनाख्यातुम् एवं पृष्टेन पार्थिव 13055010a पितामहस्य वदतः पुरा देवसमागमे 13055010c श्रुतवान् अस्मि यद् राजंस् तन् मे निगदतः शृणु 13055011a ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः 13055011c पौत्रस् ते भविता राजंस् तेजोवीर्यसमन्वितः 13055012a ततः स्वकुलरक्षार्थम् अहं त्वा समुपागमम् 13055012c चिकीर्षन् कुशिकोच्छेदं संदिधक्षुः कुलं तव 13055013a ततो ऽहम् आगम्य पुरा त्वाम् अवोचं महीपते 13055013c नियमं कं चिद् आरप्स्ये शुश्रूषा क्रियताम् इति 13055014a न च ते दुष्कृतं किं चिद् अहम् आसादयं गृहे 13055014c तेन जीवसि राजर्षे न भवेथास् ततो ऽन्यथा 13055015a एतां बुद्धिं समास्थाय दिवसान् एकविंशतिम् 13055015c सुप्तो ऽस्मि यदि मां कश् चिद् बोधयेद् इति पार्थिव 13055016a यदा त्वया सभार्येण संसुप्तो न प्रबोधितः 13055016c अहं तदैव ते प्रीतो मनसा राजसत्तम 13055017a उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते 13055017c पृच्छेः क्व यास्यसीत्य् एवं शपेयं त्वाम् इति प्रभो 13055018a अन्तर्हितश् चास्मि पुनः पुनर् एव च ते गृहे 13055018c योगम् आस्थाय संविष्टो दिवसान् एकविंशतिम् 13055019a क्षुधितो माम् असूयेथाः श्रमाद् वेति नराधिप 13055019c एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा 13055020a न च ते ऽभूत् सुसूक्ष्मो ऽपि मन्युर् मनसि पार्थिव 13055020c सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमान् अहम् 13055021a भोजनं च समानाय्य यत् तद् आदीपितं मया 13055021c क्रुध्येथा यदि मात्सर्याद् इति तन् मर्षितं च ते 13055022a ततो ऽहं रथम् आरुह्य त्वाम् अवोचं नराधिप 13055022c सभार्यो मां वहस्वेति तच् च त्वं कृतवांस् तथा 13055023a अविशङ्को नरपते प्रीतो ऽहं चापि तेन ते 13055023c धनोत्सर्गे ऽपि च कृते न त्वां क्रोधः प्रधर्षयत् 13055024a ततः प्रीतेन ते राजन् पुनर् एतत् कृतं तव 13055024c सभार्यस्य वनं भूयस् तद् विद्धि मनुजाधिप 13055025a प्रीत्यर्थं तव चैतन् मे स्वर्गसंदर्शनं कृतम् 13055025c यत् ते वने ऽस्मिन् नृपते दृष्टं दिव्यं निदर्शनम् 13055026a स्वर्गोद्देशस् त्वया राजन् सशरीरेण पार्थिव 13055026c मुहूर्तम् अनुभूतो ऽसौ सभार्येण नृपोत्तम 13055027a निदर्शनार्थं तपसो धर्मस्य च नराधिप 13055027c तत्र यासीत् स्पृहा राजंस् तच् चापि विदितं मम 13055028a ब्राह्मण्यं काङ्क्षसे हि त्वं तपश् च पृथिवीपते 13055028c अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव 13055029a एवम् एतद् यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् 13055029c ब्राह्मण्ये सति चर्षित्वम् ऋषित्वे च तपस्विता 13055030a भविष्यत्य् एष ते कामः कुशिकात् कौशिको द्विजः 13055030c तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति 13055031a वंशस् ते पार्थिवश्रेष्ठ भृगूणाम् एव तेजसा 13055031c पौत्रस् ते भविता विप्र तपस्वी पावकद्युतिः 13055032a यः स देवमनुष्याणां भयम् उत्पादयिष्यति 13055032c त्रयाणां चैव लोकानां सत्यम् एतद् ब्रवीमि ते 13055033a वरं गृहाण राजर्षे यस् ते मनसि वर्तते 13055033c तीर्थयात्रां गमिष्यामि पुरा कालो ऽतिवर्तते 13055034 कुशिक उवाच 13055034a एष एव वरो मे ऽद्य यत् त्वं प्रीतो महामुने 13055034c भवत्व् एतद् यथात्थ त्वं तपः पौत्रे ममानघ 13055034e ब्राह्मण्यं मे कुलस्यास्तु भगवन्न् एष मे वरः 13055035a पुनश् चाख्यातुम् इच्छामि भगवन् विस्तरेण वै 13055035c कथम् एष्यति विप्रत्वं कुलं मे भृगुनन्दन 13055035e कश् चासौ भविता बन्धुर् मम कश् चापि संमतः 13056001 च्यवन उवाच 13056001a अवश्यं कथनीयं मे तवैतन् नरपुंगव 13056001c यदर्थं त्वाहम् उच्छेत्तुं संप्राप्तो मनुजाधिप 13056002a भृगूणां क्षत्रिया याज्या नित्यम् एव जनाधिप 13056002c ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना 13056003a क्षत्रियाश् च भृगून् सर्वान् वधिष्यन्ति नराधिप 13056003c आ गर्भाद् अनुकृन्तन्तो दैवदण्डनिपीडिताः 13056004a तत उत्पत्स्यते ऽस्माकं कुले गोत्रविवर्धनः 13056004c और्वो नाम महातेजा ज्वलनार्कसमद्युतिः 13056005a स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति 13056005c महीं सपर्वतवनां यः करिष्यति भस्मसात् 13056006a कं चित् कालं तु तं वह्निं स एव शमयिष्यति 13056006c समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः 13056007a पुत्रं तस्य महाभागम् ऋचीकं भृगुनन्दनम् 13056007c साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यते ऽनघ 13056008a क्षत्रियाणाम् अभावाय दैवयुक्तेन हेतुना 13056008c स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति 13056009a जमदग्नौ महाभागे तपसा भावितात्मनि 13056009c स चापि भृगुशार्दूलस् तं वेदं धारयिष्यति 13056010a कुलात् तु तव धर्मात्मन् कन्यां सो ऽधिगमिष्यति 13056010c उद्भावनार्थं भवतो वंशस्य नृपसत्तम 13056011a गाधेर् दुहितरं प्राप्य पौत्रीं तव महातपाः 13056011c ब्राह्मणं क्षत्रधर्माणं रामम् उत्पादयिष्यति 13056012a क्षत्रियं विप्रकर्माणं बृहस्पतिम् इवौजसा 13056012c विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् 13056012e तपसा महता युक्तं प्रदास्यति महाद्युते 13056013a स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः 13056013c पितामहनियोगाद् वै नान्यथैतद् भविष्यति 13056014a तृतीये पुरुषे तुभ्यं ब्राह्मणत्वम् उपैष्यति 13056014c भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् 13056015 भीष्म उवाच 13056015a कुशिकस् तु मुनेर् वाक्यं च्यवनस्य महात्मनः 13056015c श्रुत्वा हृष्टो ऽभवद् राजा वाक्यं चेदम् उवाच ह 13056015e एवम् अस्त्व् इति धर्मात्मा तदा भरतसत्तम 13056016a च्यवनस् तु महातेजाः पुनर् एव नराधिपम् 13056016c वरार्थं चोदयाम् आस तम् उवाच स पार्थिवः 13056017a बाढम् एवं ग्रहीष्यामि कामं त्वत्तो महामुने 13056017c ब्रह्मभूतं कुलं मे ऽस्तु धर्मे चास्य मनो भवेत् 13056018a एवम् उक्तस् तथेत्य् एवं प्रत्युक्त्वा च्यवनो मुनिः 13056018c अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा 13056019a एतत् ते कथितं सर्वम् अशेषेण मया नृप 13056019c भृगूणां कुशिकानां च प्रति संबन्धकारणम् 13056020a यथोक्तं मुनिना चापि तथा तद् अभवन् नृप 13056020c जन्म रामस्य च मुनेर् विश्वामित्रस्य चैव ह 13057001 युधिष्ठिर उवाच 13057001a मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः 13057001c हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीम् इमाम् 13057002a प्राप्य राज्यानि शतशो महीं जित्वापि भारत 13057002c कोटिशः पुरुषान् हत्वा परितप्ये पितामह 13057003a का नु तासां वरस्त्रीणाम् अवस्थाद्य भविष्यति 13057003c या हीनाः पतिभिः पुत्रैर् मातुलैर् भ्रातृभिस् तथा 13057004a वयं हि तान् गुरून् हत्वा ज्ञातींश् च सुहृदो ऽपि च 13057004c अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः 13057005a शरीरं योक्तुम् इच्छामि तपसोग्रेण भारत 13057005c उपदिष्टम् इहेच्छामि तत्त्वतो ऽहं विशां पते 13057006 वैशंपायन उवाच 13057006a युधिष्ठिरस्य तद् वाक्यं श्रुत्वा भीष्मो महामनाः 13057006c परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरम् अभाषत 13057007a रहस्यम् अद्भुतं चैव शृणु वक्ष्यामि यत् त्वयि 13057007c या गतिः प्राप्यते येन प्रेत्यभावेषु भारत 13057008a तपसा प्राप्यते स्वर्गस् तपसा प्राप्यते यशः 13057008c आयुःप्रकर्षो भोगाश् च लभ्यन्ते तपसा विभो 13057009a ज्ञानं विज्ञानम् आरोग्यं रूपं संपत् तथैव च 13057009c सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ 13057010a धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति 13057010c उपभोगांस् तु दानेन ब्रह्मचर्येण जीवितम् 13057011a अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले 13057011c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् 13057012a पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः 13057012c गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः 13057013a गवाढ्यः शाकदीक्षाभिः स्वर्गम् आहुस् तृणाशनात् 13057013c स्त्रियस् त्रिषवणस्नानाद् वायुं पीत्वा क्रतुं लभेत् 13057014a नित्यस्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः 13057014c मरुं साधयतो राज्यं नाकपृष्ठम् अनाशके 13057015a स्थण्डिले शयमानानां गृहाणि शयनानि च 13057015c चीरवल्कलवासोभिर् वासांस्य् आभरणानि च 13057016a शय्यासनानि यानानि योगयुक्ते तपोधने 13057016c अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते 13057017a रसानां प्रतिसंहारात् सौभाग्यम् इह विन्दति 13057017c आमिषप्रतिसंहारात् प्रजास्यायुष्मती भवेत् 13057018a उदवासं vased yas tu sa नराधिपतिर् भवेत् 13057018c सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते 13057019a कीर्तिर् भवति दानेन तथारोग्यम् अहिंसया 13057019c द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् 13057020a पानीयस्य प्रदानेन कीर्तिर् भवति शाश्वती 13057020c अन्नपानप्रदानेन तृप्यते कामभोगतः 13057021a सान्त्वदः सर्वभूतानां सर्वशोकैर् विमुच्यते 13057021c देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति 13057022a दीपालोकप्रदानेन चक्षुष्मान् भवते नरः 13057022c प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति 13057023a गन्धमाल्यनिवृत्त्या तु कीर्तिर् भवति पुष्कला 13057023c केशश्मश्रून् धारयताम् अग्र्या भवति संततिः 13057024a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13057024c कृत्वा द्वादश वर्षाणि वीरस्थानाद् विशिष्यते 13057025a दासीदासम् अलंकारान् क्षेत्राणि च गृहाणि च 13057025c ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ 13057026a क्रतुभिश् चोपवासैश् च त्रिदिवं याति भारत 13057026c लभते च चिरं स्थानं बलिपुष्पप्रदो नरः 13057027a सुवर्णशृङ्गैस् तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता 13057027c प्राप्नोति पुण्यं दिवि देवलोकम्; इत्य् एवम् आहुर् मुनिदेवसंघाः 13057028a प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् 13057028c तैस् तैर् गुणैः कामदुघास्य भूत्वा; नरं प्रदातारम् उपैति सा गौः 13057029a यावन्ति लोमानि भवन्ति धेन्वास्; तावत् फलं प्राप्नुते गोप्रदाता 13057029c पुत्रांश् च पौत्रांश् च कुलं च सर्वम्; आसप्तमं तारयते परत्र 13057030a सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् 13057030c धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति 13057031a स्वकर्मभिर् मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् 13057031c महार्णवे नौर् इव वायुयुक्ता; दानं गवां तारयते परत्र 13057032a यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे 13057032c ददाति चान्नं विधिवच् च यश् च; स लोकम् आप्नोति पुरंदरस्य 13057033a नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस् तु नरो द्विजाय 13057033c स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु 13057034a धुर्यप्रदानेन गवां तथाश्वैर्; लोकान् अवाप्नोति नरो वसूनाम् 13057034c स्वर्गाय चाहुर् हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् 13057035a छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसंप्रदाने 13057035c वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर् नरः स्यात् 13057036a पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय 13057036c स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्य् अयत्नोपगतं गृहं वै 13057037a भक्षान्नपानीयरसप्रदाता; सर्वान् अवाप्नोति रसान् प्रकामम् 13057037c प्रतिश्रयाच्छादनसंप्रदाता; प्राप्नोति तान् एव न संशयो ऽत्र 13057038a स्रग्धूपगन्धान्य् अनुलेपनानि; स्नानानि माल्यानि च मानवो यः 13057038c दद्याद् द्विजेभ्यः स भवेद् अरोगस्; तथाभिरूपश् च नरेन्द्रलोके 13057039a बीजैर् अशून्यं शयनैर् उपेतं; दद्याद् गृहं यः पुरुषो द्विजाय 13057039c पुण्याभिरामं बहुरत्नपूर्णं; लभत्य् अधिष्ठानवरं स राजन् 13057040a सुगन्धचित्रास्तरणोपपन्नं; दद्यान् नरो यः शयनं द्विजाय 13057040c रूपान्वितां पक्षवतीं मनोज्ञां; भार्याम् अयत्नोपगतां लभेत् सः 13057041a पितामहस्यानुचरो वीरशायी भवेन् नरः 13057041c नाधिकं विद्यते तस्माद् इत्य् आहुः परमर्षयः 13057042 वैशंपायन उवाच 13057042a तस्य तद् वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः 13057042c नाश्रमे ऽरोचयद् वासं वीरमार्गाभिकाङ्क्षया 13057043a ततो युधिष्ठिरः प्राह पाण्डवान् भरतर्षभ 13057043c पितामहस्य यद् वाक्यं तद् वो रोचत्व् इति प्रभुः 13057044a ततस् तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी 13057044c युधिष्ठिरस्य तद् वाक्यं बाढम् इत्य् अभ्यपूजयन् 13058001 युधिष्ठिर उवाच 13058001a यानीमानि बहिर्वेद्यां दानानि परिचक्षते 13058001c तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव 13058002a कौतूहलं हि परमं तत्र मे वर्तते प्रभो 13058002c दातारं दत्तम् अन्वेति यद् दानं तत् प्रचक्ष्व मे 13058003 भीष्म उवाच 13058003a अभयं सर्वभूतेभ्यो व्यसने चाप्य् अनुग्रहम् 13058003c यच् चाभिलषितं दद्यात् तृषितायाभियाचते 13058004a दत्तं मन्येत यद् दत्त्वा तद् दानं श्रेष्ठम् उच्यते 13058004c दत्तं दातारम् अन्वेति यद् दानं भरतर्षभ 13058005a हिरण्यदानं गोदानं पृथिवीदानम् एव च 13058005c एतानि वै पवित्राणि तारयन्त्य् अपि दुष्कृतम् 13058006a एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा 13058006c दानानि हि नरं पापान् मोक्षयन्ति न संशयः 13058007a यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे 13058007c तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता 13058008a प्रियाणि लभते लोके प्रियदः प्रियकृत् तथा 13058008c प्रियो भवति भूतानाम् इह चैव परत्र च 13058009a याचमानम् अभीमानाद् आशावन्तम् अकिंचनम् 13058009c यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर 13058010a अमित्रम् अपि चेद् दीनं शरणैषिणम् आगतम् 13058010c व्यसने यो ऽनुगृह्णाति स वै पुरुषसत्तमः 13058011a कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते 13058011c अपहन्यात् क्षुधं यस् तु न तेन पुरुषः समः 13058012a ह्रिया तु नियतान् साधून् पुत्रदारैश् च कर्शितान् 13058012c अयाचमानान् कौन्तेय सर्वोपायैर् निमन्त्रय 13058013a आशिषं ये न देवेषु न मर्त्येषु च कुर्वते 13058013c अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः 13058014a आशीविषसमेभ्यश् च तेभ्यो रक्षस्व भारत 13058014c तान्य् उक्तैर् उपजिज्ञास्य तथा द्विजवरोत्तमान् 13058015a कृतैर् आवसथैर् नित्यं सप्रेष्यैः सपरिच्छदैः 13058015c निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः 13058016a यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13058016c कार्यम् इत्य् एव मन्वाना धार्मिकाः पुण्यकर्मिणः 13058017a विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः 13058017c गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः 13058018a तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च 13058018c यत् करिष्यसि कल्याणं तत् त्वा लोकेषु धास्यति 13058019a यथाग्निहोत्रं सुहुतं सायं प्रातर् द्विजातिना 13058019c तथा भवति दत्तं वै द्विजेभ्यो ऽथ कृतात्मना 13058020a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13058020c विशिष्टः सर्वयज्ञेभ्यो ददतस् तात वर्तताम् 13058021a निवापो दानसदृशस् तादृशेषु युधिष्ठिर 13058021c निवपन् पूजयंश् चैव तेष्व् आनृण्यं निगच्छति 13058022a य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्व् अपि 13058022c त एव नः पूज्यतमा ये चान्ये प्रियवादिनः 13058023a ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे 13058023c पुत्रवत् परिपाल्यास् ते नमस् तेभ्यस् तथाभयम् 13058024a ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते 13058024c क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे 13058025a अस्ति मे बलवान् अस्मि राजास्मीति युधिष्ठिर 13058025c ब्राह्मणान् मा स्म पर्यश्नीर् वासोभिर् अशनेन च 13058026a यच् छोभार्थं बलार्थं वा वित्तम् अस्ति तवानघ 13058026c तेन ते ब्राह्मणाः पूज्याः स्वधर्मम् अनुतिष्ठता 13058027a नमस्कार्यास् त्वया विप्रा वर्तमाना यथातथम् 13058027c यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् 13058028a को ह्य् अन्यः सुप्रसादानां सुहृदाम् अल्पतोषिणाम् 13058028c वृत्तिम् अर्हत्य् उपक्षेप्तुं त्वद् अन्यः कुरुसत्तम 13058029a यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः 13058029c स देवः सा गतिर् नान्या तथास्माकं द्विजातयः 13058030a यदि नो ब्राह्मणास् तात संत्यजेयुर् अपूजिताः 13058030c पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् 13058031a अवेदानाम् अकीर्तीनाम् अलोकानाम् अयज्वनाम् 13058031c को ऽस्माकं जीवितेनार्थस् तद् धि नो ब्राह्मणाश्रयम् 13058032a अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः 13058032c राजन्यो ब्राह्मणं राजन् पुरा परिचचार ह 13058032e वैश्यो राजन्यम् इत्य् एव शूद्रो वैश्यम् इति श्रुतिः 13058033a दूराच् छूद्रेणोपचर्यो ब्राह्मणो ऽग्निर् इव ज्वलन् 13058033c संस्पर्शपरिचर्यस् तु वैश्येन क्षत्रियेण च 13058034a मृदुभावान् सत्यशीलान् सत्यधर्मानुपालकान् 13058034c आशीविषान् इव क्रुद्धांस् तान् उपाचरत द्विजान् 13058035a अपरेषां परेषां च परेभ्यश् चैव ये परे 13058035c क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13058035e ब्राह्मणेष्व् एव शाम्यन्ति तेजांसि च तपांसि च 13058036a न मे पिता प्रियतरो न त्वं तात तथा प्रियः 13058036c न मे पितुः पिता राजन् न चात्मा न च जीवितम् 13058037a त्वत्तश् च मे प्रियतरः पृथिव्यां नास्ति कश् चन 13058037c त्वत्तो ऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ 13058038a ब्रवीमि सत्यम् एतच् च यथाहं पाण्डुनन्दन 13058038c तेन सत्येन गच्छेयं लोकान् यत्र स शंतनुः 13058039a पश्येयं च सतां लोकाञ् छुचीन् ब्रह्मपुरस्कृतान् 13058039c तत्र मे तात गन्तव्यम् अह्नाय च चिराय च 13058040a सो ऽहम् एतादृशा&l लोकान् दृष्ट्वा भरतसत्तम 13058040c यन् मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव 13059001 युधिष्ठिर उवाच 13059001a यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च 13059001c ताभ्यां दानं कतरस्मै विशिष्टम्; अयाचमानाय च याचते च 13059002 भीष्म उवाच 13059002a श्रेयो वै याचतः पार्थ दत्तम् आहुर् अयाचते 13059002c अर्हत्तमो वै धृतिमान् कृपणाद् अधृतात्मनः 13059003a क्षत्रियो रक्षणधृतिर् ब्राह्मणो ऽनर्थनाधृतिः 13059003c ब्राह्मणो धृतिमान् विद्वान् देवान् प्रीणाति तुष्टिमान् 13059004a याच्ञाम् आहुर् अनीशस्य अभिहारं च भारत 13059004c उद्वेजयति याचन् हि सदा भूतानि दस्युवत् 13059005a म्रियते याचमानो वै तम् अनु म्रियते ददत् 13059005c ददत् संजीवयत्य् एनम् आत्मानं च युधिष्ठिर 13059006a आनृशंस्यं परो धर्मो याचते यत् प्रदीयते 13059006c अयाचतः सीदमानान् सर्वोपायैर् निमन्त्रय 13059007a यदि वै तादृशा राष्ट्रे वसेयुस् ते द्विजोत्तमाः 13059007c भस्मच्छन्नान् इवाग्नींस् तान् बुध्येथास् त्वं प्रयत्नतः 13059008a तपसा दीप्यमानास् ते दहेयुः पृथिवीम् अपि 13059008c पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः 13059009a तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप 13059009c ददद् बहुविधान् दायान् उपच्छन्दान् अयाचताम् 13059010a यद् अग्निहोत्रे सुहुते सायंप्रातर् भवेत् फलम् 13059010c विद्यावेदव्रतवति तद् दानफलम् उच्यते 13059011a विद्यावेदव्रतस्नातान् अव्यपाश्रयजीविनः 13059011c गूढस्वाध्यायतपसो ब्राह्मणान् संशितव्रतान् 13059012a कृतैर् आवसथैर् हृद्यैः सप्रेष्यैः सपरिच्छदैः 13059012c निमन्त्रयेथाः कौन्तेय कामैश् चान्यैर् द्विजोत्तमान् 13059013a अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13059013c कार्यम् इत्य् एव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः 13059014a अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान् 13059014c येषां दाराः प्रतीक्षन्ते पर्जन्यम् इव कर्षकाः 13059015a अन्नानि प्रातःसवने नियता ब्रह्मचारिणः 13059015c ब्राह्मणास् तात भुञ्जानास् त्रेताग्नीन् प्रीणयन्तु ते 13059016a माध्यंदिनं ते सवनं ददतस् तात वर्तताम् 13059016c गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव 13059017a तृतीयं सवनं तत् ते वैश्वदेवं युधिष्ठिर 13059017c यद् देवेभ्यः पितृभ्यश् च विप्रेभ्यश् च प्रयच्छसि 13059018a अहिंसा सर्वभूतेभ्यः संविभागश् च सर्वशः 13059018c दमस् त्यागो धृतिः सत्यं भवत्व् अवभृथाय ते 13059019a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13059019c विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् 13060001 युधिष्ठिर उवाच 13060001a दानं यज्ञक्रिया चेह किं स्वित् प्रेत्य महाफलम् 13060001c कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा 13060002a एतद् इच्छामि विज्ञातुं याथातथ्येन भारत 13060002c विद्वञ् जिज्ञासमानाय दानधर्मान् प्रचक्ष्व मे 13060003a अन्तर्वेद्यां च यद् दत्तं श्रद्धया चानृशंस्यतः 13060003c किं स्विन् निःश्रेयसं तात तन् मे ब्रूहि पितामह 13060004 भीष्म उवाच 13060004a रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते 13060004c तस्य वैतानिकं कर्म दानं चैवेह पावनम् 13060005a न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13060005c एतस्मात् कारणाद् यज्ञैर् यजेद् राजाप्तदक्षिणैः 13060006a अथ चेत् प्रतिगृह्णीयुर् दद्याद् अहरहर् नृपः 13060006c श्रद्धाम् आस्थाय परमां पावनं ह्य् एतद् उत्तमम् 13060007a ब्राह्मणांस् तर्पयेद् द्रव्यैस् ततो यज्ञे यतव्रतः 13060007c मैत्रान् साधून् वेदविदः शीलवृत्ततपोन्वितान् 13060008a यत् ते तेन करिष्यन्ति कृतं तेन भविष्यति 13060008c यज्ञान् साधय साधुभ्यः स्वाद्वन्नान् दक्षिणावतः 13060009a इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा 13060009c पूजयेथा यायजूकांस् तवाप्य् अंशो भवेद् यथा 13060010a प्रजावतो भरेथाश् च ब्राह्मणान् बहुभारिणः 13060010c प्रजावांस् तेन भवति यथा जनयिता तथा 13060011a यावतो वै साधुधर्मान् सन्तः संवर्तयन्त्य् उत 13060011c सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः 13060012a समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर 13060012c धेनूर् अनडुहो ऽन्नानि च्छत्रं वासांस्य् उपानहौ 13060013a आज्यानि यजमानेभ्यस् तथान्नाद्यानि भारत 13060013c अश्ववन्ति च यानानि वेश्मानि शयनानि च 13060014a एते देया व्युष्टिमन्तो लघूपायाश् च भारत 13060014c अजुगुप्सांश् च विज्ञाय ब्राह्मणान् वृत्तिकर्शितान् 13060015a उपच्छन्नं प्रकाशं वा वृत्त्या तान् प्रतिपादय 13060015c राजसूयाश्वमेधाभ्यां श्रेयस् तत् क्षत्रियान् प्रति 13060016a एवं पापैर् विमुक्तस् त्वं पूतः स्वर्गम् अवाप्स्यसि 13060016c स्रंसयित्वा पुनः कोशं यद् राष्ट्रं पालयिष्यसि 13060017a ततश् च ब्रह्मभूयस्त्वम् अवाप्स्यसि धनानि च 13060017c आत्मनश् च परेषां च वृत्तिं संरक्ष भारत 13060018a पुत्रवच् चापि भृत्यान् स्वान् प्रजाश् च परिपालय 13060018c योगक्षेमश् च ते नित्यं ब्राह्मणेष्व् अस्तु भारत 13060019a अरक्षितारं हर्तारं विलोप्तारम् अदायकम् 13060019c तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् 13060020a अहं वो रक्षितेत्य् उक्त्वा यो न रक्षति भूमिपः 13060020c स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः 13060021a पापं कुर्वन्ति यत् किं चित् प्रजा राज्ञा ह्य् अरक्षिताः 13060021c चतुर्थं तस्य पापस्य राजा भारत विन्दति 13060022a अप्य् आहुः सर्वम् एवेति भूयो ऽर्धम् इति निश्चयः 13060022c चतुर्थं मतम् अस्माकं मनोः श्रुत्वानुशासनम् 13060023a शुभं वा यत् प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः 13060023c चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत 13060024a जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर 13060024c पर्जन्यम् इव भूतानि महाद्रुमम् इव द्विजाः 13060025a कुबेरम् इव रक्षांसि शतक्रतुम् इवामराः 13060025c ज्ञातयस् त्वानुजीवन्तु सुहृदश् च परंतप 13061001 युधिष्ठिर उवाच 13061001a इदं देयम् इदं देयम् इतीयं श्रुतिचोदना 13061001c बहुदेयाश् च राजानः किं स्विद् देयम् अनुत्तमम् 13061002 भीष्म उवाच 13061002a अति दानानि सर्वाणि पृथिवीदानम् उच्यते 13061002c अचला ह्य् अक्षया भूमिर् दोग्ध्री कामान् अनुत्तमान् 13061003a दोग्ध्री वासांसि रत्नानि पशून् व्रीहियवांस् तथा 13061003c भूमिदः सर्वभूतेषु शाश्वतीर् एधते समाः 13061004a यावद् भूमेर् आयुर् इह तावद् भूमिद एधते 13061004c न भूमिदानाद् अस्तीह परं किं चिद् युधिष्ठिर 13061005a अप्य् अल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् 13061005c भूमिम् एते ददुः सर्वे ये भूमिं भुञ्जते जनाः 13061006a स्वकर्मैवोपजीवन्ति नरा इह परत्र च 13061006c भूमिर् भूतिर् महादेवी दातारं कुरुते प्रियम् 13061007a य एतां दक्षिणां दद्याद् अक्षयां पृथिवीपतिः 13061007c पुनर् नरत्वं संप्राप्य भवेत् स पृथिवीपतिः 13061008a यथा दानं तथा भोग इति धर्मेषु निश्चयः 13061008c संग्रामे वा तनुं जह्याद् दद्याद् वा पृथिवीम् इमाम् 13061009a इत्य् एतां क्षत्रबन्धूनां वदन्ति परम् आशिषम् 13061009c पुनाति दत्ता पृथिवी दातारम् इति शुश्रुम 13061010a अपि पापसमाचारं ब्रह्मघ्नम् अपि वानृतम् 13061010c सैव पापं पावयति सैव पापात् प्रमोचयेत् 13061011a अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13061011c पृथिवीं नान्यद् इच्छन्ति पावनं जननी यथा 13061012a नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् 13061012c दानं वाप्य् अथ वा ज्ञानं नाम्नो ऽस्याः परमं प्रियम् 13061012e तस्मात् प्राप्यैव पृथिवीं दद्याद् विप्राय पार्थिवः 13061013a नाभूमिपतिना भूमिर् अधिष्ठेया कथं चन 13061013c न वा पात्रेण वा गूहेद् अन्तर्धानेन वा चरेत् 13061013e ये चान्ये भूमिम् इच्छेयुः कुर्युर् एवम् असंशयम् 13061014a यः साधोर् भूमिम् आदत्ते न भूमिं विन्दते तु सः 13061014c भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिम् एव हि 13061014e प्रेत्येह च स धर्मात्मा संप्राप्नोति महद् यशः 13061015a यस्य विप्रानुशासन्ति साधोर् भूमिं सदैव हि 13061015c न तस्य शत्रवो राजन् प्रशासन्ति वसुंधराम् 13061016a यत् किं चित् पुरुषः पापं कुरुते वृत्तिकर्शितः 13061016c अपि गोचर्ममात्रेण भूमिदानेन पूयते 13061017a ये ऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः 13061017c तेभ्यः पवित्रम् आख्येयं भूमिदानम् अनुत्तमम् 13061018a अल्पान्तरम् इदं शश्वत् पुराणा मेनिरे जनाः 13061018c यो यजेद् अश्वमेधेन दद्याद् वा साधवे महीम् 13061019a अपि चेत् सुकृतं कृत्वा शङ्केरन्न् अपि पण्डिताः 13061019c अशक्यम् एकम् एवैतद् भूमिदानम् अनुत्तमम् 13061020a सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च 13061020c सर्वम् एतन् महाप्राज्ञ ददाति वसुधां ददत् 13061021a तपो यज्ञः श्रुतं शीलम् अलोभः सत्यसंधता 13061021c गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् 13061022a भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13061022c ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् 13061023a यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा 13061023c अनुगृह्णाति दातारं तथा सर्वरसैर् मही 13061024a मृत्योर् वै किंकरो दण्डस् तापो वह्नेः सुदारुणः 13061024c घोराश् च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 13061025a pitqMz च पितृलोकस्थान् देवलोके च देवताः 13061025c संतर्पयति शान्तात्मा यो ददाति वसुंधराम् 13061026a कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते 13061026c भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः 13061027a यथा धावति गौर् वत्सं क्षीरम् अभ्युत्सृजन्त्य् उत 13061027c एवम् एव महाभाग भूमिर् भवति भूमिदम् 13061028a हलकृष्टां महीं दत्त्वा सबीजां सफलाम् अपि 13061028c उदीर्णं वापि शरणं तथा भवति कामदः 13061029a ब्राह्मणं वृत्तसंपन्नम् आहिताग्निं शुचिव्रतम् 13061029c नरः प्रतिग्राह्य महीं न याति यमसादनम् 13061030a यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि जायते 13061030c तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13061031a अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः 13061031c याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै 13061032a माम् एवादत्त मां दत्त मां दत्त्वा माम् अवाप्स्यथ 13061032c अस्मि&l लोके परे चैव ततश् चाजनने पुनः 13061033a य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः 13061033c श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति 13061034a कृत्यानाम् अभिशस्तानां दुरिष्टशमनं महत् 13061034c प्रायश्चित्तम् अहं कृत्वा पुनात्य् उभयतो दश 13061035a पुनाति य इदं वेद वेद चाहं तथैव च 13061035c प्रकृतिः सर्वभूतानां भूमिर् वै शाश्वती मता 13061036a अभिषिच्यैव नृपतिं श्रावयेद् इमम् आगमम् 13061036c यथा श्रुत्वा महीं दद्यान् नादद्यात् साधुतश् च ताम् 13061037a सो ऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश् चाप्य् असंशयम् 13061037c राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् 13061038a अथ येषाम् अधर्मज्ञो राजा भवति नास्तिकः 13061038c न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च 13061039a सदा भवन्ति चोद्विग्नास् तस्य दुश्चरितैर् नराः 13061039c योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् 13061040a अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः 13061040c सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च 13061041a तस्य राज्ञः शुभैर् आर्यैः कर्मभिर् निर्वृताः प्रजाः 13061041c योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः 13061042a स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् 13061042c स दाता स च विक्रान्तो यो ददाति वसुंधराम् 13061043a आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः 13061043c ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे 13061044a यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13061044c तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः 13061045a आदित्यो वरुणो विष्णुर् ब्रह्मा सोमो हुताशनः 13061045c शूलपाणिश् च भगवान् प्रतिनन्दन्ति भूमिदम् 13061046a भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च 13061046c चतुर्विधो हि लोको ऽयं यो ऽयं भूमिगुणात्मकः 13061047a एषा माता पिता चैव जगतः पृथिवीपते 13061047c नानया सदृशं भूतं किं चिद् अस्ति जनाधिप 13061048a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13061048c बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर 13061049a इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता 13061049c मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् 13061050a भगवन् केन दानेन स्वर्गतः सुखम् एधते 13061050c यद् अक्षयं महार्घं च तद् ब्रूहि वदतां वर 13061051a इत्य् उक्तः स सुरेन्द्रेण ततो देवपुरोहितः 13061051c बृहस्पतिर् महातेजाः प्रत्युवाच शतक्रतुम् 13061052a सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् 13061052c ददद् एतान् महाप्राज्ञः सर्वपापैः प्रमुच्यते 13061053a न भूमिदानाद् देवेन्द्र परं किं चिद् इति प्रभो 13061053c विशिष्टम् इति मन्यामि यथा प्राहुर् मनीषिणः 13061054a ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः 13061054c सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् 13061055a भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13061055c ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् 13061056a पञ्च पूर्वादिपुरुषाः षट् च ये वसुधां गताः 13061056c एकादश ददद् भूमिं परित्रातीह मानवः 13061057a रत्नोपकीर्णां वसुधां यो ददाति पुरंदर 13061057c स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते 13061058a महीं स्फीतां ददद् राजा सर्वकामगुणान्विताम् 13061058c राजाधिराजो भवति तद् धि दानम् अनुत्तमम् 13061059a सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति 13061059c सर्वभूतानि मन्यन्ते मां ददातीति वासव 13061060a सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् 13061060c ददाति यः सहस्राक्ष स स्वर्गं याति मानवः 13061061a मधुसर्पिःप्रवाहिन्यः पयोदधिवहास् तथा 13061061c सरितस् तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् 13061062a भूमिप्रदानान् नृपतिर् मुच्यते राजकिल्बिषात् 13061062c न हि भूमिप्रदानेन दानम् अन्यद् विशिष्यते 13061063a ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् 13061063c तं जनाः कथयन्तीह यावद् धरति गौर् इयम् 13061064a पुण्याम् ऋद्धरसां भूमिं यो ददाति पुरंदर 13061064c न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः 13061065a सर्वथा पार्थिवेनेह सततं भूतिम् इच्छता 13061065c भूर् देया विधिवच् छक्र पात्रे सुखम् अभीप्सता 13061066a अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये 13061066c समुत्सृजति तत् पापं जीर्णां त्वचम् इवोरगः 13061067a सागरान् सरितः शैलान् काननानि च सर्वशः 13061067c सर्वम् एतन् नरः शक्र ददाति वसुधां ददत् 13061068a तडागान्य् उदपानानि स्रोतांसि च सरांसि च 13061068c स्नेहान् सर्वरसांश् चैव ददाति वसुधां ददत् 13061069a ओषधीः क्षीरसंपन्ना नगान् पुष्पफलान्वितान् 13061069c काननोपलशैलांश् च ददाति वसुधां ददत् 13061070a अग्निष्टोमप्रभृतिभिर् इष्ट्वा च स्वाप्तदक्षिणैः 13061070c न तत् फलम् अवाप्नोति भूमिदानाद् यद् अश्नुते 13061071a दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् 13061071c पूर्वदत्तां हरन् भूमिं नरकायोपगच्छति 13061072a न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः 13061072c स बद्धो वारुणैः पाशैस् तप्यते मृत्युशासनात् 13061073a आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् 13061073c ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् 13061074a ब्राह्मणेष्व् ऋणभूतं स्यात् पार्थिवस्य पुरंदर 13061074c इतरेषां तु वर्णानां तारयेत् कृशदुर्बलान् 13061075a नाच्छिन्द्यात् स्पर्शितां भूमिं परेण त्रिदशाधिप 13061075c ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश् चन 13061076a अथाश्रु पतितं तेषां दीनानाम् अवसीदताम् 13061076c ब्राह्मणानां हृते क्षेत्रे हन्यात् त्रिपुरुषं कुलम् 13061077a भूमिपालं च्युतं राष्ट्राद् यस् तु संस्थापयेत् पुनः 13061077c तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते 13061078a इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् 13061078c गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् 13061079a निधिगर्भां ददद् भूमिं सर्वरत्नपरिच्छदाम् 13061079c अक्षया&l लभते लोकान् भूमिसत्रं हि तस्य तत् 13061080a विधूय कलुषं सर्वं विरजाः संमतः सताम् 13061080c लोके महीयते सद्भिर् यो ददाति वसुंधराम् 13061081a यथाप्सु पतितः शक्र तैलबिन्दुर् विसर्पति 13061081c तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति 13061082a ये रणाग्रे महीपालाः शूराः समितिशोभनाः 13061082c वध्यन्ते ऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते 13061083a नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः 13061083c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि 13061084a मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः 13061084c यो ददाति महीं सम्यग् विधिनेह द्विजातये 13061085a शतम् अप्सरसश् चैव दिव्यमाल्यविभूषिताः 13061085c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् 13061086a शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः 13061086c भूमिप्रदानात् पुष्पाणि हिरण्यनिचयास् तथा 13061087a आज्ञा सदाप्रतिहता जयशब्दो भवत्य् अथ 13061087c भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर 13061088a हिरण्यपुष्पाश् चौषध्यः कुशकाञ्चनशाड्वलाः 13061088c अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् 13061089a नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः 13061089c नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः 13061090a एतद् आङ्गिरसाच् छ्रुत्वा वासवो वसुधाम् इमाम् 13061090c वसुरत्नसमाकीर्णां ददाव् आङ्गिरसे तदा 13061091a य इमं श्रावयेच् छ्राद्धे भूमिदानस्य संस्तवम् 13061091c न तस्य रक्षसां भागो नासुराणां भवत्य् उत 13061092a अक्षयं च भवेद् दत्तं पितृभ्यस् तन् न संशयः 13061092c तस्माच् छ्राद्धेष्व् इदं विप्रो भुञ्जतः श्रावयेद् द्विजान् 13061093a इत्य् एतत् सर्वदानानां श्रेष्ठम् उक्तं तवानघ 13061093c मया भरतशार्दूल किं भूयः श्रोतुम् इच्छसि 13062001 युधिष्ठिर उवाच 13062001a कानि दानानि लोके ऽस्मिन् दातुकामो महीपतिः 13062001c गुणाधिकेभ्यो विप्रेभ्यो दद्याद् भरतसत्तम 13062002a केन तुष्यन्ति ते सद्यस् तुष्टाः किं प्रदिशन्त्य् उत 13062002c शंस मे तन् महाबाहो फलं पुण्यकृतं महत् 13062003a दत्तं किं फलवद् राजन्न् इह लोके परत्र च 13062003c भवतः श्रोतुम् इच्छामि तन् मे विस्तरतो वद 13062004 भीष्म उवाच 13062004a इमम् अर्थं पुरा पृष्टो नारदो देवदर्शनः 13062004c यद् उक्तवान् असौ तन् मे गदतः शृणु भारत 13062005 नारद उवाच 13062005a अन्नम् एव प्रशंसन्ति देवाः सर्षिगणाः पुरा 13062005c लोकतन्त्रं हि यज्ञाश् च सर्वम् अन्ने प्रतिष्ठितम् 13062006a अन्नेन सदृशं दानं न भूतं न भविष्यति 13062006c तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः 13062007a अन्नम् ऊर्जस्करं लोके प्राणाश् चान्ने प्रतिष्ठिताः 13062007c अन्नेन धार्यते सर्वं विश्वं जगद् इदं प्रभो 13062008a अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च 13062008c अन्नात् प्रभवति प्राणः प्रत्यक्षं नात्र संशयः 13062009a कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने 13062009c दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता 13062010a ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् अर्थिने 13062010c निदधाति निधिं श्रेष्ठं पारलौकिकम् आत्मनः 13062011a श्रान्तम् अध्वनि वर्तन्तं वृद्धम् अर्हम् उपस्थितम् 13062011c अर्चयेद् भूतिम् अन्विच्छन् गृहस्थो गृहम् आगतम् 13062012a क्रोधम् उत्पतितं हित्वा सुशीलो वीतमत्सरः 13062012c अन्नदः प्राप्नुते राजन् दिवि चेह च यत् सुखम् 13062013a नावमन्येद् अभिगतं न प्रणुद्यात् कथं चन 13062013c अपि श्वपाके शुनि वा न दानं विप्रणश्यति 13062014a यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते 13062014c श्रान्तायादृष्टपूर्वाय स महद् धर्मम् आप्नुयात् 13062015a pitqn देवान् ऋषीन् विप्रान् अतिथींश् च जनाधिप 13062015c यो नरः प्रीणयत्य् अन्नैस् तस्य पुण्यफलं महत् 13062016a कृत्वापि पापकं कर्म यो दद्याद् अन्नम् अर्थिने 13062016c ब्राह्मणाय विशेषेण न स पापेन युज्यते 13062017a ब्राह्मणेष्व् अक्षयं दानम् अन्नं शूद्रे महाफलम् 13062017c अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते 13062018a न पृच्छेद् गोत्रचरणं स्वाध्यायं देशम् एव वा 13062018c भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः 13062019a अन्नदस्यान्नवृक्षाश् च सर्वकामफलान्विताः 13062019c भवन्तीहाथ वामुत्र नृपते नात्र संशयः 13062020a आशंसन्ते हि पितरः सुवृष्टिम् इव कर्षकाः 13062020c अस्माकम् अपि पुत्रो वा पौत्रो वान्नं प्रदास्यति 13062021a ब्राह्मणो हि महद् भूतं स्वयं देहीति याचते 13062021c अकामो वा सकामो वा दत्त्वा पुण्यम् अवाप्नुयात् 13062022a ब्राह्मणः सर्वभूतानाम् अतिथिः प्रसृताग्रभुक् 13062022c विप्रा यम् अभिगच्छन्ति भिक्षमाणा गृहं सदा 13062023a सत्कृताश् च निवर्तन्ते तद् अतीव प्रवर्धते 13062023c महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत 13062024a दत्त्वा त्व् अन्नं नरो लोके तथा स्थानम् अनुत्तमम् 13062024c मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः 13062025a अन्नं प्राणा नराणां हि सर्वम् अन्ने प्रतिष्ठितम् 13062025c अन्नदः पशुमान् पुत्री धनवान् भोगवान् अपि 13062026a प्राणवांश् चापि भवति रूपवांश् च तथा नृप 13062026c अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः 13062027a अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि 13062027c प्रदाता सुखम् आप्नोति देवैश् चाप्य् अभिपूज्यते 13062028a ब्राह्मणो हि महद् भूतं क्षेत्रं चरति पादवत् 13062028c उप्यते तत्र यद् बीजं तद् धि पुण्यफलं महत् 13062029a प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर् भवत्य् उत 13062029c सर्वाण्य् अन्यानि दानानि परोक्षफलवन्त्य् उत 13062030a अन्नाद् धि प्रसवं विद्धि रतिम् अन्नाद् धि भारत 13062030c धर्मार्थाव् अन्नतो विद्धि रोगनाशं तथान्नतः 13062031a अन्नं ह्य् अमृतम् इत्य् आह पुराकल्पे प्रजापतिः 13062031c अन्नं भुवं दिवं खं च सर्वम् अन्ने प्रतिष्ठितम् 13062032a अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः 13062032c बलं बलवतो ऽपीह प्रणश्यत्य् अन्नहानितः 13062033a आवाहाश् च विवाहाश् च यज्ञाश् चान्नम् ऋते तथा 13062033c न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते 13062034a अन्नतः सर्वम् एतद् धि यत् किं चित् स्थाणु जङ्गमम् 13062034c त्रिषु लोकेषु धर्मार्थम् अन्नं देयम् अतो बुधैः 13062035a अन्नदस्य मनुष्यस्य बलम् ओजो यशः सुखम् 13062035c कीर्तिश् च वर्धते शश्वत् त्रिषु लोकेषु पार्थिव 13062036a मेघेष्व् अम्भः संनिधत्ते प्राणानां पवनः शिवः 13062036c तच् च मेघगतं वारि शक्रो वर्षति भारत 13062037a आदत्ते च रसं भौमम् आदित्यः स्वगभस्तिभिः 13062037c वायुर् आदित्यतस् तांश् च रसान् देवः प्रजापतिः 13062038a तद् यदा मेघतो वारि पतितं भवति क्षितौ 13062038c तदा वसुमती देवी स्निग्धा भवति भारत 13062039a ततः सस्यानि रोहन्ति येन वर्तयते जगत् 13062039c मांसमेदोस्थिशुक्राणां प्रादुर्भावस् ततः पुनः 13062040a संभवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते 13062040c अग्नीषोमौ हि तच् छुक्रं प्रजनः पुष्यतश् च ह 13062041a एवम् अन्नं च सूर्यश् च पवनः शुक्रम् एव च 13062041c एक एव स्मृतो राशिर् यतो भूतानि जज्ञिरे 13062042a प्राणान् ददाति भूतानां तेजश् च भरतर्षभ 13062042c गृहम् अभ्यागतायाशु यो दद्याद् अन्नम् अर्थिने 13062043 भीष्म उवाच 13062043a नारदेनैवम् उक्तो ऽहम् अदाम् अन्नं सदा नृप 13062043c अनसूयुस् त्वम् अप्य् अन्नं तस्माद् देहि गतज्वरः 13062044a दत्त्वान्नं विधिवद् राजन् विप्रेभ्यस् त्वम् अपि प्रभो 13062044c यथावद् अनुरूपेभ्यस् ततः स्वर्गम् अवाप्स्यसि 13062045a अन्नदानां हि ये लोकास् तांस् त्वं शृणु नराधिप 13062045c भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13062045e नानासंस्थानरूपाणि नानास्तम्भान्वितानि च 13062046a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13062046c तरुणादित्यवर्णानि स्थावराणि चराणि च 13062047a अनेकशतभौमानि सान्तर्जलवनानि च 13062047c वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च 13062048a सर्वकामफलाश् चापि वृक्षा भवनसंस्थिताः 13062048c वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश् चैव सर्वशः 13062049a घोषवन्ति च यानानि युक्तान्य् अथ सहस्रशः 13062049c भक्ष्यभोज्यमयाः शैला वासांस्य् आभरणानि च 13062050a क्षीरं स्रवन्त्यः सरितस् तथा चैवान्नपर्वताः 13062050c प्रासादाः पाण्डुराभ्राभाः शय्याश् च कनकोज्ज्वलाः 13062050e तान् अन्नदाः प्रपद्यन्ते तस्माद् अन्नप्रदो भव 13062051a एते लोकाः पुण्यकृताम् अन्नदानां महात्मनाम् 13062051c तस्माद् अन्नं विशेषेण दातव्यं मानवैर् भुवि 13063001 युधिष्ठिर उवाच 13063001a श्रुतं मे भवतो वाक्यम् अन्नदानस्य यो विधिः 13063001c नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे 13063002 भीष्म उवाच 13063002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13063002c देवक्याश् चैव संवादं देवर्षेर् नारदस्य च 13063003a द्वारकाम् अनुसंप्राप्तं नारदं देवदर्शनम् 13063003c पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी 13063004a तस्याः संपृच्छमानाया देवर्षिर् नारदस् तदा 13063004c आचष्ट विधिवत् सर्वं यत् तच् छृणु विशां पते 13063005 नारद उवाच 13063005a कृत्तिकासु महाभागे पायसेन ससर्पिषा 13063005c संतर्प्य ब्राह्मणान् साधू&l लोकान् आप्नोत्य् अनुत्तमान् 13063006a रोहिण्यां प्रथितैर् मांसैर् माषैर् अन्नेन सर्पिषा 13063006c पयो ऽनुपानं दातव्यम् आनृण्यार्थं द्विजातये 13063007a दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते 13063007c गच्छन्ति मानुषाल् लोकात् स्वर्गलोकम् अनुत्तमम् 13063008a आर्द्रायां कृसरं दत्त्वा तैलमिश्रम् उपोषितः 13063008c नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतान् 13063009a अपूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने 13063009c यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले 13063010a पुष्ये तु कनकं दत्त्वा कृतं चाकृतम् एव च 13063010c अनालोकेषु लोकेषु सोमवत् स विराजते 13063011a आश्लेषायां तु यो रूप्यम् ऋषभं वा प्रयच्छति 13063011c स सर्वभयनिर्मुक्तः शात्रवान् अधितिष्ठति 13063012a मघासु तिलपूर्णानि वर्धमानानि मानवः 13063012c प्रदाय पुत्रपशुमान् इह प्रेत्य च मोदते 13063013a फल्गुनीपूर्वसमये ब्राह्मणानाम् उपोषितः 13063013c भक्षान् फाणितसंयुक्तान् दत्त्वा सौभाग्यम् ऋच्छति 13063014a घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् 13063014c उत्तराविषये दत्त्वा स्वर्गलोके महीयते 13063015a यद् यत् प्रदीयते दानम् उत्तराविषये नरैः 13063015c महाफलम् अनन्तं च भवतीति विनिश्चयः 13063016a हस्ते हस्तिरथं दत्त्वा चतुर्युक्तम् उपोषितः 13063016c प्राप्नोति परमा&l लोकान् पुण्यकामसमन्वितान् 13063017a चित्रायाम् ऋषभं दत्त्वा पुण्यान् गन्धांश् च भारत 13063017c चरत्य् अप्सरसां लोके रमते नन्दने तथा 13063018a स्वाताव् अथ धनं दत्त्वा यद् इष्टतमम् आत्मनः 13063018c प्राप्नोति लोकान् स शुभान् इह चैव महद् यशः 13063019a विशाखायाम् अनड्वाहं धेनुं दत्त्वा च दुग्धदाम् 13063019c सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् 13063020a pitqn देवांश् च प्रीणाति प्रेत्य चानन्त्यम् अश्नुते 13063020c न च दुर्गाण्य् अवाप्नोति स्वर्गलोकं च गच्छति 13063021a दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिम् इष्टां स विन्दति 13063021c नरकादींश् च संक्लेशान् नाप्नोतीति विनिश्चयः 13063022a अनुराधासु प्रावारं वस्त्रान्तरम् उपोषितः 13063022c दत्त्वा युगशतं चापि नरः स्वर्गे महीयते 13063023a कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् 13063023c ज्येष्ठायाम् ऋद्धिम् इष्टां वै गतिम् इष्टां च विन्दति 13063024a मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः 13063024c pitqn प्रीणयते चापि गतिम् इष्टां च गच्छति 13063025a अथ पूर्वास्व् अषाढासु दधिपात्राण्य् उपोषितः 13063025c कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे 13063025e प्रदाय जायते प्रेत्य कुले सुबहुगोकुले 13063026a उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् 13063026c दत्त्वोत्तरास्व् अषाढासु सर्वकामान् अवाप्नुयात् 13063027a दुग्धं त्व् अभिजिते योगे दत्त्वा मधुघृताप्लुतम् 13063027c धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते 13063028a श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितम् एव च 13063028c श्वेतेन याति यानेन सर्वलोकान् असंवृतान् 13063029a गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः 13063029c वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते 13063030a गन्धाञ् शतभिषग्योगे दत्त्वा सागुरुचन्दनान् 13063030c प्राप्नोत्य् अप्सरसां लोकान् प्रेत्य गन्धांश् च शाश्वतान् 13063031a पूर्वभाद्रपदायोगे राजमाषान् प्रदाय तु 13063031c सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् 13063032a औरभ्रम् उत्तरायोगे यस् तु मांसं प्रयच्छति 13063032c स pitqn प्रीणयति वै प्रेत्य चानन्त्यम् अश्नुते 13063033a कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति 13063033c सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति 13063034a रथम् अश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः 13063034c हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले 13063035a भरणीषु द्विजातिभ्यस् तिलधेनुं प्रदाय वै 13063035c गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस् तथा 13063036 भीष्म उवाच 13063036a इत्य् एष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः 13063036c देवक्या नारदेनेह सा स्नुषाभ्यो ऽब्रवीद् इदम् 13064001 भीष्म उवाच 13064001a सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् 13064001c इत्य् एवं भगवान् अत्रिः पितामहसुतो ऽब्रवीत् 13064002a पवित्रं शुच्य् अथायुष्यं pitqNAm अक्षयं च तत् 13064002c सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् 13064003a पानीयदानं परमं दानानां मनुर् अब्रवीत् 13064003c तस्माद् वापीश् च कूपांश् च तडागानि च खानयेत् 13064004a अर्धं पापस्य हरति पुरुषस्येह कर्मणः 13064004c कूपः प्रवृत्तपानीयः सुप्रवृत्तश् च नित्यशः 13064005a सर्वं तारयते वंशं यस्य खाते जलाशये 13064005c गावः पिबन्ति विप्राश् च साधवश् च नराः सदा 13064006a निदाघकाले पानीयं यस्य तिष्ठत्य् अवारितम् 13064006c स दुर्गं विषमं कृच्छ्रं न कदा चिद् अवाप्नुते 13064007a बृहस्पतेर् भगवतः पूष्णश् चैव भगस्य च 13064007c अश्विनोश् चैव वह्नेश् च प्रीतिर् भवति सर्पिषा 13064008a परमं भेषजं ह्य् एतद् यज्ञानाम् एतद् उत्तमम् 13064008c रसानाम् उत्तमं चैतत् फलानां चैतद् उत्तमम् 13064009a फलकामो यशस्कामः पुष्टिकामश् च नित्यदा 13064009c घृतं दद्याद् द्विजातिभ्यः पुरुषः शुचिर् आत्मवान् 13064010a घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति 13064010c तस्मै प्रयच्छतो रूपं प्रीतौ देवाव् इहाश्विनौ 13064011a पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति 13064011c गृहं तस्य न रक्षांसि धर्षयन्ति कदा चन 13064012a पिपासया न म्रियते सोपच्छन्दश् च दृश्यते 13064012c न प्राप्नुयाच् च व्यसनं करकान् यः प्रयच्छति 13064013a प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः 13064013c उपस्पर्शनषड्भागं लभते पुरुषः सदा 13064014a यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति 13064014c प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः 13064015a सिध्यन्त्य् अर्थाः सदा तस्य कार्याणि विविधानि च 13064015c उपर्य् उपरि शत्रूणां वपुषा दीप्यते च सः 13064016a भगवांश् चास्य सुप्रीतो वह्निर् भवति नित्यशः 13064016c न तं त्यजन्ते पशवः संग्रामे च जयत्य् अपि 13064017a पुत्राञ् छ्रियं च लभते यश् छत्रं संप्रयच्छति 13064017c चक्षुर्व्याधिं न लभते यज्ञभागम् अथाश्नुते 13064018a निदाघकाले वर्षे वा यश् छत्रं संप्रयच्छति 13064018c नास्य कश् चिन् मनोदाहः कदा चिद् अपि जायते 13064018e कृच्छ्रात् स विषमाच् चैव विप्र मोक्षम् अवाप्नुते 13064019a प्रदानं सर्वदानानां शकटस्य विशिष्यते 13064019c एवम् आह महाभागः शाण्डिल्यो भगवान् ऋषिः 13065001 युधिष्ठिर उवाच 13065001a दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ 13065001c यत् फलं तस्य भवति तन् मे ब्रूहि पितामह 13065002 भीष्म उवाच 13065002a उपानहौ प्रयच्छेद् यो ब्राह्मणेभ्यः समाहितः 13065002c मर्दते कण्टकान् सर्वान् विषमान् निस्तरत्य् अपि 13065002e स शत्रूणाम् उपरि च संतिष्ठति युधिष्ठिर 13065003a यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते 13065003c उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् 13065003e शकटं दम्यसंयुक्तं दत्तं भवति चैव हि 13065004 युधिष्ठिर उवाच 13065004a यत् फलं तिलदाने च भूमिदाने च कीर्तितम् 13065004c गोप्रदाने ऽन्नदाने च भूयस् तद् ब्रूहि कौरव 13065005 भीष्म उवाच 13065005a शृणुष्व मम कौन्तेय तिलदानस्य यत् फलम् 13065005c निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम 13065006a pitqNAM प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा 13065006c तिलदानेन वै तस्मात् पितृपक्षः प्रमोदते 13065007a माघमासे तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति 13065007c सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति 13065008a सर्वकामैः स यजते यस् तिलैर् यजते pitqn 13065008c न चाकामेन दातव्यं तिलश्राद्धं कथं चन 13065009a महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास् तिलाः 13065009c ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो 13065010a पौष्टिका रूपदाश् चैव तथा पापविनाशनाः 13065010c तस्मात् सर्वप्रदानेभ्यस् तिलदानं विशिष्यते 13065011a आपस्तम्बश् च मेधावी शङ्खश् च लिखितस् तथा 13065011c महर्षिर् गौतमश् चापि तिलदानैर् दिवं गताः 13065012a तिलहोमपरा विप्राः सर्वे संयतमैथुनाः 13065012c समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः 13065013a सर्वेषाम् एव दानानां तिलदानं परं स्मृतम् 13065013c अक्षयं सर्वदानानां तिलदानम् इहोच्यते 13065014a उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप 13065014c तिलैर् अग्नित्रयं हुत्वा प्राप्तवान् गतिम् उत्तमाम् 13065015a इति प्रोक्तं कुरुश्रेष्ठ तिलदानम् अनुत्तमम् 13065015c विधानं येन विधिना तिलानाम् इह शस्यते 13065016a अत ऊर्ध्वं निबोधेदं देवानां यष्टुम् इच्छताम् 13065016c समागमं महाराज ब्रह्मणा वै स्वयंभुवा 13065017a देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः 13065017c शुभं देशम् अयाचन्त यजेम इति पार्थिव 13065018 देवा ऊचुः 13065018a भगवंस् त्वं प्रभुर् भूमेः सर्वस्य त्रिदिवस्य च 13065018c यजेमहि महाभाग यज्ञं भवदनुज्ञया 13065018e नाननुज्ञातभूमिर् हि यज्ञस्य फलम् अश्नुते 13065019a त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च 13065019c प्रभुर् भवसि तस्मात् त्वं समनुज्ञातुम् अर्हसि 13065020 ब्रह्मोवाच 13065020a ददामि मेदिनीभागं भवद्भ्यो ऽहं सुरर्षभाः 13065020c यस्मिन् देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः 13065021 देवा ऊचुः 13065021a भगवन् कृतकामाः स्मो यक्ष्यामस् त्व् आप्तदक्षिणैः 13065021c इमं तु देशं मुनयः पर्युपासन्त नित्यदा 13065022 भीष्म उवाच 13065022a ततो ऽगस्त्यश् च कण्वश् च भृगुर् अत्रिर् वृषाकपिः 13065022c असितो देवलश् चैव देवयज्ञम् उपागमन् 13065023a ततो देवा महात्मान ईजिरे यज्ञम् अच्युत 13065023c तथा समापयाम् आसुर् यथाकालं सुरर्षभाः 13065024a त इष्टयज्ञास् त्रिदशा हिमवत्य् अचलोत्तमे 13065024c षष्ठम् अंशं क्रतोस् तस्य भूमिदानं प्रचक्रिरे 13065025a प्रादेशमात्रं भूमेस् तु यो दद्याद् अनुपस्कृतम् 13065025c न सीदति स कृच्छ्रेषु न च दुर्गाण्य् अवाप्नुते 13065026a शीतवातातपसहां गृहभूमिं सुसंस्कृताम् 13065026c प्रदाय सुरलोकस्थः पुण्यान्ते ऽपि न चाल्यते 13065027a मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव 13065027c प्रतिश्रयप्रदाता च सो ऽपि स्वर्गे महीयते 13065028a अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः 13065028c गृहे यस्य वसेत् तुष्टः प्रधानं लोकम् अश्नुते 13065029a तथा गवार्थे शरणं शीतवर्षसहं महत् 13065029c आसप्तमं तारयति कुलं भरतसत्तम 13065030a क्षेत्रभूमिं ददल् लोके पुत्र श्रियम् अवाप्नुयात् 13065030c रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् 13065031a न चोषरां न निर्दग्धां महीं दद्यात् कथं चन 13065031c न श्मशानपरीतां च न च पापनिषेविताम् 13065032a पारक्ये भूमिदेशे तु pitqNAM निर्वपेत् तु यः 13065032c तद् भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते 13065033a तस्मात् क्रीत्वा महीं दद्यात् स्वल्पाम् अपि विचक्षणः 13065033c पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः 13065034a अटवीपर्वताश् चैव नदीतीर्थानि यानि च 13065034c सर्वाण्य् अस्वामिकान्य् आहुर् न हि तत्र परिग्रहः 13065035a इत्य् एतद् भूमिदानस्य फलम् उक्तं विशां पते 13065035c अतः परं तु गोदानं कीर्तयिष्यामि ते ऽनघ 13065036a गावो ऽधिकास् तपस्विभ्यो यस्मात् सर्वेभ्य एव च 13065036c तस्मान् महेश्वरो देवस् तपस् ताभिः समास्थितः 13065037a ब्रह्मलोके वसन्त्य् एताः सोमेन सह भारत 13065037c आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् 13065038a पयसा हविषा दध्ना शकृताप्य् अथ चर्मणा 13065038c अस्थिभिश् चोपकुर्वन्ति शृङ्गैर् वालैश् च भारत 13065039a नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते 13065039c न वर्षं विषमं वापि दुःखम् आसां भवत्य् उत 13065040a ब्राह्मणैः सहिता यान्ति तस्मात् परतरं पदम् 13065040c एकं गोब्राह्मणं तस्मात् प्रवदन्ति मनीषिणः 13065041a रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः 13065041c ततश् चर्मण्वती राजन् गोचर्मभ्यः प्रवर्तिता 13065042a पशुत्वाच् च विनिर्मुक्ताः प्रदानायोपकल्पिताः 13065042c ता इमा विप्रमुख्येभ्यो यो ददाति महीपते 13065042e निस्तरेद् आपदं कृच्छ्रां विषमस्थो ऽपि पार्थिव 13065043a गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति 13065043c सर्वत्र विजयं चापि लभते मनुजाधिप 13065044a अमृतं वै गवां क्षीरम् इत्य् आह त्रिदशाधिपः 13065044c तस्माद् ददाति यो धेनुम् अमृतं स प्रयच्छति 13065045a अग्नीनाम् अव्ययं ह्य् एतद् धौम्यं वेदविदो विदुः 13065045c तस्माद् ददाति यो धेनुं स हौम्यं संप्रयच्छति 13065046a स्वर्गो वै मूर्तिमान् एष वृषभं यो गवां पतिम् 13065046c विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते 13065047a प्राणा वै प्राणिनाम् एते प्रोच्यन्ते भरतर्षभ 13065047c तस्माद् ददाति यो धेनुं प्राणान् वै स प्रयच्छति 13065048a गावः शरण्या भूतानाम् इति वेदविदो विदुः 13065048c तस्माद् ददाति यो धेनुं शरणं संप्रयच्छति 13065049a न वधार्थं प्रदातव्या न कीनाशे न नास्तिके 13065049c गोजीविने न दातव्या तथा गौः पुरुषर्षभ 13065050a ददाति तादृशानां वै नरो गाः पापकर्मणाम् 13065050c अक्षयं नरकं यातीत्य् एवम् आहुर् मनीषिणः 13065051a न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा 13065051c न व्यङ्गां न परिश्रान्तां दद्याद् गां ब्राह्मणाय वै 13065052a दशगोसहस्रदः सम्यक् शक्रेण सह मोदते 13065052c अक्षया&l लभते लोकान् नरः शतसहस्रदः 13065053a इत्य् एतद् गोप्रदानं च तिलदानं च कीर्तितम् 13065053c तथा भूमिप्रदानं च शृणुष्वान्ने च भारत 13065054a अन्नदानं प्रधानं हि कौन्तेय परिचक्षते 13065054c अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः 13065055a श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप 13065055c स्वायंभुवं महाभागं स पश्यति नराधिप 13065056a न हिरण्यैर् न वासोभिर् नाश्वदानेन भारत 13065056c प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो 13065057a अन्नं वै परमं द्रव्यम् अन्नं श्रीश् च परा मता 13065057c अन्नात् प्राणः प्रभवति तेजो वीर्यं बलं तथा 13065058a सद्भ्यो ददाति यश् चान्नं सदैकाग्रमना नरः 13065058c न स दुर्गाण्य् अवाप्नोतीत्य् एवम् आह पराशरः 13065059a अर्चयित्वा यथान्यायं देवेभ्यो ऽन्नं निवेदयेत् 13065059c यदन्नो हि नरो राजंस् तदन्नास् तस्य देवताः 13065060a कौमुद्यां शुक्लपक्षे तु यो ऽन्नदानं करोत्य् उत 13065060c स संतरति दुर्गाणि प्रेत्य चानन्त्यम् अश्नुते 13065061a अभुक्त्वातिथये चान्नं प्रयच्छेद् यः समाहितः 13065061c स वै ब्रह्मविदां लोकान् प्राप्नुयाद् भरतर्षभ 13065062a सुकृच्छ्राम् आपदं प्राप्तश् चान्नदः पुरुषस् तरेत् 13065062c पापं तरति चैवेह दुष्कृतं चापकर्षति 13065063a इत्य् एतद् अन्नदानस्य तिलदानस्य चैव ह 13065063c भूमिदानस्य च फलं गोदानस्य च कीर्तितम् 13066001 युधिष्ठिर उवाच 13066001a श्रुतं दानफलं तात यत् त्वया परिकीर्तितम् 13066001c अन्नं तु ते विशेषेण प्रशस्तम् इह भारत 13066002a पानीयदानं परमं कथं चेह महाफलम् 13066002c इत्य् एतच् छ्रोतुम् इच्छामि विस्तरेण पितामह 13066003 भीष्म उवाच 13066003a हन्त ते वर्तयिष्यामि यथावद् भरतर्षभ 13066003c गदतस् तन् ममाद्येह शृणु सत्यपराक्रम 13066003e पानीयदानात् प्रभृति सर्वं वक्ष्यामि ते ऽनघ 13066004a यद् अन्नं यच् च पानीयं संप्रदायाश्नुते नरः 13066004c न तस्मात् परमं दानं किं चिद् अस्तीति मे मतिः 13066005a अन्नात् प्राणभृतस् तात प्रवर्तन्ते हि सर्वशः 13066005c तस्माद् अन्नं परं लोके सर्वदानेषु कथ्यते 13066006a अन्नाद् बलं च तेजश् च प्राणिनां वर्धते सदा 13066006c अन्नदानम् अतस् तस्माच् छ्रेष्ठम् आह प्रजापतिः 13066007a सावित्र्या ह्य् अपि कौन्तेय श्रुतं ते वचनं शुभम् 13066007c यतश् चैतद् यथा चैतद् देवसत्रे महामते 13066008a अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्य् उत 13066008c प्राणदानाद् धि परमं न दानम् इह विद्यते 13066009a श्रुतं हि ते महाबाहो लोमशस्यापि तद् वचः 13066009c प्राणान् दत्त्वा कपोताय यत् प्राप्तं शिबिना पुरा 13066010a तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते 13066010c गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् 13066011a अन्नं चापि प्रभवति पानीयात् कुरुसत्तम 13066011c नीरजातेन हि विना न किं चित् संप्रवर्तते 13066012a नीरजातश् च भगवान् सोमो ग्रहगणेश्वरः 13066012c अमृतं च सुधा चैव स्वाहा चैव वषट् तथा 13066013a अन्नौषध्यो महाराज वीरुधश् च जलोद्भवाः 13066013c यतः प्राणभृतां प्राणाः संभवन्ति विशां पते 13066014a देवानाम् अमृतं चान्नं नागानां च सुधा तथा 13066014c pitqNAM च स्वधा प्रोक्ता पशूनां चापि वीरुधः 13066015a अन्नम् एव मनुष्याणां प्राणान् आहुर् मनीषिणः 13066015c तच् च सर्वं नरव्याघ्र पानीयात् संप्रवर्तते 13066016a तस्मात् पानीयदानाद् वै न परं विद्यते क्व चित् 13066016c तच् च दद्यान् नरो नित्यं य इच्छेद् भूतिम् आत्मनः 13066017a धन्यं यशस्यम् आयुष्यं जलदानं विशां पते 13066017c शत्रूंश् चाप्य् अधि कौन्तेय सदा तिष्ठति तोयदः 13066018a सर्वकामान् अवाप्नोति कीर्तिं चैवेह शाश्वतीम् 13066018c प्रेत्य चानन्त्यम् आप्नोति पापेभ्यश् च प्रमुच्यते 13066019a तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते 13066019c अक्षयान् समवाप्नोति लोकान् इत्य् अब्रवीन् मनुः 13067001 युधिष्ठिर उवाच 13067001a तिलानां कीदृशं दानम् अथ दीपस्य चैव ह 13067001c अन्नानां वाससां चैव भूय एव ब्रवीहि मे 13067002 भीष्म उवाच 13067002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13067002c ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर 13067003a मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह 13067003c गङ्गायमुनयोर् मध्ये यामुनस्य गिरेर् अधः 13067004a पर्णशालेति विख्यातो रमणीयो नराधिप 13067004c विद्वांसस् तत्र भूयिष्ठा ब्राह्मणाश् चावसंस् तदा 13067005a अथ प्राह यमः कं चित् पुरुषं कृष्णवाससम् 13067005c रक्ताक्षम् ऊर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् 13067006a गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तम् आनय 13067006c अगस्त्यं गोत्रतश् चापि नामतश् चापि शर्मिणम् 13067007a शमे निविष्टं विद्वांसम् अध्यापकम् अनादृतम् 13067007c मा चान्यम् आनयेथास् त्वं सगोत्रं तस्य पार्श्वतः 13067008a स हि तादृग्गुणस् तेन तुल्यो ऽध्ययनजन्मना 13067008c अपत्येषु तथा वृत्ते समस्तेनैव धीमता 13067008e तम् आनय यथोद्दिष्टं पूजा कार्या हि तस्य मे 13067009a स गत्वा प्रतिकूलं तच् चकार यमशासनम् 13067009c तम् आक्रम्यानयाम् आस प्रतिषिद्धो यमेन यः 13067010a तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् 13067010c प्रोवाच नीयताम् एष सो ऽन्य आनीयताम् इति 13067011a एवम् उक्ते तु वचने धर्मराजेन स द्विजः 13067011c उवाच धर्मराजानं निर्विण्णो ऽध्ययनेन वै 13067011e यो मे कालो भवेच् छेषस् तं वसेयम् इहाच्युत 13067012 यम उवाच 13067012a नाहं कालस्य विहितं प्राप्नोमीह कथं चन 13067012c यो हि धर्मं चरति वै तं तु जानामि केवलम् 13067013a गच्छ विप्र त्वम् अद्यैव आलयं स्वं महाद्युते 13067013c ब्रूहि वा त्वं यथा स्वैरं करवाणि किम् इत्य् उत 13067014 ब्राह्मण उवाच 13067014a यत् तत्र कृत्वा सुमहत् पुण्यं स्यात् तद् ब्रवीहि मे 13067014c सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम 13067015 यम उवाच 13067015a शृणु तत्त्वेन विप्रर्षे प्रदानविधिम् उत्तमम् 13067015c तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् 13067016a तिलाश् च संप्रदातव्या यथाशक्ति द्विजर्षभ 13067016c नित्यदानात् सर्वकामांस् तिला निर्वर्तयन्त्य् उत 13067017a तिलाञ् श्राद्धे प्रशंसन्ति दानम् एतद् ध्य् अनुत्तमम् 13067017c तान् प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा 13067018a तिला भक्षयितव्याश् च सदा त्व् आलभनं च तैः 13067018c कार्यं सततम् इच्छद्भिः श्रेयः सर्वात्मना गृहे 13067019a तथापः सर्वदा देयाः पेयाश् चैव न संशयः 13067019c पुष्करिण्यस् तडागानि कूपांश् चैवात्र खानयेत् 13067020a एतत् सुदुर्लभतरम् इह लोके द्विजोत्तम 13067020c आपो नित्यं प्रदेयास् ते पुण्यं ह्य् एतद् अनुत्तमम् 13067021a प्रपाश् च कार्याः पानार्थं नित्यं ते द्विजसत्तम 13067021c भुक्ते ऽप्य् अथ प्रदेयं ते पानीयं वै विशेषतः 13067022a इत्य् उक्ते स तदा तेन यमदूतेन वै गृहान् 13067022c नीतश् चकार च तथा सर्वं तद् यमशासनम् 13067023a नीत्वा तं यमदूतो ऽपि गृहीत्वा शर्मिणं तदा 13067023c ययौ स धर्मराजाय न्यवेदयत चापि तम् 13067024a तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् 13067024c कृत्वा च संविदं तेन विससर्ज यथागतम् 13067025a तस्यापि च यमः सर्वम् उपदेशं चकार ह 13067025c प्रत्येत्य च स तत् सर्वं चकारोक्तं यमेन तत् 13067026a तथा प्रशंसते दीपान् यमः पितृहितेप्सया 13067026c तस्माद् दीपप्रदो नित्यं संतारयति वै pitqn 13067027a दातव्याः सततं दीपास् तस्माद् भरतसत्तम 13067027c देवानां च pitqNAM च चक्षुष्य् आस्ते मताः प्रभो 13067028a रत्नदानं च सुमहत् पुण्यम् उक्तं जनाधिप 13067028c तानि विक्रीय यजते ब्राह्मणो ह्य् अभयंकरः 13067029a यद् वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै 13067029c उभयोः स्यात् तद् अक्षय्यं दातुर् आदातुर् एव च 13067030a यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् 13067030c उभयोर् अक्षयं धर्मं तं मनुः प्राह धर्मवित् 13067031a वाससां तु प्रदानेन स्वदारनिरतो नरः 13067031c सुवस्त्रश् च सुवेषश् च भवतीत्य् अनुशुश्रुम 13067032a गावः सुवर्णं च तथा तिलाश् चैवानुवर्णिताः 13067032c बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् 13067033a विवाहांश् चैव कुर्वीत पुत्रान् उत्पादयेत च 13067033c पुत्रलाभो हि कौरव्य सर्वलाभाद् विशिष्यते 13068001 युधिष्ठिर उवाच 13068001a भूय एव कुरुश्रेष्ठ दानानां विधिम् उत्तमम् 13068001c कथयस्व महाप्राज्ञ भूमिदानं विशेषतः 13068002a पृथिवीं क्षत्रियो दद्याद् ब्राह्मणस् तां स्वकर्मणा 13068002c विधिवत् प्रतिगृह्णीयान् न त्व् अन्यो दातुम् अर्हति 13068003a सर्ववर्णैस् तु यच् छक्यं प्रदातुं फलकाङ्क्षिभिः 13068003c वेदे वा यत् समाम्नातं तन् मे व्याख्यातुम् अर्हसि 13068004 भीष्म उवाच 13068004a तुल्यनामानि देयानि त्रीणि तुल्यफलानि च 13068004c सर्वकामफलानीह गावः पृथ्वी सरस्वती 13068005a यो ब्रूयाच् चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् 13068005c पृथिवीगोप्रदानाभ्यां स तुल्यं फलम् अश्नुते 13068006a तथैव गाः प्रशंसन्ति न च देयं ततः परम् 13068006c संनिकृष्टफलास् ता हि लघ्वर्थाश् च युधिष्ठिर 13068006e मातरः सर्वभूतानां गावः सर्वसुखप्रदाः 13068007a वृद्धिम् आकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः 13068007c मङ्गलायतनं देव्यस् तस्मात् पूज्याः सदैव हि 13068008a प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् 13068008c पूर्वम् एवाक्षरं नान्यद् अभिधेयं कथं चन 13068009a प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः 13068009c तृषिता ह्य् अभिवीक्षन्त्यो नरं हन्युः सबान्धवम् 13068010a पितृसद्मानि सततं देवतायतनानि च 13068010c पूयन्ते शकृता यासां पूतं किम् अधिकं ततः 13068011a ग्रासमुष्टिं परगवे दद्यात् संवत्सरं तु यः 13068011c अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकामिकम् 13068012a स हि पुत्रान् यशोर्थं च श्रियं चाप्य् अधिगच्छति 13068012c नाशयत्य् अशुभं चैव दुःस्वप्नं च व्यपोहति 13068013 युधिष्ठिर उवाच 13068013a देयाः किंलक्षणा गावः काश् चापि परिवर्जयेत् 13068013c कीदृशाय प्रदातव्या न देयाः कीदृशाय च 13068014 भीष्म उवाच 13068014a असद्वृत्ताय पापाय लुब्धायानृतवादिने 13068014c हव्यकव्यव्यपेताय न देया गौः कथं चन 13068015a भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये 13068015c दत्त्वा दशगवां दाता लोकान् आप्नोत्य् अनुत्तमान् 13068016a यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् 13068016c सर्वस्यैवांशभाग् दाता तन्निमित्तं प्रवृत्तयः 13068017a यश् चैनम् उत्पादयति यश् चैनं त्रायते भयात् 13068017c यश् चास्य कुरुते वृत्तिं सर्वे ते पितरस् त्रयः 13068018a कल्मषं गुरुशुश्रूषा हन्ति मानो महद् यशः 13068018c अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः 13068019a वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य 13068019c शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश् च 13068020a यः क्षुद्भयाद् वै न विकर्म कुर्यान्; मृदुर् दान्तश् चातिथेयश् च नित्यम् 13068020c वृत्तिं विप्रायातिसृजेत तस्मै; यस् तुल्यशीलश् च सपुत्रदारः 13068021a शुभे पात्रे ये गुणा गोप्रदाने; तावान् दोषो ब्राह्मणस्वापहारे 13068021c सर्वावस्थं ब्राह्मणस्वापहारो; दाराश् चैषां दूरतो वर्जनीयाः 13069001 भीष्म उवाच 13069001a अत्रैव कीर्त्यते सद्भिर् ब्राह्मणस्वाभिमर्शने 13069001c नृगेण सुमहत् कृच्छ्रं यद् अवाप्तं कुरूद्वह 13069002a निविशन्त्यां पुरा पार्थ द्वारवत्याम् इति श्रुतिः 13069002c अदृश्यत महाकूपस् तृणवीरुत्समावृतः 13069003a प्रयत्नं तत्र कुर्वाणास् तस्मात् कूपाज् जलार्थिनः 13069003c श्रमेण महता युक्तास् तस्मिंस् तोये सुसंवृते 13069004a ददृशुस् ते महाकायं कृकलासम् अवस्थितम् 13069004c तस्य चोद्धरणे यत्नम् अकुर्वंस् ते सहस्रशः 13069005a प्रग्रहैश् चर्मपट्टैश् च तं बद्ध्वा पर्वतोपमम् 13069005c नाशक्नुवन् समुद्धर्तुं ततो जग्मुर् जनार्दनम् 13069006a खम् आवृत्योदपानस्य कृकलासः स्थितो महान् 13069006c तस्य नास्ति समुद्धर्तेत्य् अथ कृष्णे न्यवेदयन् 13069007a स वासुदेवेन समुद्धृतश् च; पृष्टश् च कामान् निजगाद राजा 13069007c नृगस् तदात्मानम् अथो न्यवेदयत्; पुरातनं यज्ञसहस्रयाजिनम् 13069008a तथा ब्रुवाणं तु तम् आह माधवः; शुभं त्वया कर्म कृतं न पापकम् 13069008c कथं भवान् दुर्गतिम् ईदृशीं गतो; नरेन्द्र तद् ब्रूहि किम् एतद् ईदृशम् 13069009a शतं सहस्राणि शतं गवां पुनः; पुनः शतान्य् अष्ट शतायुतानि 13069009c त्वया पुरा दत्तम् इतीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद् गतं तव 13069010a नृगस् ततो ऽब्रवीत् कृष्णं ब्राह्मणस्याग्निहोत्रिणः 13069010c प्रोषितस्य परिभ्रष्टा गौर् एका मम गोधने 13069011a गवां सहस्रे संख्याता तदा सा पशुपैर् मम 13069011c सा ब्राह्मणाय मे दत्ता प्रेत्यार्थम् अभिकाङ्क्षता 13069012a अपश्यत् परिमार्गंश् च तां यां परगृहे द्विजः 13069012c ममेयम् इति चोवाच ब्राह्मणो यस्य साभवत् 13069013a ताव् उभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ 13069013c भवान् दाता भवान् हर्तेत्य् अथ तौ मां तदोचतुः 13069014a शतेन शतसंख्येन गवां विनिमयेन वै 13069014c याचे प्रतिग्रहीतारं स तु माम् अब्रवीद् इदम् 13069015a देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला 13069015c स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने 13069016a कृशं च भरते या गौर् मम पुत्रम् अपस्तनम् 13069016c न सा शक्या मया हातुम् इत्य् उक्त्वा स जगाम ह 13069017a ततस् तम् अपरं विप्रं याचे विनिमयेन वै 13069017c गवां शतसहस्रं वै तत्कृते गृह्यताम् इति 13069018 ब्राह्मण उवाच 13069018a न राज्ञां प्रतिगृह्णामि शक्तो ऽहं स्वस्य मार्गणे 13069018c सैव गौर् दीयतां शीघ्रं ममेति मधुसूदन 13069019a रुक्मम् अश्वांश् च ददतो रजतं स्यन्दनांस् तथा 13069019c न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः 13069020a एतस्मिन्न् एव काले तु चोदितः कालधर्मणा 13069020c पितृलोकम् अहं प्राप्य धर्मराजम् उपागमम् 13069021a यमस् तु पूजयित्वा मां ततो वचनम् अब्रवीत् 13069021c नान्तः संख्यायते राजंस् तव पुण्यस्य कर्मणः 13069022a अस्ति चैव कृतं पापम् अज्ञानात् तद् अपि त्वया 13069022c चरस्व पापं पश्चाद् वा पूर्वं वा त्वं यथेच्छसि 13069023a रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव 13069023c ब्राह्मणस्वस्य चादानं त्रिविधस् ते व्यतिक्रमः 13069024a पूर्वं कृच्छ्रं चरिष्ये ऽहं पश्चाच् छुभम् इति प्रभो 13069024c धर्मराजं ब्रुवन्न् एवं पतितो ऽस्मि महीतले 13069025a अश्रौषं प्रच्युतश् चाहं यमस्योच्चैः प्रभाषतः 13069025c वासुदेवः समुद्धर्ता भविता ते जनार्दनः 13069026a पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते 13069026c प्राप्स्यसे शाश्वता&l लोकाञ् जितान् स्वेनैव कर्मणा 13069027a कूपे ''त्मानम् अधःशीर्षम् अपश्यं पतितं च ह 13069027c तिर्यग्योनिम् अनुप्राप्तं न तु माम् अजहात् स्मृतिः 13069028a त्वया तु तारितो ऽस्म्य् अद्य किम् अन्यत्र तपोबलात् 13069028c अनुजानीहि मां कृष्ण गच्छेयं दिवम् अद्य वै 13069029a अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् 13069029c विमानं दिव्यम् आस्थाय ययौ दिवम् अरिंदम 13069030a ततस् तस्मिन् दिवं प्राप्ते नृगे भरतसत्तम 13069030c वासुदेव इमं श्लोकं जगाद कुरुनन्दन 13069031a ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता 13069031c ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौर् इव 13069032a सतां समागमः सद्भिर् नाफलः पार्थ विद्यते 13069032c विमुक्तं नरकात् पश्य नृगं साधुसमागमात् 13069033a प्रदानं फलवत् तत्र द्रोहस् तत्र तथाफलः 13069033c अपचारं गवां तस्माद् वर्जयेत युधिष्ठिर 13070001 युधिष्ठिर उवाच 13070001a दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मे ऽनघ 13070001c विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् 13070002 भीष्म उवाच 13070002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13070002c ऋषेर् उद्दालकेर् वाक्यं नाचिकेतस्य चोभयोः 13070003a ऋषिर् उद्दालकिर् दीक्षाम् उपगम्य ततः सुतम् 13070003c त्वं माम् उपचरस्वेति नाचिकेतम् अभाषत 13070003e समाप्ते नियमे तस्मिन् महर्षिः पुत्रम् अब्रवीत् 13070004a उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च 13070004c इध्मा दर्भाः सुमनसः कलशश् चाभितो जलम् 13070004e विस्मृतं मे तद् आदाय नदीतीराद् इहाव्रज 13070005a गत्वानवाप्य तत् सर्वं नदीवेगसमाप्लुतम् 13070005c न पश्यामि तद् इत्य् एवं पितरं सो ऽब्रवीन् मुनिः 13070006a क्षुत्पिपासाश्रमाविष्टो मुनिर् उद्दालकिस् तदा 13070006c यमं पश्येति तं पुत्रम् अशपत् स महातपाः 13070007a तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः 13070007c प्रसीदेति ब्रुवन्न् एव गतसत्त्वो ऽपतद् भुवि 13070008a नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः 13070008c किं मया कृतम् इत्य् उक्त्वा निपपात महीतले 13070009a तस्य दुःखपरीतस्य स्वं पुत्रम् उपगूहतः 13070009c व्यतीतं तद् अहःशेषं सा चोग्रा तत्र शर्वरी 13070010a पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह 13070010c प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यम् इवाप्लुतम् 13070011a स पर्यपृच्छत् तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः 13070011c दिव्यैर् गन्धैः समादिग्धं क्षीणस्वप्नम् इवोत्थितम् 13070012a अपि पुत्र जिता लोकाः शुभास् ते स्वेन कर्मणा 13070012c दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः 13070013a प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना 13070013c अन्वर्थं तं पितुर् मध्ये महर्षीणां न्यवेदयत् 13070014a कुर्वन् भवच्छासनम् आशु यातो; ह्य् अहं विशालां रुचिरप्रभावाम् 13070014c वैवस्वतीं प्राप्य सभाम् अपश्यं; सहस्रशो योजनहैमभौमाम् 13070015a दृष्ट्वैव माम् अभिमुखम् आपतन्तं; गृहं निवेद्यासनम् आदिदेश 13070015c वैवस्वतो ऽर्घ्यादिभिर् अर्हणैश् च; भवत्कृते पूजयाम् आस मां सः 13070016a ततस् त्व् अहं तं शनकैर् अवोचं; वृतं सदस्यैर् अभिपूज्यमानम् 13070016c प्राप्तो ऽस्मि ते विषयं धर्मराज; लोकान् अर्हे यान् स्म तान् मे विधत्स्व 13070017a यमो ऽब्रवीन् मां न मृतो ऽसि सौम्य; यमं पश्येत्य् आह तु त्वां तपस्वी 13070017c पिता प्रदीप्ताग्निसमानतेजा; न तच् छक्यम् अनृतं विप्र कर्तुम् 13070018a दृष्टस् ते ऽहं प्रतिगच्छस्व तात; शोचत्य् असौ तव देहस्य कर्ता 13070018c ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान् वृणीष्व 13070019a तेनैवम् उक्तस् तम् अहं प्रत्यवोचं; प्राप्तो ऽस्मि ते विषयं दुर्निवर्त्यम् 13070019c इच्छाम्य् अहं पुण्यकृतां समृद्धा&l; लोकान् द्रष्टुं यदि ते ऽहं वरार्हः 13070020a यानं समारोप्य तु मां स देवो; वाहैर् युक्तं सुप्रभं भानुमन्तम् 13070020c संदर्शयाम् आस तदा स्म लोकान्; सर्वांस् तदा पुण्यकृतां द्विजेन्द्र 13070021a अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् 13070021c नानासंस्थानरूपाणि सर्वरत्नमयानि च 13070022a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13070022c अनेकशतभौमानि सान्तर्जलवनानि च 13070023a वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च 13070023c तरुणादित्यवर्णानि स्थावराणि चराणि च 13070024a भक्ष्यभोज्यमयाञ् शैलान् वासांसि शयनानि च 13070024c सर्वकामफलांश् चैव वृक्षान् भवनसंस्थितान् 13070025a नद्यो वीथ्यः सभा वापी दीर्घिकाश् चैव सर्वशः 13070025c घोषवन्ति च यानानि युक्तान्य् एव सहस्रशः 13070026a क्षीरस्रवा वै सरितो गिरींश् च; सर्पिस् तथा विमलं चापि तोयम् 13070026c वैवस्वतस्यानुमतांश् च देशान्; अदृष्टपूर्वान् सुबहून् अपश्यम् 13070027a सर्वं दृष्ट्वा तद् अहं धर्मराजम्; अवोचं वै प्रभविष्णुं पुराणम् 13070027c क्षीरस्यैताः सर्पिषश् चैव नद्यः; शश्वत् स्रोताः कस्य भोज्याः प्रदिष्टाः 13070028a यमो ऽब्रवीद् विद्धि भोज्यास् त्वम् एता; ये दातारः साधवो गोरसानाम् 13070028c अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् 13070029a न त्व् एवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश् च 13070029c ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13070030a स्वाध्यायाढ्यो यो ऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रम् आसाम् 13070030c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च; द्वारैर् एतैर् गोविशेषाः प्रशस्ताः 13070031a तिस्रो रात्रीर् अद्भिर् उपोष्य भूमौ; तृप्ता गावस् तर्पितेभ्यः प्रदेयाः 13070031c वत्सैः प्रीताः सुप्रजाः सोपचारास्; त्र्यहं दत्त्वा गोरसैर् वर्तितव्यम् 13070032a दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्साम् अपलायिनीं च 13070032c यावन्ति लोमानि भवन्ति तस्यास्; तावद् वर्षाण्य् अश्नुते स्वर्गलोकम् 13070033a तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् 13070033c कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान् संमितान् धेनुदस्य 13070034a गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रम् आहुः 13070034c वृत्तिग्लाने संभ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् 13070035a गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्; गावो दातुं देशकालो ऽविशिष्टः 13070035c अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश् चौदकाश् च 13070036 नाचिकेत उवाच 13070036a श्रुत्वा वैवस्वतवचस् तम् अहं पुनर् अब्रुवम् 13070036c अगोमी gopradAtqNAM कथं लोकान् निगच्छति 13070037a ततो यमो ऽब्रवीद् धीमान् गोप्रदाने परां गतिम् 13070037c गोप्रदानानुकल्पं तु गाम् ऋते सन्ति गोप्रदाः 13070038a अलाभे यो गवां दद्याद् घृतधेनुं यतव्रतः 13070038c तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव 13070039a घृतालाभे च यो दद्यात् तिलधेनुं यतव्रतः 13070039c स दुर्गात् तारितो धेन्वा क्षीरनद्यां प्रमोदते 13070040a तिलालाभे च यो दद्याज् जलधेनुं यतव्रतः 13070040c स कामप्रवहां शीतां नदीम् एताम् उपाश्नुते 13070041a एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् 13070041c दृष्ट्वा च परमं हर्षम् अवापम् अहम् अच्युत 13070042a निवेदये चापि प्रियं भवत्सु; क्रतुर् महान् अल्पधनप्रचारः 13070042c प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः 13070043a शापो ह्य् अयं भवतो ऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे 13070043c दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश् चरिष्ये 13070044a इदं च माम् अब्रवीद् धर्मराजः; पुनः पुनः संप्रहृष्टो द्विजर्षे 13070044c दानेन तात प्रयतो ऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः 13070045a शुद्धो ह्य् अर्थो नावमन्यः स्वधर्मात्; पात्रे देयं देशकालोपपन्ने 13070045c तस्माद् गावस् ते नित्यम् एव प्रदेया; मा भूच् च ते संशयः कश् चिद् अत्र 13070046a एताः पुरा अददन् नित्यम् एव; शान्तात्मानो दानपथे निविष्टाः 13070046c तपांस्य् उग्राण्य् अप्रतिशङ्कमानास्; ते वै दानं प्रददुश् चापि शक्त्या 13070047a काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः 13070047c दत्त्वा तप्त्वा लोकम् अमुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश् च नाके 13070048a एतद् दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य 13070048c काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर् गवां शकृता प्रस्नवैर् वा 13070049a वेदव्रती स्याद् वृषभप्रदाता; वेदावाप्तिर् गोयुगस्य प्रदाने 13070049c तीर्थावाप्तिर् गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने 13070050a गाम् अप्य् एकां कपिलां संप्रदाय; न्यायोपेतां कल्मषाद् विप्रमुच्येत् 13070050c गवां रसात् परमं नास्ति किं चिद्; गवां दानं सुमहत् तद् वदन्ति 13070051a गावो लोकान् धारयन्ति क्षरन्त्यो; गावश् चान्नं संजनयन्ति लोके 13070051c यस् तज् जानन् न गवां हार्दम् एति; स वै गन्ता निरयं पापचेताः 13070052a यत् ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः 13070052c अप्य् एकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन् पुण्यतीर्था नदी वै 13070053a प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस् तुल्याः सूर्यपादैः पृथिव्याम् 13070053c शब्दश् चैकः संततिश् चोपभोगस्; तस्माद् गोदः सूर्य इवाभिभाति 13070054a गुरुं शिष्यो वरयेद् गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता 13070054c विधिज्ञानां सुमहान् एष धर्मो; विधिं ह्य् आद्यं विधयः संश्रयन्ति 13070055a एतद् दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य 13070055c त्वय्य् आशंसन्त्य् अमरा मानवाश् च; वयं चापि प्रसृते पुण्यशीलाः 13070056a इत्य् उक्तो ऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य 13070056c अनुज्ञातस् तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् 13071001 युधिष्ठिर उवाच 13071001a उक्तं वै गोप्रदानं ते नाचिकेतम् ऋषिं प्रति 13071001c माहात्म्यम् अपि चैवोक्तम् उद्देशेन गवां प्रभो 13071002a नृगेण च यथा दुःखम् अनुभूतं महात्मना 13071002c एकापराधाद् अज्ञानात् पितामह महामते 13071003a द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः 13071003c मोक्षहेतुर् अभूत् कृष्णस् तद् अप्य् अवधृतं मया 13071004a किं त्व् अस्ति मम संदेहो गवां लोकं प्रति प्रभो 13071004c तत्त्वतः श्रोतुम् इच्छामि गोदा यत्र विशन्त्य् उत 13071005 भीष्म उवाच 13071005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13071005c यथापृच्छत् पद्मयोनिम् एतद् एव शतक्रतुः 13071006 शक्र उवाच 13071006a स्वर्लोकवासिनां लक्ष्मीम् अभिभूय स्वया त्विषा 13071006c गोलोकवासिनः पश्ये व्रजतः संशयो ऽत्र मे 13071007a कीदृशा भगव&l लोका गवां तद् ब्रूहि मे ऽनघ 13071007c यान् आवसन्ति दातार एतद् इच्छामि वेदितुम् 13071008a कीदृशाः किंफलाः कः स्वित् परमस् तत्र वै गुणः 13071008c कथं च पुरुषास् तत्र गच्छन्ति विगतज्वराः 13071009a कियत् कालं प्रदानस्य दाता च फलम् अश्नुते 13071009c कथं बहुविधं दानं स्याद् अल्पम् अपि वा कथम् 13071010a बह्वीनां कीदृशं दानम् अल्पानां वापि कीदृशम् 13071010c अदत्त्वा गोप्रदाः सन्ति केन वा तच् च शंस मे 13071011a कथं च बहुदाता स्याद् अल्पदात्रा समः प्रभो 13071011c अल्पप्रदाता बहुदः कथं च स्याद् इहेश्वर 13071012a कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते 13071012c एतत् तथ्येन भगवन् मम शंसितुम् अर्हसि 13072001 ब्रह्मोवाच 13072001a यो ऽयं प्रश्नस् त्वया पृष्टो गोप्रदानाधिकारवान् 13072001c नास्य प्रष्टास्ति लोके ऽस्मिंस् त्वत्तो ऽन्यो हि शतक्रतो 13072002a सन्ति नानाविधा लोका यांस् त्वं शक्र न पश्यसि 13072002c पश्यामि यान् अहं लोकान् एकपत्न्यश् च याः स्त्रियः 13072003a कर्मभिश् चापि सुशुभैः सुव्रता ऋषयस् तथा 13072003c सशरीरा हि तान् यान्ति ब्राह्मणाः शुभवृत्तयः 13072004a शरीरन्यासमोक्षेण मनसा निर्मलेन च 13072004c स्वप्नभूतांश् च ता&l लोकान् पश्यन्तीहापि सुव्रताः 13072005a ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः 13072005c न तत्र क्रमते कालो न जरा न च पापकम् 13072005e तथान्यन् नाशुभं किं चिन् न व्याधिस् तत्र न क्लमः 13072006a यद् यच् च गावो मनसा तस्मिन् वाञ्छन्ति वासव 13072006c तत् सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् 13072006e कामगाः कामचारिण्यः कामात् कामांश् च भुञ्जते 13072007a वाप्यः सरांसि सरितो विविधानि वनानि च 13072007c गृहाणि पर्वताश् चैव यावद् द्रव्यं च किं चन 13072008a मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते 13072008c ईदृशान् विद्धि ता&l लोकान् नास्ति लोकस् ततो ऽधिकः 13072009a तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः 13072009c अहंकारैर् विरहिता यान्ति शक्र नरोत्तमाः 13072010a यः सर्वमांसानि न भक्षयीत; पुमान् सदा यावद् अन्ताय युक्तः 13072010c मातापित्रोर् अर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानाम् अनिन्द्यः 13072011a अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश् च 13072011c यावज्जीवं सत्यवृत्ते रतश् च; दाने रतो यः क्षमी चापराधे 13072012a मृदुर् दान्तो देवपरायणश् च; सर्वातिथिश् चापि तथा दयावान् 13072012c ईदृग्गुणो मानवः संप्रयाति; लोकं गवां शाश्वतं चाव्ययं च 13072013a न पारदारी पश्यति लोकम् एनं; न वै गुरुघ्नो न मृषाप्रलापी 13072013c सदापवादी ब्राह्मणः शान्तवेदो; दोषैर् अन्यैर् यश् च युक्तो दुरात्मा 13072014a न मित्रध्रुङ् नैकृतिकः कृतघ्नः; शठो ऽनृजुर् धर्मविद्वेषकश् च 13072014c न ब्रह्महा मनसापि प्रपश्येद्; गवां लोकं पुण्यकृतां निवासम् 13072015a एतत् ते सर्वम् आख्यातं नैपुणेन सुरेश्वर 13072015c गोप्रदानरतानां तु फलं शृणु शतक्रतो 13072016a दायाद्यलब्धैर् अर्थैर् यो गाः क्रीत्वा संप्रयच्छति 13072016c धर्मार्जितधनक्रीतान् स लोकान् अश्नुते ऽक्षयान् 13072017a यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति 13072017c स दिव्यम् अयुतं शक्र वर्षाणां फलम् अश्नुते 13072018a दायाद्या यस्य वै गावो न्यायपूर्वैर् उपार्जिताः 13072018c प्रदत्तास् ताः pradAtqNAM संभवन्त्य् अक्षया ध्रुवाः 13072019a प्रतिगृह्य च यो दद्याद् गाः सुशुद्धेन चेतसा 13072019c तस्यापीहाक्षया&l लोकान् ध्रुवान् विद्धि शचीपते 13072020a जन्मप्रभृति सत्यं च यो ब्रूयान् नियतेन्द्रियः 13072020c गुरुद्विजसहः क्षान्तस् तस्य गोभिः समा गतिः 13072021a न जातु ब्राह्मणो वाच्यो यद् अवाच्यं शचीपते 13072021c मनसा गोषु न द्रुह्येद् गोवृत्तिर् गोनुकम्पकः 13072022a सत्ये धर्मे च निरतस् तस्य शक्र फलं शृणु 13072022c गोसहस्रेण समिता तस्य धेनुर् भवत्य् उत 13072023a क्षत्रियस्य गुणैर् एभिर् अन्वितस्य फलं शृणु 13072023c तस्यापि शततुल्या गौर् भवतीति विनिश्चयः 13072024a वैश्यस्यैते यदि गुणास् तस्य पञ्चाशतं भवेत् 13072024c शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् 13072025a एतच् चैवं यो ऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च 13072025c दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर् बुद्धो धर्मशीलो ऽनहंवाक् 13072026a महत् फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् 13072026c नित्यं दद्याद् एकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च 13072027a वेदाध्यायी गोषु यो भक्तिमांश् च; नित्यं दृष्ट्वा यो ऽभिनन्देत गाश् च 13072027c आ जातितो यश् च गवां नमेत; इदं फलं शक्र निबोध तस्य 13072028a यत् स्याद् इष्ट्वा राजसूये फलं तु; यत् स्याद् इष्ट्वा बहुना काञ्चनेन 13072028c एतत् तुल्यं फलम् अस्याहुर् अग्र्यं; सर्वे सन्तस् त्व् ऋषयो ये च सिद्धाः 13072029a यो ऽग्रं भक्तान् किं चिद् अप्राश्य दद्याद्; गोभ्यो नित्यं गोव्रती सत्यवादी 13072029c शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात् पुण्यशीलः 13072030a य एकं भक्तम् अश्नीयाद् दद्याद् एकं गवां च यत् 13072030c दश वर्षाण्य् अनन्तानि गोव्रती गोनुकम्पकः 13072031a एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति 13072031c यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो 13072031e तावच् छतानां स गवां फलम् आप्नोति शाश्वतम् 13072032a ब्राह्मणस्य फलं हीदं क्षत्रिये ऽभिहितं शृणु 13072032c पञ्चवार्षिकम् एतत् तु क्षत्रियस्य फलं स्मृतम् 13072032e ततो ऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः 13072033a यश् चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति 13072033c यावतीः स्पर्शयेद् गा वै तावत् तु फलम् अश्नुते 13072033e लोम्नि लोम्नि महाभाग लोकाश् चास्याक्षयाः स्मृताः 13072034a संग्रामेष्व् अर्जयित्वा तु यो वै गाः संप्रयच्छति 13072034c आत्मविक्रयतुल्यास् ताः शाश्वता विद्धि कौशिक 13072035a अलाभे यो गवां दद्यात् तिलधेनुं यतव्रतः 13072035c दुर्गात् स तारितो धेन्वा क्षीरनद्यां प्रमोदते 13072036a न त्व् एवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश् च 13072036c कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13072037a स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् 13072037c गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रम् आहुः 13072038a वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् 13072038c गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद् देशकाले विशिष्टे 13072039a अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश् चौकजाश् च 13072039c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च; द्वारैर् एतैर् गोविशेषाः प्रशस्ताः 13072040a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13072040c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13072041a तिस्रो रात्रीस् त्व् अद्भिर् उपोष्य भूमौ; तृप्ता गावस् तर्पितेभ्यः प्रदेयाः 13072041c वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्; त्र्यहं दत्त्वा गोरसैर् वर्तितव्यम् 13072042a दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्ताम् अपलायिनीं च 13072042c यावन्ति लोमानि भवन्ति तस्यास्; तावन्ति वर्षाणि वसत्य् अमुत्र 13072043a तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् 13072043c हलस्य वोढारम् अनन्तवीर्यं; प्राप्नोति लोकान् दशधेनुदस्य 13072044a कान्तारे ब्राह्मणान् गाश् च यः परित्राति कौशिक 13072044c क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु 13072044e अश्वमेधक्रतोस् तुल्यं फलं भवति शाश्वतम् 13072045a मृत्युकाले सहस्राक्ष यां वृत्तिम् अनुकाङ्क्षते 13072045c लोकान् बहुविधान् दिव्यान् यद् वास्य हृदि वर्तते 13072046a तत् सर्वं समवाप्नोति कर्मणा तेन मानवः 13072046c गोभिश् च समनुज्ञातः सर्वत्र स महीयते 13072047a यस् त्व् एतेनैव विधिना गां वनेष्व् अनुगच्छति 13072047c तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः 13072048a अकामं तेन वस्तव्यं मुदितेन शतक्रतो 13072048c मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति 13073001 इन्द्र उवाच 13073001a जानन् यो गाम् अपहरेद् विक्रीयाद् वार्थकारणात् 13073001c एतद् विज्ञातुम् इच्छामि का नु तस्य गतिर् भवेत् 13073002 ब्रह्मोवाच 13073002a भक्षार्थं विक्रयार्थं वा ये ऽपहारं हि कुर्वते 13073002c दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् 13073003a विक्रयार्थं हि यो हिंस्याद् भक्षयेद् वा निरङ्कुशः 13073003c घातयानं हि पुरुषं ये ऽनुमन्येयुर् अर्थिनः 13073004a घातकः खादको वापि तथा यश् चानुमन्यते 13073004c यावन्ति तस्या लोमानि तावद् वर्षाणि मज्जति 13073005a ये दोषा यादृशाश् चैव द्विजयज्ञोपघातके 13073005c विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो 13073006a अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति 13073006c यावद् दाने फलं तस्यास् तावन् निरयम् ऋच्छति 13073007a सुवर्णं दक्षिणाम् आहुर् गोप्रदाने महाद्युते 13073007c सुवर्णं परमं ह्य् उक्तं दक्षिणार्थम् असंशयम् 13073008a गोप्रदानं तारयते सप्त पूर्वांस् तथा परान् 13073008c सुवर्णं दक्षिणां दत्त्वा तावद् द्विगुणम् उच्यते 13073009a सुवर्णं परमं दानं सुवर्णं दक्षिणा परा 13073009c सुवर्णं पावनं शक्र पावनानां परं स्मृतम् 13073010a कुलानां पावनं प्राहुर् जातरूपं शतक्रतो 13073010c एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते 13073011 भीष्म उवाच 13073011a एतत् पितामहेनोक्तम् इन्द्राय भरतर्षभ 13073011c इन्द्रो दशरथायाह रामायाह पिता तथा 13073012a राघवो ऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने 13073012c ऋषिभ्यो लक्ष्मणेनोक्तम् अरण्ये वसता विभो 13073013a पारंपर्यागतं चेदम् ऋषयः संशितव्रताः 13073013c दुर्धरं धारयाम् आसू राजानश् चैव धार्मिकाः 13073013e उपाध्यायेन गदितं मम चेदं युधिष्ठिर 13073014a य इदं ब्राह्मणो नित्यं वदेद् ब्राह्मणसंसदि 13073014c यज्ञेषु गोप्रदानेषु द्वयोर् अपि समागमे 13073015a तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा 13073015c इति ब्रह्मा स भगवान् उवाच परमेश्वरः 13074001 युधिष्ठिर उवाच 13074001a विस्रम्भितो ऽहं भवता धर्मान् प्रवदता विभो 13074001c प्रवक्ष्यामि तु संदेहं तन् मे ब्रूहि पितामह 13074002a व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते 13074002c नियमानां फलं किं च स्वधीतस्य च किं फलम् 13074003a दमस्येह फलं किं च वेदानां धारणे च किम् 13074003c अध्यापने फलं किं च सर्वम् इच्छामि वेदितुम् 13074004a अप्रतिग्राहके किं च फलं लोके पितामह 13074004c तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति 13074005a स्वकर्मनिरतानां च शूराणां चापि किं फलम् 13074005c सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् 13074006a पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा 13074006c आचार्यगुरुशुश्रूषास्व् अनुक्रोशानुकम्पने 13074007a एतत् सर्वम् अशेषेण पितामह यथातथम् 13074007c वेत्तुम् इच्छामि धर्मज्ञ परं कौतूहलं हि मे 13074008 भीष्म उवाच 13074008a यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते 13074008c अखण्डं सम्यग् आरब्धं तस्य लोकाः सनातनाः 13074009a नियमानां फलं राजन् प्रत्यक्षम् इह दृश्यते 13074009c नियमानां क्रतूनां च त्वयावाप्तम् इदं फलम् 13074010a स्वधीतस्यापि च फलं दृश्यते ऽमुत्र चेह च 13074010c इहलोके ऽर्थवान् नित्यं ब्रह्मलोके च मोदते 13074011a दमस्य तु फलं राजञ् शृणु त्वं विस्तरेण मे 13074011c दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः 13074012a यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः 13074012c प्रार्थयन्ति च यद् दान्ता लभन्ते तन् न संशयः 13074013a युज्यन्ते सर्वकामैर् हि दान्ताः सर्वत्र पाण्डव 13074013c स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च 13074014a दानैर् यज्ञैश् च विविधैर् यथा दान्ताः क्षमान्विताः 13074014c दाता कुप्यति नो दान्तस् तस्माद् दानात् परो दमः 13074015a यस् तु दद्याद् अकुप्यन् हि तस्य लोकाः सनातनाः 13074015c क्रोधो हन्ति हि यद् दानं तस्माद् दानात् परो दमः 13074016a अदृश्यानि महाराज स्थानान्य् अयुतशो दिवि 13074016c RSINAM सर्वलोकेषु यानीतो यान्ति देवताः 13074017a दमेन यानि नृपते गच्छन्ति परमर्षयः 13074017c कामयाना महत् स्थानं तस्माद् दानात् परो दमः 13074018a अध्यापकः परिक्लेशाद् अक्षयं फलम् अश्नुते 13074018c विधिवत् पावकं हुत्वा ब्रह्मलोके नराधिप 13074019a अधीत्यापि हि यो वेदान् न्यायविद्भ्यः प्रयच्छति 13074019c गुरुकर्मप्रशंसी च सो ऽपि स्वर्गे महीयते 13074020a क्षत्रियो ऽध्ययने युक्तो यजने दानकर्मणि 13074020c युद्धे यश् च परित्राता सो ऽपि स्वर्गे महीयते 13074021a वैश्यः स्वकर्मनिरतः प्रदानाल् लभते महत् 13074021c शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति 13074022a शूरा बहुविधाः प्रोक्तास् तेषाम् अर्थांश् च मे शृणु 13074022c शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह 13074023a यज्ञशूरा दमे शूराः सत्यशूरास् तथापरे 13074023c युद्धशूरास् तथैवोक्ता दानशूराश् च मानवाः 13074024a बुद्धिशूरास् तथैवान्ये क्षमाशूरास् तथापरे 13074024c आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः 13074025a तैस् तैस् तु नियमैः शूरा बहवः सन्ति चापरे 13074025c वेदाध्ययनशूराश् च शूराश् चाध्यापने रताः 13074026a गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे 13074026c मातृशुश्रूषया शूरा भैक्ष्यशूरास् तथापरे 13074027a सांख्यशूराश् च बहवो योगशूरास् तथापरे 13074027c अरण्ये गृहवासे च शूराश् चातिथिपूजने 13074027e सर्वे यान्ति परा&l लोकान् स्वकर्मफलनिर्जितान् 13074028a धारणं सर्ववेदानां सर्वतीर्थावगाहनम् 13074028c सत्यं च ब्रुवतो नित्यं समं वा स्यान् न वा समम् 13074029a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13074029c अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 13074030a सत्येन सूर्यस् तपति सत्येनाग्निः प्रदीप्यते 13074030c सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् 13074031a सत्येन देवान् प्रीणाति pitqn वै ब्राह्मणांस् तथा 13074031c सत्यम् आहुः परं धर्मं तस्मात् सत्यं न लङ्घयेत् 13074032a मुनयः सत्यनिरता मुनयः सत्यविक्रमाः 13074032c मुनयः सत्यशपथास् तस्मात् सत्यं विशिष्यते 13074032e सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ 13074033a दमः सत्यफलावाप्तिर् उक्ता सर्वात्मना मया 13074033c असंशयं विनीतात्मा सर्वः स्वर्गे महीयते 13074034a ब्रह्मचर्यस्य तु गुणाञ् शृणु मे वसुधाधिप 13074034c आ जन्ममरणाद् यस् तु ब्रह्मचारी भवेद् इह 13074034e न तस्य किं चिद् अप्राप्यम् इति विद्धि जनाधिप 13074035a बह्व्यः कोट्यस् त्व् RSINAM तु ब्रह्मलोके वसन्त्य् उत 13074035c सत्ये रतानां सततं दान्तानाम् ऊर्ध्वरेतसाम् 13074036a ब्रह्मचर्यं दहेद् राजन् सर्वपापान्य् उपासितम् 13074036c ब्राह्मणेन विशेषेण ब्राह्मणो ह्य् अग्निर् उच्यते 13074037a प्रत्यक्षं च तवाप्य् एतद् ब्राह्मणेषु तपस्विषु 13074037c बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः 13074037e तद् ब्रह्मचर्यस्य फलम् ऋषीणाम् इह दृश्यते 13074038a मातापित्रोः पूजने यो धर्मस् तम् अपि मे शृणु 13074038c शुश्रूषते यः पितरं न चासूयेत् कथं चन 13074038e मातरं वानहंवादी गुरुम् आचार्यम् एव च 13074039a तस्य राजन् फलं विद्धि स्वर्लोके स्थानम् उत्तमम् 13074039c न च पश्येत नरकं गुरुशुश्रूषुर् आत्मवान् 13075001 युधिष्ठिर उवाच 13075001a विधिं गवां परम् अहं श्रोतुम् इच्छामि तत्त्वतः 13075001c येन ताञ् शाश्वता&l लोकान् अखिलान् अश्नुवीमहि 13075002 भीष्म उवाच 13075002a न गोदानात् परं किं चिद् विद्यते वसुधाधिप 13075002c गौर् हि न्यायागता दत्ता सद्यस् तारयते कुलम् 13075003a सताम् अर्थे सम्यग् उत्पादितो यः; स वै क्ळ्प्तः सम्यग् इष्टः प्रजाभ्यः 13075003c तस्मात् पूर्वं ह्य् आदिकाले प्रवृत्तं; गवां दाने शृणु राजन् विधिं मे 13075004a पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना 13075004c मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिर् अभाषत 13075005a द्विजातिम् अभिसत्कृत्य श्वः कालम् अभिवेद्य च 13075005c प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः 13075006a आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च 13075006c प्रविश्य च गवां मध्यम् इमां श्रुतिम् उदाहरेत् 13075007a गौर् मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा 13075007c प्रपद्यैवं शर्वरीम् उष्य गोषु; मुनिर् वाणीम् उत्सृजेद् गोप्रदाने 13075008a स ताम् एकां निशां गोभिः समसख्यः समव्रतः 13075008c ऐकात्म्यगमनात् सद्यः कल्मषाद् विप्रमुच्यते 13075009a उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने 13075009c त्रिविधं प्रतिपत्तव्यम् अर्थवादाशिषः स्तवाः 13075010a ऊर्जस्विन्य ऊर्जमेधाश् च यज्ञो; गर्भो ऽमृतस्य जगतश् च प्रतिष्ठा 13075010c क्षितौ राधःप्रभवः शश्वद् एव; प्राजापत्याः सर्वम् इत्य् अर्थवादः 13075011a गावो ममैनः प्रणुदन्तु सौर्यास्; तथा सौम्याः स्वर्गयानाय सन्तु 13075011c आम्नाता मे ददतीर् आश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे 13075012a शेषोत्सर्गे कर्मभिर् देहमोक्षे; सरस्वत्यः श्रेयसि संप्रवृत्ताः 13075012c यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिम् इष्टां प्रपन्नाः 13075013a या वै यूयं सो ऽहम् अद्यैकभावो; युष्मान् दत्त्वा चाहम् आत्मप्रदाता 13075013c मनश्च्युता मनएवोपपन्नाः; संधुक्षध्वं सौम्यरूपोग्ररूपाः 13075014a एवं तस्याग्रे पूर्वम् अर्धं वदेत; गवां दाता विधिवत् पूर्वदृष्टम् 13075014c प्रतिब्रूयाच् छेषम् अर्धं द्विजातिः; प्रतिगृह्णन् वै गोप्रदाने विधिज्ञः 13075015a गां ददानीति वक्तव्यम् अर्घ्यवस्त्रवसुप्रदः 13075015c ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् 13075016a नाम संकीर्तयेत् तस्या यथासंख्योत्तरं स वै 13075016c फलं षड्विंशद् अष्टौ च सहस्राणि च विंशतिः 13075017a एवम् एतान् गुणान् वृद्धान् गवादीनां यथाक्रमम् 13075017c गोप्रदाता समाप्नोति समस्तान् अष्टमे क्रमे 13075018a गोदः शीली निर्भयश् चार्घदाता; न स्याद् दुःखी वसुदाता च कामी 13075018c ऊधस्योढा भारत यश् च विद्वान्; व्याख्यातास् ते वैष्णवाश् चन्द्रलोकाः 13075019a गा वै दत्त्वा गोव्रती स्यात् त्रिरात्रं; निशां चैकां संवसेतेह ताभिः 13075019c काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर् वा गोः शकृता प्रस्नवैर् वा 13075020a वेदव्रती स्याद् वृषभप्रदाता; वेदावाप्तिर् गोयुगस्य प्रदाने 13075020c तथा गवां विधिम् आसाद्य यज्वा; लोकान् अग्र्यान् विन्दते नाविधिज्ञः 13075021a कामान् सर्वान् पार्थिवान् एकसंस्थान्; यो वै दद्यात् कामदुघां च धेनुम् 13075021c सम्यक् ताः स्युर् हव्यकव्यौघवत्यस्; तासाम् उक्ष्णां ज्यायसां संप्रदानम् 13075022a न चाशिष्यायाव्रतायोपकुर्यान्; नाश्रद्दधानाय न वक्रबुद्धये 13075022c गुह्यो ह्य् अयं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् 13075023a सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु 13075023c येषां दानं दीयमानं ह्य् अनिष्टं; नास्तिक्यं चाप्य् आश्रयन्ते ह्य् अपुण्याः 13075024a बार्हस्पत्यं वाक्यम् एतन् निशम्य; ये राजानो गोप्रदानानि कृत्वा 13075024c लोकान् प्राप्ताः पुण्यशीलाः सुवृत्तास्; तान् मे राजन् कीर्त्यमानान् निबोध 13075025a उशीनरो विष्वगश्वो नृगश् च; भगीरथो विश्रुतो यौवनाश्वः 13075025c मान्धाता वै मुचुकुन्दश् च राजा; भूरिद्युम्नो नैषधः सोमकश् च 13075026a पुरूरवा भरतश् चक्रवर्ती; यस्यान्वये भारताः सर्व एव 13075026c तथा वीरो दाशरथिश् च रामो; ये चाप्य् अन्ये विश्रुताः कीर्तिमन्तः 13075027a तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः 13075027c यज्ञैर् दानैस् तपसा राजधर्मैर्; मान्धाताभूद् गोप्रदानैश् च युक्तः 13075028a तस्मात् पार्थ त्वम् अपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व 13075028c द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् 13075029 वैशंपायन उवाच 13075029a तथा सर्वं कृतवान् धर्मराजो; भीष्मेणोक्तो विधिवद् गोप्रदाने 13075029c स मान्धातुर् देवदेवोपदिष्टं; सम्यग् धर्मं धारयाम् आस राजा 13075030a इति नृप सततं गवां प्रदाने; यवशकलान् सह गोमयैः पिबानः 13075030c क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस् तदा बभूव 13075031a स नृपतिर् अभवत् सदैव ताभ्यः; प्रयतमना ह्य् अभिसंस्तुवंश् च गा वै 13075031c नृपधुरि च न गाम् अयुङ्क्त भूयस्; तुरगवरैर् अगमच् च यत्र तत्र 13076001 वैशंपायन उवाच 13076001a ततो युधिष्ठिरो राजा भूयः शांतनवं नृप 13076001c गोदाने विस्तरं धीमान् पप्रच्छ विनयान्वितः 13076002 युधिष्ठिर उवाच 13076002a गोप्रदाने गुणान् सम्यक् पुनः प्रब्रूहि भारत 13076002c न हि तृप्याम्य् अहं वीर शृण्वानो ऽमृतम् ईदृशम् 13076003a इत्य् उक्तो धर्मराजेन तदा शांतनवो नृप 13076003c सम्यग् आह गुणांस् तस्मै गोप्रदानस्य केवलान् 13076004 भीष्म उवाच 13076004a वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् 13076004c दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते 13076005a असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति 13076005c पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् 13076006a जरोग्राम् उपयुक्तार्थां जीर्णां कूपम् इवाजलम् 13076006c दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् 13076007a दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश् च मूल्यैर् अदत्तैः 13076007c क्लेशैर् विप्रं यो ऽफलैः संयुनक्ति; तस्यावीर्याश् चाफलाश् चैव लोकाः 13076008a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13076008c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13076009 युधिष्ठिर उवाच 13076009a कस्मात् समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् 13076009c विशेषम् इच्छामि महानुभाव; श्रोतुं समर्थो हि भवान् प्रवक्तुम् 13076010 भीष्म उवाच 13076010a वृद्धानां ब्रुवतां तात श्रुतं मे यत् प्रभाषसे 13076010c वक्ष्यामि तद् अशेषेण रोहिण्यो निर्मिता यथा 13076011a प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा 13076011c असृजद् वृत्तिम् एवाग्रे प्रजानां हितकाम्यया 13076012a यथा ह्य् अमृतम् आश्रित्य वर्तयन्ति दिवौकसः 13076012c तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो 13076013a अचरेभ्यश् च भूतेभ्यश् चराः श्रेष्ठास् ततो नराः 13076013c ब्राह्मणाश् च ततः श्रेष्ठास् तेषु यज्ञाः प्रतिष्ठिताः 13076014a यज्ञैर् आप्यायते सोमः स च गोषु प्रतिष्ठितः 13076014c सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास् ततः प्रजाः 13076015a एतान्य् एव तु भूतानि प्राक्रोशन् वृत्तिकाङ्क्षया 13076015c वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् 13076016a इतीदं मनसा गत्वा प्रजासर्गार्थम् आत्मनः 13076016c प्रजापतिर् बलाधानम् अमृतं प्रापिबत् तदा 13076017a स गतस् तस्य तृप्तिं तु गन्धं सुरभिम् उद्गिरन् 13076017c ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् 13076018a सासृजत् सौरभेयीस् तु सुरभिर् लोकमातरः 13076018c सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः 13076019a तासाम् अमृतवर्णानां क्षरन्तीनां समन्ततः 13076019c बभूवामृतजः फेनः स्रवन्तीनाम् इवोर्मिजः 13076020a स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः 13076020c शिरस्य् अवाप तत् क्रुद्धः स तदोदैक्षत प्रभुः 13076020e ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्न् इव 13076021a तत् तेजस् तु ततो रौद्रं कपिला गा विशां पते 13076021c नानावर्णत्वम् अनयन् मेघान् इव दिवाकरः 13076022a यास् तु तस्माद् अपक्रम्य सोमम् एवाभिसंश्रिताः 13076022c यथोत्पन्नाः स्ववर्णस्थास् ता नीता नान्यवर्णताम् 13076023a अथ क्रुद्धं महादेवं प्रजापतिर् अभाषत 13076023c अमृतेनावसिक्तस् त्वं नोच्छिष्टं विद्यते गवाम् 13076024a यथा ह्य् अमृतम् आदाय सोमो विष्यन्दते पुनः 13076024c तथा क्षीरं क्षरन्त्य् एता रोहिण्यो ऽमृतसंभवाः 13076025a न दुष्यत्य् अनिलो नाग्निर् न सुवर्णं न चोदधिः 13076025c नामृतेनामृतं पीतं वत्सपीता न वत्सला 13076026a इमा&l लोकान् भरिष्यन्ति हविषा प्रस्नवेन च 13076026c आसाम् ऐश्वर्यम् अश्नीहि सर्वामृतमयं शुभम् 13076027a वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः 13076027c प्रसादयाम् आस मनस् तेन रुद्रस्य भारत 13076028a प्रीतश् चापि महादेवश् चकार वृषभं तदा 13076028c ध्वजं च वाहनं चैव तस्मात् स वृषभध्वजः 13076029a ततो देवैर् महादेवस् तदा पशुपतिः कृतः 13076029c ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते 13076030a एवम् अव्यग्रवर्णानां कपिलानां महौजसाम् 13076030c प्रदाने प्रथमः कल्पः सर्वासाम् एव कीर्तितः 13076031a लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः 13076031c सौम्याः पुण्याः कामदाः प्राणदाश् च; गा वै दत्त्वा सर्वकामप्रदः स्यात् 13076032a इमं गवां प्रभवविधानम् उत्तमं; पठन् सदा शुचिर् अतिमङ्गलप्रियः 13076032c विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान् पशुधनम् आप्नुयात् तथा 13076033a हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् 13076033c एतान् सर्वान् गोप्रदाने गुणान् वै; दाता राजन्न् आप्नुयाद् वै सदैव 13076034 वैशंपायन उवाच 13076034a पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिर् आजमीढः 13076034c सौवर्णकांस्योपदुहास् ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः 13076035a तथैव तेभ्यो ऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव 13076035c यज्ञान् समुद्दिश्य च दक्षिणार्थे; लोकान् विजेतुं परमां च कीर्तिम् 13077001 भीष्म उवाच 13077001a एतस्मिन्न् एव काले तु वसिष्ठम् ऋषिसत्तमम् 13077001c इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः 13077002a सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् 13077002c पुरोहितम् इदं प्रष्टुम् अभिवाद्योपचक्रमे 13077003 सौदास उवाच 13077003a त्रैलोक्ये भगवन् किं स्वित् पवित्रं कथ्यते ऽनघ 13077003c यत् कीर्तयन् सदा मर्त्यः प्राप्नुयात् पुण्यम् उत्तमम् 13077004 भीष्म उवाच 13077004a तस्मै प्रोवाच वचनं प्रणताय हितं तदा 13077004c गवाम् उपनिषद् विद्वान् नमस्कृत्य गवां शुचिः 13077005a गावः सुरभिगन्धिन्यस् तथा गुग्गुलुगन्धिकाः 13077005c गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् 13077006a गावो भूतं भविष्यच् च गावः पुष्टिः सनातनी 13077006c गावो लक्ष्म्यास् तथा मूलं गोषु दत्तं न नश्यति 13077006e अन्नं हि सततं गावो देवानां परमं हविः 13077007a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13077007c गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः 13077008a सायं प्रातश् च सततं होमकाले महामते 13077008c गावो ददति वै होम्यम् ऋषिभ्यः पुरुषर्षभ 13077009a कानि चिद् यानि दुर्गाणि दुष्कृतानि कृतानि च 13077009c तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो 13077010a एकां च दशगुर् दद्याद् दश दद्याच् च गोशती 13077010c शतं सहस्रगुर् दद्यात् सर्वे तुल्यफला हि ते 13077011a अनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः 13077011c समृद्धो यश् च कीनाशो नार्घ्यम् अर्हन्ति ते त्रयः 13077012a कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् 13077012c सुव्रतां वस्त्रसंवीताम् उभौ लोकौ जयन्ति ते 13077013a युवानम् इन्द्रियोपेतं शतेन सह यूथपम् 13077013c गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम् 13077014a वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप 13077014c ऐश्वर्यं ते ऽभिजायन्ते जायमानाः पुनः पुनः 13077015a नाकीर्तयित्वा गाः सुप्यान् नास्मृत्य पुनर् उत्पतेत् 13077015c सायं प्रातर् नमस्येच् च गास् ततः पुष्टिम् आप्नुयात् 13077016a गवां मूत्रपुरीषस्य नोद्विजेत कदा चन 13077016c न चासां मांसम् अश्नीयाद् गवां व्युष्टिं तथाश्नुते 13077017a गाश् च संकीर्तयेन् नित्यं नावमन्येत गास् तथा 13077017c अनिष्टं स्वप्नम् आलक्ष्य गां नरः संप्रकीर्तयेत् 13077018a गोमयेन सदा स्नायाद् गोकरीषे च संविशेत् 13077018c श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् 13077019a सार्द्रचर्मणि भुञ्जीत निरीक्षन् वारुणीं दिशम् 13077019c वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते 13077020a घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13077020c घृतं दद्याद् घृतं प्राशेद् गवां व्युष्टिं तथाश्नुते 13077021a गोमत्या विद्यया धेनुं तिलानाम् अभिमन्त्र्य यः 13077021c रसरत्नमयीं दद्यान् न स शोचेत् कृताकृते 13077022a गावो माम् उपतिष्ठन्तु हेमशृङ्गाः पयोमुचः 13077022c सुरभ्यः सौरभेयाश् च सरितः सागरं यथा 13077023a गावः पश्यन्तु मां नित्यं गावः पश्याम्य् अहं तदा 13077023c गावो ऽस्माकं वयं तासां यतो गावस् ततो वयम् 13077024a एवं रात्रौ दिवा चैव समेषु विषमेषु च 13077024c महाभयेषु च नरः कीर्तयन् मुच्यते भयात् 13078001 वसिष्ठ उवाच 13078001a शतं वर्षसहस्राणां तपस् तप्तं सुदुश्चरम् 13078001c गोभिः पूर्वविसृष्टाभिर् गच्छेम श्रेष्ठताम् इति 13078002a लोके ऽस्मिन् दक्षिणानां च सर्वासां वयम् उत्तमाः 13078002c भवेम न च लिप्येम दोषेणेति परंतप 13078003a स एव चेतसा तेन हतो लिप्येत सर्वदा 13078003c शकृता च पवित्रार्थं कुर्वीरन् देवमानुषाः 13078004a तथा सर्वाणि भूतानि स्थावराणि चराणि च 13078004c प्रदातारश् च गोलोकान् गच्छेयुर् इति मानद 13078005a ताभ्यो वरं ददौ ब्रह्मा तपसो ऽन्ते स्वयं प्रभुः 13078005c एवं भवत्व् इति विभुर् लोकांस् तारयतेति च 13078006a उत्तस्थुः सिद्धिकामास् ता भूतभव्यस्य मातरः 13078006c तपसो ऽन्ते महाराज गावो लोकपरायणाः 13078007a तस्माद् गावो महाभागाः पवित्रं परम् उच्यते 13078007c तथैव सर्वभूतानां गावस् तिष्ठन्ति मूर्धनि 13078008a समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् 13078008c सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते 13078009a रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् 13078009c सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते 13078010a समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् 13078010c सुव्रतां वस्त्रसंवीतां सोमलोके महीयते 13078011a समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् 13078011c सुव्रतां वस्त्रसंवीताम् इन्द्रलोके महीयते 13078012a समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् 13078012c सुव्रतां वस्त्रसंवीताम् अग्निलोके महीयते 13078013a समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् 13078013c सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते 13078014a अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् 13078014c प्रदाय वस्त्रसंवीतां वारुणं लोकम् अश्नुते 13078015a वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13078015c प्रदाय वस्त्रसंवीतां वायुलोके महीयते 13078016a हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13078016c प्रदाय वस्त्रसंवीतां कौबेरं लोकम् अश्नुते 13078017a पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् 13078017c प्रदाय वस्त्रसंवीतां पितृलोके महीयते 13078018a सवत्सां पीवरीं दत्त्वा शितिकण्ठाम् अलंकृताम् 13078018c वैश्वदेवम् असंबाधं स्थानं श्रेष्ठं प्रपद्यते 13078019a समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् 13078019c सुव्रतां वस्त्रसंवीतां वसूनां लोकम् अश्नुते 13078020a पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् 13078020c प्रदाय वस्त्रसंवीतां साध्यानां लोकम् अश्नुते 13078021a वैराटपृष्ठम् उक्षाणं सर्वरत्नैर् अलंकृतम् 13078021c प्रदाय मरुतां लोकान् अजरान् प्रतिपद्यते 13078022a वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् 13078022c गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति मानवः 13078023a शितिकण्ठम् अनड्वाहं सर्वरत्नैर् अलंकृतम् 13078023c दत्त्वा प्रजापतेर् लोकान् विशोकः प्रतिपद्यते 13078024a गोप्रदानरतो याति भित्त्वा जलदसंचयान् 13078024c विमानेनार्कवर्णेन दिवि राजन् विराजता 13078025a तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः 13078025c रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् 13078026a वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः 13078026c हासैश् च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते 13078027a यावन्ति लोमानि भवन्ति धेन्वास्; तावन्ति वर्षाणि महीयते सः 13078027c स्वर्गाच् च्युतश् चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः 13079001 वसिष्ठ उवाच 13079001a घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः 13079001c घृतनद्यो घृतावर्तास् ता मे सन्तु सदा गृहे 13079002a घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् 13079002c घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् 13079003a गावो ममाग्रतो नित्यं गावः पृष्ठत एव च 13079003c गावो मे सर्वतश् चैव गवां मध्ये वसाम्य् अहम् 13079004a इत्य् आचम्य जपेत् सायं प्रातश् च पुरुषः सदा 13079004c यद् अह्ना कुरुते पापं तस्मात् स परिमुच्यते 13079005a प्रासादा यत्र सौवर्णा वसोर् धारा च यत्र सा 13079005c गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः 13079006a नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः 13079006c वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः 13079007a गवां शतसहस्रं तु यः प्रयच्छेद् यथाविधि 13079007c पराम् ऋद्धिम् अवाप्याथ स गोलोके महीयते 13079008a दश चोभयतः प्रेत्य मातापित्रोः पितामहान् 13079008c दधाति सुकृता&l लोकान् पुनाति च कुलं नरः 13079009a धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानाम् अपि च प्रदाय 13079009c पानीयदाता च यमस्य लोके; न यातनां कां चिद् उपैति तत्र 13079010a पवित्रम् अग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरो ऽथाप्रमेयाः 13079010c अन्वालभेद् दक्षिणतो व्रजेच् च; दद्याच् च पात्रे प्रसमीक्ष्य कालम् 13079011a धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् 13079011c प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः 13079012a सुरूपा बहुरूपाश् च विश्वरूपाश् च मातरः 13079012c गावो माम् उपतिष्ठन्ताम् इति नित्यं प्रकीर्तयेत् 13079013a नातः पुण्यतरं दानं नातः पुण्यतरं फलम् 13079013c नातो विशिष्टं लोकेषु भूतं भवितुम् अर्हति 13079014a त्वचा लोम्नाथ शृङ्गैश् च वालैः क्षीरेण मेदसा 13079014c यज्ञं वहन्ति संभूय किम् अस्त्य् अभ्यधिकं ततः 13079015a यया सर्वम् इदं व्याप्तं जगत् स्थावरजङ्गमम् 13079015c तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् 13079016a गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस् ते 13079016c न हि परम् इह दानम् अस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् 13079017 भीष्म उवाच 13079017a परम् इदम् इति भूमिपो विचिन्त्य; प्रवरम् ऋषेर् वचनं ततो महात्मा 13079017c व्यसृजत नियतात्मवान् द्विजेभ्यः; सुबहु च गोधनम् आप्तवांश् च लोकान् 13080001 युधिष्ठिर उवाच 13080001a पवित्राणां पवित्रं यच् छ्रेष्ठं लोके च यद् भवेत् 13080001c पावनं परमं चैव तन् मे ब्रूहि पितामह 13080002 भीष्म उवाच 13080002a गावो महार्थाः पुण्याश् च तारयन्ति च मानवान् 13080002c धारयन्ति प्रजाश् चेमाः पयसा हविषा तथा 13080003a न हि पुण्यतमं किं चिद् गोभ्यो भरतसत्तम 13080003c एताः पवित्राः पुण्याश् च त्रिषु लोकेष्व् अनुत्तमाः 13080004a देवानाम् उपरिष्टाच् च गावः प्रतिवसन्ति वै 13080004c दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः 13080005a मान्धाता यौवनाश्वश् च ययातिर् नहुषस् तथा 13080005c गावो ददन्तः सततं सहस्रशतसंमिताः 13080005e गताः परमकं स्थानं देवैर् अपि सुदुर्लभम् 13080006a अपि चात्र पुरावृत्तं कथयिष्यामि ते ऽनघ 13080007a ऋषीणाम् उत्तमं धीमान् कृष्णद्वैपायनं शुकः 13080007c अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः 13080007e पितरं परिपप्रच्छ दृष्टलोकपरावरम् 13080008a को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते 13080008c किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः 13080009a केन देवाः पवित्रेण स्वर्गम् अश्नन्ति वा विभो 13080009c किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः 13080010a दानानाम् उत्तमं किं च किं च सत्रम् अतः परम् 13080010c पवित्राणां पवित्रं च यत् तद् ब्रूहि ममानघ 13080011a एतच् छ्रुत्वा तु वचनं व्यासः परमधर्मवित् 13080011c पुत्रायाकथयत् सर्वं तत्त्वेन भरतर्षभ 13080012 व्यास उवाच 13080012a गावः प्रतिष्ठा भूतानां तथा गावः परायणम् 13080012c गावः पुण्याः पवित्राश् च पावनं धर्म एव च 13080013a पूर्वम् आसन्नशृङ्गा वै गाव इत्य् अनुशुश्रुमः 13080013c शृङ्गार्थे समुपासन्त ताः किल प्रभुम् अव्ययम् 13080014a ततो ब्रह्मा तु गाः प्रायम् उपविष्टाः समीक्ष्य ह 13080014c ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः 13080015a तासां शृङ्गाण्य् अजायन्त यस्या यादृङ् मनोगतम् 13080015c नानावर्णाः शृङ्गवन्त्यस् ता व्यरोचन्त पुत्रक 13080016a ब्रह्मणा वरदत्तास् ता हव्यकव्यप्रदाः शुभाः 13080016c पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः 13080016e गावस् तेजो महद् दिव्यं गवां दानं प्रशस्यते 13080017a ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः 13080017c ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश् च ते 13080017e गवां लोकं तथा पुण्यम् आप्नुवन्ति च ते ऽनघ 13080018a यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः 13080018c पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम 13080019a सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 13080019c सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा 13080020a रक्तोत्पलवनैश् चैव मणिदण्डैर् हिरण्मयैः 13080020c तरुणादित्यसंकाशैर् भान्ति तत्र जलाशयाः 13080021a महार्हमणिपत्रैश् च काञ्चनप्रभकेसरैः 13080021c नीलोत्पलविमिश्रैश् च सरोभिर् बहुपङ्कजैः 13080022a करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः 13080022c संतानकवनैः फुल्लैर् वृक्षैश् च समलंकृताः 13080023a निर्मलाभिश् च मुक्ताभिर् मणिभिश् च महाधनैः 13080023c उद्धूतपुलिनास् तत्र जातरूपैश् च निम्नगाः 13080024a सर्वरत्नमयैश् चित्रैर् अवगाढा नगोत्तमैः 13080024c जातरूपमयैश् चान्यैर् हुताशनसमप्रभैः 13080025a सौवर्णगिरयस् तत्र मणिरत्नशिलोच्चयाः 13080025c सर्वरत्नमयैर् भान्ति शृङ्गैश् चारुभिर् उच्छ्रितैः 13080026a नित्यपुष्पफलास् तत्र नगाः पत्ररथाकुलाः 13080026c दिव्यगन्धरसैः पुष्पैः फलैश् च भरतर्षभ 13080027a रमन्ते पुण्यकर्माणस् तत्र नित्यं युधिष्ठिर 13080027c सर्वकामसमृद्धार्था निःशोका गतमन्यवः 13080028a विमानेषु विचित्रेषु रमणीयेषु भारत 13080028c मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः 13080029a उपक्रीडन्ति तान् राजञ् शुभाश् चाप्सरसां गणाः 13080029c एता&l लोकान् अवाप्नोति गां दत्त्वा वै युधिष्ठिर 13080030a यासाम् अधिपतिः पूषा मारुतो बलवान् बली 13080030c ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः 13080031a सुरूपा बहुरूपाश् च विश्वरूपाश् च मातरः 13080031c प्राजापत्या इति ब्रह्मञ् जपेन् नित्यं यतव्रतः 13080032a गास् तु शुश्रूषते यश् च समन्वेति च सर्वशः 13080032c तस्मै तुष्टाः प्रयच्छन्ति वरान् अपि सुदुर्लभान् 13080033a न द्रुह्येन् मनसा चापि गोषु ता हि सुखप्रदाः 13080033c अर्चयेत सदा चैव नमस्कारैश् च पूजयेत् 13080033e दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते 13080034a येन देवाः पवित्रेण भुञ्जते लोकम् उत्तमम् 13080034c यत् पवित्रं पवित्राणां तद् घृतं शिरसा वहेत् 13080035a घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13080035c घृतं प्राशेद् घृतं दद्याद् गवां व्युष्टिं तथाश्नुते 13080036a त्र्यहम् उष्णं पिबेन् मूत्रं त्र्यहम् उष्णं पिबेत् पयः 13080036c गवाम् उष्णं पयः पीत्वा त्र्यहम् उष्णं घृतं पिबेत् 13080036e त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम् 13080037a निर्हृतैश् च यवैर् गोभिर् मासं प्रसृतयावकः 13080037c ब्रह्महत्यासमं पापं सर्वम् एतेन शुध्यति 13080038a पराभवार्थं दैत्यानां देवैः शौचम् इदं कृतम् 13080038c देवत्वम् अपि च प्राप्ताः संसिद्धाश् च महाबलाः 13080039a गावः पवित्राः पुण्याश् च पावनं परमं महत् 13080039c ताश् च दत्त्वा द्विजातिभ्यो नरः स्वर्गम् उपाश्नुते 13080040a गवां मध्ये शुचिर् भूत्वा गोमतीं मनसा जपेत् 13080040c पूताभिर् अद्भिर् आचम्य शुचिर् भवति निर्मलः 13080041a अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि 13080041c विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः 13080042a अध्यापयेरञ् शिष्यान् वै गोमतीं यज्ञसंमिताम् 13080042c त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् 13080043a पुत्रकामश् च लभते पुत्रं धनम् अथापि च 13080043c पतिकामा च भर्तारं सर्वकामांश् च मानवः 13080043e गावस् तुष्टाः प्रयच्छन्ति सेविता वै न संशयः 13080044a एवम् एता महाभागा यज्ञियाः सर्वकामदाः 13080044c रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् 13080045a इत्य् उक्तः स महातेजाः शुकः पित्रा महात्मना 13080045c पूजयाम् आस गा नित्यं तस्मात् त्वम् अपि पूजय 13081001 युधिष्ठिर उवाच 13081001a मया गवां पुरीषं वै श्रिया जुष्टम् इति श्रुतम् 13081001c एतद् इच्छाम्य् अहं श्रोतुं संशयो ऽत्र हि मे महान् 13081002 भीष्म उवाच 13081002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13081002c गोभिर् नृपेह संवादं श्रिया भरतसत्तम 13081003a श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह 13081003c गावो ऽथ विस्मितास् तस्या दृष्ट्वा रूपस्य संपदम् 13081004 गाव ऊचुः 13081004a कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि 13081004c विस्मिताः स्म महाभागे तव रूपस्य संपदा 13081005a इच्छामस् त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि 13081005c तत्त्वेन च सुवर्णाभे सर्वम् एतद् ब्रवीहि नः 13081006 श्रीर् उवाच 13081006a लोककान्तास्मि भद्रं वः श्रीर् नाम्नेह परिश्रुता 13081006c मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः 13081007a इन्द्रो विवस्वान् सोमश् च विष्णुर् आपो ऽग्निर् एव च 13081007c मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास् तथा 13081008a यांश् च द्विषाम्य् अहं गावस् ते विनश्यन्ति सर्वशः 13081008c धर्मार्थकामहीनाश् च ते भवन्त्य् असुखान्विताः 13081009a एवंप्रभावां मां गावो विजानीत सुखप्रदाम् 13081009c इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा 13081009e आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः 13081010 गाव ऊचुः 13081010a अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह 13081010c न त्वाम् इच्छामि भद्रं ते गम्यतां यत्र रोचते 13081011a वपुष्मन्त्यो वयं सर्वाः किम् अस्माकं त्वयाद्य वै 13081011c यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया 13081012 श्रीर् उवाच 13081012a किम् एतद् वः क्षमं गावो यन् मां नेहाभ्यनन्दथ 13081012c न मां संप्रति गृह्णीथ कस्माद् वै दुर्लभां सतीम् 13081013a सत्यश् च लोकवादो ऽयं लोके चरति सुव्रताः 13081013c स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः 13081014a महद् उग्रं तपः कृत्वा मां निषेवन्ति मानवाः 13081014c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 13081015a क्षमम् एतद् धि वो गावः प्रतिगृह्णीत माम् इह 13081015c नावमन्या ह्य् अहं सौम्यास् त्रैलोक्ये सचराचरे 13081016 गाव ऊचुः 13081016a नावमन्यामहे देवि न त्वां परिभवामहे 13081016c अध्रुवा चलचित्तासि ततस् त्वां वर्जयामहे 13081017a बहुनात्र किम् उक्तेन गम्यतां यत्र वाञ्छसि 13081017c वपुष्मत्यो वयं सर्वाः किम् अस्माकं त्वयानघे 13081018 श्रीर् उवाच 13081018a अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः 13081018c प्रत्याख्यानेन युष्माभिः प्रसादः क्रियताम् इति 13081019a महाभागा भवत्यो वै शरण्याः शरणागताम् 13081019c परित्रायन्तु मां नित्यं भजमानाम् अनिन्दिताम् 13081019e माननां त्व् अहम् इच्छामि भवत्यः सततं शुभाः 13081020a अप्य् एकाङ्गे तु वो वस्तुम् इच्छामि च सुकुत्सिते 13081020c न वो ऽस्ति कुत्सितं किं चिद् अङ्गेष्व् आलक्ष्यते ऽनघाः 13081021a पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत 13081021c वसेयं यत्र चाङ्गे ऽहं तन् मे व्याख्यातुम् अर्हथ 13081022 भीष्म उवाच 13081022a एवम् उक्तास् तु ता गावः शुभाः करुणवत्सलाः 13081022c संमन्त्र्य सहिताः सर्वाः श्रियम् ऊचुर् नराधिप 13081023a अवश्यं मानना कार्या तवास्माभिर् यशस्विनि 13081023c शकृन्मूत्रे निवस नः पुण्यम् एतद् धि नः शुभे 13081024 श्रीर् उवाच 13081024a दिष्ट्या प्रसादो युष्माभिः कृतो मे ऽनुग्रहात्मकः 13081024c एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः 13081025 भीष्म उवाच 13081025a एवं कृत्वा तु समयं श्रीर् गोभिः सह भारत 13081025c पश्यन्तीनां ततस् तासां तत्रैवान्तरधीयत 13081026a एतद् गोशकृतः पुत्र माहात्म्यं ते ऽनुवर्णितम् 13081026c माहात्म्यं च गवां भूयः श्रूयतां गदतो मम 13082001 भीष्म उवाच 13082001a ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश् च ये 13082001c तेषां सत्राणि यज्ञाश् च नित्यम् एव युधिष्ठिर 13082002a ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते 13082002c तेन यज्ञस्य यज्ञत्वम् अतोमूलं च लक्ष्यते 13082003a दानानाम् अपि सर्वेषां गवां दानं प्रशस्यते 13082003c गावः श्रेष्ठाः पवित्राश् च पावनं ह्य् एतद् उत्तमम् 13082004a पुष्ट्यर्थम् एताः सेवेत शान्त्यर्थम् अपि चैव ह 13082004c पयो दधि घृतं यासां सर्वपापप्रमोचनम् 13082005a गावस् तेजः परं प्रोक्तम् इह लोके परत्र च 13082005c न गोभ्यः परमं किं चित् पवित्रं पुरुषर्षभ 13082006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13082006c पितामहस्य संवादम् इन्द्रस्य च युधिष्ठिर 13082007a पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे 13082007c प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः 13082008a अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः 13082008c देवासुरसुपर्णाश् च प्रजानां पतयस् तथा 13082008e पर्युपासन्त कौरव्य कदा चिद् वै पितामहम् 13082009a नारदः पर्वतश् चैव विश्वावसुहहाहुहू 13082009c दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् 13082010a तत्र दिव्यानि पुष्पाणि प्रावहत् पवनस् तथा 13082010c आजह्रुर् ऋतवश् चापि सुगन्धीनि पृथक् पृथक् 13082011a तस्मिन् देवसमावाये सर्वभूतसमागमे 13082011c दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते 13082011e इन्द्रः पप्रच्छ देवेशम् अभिवाद्य प्रणम्य च 13082012a देवानां भगवन् कस्माल् लोकेशानां पितामह 13082012c उपरिष्टाद् गवां लोक एतद् इच्छामि वेदितुम् 13082013a किं तपो ब्रह्मचर्यं वा गोभिः कृतम् इहेश्वर 13082013c देवानाम् उपरिष्टाद् यद् वसन्त्य् अरजसः सुखम् 13082014a ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् 13082014c अवज्ञातास् त्वया नित्यं गावो बलनिसूदन 13082015a तेन त्वम् आसां माहात्म्यं न वेत्थ शृणु तत् प्रभो 13082015c गवां प्रभावं परमं माहात्म्यं च सुरर्षभ 13082016a यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव 13082016c एताभिश् चाप्य् ऋते यज्ञो न प्रवर्तेत् कथं चन 13082017a धारयन्ति प्रजाश् चैव पयसा हविषा तथा 13082017c एतासां तनयाश् चापि कृषियोगम् उपासते 13082018a जनयन्ति च धान्यानि बीजानि विविधानि च 13082018c ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः 13082019a पयो दधि घृतं चैव पुण्याश् चैताः सुराधिप 13082019c वहन्ति विविधान् भारान् क्षुत्तृष्णापरिपीडिताः 13082020a मुनींश् च धारयन्तीह प्रजाश् चैवापि कर्मणा 13082020c वासवाकूटवाहिन्यः कर्मणा सुकृतेन च 13082020e उपरिष्टात् ततो ऽस्माकं वसन्त्य् एताः सदैव हि 13082021a एतत् ते कारणं शक्र निवासकृतम् अद्य वै 13082021c गवां देवोपरिष्टाद् धि समाख्यातं शतक्रतो 13082022a एता हि वरदत्ताश् च वरदाश् चैव वासव 13082022c सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः 13082023a यदर्थं गा गताश् चैव सौरभ्यः सुरसत्तम 13082023c तच् च मे शृणु कार्त्स्न्येन वदतो बलसूदन 13082024a पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु 13082024c त्री&l लोकान् अनुशासत्सु विष्णौ गर्भत्वम् आगते 13082025a अदित्यास् तप्यमानायास् तपो घोरं सुदुश्चरम् 13082025c पुत्रार्थम् अमरश्रेष्ठ पादेनैकेन नित्यदा 13082026a तां तु दृष्ट्वा महादेवीं तप्यमानां महत् तपः 13082026c दक्षस्य दुहिता देवी सुरभिर् नाम नामतः 13082027a अतप्यत तपो घोरं हृष्टा धर्मपरायणा 13082027c कैलासशिखरे रम्ये देवगन्धर्वसेविते 13082028a व्यतिष्ठद् एकपादेन परमं योगम् आस्थिता 13082028c दश वर्षसहस्राणि दश वर्षशतानि च 13082029a संतप्तास् तपसा तस्या देवाः सर्षिमहोरगाः 13082029c तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् 13082030a अथाहम् अब्रुवं तत्र देवीं तां तपसान्विताम् 13082030c किमर्थं तप्यते देवि तपो घोरम् अनिन्दिते 13082031a प्रीतस् ते ऽहं महाभागे तपसानेन शोभने 13082031c वरयस्व वरं देवि दातास्मीति पुरंदर 13082032 सुरभ्य् उवाच 13082032a वरेण भगवन् मह्यं कृतं लोकपितामह 13082032c एष एव वरो मे ऽद्य यत् प्रीतो ऽसि ममानघ 13082033 ब्रह्मोवाच 13082033a ताम् एवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर 13082033c प्रत्यब्रुवं यद् देवेन्द्र तन् निबोध शचीपते 13082034a अलोभकाम्यया देवि तपसा च शुभेन ते 13082034c प्रसन्नो ऽहं वरं तस्माद् अमरत्वं ददानि ते 13082035a त्रयाणाम् अपि लोकानाम् उपरिष्टान् निवत्स्यसि 13082035c मत्प्रसादाच् च विख्यातो गोलोकः स भविष्यति 13082036a मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास् तव 13082036c निवत्स्यन्ति महाभागे सर्वा दुहितरश् च ते 13082037a मनसा चिन्तिता भोगास् त्वया वै दिव्यमानुषाः 13082037c यच् च स्वर्गसुखं देवि तत् ते संपत्स्यते शुभे 13082038a तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः 13082038c न तत्र क्रमते मृत्युर् न जरा न च पावकः 13082038e न दैन्यं नाशुभं किं चिद् विद्यते तत्र वासव 13082039a तत्र दिव्यान्य् अरण्यानि दिव्यानि भवनानि च 13082039c विमानानि च युक्तानि कामगानि च वासव 13082040a व्रतैश् च विविधैः पुण्यैस् तथा तीर्थानुसेवनात् 13082040c तपसा महता चैव सुकृतेन च कर्मणा 13082040e शक्यः समासादयितुं गोलोकः पुष्करेक्षण 13082041a एतत् ते सर्वम् आख्यातं मया शक्रानुपृच्छते 13082041c न ते परिभवः कार्यो गवाम् अरिनिसूदन 13082042 भीष्म उवाच 13082042a एतच् छ्रुत्वा सहस्राक्षः पूजयाम् आस नित्यदा 13082042c गाश् चक्रे बहुमानं च तासु नित्यं युधिष्ठिर 13082043a एतत् ते सर्वम् आख्यातं पावनं च महाद्युते 13082043c पवित्रं परमं चापि गवां माहात्म्यम् उत्तमम् 13082043e कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् 13082044a य इदं कथयेन् नित्यं ब्राह्मणेभ्यः समाहितः 13082044c हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह 13082044e सार्वकामिकम् अक्षय्यं pitqMs तस्योपतिष्ठति 13082045a गोषु भक्तश् च लभते यद् यद् इच्छति मानवः 13082045c स्त्रियो ऽपि भक्ता या गोषु ताश् च कामान् अवाप्नुयुः 13082046a पुत्रार्थी लभते पुत्रं कन्या पतिम् अवाप्नुयात् 13082046c धनार्थी लभते वित्तं धर्मार्थी धर्मम् आप्नुयात् 13082047a विद्यार्थी प्राप्नुयाद् विद्यां सुखार्थी प्राप्नुयात् सुखम् 13082047c न किं चिद् दुर्लभं चैव गवां भक्तस्य भारत 13083001 युधिष्ठिर उवाच 13083001a उक्तं पितामहेनेदं गवां दानम् अनुत्तमम् 13083001c विशेषेण नरेन्द्राणाम् इति धर्मम् अवेक्षताम् 13083002a राज्यं हि सततं दुःखम् आश्रमाश् च सुदुर्विदाः 13083002c परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः 13083002e भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः 13083003a पूयन्ते ते ऽत्र नियतं प्रयच्छन्तो वसुंधराम् 13083003c पूर्वं च कथिता धर्मास् त्वया मे कुरुनन्दन 13083004a एवम् एव गवाम् उक्तं प्रदानं ते नृगेण ह 13083004c ऋषिणा नाचिकेतेन पूर्वम् एव निदर्शितम् 13083005a वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा 13083005c सर्वक्रतुषु चोद्दिष्टं भूमिर् गावो ऽथ काञ्चनम् 13083006a तत्र श्रुतिस् तु परमा सुवर्णं दक्षिणेति वै 13083006c एतद् इच्छाम्य् अहं श्रोतुं पितामह यथातथम् 13083007a किं सुवर्णं कथं जातं कस्मिन् काले किमात्मकम् 13083007c किं दानं किं फलं चैव कस्माच् च परम् उच्यते 13083008a कस्माद् दानं सुवर्णस्य पूजयन्ति मनीषिणः 13083008c कस्माच् च दक्षिणार्थं तद् यज्ञकर्मसु शस्यते 13083009a कस्माच् च पावनं श्रेष्ठं भूमेर् गोभ्यश् च काञ्चनम् 13083009c परमं दक्षिणार्थे च तद् ब्रवीहि पितामह 13083010 भीष्म उवाच 13083010a शृणु राजन्न् अवहितो बहुकारणविस्तरम् 13083010c जातरूपसमुत्पत्तिम् अनुभूतं च यन् मया 13083011a पिता मम महातेजाः शंतनुर् निधनं गतः 13083011c तस्य दित्सुर् अहं श्राद्धं गङ्गाद्वारम् उपागमम् 13083012a तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् 13083012c माता मे जाह्नवी चैव साहाय्यम् अकरोत् तदा 13083013a ततो ऽग्रतस् तपःसिद्धान् उपवेश्य बहून् ऋषीन् 13083013c तोयप्रदानात् प्रभृति कार्याण्य् अहम् अथारभम् 13083014a तत् समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः 13083014c दातुं निर्वपणं सम्यग् यथावद् अहम् आरभम् 13083015a ततस् तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः 13083015c प्रलम्बाभरणो बाहुर् उदतिष्ठद् विशां पते 13083016a तम् उत्थितम् अहं दृष्ट्वा परं विस्मयम् आगमम् 13083016c प्रतिग्रहीता साक्षान् मे पितेति भरतर्षभ 13083017a ततो मे पुनर् एवासीत् संज्ञा संचिन्त्य शास्त्रतः 13083017c नायं वेदेषु विहितो विधिर् हस्त इति प्रभो 13083017e पिण्डो देयो नरेणेह ततो मतिर् अभून् मम 13083018a साक्षान् नेह मनुष्यस्य पितरो ऽन्तर्हिताः क्व चित् 13083018c गृह्णन्ति विहितं त्व् एवं पिण्डो देयः कुशेष्व् इति 13083019a ततो ऽहं तद् अनादृत्य पितुर् हस्तनिदर्शनम् 13083019c शास्त्रप्रमाणात् सूक्ष्मं तु विधिं पार्थिव संस्मरन् 13083020a ततो दर्भेषु तत् सर्वम् अददं भरतर्षभ 13083020c शास्त्रमार्गानुसारेण तद् विद्धि मनुजर्षभ 13083021a ततः सो ऽन्तर्हितो बाहुः पितुर् मम नराधिप 13083021c ततो मां दर्शयाम् आसुः स्वप्नान्ते पितरस् तदा 13083022a प्रीयमाणास् तु माम् ऊचुः प्रीताः स्म भरतर्षभ 13083022c विज्ञानेन तवानेन यन् न मुह्यसि धर्मतः 13083023a त्वया हि कुर्वता शास्त्रं प्रमाणम् इह पार्थिव 13083023c आत्मा धर्मः श्रुतं वेदाः पितरश् च महर्षिभिः 13083024a साक्षात् पितामहो ब्रह्मा गुरवो ऽथ प्रजापतिः 13083024c प्रमाणम् उपनीता वै स्थितिश् च न विचालिता 13083025a तद् इदं सम्यग् आरब्धं त्वयाद्य भरतर्षभ 13083025c किं तु भूमेर् गवां चार्थे सुवर्णं दीयताम् इति 13083026a एवं वयं च धर्मश् च सर्वे चास्मत्पितामहाः 13083026c पाविता वै भविष्यन्ति पावनं परमं हि तत् 13083027a दश पूर्वान् दश परांस् तथा संतारयन्ति ते 13083027c सुवर्णं ये प्रयच्छन्ति एवं मे पितरो ऽब्रुवन् 13083028a ततो ऽहं विस्मितो राजन् प्रतिबुद्धो विशां पते 13083028c सुवर्णदाने ऽकरवं मतिं भरतसत्तम 13083029a इतिहासम् इमं चापि शृणु राजन् पुरातनम् 13083029c जामदग्न्यं प्रति विभो धन्यम् आयुष्यम् एव च 13083030a जामदग्न्येन रामेण तीव्ररोषान्वितेन वै 13083030c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 13083031a ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः 13083031c आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् 13083032a वाजिमेधं महाराज सर्वकामसमन्वितम् 13083032c पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् 13083033a विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै 13083033c नैवात्मनो ऽथ लघुतां जामदग्न्यो ऽभ्यगच्छत 13083034a स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता 13083034c पप्रच्छागमसंपन्नान् ऋषीन् देवांश् च भार्गवः 13083035a पावनं यत् परं nqNAm उग्रे कर्मणि वर्तताम् 13083035c तद् उच्यतां महाभागा इति जातघृणो ऽब्रवीत् 13083036 वसिष्ठ उवाच 13083036a देवतास् ते प्रयच्छन्ति सुवर्णं ये ददत्य् उत 13083036c अग्निर् हि देवताः सर्वाः सुवर्णं च तदात्मकम् 13083037a तस्मात् सुवर्णं ददता दत्ताः सर्वाश् च देवताः 13083037c भवन्ति पुरुषव्याघ्र न ह्य् अतः परमं विदुः 13083038a भूय एव च माहात्म्यं सुवर्णस्य निबोध मे 13083038c गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर 13083039a मया श्रुतम् इदं पूर्वं पुराणे भृगुनन्दन 13083039c प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै 13083040a शूलपाणेर् भगवतो रुद्रस्य च महात्मनः 13083040c गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह 13083041a देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन 13083041c समागमे भगवतो देव्या सह महात्मनः 13083041e ततः सर्वे समुद्विग्ना भगवन्तम् उपागमन् 13083042a ते महादेवम् आसीनं देवीं च वरदाम् उमाम् 13083042c प्रसाद्य शिरसा सर्वे रुद्रम् ऊचुर् भृगूद्वह 13083043a अयं समागमो देव देव्या सह तवानघ 13083043c तपस्विनस् तपस्विन्या तेजस्विन्यातितेजसः 13083043e अमोघतेजास् त्वं देव देवी चेयम् उमा तथा 13083044a अपत्यं युवयोर् देव बलवद् भविता प्रभो 13083044c तन् नूनं त्रिषु लोकेषु न किं चिच् छेषयिष्यति 13083045a तद् एभ्यः प्रणतेभ्यस् त्वं देवेभ्यः पृथुलोचन 13083045c वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया 13083045e अपत्यार्थं निगृह्णीष्व तेजो ज्वलितम् उत्तमम् 13083046a इति तेषां कथयतां भगवान् गोवृषध्वजः 13083046c एवम् अस्त्व् इति देवांस् तान् विप्रर्षे प्रत्यभाषत 13083047a इत्य् उक्त्वा चोर्ध्वम् अनयत् तद् रेतो वृषवाहनः 13083047c ऊर्ध्वरेताः समभवत् ततःप्रभृति चापि सः 13083048a रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते 13083048c देवान् अथाब्रवीत् तत्र स्त्रीभावात् परुषं वचः 13083049a यस्माद् अपत्यकामो वै भर्ता मे विनिवर्तितः 13083049c तस्मात् सर्वे सुरा यूयम् अनपत्या भविष्यथ 13083050a प्रजोच्छेदो मम कृतो यस्माद् युष्माभिर् अद्य वै 13083050c तस्मात् प्रजा वः खगमाः सर्वेषां न भविष्यति 13083051a पावकस् तु न तत्रासीच् छापकाले भृगूद्वह 13083051c देवा देव्यास् तथा शापाद् अनपत्यास् तदाभवन् 13083052a रुद्रस् तु तेजो ऽप्रतिमं धारयाम् आस तत् तदा 13083052c प्रस्कन्नं तु ततस् तस्मात् किं चित् तत्रापतद् भुवि 13083053a तत् पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् 13083053c तेजस् तेजसि संपृक्तम् एकयोनित्वम् आगतम् 13083054a एतस्मिन्न् एव काले तु देवाः शक्रपुरोगमाः 13083054c असुरस् तारको नाम तेन संतापिता भृशम् 13083055a आदित्या वसवो रुद्रा मरुतो ऽथाश्विनाव् अपि 13083055c साध्याश् च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् 13083056a स्थानानि देवतानां हि विमानानि पुराणि च 13083056c ऋषीणाम् आश्रमाश् चैव बभूवुर् असुरैर् हृताः 13083057a ते दीनमनसः सर्वे देवाश् च ऋषयश् च ह 13083057c प्रजग्मुः शरणं देवं ब्रह्माणम् अजरं प्रभुम् 13084001 देवा ऊचुः 13084001a असुरस् तारको नाम त्वया दत्तवरः प्रभो 13084001c सुरान् ऋषींश् च क्लिश्नाति वधस् तस्य विधीयताम् 13084002a तस्माद् भयं समुत्पन्नम् अस्माकं वै पितामह 13084002c परित्रायस्व नो देव न ह्य् अन्या गतिर् अस्ति नः 13084003 ब्रह्मोवाच 13084003a समो ऽहं सर्वभूतानाम् अधर्मं नेह रोचये 13084003c हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः 13084004a वेदा धर्माश् च नोत्सादं गच्छेयुः सुरसत्तमाः 13084004c विहितं पूर्वम् एवात्र मया वै व्येतु वो ज्वरः 13084005 देवा ऊचुः 13084005a वरदानाद् भगवतो दैतेयो बलगर्वितः 13084005c देवैर् न शक्यते हन्तुं स कथं प्रशमं व्रजेत् 13084006a स हि नैव स्म देवानां नासुराणां न रक्षसाम् 13084006c वध्यः स्याम् इति जग्राह वरं त्वत्तः पितामह 13084007a देवाश् च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते 13084007c न भविष्यति वो ऽपत्यम् इति सर्वजगत्पते 13084008 ब्रह्मोवाच 13084008a हुताशनो न तत्रासीच् छापकाले सुरोत्तमाः 13084008c स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् 13084009a तद् वै सर्वान् अतिक्रम्य देवदानवराक्षसान् 13084009c मानुषान् अथ गन्धर्वान् नागान् अथ च पक्षिणः 13084010a अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति 13084010c यतो वो भयम् उत्पन्नं ये चान्ये सुरशत्रवः 13084011a सनातनो हि संकल्पः काम इत्य् अभिधीयते 13084011c रुद्रस्य तेजः प्रस्कन्नम् अग्नौ निपतितं च तत् 13084012a तत् तेजो ऽग्निर् महद् भूतं द्वितीयम् इव पावकम् 13084012c वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति 13084013a स तु नावाप तं शापं नष्टः स हुतभुक् तदा 13084013c तस्माद् वो भयहृद् देवाः समुत्पत्स्यति पावकिः 13084014a अन्विष्यतां वै ज्वलनस् तथा चाद्य नियुज्यताम् 13084014c तारकस्य वधोपायः कथितो वै मयानघाः 13084015a न हि तेजस्विनां शापास् तेजःसु प्रभवन्ति वै 13084015c बलान्य् अतिबलं प्राप्य नबलानि भवन्ति वै 13084016a हन्याद् अवध्यान् वरदान् अपि चैव तपस्विनः 13084016c संकल्पाभिरुचिः कामः सनातनतमो ऽनलः 13084017a जगत्पतिर् अनिर्देश्यः सर्वगः सर्वभावनः 13084017c हृच्छयः सर्वभूतानां ज्येष्ठो रुद्राद् अपि प्रभुः 13084018a अन्विष्यतां स तु क्षिप्रं तेजोराशिर् हुताशनः 13084018c स वो मनोगतं कामं देवः संपादयिष्यति 13084019a एतद् वाक्यम् उपश्रुत्य ततो देवा महात्मनः 13084019c जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् 13084020a ततस् त्रैलोक्यम् ऋषयो व्यचिन्वन्त सुरैः सह 13084020c काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः 13084021a परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः 13084021c लोकान् अन्वचरन् सिद्धाः सर्व एव भृगूद्वह 13084021e नष्टम् आत्मनि संलीनं नाधिजग्मुर् हुताशनम् 13084022a ततः संजातसंत्रासान् अग्नेर् दर्शनलालसान् 13084022c जलेचरः क्लान्तमनास् तेजसाग्नेः प्रदीपितः 13084022e उवाच देवान् मण्डूको रसातलतलोत्थितः 13084023a रसातलतले देवा वसत्य् अग्निर् इति प्रभो 13084023c संतापाद् इह संप्राप्तः पावकप्रभवाद् अहम् 13084024a स संसुप्तो जले देवा भगवान् हव्यवाहनः 13084024c अपः संसृज्य तेजोभिस् तेन संतापिता वयम् 13084025a तस्य दर्शनम् इष्टं वो यदि देवा विभावसोः 13084025c तत्रैनम् अभिगच्छध्वं कार्यं वो यदि वह्निना 13084026a गम्यतां साधयिष्यामो वयं ह्य् अग्निभयात् सुराः 13084026c एतावद् उक्त्वा मण्डूकस् त्वरितो जलम् आविशत् 13084027a हुताशनस् तु बुबुधे मण्डूकस्याथ पैशुनम् 13084027c शशाप स तम् आसाद्य न रसान् वेत्स्यसीति वै 13084028a तं स संयुज्य शापेन मण्डूकं पावको ययौ 13084028c अन्यत्र वासाय विभुर् न च देवान् अदर्शयत् 13084029a देवास् त्व् अनुग्रहं चक्रुर् मण्डूकानां भृगूद्वह 13084029c यत् तच् छृणु महाबाहो गदतो मम सर्वशः 13084030 देवा ऊचुः 13084030a अग्निशापाद् अजिह्वापि रसज्ञानबहिष्कृताः 13084030c सरस्वतीं बहुविधां यूयम् उच्चारयिष्यथ 13084031a बिलवासगतांश् चैव निरादानान् अचेतसः 13084031c गतासून् अपि वः शुष्कान् भूमिः संधारयिष्यति 13084031e तमोगतायाम् अपि च निशायां विचरिष्यथ 13084032a इत्य् उक्त्वा तांस् ततो देवाः पुनर् एव महीम् इमाम् 13084032c परीयुर् ज्वलनस्यार्थे न चाविन्दन् हुताशनम् 13084033a अथ तान् द्विरदः कश् चित् सुरेन्द्रद्विरदोपमः 13084033c अश्वत्थस्थो ऽग्निर् इत्य् एवं प्राह देवान् भृगूद्वह 13084034a शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूर्छितः 13084034c प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह 13084035a इत्य् उक्त्वा निःसृतो ऽश्वत्थाद् अग्निर् वारणसूचितः 13084035c प्रविवेश शमीगर्भम् अथ वह्निः सुषुप्सया 13084036a अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो 13084036c देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः 13084037 देवा ऊचुः 13084037a प्रतीपया जिह्वयापि सर्वाहारान् करिष्यथ 13084037c वाचं चोच्चारयिष्यध्वम् उच्चैर् अव्यञ्जिताक्षरम् 13084037e इत्य् उक्त्वा पुनर् एवाग्निम् अनुसस्रुर् दिवौकसः 13084038a अश्वत्थान् निःसृतश् चाग्निः शमीगर्भगतस् तदा 13084038c शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् 13084039a शशाप शुकम् अग्निस् तु वाग्विहीनो भविष्यसि 13084039c जिह्वां चावर्तयाम् आस तस्यापि हुतभुक् तदा 13084040a दृष्ट्वा तु ज्वलनं देवाः शुकम् ऊचुर् दयान्विताः 13084040c भविता न त्वम् अत्यन्तं शकुने नष्टवाग् इति 13084041a आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति 13084041c बालस्येव प्रवृद्धस्य कलम् अव्यक्तम् अद्भुतम् 13084042a इत्य् उक्त्वा तं शमीगर्भे वह्निम् आलक्ष्य देवताः 13084042c तद् एवायतनं चक्रुः पुण्यं सर्वक्रियास्व् अपि 13084043a ततःप्रभृति चाप्य् अग्निः शमीगर्भेषु दृश्यते 13084043c उत्पादने तथोपायम् अनुजग्मुश् च मानवाः 13084044a आपो रसातले यास् तु संसृष्टाश् चित्रभानुना 13084044c ताः पर्वतप्रस्रवणैर् ऊष्मां मुञ्चन्ति भार्गव 13084044e पावकेनाधिशयता संतप्तास् तस्य तेजसा 13084045a ततो ऽग्निर् देवता दृष्ट्वा बभूव व्यथितस् तदा 13084045c किम् आगमनम् इत्य् एवं तान् अपृच्छत पावकः 13084046a तम् ऊचुर् विबुधाः सर्वे ते चैव परमर्षयः 13084046c त्वां नियोक्ष्यामहे कार्ये तद् भवान् कर्तुम् अर्हति 13084046e कृते च तस्मिन् भविता तवापि सुमहान् गुणः 13084047 अग्निर् उवाच 13084047a ब्रूत यद् भवतां कार्यं सर्वं कर्तास्मि तत् सुराः 13084047c भवतां हि नियोज्यो ऽहं मा वो ऽत्रास्तु विचारणा 13084048 देवा ऊचुः 13084048a असुरस् तारको नाम ब्रह्मणो वरदर्पितः 13084048c अस्मान् प्रबाधते वीर्याद् वधस् तस्य विधीयताम् 13084049a इमान् देवगणांस् तात प्रजापतिगणांस् तथा 13084049c ऋषींश् चापि महाभागान् परित्रायस्व पावक 13084050a अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो 13084050c यद् भयं नो ऽसुरात् तस्मान् नाशयेद् धव्यवाहन 13084051a शप्तानां नो महादेव्या नान्यद् अस्ति परायणम् 13084051c अन्यत्र भवतो वीर्यं तस्मात् त्रायस्व नस् ततः 13084052a इत्य् उक्तः स तथेत्य् उक्त्वा भगवान् हव्यकव्यभुक् 13084052c जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति 13084053a तया चाप्य् अभवन् मिश्रो गर्भश् चास्याभवत् तदा 13084053c ववृधे स तदा गर्भः कक्षे कृष्णगतिर् यथा 13084054a तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना 13084054c संतापम् अगमत् तीव्रं सा सोढुं न शशाक ह 13084055a आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते 13084055c गङ्गायाम् असुरः कश् चिद् भैरवं नादम् उत्सृजत् 13084056a अबुद्धापतितेनाथ नादेन विपुलेन सा 13084056c वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना 13084056e विसंज्ञा नाशकद् गर्भं संधारयितुम् आत्मना 13084057a सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी 13084057c उवाच वचनं विप्र तदा गर्भबलोद्धता 13084057e न ते शक्तास्मि भगवंस् तेजसो ऽस्य विधारणे 13084058a विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् 13084058c विह्वला चास्मि भगवंस् तेजो नष्टं च मे ऽनघ 13084059a धारणे नास्य शक्ताहं गर्भस्य तपतां वर 13084059c उत्स्रक्ष्ये ऽहम् इमं दुःखान् न तु कामात् कथं चन 13084060a न चेतसो ऽस्ति संस्पर्शो मम देव विभावसो 13084060c आपदर्थे हि संबन्धः सुसूक्ष्मो ऽपि महाद्युते 13084061a यद् अत्र गुणसंपन्नम् इतरं वा हुताशन 13084061c त्वय्य् एव तद् अहं मन्ये धर्माधर्मौ च केवलौ 13084062a ताम् उवाच ततो वह्निर् धार्यतां धार्यताम् अयम् 13084062c गर्भो मत्तेजसा युक्तो महागुणफलोदयः 13084063a शक्ता ह्य् असि महीं कृत्स्नां वोढुं धारयितुं तथा 13084063c न हि ते किं चिद् अप्राप्यं मद्रेतोधारणाद् ऋते 13084064a सा वह्निना वार्यमाणा देवैश् चापि सरिद्वरा 13084064c समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा 13084065a समर्था धारणे चापि रुद्रतेजःप्रधर्षिता 13084065c नाशकत् तं तदा गर्भं संधारयितुम् ओजसा 13084066a सा समुत्सृज्य तं दुःखाद् दीप्तवैश्वानरप्रभम् 13084066c दर्शयाम् आस चाग्निस् तां तदा गङ्गां भृगूद्वह 13084066e पप्रच्छ सरितां श्रेष्ठां कच्चिद् गर्भः सुखोदयः 13084067a कीदृग्वर्णो ऽपि वा देवि कीदृग्रूपश् च दृश्यते 13084067c तेजसा केन वा युक्तः सर्वम् एतद् ब्रवीहि मे 13084068 गङ्गोवाच 13084068a जातरूपः स गर्भो वै तेजसा त्वम् इवानल 13084068c सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् 13084069a पद्मोत्पलविमिश्राणां ह्रदानाम् इव शीतलः 13084069c गन्धो ऽस्य स कदम्बानां तुल्यो वै तपतां वर 13084070a तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः 13084070c यद् द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा 13084070e तत् सर्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत 13084071a पर्यधावत शैलांश् च नदीः प्रस्रवणानि च 13084071c व्यदीपयत् तेजसा च त्रैलोक्यं सचराचरम् 13084072a एवंरूपः स भगवान् पुत्रस् ते हव्यवाहन 13084072c सूर्यवैश्वानरसमः कान्त्या सोम इवापरः 13084072e एवम् उक्त्वा तु सा देवी तत्रैवान्तरधीयत 13084073a पावकश् चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् 13084073c जगामेष्टं ततो देशं तदा भार्गवनन्दन 13084074a एतैः कर्मगुणैर् लोके नामाग्नेः परिगीयते 13084074c हिरण्यरेता इति वै ऋषिभिर् विबुधैस् तथा 13084074e पृथिवी च तदा देवी ख्याता वसुमतीति वै 13084075a स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः 13084075c दिव्यं शरवणं प्राप्य ववृधे ऽद्भुतदर्शनः 13084076a ददृशुः कृत्तिकास् तं तु बालार्कसदृशद्युतिम् 13084076c जातस्नेहाश् च तं बालं पुपुषुः स्तन्यविस्रवैः 13084077a ततः स कार्त्तिकेयत्वम् अवाप परमद्युतिः 13084077c स्कन्नत्वात् स्कन्दतां चापि गुहावासाद् गुहो ऽभवत् 13084078a एवं सुवर्णम् उत्पन्नम् अपत्यं जातवेदसः 13084078c तत्र जाम्बूनदं श्रेष्ठं देवानाम् अपि भूषणम् 13084079a ततःप्रभृति चाप्य् एतज् जातरूपम् उदाहृतम् 13084079c यत् सुवर्णं स भगवान् अग्निर् ईशः प्रजापतिः 13084080a पवित्राणां पवित्रं हि कनकं द्विजसत्तम 13084080c अग्नीषोमात्मकं चैव जातरूपम् उदाहृतम् 13084081a रत्नानाम् उत्तमं रत्नं भूषणानां तथोत्तमम् 13084081c पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 13085001 वसिष्ठ उवाच 13085001a अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् 13085001c पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः 13085002a देवस्य महतस् तात वारुणीं बिभ्रतस् तनुम् 13085002c ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो 13085003a आजग्मुर् मुनयः सर्वे देवाश् चाग्निपुरोगमाः 13085003c यज्ञाङ्गानि च सर्वाणि वषट्कारश् च मूर्तिमान् 13085004a मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः 13085004c ऋग्वेदश् चागमत् तत्र पदक्रमविभूषितः 13085005a लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः 13085005c ओंकारश् चावसन् नेत्रे निग्रहप्रग्रहौ तथा 13085006a वेदाश् च सोपनिषदो विद्या सावित्र्य् अथापि च 13085006c भूतं भव्यं भविष्यच् च दधार भगवाञ् शिवः 13085006e जुह्वच् चात्मन्य् अथात्मानं स्वयम् एव तदा प्रभो 13085007a देवपत्न्यश् च कन्याश् च देवानां चैव मातरः 13085007c आजग्मुः सहितास् तत्र तदा भृगुकुलोद्वह 13085008a यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः 13085008c स्वयंभुवस् तु ता दृष्ट्वा रेतः समपतद् भुवि 13085009a तस्य शुक्रस्य निष्पन्दात् पांसून् संगृह्य भूमितः 13085009c प्रास्यत् पूषा कराभ्यां वै तस्मिन्न् एव हुताशने 13085010a ततस् तस्मिन् संप्रवृत्ते सत्रे ज्वलितपावके 13085010c ब्रह्मणो जुह्वतस् तत्र प्रादुर्भावो बभूव ह 13085011a स्कन्नमात्रं च तच् छुक्रं स्रुवेण प्रतिगृह्य सः 13085011c आज्यवन् मन्त्रवच् चापि सो ऽजुहोद् भृगुनन्दन 13085012a ततः संजनयाम् आस भूतग्रामं स वीर्यवान् 13085012c ततस् तु तेजसस् तस्माज् जज्ञे लोकेषु तैजसम् 13085013a तमसस् तामसा भावा व्यापि सत्त्वं तथोभयम् 13085013c सगुणस् तेजसो नित्यं तमस्य् आकाशम् एव च 13085014a सर्वभूतेष्व् अथ तथा सत्त्वं तेजस् तथा तमः 13085014c शुक्रे हुते ऽग्नौ तस्मिंस् तु प्रादुरासंस् त्रयः प्रभो 13085015a पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर् गुणैः 13085015c भृग् इत्य् एव भृगुः पूर्वम् अङ्गारेभ्यो ऽङ्गिराभवत् 13085016a अङ्गारसंश्रयाच् चैव कविर् इत्य् अपरो ऽभवत् 13085016c सह ज्वालाभिर् उत्पन्नो भृगुस् तस्माद् भृगुः स्मृतः 13085017a मरीचिभ्यो मरीचिस् तु मारीचः कश्यपो ह्य् अभूत् 13085017c अङ्गारेभ्यो ऽङ्गिरास् तात वालखिल्याः शिलोच्चयात् 13085017e अत्रैवात्रेति च विभो जातम् अत्रिं वदन्त्य् अपि 13085018a तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः 13085018c वैखानसाः समुत्पन्नास् तपःश्रुतगुणेप्सवः 13085018e अश्रुतो ऽस्य समुत्पन्नाव् अश्विनौ रूपसंमतौ 13085019a शेषाः प्रजानां पतयः स्रोतोभ्यस् तस्य जज्ञिरे 13085019c ऋषयो लोमकूपेभ्यः स्वेदाच् छन्दो मलात्मकम् 13085020a एतस्मात् कारणाद् आहुर् अग्निं सर्वास् तु देवताः 13085020c ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् 13085021a यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः 13085021c अहोरात्रा मुहूर्तास् तु पित्तं ज्योतिश् च वारुणम् 13085022a रौद्रं लोहितम् इत्य् आहुर् लोहितात् कनकं स्मृतम् 13085022c तन् मैत्रम् इति विज्ञेयं धूमाच् च वसवः स्मृताः 13085023a अर्चिषो याश् च ते रुद्रास् तथादित्या महाप्रभाः 13085023c उद्दिष्टास् ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः 13085024a आदिनाथश् च लोकस्य तत् परं ब्रह्म तद् ध्रुवम् 13085024c सर्वकामदम् इत्य् आहुस् तत्र हव्यम् उदावहत् 13085025a ततो ऽब्रवीन् महादेवो वरुणः परमात्मकः 13085025c मम सत्रम् इदं दिव्यम् अहं गृहपतिस् त्व् इह 13085026a त्रीणि पूर्वाण्य् अपत्यानि मम तानि न संशयः 13085026c इति जानीत खगमा मम यज्ञफलं हि तत् 13085027 अग्निर् उवाच 13085027a मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च 13085027c ममैव तान्य् अपत्यानि वरुणो ह्य् अवशात्मकः 13085028a अथाब्रवील् लोकगुरुर् ब्रह्मा लोकपितामहः 13085028c ममैव तान्य् अपत्यानि मम शुक्रं हुतं हि तत् 13085029a अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह 13085029c यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम् 13085030a ततो ऽब्रुवन् देवगणाः पितामहम् उपेत्य वै 13085030c कृताञ्जलिपुटाः सर्वे शिरोभिर् अभिवन्द्य च 13085031a वयं च भगवन् सर्वे जगच् च सचराचरम् 13085031c तवैव प्रसवाः सर्वे तस्माद् अग्निर् विभावसुः 13085031e वरुणश् चेश्वरो देवो लभतां कामम् ईप्सितम् 13085032a निसर्गाद् वरुणश् चापि ब्रह्मणो यादसां पतिः 13085032c जग्राह वै भृगुं पूर्वम् अपत्यं सूर्यवर्चसम् 13085033a ईश्वरो ऽङ्गिरसं चाग्नेर् अपत्यार्थे ऽभ्यकल्पयत् 13085033c पितामहस् त्व् अपत्यं वै कविं जग्राह तत्त्ववित् 13085034a तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् 13085034c आग्नेयस् त्व् अङ्गिराः श्रीमान् कविर् ब्राह्मो महायशाः 13085034e भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ 13085035a एते विप्रवराः सर्वे प्रजानां पतयस् त्रयः 13085035c सर्वं संतानम् एतेषाम् इदम् इत्य् उपधारय 13085036a भृगोस् तु पुत्रास् तत्रासन् सप्त तुल्या भृगोर् गुणैः 13085036c च्यवनो वज्रशीर्षश् च शुचिर् और्वस् तथैव च 13085037a शुक्रो वरेण्यश् च विभुः सवनश् चेति सप्त ते 13085037c भार्गवा वारुणाः सर्वे येषां वंशे भवान् अपि 13085038a अष्टौ चाङ्गिरसः पुत्रा वारुणास् ते ऽप्य् उदाहृताः 13085038c बृहस्पतिर् उतथ्यश् च वयस्यः शान्तिर् एव च 13085039a घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः 13085039c एते ऽष्टाव् अग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः 13085040a ब्राह्मणस्य कवेः पुत्रा वारुणास् ते ऽप्य् उदाहृताः 13085040c अष्टौ प्रसवजैर् युक्ता गुणैर् ब्रह्मविदः शुभाः 13085041a कविः काव्यश् च विष्णुश् च बुद्धिमान् उशनास् तथा 13085041c भृगुश् च विरजाश् चैव काशी चोग्रश् च धर्मवित् 13085042a अष्टौ कविसुता ह्य् एते सर्वम् एभिर् जगत् ततम् 13085042c प्रजापतय एते हि प्रजानां यैर् इमाः प्रजाः 13085043a एवम् अङ्गिरसश् चैव कवेश् च प्रसवान्वयैः 13085043c भृगोश् च भृगुशार्दूल वंशजैः सततं जगत् 13085044a वरुणश् चादितो विप्र जग्राह प्रभुर् ईश्वरः 13085044c कविं तात भृगुं चैव तस्मात् तौ वारुणौ स्मृतौ 13085045a जग्राहाङ्गिरसं देवः शिखी तस्माद् धुताशनः 13085045c तस्माद् अङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः 13085046a ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः 13085046c इमे नः संतरिष्यन्ति प्रजाभिर् जगदीश्वराः 13085047a सर्वे प्रजानां पतयः सर्वे चातितपस्विनः 13085047c त्वत्प्रसादाद् इमं लोकं तारयिष्यन्ति शाश्वतम् 13085048a तथैव वंशकर्तारस् तव तेजोविवर्धनाः 13085048c भवेयुर् वेदविदुषः सर्वे वाक्पतयस् तथा 13085049a देवपक्षधराः सौम्याः प्राजापत्या महर्षयः 13085049c आप्नुवन्ति तपश् चैव ब्रह्मचर्यं परं तथा 13085050a सर्वे हि वयम् एते च तवैव प्रसवः प्रभो 13085050c देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह 13085051a मरीचिम् आदितः कृत्वा सर्वे चैवाथ भार्गवाः 13085051c अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह 13085052a ते त्व् अनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः 13085052c स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा 13085053a एवम् एतत् पुरा वृत्तं तस्य यज्ञे महात्मनः 13085053c देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस् तनुम् 13085054a अग्निर् ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः 13085054c अग्नेर् अपत्यम् एतद् वै सुवर्णम् इति धारणा 13085055a अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13085055c जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् 13085056a कुशस्तम्बे जुहोत्य् अग्निं सुवर्णं तत्र संस्थितम् 13085056c हुते प्रीतिकरीम् ऋद्धिं भगवांस् तत्र मन्यते 13085057a तस्माद् अग्निपराः सर्वा देवता इति शुश्रुम 13085057c ब्रह्मणो हि प्रसूतो ऽग्निर् अग्नेर् अपि च काञ्चनम् 13085058a तस्माद् ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः 13085058c देवतास् ते प्रयच्छन्ति समस्ता इति नः श्रुतम् 13085059a तस्य चातमसो लोका गच्छतः परमां गतिम् 13085059c स्वर्लोके राजराज्येन सो ऽभिषिच्येत भार्गव 13085060a आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् 13085060c ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः 13085061a ददात्य् उदितमात्रे यस् तस्य पाप्मा विधूयते 13085061c मध्याह्ने ददतो रुक्मं हन्ति पापम् अनागतम् 13085062a ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः 13085062c ब्रह्मवाय्वग्निसोमानां सालोक्यम् उपयाति सः 13085063a सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् 13085063c इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते 13085064a ततः संपद्यते ऽन्येषु लोकेष्व् अप्रतिमः सदा 13085064c अनावृतगतिश् चैव कामचारी भवत्य् उत 13085065a न च क्षरति तेभ्यः स शश्वच् चैवाप्नुते महत् 13085065c सुवर्णम् अक्षयं दत्त्वा लोकान् आप्नोति पुष्कलान् 13085066a यस् तु संजनयित्वाग्निम् आदित्योदयनं प्रति 13085066c दद्याद् वै व्रतम् उद्दिश्य सर्वान् कामान् समश्नुते 13085067a अग्निर् इत्य् एव तत् प्राहुः प्रदानं वै सुखावहम् 13085067c यथेष्टगुणसंपन्नं प्रवर्तकम् इति स्मृतम् 13085068 भीष्म उवाच 13085068a इत्य् उक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् 13085068c ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् 13085069a एतत् ते सर्वम् आख्यातं सुवर्णस्य महीपते 13085069c प्रदानस्य फलं चैव जन्म चाग्न्यम् अनुत्तमम् 13085070a तस्मात् त्वम् अपि विप्रेभ्यः प्रयच्छ कनकं बहु 13085070c ददत् सुवर्णं नृपते किल्बिषाद् विप्रमोक्ष्यसि 13086001 युधिष्ठिर उवाच 13086001a उक्ताः पितामहेनेह सुवर्णस्य विधानतः 13086001c विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः 13086002a यत् तु कारणम् उत्पत्तेः सुवर्णस्येह कीर्तितम् 13086002c स कथं तारकः प्राप्तो निधनं तद् ब्रवीहि मे 13086003a उक्तः स देवतानां हि अवध्य इति पार्थिव 13086003c न च तस्येह ते मृत्युर् विस्तरेण प्रकीर्तितः 13086004a एतद् इच्छाम्य् अहं श्रोतुं त्वत्तः कुरुकुलोद्वह 13086004c कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे 13086005 भीष्म उवाच 13086005a विपन्नकृत्या राजेन्द्र देवता ऋषयस् तथा 13086005c कृत्तिकाश् चोदयाम् आसुर् अपत्यभरणाय वै 13086006a न देवतानां का चिद् धि समर्था जातवेदसः 13086006c एकापि शक्ता तं गर्भं संधारयितुम् ओजसा 13086007a षण्णां तासां ततः प्रीतः पावको गर्भधारणात् 13086007c स्वेन तेजोविसर्गेण वीर्येण परमेण च 13086008a तास् तु षट् कृत्तिका गर्भं पुपुषुर् जातवेदसः 13086008c षट्सु वर्त्मसु तेजो ऽग्नेः सकलं निहितं प्रभो 13086009a ततस् ता वर्धमानस्य कुमारस्य महात्मनः 13086009c तेजसाभिपरीताङ्ग्यो न क्व चिच् छर्म लेभिरे 13086010a ततस् तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते 13086010c समं गर्भं सुषुविरे कृत्तिकास् ता नरर्षभ 13086011a ततस् तं षडधिष्ठानं गर्भम् एकत्वम् आगतम् 13086011c पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः 13086012a स गर्भो दिव्यसंस्थानो दीप्तिमान् पावकप्रभः 13086012c दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः 13086013a ददृशुः कृत्तिकास् तं तु बालं वह्निसमद्युतिम् 13086013c जातस्नेहाश् च सौहार्दात् पुपुषुः स्तन्यविस्रवैः 13086014a अभवत् कार्त्तिकेयः स त्रैलोक्ये सचराचरे 13086014c स्कन्नत्वात् स्कन्दतां चाप गुहावासाद् गुहो ऽभवत् 13086015a ततो देवास् त्रयस्त्रिंशद् दिशश् च सदिगीश्वराः 13086015c रुद्रो धाता च विष्णुश् च यज्ञः पूषार्यमा भगः 13086016a अंशो मित्रश् च साध्याश् च वसवो वासवो ऽश्विनौ 13086016c आपो वायुर् नभश् चन्द्रो नक्षत्राणि ग्रहा रविः 13086017a पृथग् भूतानि चान्यानि यानि देवार्पणानि वै 13086017c आजग्मुस् तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् 13086017e ऋषयस् तुष्टुवुश् चैव गन्धर्वाश् च जगुस् तथा 13086018a षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् 13086018c पीनांसं द्वादशभुजं पावकादित्यवर्चसम् 13086019a शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः 13086019c लेभिरे परमं हर्षं मेनिरे चासुरं हतम् 13086020a ततो देवाः प्रियाण्य् अस्य सर्व एव समाचरन् 13086020c क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश् च ह 13086021a सुपर्णो ऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् 13086021c राक्षसाश् च ददुस् तस्मै वराहमहिषाव् उभौ 13086022a कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् 13086022c चन्द्रमाः प्रददौ मेषम् आदित्यो रुचिरां प्रभाम् 13086023a गवां माता च गा देवी ददौ शतसहस्रशः 13086023c छागम् अग्निर् गुणोपेतम् इला पुष्पफलं बहु 13086024a सुधन्वा शकटं चैव रथं चामितकूबरम् 13086024c वरुणो वारुणान् दिव्यान् भुजंगान् प्रददौ शुभान् 13086024e सिंहान् सुरेन्द्रो व्याघ्रांश् च द्वीपिनो ऽन्यांश् च दंष्ट्रिणः 13086025a श्वापदांश् च बहून् घोरांश् छत्राणि विविधानि च 13086025c राक्षसासुरसंघाश् च ये ऽनुजग्मुस् तम् ईश्वरम् 13086026a वर्धमानं तु तं दृष्ट्वा प्रार्थयाम् आस तारकः 13086026c उपायैर् बहुभिर् हन्तुं नाशकच् चापि तं विभुम् 13086027a सेनापत्येन तं देवाः पूजयित्वा गुहालयम् 13086027c शशंसुर् विप्रकारं तं तस्मै तारककारितम् 13086028a स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः 13086028c जघानामोघया शक्त्या दानवं तारकं गुहः 13086029a तेन तस्मिन् कुमारेण क्रीडता निहते ऽसुरे 13086029c सुरेन्द्रः स्थापितो राज्ये देवानां पुनर् ईश्वरः 13086030a स सेनापतिर् एवाथ बभौ स्कन्दः प्रतापवान् 13086030c ईशो गोप्ता च देवानां प्रियकृच् छंकरस्य च 13086031a हिरण्यमूर्तिर् भगवान् एष एव च पावकिः 13086031c सदा कुमारो देवानां सेनापत्यम् अवाप्तवान् 13086032a तस्मात् सुवर्णं मङ्गल्यं रत्नम् अक्षय्यम् उत्तमम् 13086032c सहजं कार्त्तिकेयस्य वह्नेस् तेजः परं मतम् 13086033a एवं रामाय कौरव्य वसिष्ठो ऽकथयत् पुरा 13086033c तस्मात् सुवर्णदानाय प्रयतस्व नराधिप 13086034a रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः 13086034c त्रिविष्टपे महत् स्थानम् अवापासुलभं नरैः 13087001 युधिष्ठिर उवाच 13087001a चातुर्वर्ण्यस्य धर्मात्मन् धर्मः प्रोक्तस् त्वयानघ 13087001c तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव 13087002 वैशंपायन उवाच 13087002a युधिष्ठिरेणैवम् उक्तो भीष्मः शांतनवस् तदा 13087002c इमं श्राद्धविधिं कृत्स्नं प्रवक्तुम् उपचक्रमे 13087003 भीष्म उवाच 13087003a शृणुष्वावहितो राजञ् श्राद्धकल्पम् इमं शुभम् 13087003c धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप 13087004a देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 13087004c पिशाचकिंनराणां च पूज्या वै पितरः सदा 13087005a pitqn पूज्यादितः पश्चाद् देवान् संतर्पयन्ति वै 13087005c तस्मात् सर्वप्रयत्नेन पुरुषः पूजयेत् सदा 13087006a अन्वाहार्यं महाराज pitqNAM श्राद्धम् उच्यते 13087006c तच् चामिषेण विधिना विधिः प्रथमकल्पितः 13087007a सर्वेष्व् अहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः 13087007c प्रवक्ष्यामि तु ते सर्वांस् तिथ्यां तिथ्यां गुणागुणान् 13087008a येष्व् अहःसु कृतैः श्राद्धैर् यत् फलं प्राप्यते ऽनघ 13087008c तत् सर्वं कीर्तयिष्यामि यथावत् तन् निबोध मे 13087009a pitqn अर्च्य प्रतिपदि प्राप्नुयात् स्वगृहे स्त्रियः 13087009c अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः 13087010a स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः 13087010c चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे 13087011a पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप 13087011c कुर्वाणास् तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः 13087012a कृषिभागी भवेच् छ्राद्धं कुर्वाणः सप्तमीं नृप 13087012c अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभम् आप्नुयात् 13087013a नवम्यां कुर्वतः श्राद्धं भवत्य् एकशफं बहु 13087013c विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः 13087014a कुप्यभागी भवेन् मर्त्यः कुर्वन्न् एकादशीं नृप 13087014c ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि 13087015a द्वादश्याम् ईहमानस्य नित्यम् एव प्रदृश्यते 13087015c रजतं बहु चित्रं च सुवर्णं च मनोरमम् 13087016a ज्ञातीनां तु भवेच् छ्रेष्ठः कुर्वञ् श्राद्धं त्रयोदशीम् 13087016c अवश्यं तु युवानो ऽस्य प्रमीयन्ते नरा गृहे 13087017a युद्धभागी भवेन् मर्त्यः श्राद्धं कुर्वंश् चतुर्दशीम् 13087017c अमावास्यां तु निवपन् सर्वान् कामान् अवाप्नुयात् 13087018a कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् 13087018c श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः 13087019a यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते 13087019c तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते 13088001 युधिष्ठिर उवाच 13088001a किं स्विद् दत्तं पितृभ्यो वै भवत्य् अक्षयम् ईश्वर 13088001c किं हविश् चिररात्राय किम् आनन्त्याय कल्पते 13088002 भीष्म उवाच 13088002a हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः 13088002c तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर 13088003a तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैस् तथा 13088003c दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप 13088004a वर्धमानतिलं श्राद्धम् अक्षयं मनुर् अब्रवीत् 13088004c सर्वेष्व् एव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः 13088005a द्वौ मासौ तु भवेत् तृप्तिर् मत्स्यैः पितृगणस्य ह 13088005c त्रीन् मासान् आविकेनाहुश् चातुर्मास्यं शशेन तु 13088006a आजेन मासान् प्रीयन्ते पञ्चैव पितरो नृप 13088006c वाराहेण तु षण्मासान् सप्त वै शाकुनेन तु 13088007a मासान् अष्टौ पार्षतेन रौरवेण नवैव तु 13088007c गवयस्य तु मांसेन तृप्तिः स्याद् दशमासिकी 13088008a मासान् एकादश प्रीतिः pitqNAM माहिषेण तु 13088008c गव्येन दत्ते श्राद्धे तु संवत्सरम् इहोच्यते 13088009a यथा गव्यं तथा युक्तं पायसं सर्पिषा सह 13088009c वाध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी 13088010a आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये 13088010c कालशाकं च लौहं चाप्य् आनन्त्यं छाग उच्यते 13088011a गाथाश् चाप्य् अत्र गायन्ति पितृगीता युधिष्ठिर 13088011c सनत्कुमारो भगवान् पुरा मय्य् अभ्यभाषत 13088012a अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् 13088012c मघासु सर्पिषा युक्तं पायसं दक्षिणायने 13088013a आजेन वापि लौहेन मघास्व् एव यतव्रतः 13088013c हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम् 13088014a एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 13088014c यत्रासौ प्रथितो लोकेष्व् अक्षय्यकरणो वटः 13088015a आपो मूलं फलं मांसम् अन्नं वापि पितृक्षये 13088015c यत् किं चिन् मधुसंमिश्रं तद् आनन्त्याय कल्पते 13089001 भीष्म उवाच 13089001a यमस् तु यानि श्राद्धानि प्रोवाच शशबिन्दवे 13089001c तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक् 13089002a श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः 13089002c अग्नीन् आधाय सापत्यो यजेत विगतज्वरः 13089003a अपत्यकामो रोहिण्याम् ओजस्कामो मृगोत्तमे 13089003c क्रूरकर्मा ददच् छ्राद्धम् आर्द्रायां मानवो भवेत् 13089004a कृषिभागी भवेन् मर्त्यः कुर्वञ् श्राद्धं पुनर्वसौ 13089004c पुष्टिकामो ऽथ पुष्येण श्राद्धम् ईहेत मानवः 13089005a आश्लेषायां ददच् छ्राद्धं वीरान् पुत्रान् प्रजायते 13089005c ज्ञातीनां तु भवेच् छ्रेष्ठो मघासु श्राद्धम् आवपन् 13089006a फल्गुनीषु ददच् छ्राद्धं सुभगः श्राद्धदो भवेत् 13089006c अपत्यभाग् उत्तरासु हस्तेन फलभाग् भवेत् 13089007a चित्रायां तु ददच् छ्राद्धं लभेद् रूपवतः सुतान् 13089007c स्वातियोगे pitqn अर्च्य वाणिज्यम् उपजीवति 13089008a बहुपुत्रो विशाखासु पित्र्यम् ईहन् भवेन् नरः 13089008c अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् 13089009a आदिपत्यं व्रजेन् मर्त्यो ज्येष्ठायाम् अपवर्जयन् 13089009c नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः 13089010a मूले त्व् आरोग्यम् अर्च्छेत यशो ऽषाढास्व् अनुत्तमम् 13089010c उत्तरासु त्व् अषाढासु वीतशोकश् चरेन् महीम् 13089011a श्राद्धं त्व् अभिजिता कुर्वन् विद्यां श्रेष्ठाम् अवाप्नुयात् 13089011c श्रवणे तु ददच् छ्राद्धं प्रेत्य गच्छेत् परां गतिम् 13089012a राज्यभागी धनिष्ठायां प्राप्नुयान् नापदं नरः 13089012c नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिम् अवाप्नुयात् 13089013a पूर्वप्रोष्ठपदाः कुर्वन् बहु विन्देद् अजाविकम् 13089013c उत्तरास्व् अथ कुर्वाणो विन्दते गाः सहस्रशः 13089014a बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः 13089014c अश्वांश् चाश्वयुजे वेत्ति भरणीष्व् आयुर् उत्तमम् 13089015a इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस् तथाकरोत् 13089015c अक्लेशेनाजयच् चापि महीं सो ऽनुशशास ह 13090001 युधिष्ठिर उवाच 13090001a कीदृशेभ्यः प्रदातव्यं भवेच् छ्राद्धं पितामह 13090001c द्विजेभ्यः कुरुशार्दूल तन् मे व्याख्यातुम् अर्हसि 13090002 भीष्म उवाच 13090002a ब्राह्मणान् न परीक्षेत क्षत्रियो दानधर्मवित् 13090002c दैवे कर्मणि पित्र्ये तु न्याय्यम् आहुः परीक्षणम् 13090003a देवताः पूजयन्तीह दैवेनैवेह तेजसा 13090003c उपेत्य तस्माद् देवेभ्यः सर्वेभ्यो दापयेन् नरः 13090004a श्राद्धे त्व् अथ महाराज परीक्षेद् ब्राह्मणान् बुधः 13090004c कुलशीलवयोरूपैर् विद्ययाभिजनेन च 13090005a एषाम् अन्ये पङ्क्तिदूषास् तथान्ये पङ्क्तिपावनाः 13090005c अपाङ्क्तेयास् तु ये राजन् कीर्तयिष्यामि ताञ् शृणु 13090006a कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः 13090006c ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी 13090007a अगारदाही गरदः कुण्डाशी सोमविक्रयी 13090007c सामुद्रिको राजभृत्यस् तैलिकः कूटकारकः 13090008a पित्रा विवदमानश् च यस्य चोपपतिर् गृहे 13090008c अभिशस्तस् तथा स्तेनः शिल्पं यश् चोपजीवति 13090009a पर्वकारश् च सूची च मित्रध्रुक् पारदारिकः 13090009c अव्रतानाम् उपाध्यायः काण्डपृष्ठस् तथैव च 13090010a श्वभिर् यश् च परिक्रामेद् यः शुना दष्ट एव च 13090010c परिवित्तिश् च यश् च स्याद् दुश्चर्मा गुरुतल्पगः 13090010e कुशीलवो देवलको नक्षत्रैर् यश् च जीवति 13090011a एतान् इह विजानीयाद् अपाङ्क्तेयान् द्विजाधमान् 13090011c शूद्राणाम् उपदेशं च ये कुर्वन्त्य् अल्पचेतसः 13090012a षष्टिं काणः शतं षण्ढः श्वित्री यावत् प्रपश्यति 13090012c पङ्क्त्यां समुपविष्टायां तावद् दूषयते नृप 13090013a यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः 13090013c सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् 13090014a असूयता च यद् दत्तं यच् च श्रद्धाविवर्जितम् 13090014c सर्वं तद् असुरेन्द्राय ब्रह्मा भागम् अकल्पयत् 13090015a श्वानश् च पङ्क्तिदूषाश् च नावेक्षेरन् कथं चन 13090015c तस्मात् परिवृते दद्यात् तिलांश् चान्ववकीरयेत् 13090016a तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः 13090016c यातुधानाः पिशाचाश् च विप्रलुम्पन्ति तद् धविः 13090017a यावद् ध्य् अपङ्क्त्यः पङ्क्त्यां वै भुञ्जानान् अनुपश्यति 13090017c तावत् फलाद् भ्रंशयति दातारं तस्य बालिशम् 13090018a इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः 13090018c ये त्व् अतस् तान् प्रवक्ष्यामि परीक्षस्वेह तान् द्विजान् 13090019a वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि 13090019c पाङ्क्तेयान् यांस् तु वक्ष्यामि ज्ञेयास् ते पङ्क्तिपावनाः 13090020a त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् 13090020c ब्रह्मदेयानुसंतानश् छन्दोगो ज्येष्ठसामगः 13090021a मातापित्रोर् यश् च वश्यः श्रोत्रियो दशपूरुषः 13090021c ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा 13090021e वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्य् उत 13090022a अथर्वशिरसो ऽध्येता ब्रह्मचारी यतव्रतः 13090022c सत्यवादी धर्मशीलः स्वकर्मनिरतश् च यः 13090023a ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः 13090023c मखेषु च समन्त्रेषु भवन्त्य् अवभृथाप्लुताः 13090024a अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः 13090024c सर्वभूतहिता ये च श्राद्धेष्व् एतान् निमन्त्रयेत् 13090024e एतेषु दत्तम् अक्षय्यम् एते वै पङ्क्तिपावनाः 13090025a इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः 13090025c यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः 13090026a ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् 13090026c ये च भाष्यविदः के चिद् ये च व्याकरणे रताः 13090027a अधीयते पुराणं ये धर्मशास्त्राण्य् अथापि च 13090027c अधीत्य च यथान्यायं विधिवत् तस्य कारिणः 13090028a उपपन्नो गुरुकुले सत्यवादी सहस्रदः 13090028c अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च 13090029a यावद् एते प्रपश्यन्ति पङ्क्त्यास् तावत् पुनन्त्य् उत 13090029c ततो हि पावनात् पङ्क्त्याः पङ्क्तिपावन उच्यते 13090030a क्रोशाद् अर्धतृतीयात् तु पावयेद् एक एव हि 13090030c ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः 13090031a अनृत्विग् अनुपाध्यायः स चेद् अग्रासनं व्रजेत् 13090031c ऋत्विग्भिर् अननुज्ञातः पङ्क्त्या हरति दुष्कृतम् 13090032a अथ चेद् वेदवित् सर्वैः पङ्क्तिदोषैर् विवर्जितः 13090032c न च स्यात् पतितो राजन् पङ्क्तिपावन एव सः 13090033a तस्मात् सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद् द्विजान् 13090033c स्वकर्मनिरतान् दान्तान् कुले जातान् बहुश्रुतान् 13090034a यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च 13090034c न प्रीणाति pitqn देवान् स्वर्गं च न स गच्छति 13090035a यश् च श्राद्धे कुरुते संगतानि; न देवयानेन पथा स याति 13090035c स वै मुक्तः पिप्पलं बन्धनाद् वा; स्वर्गाल् लोकाच् च्यवते श्राद्धमित्रः 13090036a तस्मान् मित्रं श्राद्धकृन् नाद्रियेत; दद्यान् मित्रेभ्यः संग्रहार्थं धनानि 13090036c यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद् धव्यकव्ये 13090037a यथोषरे बीजम् उप्तं न रोहेन्; न चास्योप्ता प्राप्नुयाद् बीजभागम् 13090037c एवं श्राद्धं भुक्तम् अनर्हमाणैर्; न चेह नामुत्र फलं ददाति 13090038a ब्राह्मणो ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति 13090038c तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते 13090039a संभोजनी नाम पिशाचदक्षिणा; सा नैव देवान् न pitqn उपैति 13090039c इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौर् इव नष्टवत्सा 13090040a यथाग्नौ शान्ते घृतम् आजुहोति; तन् नैव देवान् न pitqn उपैति 13090040c तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणाम् आवृणोति 13090041a उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै 13090041c आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान् पातयेद् देवयानात् 13090042a RSINAM समयं नित्यं ये चरन्ति युधिष्ठिर 13090042c निश्चिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः 13090043a स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास् तथैव च 13090043c तपोनिष्ठाश् च बोद्धव्याः कर्मनिष्ठाश् च भारत 13090044a कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत 13090044c तत्र ये ब्राह्मणाः के चिन् न निन्दति हि ते वराः 13090045a ये तु निन्दन्ति जल्पेषु न ताञ् श्राद्धेषु भोजयेत् 13090045c ब्राह्मणा निन्दिता राजन् हन्युस् त्रिपुरुषं कुलम् 13090046a वैखानसानां वचनम् RSINAM श्रूयते नृप 13090046c दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् 13090046e प्रियान् वा यदि वा द्वेष्यांस् तेषु तच् छ्राद्धम् आवपेत् 13090047a यः सहस्रं सहस्राणां भोजयेद् अनृचां नरः 13090047c एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति भारत 13091001 युधिष्ठिर उवाच 13091001a केन संकल्पितं श्राद्धं कस्मिन् काले किमात्मकम् 13091001c भृग्वङ्गिरसके काले मुनिना कतरेण वा 13091002a कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च 13091002c धान्यजातिश् च का वर्ज्या तन् मे ब्रूहि पितामह 13091003 भीष्म उवाच 13091003a यथा श्राद्धं संप्रवृत्तं यस्मिन् काले यदात्मकम् 13091003c येन संकल्पितं चैव तन् मे शृणु जनाधिप 13091004a स्वायंभुवो ऽत्रिः कौरव्य परमर्षिः प्रतापवान् 13091004c तस्य वंशे महाराज दत्तात्रेय इति स्मृतः 13091005a दत्तात्रेयस्य पुत्रो ऽभून् निमिर् नाम तपोधनः 13091005c निमेश् चाप्य् अभवत् पुत्रः श्रीमान् नाम श्रिया वृतः 13091006a पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः 13091006c कालधर्मपरीतात्मा निधनं समुपागतः 13091007a निमिस् तु कृत्वा शौचानि विधिदृष्टेन कर्मणा 13091007c संतापम् अगमत् तीव्रं पुत्रशोकपरायणः 13091008a अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः 13091008c तम् एव गणयञ् शोकं विरात्रे प्रत्यबुध्यत 13091009a तस्यासीत् प्रतिबुद्धस्य शोकेन पिहितात्मनः 13091009c मनः संहृत्य विषये बुद्धिर् विस्तरगामिनी 13091010a ततः संचिन्तयाम् आस श्राद्धकल्पं समाहितः 13091010c यानि तस्यैव भोज्यानि मूलानि च फलानि च 13091011a उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह 13091011c तानि सर्वाणि मनसा विनिश्चित्य तपोधनः 13091012a अमावास्यां महाप्राज्ञ विप्रान् आनाय्य पूजितान् 13091012c दक्षिणावर्तिकाः सर्वा बृसीः स्वयम् अथाकरोत् 13091013a सप्त विप्रांस् ततो भोज्ये युगपत् समुपानयत् 13091013c ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः 13091014a दक्षिणाग्रास् ततो दर्भा विष्टरेषु निवेशिताः 13091014c पादयोश् चैव विप्राणां ये त्व् अन्नम् उपभुञ्जते 13091015a कृत्वा च दक्षिणाग्रान् वै दर्भान् सुप्रयतः शुचिः 13091015c प्रददौ श्रीमते पिण्डं नामगोत्रम् उदाहरन् 13091016a तत् कृत्वा स मुनिश्रेष्ठो धर्मसंकरम् आत्मनः 13091016c पश्चात्तापेन महता तप्यमानो ऽभ्यचिन्तयत् 13091017a अकृतं मुनिभिः पूर्वं किं मयैतद् अनुष्ठितम् 13091017c कथं नु शापेन न मां दहेयुर् ब्राह्मणा इति 13091018a ततः संचिन्तयाम् आस वंशकर्तारम् आत्मनः 13091018c ध्यातमात्रस् तथा चात्रिर् आजगाम तपोधनः 13091019a अथात्रिस् तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् 13091019c भृशम् आश्वासयाम् आस वाग्भिर् इष्टाभिर् अव्ययः 13091020a निमे संकल्पितस् ते ऽयं पितृयज्ञस् तपोधनः 13091020c मा ते भूद् भीः पूर्वदृष्टो धर्मो ऽयं ब्रह्मणा स्वयम् 13091021a सो ऽयं स्वयंभुविहितो धर्मः संकल्पितस् त्वया 13091021c ऋते स्वयंभुवः को ऽन्यः श्राद्धेयं विधिम् आहरेत् 13091022a आख्यास्यामि च ते भूयः श्राद्धेयं विधिम् उत्तमम् 13091022c स्वयंभुविहितं पुत्र तत् कुरुष्व निबोध मे 13091023a कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन 13091023c ततो ऽर्यम्णे च सोमाय वरुणाय च नित्यशः 13091024a विश्वेदेवाश् च ये नित्यं पितृभिः सह गोचराः 13091024c तेभ्यः संकल्पिता भागाः स्वयम् एव स्वयंभुवा 13091025a स्तोतव्या चेह पृथिवी निवापस्येह धारिणी 13091025c वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च 13091026a उदकानयने चैव स्तोतव्यो वरुणो विभुः 13091026c ततो ऽग्निश् चैव सोमश् च आप्याय्याव् इह ते ऽनघ 13091027a देवास् तु पितरो नाम निर्मिता वै स्वयंभुवा 13091027c ऊष्मपाः सुमहाभागास् तेषां भागाः प्रकल्पिताः 13091028a ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् 13091028c सप्तकः पितृवंशस् तु पूर्वदृष्टः स्वयंभुवा 13091029a विश्वे चाग्निमुखा देवाः संख्याताः पूर्वम् एव ते 13091029c तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् 13091030a सहः कृतिर् विपाप्मा च पुण्यकृत् पावनस् तथा 13091030c ग्राम्निः क्षेमः समूहश् च दिव्यसानुस् तथैव च 13091031a विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च 13091031c विपूर्वः सोमपूर्वश् च सूर्यश्रीश् चेति नामतः 13091032a सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः 13091032c उष्णीनाभो नभोदश् च विश्वायुर् दीप्तिर् एव च 13091033a चमूहरः सुवेषश् च व्योमारिः शंकरो भवः 13091033c ईशः कर्ता कृतिर् दक्षो भुवनो दिव्यकर्मकृत् 13091034a गणितः पञ्चवीर्यश् च आदित्यो रश्मिमांस् तथा 13091034c सप्तकृत् सोमवर्चाश् च विश्वकृत् कविर् एव च 13091035a अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च 13091035c जितात्मा मुनिवीर्यश् च दीप्तलोमा भयंकरः 13091036a अतिकर्मा प्रतीतश् च प्रदाता चांशुमांस् तथा 13091036c शैलाभः परमक्रोधी धीरोष्णी भूपतिस् तथा 13091037a स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः 13091037c कीर्तितास् ते महाभागाः कालस्य गतिगोचराः 13091038a अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास् तथा 13091038c हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा 13091039a पलाण्डुः सौभञ्जनकस् तथा गृञ्जनकादयः 13091039c कूष्माण्डजात्यलाबुं च कृष्णं लवणम् एव च 13091040a ग्राम्यं वाराहमांसं च यच् चैवाप्रोक्षितं भवेत् 13091040c कृष्णाजाजी विडश् चैव शीतपाकी तथैव च 13091040e अङ्कुराद्यास् तथा वर्ज्या इह शृङ्गाटकानि च 13091041a वर्जयेल् लवणं सर्वं तथा जम्बूफलानि च 13091041c अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् 13091042a निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् 13091042c पितरश् चैव देवाश् च नाभिनन्दन्ति तद् धविः 13091043a चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते 13091043c काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा 13091044a संकीर्णयोनिर् विप्रश् च संबन्धी पतितश् च यः 13091044c वर्जनीया बुधैर् एते निवापे समुपस्थिते 13091045a इत्य् एवम् उक्त्वा भगवान् स्ववंशजम् ऋषिं पुरा 13091045c पितामहसभां दिव्यां जगामात्रिस् तपोधनः 13092001 भीष्म उवाच 13092001a तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः 13092001c पितृयज्ञान् अकुर्वन्त विधिदृष्टेन कर्मणा 13092002a ऋषयो धर्मनित्यास् तु कृत्वा निवपनान्य् उत 13092002c तर्पणं चाप्य् अकुर्वन्त तीर्थाम्भोभिर् यतव्रताः 13092003a निवापैर् दीयमानैश् च चातुर्वर्ण्येन भारत 13092003c तर्पिताः पितरो देवास् ते नान्नं जरयन्ति वै 13092004a अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह 13092004c सोमम् एवाभ्यपद्यन्त निवापान्नाभिपीडिताः 13092005a ते ऽब्रुवन् सोमम् आसाद्य पितरो ऽजीर्णपीडिताः 13092005c निवापान्नेन पीड्यामः श्रेयो नो ऽत्र विधीयताम् 13092006a तान् सोमः प्रत्युवाचाथ श्रेयश् चेद् ईप्सितं सुराः 13092006c स्वयंभूसदनं यात स वः श्रेयो विधास्यति 13092007a ते सोमवचनाद् देवाः पितृभिः सह भारत 13092007c मेरुशृङ्गे समासीनं पितामहम् उपागमन् 13092008 पितर ऊचुः 13092008a निवापान्नेन भगवन् भृशं पीड्यामहे वयम् 13092008c प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् 13092009a इति तेषां वचः श्रुत्वा स्वयंभूर् इदम् अब्रवीत् 13092009c एष मे पार्श्वतो वह्निर् युष्मच्छ्रेयो विधास्यति 13092010 अग्निर् उवाच 13092010a सहितास् तात भोक्ष्यामो निवापे समुपस्थिते 13092010c जरयिष्यथ चाप्य् अन्नं मया सार्धं न संशयः 13092011a एतच् छ्रुत्वा तु पितरस् ततस् ते विज्वराभवन् 13092011c एतस्मात् कारणाच् चाग्नेः प्राक्तनं दीयते नृप 13092012a निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ 13092012c न ब्रह्मराक्षसास् तं वै निवापं धर्षयन्त्य् उत 13092012e रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ 13092013a पूर्वं पिण्डं पितुर् दद्यात् ततो दद्यात् पितामहे 13092013c प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः 13092014a ब्रूयाच् छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः 13092014c सोमायेति च वक्तव्यं तथा पितृमतेति च 13092015a रजस्वला च या नारी व्यङ्गिता कर्णयोश् च या 13092015c निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः 13092016a जलं प्रतरमाणश् च कीर्तयेत पितामहान् 13092016c नदीम् आसाद्य कुर्वीत pitqNAM पिण्डतर्पणम् 13092017a पूर्वं स्ववंशजानां तु कृत्वाद्भिस् तर्पणं पुनः 13092017c सुहृत्संबन्धिवर्गाणां ततो दद्याज् जलाञ्जलिम् 13092018a कल्माषगोयुगेनाथ युक्तेन तरतो जलम् 13092018c पितरो ऽभिलषन्ते वै नावं चाप्य् अधिरोहतः 13092018e सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः 13092019a मासार्धे कृष्णपक्षस्य कुर्यान् निवपनानि वै 13092019c पुष्टिर् आयुस् तथा वीर्यं श्रीश् चैव पितृवर्तिनः 13092020a पितामहः पुलस्त्यश् च वसिष्ठः पुलहस् तथा 13092020c अङ्गिराश् च क्रतुश् चैव कश्यपश् च महान् ऋषिः 13092020e एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः 13092021a एते च पितरो राजन्न् एष श्राद्धविधिः परः 13092021c प्रेतास् तु पिण्डसंबन्धान् मुच्यन्ते तेन कर्मणा 13092022a इत्य् एषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर् यथागमम् 13092022c ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्य् अतः परम् 13093001 युधिष्ठिर उवाच 13093001a द्विजातयो व्रतोपेता हविस् ते यदि भुञ्जते 13093001c अन्नं ब्राह्मणकामाय कथम् एतत् पितामह 13093002 भीष्म उवाच 13093002a अवेदोक्तव्रताश् चैव भुञ्जानाः कार्यकारिणः 13093002c वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर 13093003 युधिष्ठिर उवाच 13093003a यद् इदं तप इत्य् आहुर् उपवासं पृथग्जनाः 13093003c तपः स्याद् एतद् इह वै तपो ऽन्यद् वापि किं भवेत् 13093004 भीष्म उवाच 13093004a मासार्धमासौ नोपवसेद् यत् तपो मन्यते जनः 13093004c आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् 13093005a त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम् 13093005c सदोपवासी च भवेद् ब्रह्मचारी तथैव च 13093006a मुनिश् च स्यात् सदा विप्रो देवांश् चैव सदा यजेत् 13093006c कुटुम्बिको धर्मकामः सदास्वप्नश् च भारत 13093007a अमृताशी सदा च स्यात् पवित्री च सदा भवेत् 13093007c ऋतवादी सदा च स्यान् नियतश् च सदा भवेत् 13093008a विघसाशी सदा च स्यात् सदा चैवातिथिप्रियः 13093008c अमांसाशी सदा च स्यात् पवित्री च सदा भवेत् 13093009 युधिष्ठिर उवाच 13093009a कथं सदोपवासी स्याद् ब्रह्मचारी च पार्थिव 13093009c विघसाशी कथं च स्यात् कथं चैवातिथिप्रियः 13093010 भीष्म उवाच 13093010a अन्तरा सायमाशं च प्रातराशं तथैव च 13093010c सदोपवासी भवति यो न भुङ्क्ते ऽन्तरा पुनः 13093011a भार्यां गच्छन् ब्रह्मचारी सदा भवति चैव ह 13093011c ऋतवादी सदा च स्याद् दानशीलश् च मानवः 13093012a अभक्षयन् वृथा मांसम् अमांसाशी भवत्य् उत 13093012c दानं ददत् पवित्री स्याद् अस्वप्नश् च दिवास्वपन् 13093013a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा 13093013c अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर 13093014a अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः 13093014c अभोजनेन तेनास्य जितः स्वर्गो भवत्य् उत 13093015a देवेभ्यश् च पितृभ्यश् च भृत्येभ्यो ऽतिथिभिः सह 13093015c अवशिष्टानि यो भुङ्क्ते तम् आहुर् विघसाशिनम् 13093016a तेषां लोका ह्य् अपर्यन्ताः सदने ब्रह्मणः स्मृताः 13093016c उपस्थिता ह्य् अप्सरोभिर् गन्धर्वैश् च जनाधिप 13093017a देवतातिथिभिः सार्धं पितृभिश् चोपभुञ्जते 13093017c रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा 13094001 युधिष्ठिर उवाच 13094001a ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च 13094001c दातृप्रतिग्रहीत्रोर् वा को विशेषः पितामह 13094002 भीष्म उवाच 13094002a साधोर् यः प्रतिगृह्णीयात् तथैवासाधुतो द्विजः 13094002c गुणवत्य् अल्पदोषः स्यान् निर्गुणे तु निमज्जति 13094003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13094003c वृषादर्भेश् च संवादं सप्तर्षीणां च भारत 13094004a कश्यपो ऽत्रिर् वसिष्ठश् च भरद्वाजो ऽथ गौतमः 13094004c विश्वामित्रो जमदग्निः साध्वी चैवाप्य् अरुन्धती 13094005a सर्वेषाम् अथ तेषां तु गण्डाभूत् कर्मकारिका 13094005c शूद्रः पशुसखश् चैव भर्ता चास्या बभूव ह 13094006a ते वै सर्वे तपस्यन्तः पुरा चेरुर् महीम् इमाम् 13094006c समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् 13094007a अथाभवद् अनावृष्टिर् महती कुरुनन्दन 13094007c कृच्छ्रप्राणो ऽभवद् यत्र लोको ऽयं वै क्षुधान्वितः 13094008a कस्मिंश् चिच् च पुरा यज्ञे याज्येन शिबिसूनुना 13094008c दक्षिणार्थे ऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल 13094009a तस्मिन् काले ऽथ सो ऽल्पायुर् दिष्टान्तम् अगमत् प्रभो 13094009c ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे 13094010a याज्यात्मजम् अथो दृष्ट्वा गतासुम् ऋषिसत्तमाः 13094010c अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत 13094011a निराद्ये मर्त्यलोके ऽस्मिन्न् आत्मानं ते परीप्सवः 13094011c कृच्छ्राम् आपेदिरे वृत्तिम् अन्नहेतोस् तपस्विनः 13094012a अटमानो ऽथ तान् मार्गे पचमानान् महीपतिः 13094012c राजा शैब्यो वृषादर्भिः क्लिश्यमानान् ददर्श ह 13094013 वृषादर्भिर् उवाच 13094013a प्रतिग्रहस् तारयति पुष्टिर् वै प्रतिगृह्णताम् 13094013c मयि यद् विद्यते वित्तं तच् छृणुध्वं तपोधनाः 13094014a प्रियो हि मे ब्राह्मणो याचमानो; दद्याम् अहं वो ऽश्वतरीसहस्रम् 13094014c एकैकशः सवृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः 13094015a कुलंभरान् अनडुहः शतंशतान्; धुर्याञ् शुभान् सर्वशो ऽहं ददानि 13094015c पृथ्वीवाहान् पीवरांश् चैव तावद्; अग्र्या गृष्ट्यो धेनवः सुव्रताश् च 13094016a वरान् ग्रामान् व्रीहियवं रसांश् च; रत्नं चान्यद् दुर्लभं किं ददानि 13094016c मा स्माभक्ष्ये भावम् एवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्य् अहं वः 13094017 ऋषय ऊचुः 13094017a राजन् प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः 13094017c तज् जानमानः कस्मात् त्वं कुरुषे नः प्रलोभनम् 13094018a क्षत्रं हि दैवतम् इव ब्राह्मणं समुपाश्रितम् 13094018c अमलो ह्य् एष तपसा प्रीतः प्रीणाति देवताः 13094019a अह्नापीह तपो जातु ब्राह्मणस्योपजायते 13094019c तद् दाव इव निर्दह्यात् प्राप्तो राजप्रतिग्रहः 13094020a कुशलं सह दानेन राजन्न् अस्तु सदा तव 13094020c अर्थिभ्यो दीयतां सर्वम् इत्य् उक्त्वा ते ततो ययुः 13094021a अपक्वम् एव तन् मांसम् अभूत् तेषां च धीमताम् 13094021c अथ हित्वा ययुः सर्वे वनम् आहारकाङ्क्षिणः 13094022a ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः 13094022c प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः 13094023a उदुम्बराण्य् अथान्यानि हेमगर्भाण्य् उपाहरन् 13094023c भृत्यास् तेषां ततस् तानि प्रग्राहितुम् उपाद्रवन् 13094024a गुरूणीति विदित्वाथ न ग्राह्याण्य् अत्रिर् अब्रवीत् 13094024c न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः 13094024e हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः 13094025a इह ह्य् एतद् उपादत्तं प्रेत्य स्यात् कटुकोदयम् 13094025c अप्रतिग्राह्यम् एवैतत् प्रेत्य चेह सुखेप्सुना 13094026 वसिष्ठ उवाच 13094026a शतेन निष्कं गणितं सहस्रेण च संमितम् 13094026c यथा बहु प्रतीच्छन् हि पापिष्ठां लभते गतिम् 13094027 कश्यप उवाच 13094027a यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13094027c सर्वं तन् नालम् एकस्य तस्माद् विद्वाञ् शमं व्रजेत् 13094028 भरद्वाज उवाच 13094028a उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते 13094028c प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते 13094029 गौतम उवाच 13094029a न तल् लोके द्रव्यम् अस्ति यल् लोकं प्रतिपूरयेत् 13094029c समुद्रकल्पः पुरुषो न कदा चन पूर्यते 13094030 विश्वामित्र उवाच 13094030a कामं कामयमानस्य यदा कामः समृध्यते 13094030c अथैनम् अपरः कामस् तृष्णा विध्यति बाणवत् 13094031 जमदग्निर् उवाच 13094031a प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् 13094031c तद् धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् 13094032 अरुन्धत्य् उवाच 13094032a धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः 13094032c तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् 13094033 गण्डोवाच 13094033a उग्राद् इतो भयाद् यस्माद् बिभ्यतीमे ममेश्वराः 13094033c बलीयांसो दुर्बलवद् बिभेम्य् अहम् अतः परम् 13094034 पशुसख उवाच 13094034a यद् वै धर्मे परं नास्ति ब्राह्मणास् तद् धनं विदुः 13094034c विनयार्थं सुविद्वांसम् उपासेयं यथातथम् 13094035 ऋषय ऊचुः 13094035a कुशलं सह दानाय तस्मै यस्य प्रजा इमाः 13094035c फलान्य् उपधियुक्तानि य एवं नः प्रयच्छसि 13094036 भीष्म उवाच 13094036a इत्य् उक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते 13094036c ऋषयो जग्मुर् अन्यत्र सर्व एव धृतव्रताः 13094037 मन्त्रिणः ऊचुः 13094037a उपधिं शङ्कमानास् ते हित्वेमानि फलानि वै 13094037c ततो ऽन्येनैव गच्छन्ति विदितं ते ऽस्तु पार्थिव 13094038a इत्य् उक्तः स तु भृत्यैस् तैर् वृषादर्भिश् चुकोप ह 13094038c तेषां संप्रतिकर्तुं च सर्वेषाम् अगमद् गृहम् 13094039a स गत्वाहवनीये ऽग्नौ तीव्रं नियमम् आस्थितः 13094039c जुहाव संस्कृतां मन्त्रैर् एकैकाम् आहुतिं नृपः 13094040a तस्माद् अग्नेः समुत्तस्थौ कृत्या लोकभयंकरी 13094040c तस्या नाम वृषादर्भिर् यातुधानीत्य् अथाकरोत् 13094041a सा कृत्या कालरात्रीव कृताञ्जलिर् उपस्थिता 13094041c वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् 13094042 वृषादर्भिर् उवाच 13094042a RSINAM गच्छ सप्तानाम् अरुन्धत्यास् तथैव च 13094042c दासीभर्तुश् च दास्याश् च मनसा नाम धारय 13094043a ज्ञात्वा नामानि चैतेषां सर्वान् एतान् विनाशय 13094043c विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव 13094044a सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी 13094044c जगाम तद् वनं यत्र विचेरुस् ते महर्षयः 13095001 भीष्म उवाच 13095001a अथात्रिप्रमुखा राजन् वने तस्मिन् महर्षयः 13095001c व्यचरन् भक्षयन्तो वै मूलानि च फलानि च 13095002a अथापश्यन् सुपीनांसपाणिपादमुखोदरम् 13095002c परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् 13095003a अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा 13095003c भवितारो भवन्तो वै नैवम् इत्य् अब्रवीद् ऋषीन् 13095004 वसिष्ठ उवाच 13095004a नैतस्येह यथास्माकम् अग्निहोत्रम् अनिर्हुतम् 13095004c सायं प्रातश् च होतव्यं तेन पीवाञ् शुनःसखः 13095005 अत्रिर् उवाच 13095005a नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् 13095005c कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ् शुनःसखः 13095006 विश्वामित्र उवाच 13095006a नैतस्येह यथास्माकं शश्वच् छास्त्रं जरद्गवः 13095006c अलसः क्षुत्परो मूर्खस् तेन पीवाञ् शुनःसखः 13095007 जमदग्निर् उवाच 13095007a नैतस्येह यथास्माकं भक्तम् इन्धनम् एव च 13095007c संचिन्त्य वार्षिकं किं चित् तेन पीवाञ् शुनःसखः 13095008 कश्यप उवाच 13095008a नैतस्येह यथास्माकं चत्वारश् च सहोदराः 13095008c देहि देहीति भिक्षन्ति तेन पीवाञ् शुनःसखः 13095009 भरद्वाज उवाच 13095009a नैतस्येह यथास्माकं ब्रह्मबन्धोर् अचेतसः 13095009c शोको भार्यापवादेन तेन पीवाञ् शुनःसखः 13095010 गौतम उवाच 13095010a नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् 13095010c एकैकं वै त्रिवार्षीयं तेन पीवाञ् शुनःसखः 13095011 भीष्म उवाच 13095011a अथ दृष्ट्वा परिव्राट् स तान् महर्षीञ् शुनःसखः 13095011c अभिगम्य यथान्यायं पाणिस्पर्शम् अथाचरत् 13095012a परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् 13095012c अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते 13095013a एकनिश्चयकार्याश् च व्यचरन्त वनानि ते 13095013c आददानाः समुद्धृत्य मूलानि च फलानि च 13095014a कदा चिद् विचरन्तस् ते वृक्षैर् अविरलैर् वृताम् 13095014c शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् 13095015a बालादित्यवपुःप्रख्यैः पुष्करैर् उपशोभिताम् 13095015c वैदूर्यवर्णसदृशैः पद्मपत्रैर् अथावृताम् 13095016a नानाविधैश् च विहगैर् जलप्रकरसेविभिः 13095016c एकद्वाराम् अनादेयां सूपतीर्थाम् अकर्दमाम् 13095017a वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना 13095017c यातुधानीति विख्याता पद्मिनीं ताम् अरक्षत 13095018a शुनःसखसहायास् तु बिसार्थं ते महर्षयः 13095018c पद्मिनीम् अभिजग्मुस् ते सर्वे कृत्याभिरक्षिताम् 13095019a ततस् ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् 13095019c स्थितां कमलिनीतीरे कृत्याम् ऊचुर् महर्षयः 13095020a एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् 13095020c पद्मिनीतीरम् आश्रित्य ब्रूहि त्वं किं चिकीर्षसि 13095021 यातुधान्य् उवाच 13095021a यास्मि सास्म्य् अनुयोगो मे न कर्तव्यः कथं चन 13095021c आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः 13095022 ऋषय ऊचुः 13095022a सर्व एव क्षुधार्ताः स्म न चान्यत् किं चिद् अस्ति नः 13095022c भवत्याः संमते सर्वे गृह्णीमहि बिसान्य् उत 13095023 यातुधान्य् उवाच 13095023a समयेन बिसानीतो गृह्णीध्वं कामकारतः 13095023c एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् 13095024 भीष्म उवाच 13095024a विज्ञाय यातुधानीं तां कृत्याम् ऋषिवधैषिणीम् 13095024c अत्रिः क्षुधापरीतात्मा ततो वचनम् अब्रवीत् 13095025a अरात्रिर् अत्रेः सा रात्रिर् यां नाधीते त्रिर् अद्य वै 13095025c अरात्रिर् अत्रिर् इत्य् एव नाम मे विद्धि शोभने 13095026 यातुधान्य् उवाच 13095026a यथोदाहृतम् एतत् ते मयि नाम महामुने 13095026c दुर्धार्यम् एतन् मनसा गच्छावतर पद्मिनीम् 13095027 वसिष्ठ उवाच 13095027a वसिष्ठो ऽस्मि वरिष्ठो ऽस्मि वसे वासं गृहेष्व् अपि 13095027c वरिष्ठत्वाच् च वासाच् च वसिष्ठ इति विद्धि माम् 13095028 यातुधान्य् उवाच 13095028a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095028c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095029 कश्यप उवाच 13095029a कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः 13095029c काश्यः काशनिकाशत्वाद् एतन् मे नाम धारय 13095030 यातुधान्य् उवाच 13095030a यथोदाहृतम् एतत् ते मयि नाम महामुने 13095030c दुर्धार्यम् एतन् मनसा गच्छावतर पद्मिनीम् 13095031 भरद्वाज उवाच 13095031a भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् 13095031c भरे भार्याम् अनव्याजो भरद्वाजो ऽस्मि शोभने 13095032 यातुधान्य् उवाच 13095032a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095032c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095033 गौतम उवाच 13095033a गोदमो दमगो ऽधूमो दमो दुर्दर्शनश् च ते 13095033c विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे 13095034 यातुधान्य् उवाच 13095034a यथोदाहृतम् एतत् ते मयि नाम महामुने 13095034c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095035 विश्वामित्र उवाच 13095035a विश्वेदेवाश् च मे मित्रं मित्रम् अस्मि गवां तथा 13095035c विश्वामित्रम् इति ख्यातं यातुधानि निबोध मे 13095036 यातुधान्य् उवाच 13095036a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095036c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095037 जमदग्निर् उवाच 13095037a जाजमद्यजजा नाम मृजा माह जिजायिषे 13095037c जमदग्निर् इति ख्यातम् अतो मां विद्धि शोभने 13095038 यातुधान्य् उवाच 13095038a यथोदाहृतम् एतत् ते मयि नाम महामुने 13095038c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095039 अरुन्धत्य् उवाच 13095039a धरां धरित्रीं वसुधां भर्तुस् तिष्ठाम्य् अनन्तरम् 13095039c मनो ऽनुरुन्धती भर्तुर् इति मां विद्ध्य् अरुन्धतीम् 13095040 यातुधान्य् उवाच 13095040a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095040c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095041 गण्डोवाच 13095041a गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता 13095041c गण्डगण्डेव गण्डेति विद्धि मानलसंभवे 13095042 यातुधान्य् उवाच 13095042a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095042c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095043 पशुसख उवाच 13095043a सखा सखे यः सख्येयः पशूनां च सखा सदा 13095043c गौणं पशुसखेत्य् एवं विद्धि माम् अग्निसंभवे 13095044 यातुधान्य् उवाच 13095044a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13095044c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095045 शुनःसख उवाच 13095045a एभिर् उक्तं यथा नाम नाहं वक्तुम् इहोत्सहे 13095045c शुनःसखसखायं मां यातुधान्य् उपधारय 13095046 यातुधान्य् उवाच 13095046a नाम ते ऽव्यक्तम् उक्तं वै वाक्यं संदिग्धया गिरा 13095046c तस्मात् सकृद् इदानीं त्वं ब्रूहि यन् नाम ते द्विज 13095047 शुनःसख उवाच 13095047a सकृद् उक्तं मया नाम न गृहीतं यदा त्वया 13095047c तस्मात् त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् 13095048 भीष्म उवाच 13095048a सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा 13095048c कृत्या पपात मेदिन्यां भस्मसाच् च जगाम ह 13095049a शुनःसखश् च हत्वा तां यातुधानीं महाबलाम् 13095049c भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् 13095050a ततस् ते मुनयः सर्वे पुष्कराणि बिसानि च 13095050c यथाकामम् उपादाय समुत्तस्थुर् मुदान्विताः 13095051a श्रमेण महता युक्तास् ते बिसानि कलापशः 13095051c तीरे निक्षिप्य पद्मिन्यास् तर्पणं चक्रुर् अम्भसा 13095052a अथोत्थाय जलात् तस्मात् सर्वे ते वै समागमन् 13095052c नापश्यंश् चापि ते तानि बिसानि पुरुषर्षभ 13095053 ऋषय ऊचुः 13095053a केन क्षुधाभिभूतानाम् अस्माकं पापकर्मणा 13095053c नृशंसेनापनीतानि बिसान्य् आहारकाङ्क्षिणाम् 13095054a ते शङ्कमानास् त्व् अन्योन्यं पप्रच्छुर् द्विजसत्तमाः 13095054c त ऊचुः शपथं सर्वे कुर्म इत्य् अरिकर्शन 13095055a त उक्त्वा बाढम् इत्य् एव सर्व एव शुनःसखम् 13095055c क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः 13095056 अत्रिर् उवाच 13095056a स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु 13095056c अनध्यायेष्व् अधीयीत बिसस्तैन्यं करोति यः 13095057 वसिष्ठ उवाच 13095057a अनध्यायपरो लोके शुनः स परिकर्षतु 13095057c परिव्राट् कामवृत्तो ऽस्तु बिसस्तैन्यं करोति यः 13095058a शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु 13095058c अर्थान् काङ्क्षतु कीनाशाद् बिसस्तैन्यं करोति यः 13095059 कश्यप उवाच 13095059a सर्वत्र सर्वं पणतु न्यासलोपं करोतु च 13095059c कूटसाक्षित्वम् अभ्येतु बिसस्तैन्यं करोति यः 13095060a वृथामांसं समश्नातु वृथादानं करोतु च 13095060c यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः 13095061 भरद्वाज उवाच 13095061a नृशंसस् त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च 13095061c ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः 13095062a उपाध्यायम् अधः कृत्वा ऋचो ऽध्येतु यजूंषि च 13095062c जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः 13095063 जमदग्निर् उवाच 13095063a पुरीषम् उत्सृजत्व् अप्सु हन्तु गां चापि दोहिनीम् 13095063c अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः 13095064a द्वेष्यो भार्योपजीवी स्याद् दूरबन्धुश् च वैरवान् 13095064c अन्योन्यस्यातिथिश् चास्तु बिसस्तैन्यं करोति यः 13095065 गौतम उवाच 13095065a अधीत्य वेदांस् त्यजतु त्रीन् अग्नीन् अपविध्यतु 13095065c विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः 13095066a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13095066c तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः 13095067 विश्वामित्र उवाच 13095067a जीवतो वै गुरून् भृत्यान् भरन्त्व् अस्य परे जनाः 13095067c अगतिर् बहुपुत्रः स्याद् बिसस्तैन्यं करोति यः 13095068a अशुचिर् ब्रह्मकूटो ऽस्तु ऋद्ध्या चैवाप्य् अहंकृतः 13095068c कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः 13095069a वर्षान् करोतु भृतको राज्ञश् चास्तु पुरोहितः 13095069c अयाज्यस्य भवेद् ऋत्विग् बिसस्तैन्यं करोति यः 13095070 अरुन्धत्य् उवाच 13095070a नित्यं परिवदेच् छ्वश्रूं भर्तुर् भवतु दुर्मनाः 13095070c एका स्वादु समश्नातु बिसस्तैन्यं करोति या 13095071a ज्ञातीनां गृहमध्यस्था सक्तून् अत्तु दिनक्षये 13095071c अभाग्यावीरसूर् अस्तु बिसस्तैन्यं करोति या 13095072 गण्डोवाच 13095072a अनृतं भाषतु सदा साधुभिश् च विरुध्यतु 13095072c ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या 13095073a साधयित्वा स्वयं प्राशेद् दास्ये जीवतु चैव ह 13095073c विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या 13095074 पशुसख उवाच 13095074a दास्य एव प्रजायेत सो ऽप्रसूतिर् अकिंचनः 13095074c दैवतेष्व् अनमस्कारो बिसस्तैन्यं करोति यः 13095075 शुनःसख उवाच 13095075a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13095075c आथर्वणं वेदम् अधीत्य विप्रः; स्नायीत यो वै हरते बिसानि 13095076 ऋषय ऊचुः 13095076a इष्टम् एतद् द्विजातीनां यो ऽयं ते शपथः कृतः 13095076c त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख 13095077 शुनःसख उवाच 13095077a न्यस्तम् आद्यम् अपश्यद्भिर् यद् उक्तं कृतकर्मभिः 13095077c सत्यम् एतन् न मिथ्यैतद् बिसस्तैन्यं कृतं मया 13095078a मया ह्य् अन्तर्हितानीह बिसानीमानि पश्यत 13095078c परीक्षार्थं भगवतां कृतम् एतन् मयानघाः 13095078e रक्षणार्थं च सर्वेषां भवताम् अहम् आगतः 13095079a यातुधानी ह्य् अतिक्रुद्धा कृत्यैषा वो वधैषिणी 13095079c वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः 13095080a दुष्टा हिंस्याद् इयं पापा युष्मान् प्रत्य् अग्निसंभवा 13095080c तस्माद् अस्म्य् आगतो विप्रा वासवं मां निबोधत 13095081a अलोभाद् अक्षया लोकाः प्राप्ता वः सार्वकामिकाः 13095081c उत्तिष्ठध्वम् इतः क्षिप्रं तान् अवाप्नुत वै द्विजाः 13095082 भीष्म उवाच 13095082a ततो महर्षयः प्रीतास् तथेत्य् उक्त्वा पुरंदरम् 13095082c सहैव त्रिदशेन्द्रेण सर्वे जग्मुस् त्रिविष्टपम् 13095083a एवम् एते महात्मानो भोगैर् बहुविधैर् अपि 13095083c क्षुधा परमया युक्ताश् छन्द्यमाना महात्मभिः 13095083e नैव लोभं तदा चक्रुस् ततः स्वर्गम् अवाप्नुवन् 13095084a तस्मात् सर्वास्व् अवस्थासु नरो लोभं विवर्जयेत् 13095084c एष धर्मः परो राजन्न् अलोभ इति विश्रुतः 13095085a इदं नरः सच्चरितं समवायेषु कीर्तयेत् 13095085c सुखभागी च भवति न च दुर्गाण्य् अवाप्नुते 13095086a प्रीयन्ते पितरश् चास्य ऋषयो देवतास् तथा 13095086c यशोधर्मार्थभागी च भवति प्रेत्य मानवः 13096001 भीष्म उवाच 13096001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 13096001c यद् वृत्तं तीर्थयात्रायां शपथं प्रति तच् छृणु 13096002a पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम 13096002c राजर्षिभिर् महाराज तथैव च द्विजर्षिभिः 13096003a ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रम् अमन्त्रयन्त 13096003c चराम सर्वे पृथिवीं पुण्यतीर्थां; तन् नः कार्यं हन्त गच्छाम सर्वे 13096004a शुक्रो ऽङ्गिराश् चैव कविश् च विद्वांस्; तथागस्त्यो नारदपर्वतौ च 13096004c भृगुर् वसिष्ठः कश्यपो गौतमश् च; विश्वामित्रो जमदग्निश् च राजन् 13096005a ऋषिस् तथा गालवो ऽथाष्टकश् च; भरद्वाजो ऽरुन्धती वालखिल्याः 13096005c शिबिर् दिलीपो नहुषो ऽम्बरीषो; राजा ययातिर् धुन्धुमारो ऽथ पूरुः 13096006a जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र 13096006c तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् 13096007a सर्वेषु तीर्थेष्व् अथ धूतपापा; जग्मुस् ततो ब्रह्मसरः सुपुण्यम् 13096007c देवस्य तीर्थे जलम् अग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः 13096008a के चिद् बिसान्य् अखनंस् तत्र राजन्न्; अन्ये मृणालान्य् अखनंस् तत्र विप्राः 13096008c अथापश्यन् पुष्करं ते ह्रियन्तं; ह्रदाद् अगस्त्येन समुद्धृतं वै 13096009a तान् आह सर्वान् ऋषिमुख्यान् अगस्त्यः; केनादत्तं पुष्करं मे सुजातम् 13096009c युष्माञ् शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुम् अर्हन्ति पद्मम् 13096010a शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा 13096010c पुराधर्मो वर्धते नेह यावत्; तावद् गच्छामि परलोकं चिराय 13096011a पुरा वेदान् ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ् श्रावयन्ति 13096011c पुरा राजा व्यवहारान् अधर्म्यान्; पश्यत्य् अहं परलोकं व्रजामि 13096012a पुरावरान् प्रत्यवरान् गरीयसो; यावन् नरा नावमंस्यन्ति सर्वे 13096012c तमोत्तरं यावद् इदं न वर्तते; तावद् व्रजामि परलोकं चिराय 13096013a पुरा प्रपश्यामि परेण मर्त्यान्; बलीयसा दुर्बलान् भुज्यमानान् 13096013c तस्माद् यास्यामि परलोकं चिराय; न ह्य् उत्सहे द्रष्टुम् ईदृङ् नृलोके 13096014a तम् आहुर् आर्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः 13096014c मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ् शपथान् महर्षे 13096015a ते निश्चितास् तत्र महर्षयस् तु; संमन्यन्तो धर्मम् एवं नरेन्द्र 13096015c ततो ऽशपञ् शपथान् पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः 13096016 भृगुर् उवाच 13096016a प्रत्याक्रोशेद् इहाक्रुष्टस् ताडितः प्रतिताडयेत् 13096016c खादेच् च पृष्ठमांसानि यस् ते हरति पुष्करम् 13096017 वसिष्ठ उवाच 13096017a अस्वाध्यायपरो लोके श्वानं च परिकर्षतु 13096017c पुरे च भिक्षुर् भवतु यस् ते हरति पुष्करम् 13096018 कश्यप उवाच 13096018a सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च 13096018c कूटसाक्षित्वम् अभ्येतु यस् ते हरति पुष्करम् 13096019 गौतम उवाच 13096019a जीवत्व् अहंकृतो बुद्ध्या विपणत्व् अधमेन सः 13096019c कर्षको मत्सरी चास्तु यस् ते हरति पुष्करम् 13096020 अङ्गिरा उवाच 13096020a अशुचिर् ब्रह्मकूटो ऽस्तु श्वानं च परिकर्षतु 13096020c ब्रह्महानिकृतिश् चास्तु यस् ते हरति पुष्करम् 13096021 धुन्धुमार उवाच 13096021a अकृतज्ञो ऽस्तु मित्राणां शूद्रायां तु प्रजायतु 13096021c एकः संपन्नम् अश्नातु यस् ते हरति पुष्करम् 13096022 पूरुर् उवाच 13096022a चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु 13096022c श्वशुरात् तस्य वृत्तिः स्याद् यस् ते हरति पुष्करम् 13096023 दिलीप उवाच 13096023a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13096023c तस्य लोकान् स व्रजतु यस् ते हरति पुष्करम् 13096024 शुक्र उवाच 13096024a पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् 13096024c प्रेष्यो भवतु राज्ञश् च यस् ते हरति पुष्करम् 13096025 जमदग्निर् उवाच 13096025a अनध्यायेष्व् अधीयीत मित्रं श्राद्धे च भोजयेत् 13096025c श्राद्धे शूद्रस्य चाश्नीयाद् यस् ते हरति पुष्करम् 13096026 शिबिर् उवाच 13096026a अनाहिताग्निर् म्रियतां यज्ञे विघ्नं करोतु च 13096026c तपस्विभिर् विरुध्येत यस् ते हरति पुष्करम् 13096027 ययातिर् उवाच 13096027a अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु 13096027c निराकरोतु वेदांश् च यस् ते हरति पुष्करम् 13096028 नहुष उवाच 13096028a अतिथिं गृहस्थो नुदतु कामवृत्तो ऽस्तु दीक्षितः 13096028c विद्यां प्रयच्छतु भृतो यस् ते हरति पुष्करम् 13096029 अम्बरीष उवाच 13096029a नृशंसस् त्यक्तधर्मो ऽस्तु स्त्रीषु ज्ञातिषु गोषु च 13096029c ब्राह्मणं चापि जहतु यस् ते हरति पुष्करम् 13096030 नारद उवाच 13096030a गूढो ऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् 13096030c गरीयसो ऽवजानातु यस् ते हरति पुष्करम् 13096031 नाभाग उवाच 13096031a अनृतं भाषतु सदा सद्भिश् चैव विरुध्यतु 13096031c शुल्केन कन्यां ददतु यस् ते हरति पुष्करम् 13096032 कविर् उवाच 13096032a पदा स गां ताडयतु सूर्यं च प्रति मेहतु 13096032c शरणागतं च त्यजतु यस् ते हरति पुष्करम् 13096033 विश्वामित्र उवाच 13096033a करोतु भृतको ऽवर्षां राज्ञश् चास्तु पुरोहितः 13096033c ऋत्विग् अस्तु ह्य् अयाज्यस्य यस् ते हरति पुष्करम् 13096034 पर्वत उवाच 13096034a ग्रामे चाधिकृतः सो ऽस्तु खरयानेन गच्छतु 13096034c शुनः कर्षतु वृत्त्यर्थे यस् ते हरति पुष्करम् 13096035 भरद्वाज उवाच 13096035a सर्वपापसमादानं नृशंसे चानृते च यत् 13096035c तत् तस्यास्तु सदा पापं यस् ते हरति पुष्करम् 13096036 अष्टक उवाच 13096036a स राजास्त्व् अकृतप्रज्ञः कामवृत्तिश् च पापकृत् 13096036c अधर्मेणानुशास्तूर्वीं यस् ते हरति पुष्करम् 13096037 गालव उवाच 13096037a पापिष्ठेभ्यस् त्व् अनर्घार्हः स नरो ऽस्तु स्वपापकृत् 13096037c दत्त्वा दानं कीर्तयतु यस् ते हरति पुष्करम् 13096038 अरुन्धत्य् उवाच 13096038a श्वश्र्वापवादं वदतु भर्तुर् भवतु दुर्मनाः 13096038c एका स्वादु समश्नातु या ते हरति पुष्करम् 13096039 वालखिल्या ऊचुः 13096039a एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु 13096039c धर्मज्ञस् त्यक्तधर्मो ऽस्तु यस् ते हरति पुष्करम् 13096040 पशुसख उवाच 13096040a अग्निहोत्रम् अनादृत्य सुखं स्वपतु स द्विजः 13096040c परिव्राट् कामवृत्तो ऽस्तु यस् ते हरति पुष्करम् 13096041 सुरभ्य् उवाच 13096041a बाल्वजेन निदानेन कांस्यं भवतु दोहनम् 13096041c दुह्येत परवत्सेन या ते हरति पुष्करम् 13096042 भीष्म उवाच 13096042a ततस् तु तैः शपथैः शप्यमानैर्; नानाविधैर् बहुभिः कौरवेन्द्र 13096042c सहस्राक्षो देवराट् संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् 13096043a अथाब्रवीन् मघवा प्रत्ययं स्वं; समाभाष्य तम् ऋषिं जातरोषम् 13096043c ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत् तन् निबोधेह ममाद्य राजन् 13096044 शक्र उवाच 13096044a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13096044c आथर्वणं वेदम् अधीत्य विप्रः; स्नायीत यः पुष्करम् आददाति 13096045a सर्वान् वेदान् अधीयीत पुण्यशीलो ऽस्तु धार्मिकः 13096045c ब्रह्मणः सदनं यातु यस् ते हरति पुष्करम् 13096046 अगस्त्य उवाच 13096046a आशीर्वादस् त्वया प्रोक्तः शपथो बलसूदन 13096046c दीयतां पुष्करं मह्यम् एष धर्मः सनातनः 13096047 इन्द्र उवाच 13096047a न मया भगव&l लोभाद् धृतं पुष्करम् अद्य वै 13096047c धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुम् अर्हसि 13096048a धर्मः श्रुतिसमुत्कर्षो धर्मसेतुर् अनामयः 13096048c आर्षो वै शाश्वतो नित्यम् अव्ययो ऽयं मया श्रुतः 13096049a तद् इदं गृह्यतां विद्वन् पुष्करं मुनिसत्तम 13096049c अतिक्रमं मे भगवन् क्षन्तुम् अर्हस्य् अनिन्दित 13096050a इत्य् उक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् 13096050c जग्राह पुष्करं धीमान् प्रसन्नश् चाभवन् मुनिः 13096051a प्रययुस् ते ततो भूयस् तीर्थानि वनगोचराः 13096051c पुण्यतीर्थेषु च तथा गात्राण्य् आप्लावयन्ति ते 13096052a आख्यानं य इदं युक्तः पठेत् पर्वणि पर्वणि 13096052c न मूर्खं जनयेत् पुत्रं न भवेच् च निराकृतिः 13096053a न तम् आपत् स्पृशेत् का चिन् न ज्वरो न रुजश् च ह 13096053c विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गम् अवाप्नुयात् 13096054a यश् च शास्त्रम् अनुध्यायेद् ऋषिभिः परिपालितम् 13096054c स गच्छेद् ब्रह्मणो लोकम् अव्ययं च नरोत्तम 13097001 युधिष्ठिर उवाच 13097001a यद् इदं श्राद्धधर्मेषु दीयते भरतर्षभ 13097001c छत्रं चोपानहौ चैव केनैतत् संप्रवर्तितम् 13097001e कथं चैतत् समुत्पन्नं किमर्थं च प्रदीयते 13097002a न केवलं श्राद्धधर्मे पुण्यकेष्व् अपि दीयते 13097002c एतद् विस्तरतो राजञ् श्रोतुम् इच्छामि तत्त्वतः 13097003 भीष्म उवाच 13097003a शृणु राजन्न् अवहितश् छत्रोपानहविस्तरम् 13097003c यथैतत् प्रथितं लोके येन चैतत् प्रवर्तितम् 13097004a यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् 13097004c सर्वम् एतद् अशेषेण प्रवक्ष्यामि जनाधिप 13097005a इतिहासं पुरावृत्तम् इमं शृणु नराधिप 13097005c जमदग्नेश् च संवादं सूर्यस्य च महात्मनः 13097006a पुरा स भगवान् साक्षाद् धनुषाक्रीडत प्रभो 13097006c संधाय संधाय शरांश् चिक्षेप किल भार्गवः 13097007a तान् क्षिप्तान् रेणुका सर्वांस् तस्येषून् दीप्ततेजसः 13097007c आनाय्य सा तदा तस्मै प्रादाद् असकृद् अच्युत 13097008a अथ तेन स शब्देन ज्यातलस्य शरस्य च 13097008c प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् 13097009a ततो मध्याह्नम् आरूढे ज्येष्ठामूले दिवाकरे 13097009c स सायकान् द्विजो विद्ध्वा रेणुकाम् इदम् अब्रवीत् 13097010a गच्छानय विशालाक्षि शरान् एतान् धनुश्च्युतान् 13097010c यावद् एतान् पुनः सुभ्रु क्षिपामीति जनाधिप 13097011a सा गच्छत्य् अन्तरा छायां वृक्षम् आश्रित्य भामिनी 13097011c तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च 13097012a स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच् छुभा 13097012c ययाव् आनयितुं भूयः सायकान् असितेक्षणा 13097012e प्रत्याजगाम च शरांस् तान् आदाय यशस्विनी 13097013a सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती 13097013c उपाजगाम भर्तारं भयाद् भर्तुः प्रवेपती 13097014a स ताम् ऋषिस् ततः क्रुद्धो वाक्यम् आह शुभाननाम् 13097014c रेणुके किं चिरेण त्वम् आगतेति पुनः पुनः 13097015 रेणुकोवाच 13097015a शिरस् तावत् प्रदीप्तं मे पादौ चैव तपोधन 13097015c सूर्यतेजोनिरुद्धाहं वृक्षच्छायाम् उपाश्रिता 13097016a एतस्मात् कारणाद् ब्रह्मंश् चिरम् एतत् कृतं मया 13097016c एतज् ज्ञात्वा मम विभो मा क्रुधस् त्वं तपोधन 13097017 जमदग्निर् उवाच 13097017a अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् 13097017c शरैर् निपातयिष्यामि सूर्यम् अस्त्राग्नितेजसा 13097018 भीष्म उवाच 13097018a स विस्फार्य धनुर् दिव्यं गृहीत्वा च बहूञ् शरान् 13097018c अतिष्ठत् सूर्यम् अभितो यतो याति ततोमुखः 13097019a अथ तं प्रहरिष्यन्तं सूर्यो ऽभ्येत्य वचो ऽब्रवीत् 13097019c द्विजरूपेण कौन्तेय किं ते सूर्यो ऽपराध्यते 13097020a आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस् ततस् ततः 13097020c रसं स तं वै वर्षासु प्रवर्षति दिवाकरः 13097021a ततो ऽन्नं जायते विप्र मनुष्याणां सुखावहम् 13097021c अन्नं प्राणा इति यथा वेदेषु परिपठ्यते 13097022a अथाभ्रेषु निगूढश् च रश्मिभिः परिवारितः 13097022c सप्त द्वीपान् इमान् ब्रह्मन् वर्षेणाभिप्रवर्षति 13097023a ततस् तदौषधीनां च वीरुधां पत्रपुष्पजम् 13097023c सर्वं वर्षाभिनिर्वृत्तम् अन्नं संभवति प्रभो 13097024a जातकर्माणि सर्वाणि व्रतोपनयनानि च 13097024c गोदानानि विवाहाश् च तथा यज्ञसमृद्धयः 13097025a सत्राणि दानानि तथा संयोगा वित्तसंचयाः 13097025c अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव 13097026a रमणीयानि यावन्ति यावद् आरम्भकाणि च 13097026c सर्वम् अन्नात् प्रभवति विदितं कीर्तयामि ते 13097027a सर्वं हि वेत्थ विप्र त्वं यद् एतत् कीर्तितं मया 13097027c प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते 13098001 युधिष्ठिर उवाच 13098001a एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः 13098001c जमदग्निर् महातेजाः किं कार्यं प्रत्यपद्यत 13098002 भीष्म उवाच 13098002a तथा प्रयाचमानस्य मुनिर् अग्निसमप्रभः 13098002c जमदग्निः शमं नैव जगाम कुरुनन्दन 13098003a ततः सूर्यो मधुरया वाचा तम् इदम् अब्रवीत् 13098003c कृताञ्जलिर् विप्ररूपी प्रणम्येदं विशां पते 13098004a चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः 13098004c कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् 13098005 जमदग्निर् उवाच 13098005a स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा 13098005c अवश्यं विनयाधानं कार्यम् अद्य मया तव 13098006a अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर 13098006c तत्र वेत्स्यामि सूर्य त्वां न मे ऽत्रास्ति विचारणा 13098007 सूर्य उवाच 13098007a असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर 13098007c अपकारिणं तु मां विद्धि भगवञ् शरणागतम् 13098008 भीष्म उवाच 13098008a ततः प्रहस्य भगवाञ् जमदग्निर् उवाच तम् 13098008c न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्य् असि 13098009a ब्राह्मणेष्व् आर्जवं यच् च स्थैर्यं च धरणीतले 13098009c सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च 13098010a दीप्तिम् अग्नेः प्रभां मेरोः प्रतापं तपनस्य च 13098010c एतान्य् अतिक्रमेद् यो वै स हन्याच् छरणागतम् 13098011a भवेत् स गुरुतल्पी च ब्रह्महा च तथा भवेत् 13098011c सुरापानं च कुर्यात् स यो हन्याच् छरणागतम् 13098012a एतस्य त्व् अपनीतस्य समाधिं तात चिन्तय 13098012c यथा सुखगमः पन्था भवेत् त्वद्रश्मितापितः 13098013 भीष्म उवाच 13098013a एतावद् उक्त्वा स तदा तूष्णीम् आसीद् भृगूद्वहः 13098013c अथ सूर्यो ददौ तस्मै छत्रोपानहम् आशु वै 13098014 सूर्य उवाच 13098014a महर्षे शिरसस् त्राणं छत्रं मद्रश्मिवारणम् 13098014c प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके 13098015a अद्यप्रभृति चैवैतल् लोके संप्रचरिष्यति 13098015c पुण्यदानेषु सर्वेषु परम् अक्षय्यम् एव च 13098016 भीष्म उवाच 13098016a उपानच्छत्रम् एतद् वै सूर्येणेह प्रवर्तितम् 13098016c पुण्यम् एतद् अभिख्यातं त्रिषु लोकेषु भारत 13098017a तस्मात् प्रयच्छ विप्रेभ्यश् छत्रोपानहम् उत्तमम् 13098017c धर्मस् ते सुमहान् भावी न मे ऽत्रास्ति विचारणा 13098018a छत्रं हि भरतश्रेष्ठ यः प्रदद्याद् द्विजातये 13098018c शुभ्रं शतशलाकं वै स प्रेत्य सुखम् एधते 13098019a स शक्रलोके वसति पूज्यमानो द्विजातिभिः 13098019c अप्सरोभिश् च सततं देवैश् च भरतर्षभ 13098020a दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ 13098020c स्नातकाय महाबाहो संशिताय द्विजातये 13098021a सो ऽपि लोकान् अवाप्नोति दैवतैर् अभिपूजितान् 13098021c गोलोके स मुदा युक्तो वसति प्रेत्य भारत 13098022a एतत् ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् 13098022c छत्रोपानहदानस्य फलं भरतसत्तम 13099001 युधिष्ठिर उवाच 13099001a आरामाणां तडागानां यत् फलं कुरुनन्दन 13099001c तद् अहं श्रोतुम् इच्छामि त्वत्तो ऽद्य भरतर्षभ 13099002 भीष्म उवाच 13099002a सुप्रदर्शा वनवती चित्रधातुविभूषिता 13099002c उपेता सर्वबीजैश् च श्रेष्ठा भूमिर् इहोच्यते 13099003a तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् 13099003c औदकानि च सर्वाणि प्रवक्ष्याम्य् अनुपूर्वशः 13099004a तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः 13099004c त्रिषु लोकेषु सर्वत्र पूजितो यस् तडागवान् 13099005a अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् 13099005c कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् 13099006a धर्मस्यार्थस्य कामस्य फलम् आहुर् मनीषिणः 13099006c तडागं सुकृतं देशे क्षेत्रम् एव महाश्रयम् 13099007a चतुर्विधानां भूतानां तडागम् उपलक्षयेत् 13099007c तडागानि च सर्वाणि दिशन्ति श्रियम् उत्तमाम् 13099008a देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः 13099008c स्थावराणि च भूतानि संश्रयन्ति जलाशयम् 13099009a तस्मात् तांस् ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः 13099009c या च तत्र फलावाप्तिर् ऋषिभिः समुदाहृता 13099010a वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति 13099010c अग्निहोत्रफलं तस्य फलम् आहुर् मनीषिणः 13099011a शरत्काले तु सलिलं तडागे यस्य तिष्ठति 13099011c गोसहस्रस्य स प्रेत्य लभते फलम् उत्तमम् 13099012a हेमन्तकाले सलिलं तडागे यस्य तिष्ठति 13099012c स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् 13099013a यस्य वै शैशिरे काले तडागे सलिलं भवेत् 13099013c अग्निष्टोमस्य यज्ञस्य फलम् आहुर् मनीषिणः 13099014a तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् 13099014c अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते 13099015a निदाघकाले पानीयं तडागे यस्य तिष्ठति 13099015c वाजपेयसमं तस्य फलं वै मुनयो विदुः 13099016a स कुलं तारयेत् सर्वं यस्य खाते जलाशये 13099016c गावः पिबन्ति पानीयं साधवश् च नराः सदा 13099017a तडागे यस्य गावस् तु पिबन्ति तृषिता जलम् 13099017c मृगपक्षिमनुष्याश् च सो ऽश्वमेधफलं लभेत् 13099018a यत् पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च 13099018c तडागदस्य तत् सर्वं प्रेत्यानन्त्याय कल्पते 13099019a दुर्लभं सलिलं तात विशेषेण परत्र वै 13099019c पानीयस्य प्रदानेन प्रीतिर् भवति शाश्वती 13099020a तिलान् ददत पानीयं दीपान् ददत जाग्रत 13099020c ज्ञातिभिः सह मोदध्वम् एतत् प्रेतेषु दुर्लभम् 13099021a सर्वदानैर् गुरुतरं सर्वदानैर् विशिष्यते 13099021c पानीयं नरशार्दूल तस्माद् दातव्यम् एव हि 13099022a एवम् एतत् तडागेषु कीर्तितं फलम् उत्तमम् 13099022c अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणाम् अपि रोपणे 13099023a स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः 13099023c वृक्षगुल्मलतावल्ल्यस् त्वक्सारास् तृणजातयः 13099024a एता जात्यस् तु वृक्षाणां तेषां रोपे गुणास् त्व् इमे 13099024c कीर्तिश् च मानुषे लोके प्रेत्य चैव फलं शुभम् 13099025a लभते नाम लोके च पितृभिश् च महीयते 13099025c देवलोकगतस्यापि नाम तस्य न नश्यति 13099026a अतीतानागते चोभे पितृवंशं च भारत 13099026c तारयेद् वृक्षरोपी च तस्माद् वृक्षान् प्ररोपयेत् 13099027a तस्य पुत्रा भवन्त्य् एते पादपा नात्र संशयः 13099027c परलोकगतः स्वर्गं लोकांश् चाप्नोति सो ऽव्ययान् 13099028a पुष्पैः सुरगणान् वृक्षाः फलैश् चापि तथा pitqn 13099028c छायया चातिथींस् तात पूजयन्ति महीरुहाः 13099029a किंनरोरगरक्षांसि देवगन्धर्वमानवाः 13099029c तथा ऋषिगणाश् चैव संश्रयन्ति महीरुहान् 13099030a पुष्पिताः फलवन्तश् च तर्पयन्तीह मानवान् 13099030c वृक्षदं पुत्रवद् वृक्षास् तारयन्ति परत्र च 13099031a तस्मात् तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा 13099031c पुत्रवत् परिपाल्याश् च पुत्रास् ते धर्मतः स्मृताः 13099032a तडागकृद् वृक्षरोपी इष्टयज्ञश् च यो द्विजः 13099032c एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः 13099033a तस्मात् तडागं कुर्वीत आरामांश् चैव रोपयेत् 13099033c यजेच् च विविधैर् यज्ञैः सत्यं च सततं वदेत् 13100001 युधिष्ठिर उवाच 13100001a गार्हस्थ्यं धर्मम् अखिलं प्रब्रूहि भरतर्षभ 13100001c ऋद्धिम् आप्नोति किं कृत्वा मनुष्य इह पार्थिव 13100002 भीष्म उवाच 13100002a अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप 13100002c वासुदेवस्य संवादं पृथिव्याश् चैव भारत 13100003a संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् 13100003c पप्रच्छ भरतश्रेष्ठ यद् एतत् पृच्छसे ऽद्य माम् 13100004 वासुदेव उवाच 13100004a गार्हस्थ्यं धर्मम् आश्रित्य मया वा मद्विधेन वा 13100004c किम् अवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् 13100005 पृथिव्य् उवाच 13100005a ऋषयः पितरो देवा मनुष्याश् चैव माधव 13100005c इज्याश् चैवार्चनीयाश् च यथा चैवं निबोध मे 13100006a सदा यज्ञेन देवांश् च आतिथ्येन च मानवान् 13100006c छन्दतश् च यथानित्यम् अर्हान् युञ्जीत नित्यशः 13100006e तेन ह्य् ऋषिगणाः प्रीता भवन्ति मधुसूदन 13100007a नित्यम् अग्निं परिचरेद् अभुक्त्वा बलिकर्म च 13100007c कुर्यात् तथैव देवा वै प्रीयन्ते मधुसूदन 13100008a कुर्याद् अहरहः श्राद्धम् अन्नाद्येनोदकेन वा 13100008c पयोमूलफलैर् वापि pitqNAM प्रीतिम् आहरन् 13100009a सिद्धान्नाद् वैश्वदेवं वै कुर्याद् अग्नौ यथाविधि 13100009c अग्नीषोमं वैश्वदेवं धान्वन्तर्यम् अनन्तरम् 13100010a प्रजानां पतये चैव पृथग् घोमो विधीयते 13100010c तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् 13100011a दक्षिणायां यमायेह प्रतीच्यां वरुणाय च 13100011c सोमाय चाप्य् उदीच्यां वै वास्तुमध्ये द्विजातये 13100012a धन्वन्तरेः प्राग् उदीच्यां प्राच्यां शक्राय माधव 13100012c मनोर् वै इति च प्राहुर् बलिं द्वारे गृहस्य वै 13100012e मरुद्भ्यो देवताभ्यश् च बलिम् अन्तर्गृहे हरेत् 13100013a तथैव विश्वेदेवेभ्यो बलिम् आकाशतो हरेत् 13100013c निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् 13100014a एवं कृत्वा बलिं सम्यग् दद्याद् भिक्षां द्विजातये 13100014c अलाभे ब्राह्मणस्याग्नाव् अग्रम् उत्क्षिप्य निक्षिपेत् 13100015a यदा श्राद्धं पितृभ्यश् च दातुम् इच्छेत मानवः 13100015c तदा पश्चात् प्रकुर्वीत निवृत्ते श्राद्धकर्मणि 13100016a pitqn संतर्पयित्वा तु बलिं कुर्याद् विधानतः 13100016c वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम् 13100017a ततो ऽन्नेनावशेषेण भोजयेद् अतिथीन् अपि 13100017c अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् 13100018a अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते 13100019a आचार्यस्य पितुश् चैव सख्युर् आप्तस्य चातिथेः 13100019c इदम् अस्ति गृहे मह्यम् इति नित्यं निवेदयेत् 13100020a ते यद् वदेयुस् तत् कुर्याद् इति धर्मो विधीयते 13100020c गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् 13100021a राजर्त्विजं स्नातकं च गुरुं श्वशुरम् एव च 13100021c अर्चयेन् मधुपर्केण परिसंवत्सरोषितान् 13100022a श्वभ्यश् च श्वपचेभ्यश् च वयोभ्यश् चावपेद् भुवि 13100022c वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते 13100023a एतांस् तु धर्मान् गार्हस्थान् यः कुर्याद् अनसूयकः 13100023c स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते 13100024 भीष्म उवाच 13100024a इति भूमेर् वचः श्रुत्वा वासुदेवः प्रतापवान् 13100024c तथा चकार सततं त्वम् अप्य् एवं समाचर 13100025a एवं गृहस्थधर्मं त्वं चेतयानो नराधिप 13100025c इहलोके यशः प्राप्य प्रेत्य स्वर्गम् अवाप्स्यसि 13101001 युधिष्ठिर उवाच 13101001a आलोकदानं नामैतत् कीदृशं भरतर्षभ 13101001c कथम् एतत् समुत्पन्नं फलं चात्र ब्रवीहि मे 13101002 भीष्म उवाच 13101002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13101002c मनोः प्रजापतेर् वादं सुवर्णस्य च भारत 13101003a तपस्वी कश् चिद् अभवत् सुवर्णो नाम नामतः 13101003c वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे 13101004a कुलशीलगुणोपेतः स्वाध्याये च परं गतः 13101004c बहून् स्ववंशप्रभवान् समतीतः स्वकैर् गुणैः 13101005a स कदा चिन् मनुं विप्रो ददर्शोपससर्प च 13101005c कुशलप्रश्नम् अन्योन्यं तौ च तत्र प्रचक्रतुः 13101006a ततस् तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते 13101006c रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् 13101007a तत्र तौ कथयाम् आस्तां कथा नानाविधाश्रयाः 13101007c ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् 13101008a सुवर्णस् त्व् अब्रवीद् वाक्यं मनुं स्वायंभुवं प्रभुम् 13101008c हितार्थं सर्वभूतानां प्रश्नं मे वक्तुम् अर्हसि 13101009a सुमनोभिर् यद् इज्यन्ते दैवतानि प्रजेश्वर 13101009c किम् एतत् कथम् उत्पन्नं फलयोगं च शंस मे 13101010 मनुर् उवाच 13101010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13101010c शुक्रस्य च बलेश् चैव संवादं वै समागमे 13101011a बलेर् वैरोचनस्येह त्रैलोक्यम् अनुशासतः 13101011c समीपम् आजगामाशु शुक्रो भृगुकुलोद्वहः 13101012a तम् अर्घ्यादिभिर् अभ्यर्च्य भार्गवं सो ऽसुराधिपः 13101012c निषसादासने पश्चाद् विधिवद् भूरिदक्षिणः 13101013a कथेयम् अभवत् तत्र या त्वया परिकीर्तिता 13101013c सुमनोधूपदीपानां संप्रदाने फलं प्रति 13101014a ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नम् उत्तमम् 13101014c सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम 13101014e प्रदानस्य द्विजश्रेष्ठ तद् भवान् वक्तुम् अर्हति 13101015 शुक्र उवाच 13101015a तपः पूर्वं समुत्पन्नं धर्मस् तस्माद् अनन्तरम् 13101015c एतस्मिन्न् अन्तरे चैव वीरुदोषध्य एव च 13101016a सोमस्यात्मा च बहुधा संभूतः पृथिवीतले 13101016c अमृतं च विषं चैव याश् चान्यास् तुल्यजातयः 13101017a अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च 13101017c मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः 13101018a अमृतं मङ्गलं विद्धि महद् विषम् अमङ्गलम् 13101018c ओषध्यो ह्य् अमृतं सर्वं विषं तेजो ऽग्निसंभवम् 13101019a मनो ह्लादयते यस्माच् छ्रियं चापि दधाति ह 13101019c तस्मात् सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः 13101020a देवताभ्यः सुमनसो यो ददाति नरः शुचिः 13101020c तस्मात् सुमनसः प्रोक्ता यस्मात् तुष्यन्ति देवताः 13101021a यं यम् उद्दिश्य दीयेरन् देवं सुमनसः प्रभो 13101021c मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप 13101022a ज्ञेयास् तूग्राश् च सौम्याश् च तेजस्विन्यश् च ताः पृथक् 13101022c ओषध्यो बहुवीर्याश् च बहुरूपास् तथैव च 13101023a यज्ञियानां च वृक्षाणाम् अयज्ञियान् निबोध मे 13101023c आसुराणि च माल्यानि दैवतेभ्यो हितानि च 13101024a राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः 13101024c pitqNAM मानुषाणां च कान्ता यास् त्व् अनुपूर्वशः 13101025a वन्या ग्राम्याश् चेह तथा कृष्टोप्ताः पर्वताश्रयाः 13101025c अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः 13101026a द्विविधो हि स्मृतो गन्ध इष्टो ऽनिष्टश् च पुष्पजः 13101026c इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् 13101027a अकण्टकानां वृक्षाणां श्वेतप्रायाश् च वर्णतः 13101027c तेषां पुष्पाणि देवानाम् इष्टानि सततं प्रभो 13101028a जलजानि च माल्यानि पद्मादीनि च यानि च 13101028c गन्धर्वनागयक्षेभ्यस् तानि दद्याद् विचक्षणः 13101029a ओषध्यो रक्तपुष्पाश् च कटुकाः कण्टकान्विताः 13101029c शत्रूणाम् अभिचारार्थम् अथर्वसु निदर्शिताः 13101030a तीक्ष्णवीर्यास् तु भूतानां दुरालम्भाः सकण्टकाः 13101030c रक्तभूयिष्ठवर्णाश् च कृष्णाश् चैवोपहारयेत् 13101031a मनोहृदयनन्दिन्यो विमर्दे मधुराश् च याः 13101031c चारुरूपाः सुमनसो मानुषाणां स्मृता विभो 13101032a न तु श्मशानसंभूता न देवायतनोद्भवाः 13101032c संनयेत् पुष्टियुक्तेषु विवाहेषु रहःसु च 13101033a गिरिसानुरुहाः सौम्या देवानाम् उपपादयेत् 13101033c प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति 13101034a गन्धेन देवास् तुष्यन्ति दर्शनाद् यक्षराक्षसाः 13101034c नागाः समुपभोगेन त्रिभिर् एतैस् तु मानुषाः 13101035a सद्यः प्रीणाति देवान् वै ते प्रीता भावयन्त्य् उत 13101035c संकल्पसिद्धा मर्त्यानाम् ईप्सितैश् च मनोरथैः 13101036a देवाः प्रीणन्ति सततं मानिता मानयन्ति च 13101036c अवज्ञातावधूताश् च निर्दहन्त्य् अधमान् नरान् 13101037a अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् 13101037c धूपांश् च विविधान् साधून् असाधूंश् च निबोध मे 13101038a निर्यासः सरलश् चैव कृत्रिमश् चैव ते त्रयः 13101038c इष्टानिष्टो भवेद् गन्धस् तन् मे विस्तरतः शृणु 13101039a निर्यासाः सल्लकीवर्ज्या देवानां दयितास् तु ते 13101039c गुग्गुलुः प्रवरस् तेषां सर्वेषाम् इति निश्चयः 13101040a अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् 13101040c दैत्यानां सल्लकीजश् च काङ्क्षितो यश् च तद्विधः 13101041a अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः 13101041c फाणितासवसंयुक्तैर् मनुष्याणां विधीयते 13101042a देवदानवभूतानां सद्यस् तुष्टिकरः स्मृतः 13101042c ये ऽन्ये वैहारिकास् ते तु मानुषाणाम् इति स्मृताः 13101043a य एवोक्ताः सुमनसां प्रदाने गुणहेतवः 13101043c धूपेष्व् अपि परिज्ञेयास् त एव प्रीतिवर्धनाः 13101044a दीपदाने प्रवक्ष्यामि फलयोगम् अनुत्तमम् 13101044c यथा येन यदा चैव प्रदेया यादृशाश् च ते 13101045a ज्योतिस् तेजः प्रकाशश् चाप्य् ऊर्ध्वगं चापि वर्ण्यते 13101045c प्रदानं तेजसां तस्मात् तेजो वर्धयते नृणाम् 13101046a अन्धं तमस् तमिस्रं च दक्षिणायनम् एव च 13101046c उत्तरायणम् एतस्माज् ज्योतिर्दानं प्रशस्यते 13101047a यस्माद् ऊर्ध्वगम् एतत् तु तमसश् चैव भेषजम् 13101047c तस्माद् ऊर्ध्वगतेर् दाता भवेद् इति विनिश्चयः 13101048a देवास् तेजस्विनो यस्मात् प्रभावन्तः प्रकाशकाः 13101048c तामसा राक्षसाश् चेति तस्माद् दीपः प्रदीयते 13101049a आलोकदानाच् चक्षुष्मान् प्रभायुक्तो भवेन् नरः 13101049c तान् दत्त्वा नोपहिंसेत न हरेन् नोपनाशयेत् 13101050a दीपहर्ता भवेद् अन्धस् तमोगतिर् असुप्रभः 13101050c दीपप्रदः स्वर्गलोके दीपमाली विराजते 13101051a हविषा प्रथमः कल्पो द्वितीयस् त्व् औषधीरसैः 13101051c वसामेदोस्थिनिर्यासैर् न कार्यः पुष्टिम् इच्छता 13101052a गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे 13101052c दीपदाता भवेन् नित्यं य इच्छेद् भूतिम् आत्मनः 13101053a कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति 13101053c ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा 13101054a बलिकर्मसु वक्ष्यामि गुणान् कर्मफलोदयान् 13101054c देवयक्षोरगनृणां भूतानाम् अथ रक्षसाम् 13101055a येषां नाग्रभुजो विप्रा देवतातिथिबालकाः 13101055c राक्षसान् एव तान् विद्धि निर्वषट्कारमङ्गलान् 13101056a तस्माद् अग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13101056c शिरसा प्रणतश् चापि हरेद् बलिम् अतन्द्रितः 13101057a गृह्या हि देवता नित्यम् आशंसन्ति गृहात् सदा 13101057c बाह्याश् चागन्तवो ये ऽन्ये यक्षराक्षसपन्नगाः 13101058a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 13101058c ते प्रीताः प्रीणयन्त्य् एतान् आयुषा यशसा धनैः 13101059a बलयः सह पुष्पैस् तु देवानाम् उपहारयेत् 13101059c दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः 13101060a कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् 13101060c सुरासवपुरस्कारा लाजोल्लेपनभूषिताः 13101061a नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः 13101061c तिलान् गुडसुसंपन्नान् भूतानाम् उपहारयेत् 13101062a अग्रदाताग्रभोगी स्याद् बलवर्णसमन्वितः 13101062c तस्माद् अग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13101063a ज्वलत्य् अहरहो वेश्म याश् चास्य गृहदेवताः 13101063c ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना 13101064a इत्य् एतद् असुरेन्द्राय काव्यः प्रोवाच भार्गवः 13101064c सुवर्णाय मनुः प्राह सुवर्णो नारदाय च 13101065a नारदो ऽपि मयि प्राह गुणान् एतान् महाद्युते 13101065c त्वम् अप्य् एतद् विदित्वेह सर्वम् आचर पुत्रक 13102001 युधिष्ठिर उवाच 13102001a श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् 13102001c फलं बलिविधाने च तद् भूयो वक्तुम् अर्हसि 13102002a धूपप्रदानस्य फलं प्रदीपस्य तथैव च 13102002c बलयश् च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः 13102003 भीष्म उवाच 13102003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13102003c नहुषं प्रति संवादम् अगस्त्यस्य भृगोस् तथा 13102004a नहुषो हि महाराज राजर्षिः सुमहातपाः 13102004c देवराज्यम् अनुप्राप्तः सुकृतेनेह कर्मणा 13102005a तत्रापि प्रयतो राजन् नहुषस् त्रिदिवे वसन् 13102005c मानुषीश् चैव दिव्याश् च कुर्वाणो विविधाः क्रियाः 13102006a मानुष्यस् तत्र सर्वाः स्म क्रियास् तस्य महात्मनः 13102006c प्रवृत्तास् त्रिदिवे राजन् दिव्याश् चैव सनातनाः 13102007a अग्निकार्याणि समिधः कुशाः सुमनसस् तथा 13102007c बलयश् चान्नलाजाभिर् धूपनं दीपकर्म च 13102008a सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः 13102008c जपयज्ञान् मनोयज्ञांस् त्रिदिवे ऽपि चकार सः 13102009a दैवतान्य् अर्चयंश् चापि विधिवत् स सुरेश्वरः 13102009c सर्वाण्य् एव यथान्यायं यथापूर्वम् अरिंदम 13102010a अथेन्द्रस्य भविष्यत्वाद् अहंकारस् तम् आविशत् 13102010c सर्वाश् चैव क्रियास् तस्य पर्यहीयन्त भूपते 13102011a स ऋषीन् वाहयाम् आस वरदानमदान्वितः 13102011c परिहीनक्रियश् चापि दुर्बलत्वम् उपेयिवान् 13102012a तस्य वाहयतः कालो मुनिमुख्यांस् तपोधनान् 13102012c अहंकाराभिभूतस्य सुमहान् अत्यवर्तत 13102013a अथ पर्यायश ऋषीन् वाहनायोपचक्रमे 13102013c पर्यायश् चाप्य् अगस्त्यस्य समपद्यत भारत 13102014a अथागम्य महातेजा भृगुर् ब्रह्मविदां वरः 13102014c अगस्त्यम् आश्रमस्थं वै समुपेत्येदम् अब्रवीत् 13102015a एवं वयम् असत्कारं देवेन्द्रस्यास्य दुर्मतेः 13102015c नहुषस्य किमर्थं वै मर्षयाम महामुने 13102016 अगस्त्य उवाच 13102016a कथम् एष मया शक्यः शप्तुं यस्य महामुने 13102016c वरदेन वरो दत्तो भवतो विदितश् च सः 13102017a यो मे दृष्टिपथं गच्छेत् स मे वश्यो भवेद् इति 13102017c इत्य् अनेन वरो देवाद् याचितो गच्छता दिवम् 13102018a एवं न दग्धः स मया भवता च न संशयः 13102018c अन्येनाप्य् ऋषिमुख्येन न शप्तो न च पातितः 13102019a अमृतं चैव पानाय दत्तम् अस्मै पुरा विभो 13102019c महात्मने तदर्थं च नास्माभिर् विनिपात्यते 13102020a प्रायच्छत वरं देवः प्रजानां दुःखकारकम् 13102020c द्विजेष्व् अधर्मयुक्तानि स करोति नराधमः 13102021a अत्र यत् प्राप्तकालं नस् तद् ब्रूहि वदतां वर 13102021c भवांश् चापि यथा ब्रूयात् कुर्वीमहि तथा वयम् 13102022 भृगुर् उवाच 13102022a पितामहनियोगेन भवन्तम् अहम् आगतः 13102022c प्रतिकर्तुं बलवति नहुषे दर्पम् आस्थिते 13102023a अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् 13102023c अद्यैनम् अहम् उद्वृत्तं करिष्ये ऽनिन्द्रम् ओजसा 13102024a अद्येन्द्रं स्थापयिष्यामि पश्यतस् ते शतक्रतुम् 13102024c संचाल्य पापकर्माणम् इन्द्रस्थानात् सुदुर्मतिम् 13102025a अद्य चासौ कुदेवेन्द्रस् त्वां पदा धर्षयिष्यति 13102025c दैवोपहतचित्तत्वाद् आत्मनाशाय मन्दधीः 13102026a व्युत्क्रान्तधर्मं तम् अहं धर्षणामर्षितो भृशम् 13102026c अहिर् भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् 13102027a तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् 13102027c धरण्यां पातयिष्यामि प्रेक्षतस् ते महामुने 13102028a नहुषं पापकर्माणम् ऐश्वर्यबलमोहितम् 13102028c यथा च रोचते तुभ्यं तथा कर्तास्म्य् अहं मुने 13102029a एवम् उक्तस् तु भृगुणा मैत्रावरुणिर् अव्ययः 13102029c अगस्त्यः परमप्रीतो बभूव विगतज्वरः 13103001 युधिष्ठिर उवाच 13103001a कथं स वै विपन्नश् च कथं वै पातितो भुवि 13103001c कथं चानिन्द्रतां प्राप्तस् तद् भवान् वक्तुम् अर्हति 13103002 भीष्म उवाच 13103002a एवं तयोः संवदतोः क्रियास् तस्य महात्मनः 13103002c सर्वा एवाभ्यवर्तन्त या दिव्या याश् च मानुषाः 13103003a तथैव दीपदानानि सर्वोपकरणानि च 13103003c बलिकर्म च यच् चान्यद् उत्सेकाश् च पृथग्विधाः 13103003e सर्वास् तस्य समुत्पन्ना देवराज्ञो महात्मनः 13103004a देवलोके नृलोके च सदाचारा बुधैः स्मृताः 13103004c ते चेद् भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः 13103004e धूपप्रदानैर् दीपैश् च नमस्कारैस् तथैव च 13103005a यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते 13103005c बलयश् च गृहोद्देशे अतः प्रीयन्ति देवताः 13103006a यथा च गृहिणस् तोषो भवेद् वै बलिकर्मणा 13103006c तथा शतगुणा प्रीतिर् देवतानां स्म जायते 13103007a एवं धूपप्रदानं च दीपदानं च साधवः 13103007c प्रशंसन्ति नमस्कारैर् युक्तम् आत्मगुणावहम् 13103008a स्नानेनाद्भिश् च यत् कर्म क्रियते वै विपश्चिता 13103008c नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः 13103008e गृह्याश् च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः 13103009a इत्य् एतां बुद्धिम् आस्थाय नहुषः स नरेश्वरः 13103009c सुरेन्द्रत्वं महत् प्राप्य कृतवान् एतद् अद्भुतम् 13103010a कस्य चित् त्व् अथ कालस्य भाग्यक्षय उपस्थिते 13103010c सर्वम् एतद् अवज्ञाय न चकारैतद् ईदृशम् 13103011a ततः स परिहीणो ऽभूत् सुरेन्द्रो बलिकर्मतः 13103011c धूपदीपोदकविधिं न यथावच् चकार ह 13103011e ततो ऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत 13103012a अथागस्त्यम् ऋषिश्रेष्ठं वाहनायाजुहाव ह 13103012c द्रुतं सरस्वतीकूलात् स्मयन्न् इव महाबलः 13103013a ततो भृगुर् महातेजा मैत्रावरुणिम् अब्रवीत् 13103013c निमीलयस्व नयने जटा यावद् विशामि ते 13103014a स्थाणुभूतस्य तस्याथ जटाः प्राविशद् अच्युतः 13103014c भृगुः स सुमहातेजाः पातनाय नृपस्य ह 13103015a ततः स देवराट् प्राप्तस् तम् ऋषिं वाहनाय वै 13103015c ततो ऽगस्त्यः सुरपतिं वाक्यम् आह विशां पते 13103016a योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते 13103016c यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप 13103017a इत्य् उक्तो नहुषस् तेन योजयाम् आस तं मुनिम् 13103017c भृगुस् तस्य जटासंस्थो बभूव हृषितो भृशम् 13103018a न चापि दर्शनं तस्य चकार स भृगुस् तदा 13103018c वरदानप्रभावज्ञो नहुषस्य महात्मनः 13103019a न चुकोप स चागस्त्यो युक्तो ऽपि नहुषेण वै 13103019c तं तु राजा प्रतोदेन चोदयाम् आस भारत 13103020a न चुकोप स धर्मात्मा ततः पादेन देवराट् 13103020c अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच् छिरः 13103021a तस्मिञ् शिरस्य् अभिहते स जटान्तर्गतो भृगुः 13103021c शशाप बलवत् क्रुद्धो नहुषं पापचेतसम् 13103022 भृगुर् उवाच 13103022a यस्मात् पदाहनः क्रोधाच् छिरसीमं महामुनिम् 13103022c तस्माद् आशु महीं गच्छ सर्पो भूत्वा सुदुर्मते 13103023a इत्य् उक्तः स तदा तेन सर्पो भूत्वा पपात ह 13103023c अदृष्टेनाथ भृगुणा भूतले भरतर्षभ 13103024a भृगुं हि यदि सो ऽद्राक्षीन् नहुषः पृथिवीपते 13103024c न स शक्तो ऽभविष्यद् वै पातने तस्य तेजसा 13103025a स तु तैस् तैः प्रदानैश् च तपोभिर् नियमैस् तथा 13103025c पतितो ऽपि महाराज भूतले स्मृतिमान् अभूत् 13103025e प्रसादयाम् आस भृगुं शापान्तो मे भवेद् इति 13103026a ततो ऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् 13103026c शापान्तार्थं महाराज स च प्रादात् कृपान्वितः 13103027 भृगुर् उवाच 13103027a राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः 13103027c स त्वां मोक्षयिता शापाद् इत्य् उक्त्वान्तरधीयत 13103028a अगस्त्यो ऽपि महातेजाः कृत्वा कार्यं शतक्रतोः 13103028c स्वम् आश्रमपदं प्रायात् पूज्यमानो द्विजातिभिः 13103029a नहुषो ऽपि त्वया राजंस् तस्माच् छापात् समुद्धृतः 13103029c जगाम ब्रह्मसदनं पश्यतस् ते जनाधिप 13103030a तदा तु पातयित्वा तं नहुषं भूतले भृगुः 13103030c जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् 13103031a ततः शक्रं समानाय्य देवान् आह पितामहः 13103031c वरदानान् मम सुरा नहुषो राज्यम् आप्तवान् 13103031e स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः 13103032a न च शक्यं विना राज्ञा सुरा वर्तयितुं क्व चित् 13103032c तस्माद् अयं पुनः शक्रो देवराज्ये ऽभिषिच्यताम् 13103033a एवं संभाषमाणं तु देवाः पार्थ पितामहम् 13103033c एवम् अस्त्व् इति संहृष्टाः प्रत्यूचुस् ते पितामहम् 13103034a सो ऽभिषिक्तो भगवता देवराज्येन वासवः 13103034c ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत 13103035a एवम् एतत् पुरावृत्तं नहुषस्य व्यतिक्रमात् 13103035c स च तैर् एव संसिद्धो नहुषः कर्मभिः पुनः 13103036a तस्माद् दीपाः प्रदातव्याः सायं वै गृहमेधिभिः 13103036c दिव्यं चक्षुर् अवाप्नोति प्रेत्य दीपप्रदायकः 13103036e पूर्णचन्द्रप्रतीकाशा दीपदाश् च भवन्त्य् उत 13103037a यावद् अक्षिनिमेषाणि ज्वलते तावतीः समाः 13103037c रूपवान् धनवांश् चापि नरो भवति दीपदः 13104001 युधिष्ठिर उवाच 13104001a ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ 13104001c नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः 13104002 भीष्म उवाच 13104002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13104002c चण्डालस्य च संवादं क्षत्रबन्धोश् च भारत 13104003 राजन्य उवाच 13104003a वृद्धरूपो ऽसि चण्डाल बालवच् च विचेष्टसे 13104003c श्वखराणां रजःसेवी कस्माद् उद्विजसे गवाम् 13104004a साधुभिर् गर्हितं कर्म चण्डालस्य विधीयते 13104004c कस्माद् गोरजसा ध्वस्तम् अपां कुण्डे निषिञ्चसि 13104005 चण्डाल उवाच 13104005a ब्राह्मणस्य गवां राजन् ह्रियतीनां रजः पुरा 13104005c सोमम् उद्ध्वंसयाम् आस तं सोमं ये ऽपिबन् द्विजाः 13104006a दीक्षितश् च स राजापि क्षिप्रं नरकम् आविशत् 13104006c सह तैर् याजकैः सर्वैर् ब्रह्मस्वम् उपजीव्य तत् 13104007a ये ऽपि तत्रापिबन् क्षीरं घृतं दधि च मानवाः 13104007c ब्राह्मणाः सहराजन्याः सर्वे नरकम् आविशन् 13104008a जघ्नुस् ताः पयसा पुत्रांस् तथा पौत्रान् विधुन्वतीः 13104008c पशून् अवेक्षमाणाश् च साधुवृत्तेन दंपती 13104009a अहं तत्रावसं राजन् ब्रह्मचारी जितेन्द्रियः 13104009c तासां मे रजसा ध्वस्तं भैक्षम् आसीन् नराधिप 13104010a चण्डालो ऽहं ततो राजन् भुक्त्वा तद् अभवं मृतः 13104010c ब्रह्मस्वहारी च नृपः सो ऽप्रतिष्ठां गतिं ययौ 13104011a तस्माद् धरेन् न विप्रस्वं कदा चिद् अपि किं चन 13104011c ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् 13104012a तस्मात् सोमो ऽप्य् अविक्रेयः पुरुषेण विपश्चिता 13104012c विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः 13104013a ये चैनं क्रीणते राजन् ये च विक्रीणते जनाः 13104013c ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः 13104014a सोमं तु रजसा ध्वस्तं विक्रीयाद् बुद्धिपूर्वकम् 13104014c श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति 13104014e नरकं त्रिंशतं प्राप्य श्वविष्ठाम् उपजीवति 13104015a श्वचर्याम् अतिमानं च सखिदारेषु विप्लवम् 13104015c तुलयाधारयद् धर्मो ह्य् अतिमानो ऽतिरिच्यते 13104016a श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् 13104016c अतिमानेन भूतानाम् इमां गतिम् उपागतम् 13104017a अहं वै विपुले जातः कुले धनसमन्विते 13104017c अन्यस्मिञ् जन्मनि विभो ज्ञानविज्ञानपारगः 13104018a अभवं तत्र जानानो ह्य् एतान् दोषान् मदात् तदा 13104018c संरब्ध एव भूतानां पृष्ठमांसान्य् अभक्षयम् 13104019a सो ऽहं तेन च वृत्तेन भोजनेन च तेन वै 13104019c इमाम् अवस्थां संप्राप्तः पश्य कालस्य पर्ययम् 13104020a आदीप्तम् इव चैलान्तं भ्रमरैर् इव चार्दितम् 13104020c धावमानं सुसंरब्धं पश्य मां रजसान्वितम् 13104021a स्वाध्यायैस् तु महत् पापं तरन्ति गृहमेधिनः 13104021c दानैः पृथग्विधैश् चापि यथा प्राहुर् मनीषिणः 13104022a तथा पापकृतं विप्रम् आश्रमस्थं महीपते 13104022c सर्वसङ्गविनिर्मुक्तं छन्दांस्य् उत्तारयन्त्य् उत 13104023a अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ 13104023c निश्चयं नाधिगच्छामि कथं मुच्येयम् इत्य् उत 13104024a जातिस्मरत्वं तु मम केन चित् पूर्वकर्मणा 13104024c शुभेन येन मोक्षं वै प्राप्तुम् इच्छाम्य् अहं नृप 13104025a त्वम् इमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते 13104025c चण्डालत्वात् कथम् अहं मुच्येयम् इति सत्तम 13104026 राजन्य उवाच 13104026a चण्डाल प्रतिजानीहि येन मोक्षम् अवाप्स्यसि 13104026c ब्राह्मणार्थे त्यजन् प्राणान् गतिम् इष्टाम् अवाप्स्यसि 13104027a दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् 13104027c हुत्वा प्राणान् प्रमोक्षस् ते नान्यथा मोक्षम् अर्हसि 13104028 भीष्म उवाच 13104028a इत्य् उक्तः स तदा राजन् ब्रह्मस्वार्थे परंतप 13104028c हुत्वा रणमुखे प्राणान् गतिम् इष्टाम् अवाप ह 13104029a तस्माद् रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ 13104029c यदीच्छसि महाबाहो शाश्वतीं गतिम् उत्तमाम् 13105001 युधिष्ठिर उवाच 13105001a एको लोकः सुकृतिनां सर्वे त्व् आहो पितामह 13105001c उत तत्रापि नानात्वं तन् मे ब्रूहि पितामह 13105002 भीष्म उवाच 13105002a कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः 13105002c पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो जनाः 13105003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13105003c गौतमस्य मुनेस् तात संवादं वासवस्य च 13105004a ब्राह्मणो गौतमः कश् चिन् मृदुर् दान्तो जितेन्द्रियः 13105004c महावने हस्तिशिशुं परिद्यूनम् अमातृकम् 13105005a तं दृष्ट्वा जीवयाम् आस सानुक्रोशो धृतव्रतः 13105005c स तु दीर्घेण कालेन बभूवातिबलो महान् 13105006a तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् 13105006c धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् 13105007a ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः 13105007c अभ्यभाषत राजानं धृतराष्ट्रं महातपाः 13105008a मा मे हार्षीर् हस्तिनं पुत्रम् एनं; दुःखात् पुष्टं धृतराष्ट्राकृतज्ञ 13105008c मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन् स्पृशेत् त्वाम् 13105009a इध्मोदकप्रदातारं शून्यपालकम् आश्रमे 13105009c विनीतम् आचार्यकुले सुयुक्तं गुरुकर्मणि 13105010a शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम 13105010c न मे विक्रोशतो राजन् हर्तुम् अर्हसि कुञ्जरम् 13105011 धृतराष्ट्र उवाच 13105011a गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च 13105011c अन्यच् च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् 13105012 गौतम उवाच 13105012a त्वाम् एव गावो ऽभि भवन्तु राजन्; दास्यः सनिष्का विविधं च रत्नम् 13105012c अन्यच् च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् 13105013 धृतराष्ट्र उवाच 13105013a ब्राह्मणानां हस्तिभिर् नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र 13105013c स्वं वाहनं नयतो नास्त्य् अधर्मो; नागश्रेष्ठाद् गौतमास्मान् निवर्त 13105014 गौतम उवाच 13105014a यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा 13105014c वैवस्वतस्य सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13105015 धृतराष्ट्र उवाच 13105015a ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः 13105015c यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13105016 गौतम उवाच 13105016a वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् 13105016c यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये 13105017 धृतराष्ट्र उवाच 13105017a ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश् चरन्ति 13105017c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105018 गौतम उवाच 13105018a मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या 13105018c गन्धर्वयक्षैर् अप्सरोभिश् च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये 13105019 धृतराष्ट्र उवाच 13105019a अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः 13105019c शिष्टाशिनः संविभज्याश्रितांश् च; मन्दाकिनीं ते ऽपि विभूषयन्ति 13105020 गौतम उवाच 13105020a मेरोर् अग्रे यद् वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् 13105020c सुदर्शना यत्र जम्बूर् विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये 13105021 धृतराष्ट्र उवाच 13105021a ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः 13105021c ये ऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः 13105022a तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105022c यद् विद्यते विदितं स्थानम् अस्ति; तद् ब्रूहि त्वं त्वरितो ह्य् एष यामि 13105023 गौतम उवाच 13105023a सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य 13105023c गन्धर्वाणाम् अप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये 13105024 धृतराष्ट्र उवाच 13105024a ये नृत्तगीतकुशला जनाः सदा; ह्य् अयाचमानाः सहिताश् चरन्ति 13105024c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105025 गौतम उवाच 13105025a यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र 13105025c यत्राग्नियौनाश् च वसन्ति विप्रा; ह्य् अयोनयः पर्वतयोनयश् च 13105026a यत्र शक्रो वर्षति सर्वकामान्; यत्र स्त्रियः कामचाराश् चरन्ति 13105026c यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये 13105027 धृतराष्ट्र उवाच 13105027a ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश् चरन्ति 13105027c न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः 13105028a निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः 13105028c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105029 गौतम उवाच 13105029a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः 13105029c सोमस्य राज्ञः सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13105030 धृतराष्ट्र उवाच 13105030a ये दानशीला न प्रतिगृह्णते सदा; न चाप्य् अर्थान् आददते परेभ्यः 13105030c येषाम् अदेयम् अर्हते नास्ति किं चित्; सर्वातिथ्याः सुप्रसादा जनाश् च 13105031a ये क्षन्तारो नाभिजल्पन्ति चान्याञ्; शक्ता भूत्वा सततं पुण्यशीलाः 13105031c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105032 गौतम उवाच 13105032a ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः 13105032c आदित्यस्य सुमहान्तः सुवृत्तास्; तत्र त्वाहं हस्तिनं यातयिष्ये 13105033 धृतराष्ट्र उवाच 13105033a स्वाध्यायशीला गुरुशुश्रूषणे रतास्; तपस्विनः सुव्रताः सत्यसंधाः 13105033c आचार्याणाम् अप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्व् अचोद्याः 13105034a तथाविधानाम् एष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् 13105034c सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र 13105035 गौतम उवाच 13105035a ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः 13105035c वरुणस्य राज्ञः सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13105036 धृतराष्ट्र उवाच 13105036a चातुर्मास्यैर् ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति 13105036c ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः 13105037a स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् 13105037c धर्मात्मनाम् उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र 13105038 गौतम उवाच 13105038a इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् 13105038c तस्याहं ते भवने भूरितेजसो; राजन्न् इमं हस्तिनं यातयिष्ये 13105039 धृतराष्ट्र उवाच 13105039a शतवर्षजीवी यश् च शूरो मनुष्यो; वेदाध्यायी यश् च यज्वाप्रमत्तः 13105039c एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13105040 गौतम उवाच 13105040a प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः 13105040c मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये 13105041 धृतराष्ट्र उवाच 13105041a ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् 13105041c ये चाश्वमेधावभृथाप्लुताङ्गास्; तेषां लोका धृतराष्ट्रो न तत्र 13105042 गौतम उवाच 13105042a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः 13105042c तस्मिन्न् अहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये 13105043 धृतराष्ट्र उवाच 13105043a यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच् च शक्त्या 13105043c तथा दशभ्यो यश् च दद्याद् इहैकां; पञ्चभ्यो वा दानशीलस् तथैकाम् 13105044a ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव 13105044c मनस्विनस् तीर्थयात्रापरायणास्; ते तत्र मोदन्ति गवां विमाने 13105045a प्रभासं मानसं पुण्यं पुष्कराणि महत् सरः 13105045c पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् 13105046a गयां गयशिरश् चैव विपाशां स्थूलवालुकाम् 13105046c तूष्णींगङ्गां दशगङ्गां महाह्रदम् अथापि च 13105047a गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः 13105047c सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च 13105048a तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः 13105048c प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै 13105049 गौतम उवाच 13105049a यत्र शीतभयं नास्ति न चोष्णभयम् अण्व् अपि 13105049c न क्षुत्पिपासे न ग्लानिर् न दुःखं न सुखं तथा 13105050a न द्वेष्यो न प्रियः कश् चिन् न बन्धुर् न रिपुस् तथा 13105050c न जरामरणे वापि न पुण्यं न च पातकम् 13105051a तस्मिन् विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते 13105051c स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति 13105052 धृतराष्ट्र उवाच 13105052a निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः 13105052c अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः 13105053a ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः 13105053c न तत्र धृतराष्ट्रस् ते शक्यो द्रष्टुं महामुने 13105054 गौतम उवाच 13105054a रथन्तरं यत्र बृहच् च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति 13105054c यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये 13105055a बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा 13105055c कच्चिन् न वाचा वृजिनं कदा चिद्; अकार्षं ते मनसो ऽभिषङ्गात् 13105056 शक्र उवाच 13105056a यस्माद् इमं लोकपथं प्रजानाम्; अन्वागमं पदवादे गजस्य 13105056c तस्माद् भवान् प्रणतं मानुशास्तु; ब्रवीषि यत् तत् करवाणि सर्वम् 13105057 गौतम उवाच 13105057a श्वेतं करेणुं मम पुत्रनागं; यं मे ऽहार्षीर् दशवर्षाणि बालम् 13105057c यो मे वने वसतो ऽभूद् द्वितीयस्; तम् एव मे देहि सुरेन्द्र नागम् 13105058 शक्र उवाच 13105058a अयं सुतस् ते द्विजमुख्य नागश्; चाघ्रायते त्वाम् अभिवीक्षमाणः 13105058c पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश् च ते ऽस्तु 13105059 गौतम उवाच 13105059a शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे 13105059c ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् 13105060 शक्र उवाच 13105060a येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् 13105060c तेषां त्वयैकेन महात्मनास्मि; बुद्धस् तस्मात् प्रीतिमांस् ते ऽहम् अद्य 13105061a हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना 13105061c प्राप्नुहि त्वं शुभा&l लोकान् अह्नाय च चिराय च 13105062 भीष्म उवाच 13105062a स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना 13105062c दिवम् आचक्रमे वज्री सद्भिः सह दुरासदम् 13106001 युधिष्ठिर उवाच 13106001a दानं बहुविधाकारं शान्तिः सत्यम् अहिंसता 13106001c स्वदारतुष्टिश् चोक्ता ते फलं दानस्य चैव यत् 13106002a पितामहस्य विदितं किम् अन्यत्र तपोबलात् 13106002c तपसो यत् परं ते ऽद्य तन् मे व्याख्यातुम् अर्हसि 13106003 भीष्म उवाच 13106003a तपः प्रचक्षते यावत् तावल् लोका युधिष्ठिर 13106003c मतं मम तु कौन्तेय तपो नानशनात् परम् 13106004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13106004c भगीरथस्य संवादं ब्रह्मणश् च महात्मनः 13106005a अतीत्य सुरलोकं च गवां लोकं च भारत 13106005c ऋषिलोकं च सो ऽगच्छद् भगीरथ इति श्रुतिः 13106006a तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन् भगीरथम् 13106006c कथं भगीरथागास् त्वम् इमं देशं दुरासदम् 13106007a न हि देवा न गन्धर्वा न मनुष्या भगीरथ 13106007c आयान्त्य् अतप्ततपसः कथं वै त्वम् इहागतः 13106008 भगीरथ उवाच 13106008a निःशङ्कम् अन्नम् अददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् 13106008c ब्राह्मं व्रतं नित्यम् आस्थाय विद्धि; न त्व् एवाहं तस्य फलाद् इहागाम् 13106009a दशैकरात्रान् दश पञ्चरात्रान्; एकादशैकादशकान् क्रतूंश् च 13106009c ज्योतिष्टोमानां च शतं यद् इष्टं; फलेन तेनापि च नागतो ऽहम् 13106010a यच् चावसं जाह्नवीतीरनित्यः; शतं समास् तप्यमानस् तपो ऽहम् 13106010c अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहम् आगाम् 13106011a दशायुतानि चाश्वानाम् अयुतानि च विंशतिम् 13106011c पुष्करेषु द्विजातिभ्यः प्रादां गाश् च सहस्रशः 13106012a सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानाम् अददं स्रग्विणीनाम् 13106012c षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैर् आभरणैर् न तेन 13106013a दशार्बुदान्य् अददं गोसवेज्यास्व्; एकैकशो दश गा लोकनाथ 13106013c समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन 13106014a अप्तोर्यामेषु नियतम् एकैकस्मिन् दशाददम् 13106014c गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च 13106015a दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह 13106015c प्रादां दशगुणं ब्रह्मन् न च तेनाहम् आगतः 13106016a वाजिनां बाह्लिजातानाम् अयुतान्य् अददं दश 13106016c कर्काणां हेममालानां न च तेनाहम् आगतः 13106017a कोटीश् च काञ्चनस्याष्टौ प्रादां ब्रह्मन् दश त्व् अहम् 13106017c एकैकस्मिन् क्रतौ तेन फलेनाहं न चागतः 13106018a वाजिनां श्यामकर्णानां हरितानां पितामह 13106018c प्रादां हेमस्रजां ब्रह्मन् कोटीर् दश च सप्त च 13106019a ईषादन्तान् महाकायान् काञ्चनस्रग्विभूषितान् 13106019c पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च 13106020a अलंकृतानां देवेश दिव्यैः कनकभूषणैः 13106020c रथानां काञ्चनाङ्गानां सहस्राण्य् अददं दश 13106020e सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः 13106021a दक्षिणावयवाः के चिद् वेदैर् ये संप्रकीर्तिताः 13106021c वाजपेयेषु दशसु प्रादां तेनापि नाप्य् अहम् 13106022a शक्रतुल्यप्रभावानाम् इज्यया विक्रमेण च 13106022c सहस्रं निष्ककण्ठानाम् अददं दक्षिणाम् अहम् 13106023a विजित्य नृपतीन् सर्वान् मखैर् इष्ट्वा पितामह 13106023c अष्टभ्यो राजसूयेभ्यो न च तेनाहम् आगतः 13106024a स्रोतश् च यावद् गङ्गायाश् छन्नम् आसीज् जगत्पते 13106024c दक्षिणाभिः प्रवृत्ताभिर् मम नागां च तत्कृते 13106025a वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते 13106025c वरं ग्रामशतं चाहम् एकैकस्य त्रिधाददम् 13106025e तपस्वी नियताहारः शमम् आस्थाय वाग्यतः 13106026a दीर्घकालं हिमवति गङ्गायाश् च दुरुत्सहाम् 13106026c मूर्ध्ना धारां महादेवः शिरसा याम् अधारयत् 13106026e न तेनाप्य् अहम् आगच्छं फलेनेह पितामह 13106027a शम्याक्षेपैर् अयजं यच् च देवान्; सद्यस्कानाम् अयुतैश् चापि यत् तत् 13106027c त्रयोदशद्वादशाहांश् च देव; सपौण्डरीकान् न च तेषां फलेन 13106028a अष्टौ सहस्राणि ककुद्मिनाम् अहं; शुक्लर्षभाणाम् अददं ब्राह्मणेभ्यः 13106028c एकैकं वै काञ्चनं शृङ्गम् एभ्यः; पत्नीश् चैषाम् अददं निष्ककण्ठीः 13106029a हिरण्यरत्ननिचितान् अददं रत्नपर्वतान् 13106029c धनधान्यसमृद्धांश् च ग्रामाञ् शतसहस्रशः 13106030a शतं शतानां गृष्टीनाम् अददं चाप्य् अतन्द्रितः 13106030c इष्ट्वानेकैर् महायज्ञैर् ब्राह्मणेभ्यो न तेन च 13106031a एकादशाहैर् अयजं सदक्षिणैर्; द्विर्द्वादशाहैर् अश्वमेधैश् च देव 13106031c आर्कायणैः षोडशभिश् च ब्रह्मंस्; तेषां फलेनेह न चागतो ऽस्मि 13106032a निष्कैककण्ठम् अददं योजनायतं; तद् विस्तीर्णं काञ्चनपादपानाम् 13106032c वनं चूतानां रत्नविभूषितानां; न चैव तेषाम् आगतो ऽहं फलेन 13106033a तुरायणं हि व्रतम् अप्रधृष्यम्; अक्रोधनो ऽकरवं त्रिंशतो ऽब्दान् 13106033c शतं गवाम् अष्ट शतानि चैव; दिने दिने ह्य् अददं ब्राह्मणेभ्यः 13106034a पयस्विनीनाम् अथ रोहिणीनां; तथैव चाप्य् अनडुहां लोकनाथ 13106034c प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस् तेन फलेन चाहम् 13106035a त्रिंशद् अग्निम् अहं ब्रह्मन्न् अयजं यच् च नित्यदा 13106035c अष्टाभिः सर्वमेधैश् च नरमेधैश् च सप्तभिः 13106036a दशभिर् विश्वजिद्भिश् च शतैर् अष्टादशोत्तरैः 13106036c न चैव तेषां देवेश फलेनाहम् इहागतः 13106037a सरय्वां बाहुदायां च गङ्गायाम् अथ नैमिषे 13106037c गवां शतानाम् अयुतम् अददं न च तेन वै 13106038a इन्द्रेण गुह्यं निहितं वै गुहायां; यद् भार्गवस् तपसेहाभ्यविन्दत् 13106038c जाज्वल्यमानम् उशनस्तेजसेह; तत् साधयाम् आस महं वरेण्यम् 13106039a ततो मे ब्राह्मणास् तुष्टास् तस्मिन् कर्मणि साधिते 13106039c सहस्रम् ऋषयश् चासन् ये वै तत्र समागताः 13106039e उक्तस् तैर् अस्मि गच्छ त्वं ब्रह्मलोकम् इति प्रभो 13106040a प्रीतेनोक्तः सहस्रेण ब्राह्मणानाम् अहं प्रभो 13106040c इमं लोकम् अनुप्राप्तो मा भूत् ते ऽत्र विचारणा 13106041a कामं यथावद् विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् 13106041c तपो हि नान्यच् चानशनान् मतं मे; नमो ऽस्तु ते देववर प्रसीद 13106042 भीष्म उवाच 13106042a इत्य् उक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् 13106042c पूजयाम् आस पूजार्हं विधिदृष्टेन कर्मणा 13107001 युधिष्ठिर उवाच 13107001a शतायुर् उक्तः पुरुषः शतवीर्यश् च वैदिके 13107001c कस्मान् म्रियन्ते पुरुषा बाला अपि पितामह 13107002a आयुष्मान् केन भवति स्वल्पायुर् वापि मानवः 13107002c केन वा लभते कीर्तिं केन वा लभते श्रियम् 13107003a तपसा ब्रह्मचर्येण जपैर् होमैस् तथौषधैः 13107003c जन्मना यदि वाचारात् तन् मे ब्रूहि पितामह 13107004 भीष्म उवाच 13107004a अत्र ते वर्तयिष्यामि यन् मां त्वम् अनुपृच्छसि 13107004c अल्पायुर् येन भवति दीर्घायुर् वापि मानवः 13107005a येन वा लभते कीर्तिं येन वा लभते श्रियम् 13107005c यथा च वर्तन् पुरुषः श्रेयसा संप्रयुज्यते 13107006a आचाराल् लभते ह्य् आयुर् आचाराल् लभते श्रियम् 13107006c आचारात् कीर्तिम् आप्नोति पुरुषः प्रेत्य चेह च 13107007a दुराचारो हि पुरुषो नेहायुर् विन्दते महत् 13107007c त्रसन्ति यस्माद् भूतानि तथा परिभवन्ति च 13107008a तस्मात् कुर्याद् इहाचारं य इच्छेद् भूतिम् आत्मनः 13107008c अपि पापशरीरस्य आचारो हन्त्य् अलक्षणम् 13107009a आचारलक्षणो धर्मः सन्तश् चाचारलक्षणाः 13107009c साधूनां च यथा वृत्तम् एतद् आचारलक्षणम् 13107010a अप्य् अदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् 13107010c भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् 13107011a ये नास्तिका निष्क्रियाश् च गुरुशास्त्रातिलङ्घिनः 13107011c अधर्मज्ञा दुराचारास् ते भवन्ति गतायुषः 13107012a विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः 13107012c अल्पायुषो भवन्तीह नरा निरयगामिनः 13107013a सर्वलक्षणहीनो ऽपि समुदाचारवान् नरः 13107013c श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति 13107014a अक्रोधनः सत्यवादी भूतानाम् अविहिंसकः 13107014c अनसूयुर् अजिह्मश् च शतं वर्षाणि जीवति 13107015a लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः 13107015c नित्योच्छिष्टः संकुसुको नेहायुर् विन्दते महत् 13107016a ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् 13107016c उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः 13107017a एवम् एवापरां संध्यां समुपासीत वाग्यतः 13107017c नेक्षेतादित्यम् उद्यन्तं नास्तं यान्तं कदा चन 13107018a ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुवन् 13107018c तस्मात् तिष्ठेत् सदा पूर्वां पश्चिमां चैव वाग्यतः 13107019a ये च पूर्वाम् उपासन्ते द्विजाः संध्यां न पश्चिमाम् 13107019c सर्वांस् तान् धार्मिको राजा शूद्रकर्माणि कारयेत् 13107020a परदारा न गन्तव्याः सर्ववर्णेषु कर्हि चित् 13107020c न हीदृशम् अनायुष्यं लोके किं चन विद्यते 13107020e यादृशं पुरुषस्येह परदारोपसेवनम् 13107021a प्रसाधनं च केशानाम् अञ्जनं दन्तधावनम् 13107021c पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् 13107022a पुरीषमूत्रे नोदीक्षेन् नाधितिष्ठेत् कदा चन 13107022c उदक्यया च संभाषां न कुर्वीत कदा चन 13107023a नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके 13107023c उभे मूत्रपुरीषे तु नाप्सु कुर्यात् कदा चन 13107024a प्राङ्मुखो नित्यम् अश्नीयाद् वाग्यतो ऽन्नम् अकुत्सयन् 13107024c प्रस्कन्दयेच् च मनसा भुक्त्वा चाग्निम् उपस्पृशेत् 13107025a आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः 13107025c धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः 13107026a नाधितिष्ठेत् तुषाञ् जातु केशभस्मकपालिकाः 13107026c अन्यस्य चाप्य् उपस्थानं दूरतः परिवर्जयेत् 13107027a शान्तिहोमांश् च कुर्वीत सावित्राणि च कारयेत् 13107027c निषण्णश् चापि खादेत न तु गच्छन् कथं चन 13107028a मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे 13107029a आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् 13107029c आर्द्रपादस् तु भुञ्जानो वर्षाणां जीवते शतम् 13107030a त्रीणि तेजांसि नोच्छिष्ट आलभेत कदा चन 13107030c अग्निं गां ब्राह्मणं चैव तथास्यायुर् न रिष्यते 13107031a त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदा चन 13107031c सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः 13107032a ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति 13107032c प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते 13107033a अभिवादयेत वृद्धांश् च आसनं चैव दापयेत् 13107033c कृताञ्जलिर् उपासीत गच्छन्तं पृष्ठतो ऽन्वियात् 13107034a न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् 13107034c नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुम् अर्हति 13107034e स्वप्तव्यं नैव नग्नेन न चोच्छिष्टो ऽपि संविशेत् 13107035a उच्छिष्टो न स्पृशेच् छीर्षं सर्वे प्राणास् तदाश्रयाः 13107035c केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् 13107036a न पाणिभ्याम् उभाभ्यां च कण्डूयेज् जातु वै शिरः 13107036c न चाभीक्ष्णं शिरः स्नायात् तथास्यायुर् न रिष्यते 13107037a शिरःस्नातश् च तैलेन नाङ्गं किं चिद् उपस्पृशेत् 13107037c तिलपिष्टं न चाश्नीयात् तथायुर् विन्दते महत् 13107038a नाध्यापयेत् तथोच्छिष्टो नाधीयीत कदा चन 13107038c वाते च पूतिगन्धे च मनसापि न चिन्तयेत् 13107039a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13107039c आयुर् अस्य निकृन्तामि प्रजाम् अस्याददे तथा 13107040a य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति 13107040c यश् चानध्यायकाले ऽपि मोहाद् अभ्यस्यति द्विजः 13107040e तस्माद् युक्तो ऽप्य् अनध्याये नाधीयीत कदा चन 13107041a प्रत्य् आदित्यं प्रत्य् अनिलं प्रति गां च प्रति द्विजान् 13107041c ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः 13107042a उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः 13107042c दक्षिणाभिमुखो रात्रौ तथास्यायुर् न रिष्यते 13107043a त्रीन् कृशान् नावजानीयाद् दीर्घम् आयुर् जिजीविषुः 13107043c ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्य् आशीविषास् त्रयः 13107044a दहत्य् आशीविषः क्रुद्धो यावत् पश्यति चक्षुषा 13107044c क्षत्रियो ऽपि दहेत् क्रुद्धो यावत् स्पृशति तेजसा 13107045a ब्राह्मणस् तु कुलं हन्याद् ध्यानेनावेक्षितेन च 13107045c तस्माद् एतत् त्रयं यत्नाद् उपसेवेत पण्डितः 13107046a गुरुणा वैरनिर्बन्धो न कर्तव्यः कदा चन 13107046c अनुमान्यः प्रसाद्यश् च गुरुः क्रुद्धो युधिष्ठिर 13107047a सम्यङ् मिथ्याप्रवृत्ते ऽपि वर्तितव्यं गुराव् इह 13107047c गुरुनिन्दा दहत्य् आयुर् मनुष्याणां न संशयः 13107048a दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् 13107048c उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा 13107049a नातिकल्पं नातिसायं न च मध्यंदिने स्थिते 13107049c नाज्ञातैः सह गच्छेत नैको न वृषलैः सह 13107050a पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च 13107050c वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च 13107051a प्रदक्षिणं च कुर्वीत परिज्ञातान् वनस्पतीन् 13107051c चतुष्पथान् प्रकुर्वीत सर्वान् एव प्रदक्षिणान् 13107052a मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा 13107052c चतुष्पथान् न सेवेत उभे संध्ये तथैव च 13107053a उपानहौ च वस्त्रं च धृतम् अन्यैर् न धारयेत् 13107053c ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत् 13107054a अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः 13107054c अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् 13107055a वृथा मांसं न खादेत पृष्ठमांसं तथैव च 13107055c आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् 13107056a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 13107056c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 13107057a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 13107057c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 13107058a रोहते सायकैर् विद्धं वनं परशुना हतम् 13107058c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 13107059a हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान् 13107059c रूपद्रविणहीनांश् च सत्त्वहीनांश् च नाक्षिपेत् 13107060a नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 13107060c द्वेषस्तम्भाभिमानांश् च तैक्ष्ण्यं च परिवर्जयेत् 13107061a परस्य दण्डं नोद्यच्छेत् क्रोद्धो नैनं निपातयेत् 13107061c अन्यत्र पुत्राच् छिष्याद् वा शिक्षार्थं ताडनं स्मृतम् 13107062a न ब्राह्मणान् परिवदेन् नक्षत्राणि न निर्दिशेत् 13107062c तिथिं पक्षस्य न ब्रूयात् तथास्यायुर् न रिष्यते 13107063a कृत्वा मूत्रपुरीषे तु रथ्याम् आक्रम्य वा पुनः 13107063c पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा 13107064a त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् 13107064c अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते 13107065a संयावं कृसरं मांसं शष्कुली पायसं तथा 13107065c आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् 13107066a नित्यम् अग्निं परिचरेद् भिक्षां दद्याच् च नित्यदा 13107066c वाग्यतो दन्तकाष्ठं च नित्यम् एव समाचरेत् 13107066e न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् 13107067a मातापितरम् उत्थाय पूर्वम् एवाभिवादयेत् 13107067c आचार्यम् अथ वाप्य् एनं तथायुर् विन्दते महत् 13107068a वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः 13107068c भक्षयेच् छास्त्रदृष्टानि पर्वस्व् अपि च वर्जयेत् 13107069a उदङ्मुखश् च सततं शौचं कुर्यात् समाहितः 13107070a अकृत्वा देवतापूजां नान्यं गच्छेत् कदा चन 13107070c अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् 13107071a अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः 13107071c न चाज्ञातां स्त्रियं गच्छेद् गर्भिणीं वा कदा चन 13107072a उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च 13107072c प्राक्शिरास् तु स्वपेद् विद्वान् अथ वा दक्षिणाशिराः 13107073a न भग्ने नावदीर्णे वा शयने प्रस्वपेत च 13107073c नान्तर्धाने न संयुक्ते न च तिर्यक् कदा चन 13107074a न नग्नः कर्हि चित् स्नायान् न निशायां कदा चन 13107074c स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः 13107075a न चानुलिम्पेद् अस्नात्वा स्नात्वा वासो न निर्धुनेत् 13107075c आर्द्र एव तु वासांसि नित्यं सेवेत मानवः 13107075e स्रजश् च नावकर्षेत न बहिर् धारयेत च 13107076a रक्तमाल्यं न धार्यं स्याच् छुक्लं धार्यं तु पण्डितैः 13107076c वर्जयित्वा तु कमलं तथा कुवलयं विभो 13107077a रक्तं शिरसि धार्यं तु तथा वानेयम् इत्य् अपि 13107077c काञ्चनी चैव या माला न सा दुष्यति कर्हि चित् 13107077e स्नातस्य वर्णकं नित्यम् आर्द्रं दद्याद् विशां पते 13107078a विपर्ययं न कुर्वीत वाससो बुद्धिमान् नरः 13107078c तथा नान्यधृतं धार्यं न चापदशम् एव च 13107079a अन्यद् एव भवेद् वासः शयनीये नरोत्तम 13107079c अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि 13107080a प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च 13107080c पृथग् एवानुलिम्पेत केसरेण च बुद्धिमान् 13107081a उपवासं च कुर्वीत स्नातः शुचिर् अलंकृतः 13107081c पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् 13107082a नालीढया परिहतं भक्षयीत कदा चन 13107082c तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च 13107083a न संनिकृष्टो मेधावी नाशुचिर् न च सत्सु च 13107083c प्रतिषिद्धान् न धर्मेषु भक्षान् भुञ्जीत पृष्ठतः 13107084a पिप्पलं च वटं चैव शणशाकं तथैव च 13107084c उदुम्बरं न खादेच् च भवार्थी पुरुषोत्तमः 13107085a आजं गव्यं च यन् मांसं मायूरं चैव वर्जयेत् 13107085c वर्जयेच् छुष्कमांसं च तथा पर्युषितं च यत् 13107086a न पाणौ लवणं विद्वान् प्राश्नीयान् न च रात्रिषु 13107086c दधिसक्तून् न भुञ्जीत वृथामांसं च वर्जयेत् 13107087a वालेन तु न भुञ्जीत परश्राद्धं तथैव च 13107087c सायं प्रातश् च भुञ्जीत नान्तराले समाहितः 13107088a वाग्यतो नैकवस्त्रश् च नासंविष्टः कदा चन 13107088c भूमौ सदैव नाश्नीयान् नानासीनो न शब्दवत् 13107089a तोयपूर्वं प्रदायान्नम् अतिथिभ्यो विशां पते 13107089c पश्चाद् भुञ्जीत मेधावी न चाप्य् अन्यमना नरः 13107090a समानम् एकपङ्क्त्यां तु भोज्यम् अन्नं नरेश्वर 13107090c विषं हालाहलं भुङ्क्ते यो ऽप्रदाय सुहृज्जने 13107091a पानीयं पायसं सर्पिर् दधिसक्तुमधून्य् अपि 13107091c निरस्य शेषम् एतेषां न प्रदेयं तु कस्य चित् 13107092a भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् 13107092c दधि चाप्य् अनुपानं वै न कर्तव्यं भवार्थिना 13107093a आचम्य चैव हस्तेन परिस्राव्य तथोदकम् 13107093c अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् 13107094a पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः 13107094c ज्ञातिश्रैष्ठ्यम् अवाप्नोति प्रयोगकुशलो नरः 13107095a अद्भिः प्राणान् समालभ्य नाभिं पाणितलेन च 13107095c स्पृशंश् चैव प्रतिष्ठेत न चाप्य् आर्द्रेण पाणिना 13107096a अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थम् उदाहृतम् 13107096c कनिष्ठिकायाः पश्चात् तु देवतीर्थम् इहोच्यते 13107097a अङ्गुष्ठस्य च यन् मध्यं प्रदेशिन्याश् च भारत 13107097c तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस् तथा 13107098a परापवादं न ब्रूयान् नाप्रियं च कदा चन 13107098c न मन्युः कश् चिद् उत्पाद्यः पुरुषेण भवार्थिना 13107099a पतितैस् तु कथां नेच्छेद् दर्शनं चापि वर्जयेत् 13107099c संसर्गं च न गच्छेत तथायुर् विन्दते महत् 13107100a न दिवा मैथुनं गच्छेन् न कन्यां न च बन्धकीम् 13107100c न चास्नातां स्त्रियं गच्छेत् तथायुर् विन्दते महत् 13107101a स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते 13107101c त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन् नरः 13107102a इन्द्रियाणि सकृत् स्पृश्य त्रिर् अभ्युक्ष्य च मानवः 13107102c कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा 13107103a ब्राह्मणार्थे च यच् छौचं तच् च मे शृणु कौरव 13107103c प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस् तथा 13107104a सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् 13107104c निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर् भवेत् 13107105a वृद्धो ज्ञातिस् तथा मित्रं दरिद्रो यो भवेद् अपि 13107105c गृहे वासयितव्यास् ते धन्यम् आयुष्यम् एव च 13107106a गृहे पारावता धन्याः शुकाश् च सहसारिकाः 13107106c गृहेष्व् एते न पापाय तथा वै तैलपायिकाः 13107107a उद्दीपकाश् च गृध्राश् च कपोता भ्रमरास् तथा 13107107c निविशेयुर् यदा तत्र शान्तिम् एव तदाचरेत् 13107108a अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् 13107108c महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित् 13107109a अगम्याश् च न गच्छेत राजपत्नीः सखीस् तथा 13107109c वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर 13107110a बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च 13107110c संबन्धिनां च राजेन्द्र तथायुर् विन्दते महत् 13107111a ब्राह्मणस्थपतिभ्यां च निर्मितं यन् निवेशनम् 13107111c तद् आवसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर 13107112a संध्यायां न स्वपेद् राजन् विद्यां न च समाचरेत् 13107112c न भुञ्जीत च मेधावी तथायुर् विन्दते महत् 13107113a नक्तं न कुर्यात् पित्र्याणि भुक्त्वा चैव प्रसाधनम् 13107113c पानीयस्य क्रिया नक्तं न कार्या भूतिम् इच्छता 13107114a वर्जनीयाश् च वै नित्यं सक्तवो निशि भारत 13107114c शेषाणि चावदातानि पानीयं चैव भोजने 13107115a सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् 13107115c द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् 13107116a महाकुलप्रसूतां च प्रशस्तां लक्षणैस् तथा 13107116c वयःस्थां च महाप्राज्ञ कन्याम् आवोढुम् अर्हति 13107117a अपत्यम् उत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा 13107117c पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत 13107118a कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते 13107118c पुत्रा निवेश्याश् च कुलाद् भृत्या लभ्याश् च भारत 13107119a शिरःस्नातो ऽथ कुर्वीत दैवं पित्र्यम् अथापि च 13107119c नक्षत्रे न च कुर्वीत यस्मिञ् जातो भवेन् नरः 13107119e न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत 13107120a दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् 13107120c ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् 13107121a प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः 13107121c उदङ्मुखो वा राजेन्द्र तथायुर् विन्दते महत् 13107122a परिवादं न च ब्रूयात् परेषाम् आत्मनस् तथा 13107122c परिवादो न धर्माय प्रोच्यते भरतर्षभ 13107123a वर्जयेद् व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम 13107123c समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा 13107124a वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् 13107124c तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् 13107125a अयोनिं च वियोनिं च न गच्छेत विचक्षणः 13107125c पिङ्गलां कुष्ठिनीं नारीं न त्वम् आवोढुम् अर्हसि 13107126a अपस्मारिकुले जातां निहीनां चैव वर्जयेत् 13107126c श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर 13107127a लक्षणैर् अन्विता या च प्रशस्ता या च लक्षणैः 13107127c मनोज्ञा दर्शनीया च तां भवान् वोढुम् अर्हति 13107128a महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर 13107128c अवरा पतिता चैव न ग्राह्या भूतिम् इच्छता 13107129a अग्नीन् उत्पाद्य यत्नेन क्रियाः सुविहिताश् च याः 13107129c वेदेषु ब्राह्मणैः प्रोक्तास् ताश् च सर्वाः समाचरेत् 13107130a न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश् च सर्वशः 13107130c अनायुष्या भवेद् ईर्ष्या तस्माद् ईर्ष्यां विवर्जयेत् 13107131a अनायुष्यो दिवास्वप्नस् तथाभ्युदितशायिता 13107131c प्रातर् निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै 13107132a पारदार्यम् अनायुष्यं नापितोच्छिष्टता तथा 13107132c यत्नतो वै न कर्तव्यम् अभ्यासश् चैव भारत 13107133a संध्यां न भुञ्जेन् न स्नायान् न पुरीषं समुत्सृजेत् 13107133c प्रयतश् च भवेत् तस्यां न च किं चित् समाचरेत् 13107134a ब्राह्मणान् पूजयेच् चापि तथा स्नात्वा नराधिप 13107134c देवांश् च प्रणमेत् स्नातो गुरूंश् चाप्य् अभिवादयेत् 13107135a अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत् तु दर्शकः 13107135c अनिमन्त्रिते ह्य् अनायुष्यं गमनं तत्र भारत 13107136a न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि 13107136c अनागतायां संध्यायां पश्चिमायां गृहे वसेत् 13107137a मातुः पितुर् गुरूणां च कार्यम् एवानुशासनम् 13107137c हितं वाप्य् अहितं वापि न विचार्यं नरर्षभ 13107138a धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप 13107138c हस्तिपृष्ठे ऽश्वपृष्ठे च रथचर्यासु चैव ह 13107138e यत्नवान् भव राजेन्द्र यत्नवान् सुखम् एधते 13107139a अप्रधृष्यश् च शत्रूणां भृत्यानां स्वजनस्य च 13107139c प्रजापालनयुक्तश् च न क्षतिं लभते क्व चित् 13107140a युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत 13107140c गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप 13107141a पुराणम् इतिहासाश् च तथाख्यानानि यानि च 13107141c महात्मनां च चरितं श्रोतव्यं नित्यम् एव ते 13107142a पत्नीं रजस्वलां चैव नाभिगच्छेन् न चाह्वयेत् 13107142c स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः 13107143a पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान् भवेत् 13107143c एतेन विधिना पत्नीम् उपगच्छेत पण्डितः 13107144a ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः 13107144c यष्टव्यं च यथाशक्ति यज्ञैर् विविधदक्षिणैः 13107144e अतऊर्ध्वम् अरण्यं च सेवितव्यं नराधिप 13107145a एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः 13107145c शेषस् त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर 13107146a आचारो भूतिजनन आचारः कीर्तिवर्धनः 13107146c आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् 13107147a आगमानां हि सर्वेषाम् आचारः श्रेष्ठ उच्यते 13107147c आचारप्रभवो धर्मो धर्माद् आयुर् विवर्धते 13107148a एतद् यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13107148c अनुकम्पता सर्ववर्णान् ब्रह्मणा समुदाहृतम् 13108001 युधिष्ठिर उवाच 13108001a यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ 13108001c कनिष्ठाश् च यथा ज्येष्ठे वर्तेरंस् तद् ब्रवीहि मे 13108002 भीष्म उवाच 13108002a ज्येष्ठवत् तात वर्तस्व ज्येष्ठो हि सततं भवान् 13108002c गुरोर् गरीयसी वृत्तिर् या चेच् छिष्यस्य भारत 13108003a न गुराव् अकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् 13108003c गुरोर् हि दीर्घदर्शित्वं यत् तच् छिष्यस्य भारत 13108004a अन्धः स्याद् अन्धवेलायां जडः स्याद् अपि वा बुधः 13108004c परिहारेण तद् ब्रूयाद् यस् तेषां स्याद् व्यतिक्रमः 13108005a प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः 13108005c श्रियाभितप्ताः कौन्तेय भेदकामास् तथारयः 13108006a ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः 13108006c हन्ति सर्वम् अपि ज्येष्ठः कुलं यत्रावजायते 13108007a अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः 13108007c अज्येष्ठः स्याद् अभागश् च नियम्यो राजभिश् च सः 13108008a निकृती हि नरो लोकान् पापान् गच्छत्य् असंशयम् 13108008c विदुलस्येव तत् पुष्पं मोघं जनयितुः स्मृतम् 13108009a सर्वानर्थः कुले यत्र जायते पापपूरुषः 13108009c अकीर्तिं जनयत्य् एव कीर्तिम् अन्तर्दधाति च 13108010a सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः 13108010c नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् 13108011a अनुजं हि पितुर् दायो जङ्घाश्रमफलो ऽध्वगः 13108011c स्वयम् ईहितलब्धं तु नाकामो दातुम् अर्हति 13108012a bhrAtqNAm अविभक्तानाम् उत्थानम् अपि चेत् सह 13108012c न पुत्रभागं विषमं पिता दद्यात् कथं चन 13108013a न ज्येष्ठान् अवमन्येत दुष्कृतः सुकृतो ऽपि वा 13108013c यदि स्त्री यद्य् अवरजः श्रेयः पश्येत् तथाचरेत् 13108013e धर्मं हि श्रेय इत्य् आहुर् इति धर्मविदो विदुः 13108014a दशाचार्यान् उपाध्याय उपाध्यायान् पिता दश 13108014c दश चैव pitqn माता सर्वां वा पृथिवीम् अपि 13108015a गौरवेणाभिभवति नास्ति मातृसमो गुरुः 13108015c माता गरीयसी यच् च तेनैतां मन्यते जनः 13108016a ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत 13108016c स ह्य् एषां वृत्तिदाता स्यात् स चैतान् परिपालयेत् 13108017a कनिष्ठास् तं नमस्येरन् सर्वे छन्दानुवर्तिनः 13108017c तम् एव चोपजीवेरन् यथैव पितरं तथा 13108018a शरीरम् एतौ सृजतः पिता माता च भारत 13108018c आचार्यशास्ता या जातिः सा सत्या साजरामरा 13108019a ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ 13108019c भ्रातुर् भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनं पिबेत् 13109001 युधिष्ठिर उवाच 13109001a सर्वेषाम् एव वर्णानां म्लेच्छानां च पितामह 13109001c उपवासे मतिर् इयं कारणं च न विद्महे 13109002a ब्रह्मक्षत्रेण नियमाश् चर्तव्या इति नः श्रुतम् 13109002c उपवासे कथं तेषां कृत्यम् अस्ति पितामह 13109003a नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव 13109003c अवाप्नोति गतिं कां च उपवासपरायणः 13109004a उपवासः परं पुण्यम् उपवासः परायणम् 13109004c उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते 13109005a अधर्मान् मुच्यते केन धर्मम् आप्नोति वै कथम् 13109005c स्वर्गं पुण्यं च लभते कथं भरतसत्तम 13109006a उपोष्य चापि किं तेन प्रदेयं स्यान् नराधिप 13109006c धर्मेण च सुखान् अर्था&l लभेद् येन ब्रवीहि तम् 13109007 वैशंपायन उवाच 13109007a एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् 13109007c धर्मपुत्रम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 13109008a इदं खलु महाराज श्रुतम् आसीत् पुरातनम् 13109008c उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ 13109009a प्राजापत्यं ह्य् अङ्गिरसं पृष्टवान् अस्मि भारत 13109009c यथा मां त्वं तथैवाहं पृष्टवांस् तं तपोधनम् 13109010a प्रश्नम् एतं मया पृष्टो भगवान् अग्निसंभवः 13109010c उपवासविधिं पुण्यम् आचष्ट भरतर्षभ 13109011 अङ्गिरा उवाच 13109011a ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन 13109011c द्विस्त्रिरात्रम् अथैवात्र निर्दिष्टं पुरुषर्षभ 13109012a वैश्यशूद्रौ तु यौ मोहाद् उपवासं प्रकुर्वते 13109012c त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर् न विद्यते 13109013a चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते 13109013c त्रिरात्रं न तु धर्मज्ञैर् विहितं ब्रह्मवादिभिः 13109014a पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत 13109014c क्षमावान् रूपसंपन्नः श्रुतवांश् चैव जायते 13109015a नानपत्यो भवेत् प्राज्ञो दरिद्रो वा कदा चन 13109015c यजिष्णुः पञ्चमीं षष्ठीं क्षपेद् यो भोजयेद् द्विजान् 13109016a अष्टमीम् अथ कौन्तेय शुक्लपक्षे चतुर्दशीम् 13109016c उपोष्य व्याधिरहितो वीर्यवान् अभिजायते 13109017a मार्गशीर्षं तु यो मासम् एकभक्तेन संक्षिपेत् 13109017c भोजयेच् च द्विजान् भक्त्या स मुच्येद् व्याधिकिल्बिषैः 13109018a सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः 13109018c कृषिभागी बहुधनो बहुपुत्रश् च जायते 13109019a पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् 13109019c सुभगो दर्शनीयश् च यशोभागी च जायते 13109020a पितृभक्तो माघमासम् एकभक्तेन यः क्षपेत् 13109020c श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते 13109021a भगदैवं तु यो मासम् एकभक्तेन यः क्षपेत् 13109021c स्त्रीषु वल्लभतां याति वश्याश् चास्य भवन्ति ताः 13109022a चैत्रं तु नियतो मासम् एकभक्तेन यः क्षपेत् 13109022c सुवर्णमणिमुक्ताढ्ये कुले महति जायते 13109023a निस्तरेद् एकभक्तेन वैशाखं यो जितेन्द्रियः 13109023c नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् 13109024a ज्येष्ठामूलं तु यो मासम् एकभक्तेन संक्षपेत् 13109024c ऐश्वर्यम् अतुलं श्रेष्ठं पुमान् स्त्री वाभिजायते 13109025a आषाढम् एकभक्तेन स्थित्वा मासम् अतन्द्रितः 13109025c बहुधान्यो बहुधनो बहुपुत्रश् च जायते 13109026a श्रावणं नियतो मासम् एकभक्तेन यः क्षपेत् 13109026c यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः 13109027a प्रौष्ठपदं तु यो मासम् एकाहारो भवेन् नरः 13109027c धनाढ्यं स्फीतम् अचलम् ऐश्वर्यं प्रतिपद्यते 13109028a तथैवाश्वयुजं मासम् एकभक्तेन यः क्षपेत् 13109028c प्रजावान् वाहनाढ्यश् च बहुपुत्रश् च जायते 13109029a कार्त्तिकं तु नरो मासं यः कुर्याद् एकभोजनम् 13109029c शूरश् च बहुभार्यश् च कीर्तिमांश् चैव जायते 13109030a इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः 13109030c तिथीनां नियमा ये तु शृणु तान् अपि पार्थिव 13109031a पक्षे पक्षे गते यस् तु भक्तम् अश्नाति भारत 13109031c गवाढ्यो बहुपुत्रश् च दीर्घायुश् च स जायते 13109032a मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश 13109032c गणाधिपत्यं प्राप्नोति निःसपत्नम् अनाविलम् 13109033a एते तु नियमाः सर्वे कर्तव्याः शरदो दश 13109033c द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिम् अनुवर्तता 13109034a यस् तु प्रातस् तथा सायं भुञ्जानो नान्तरा पिबेत् 13109034c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13109035a षड्भिः स वर्षैर् नृपते सिध्यते नात्र संशयः 13109035c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13109036a अधिवासे सो ऽप्सरसां नृत्यगीतविनादिते 13109036c तप्तकाञ्चनवर्णाभं विमानम् अधिरोहति 13109037a पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते 13109037c तत्क्षयाद् इह चागम्य माहात्म्यं प्रतिपद्यते 13109038a यस् तु संवत्सरं पूर्णम् एकाहारो भवेन् नरः 13109038c अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते 13109039a दशवर्षसहस्राणि स्वर्गे च स महीयते 13109039c तत्क्षयाद् इह चागम्य माहात्म्यं प्रतिपद्यते 13109040a यस् तु संवत्सरं पूर्णं चतुर्थं भक्तम् अश्नुते 13109040c अहिंसानिरतो नित्यं सत्यवाङ् नियतेन्द्रियः 13109041a वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते 13109041c त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते 13109042a षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् 13109042c अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13109043a चक्रवाकप्रयुक्तेन विमानेन स गच्छति 13109043c चत्वारिंशत् सहस्राणि वर्षाणां दिवि मोदते 13109044a अष्टमेन तु भक्तेन जीवन् संवत्सरं नृप 13109044c गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः 13109045a हंससारसयुक्तेन विमानेन स गच्छति 13109045c पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते 13109046a पक्षे पक्षे गते राजन् यो ऽश्नीयाद् वर्षम् एव तु 13109046c षण्मासानशनं तस्य भगवान् अङ्गिराब्रवीत् 13109046e षष्टिं वर्षसहस्राणि दिवम् आवसते च सः 13109047a वीणानां वल्लकीनां च वेणूनां च विशां पते 13109047c सुघोषैर् मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते 13109048a संवत्सरम् इहैकं तु मासि मासि पिबेत् पयः 13109048c फलं विश्वजितस् तात प्राप्नोति स नरो नृप 13109049a सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति 13109049c सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते 13109050a मासाद् ऊर्ध्वं नरव्याघ्र नोपवासो विधीयते 13109050c विधिं त्व् अनशनस्याहुः पार्थ धर्मविदो जनाः 13109051a अनार्तो व्याधिरहितो गच्छेद् अनशनं तु यः 13109051c पदे पदे यज्ञफलं स प्राप्नोति न संशयः 13109052a दिवं हंसप्रयुक्तेन विमानेन स गच्छति 13109052c शतं चाप्सरसः कन्या रमयन्त्य् अपि तं नरम् 13109053a आर्तो वा व्याधितो वापि गच्छेद् अनशनं तु यः 13109053c शतं वर्षसहस्राणां मोदते दिवि स प्रभो 13109053e काञ्चीनूपुरशब्देन सुप्तश् चैव प्रबोध्यते 13109054a सहस्रहंससंयुक्ते विमाने सोमवर्चसि 13109054c स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ 13109055a क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् 13109055c व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् 13109056a दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् 13109056c न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः 13109057a अतः स कामसंयुक्तो विमाने हेमसंनिभे 13109057c रमते स्त्रीशताकीर्णे पुरुषो ऽलंकृतः शुभे 13109058a स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः 13109058c अनश्नन् देहम् उत्सृज्य फलं प्राप्नोति मानवः 13109059a बालसूर्यप्रतीकाशे विमाने हेमवर्चसि 13109059c वैडूर्यमुक्ताखचिते वीणामुरजनादिते 13109060a पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते 13109060c स्त्रीसहस्रानुचरिते स नरः सुखम् एधते 13109061a यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव 13109061c तावन्त्य् एव सहस्राणि वर्षाणां दिवि मोदते 13109062a नास्ति वेदात् परं शास्त्रं नास्ति मातृसमो गुरुः 13109062c न धर्मात् परमो लाभस् तपो नानशनात् परम् 13109063a ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च 13109063c उपवासैस् तथा तुल्यं तपःकर्म न विद्यते 13109064a उपोष्य विधिवद् देवास् त्रिदिवं प्रतिपेदिरे 13109064c ऋषयश् च परां सिद्धिम् उपवासैर् अवाप्नुवन् 13109065a दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता 13109065c क्षान्तम् एकेन भक्तेन तेन विप्रत्वम् आगतः 13109066a च्यवनो जमदग्निश् च वसिष्ठो गौतमो भृगुः 13109066c सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः 13109067a इदम् अङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् 13109067c यः प्रदर्शयते नित्यं न स दुःखम् अवाप्नुते 13109068a इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्य् अङ्गिरसा महर्षिणा 13109068c पठेत यो वै शृणुयाच् च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् 13109069a विमुच्यते चापि स सर्वसंकरैर्; न चास्य दोषैर् अभिभूयते मनः 13109069c वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः 13110001 युधिष्ठिर उवाच 13110001a पितामहेन विधिवद् यज्ञाः प्रोक्ता महात्मना 13110001c गुणाश् चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः 13110002a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह 13110002c बहूपकरणा यज्ञा नानासंभारविस्तराः 13110003a पार्थिवै राजपुत्रैर् वा शक्याः प्राप्तुं पितामह 13110003c नार्थन्यूनैर् अवगुणैर् एकात्मभिर् असंहतैः 13110004a यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं सदा भवेत् 13110004c तुल्यो यज्ञफलैर् एतैस् तन् मे ब्रूहि पितामह 13110005 भीष्म उवाच 13110005a इदम् अङ्गिरसा प्रोक्तम् उपवासफलात्मकम् 13110005c विधिं यज्ञफलैस् तुल्यं तन् निबोध युधिष्ठिर 13110006a यस् तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् 13110006c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13110007a षड्भिर् एव तु वर्षैः स सिध्यते नात्र संशयः 13110007c तप्तकाञ्चनवर्णं च विमानं लभते नरः 13110008a देवस्त्रीणाम् अधीवासे नृत्यगीतनिनादिते 13110008c प्राजापत्ये वसेत् पद्मं वर्षाणाम् अग्निसंनिभे 13110009a त्रीणि वर्षाणि यः प्राशेत् सततं त्व् एकभोजनम् 13110009c धर्मपत्नीरतो नित्यम् अग्निष्टोमफलं लभेत् 13110010a द्वितीये दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13110010c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13110010e यज्ञं बहुसुवर्णं वा वासवप्रियम् आहरेत् 13110011a सत्यवाग् दानशीलश् च ब्रह्मण्यश् चानसूयकः 13110011c क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् 13110012a पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे 13110012c द्वे समाप्ते ततः पद्मे सो ऽप्सरोभिर् वसेत् सह 13110013a तृतीये दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13110013c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13110014a अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13110014c मयूरहंससंयुक्तं विमानं लभते नरः 13110015a सप्तर्षीणां सदा लोके सो ऽप्सरोभिर् वसेत् सह 13110015c निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः 13110016a दिवसे यश् चतुर्थे तु प्राश्नीयाद् एकभोजनम् 13110016c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110017a वाजपेयस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13110017c इन्द्रकन्याभिरूढं च विमानं लभते नरः 13110018a सागरस्य च पर्यन्ते वासवं लोकम् आवसेत् 13110018c देवराजस्य च क्रीडां नित्यकालम् अवेक्षते 13110019a दिवसे पञ्चमे यस् तु प्राश्नीयाद् एकभोजनम् 13110019c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13110020a अलुब्धः सत्यवादी च ब्रह्मण्यश् चाविहिंसकः 13110020c अनसूयुर् अपापस्थो द्वादशाहफलं लभेत् 13110021a जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् 13110021c सूर्यमालासमाभासम् आरोहेत् पाण्डुरं गृहम् 13110022a आवर्तनानि चत्वारि तथा पद्मानि द्वादश 13110022c शराग्निपरिमाणं च तत्रासौ वसते सुखम् 13110023a दिवसे यस् तु षष्ठे वै मुनिः प्राशेत भोजनम् 13110023c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110024a सदा त्रिषवणस्नायी ब्रह्मचार्य् अनसूयकः 13110024c गवामयस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13110025a अग्निज्वालासमाभासं हंसबर्हिणसेवितम् 13110025c शातकुम्भमयं युक्तं साधयेद् यानम् उत्तमम् 13110026a तथैवाप्सरसाम् अङ्के प्रसुप्तः प्रतिबुध्यते 13110026c नूपुराणां निनादेन मेखलानां च निस्वनैः 13110027a कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च 13110027c पद्मान्य् अष्टादश तथा पताके द्वे तथैव च 13110028a अयुतानि च पञ्चाशद् ऋक्षचर्मशतस्य च 13110028c लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते 13110029a दिवसे सप्तमे यस् तु प्राश्नीयाद् एकभोजनम् 13110029c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110030a सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् 13110030c सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् 13110031a पुरुषो मरुतां लोकम् इन्द्रलोकं च गच्छति 13110031c तत्र तत्र च सिद्धार्थो देवकन्याभिर् उह्यते 13110032a फलं बहुसुवर्णस्य यज्ञस्य लभते नरः 13110032c संख्याम् अतिगुणां चापि तेषु लोकेषु मोदते 13110033a यस् तु संवत्सरं क्षान्तो भुङ्क्ते ऽहन्य् अष्टमे नरः 13110033c देवकार्यपरो नित्यं जुह्वानो जातवेदसम् 13110034a पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13110034c पद्मवर्णनिभं चैव विमानम् अधिरोहति 13110035a कृष्णाः कनकगौर्यश् च नार्यः श्यामास् तथापराः 13110035c वयोरूपविलासिन्यो लभते नात्र संशयः 13110036a यस् तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि 13110036c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110037a अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13110037c पुण्डरीकप्रकाशं च विमानं लभते नरः 13110038a दीप्तसूर्याग्नितेजोभिर् दिव्यमालाभिर् एव च 13110038c नीयते रुद्रकन्याभिः सो ऽन्तरिक्षं सनातनम् 13110039a अष्टादशसहस्राणि वर्षाणां कल्पम् एव च 13110039c कोटीशतसहस्रं च तेषु लोकेषु मोदते 13110040a यस् तु संवत्सरं भुङ्क्ते दशाहे वै गते गते 13110040c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110041a ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे 13110041c अश्वमेधसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् 13110042a रूपवत्यश् च तं कन्या रमयन्ति सदा नरम् 13110042c नीलोत्पलनिभैर् वर्णइ रक्तोत्पलनिभैस् तथा 13110043a विमानं मण्डलावर्तम् आवर्तगहनावृतम् 13110043c सागरोर्मिप्रतीकाशं साधयेद् यानम् उत्तमम् 13110044a विचित्रमणिमालाभिर् नादितं शङ्खपुष्करैः 13110044c स्फाटिकैर् वज्रसारैश् च स्तम्भैः सुकृतवेदिकम् 13110044e आरोहति महद् यानं हंससारसवाहनम् 13110045a एकादशे तु दिवसे यः प्राप्ते प्राशते हविः 13110045c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13110046a परस्त्रियो नाभिलषेद् वाचाथ मनसापि वा 13110046c अनृतं च न भाषेत मातापित्रोः कृते ऽपि वा 13110047a अभिगच्छेन् महादेवं विमानस्थं महाबलम् 13110047c स्वयंभुवं च पश्येत विमानं समुपस्थितम् 13110048a कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् 13110048c रुद्राणां तम् अधीवासं दिवि दिव्यं मनोहरम् 13110049a वर्षाण्य् अपरिमेयानि युगान्तम् अपि चावसेत् 13110049c कोटीशतसहस्रं च दश कोटिशतानि च 13110050a रुद्रं नित्यं प्रणमते देवदानवसंमतम् 13110050c स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् 13110051a दिवसे द्वादशे यस् तु प्राप्ते वै प्राशते हविः 13110051c सदा द्वादशमासान् वै सर्वमेधफलं लभेत् 13110052a आदित्यैर् द्वादशैस् तस्य विमानं संविधीयते 13110052c मणिमुक्ताप्रवालैश् च महार्हैर् उपशोभितम् 13110053a हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् 13110053c मयूरैश् चक्रवाकैश् च कूजद्भिर् उपशोभितम् 13110054a अट्टैर् महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् 13110054c नित्यम् आवसते राजन् नरनारीसमावृतम् 13110054e ऋषिर् एवं महाभागस् त्व् अङ्गिराः प्राह धर्मवित् 13110055a त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः 13110055c सदा द्वादश मासान् वै देवसत्रफलं लभेत् 13110056a रक्तपद्मोदयं नाम विमानं साधयेन् नरः 13110056c जातरूपप्रयुक्तं च रत्नसंचयभूषितम् 13110057a देवकन्याभिर् आकीर्णं दिव्याभरणभूषितम् 13110057c पुण्यगन्धोदयं दिव्यं वायव्यैर् उपशोभितम् 13110058a तत्र शङ्कुपताकं च युगान्तं कल्पम् एव च 13110058c अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् 13110059a गीतगन्धर्वघोषैश् च भेरीपणवनिस्वनैः 13110059c सदा प्रमुदितस् ताभिर् देवकन्याभिर् ईड्यते 13110060a चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः 13110060c सदा द्वादश मासान् वै महामेधफलं लभेत् 13110061a अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः 13110061c मृष्टतप्ताङ्गदधरा विमानैर् अनुयान्ति तम् 13110062a कलहंसविनिर्घोषैर् नूपुराणां च निस्वनैः 13110062c काञ्चीनां च समुत्कर्षैस् तत्र तत्र विबोध्यते 13110063a देवकन्यानिवासे च तस्मिन् वसति मानवः 13110063c जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः 13110064a यस् तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः 13110064c सदा द्वादश मासांस् तु जुह्वानो जातवेदसम् 13110064e राजसूयसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् 13110065a यानम् आरोहते नित्यं हंसबर्हिणसेवितम् 13110065c मणिमण्डलकैश् चित्रं जातरूपसमावृतम् 13110066a दिव्याभरणशोभाभिर् वरस्त्रीभिर् अलंकृतम् 13110066c एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् 13110066e वैजयन्तीसहस्रैश् च शोभितं गीतनिस्वनैः 13110067a दिव्यं दिव्यगुणोपेतं विमानम् अधिरोहति 13110067c मणिमुक्ताप्रवालैश् च भूषितं वैद्युतप्रभम् 13110067e वसेद् युगसहस्रं च खड्गकुञ्जरवाहनः 13110068a षोडशे दिवसे यस् तु संप्राप्ते प्राशते हविः 13110068c सदा द्वादश मासान् वै सोमयज्ञफलं लभेत् 13110069a सोमकन्यानिवासेषु सो ऽध्यावसति नित्यदा 13110069c सौम्यगन्धानुलिप्तश् च कामचारगतिर् भवेत् 13110070a सुदर्शनाभिर् नारीभिर् मधुराभिस् तथैव च 13110070c अर्च्यते वै विमानस्थः कामभोगैश् च सेव्यते 13110071a फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् 13110071c आवर्तनानि चत्वारि सागरे यात्य् असौ नरः 13110072a दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः 13110072c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13110073a स्थानं वारुणम् ऐन्द्रं च रौद्रं चैवाधिगच्छति 13110073c मारुतौशनसे चैव ब्रह्मलोकं च गच्छति 13110074a तत्र दैवतकन्याभिर् आसनेनोपचर्यते 13110074c भूर् भुवं चापि देवर्षिं विश्वरूपम् अवेक्षते 13110075a तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् 13110075c द्वात्रिंशद् रूपधारिण्यो मधुराः समलंकृताः 13110076a चन्द्रादित्याव् उभौ यावद् गगने चरतः प्रभो 13110076c तावच् चरत्य् असौ वीरः सुधामृतरसाशनः 13110077a अष्टादशे तु दिवसे प्राश्नीयाद् एकभोजनम् 13110077c सदा द्वादश मासान् वै सप्त लोकान् स पश्यति 13110078a रथैः सनन्दिघोषैश् च पृष्ठतः सो ऽनुगम्यते 13110078c देवकन्याधिरूढैस् तु भ्राजमानैः स्वलंकृतैः 13110079a व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् 13110079c विमानम् उत्तमं दिव्यं सुसुखी ह्य् अधिरोहति 13110080a तत्र कल्पसहस्रं स कान्ताभिः सह मोदते 13110080c सुधारसं च भुञ्जीत अमृतोपमम् उत्तमम् 13110081a एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् 13110081c सदा द्वादश मासान् वै सप्त लोकान् स पश्यति 13110082a उत्तमं लभते स्थानम् अप्सरोगणसेवितम् 13110082c गन्धर्वैर् उपगीतं च विमानं सूर्यवर्चसम् 13110083a तत्रामरवरस्त्रीभिर् मोदते विगतज्वरः 13110083c दिव्याम्बरधरः श्रीमान् अयुतानां शतं समाः 13110084a पूर्णे ऽथ दिवसे विंशे यो भुङ्क्ते ह्य् एकभोजनम् 13110084c सदा द्वादश मासांस् तु सत्यवादी धृतव्रतः 13110085a अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः 13110085c स लोकान् विपुलान् दिव्यान् आदित्यानाम् उपाश्नुते 13110086a गन्धर्वैर् अप्सरोभिश् च दिव्यमाल्यानुलेपनैः 13110086c विमानैः काञ्चनैर् दिव्यैः पृष्ठतश् चानुगम्यते 13110087a एकविंशे तु दिवसे यो भुङ्क्ते ह्य् एकभोजनम् 13110087c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13110088a लोकम् औशनसं दिव्यं शक्रलोकं च गच्छति 13110088c अश्विनोर् मरुतां चैव सुखेष्व् अभिरतः सदा 13110089a अनभिज्ञश् च दुःखानां विमानवरम् आस्थितः 13110089c सेव्यमानो वरस्त्रीभिः क्रीडत्य् अमरवत् प्रभुः 13110090a द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्य् एकभोजनम् 13110090c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13110091a धृतिमान् अहिंसानिरतः सत्यवाग् अनसूयकः 13110091c लोकान् वसूनाम् आप्नोति दिवाकरसमप्रभः 13110092a कामचारी सुधाहारो विमानवरम् आस्थितः 13110092c रमते देवकन्याभिर् दिव्याभरणभूषितः 13110093a त्रयोविंशे tu divase prAzed yas tv ekabhojanam 13110093c सदा द्वादश मासांस् तु मिताहारो जितेन्द्रियः 13110094a वायोर् उशनसश् चैव रुद्रलोकं च गच्छति 13110094c कामचारी कामगमः पूज्यमानो ऽप्सरोगणैः 13110095a अनेकगुणपर्यन्तं विमानवरम् आस्थितः 13110095c रमते देवकन्याभिर् दिव्याभरणभूषितः 13110096a चतुर्विंशे तु दिवसे यः प्राशेद् एकभोजनम् 13110096c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13110097a आदित्यानाम् अधीवासे मोदमानो वसेच् चिरम् 13110097c दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13110098a विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे 13110098c रमते देवकन्यानां सहस्रैर् अयुतैस् तथा 13110099a पञ्चविंशे तु दिवसे यः प्राशेद् एकभोजनम् 13110099c सदा द्वादश मासांस् तु पुष्कलं यानम् आरुहेत् 13110100a सिंहव्याघ्रप्रयुक्तैश् च मेघस्वननिनादितैः 13110100c रथैः सनन्दिघोषैश् च पृष्ठतः सो ऽनुगम्यते 13110101a देवकन्यासमारूढै राजतैर् विमलैः शुभैः 13110101c विमानम् उत्तमं दिव्यम् आस्थाय सुमनोहरम् 13110102a तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते 13110102c सुधारसं चोपजीवन्न् अमृतोपमम् उत्तमम् 13110103a षड्विंशे दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13110103c सदा द्वादश मासांस् तु नियतो नियताशनः 13110104a जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् 13110104c स प्राप्नोति महाभागः पूज्यमानो ऽप्सरोगणैः 13110105a सप्तानां मरुतां लोकान् वसूनां चापि सो ऽश्नुते 13110105c विमाने स्फाटिके दिव्ये सर्वरत्नैर् अलंकृते 13110106a गन्धर्वैर् अप्सरोभिश् च पूज्यमानः प्रमोदते 13110106c द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा 13110107a सप्तविंशे तु दिवसे यः प्राशेद् एकभोजनम् 13110107c सदा द्वादश मासांस् तु जुह्वानो जातवेदसम् 13110108a फलं प्राप्नोति विपुलं देवलोके च पूज्यते 13110108c अमृताशी वसंस् तत्र स वितृप्तः प्रमोदते 13110109a देवर्षिचरितं राजन् राजर्षिभिर् अधिष्ठितम् 13110109c अध्यावसति दिव्यात्मा विमानवरम् आस्थितः 13110110a स्त्रीभिर् मनोभिरामाभी रममाणो मदोत्कटः 13110110c युगकल्पसहस्राणि त्रीण्य् आवसति वै सुखम् 13110111a यो ऽष्टाविंशे तु दिवसे प्राश्नीयाद् एकभोजनम् 13110111c सदा द्वादश मासांस् तु जितात्मा विजितेन्द्रियः 13110112a फलं देवर्षिचरितं विपुलं समुपाश्नुते 13110112c भोगवांस् तेजसा भाति सहस्रांशुर् इवामलः 13110113a सुकुमार्यश् च नार्यस् तं रममाणाः सुवर्चसः 13110113c पीनस्तनोरुजघना दिव्याभरणभूषिताः 13110114a रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे 13110114c सर्वकामगमे दिव्ये कल्पायुतशतं समाः 13110115a एकोनत्रिंशे दिवसे यः प्राशेद् एकभोजनम् 13110115c सदा द्वादश मासान् वै सत्यव्रतपरायणः 13110116a तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः 13110116c विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति 13110117a जातरूपमयं युक्तं सर्वरत्नविभूषितम् 13110117c अप्सरोगणसंपूर्णं गन्धर्वैर् अभिनादितम् 13110118a तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः 13110118c मनोभिरामा मधुरा रमयन्ति मदोत्कटाः 13110119a भोगवांस् तेजसा युक्तो वैश्वानरसमप्रभः 13110119c दिव्यो दिव्येन वपुषा भ्राजमान इवामरः 13110120a वसूनां मरुतां चैव साध्यानाम् अश्विनोस् तथा 13110120c रुद्राणां च तथा लोकान् ब्रह्मलोकं च गच्छति 13110121a यस् तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः 13110121c सदा द्वादश मासान् वै ब्रह्मलोकम् अवाप्नुयात् 13110122a सुधारसकृताहारः श्रीमान् सर्वमनोहरः 13110122c तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवान् इव 13110123a दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13110123c सुखेष्व् अभिरतो योगी दुःखानाम् अविजानकः 13110124a स्वयंप्रभाभिर् नारीभिर् विमानस्थो महीयते 13110124c रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते 13110125a नानाविधसुरूपाभिर् नानारागाभिर् एव च 13110125c नानामधुरभाषाभिर् नानारतिभिर् एव च 13110126a विमाने नगराकारे सूर्यवत् सूर्यसंनिभे 13110126c पृष्ठतः सोमसंकाशे उदक् चैवाभ्रसंनिभे 13110127a दक्षिणायां तु रक्ताभे अधस्तान् नीलमण्डले 13110127c ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः 13110128a यावद् वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति 13110128c तावत् संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः 13110129a विप्रुषश् चैव यावन्त्यो निपतन्ति नभस्तलात् 13110129c वर्षासु वर्षतस् तावन् निवसत्य् अमरप्रभः 13110130a मासोपवासी वर्षैस् तु दशभिः स्वर्गम् उत्तमम् 13110130c महर्षित्वम् अथासाद्य सशरीरगतिर् भवेत् 13110131a मुनिर् दान्तो जितक्रोधो जितशिश्नोदरः सदा 13110131c जुह्वन्न् अग्नींश् च नियतः संध्योपासनसेविता 13110132a बहुभिर् नियमैर् एवं मासान् अश्नाति यो नरः 13110132c अभ्रावकाशशीलश् च तस्य वासो निरुच्यते 13110133a दिवं गत्वा शरीरेण स्वेन राजन् यथामरः 13110133c स्वर्गं पुण्यं यथाकामम् उपभुङ्क्ते यथाविधि 13110134a एष ते भरतश्रेष्ठ यज्ञानां विधिर् उत्तमः 13110134c व्याख्यातो ह्य् आनुपूर्व्येण उपवासफलात्मकः 13110135a दरिद्रैर् मनुजैः पार्थ प्राप्यं यज्ञफलं यथा 13110135c उपवासम् इमं कृत्वा गच्छेच् च परमां गतिम् 13110135e देवद्विजातिपूजायां रतो भरतसत्तम 13110136a उपवासविधिस् त्व् एष विस्तरेण प्रकीर्तितः 13110136c नियतेष्व् अप्रमत्तेषु शौचवत्सु महात्मसु 13110137a दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत 13110137c अचलेष्व् अप्रकम्पेषु मा ते भूद् अत्र संशयः 13111001 युधिष्ठिर उवाच 13111001a यद् वरं सर्वतीर्थानां तद् ब्रवीहि पितामह 13111001c यत्र वै परमं शौचं तन् मे व्याख्यातुम् अर्हसि 13111002 भीष्म उवाच 13111002a सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् 13111002c यत् तु तीर्थं च शौचं च तन् मे शृणु समाहितः 13111003a अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे 13111003c स्नातव्यं मानसे तीर्थे सत्त्वम् आलम्ब्य शाश्वतम् 13111004a तीर्थशौचम् अनर्थित्वमार्दवं सत्यम् आर्जवम् 13111004c अहिंसा सर्वभूतानाम् आनृशंस्यं दमः शमः 13111005a निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः 13111005c शुचयस् तीर्थभूतास् ते ये भैक्षम् उपभुञ्जते 13111006a तत्त्ववित् त्व् अनहंबुद्धिस् तीर्थं परमम् उच्यते 13111006c शौचलक्षणम् एतत् ते सर्वत्रैवान्ववेक्षणम् 13111007a रजस् तमः सत्त्वम् अथो येषां निर्धौतम् आत्मनः 13111007c शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः 13111008a सर्वत्यागेष्व् अभिरताः सर्वज्ञाः सर्वदर्शिनः 13111008c शौचेन वृत्तशौचार्थास् ते तीर्थाः शुचयश् च ते 13111009a नोदकक्लिन्नगात्रस् तु स्नात इत्य् अभिधीयते 13111009c स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः 13111010a अतीतेष्व् अनपेक्षा ये प्राप्तेष्व् अर्थेषु निर्ममाः 13111010c शौचम् एव परं तेषां येषां नोत्पद्यते स्पृहा 13111011a प्रज्ञानं शौचम् एवेह शरीरस्य विशेषतः 13111011c तथा निष्किंचनत्वं च मनसश् च प्रसन्नता 13111012a वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् 13111012c ज्ञानोत्पन्नं च यच् छौचं तच् छौचं परमं मतम् 13111013a मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च 13111013c स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः 13111014a समारोपितशौचस् तु नित्यं भावसमन्वितः 13111014c केवलं गुणसंपन्नः शुचिर् एव नरः सदा 13111015a शरीरस्थानि तीर्थानि प्रोक्तान्य् एतानि भारत 13111015c पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्य् अपि 13111016a यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः 13111016c तथा पृथिव्या भागाश् च पुण्यानि सलिलानि च 13111017a प्रार्थनाच् चैव तीर्थस्य स्नानाच् च पितृतर्पणात् 13111017c धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् 13111018a परिग्रहाच् च साधूनां पृथिव्याश् चैव तेजसा 13111018c अतीव पुण्यास् ते भागाः सलिलस्य च तेजसा 13111019a मनसश् च पृथिव्याश् च पुण्यतीर्थास् तथापरे 13111019c उभयोर् एव यः स्नातः स सिद्धिं शीघ्रम् आप्नुयात् 13111020a यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता 13111020c नेह साधयते कार्यं समायुक्तस् तु सिध्यति 13111021a एवं शरीरशौचेन तीर्थशौचेन चान्वितः 13111021c ततः सिद्धिम् अवाप्नोति द्विविधं शौचम् उत्तमम् 13112001 युधिष्ठिर उवाच 13112001a पितामह महाबाहो सर्वशास्त्रविशारद 13112001c श्रोतुम् इच्छामि मर्त्यानां संसारविधिम् उत्तमम् 13112002a केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि 13112002c प्राप्नुवन्त्य् उत्तमं स्वर्गं कथं च नरकं नृप 13112003a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13112003c प्रयान्त्य् अमुं लोकम् इतः को वै तान् अनुगच्छति 13112004 भीष्म उवाच 13112004a असाव् आयाति भगवान् बृहस्पतिर् उदारधीः 13112004c पृच्छैनं सुमहाभागम् एतद् गुह्यं सनातनम् 13112005a नैतद् अन्येन शक्यं हि वक्तुं केन चिद् अद्य वै 13112005c वक्ता बृहस्पतिसमो न ह्य् अन्यो विद्यते क्व चित् 13112006 वैशंपायन उवाच 13112006a तयोः संवदतोर् एवं पार्थगाङ्गेययोस् तदा 13112006c आजगाम विशुद्धात्मा भगवान् स बृहस्पतिः 13112007a ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः 13112007c पूजाम् अनुपमां चक्रे सर्वे ते च सभासदः 13112008a ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् 13112008c उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः 13112009 युधिष्ठिर उवाच 13112009a भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद 13112009c मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः 13112010a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13112010c गच्छन्त्य् अमुत्रलोकं वै क एनम् अनुगच्छति 13112011 बृहस्पतिर् उवाच 13112011a एकः प्रसूतो राजेन्द्र जन्तुर् एको विनश्यति 13112011c एकस् तरति दुर्गाणि गच्छत्य् एकश् च दुर्गतिम् 13112012a असहायः पिता माता तथा भ्राता सुतो गुरुः 13112012c ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च 13112013a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13112013c मुहूर्तम् उपतिष्ठन्ति ततो यान्ति पराङ्मुखाः 13112013e तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति 13112014a तस्माद् धर्मः सहायार्थे सेवितव्यः सदा नृभिः 13112014c प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् 13112014e तथैवाधर्मसंयुक्तो नरकायोपपद्यते 13112015a तस्मान् न्यायागतैर् अर्थैर् धर्मं सेवेत पण्डितः 13112015c धर्म एको मनुष्याणां सहायः पारलौकिकः 13112016a लोभान् मोहाद् अनुक्रोशाद् भयाद् वाप्य् अबहुश्रुतः 13112016c नरः करोत्य् अकार्याणि परार्थे लोभमोहितः 13112017a धर्मश् चार्थश् च कामश् च त्रितयं जीविते फलम् 13112017c एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम् 13112018 युधिष्ठिर उवाच 13112018a श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् 13112018c शरीरविचयं ज्ञातुं बुद्धिस् तु मम जायते 13112019a मृतं शरीररहितं सूक्ष्मम् अव्यक्ततां गतम् 13112019c अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति 13112020 बृहस्पतिर् उवाच 13112020a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13112020c बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा 13112021a प्राणिनाम् इह सर्वेषां साक्षिभूतानि चानिशम् 13112021c एतैश् च स ह धर्मो ऽपि तं जीवम् अनुगच्छति 13112022a त्वगस्थिमांसं शुक्रं च शोणितं च महामते 13112022c शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम् 13112023a ततो धर्मसमायुक्तः स जीवः सुखम् एधते 13112023c इह लोके परे चैव किं भूयः कथयामि ते 13112024 युधिष्ठिर उवाच 13112024a अनुदर्शितं भगवता यथा धर्मो ऽनुगच्छति 13112024c एतत् तु ज्ञातुम् इच्छामि कथं रेतः प्रवर्तते 13112025 बृहस्पतिर् उवाच 13112025a अन्नम् अश्नन्ति ये देवाः शरीरस्था नरेश्वर 13112025c पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा 13112026a ततस् तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु 13112026c मनःषष्ठेषु शुद्धात्मन् रेतः संपद्यते महत् 13112027a ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे 13112027c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13112028 युधिष्ठिर उवाच 13112028a आख्यातम् एतद् भवता गर्भः संजायते यथा 13112028c यथा जातस् तु पुरुषः प्रपद्यति तद् उच्यताम् 13112029 बृहस्पतिर् उवाच 13112029a आसन्नमात्रः सततं तैर् भूतैर् अभिभूयते 13112029c विप्रमुक्तश् च तैर् भूतैः पुनर् यात्य् अपरां गतिम् 13112029e स तु भूतसमायुक्तः प्राप्नुते जीव एव ह 13112030a ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13112030c देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छसि 13112031 युधिष्ठिर उवाच 13112031a त्वगस्थिमांसम् उत्सृज्य तैश् च भूतैर् विवर्जितः 13112031c जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते 13112032 बृहस्पतिर् उवाच 13112032a जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वम् आगतः 13112032c स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत 13112033a यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर् वधम् 13112033c दुःखं संसारचक्रं च नरः क्लेशं च विन्दति 13112034a इहलोके च स प्राणी जन्मप्रभृति पार्थिव 13112034c स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः 13112035a यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते 13112035c ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् 13112036a अथान्तरा तु धर्मस्य अधर्मम् उपसेवते 13112036c सुखस्यानन्तरं दुःखं स जीवो ऽप्य् अधिगच्छति 13112037a अधर्मेण समायुक्तो यमस्य विषयं गतः 13112037c महद् दुःखं समासाद्य तिर्यग्योनौ प्रजायते 13112038a कर्मणा येन येनेह यस्यां योनौ प्रजायते 13112038c जीवो मोहसमायुक्तस् तन् मे निगदतः शृणु 13112039a यद् एतद् उच्यते शास्त्रे सेतिहासे सच्छन्दसि 13112039c यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते 13112040a अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः 13112040c पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते 13112041a खरो जीवति वर्षाणि दश पञ्च च भारत 13112041c खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति 13112042a बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः 13112042c ब्रह्मरक्षस् तु त्रीन् मासांस् ततो जायति ब्राह्मणः 13112043a पतितं याजयित्वा तु कृमियोनौ प्रजायते 13112043c तत्र जीवति वर्षाणि दश पञ्च च भारत 13112044a कृमिभावात् प्रमुक्तस् तु ततो जायति गर्दभः 13112044c गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः 13112044e श्वा वर्षम् एकं भवति ततो जायति मानवः 13112045a उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् 13112045c स जीव इह संसारांस् त्रीन् आप्नोति न संशयः 13112046a प्राक् श्वा भवति राजेन्द्र ततः क्रव्यात् ततः खरः 13112046c ततः प्रेतः परिक्लिष्टः पश्चाज् जायति ब्राह्मणः 13112047a मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् 13112047c सो ऽधमान् याति संसारान् अधर्मेणेह चेतसा 13112048a श्वयोनौ तु स संभूतस् त्रीणि वर्षाणि जीवति 13112048c तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते 13112049a कृमिभावम् अनुप्राप्तो वर्षम् एकं स जीवति 13112049c ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते 13112050a यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणे 13112050c आत्मनः कामकारेण सो ऽपि हंसः प्रजायते 13112051a पितरं मातरं वापि यस् तु पुत्रो ऽवमन्यते 13112051c सो ऽपि राजन् मृतो जन्तुः पूर्वं जायति गर्दभः 13112052a खरो जीवति मासांस् तु दश श्वा च चतुर्दश 13112052c बिडालः सप्त मासांस् तु ततो जायति मानवः 13112053a मातापितरम् आक्रुश्य सारिकः संप्रजायते 13112053c ताडयित्वा तु ताव् एव जायते कच्छपो नृप 13112054a कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः 13112054c व्यालो भूत्वा तु षण् मासांस् ततो जायति मानुषः 13112055a भर्तृपिण्डम् उपाश्नन् यो राजद्विष्टानि सेवते 13112055c सो ऽपि मोहसमापन्नो मृतो जायति वानरः 13112056a वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः 13112056c श्वा भूत्वा चाथ षण् मासांस् ततो जायति मानुषः 13112057a न्यासापहर्ता तु नरो यमस्य विषयं गतः 13112057c संसाराणां शतं गत्वा कृमियोनौ प्रजायते 13112058a तत्र जीवति वर्षाणि दश पञ्च च भारत 13112058c दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः 13112059a असूयको नरश् चापि मृतो जायति शार्ङ्गकः 13112059c विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः 13112060a भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायति भारत 13112060c मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते 13112061a छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः 13112061c कीटः संजायते जन्तुस् ततो जायति मानुषः 13112062a धान्यान् यवांस् तिलान् माषान् कुलत्थान् सर्षपांश् चणान् 13112062c कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा 13112063a सस्यस्यान्यस्य हर्ता च मोहाज् जन्तुर् अचेतनः 13112063c स जायते महाराज मूषको निरपत्रपः 13112064a ततः प्रेत्य महाराज पुनर् जायति सूकरः 13112064c सूकरो जातमात्रस् तु रोगेण म्रियते नृप 13112065a श्वा ततो जायते मूढः कर्मणा तेन पार्थिव 13112065c श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः 13112066a परदाराभिमर्शं तु कृत्वा जायति वै वृकः 13112066c श्वा सृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा 13112067a भ्रातुर् भार्यां तु दुर्बुद्धिर् यो धर्षयति मोहितः 13112067c पुंस्कोकिलत्वम् आप्नोति सो ऽपि संवत्सरं नृप 13112068a सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च 13112068c प्रधर्षयित्वा कामाद् यो मृतो जायति सूकरः 13112069a सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः 13112069c पिपीलकस् तु षण् मासान् कीटः स्यान् मासम् एव च 13112069e एतान् आसाद्य संसारान् कृमियोनौ प्रजायते 13112070a तत्र जीवति मासांस् तु कृमियोनौ त्रयोदश 13112070c ततो ऽधर्मक्षयं कृत्वा पुनर् जायति मानुषः 13112071a उपस्थिते विवाहे तु दाने यज्ञे ऽपि वाभिभो 13112071c मोहात् करोति यो विघ्नं स मृतो जायते कृमिः 13112072a कृमिर् जीवति वर्षाणि दश पञ्च च भारत 13112072c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13112073a पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति 13112073c सो ऽपि राजन् मृतो जन्तुः कृमियोनौ प्रजायते 13112074a तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर 13112074c अधर्मसंक्षये युक्तस् ततो जायति मानुषः 13112075a देवकार्यम् उपाकृत्य पितृकार्यम् अथापि च 13112075c अनिर्वाप्य समश्नन् वै ततो जायति वायसः 13112076a वायसो दश वर्षाणि ततो जायति कुक्कुटः 13112076c जायते लवकश् चापि मासं तस्मात् तु मानुषः 13112077a ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते 13112077c सो ऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते 13112078a क्रौञ्चो जीवति मासांस् तु दश द्वौ सप्त पञ्च च 13112078c ततो निधनम् आपन्नो मानुषत्वम् उपाश्नुते 13112079a वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते 13112079c तत्रापत्यं समुत्पाद्य ततो जायति मूषकः 13112080a कृतघ्नस् तु मृतो राजन् यमस्य विषयं गतः 13112080c यमस्य विषये क्रुद्धैर् वधं प्राप्नोति दारुणम् 13112081a पट्टिसं मुद्गरं शूलम् अग्निकुम्भं च दारुणम् 13112081c असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् 13112082a एताश् चान्याश् च बह्वीः स यमस्य विषयं गतः 13112082c यातनाः प्राप्य तत्रोग्रास् ततो वध्यति भारत 13112083a संसारचक्रम् आसाद्य कृमियोनौ प्रजायते 13112083c कृमिर् भवति वर्षाणि दश पञ्च च भारत 13112083e ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः 13112084a ततो गर्भशतैर् जन्तुर् बहुभिः संप्रजायते 13112084c संसारांश् च बहून् गत्वा ततस् तिर्यक् प्रजायते 13112085a मृतो दुःखम् अनुप्राप्य बहुवर्षगणान् इह 13112085c अपुनर्भावसंयुक्तस् ततः कूर्मः प्रजायते 13112086a अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः 13112086c अर्थार्थी यदि वा वैरी स मृतो जायते खरः 13112087a खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते 13112087c स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते 13112088a मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः 13112088c हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते 13112089a मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते 13112089c श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च 13112090a ततस् तु निधनं प्राप्तः कालपर्यायचोदितः 13112090c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13112091a स्त्रियं हत्वा तु दुर्बुद्धिर् यमस्य विषयं गतः 13112091c बहून् क्लेशान् समासाद्य संसारांश् चैव विंशतिम् 13112092a ततः पश्चान् महाराज कृमियोनौ प्रजायते 13112092c कृमिर् विंशतिवर्षाणि भूत्वा जायति मानुषः 13112093a भोजनं चोरयित्वा तु मक्षिका जायते नरः 13112093c मक्षिकासंघवशगो बहून् मासान् भवत्य् उत 13112093e ततः पापक्षयं कृत्वा मानुषत्वम् अवाप्नुते 13112094a वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते 13112094c तथा पिण्याकसंमिश्रम् अशनं चोरयेन् नरः 13112094e स जायते बभ्रुसमो दारुणो मूषको नरः 13112095a लवणं चोरयित्वा तु चीरीवाकः प्रजायते 13112095c दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् 13112096a चोरयित्वा पयश् चापि बलाका संप्रजायते 13112096c यस् तु चोरयते तैलं तैलपायी प्रजायते 13112096e चोरयित्वा तु दुर्बुद्धिर् मधु दंशः प्रजायते 13112097a अयो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः 13112097c पायसं चोरयित्वा तु तित्तिरित्वम् अवाप्नुते 13112098a हृत्वा पैष्टम् अपूपं च कुम्भोलूकः प्रजायते 13112098c फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः 13112099a कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः 13112099c राजतं भाजनं हृत्वा कपोतः संप्रजायते 13112100a हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते 13112100c क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः 13112101a चोरयित्वा नरः पट्टं त्व् आविकं वापि भारत 13112101c क्षौमं च वस्त्रम् आदाय शशो जन्तुः प्रजायते 13112102a वर्णान् हृत्वा तु पुरुषो मृतो जायति बर्हिणः 13112102c हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः 13112103a वर्णकादींस् तथा गन्धांश् चोरयित्वा तु मानवः 13112103c छुच्छुन्दरित्वम् आप्नोति राज&l लोभपरायणः 13112104a विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः 13112104c स गतासुर् नरस् तादृङ् मत्स्ययोनौ प्रजायते 13112105a मत्स्ययोनिम् अनुप्राप्य मृतो जायति मानुषः 13112105c मानुषत्वम् अनुप्राप्य क्षीणायुर् उपपद्यते 13112106a पापानि तु नरः कृत्वा तिर्यग् जायति भारत 13112106c न चात्मनः प्रमाणं ते धर्मं जानन्ति किं चन 13112107a ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा 13112107c सुखदुःखसमायुक्ता व्याधितास् ते भवन्त्य् उत 13112108a असंवासाः प्रजायन्ते म्लेच्छाश् चापि न संशयः 13112108c नराः पापसमाचारा लोभमोहसमन्विताः 13112109a वर्जयन्ति च पापानि जन्मप्रभृति ये नराः 13112109c अरोगा रूपवन्तस् ते धनिनश् च भवन्त्य् उत 13112110a स्त्रियो ऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः 13112110c एतेषाम् एव जन्तूनां पत्नीत्वम् उपयान्ति ताः 13112111a परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः 13112111c एतद् वै लेशमात्रेण कथितं ते मयानघ 13112111e अपरस्मिन् कथायोगे भूयः श्रोष्यसि भारत 13112112a एतन् मया महाराज ब्रह्मणो वदतः पुरा 13112112c सुरर्षीणां श्रुतं मध्ये पृष्टश् चापि यथातथम् 13112113a मयापि तव कार्त्स्न्येन यथावद् अनुवर्णितम् 13112113c एतच् छ्रुत्वा महाराज धर्मे कुरु मनः सदा 13113001 युधिष्ठिर उवाच 13113001a अधर्मस्य गतिर् ब्रह्मन् कथिता मे त्वयानघ 13113001c धर्मस्य तु गतिं श्रोतुम् इच्छामि वदतां वर 13113001e कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् 13113002 बृहस्पतिर् उवाच 13113002a कृत्वा पापानि कर्माणि अधर्मवशम् आगतः 13113002c मनसा विपरीतेन निरयं प्रतिपद्यते 13113003a मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते 13113003c मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् 13113004a यथा यथा नरः सम्यग् अधर्मम् अनुभाषते 13113004c समाहितेन मनसा विमुच्यति तथा तथा 13113004e भुजंग इव निर्मोकात् पूर्वभुक्ताज् जरान्वितात् 13113005a अदत्त्वापि प्रदानानि विविधानि समाहितः 13113005c मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते 13113006a प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर 13113006c नरः कृत्वाप्य् अकार्याणि तदा धर्मेण युज्यते 13113007a सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम् 13113007c पूर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता 13113008a प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुश् च जायते 13113008c अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रकाशते 13113009a अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः 13113009c अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति कौशिकः 13113010a न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्य् अन्नम् उत्तमम् 13113010c स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना 13113011a यस्य ह्य् अन्नम् उपाश्नन्ति ब्राह्मणानां शता दश 13113011c हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् 13113012a ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ 13113012c नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा 13113013a भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः 13113013c स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते 13113014a अहिंसन् ब्राह्मणं नित्यं न्यायेन परिपाल्य च 13113014c क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति 13113015a द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः 13113015c तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव 13113016a षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम् 13113016c वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते 13113017a अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् 13113017c अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते 13113018a औरसेन बलेनान्नम् अर्जयित्वाविहिंसकः 13113018c यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते 13113019a न्यायेनावाप्तम् अन्नं तु नरो लोभविवर्जितः 13113019c द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते 13113020a अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः 13113020c सतां पन्थानम् आश्रित्य सर्वपापात् प्रमुच्यते 13113021a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13113021c ते स्म प्राणस्य दातारस् तेभ्यो धर्मः सनातनः 13113022a सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् 13113022c कार्यं पात्रगतं नित्यम् अन्नं हि परमा गतिः 13113023a अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते 13113023c तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् 13113024a यतेद् ब्राह्मणपूर्वं हि भोक्तुम् अन्नं गृही सदा 13113024c अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः 13113025a भोजयित्वा दशशतं नरो वेदविदां नृप 13113025c न्यायविद्धर्मविदुषाम् इतिहासविदां तथा 13113026a न याति नरकं घोरं संसारांश् च न सेवते 13113026c सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते फलम् 13113027a एवं सुखसमायुक्तो रमते विगतज्वरः 13113027c रूपवान् कीर्तिमांश् चैव धनवांश् चोपपद्यते 13113028a एतत् ते सर्वम् आख्यातम् अन्नदानफलं महत् 13113028c मूलम् एतद् धि धर्माणां प्रदानस्य च भारत 13114001 युधिष्ठिर उवाच 13114001a अहिंसा वैदिकं कर्म ध्यानम् इन्द्रियसंयमः 13114001c तपो ऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति 13114002 बृहस्पतिर् उवाच 13114002a सर्वाण्य् एतानि धर्मस्य पृथग् द्वाराणि सर्वशः 13114002c शृणु संकीर्त्यमानानि षड् एव भरतर्षभ 13114003a हन्त निःश्रेयसं जन्तोर् अहं वक्ष्याम्य् अनुत्तमम् 13114003c अहिंसापाश्रयं धर्मं यः साधयति वै नरः 13114004a त्रीन् दोषान् सर्वभूतेषु निधाय पुरुषः सदा 13114004c कामक्रोधौ च संयम्य ततः सिद्धिम् अवाप्नुते 13114005a अहिंसकानि भूतानि दण्डेन विनिहन्ति यः 13114005c आत्मनः सुखम् अन्विच्छन् न स प्रेत्य सुखी भवेत् 13114006a आत्मोपमश् च भूतेषु यो वै भवति पूरुषः 13114006c न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखम् एधते 13114007a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 13114007c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 13114008a न तत् परस्य संदद्यात् प्रतिकूलं यद् आत्मनः 13114008c एष संक्षेपतो धर्मः कामाद् अन्यः प्रवर्तते 13114009a प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये 13114009c आत्मौपम्येन पुरुषः समाधिम् अधिगच्छति 13114010a यथा परः प्रक्रमते ऽपरेषु; तथापरः प्रक्रमते परस्मिन् 13114010c एषैव ते ऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः 13114011 वैशंपायन उवाच 13114011a इत्य् उक्त्वा तं सुरगुरुर् धर्मराजं युधिष्ठिरम् 13114011c दिवम् आचक्रमे धीमान् पश्यताम् एव नस् तदा 13115001 वैशंपायन उवाच 13115001a ततो युधिष्ठिरो राजा शरतल्पे पितामहम् 13115001c पुनर् एव महातेजाः पप्रच्छ वदतां वरम् 13115002a ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते 13115002c अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् 13115003a कर्मणा मनुजः कुर्वन् हिंसां पार्थिवसत्तम 13115003c वाचा च मनसा चैव कथं दुःखात् प्रमुच्यते 13115004 भीष्म उवाच 13115004a चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः 13115004c एषैकतो ऽपि विभ्रष्टा न भवत्य् अरिसूदन 13115005a यथा सर्वश् चतुष्पादस् त्रिभिः पादैर् न तिष्ठति 13115005c तथैवेयं महीपाल प्रोच्यते कारणैस् त्रिभिः 13115006a यथा नागपदे ऽन्यानि पदानि पदगामिनाम् 13115006c सर्वाण्य् एवापिधीयन्ते पदजातानि कौञ्जरे 13115006e एवं लोकेष्व् अहिंसा तु निर्दिष्टा धर्मतः परा 13115007a कर्मणा लिप्यते जन्तुर् वाचा च मनसैव च 13115008a पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा 13115008c त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः 13115009a मनोवाचि तथास्वादे दोषा ह्य् एषु प्रतिष्ठिताः 13115009c न भक्षयन्त्य् अतो मांसं तपोयुक्ता मनीषिणः 13115010a दोषांस् तु भक्षणे राजन् मांसस्येह निबोध मे 13115010c पुत्रमांसोपमं जानन् खादते यो विचेतनः 13115011a मातापितृसमायोगे पुत्रत्वं जायते यथा 13115011c रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा 13115011e तथा शास्त्रेषु नियतं रागो ह्य् आस्वादिताद् भवेत् 13115012a असंस्कृताः संस्कृताश् च लवणालवणास् तथा 13115012c प्रज्ञायन्ते यथा भावास् तथा चित्तं निरुध्यते 13115013a भेरीशङ्खमृदङ्गाद्यांस् तन्त्रीशब्दांश् च पुष्कलान् 13115013c निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः 13115014a अचिन्तितम् अनुद्दिष्टम् असंकल्पितम् एव च 13115014c रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः 13115014e प्रशंसा ह्य् एव मांसस्य दोषकर्मफलान्विता 13115015a जीवितं हि परित्यज्य बहवः साधवो जनाः 13115015c स्वमांसैः परमांसानि परिपाल्य दिवं गताः 13115016a एवम् एषा महाराज चतुर्भिः कारणैर् वृता 13115016c अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता 13116001 युधिष्ठिर उवाच 13116001a अहिंसा परमो धर्म इत्य् उक्तं बहुशस् त्वया 13116001c श्राद्धेषु च भवान् आह pitqn आमिषकाङ्क्षिणः 13116002a मांसैर् बहुविधैः प्रोक्तस् त्वया श्राद्धविधिः पुरा 13116002c अहत्वा च कुतो मांसम् एवम् एतद् विरुध्यते 13116003a जातो नः संशयो धर्मे मांसस्य परिवर्जने 13116003c दोषो भक्षयतः कः स्यात् कश् चाभक्षयतो गुणः 13116004a हत्वा भक्षयतो वापि परेणोपहृतस्य वा 13116004c हन्याद् वा यः परस्यार्थे क्रीत्वा वा भक्षयेन् नरः 13116005a एतद् इच्छामि तत्त्वेन कथ्यमानं त्वयानघ 13116005c निश्चयेन चिकीर्षामि धर्मम् एतं सनातनम् 13116006a कथम् आयुर् अवाप्नोति कथं भवति सत्त्ववान् 13116006c कथम् अव्यङ्गताम् एति लक्षण्यो जायते कथम् 13116007 भीष्म उवाच 13116007a मांसस्य भक्षणे राजन् यो ऽधर्मः कुरुपुंगव 13116007c तं मे शृणु यथातत्त्वं यश् चास्य विधिर् उत्तमः 13116008a रूपम् अव्यङ्गताम् आयुर् बुद्धिं सत्त्वं बलं स्मृतिम् 13116008c प्राप्तुकामैर् नरैर् हिंसा वर्जिता वै कृतात्मभिः 13116009a ऋषीणाम् अत्र संवादो बहुशः कुरुपुंगव 13116009c बभूव तेषां तु मतं यत् तच् छृणु युधिष्ठिर 13116010a यो यजेताश्वमेधेन मासि मासि यतव्रतः 13116010c वर्जयेन् मधु मांसं च समम् एतद् युधिष्ठिर 13116011a सप्तर्षयो वालखिल्यास् तथैव च मरीचिपाः 13116011c अमांसभक्षणं राजन् प्रशंसन्ति मनीषिणः 13116012a न भक्षयति यो मांसं न हन्यान् न च घातयेत् 13116012c तं मित्रं सर्वभूतानां मनुः स्वायंभुवो ऽब्रवीत् 13116013a अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13116013c साधूनां संमतो नित्यं भवेन् मांसस्य वर्जनात् 13116014a स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13116014c नारदः प्राह धर्मात्मा नियतं सो ऽवसीदति 13116015a ददाति यजते चापि तपस्वी च भवत्य् अपि 13116015c मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः 13116016a मासि मास्य् अश्वमेधेन यो यजेत शतं समाः 13116016c न खादति च यो मांसं समम् एतन् मतं मम 13116017a सदा यजति सत्रेण सदा दानं प्रयच्छति 13116017c सदा तपस्वी भवति मधुमांसस्य वर्जनात् 13116018a सर्वे वेदा न तत् कुर्युः सर्वयज्ञाश् च भारत 13116018c यो भक्षयित्वा मांसानि पश्चाद् अपि निवर्तते 13116019a दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् 13116019c चर्तुं व्रतम् इदं श्रेष्ठं सर्वप्राण्यभयप्रदम् 13116020a सर्वभूतेषु यो विद्वान् ददात्य् अभयदक्षिणाम् 13116020c दाता भवति लोके स प्राणानां नात्र संशयः 13116021a एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः 13116021c प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा 13116022a आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर् महात्मभिः 13116022c मृत्युतो भयम् अस्तीति विदुषां भूतिम् इच्छताम् 13116023a किं पुनर् हन्यमानानां तरसा जीवितार्थिनाम् 13116023c अरोगाणाम् अपापानां पापैर् मांसोपजीविभिः 13116024a तस्माद् विद्धि महाराज मांसस्य परिवर्जनम् 13116024c धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च 13116025a अहिंसा परमो धर्मस् तथाहिंसा परं तपः 13116025c अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते 13116026a न हि मांसं तृणात् काष्ठाद् उपलाद् वापि जायते 13116026c हत्वा जन्तुं ततो मांसं तस्माद् दोषो ऽस्य भक्षणे 13116027a स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः 13116027c क्रव्यादान् राक्षसान् विद्धि जिह्मानृतपरायणान् 13116028a कान्तारेष्व् अथ घोरेषु दुर्गेषु गहनेषु च 13116028c रात्राव् अहनि संध्यासु चत्वरेषु सभासु च 13116028e अमांसभक्षणे राजन् भयम् अन्ते न गच्छति 13116029a यदि चेत् खादको न स्यान् न तदा घातको भवेत् 13116029c घातकः खादकार्थाय तं घातयति वै नरः 13116030a अभक्ष्यम् एतद् इति वा इति हिंसा निवर्तते 13116030c खादकार्थम् अतो हिंसा मृगादीनां प्रवर्तते 13116031a यस्माद् ग्रसति चैवायुर् हिंसकानां महाद्युते 13116031c तस्माद् विवर्जयेन् मांसं य इच्छेद् भूतिम् आत्मनः 13116032a त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः 13116032c उद्वेजनीया भूतानां यथा व्यालमृगास् तथा 13116033a लोभाद् वा बुद्धिमोहाद् वा बलवीर्यार्थम् एव च 13116033c संसर्गाद् वाथ पापानाम् अधर्मरुचिता नृणाम् 13116034a स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13116034c उद्विग्नवासे वसति यत्रतत्राभिजायते 13116035a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13116035c मांसस्याभक्षणं प्राहुर् नियताः परमर्षयः 13116036a इदं तु खलु कौन्तेय श्रुतम् आसीत् पुरा मया 13116036c मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे 13116037a यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् 13116037c हतानां वा मृतानां वा यथा हन्ता तथैव सः 13116038a धनेन क्रायको हन्ति खादकश् चोपभोगतः 13116038c घातको वधबन्धाभ्याम् इत्य् एष त्रिविधो वधः 13116039a अखादन्न् अनुमोदंश् च भावदोषेण मानवः 13116039c यो ऽनुमन्येत हन्तव्यं सो ऽपि दोषेण लिप्यते 13116040a अधृष्यः सर्वभूतानाम् आयुष्मान् नीरुजः सुखी 13116040c भवत्य् अभक्षयन् मांसं दयावान् प्राणिनाम् इह 13116041a हिरण्यदानैर् गोदानैर् भूमिदानैश् च सर्वशः 13116041c मांसस्याभक्षणे धर्मो विशिष्टः स्याद् इति श्रुतिः 13116042a अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् 13116042c भक्षयन् निरयं याति नरो नास्त्य् अत्र संशयः 13116043a प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया 13116043c अल्पदोषम् इह ज्ञेयं विपरीते तु लिप्यते 13116044a खादकस्य कृते जन्तुं यो हन्यात् पुरुषाधमः 13116044c महादोषकरस् तत्र खादको न तु घातकः 13116045a इज्यायज्ञश्रुतिकृतैर् यो मार्गैर् अबुधो जनः 13116045c हन्याज् जन्तुं मांसगृद्ध्री स वै नरकभाङ् नरः 13116046a भक्षयित्वा तु यो मांसं पश्चाद् अपि निवर्तते 13116046c तस्यापि सुमहान् धर्मो यः पापाद् विनिवर्तते 13116047a आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी 13116047c संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते 13116048a इदम् अन्यत् तु वक्ष्यामि प्रमाणं विधिनिर्मितम् 13116048c पुराणम् ऋषिभिर् जुष्टं वेदेषु परिनिश्चितम् 13116049a प्रवृत्तिलक्षणे धर्मे फलार्थिभिर् अभिद्रुते 13116049c यथोक्तं राजशार्दूल न तु तन् मोक्षकाङ्क्षिणाम् 13116050a हविर् यत् संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि 13116050c वेदोक्तेन प्रमाणेन pitqNAM प्रक्रियासु च 13116050e अतो ऽन्यथा वृथामांसम् अभक्ष्यं मनुर् अब्रवीत् 13116051a अस्वर्ग्यम् अयशस्यं च रक्षोवद् भरतर्षभ 13116051c विधिना हि नराः पूर्वं मांसं राजन्न् अभक्षयन् 13116052a य इच्छेत् पुरुषो ऽत्यन्तम् आत्मानं निरुपद्रवम् 13116052c स वर्जयेत मांसानि प्राणिनाम् इह सर्वशः 13116053a श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः 13116053c येनायजन्त यज्वानः पुण्यलोकपरायणाः 13116054a ऋषिभिः संशयं पृष्टो वसुश् चेदिपतिः पुरा 13116054c अभक्ष्यम् इति मांसं स प्राह भक्ष्यम् इति प्रभो 13116055a आकाशान् मेदिनीं प्राप्तस् ततः स पृथिवीपतिः 13116055c एतद् एव पुनश् चोक्त्वा विवेश धरणीतलम् 13116056a प्रजानां हितकामेन त्व् अगस्त्येन महात्मना 13116056c आरण्याः सर्वदैवत्याः प्रोक्षितास् तपसा मृगाः 13116057a क्रिया ह्य् एवं न हीयन्ते पितृदैवतसंश्रिताः 13116057c प्रीयन्ते पितरश् चैव न्यायतो मांसतर्पिताः 13116058a इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ 13116058c अभक्षणे सर्वसुखं मांसस्य मनुजाधिप 13116059a यस् तु वर्षशतं पूर्णं तपस् तप्येत् सुदारुणम् 13116059c यश् चैकं वर्जयेन् मांसं समम् एतन् मतं मम 13116060a कौमुदे तु विशेषेण शुक्लपक्षे नराधिप 13116060c वर्जयेत् सर्वमांसानि धर्मो ह्य् अत्र विधीयते 13116061a चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत् 13116061c चत्वारि भद्राण्य् आप्नोति कीर्तिम् आयुर् यशो बलम् 13116062a अथ वा मासम् अप्य् एकं सर्वमांसान्य् अभक्षयन् 13116062c अतीत्य सर्वदुःखानि सुखी जीवेन् निरामयः 13116063a ये वर्जयन्ति मांसानि मासशः पक्षशो ऽपि वा 13116063c तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते 13116064a मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः 13116064c सर्वभूतात्मभूतैस् तैर् विज्ञातार्थपरावरैः 13116065a नाभागेनाम्बरीषेण गयेन च महात्मना 13116065c आयुषा चानरण्येन दिलीपरघुपूरुभिः 13116066a कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना 13116066c नृगेण विष्वगश्वेन तथैव शशबिन्दुना 13116066e युवनाश्वेन च तथा शिबिनौशीनरेण च 13116067a श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च 13116067c रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च 13116068a दुःषन्तेन करूषेण रामालर्कनलैस् तथा 13116068c विरूपाश्वेन निमिना जनकेन च धीमता 13116069a सिलेन पृथुना चैव वीरसेनेन चैव ह 13116069c इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च 13116070a एतैश् चान्यैश् च राजेन्द्र पुरा मांसं न भक्षितम् 13116070c शारदं कौमुदं मासं ततस् ते स्वर्गम् आप्नुवन् 13116071a ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः 13116071c उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः 13116072a तद् एतद् उत्तमं धर्मम् अहिंसालक्षणं शुभम् 13116072c ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते 13116073a मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः 13116073c जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः 13116073e विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः 13116074a आपन्नश् चापदो मुच्येद् बद्धो मुच्येत बन्धनात् 13116074c मुच्येत् तथातुरो रोगाद् दुःखान् मुच्येत दुःखितः 13116075a तिर्यग्योनिं न गच्छेत रूपवांश् च भवेन् नरः 13116075c बुद्धिमान् वै कुरुश्रेष्ठ प्राप्नुयाच् च महद् यशः 13116076a एतत् ते कथितं राजन् मांसस्य परिवर्जने 13116076c प्रवृत्तौ च निवृत्तौ च विधानम् ऋषिनिर्मितम् 13117001 युधिष्ठिर उवाच 13117001a इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः 13117001c विसृज्य भक्षान् विविधान् यथा रक्षोगणास् तथा 13117002a नापूपान् विविधाकाराञ् शाकानि विविधानि च 13117002c षाडवान् रसयोगांश् च तथेच्छन्ति यथामिषम् 13117003a तत्र मे बुद्धिर् अत्रैव विसर्गे परिमुह्यते 13117003c न मन्ये रसतः किं चिन् मांसतो ऽस्तीह किं चन 13117004a तद् इच्छामि गुणाञ् श्रोतुं मांसस्याभक्षणे ऽपि वा 13117004c भक्षणे चैव ये दोषास् तांश् चैव पुरुषर्षभ 13117005a सर्वं तत्त्वेन धर्मज्ञ यथावद् इह धर्मतः 13117005c किं वा भक्ष्यम् अभक्ष्यं वा सर्वम् एतद् वदस्व मे 13117006 भीष्म उवाच 13117006a एवम् एतन् महाबाहो यथा वदसि भारत 13117006c न मांसात् परम् अत्रान्यद् रसतो विद्यते भुवि 13117007a क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश् च ये 13117007c अध्वना कर्शितानां च न मांसाद् विद्यते परम् 13117008a सद्यो वर्धयति प्राणान् पुष्टिम् अग्र्यां ददाति च 13117008c न भक्षो ऽभ्यधिकः कश् चिन् मांसाद् अस्ति परंतप 13117009a विवर्जने तु बहवो गुणाः कौरवनन्दन 13117009c ये भवन्ति मनुष्याणां तान् मे निगदतः शृणु 13117010a स्वमांसं परमांसैर् यो विवर्धयितुम् इच्छति 13117010c नास्ति क्षुद्रतरस् तस्मान् न नृशंसतरो नरः 13117011a न हि प्राणात् प्रियतरं लोके किं चन विद्यते 13117011c तस्माद् दयां नरः कुर्याद् यथात्मनि तथा परे 13117012a शुक्राच् च तात संभूतिर् मांसस्येह न संशयः 13117012c भक्षणे तु महान् दोषो वधेन सह कल्पते 13117013a अहिंसालक्षणो धर्म इति वेदविदो विदुः 13117013c यद् अहिंस्रं भवेत् कर्म तत् कुर्याद् आत्मवान् नरः 13117014a पितृदैवतयज्ञेषु प्रोक्षितं हविर् उच्यते 13117014c विधिना वेददृष्टेन तद् भुक्त्वेह न दुष्यति 13117015a यज्ञार्थे पशवः सृष्टा इत्य् अपि श्रूयते श्रुतिः 13117015c अतो ऽन्यथा प्रवृत्तानां राक्षसो विधिर् उच्यते 13117016a क्षत्रियाणां तु यो दृष्टो विधिस् तम् अपि मे शृणु 13117016c वीर्येणोपार्जितं मांसं यथा खादन् न दुष्यति 13117017a आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः 13117017c अगस्त्येन पुरा राजन् मृगया येन पूज्यते 13117018a नात्मानम् अपरित्यज्य मृगया नाम विद्यते 13117018c समताम् उपसंगम्य रूपं हन्यान् न वा नृप 13117019a अतो राजर्षयः सर्वे मृगयां यान्ति भारत 13117019c लिप्यन्ते न हि दोषेण न चैतत् पातकं विदुः 13117020a न हि तत्परमं किं चिद् इह लोके परत्र च 13117020c यत् सर्वेष्व् इह लोकेषु दया कौरवनन्दन 13117021a न भयं विद्यते जातु नरस्येह दयावतः 13117021c दयावताम् इमे लोकाः परे चापि तपस्विनाम् 13117022a अभयं सर्वभूतेभ्यो यो ददाति दयापरः 13117022c अभयं तस्य भूतानि ददतीत्य् अनुशुश्रुमः 13117023a क्षतं च स्खलितं चैव पतितं क्लिष्टम् आहतम् 13117023c सर्वभूतानि रक्षन्ति समेषु विषमेषु च 13117024a नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः 13117024c मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् 13117025a प्राणदानात् परं दानं न भूतं न भविष्यति 13117025c न ह्य् आत्मनः प्रियतरः कश् चिद् अस्तीति निश्चितम् 13117026a अनिष्टं सर्वभूतानां मरणं नाम भारत 13117026c मृत्युकाले हि भूतानां सद्यो जायति वेपथुः 13117027a जातिजन्मजरादुःखे नित्यं संसारसागरे 13117027c जन्तवः परिवर्तन्ते मरणाद् उद्विजन्ति च 13117028a गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः 13117028c मूत्रश्लेष्मपुरीषाणां स्पर्शैश् च भृशदारुणैः 13117029a जाताश् चाप्य् अवशास् तत्र भिद्यमानाः पुनः पुनः 13117029c पाट्यमानाश् च दृश्यन्ते विवशा मांसगृद्धिनः 13117030a कुम्भीपाके च पच्यन्ते तां तां योनिम् उपागताः 13117030c आक्रम्य मार्यमाणाश् च भ्राम्यन्ते वै पुनः पुनः 13117031a नात्मनो ऽस्ति प्रियतरः पृथिव्याम् अनुसृत्य ह 13117031c तस्मात् प्राणिषु सर्वेषु दयावान् आत्मवान् भवेत् 13117032a सर्वमांसानि यो राजन् यावज्जीवं न भक्षयेत् 13117032c स्वर्गे स विपुलं स्थानं प्राप्नुयान् नात्र संशयः 13117033a ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् 13117033c भक्ष्यन्ते ते ऽपि तैर् भूतैर् इति मे नास्ति संशयः 13117034a मां स भक्षयते यस्माद् भक्षयिष्ये तम् अप्य् अहम् 13117034c एतन् मांसस्य मांसत्वम् अतो बुध्यस्व भारत 13117035a घातको वध्यते नित्यं तथा वध्येत बन्धकः 13117035c आक्रोष्टाक्रुश्यते राजन् द्वेष्टा द्वेष्यत्वम् आप्नुते 13117036a येन येन शरीरेण यद् यत् कर्म करोति यः 13117036c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 13117037a अहिंसा परमो धर्मस् तथाहिंसा परो दमः 13117037c अहिंसा परमं दानम् अहिंसा परमं तपः 13117038a अहिंसा परमो यज्ञस् तथाहिंसा परं बलम् 13117038c अहिंसा परमं मित्रम् अहिंसा परमं सुखम् 13117038e अहिंसा परमं सत्यम् अहिंसा परमं श्रुतम् 13117039a सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् 13117039c सर्वदानफलं वापि नैतत् तुल्यम् अहिंसया 13117040a अहिंस्रस्य तपो ऽक्षय्यम् अहिंस्रो यजते सदा 13117040c अहिंस्रः सर्वभूतानां यथा माता यथा पिता 13117041a एतत् फलम् अहिंसाया भूयश् च कुरुपुंगव 13117041c न हि शक्या गुणा वक्तुम् इह वर्षशतैर् अपि 13118001 युधिष्ठिर उवाच 13118001a अकामाश् च सकामाश् च हता ये ऽस्मिन् महाहवे 13118001c कां योनिं प्रतिपन्नास् ते तन् मे ब्रूहि पितामह 13118002a दुःखं प्राणपरित्यागः पुरुषाणां महामृधे 13118002c जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् 13118003a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13118003c कारणं तत्र मे ब्रूहि सर्वज्ञो ह्य् असि मे मतः 13118004 भीष्म उवाच 13118004a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13118004c संसारे ऽस्मिन् समाजाताः प्राणिनः पृथिवीपते 13118005a निरता येन भावेन तत्र मे शृणु कारणम् 13118005c सम्यक् चायम् अनुप्रश्नस् त्वयोक्तश् च युधिष्ठिर 13118006a अत्र ते वर्तयिष्यामि पुरावृत्तम् इदं नृप 13118006c द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर 13118007a ब्रह्मभूतश् चरन् विप्रः कृष्णद्वैपायनः पुरा 13118007c ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि 13118008a गतिज्ञः सर्वभूतानां रुतज्ञश् च शरीरिणाम् 13118008c सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनम् अब्रवीत् 13118009a कीट संत्रस्तरूपो ऽसि त्वरितश् चैव लक्ष्यसे 13118009c क्व धावसि तद् आचक्ष्व कुतस् ते भयम् आगतम् 13118010 कीट उवाच 13118010a शकटस्यास्य महतो घोषं श्रुत्वा भयं मम 13118010c आगतं वै महाबुद्धे स्वन एष हि दारुणः 13118010e श्रूयते न स मां हन्याद् इति तस्माद् अपाक्रमे 13118011a श्वसतां च शृणोम्य् एवं गोपुत्राणां प्रचोद्यताम् 13118011c वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो 13118011e नृणां च संवाहयतां श्रूयते विविधः स्वनः 13118012a सोढुम् अस्मद्विधेनैष न शक्यः कीटयोनिना 13118012c तस्माद् अपक्रमाम्य् एष भयाद् अस्मात् सुदारुणात् 13118013a दुःखं हि मृत्युर् भूतानां जीवितं च सुदुर्लभम् 13118013c अतो भीतः पलायामि गच्छेयं नासुखं सुखात् 13118014 भीष्म उवाच 13118014a इत्य् उक्तः स तु तं प्राह कुतः कीट सुखं तव 13118014c मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे 13118015a शब्दं स्पर्शं रसं गन्धं भोगांश् चोच्चावचान् बहून् 13118015c नाभिजानासि कीट त्वं श्रेयो मरणम् एव ते 13118016 कीट उवाच 13118016a सर्वत्र निरतो जीव इतीहापि सुखं मम 13118016c चेतयामि महाप्राज्ञ तस्माद् इच्छामि जीवितुम् 13118017a इहापि विषयः सर्वो यथादेहं प्रवर्तितः 13118017c मानुषास् तिर्यगाश् चैव पृथग्भोगा विशेषतः 13118018a अहम् आसं मनुष्यो वै शूद्रो बहुधनः पुरा 13118018c अब्रह्मण्यो नृशंसश् च कदर्यो वृद्धिजीवनः 13118019a वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः 13118019c मिथःकृतो ऽपनिधनः परस्वहरणे रतः 13118020a भृत्यातिथिजनश् चापि गृहे पर्युषितो मया 13118020c मात्सर्यात् स्वादुकामेन नृशंसेन बुभूषता 13118021a देवार्थं पितृयज्ञार्थम् अन्नं श्रद्धाकृतं मया 13118021c न दत्तम् अर्थकामेन देयम् अन्नं पुनाति ह 13118022a गुप्तं शरणम् आश्रित्य भयेषु शरणागताः 13118022c अकस्मान् नो भयात् त्यक्ता न च त्राताभयैषिणः 13118023a धनं धान्यं प्रियान् दारान् यानं वासस् तथाद्भुतम् 13118023c श्रियं दृष्ट्वा मनुष्याणाम् असूयामि निरर्थकम् 13118024a ईर्ष्युः परसुखं दृष्ट्वा आतताय्य् अबुभूषकः 13118024c त्रिवर्गहन्ता चान्येषाम् आत्मकामानुवर्तकः 13118025a नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया 13118025c स्मृत्वा तद् अनुतप्ये ऽहं त्यक्त्वा प्रियम् इवात्मजम् 13118026a शुभानाम् अपि जानामि कृतानां कर्मणां फलम् 13118026c माता च पूजिता वृद्धा ब्राह्मणश् चार्चितो मया 13118027a सकृज् जातिगुणोपेतः संगत्या गृहम् आगतः 13118027c अतिथिः पूजितो ब्रह्मंस् तेन मां नाजहात् स्मृतिः 13118028a कर्मणा तेन चैवाहं सुखाशाम् इह लक्षये 13118028c तच् छ्रोतुम् अहम् इच्छामि त्वत्तः श्रेयस् तपोधन 13119001 व्यास उवाच 13119001a शुभेन कर्मणा यद् वै तिर्यग्योनौ न मुह्यसे 13119001c ममैव कीट तत् कर्म येन त्वं न प्रमुह्यसे 13119002a अहं हि दर्शनाद् एव तारयामि तपोबलात् 13119002c तपोबलाद् धि बलवद् बलम् अन्यन् न विद्यते 13119003a जानामि पापैः स्वकृतैर् गतं त्वां कीट कीटताम् 13119003c अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे 13119004a कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश् च ये 13119004c धर्माद् अपि मनुष्येषु कामो ऽर्थश् च यथा गुणैः 13119005a वाग्बुद्धिपाणिपादैश् चाप्य् उपेतस्य विपश्चितः 13119005c किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः 13119006a जीवन् हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः 13119006c ब्रुवन्न् अपि कथां पुण्यां तत्र कीट त्वम् एष्यसि 13119007a गुणभूतानि भूतानि तत्र त्वम् उपभोक्ष्यसे 13119007c तत्र ते ऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि 13119008a स तथेति प्रतिश्रुत्य कीटो वर्त्मन्य् अतिष्ठत 13119008c तम् ऋषिं द्रष्टुम् अगमत् सर्वास्व् अन्यासु योनिषु 13119009a श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् 13119009c श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु 13119010a स कीटेत्य् एवम् आभाष्य ऋषिणा सत्यवादिना 13119010c प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः 13119011 कीट उवाच 13119011a इदं तद् अतुलं स्थानम् ईप्सितं दशभिर् गुणैः 13119011c यद् अहं प्राप्य कीटत्वम् आगतो राजपुत्रताम् 13119012a वहन्ति माम् अतिबलाः कुञ्जरा हेममालिनः 13119012c स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः 13119013a उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् 13119013c सबान्धवः सहामात्यश् चाश्नामि पिशितौदनम् 13119014a गृहेषु सुनिवासेषु सुखेषु शयनेषु च 13119014c परार्ध्येषु महाभाग स्वपामीह सुपूजितः 13119015a सर्वेष्व् अपररात्रेषु सूतमागधबन्दिनः 13119015c स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः 13119016a प्रसादात् सत्यसंधस्य भवतो ऽमिततेजसः 13119016c यद् अहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् 13119017a नमस् ते ऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् 13119017c त्वत्तपोबलनिर्दिष्टम् इदं ह्य् अधिगतं मया 13119018 व्यास उवाच 13119018a अर्चितो ऽहं त्वया राजन् वाग्भिर् अद्य यदृच्छया 13119018c अद्य ते कीटतां प्राप्य स्मृतिर् जाताजुगुप्सिता 13119019a न तु नाशो ऽस्ति पापस्य यत् त्वयोपचितं पुरा 13119019c शूद्रेणार्थप्रधानेन नृशंसेनाततायिना 13119020a मम ते दर्शनं प्राप्तं तच् चैव सुकृतं पुरा 13119020c तिर्यग्योनौ स्म जातेन मम चाप्य् अर्चनात् तथा 13119021a इतस् त्वं राजपुत्रत्वाद् ब्राह्मण्यं समवाप्स्यसि 13119021c गोब्राह्मणकृते प्राणान् हुत्वात्मीयान् रणाजिरे 13119022a राजपुत्रसुखं प्राप्य ऋतूंश् चैवाप्तदक्षिणान् 13119022c अथ मोदिष्यसे स्वर्गे ब्रह्मभूतो ऽव्ययः सुखी 13119023a तिर्यग्योन्याः शूद्रताम् अभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः 13119023c वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः 13120001 भीष्म उवाच 13120001a क्षत्रधर्मम् अनुप्राप्तः स्मरन्न् एव स वीर्यवान् 13120001c त्यक्त्वा स कीटतां राजंश् चचार विपुलं तपः 13120002a तस्य धर्मार्थविदुषो दृष्ट्वा तद् विपुलं तपः 13120002c आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस् तदा 13120003 व्यास उवाच 13120003a क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् 13120003c क्षात्रं चैव व्रतं ध्यायंस् ततो विप्रत्वम् एष्यसि 13120004a पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविद् आत्मवान् 13120004c शुभैः संविभजन् कामैर् अशुभानां च पावनैः 13120005a आत्मवान् भव सुप्रीतः स्वधर्मचरणे रतः 13120005c क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वम् एष्यसि 13120006 भीष्म उवाच 13120006a सो ऽथारण्यम् अभिप्रेत्य पुनर् एव युधिष्ठिर 13120006c महर्षेर् वचनं श्रुत्वा प्रजा धर्मेण पाल्य च 13120007a अचिरेणैव कालेन कीटः पार्थिवसत्तम 13120007c प्रजापालनधर्मेण प्रेत्य विप्रत्वम् आगतः 13120008a ततस् तं ब्राह्मणं दृष्ट्वा पुनर् एव महायशाः 13120008c आजगाम महाप्राज्ञः कृष्णद्वैपायनस् तदा 13120009 व्यास उवाच 13120009a भो भो विप्रर्षभ श्रीमन् मा व्यथिष्ठाः कथं चन 13120009c शुभकृच् छुभयोनीषु पापकृत् पापयोनिषु 13120009e उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् 13120010a तस्मान् मृत्युभयात् कीट मा व्यथिष्ठाः कथं चन 13120010c धर्मलोपाद् भयं ते स्यात् तस्माद् धर्मं चरोत्तमम् 13120011 कीट उवाच 13120011a सुखात् सुखतरं प्राप्तो भगवंस् त्वत्कृते ह्य् अहम् 13120011c धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे 13120012 भीष्म उवाच 13120012a भगवद्वचनात् कीटो ब्राह्मण्यं प्राप्य दुर्लभम् 13120012c अकरोत् पृथिवीं राजन् यज्ञयूपशताङ्किताम् 13120012e ततः सालोक्यम् अगमद् ब्रह्मणो ब्रह्मवित्तमः 13120013a अवाप च परं कीटः पार्थ ब्रह्म सनातनम् 13120013c स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात् तदा 13120014a ते ऽपि यस्मात् स्वभावेन हताः क्षत्रियपुंगवाः 13120014c संप्राप्तास् ते गतिं पुण्यां तस्मान् मा शोच पुत्रक 13121001 युधिष्ठिर उवाच 13121001a विद्या तपश् च दानं च किम् एतेषां विशिष्यते 13121001c पृच्छामि त्वा सतां श्रेष्ठ तन् मे ब्रूहि पितामह 13121002 भीष्म उवाच 13121002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13121002c मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च 13121003a कृष्णद्वैपायनो राजन्न् अज्ञातचरितं चरन् 13121003c वाराणस्याम् उपातिष्ठन् मैत्रेयं स्वैरिणीकुले 13121004a तम् उपस्थितम् आसीनं ज्ञात्वा स मुनिसत्तमम् 13121004c अर्चित्वा भोजयाम् आस मैत्रेयो ऽशनम् उत्तमम् 13121005a तद् अन्नम् उत्तमं भुक्त्वा गुणवत् सार्वकामिकम् 13121005c प्रतिष्ठमानो ऽस्मयत प्रीतः कृष्णो महामनाः 13121006a तम् उत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णम् अब्रवीत् 13121006c कारणं ब्रूहि धर्मात्मन् यो ऽस्मयिष्ठाः कुतश् च ते 13121006e तपस्विनो धृतिमतः प्रमोदः समुपागतः 13121007a एतत् पृच्छामि ते विद्वन्न् अभिवाद्य प्रणम्य च 13121007c आत्मनश् च तपोभाग्यं महाभाग्यं तथैव च 13121008a पृथग् आचरतस् तात पृथगात्मनि चात्मनोः 13121008c अल्पान्तरम् अहं मन्ये विशिष्टम् अपि वा त्वया 13121009 व्यास उवाच 13121009a अतिच्छेदातिवादाभ्यां स्मयो ऽयं समुपागतः 13121009c असत्यं वेदवचनं कस्माद् वेदो ऽनृतं वदेत् 13121010a त्रीण्य् एव तु पदान्य् आहुः पुरुषस्योत्तमं व्रतम् 13121010c न द्रुह्येच् चैव दद्याच् च सत्यं चैव परं वदेत् 13121010e इदानीं चैव नः कृत्यं पुरस्ताच् च परं स्मृतम् 13121011a अल्पो ऽपि तादृशो दायो भवत्य् उत महाफलः 13121011c तृषिताय च यद् दत्तं हृदयेनानसूयता 13121012a तृषितस् तृषिताय त्वं दत्त्वैतद् अशनं मम 13121012c अजैषीर् महतो लोकान् महायज्ञैर् इवाभिभो 13121012e अतो दानपवित्रेण प्रीतो ऽस्मि तपसैव च 13121013a पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् 13121013c पुण्यश् च वाति गन्धस् ते मन्ये कर्मविधानतः 13121014a अधिकं मार्जनात् तात तथैवाप्य् अनुलेपनात् 13121014c शुभं सर्वपवित्रेभ्यो दानम् एव परं भवेत् 13121015a यानीमान्य् उत्तमानीह वेदोक्तानि प्रशंससि 13121015c तेषां श्रेष्ठतमं दानम् इति मे नास्ति संशयः 13121016a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13121016c ते हि प्राणस्य दातारस् तेषु धर्मः प्रतिष्ठितः 13121017a यथा वेदाः स्वधीताश् च यथा चेन्द्रियसंयमः 13121017c सर्वत्यागो यथा चेह तथा दानम् अनुत्तमम् 13121018a त्वं हि तात सुखाद् एव सुखम् एष्यसि शोभनम् 13121018c सुखात् सुखतरप्राप्तिम् आप्नुते मतिमान् नरः 13121019a तन् नः प्रत्यक्षम् एवेदम् उपलब्धम् असंशयम् 13121019c श्रीमन्तम् आप्नुवन्त्य् अर्था दानं यज्ञस् तथा सुखम् 13121020a सुखाद् एव परं दुःखं दुःखाद् अन्यत् परं सुखम् 13121020c दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः 13121021a त्रिविधानीह वृत्तानि नरस्याहुर् मनीषिणः 13121021c पुण्यम् अन्यत् पापम् अन्यन् न पुण्यं न च पापकम् 13121022a न वृत्तं मन्यते ऽन्यस्य मन्यते ऽन्यस्य पापकम् 13121022c तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् 13121023a रमस्वैधस्व मोदस्व देहि चैव यजस्व च 13121023c न त्वाम् अभिभविष्यन्ति वैद्या न च तपस्विनः 13122001 भीष्म उवाच 13122001a एवम् उक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः 13122001c अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः 13122002a असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् 13122002c अनुज्ञातस् तु भवता किं चिद् ब्रूयाम् अहं विभो 13122003 व्यास उवाच 13122003a यद् यद् इच्छसि मैत्रेय यावद् यावद् यथा तथा 13122003c ब्रूहि तावन् महाप्राज्ञ शुश्रूषे वचनं तव 13122004 मैत्रेय उवाच 13122004a निर्दोषं निर्मलं चैव वचनं दानसंहितम् 13122004c विद्यातपोभ्यां हि भवान् भावितात्मा न संशयः 13122005a भवतो भावितात्मत्वाद् दायो ऽयं सुमहान् मम 13122005c भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव 13122006a अपि मे दर्शनाद् एव भवतो ऽभ्युदयो महान् 13122006c मन्ये भवत्प्रसादो ऽयं तद् धि कर्म स्वभावतः 13122007a तपः श्रुतं च योनिश् चाप्य् एतद् ब्राह्मण्यकारणम् 13122007c त्रिभिर् गुणैः समुदितस् ततो भवति वै द्विजः 13122008a तस्मिंस् तृप्ते च तृप्यन्ते पितरो दैवतानि च 13122008c न हि श्रुतवतां किं चिद् अधिकं ब्राह्मणाद् ऋते 13122009a यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः 13122009c एवं दत्त्वा श्रुतवति फलं दाता समश्नुते 13122010a ब्राह्मणश् चेन् न विद्येत श्रुतवृत्तोपसंहितः 13122010c प्रतिग्रहीता दानस्य मोघं स्याद् धनिनां धनम् 13122011a अदन् ह्य् अविद्वान् हन्त्य् अन्नम् अद्यमानं च हन्ति तम् 13122011c तं च हन्यति यस्यान्नं स हत्वा हन्यते ऽबुधः 13122012a प्रभुर् ह्य् अन्नम् अदन् विद्वान् पुनर् जनयतीश्वरः 13122012c स चान्नाज् जायते तस्मात् सूक्ष्म एव व्यतिक्रमः 13122013a यद् एव ददतः पुण्यं तद् एव प्रतिगृह्णतः 13122013c न ह्य् एकचक्रं वर्तेत इत्य् एवम् ऋषयो विदुः 13122014a यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः 13122014c तत्र दानफलं पुण्यम् इह चामुत्र चाश्नुते 13122015a ये योनिशुद्धाः सततं तपस्य् अभिरता भृशम् 13122015c दानाध्ययनसंपन्नास् ते वै पूज्यतमाः सदा 13122016a तैर् हि सद्भिः कृतः पन्थाश् चेतयानो न मुह्यते 13122016c ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः 13123001 भीष्म उवाच 13123001a एवम् उक्तः स भगवान् मैत्रेयं प्रत्यभाषत 13123001c दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिर् ईदृशी 13123001e लोको ह्य् अयं गुणान् एव भूयिष्ठं स्म प्रशंसति 13123002a रूपमानवयोमानश्रीमानाश् चाप्य् असंशयम् 13123002c दिष्ट्या नाभिभवन्ति त्वां दैवस् ते ऽयम् अनुग्रहः 13123002e यत् ते भृशतरं दानाद् वर्तयिष्यामि तच् छृणु 13123003a यानीहागमशास्त्राणि याश् च काश् चित् प्रवृत्तयः 13123003c तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् 13123004a अहं दानं प्रशंसामि भवान् अपि तपःश्रुते 13123004c तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् 13123005a तपसा महद् आप्नोति विद्यया चेति नः श्रुतम् 13123005c तपसैव चापनुदेद् यच् चान्यद् अपि दुष्कृतम् 13123006a यद् यद् धि किं चित् संधाय पुरुषस् तप्यते तपः 13123006c सर्वम् एतद् अवाप्नोति ब्राह्मणो वेदपारगः 13123007a दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् 13123007c सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् 13123008a सुरापो ऽसंमतादायी भ्रूणहा गुरुतल्पगः 13123008c तपसा तरते सर्वम् एनसश् च प्रमुच्यते 13123009a सर्वविद्यस् तु चक्षुष्मान् अपि यादृशतादृशः 13123009c तपस्विनौ च ताव् आहुस् ताभ्यां कार्यं सदा नमः 13123010a सर्वे पूज्याः श्रुतधनास् तथैव च तपस्विनः 13123010c दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् 13123011a इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् 13123011c अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः 13123012a पूजिताः पूजयन्त्य् एतान् मानिता मानयन्ति च 13123012c अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते 13123013a अकर्ता चैव कर्ता च लभते यस्य यादृशम् 13123013c यद्य् एवोर्ध्वं यद्य् अवाक् च त्वं लोकम् अभियास्यसि 13123014a प्राप्स्यसे त्व् अन्नपानानि यानि दास्यसि कानि चित् 13123014c मेधाव्य् असि कुले जातः श्रुतवान् अनृशंसवान् 13123015a कौमारदारव्रतवान् मैत्रेय निरतो भव 13123015c एतद् गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् 13123016a यो भर्ता वासितातुष्टो भर्तुस् तुष्टा च वासिता 13123016c यस्मिन्न् एवं कुले सर्वं कल्याणं तत्र वर्तते 13123017a अद्भिर् गात्रान् मलम् इव तमो ऽग्निप्रभया यथा 13123017c दानेन तपसा चैव सर्वपापम् अपोह्यते 13123018a स्वस्ति प्राप्नुहि मैत्रेय गृहान् साधु व्रजाम्य् अहम् 13123018c एतन् मनसि कर्तव्यं श्रेय एवं भविष्यति 13123019a तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् 13123019c स्वस्ति प्राप्नोतु भगवान् इत्य् उवाच कृताञ्जलिः 13124001 युधिष्ठिर उवाच 13124001a सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर 13124001c श्रोतुम् इच्छाम्य् अहं त्वत्तस् तं मे ब्रूहि पितामह 13124002 भीष्म उवाच 13124002a सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् 13124002c कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत 13124003a केन वृत्तेन कल्याणि समाचारेण केन वा 13124003c विधूय सर्वपापानि देवलोकं त्वम् आगता 13124004a हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा 13124004c सुता ताराधिपस्येव प्रभया दिवम् आगता 13124005a अरजांसि च वस्त्राणि धारयन्ती गतक्लमा 13124005c विमानस्था शुभे भासि सहस्रगुणम् ओजसा 13124006a न त्वम् अल्पेन तपसा दानेन नियमेन वा 13124006c इमं लोकम् अनुप्राप्ता तस्मात् तत्त्वं वदस्व मे 13124007a इति पृष्टा सुमनया मधुरं चारुहासिनी 13124007c शाण्डिली निभृतं वाक्यं सुमनाम् इदम् अब्रवीत् 13124008a नाहं काषायवसना नापि वल्कलधारिणी 13124008c न च मुण्डा न जटिला भूत्वा देवत्वम् आगता 13124009a अहितानि च वाक्यानि सर्वाणि परुषाणि च 13124009c अप्रमत्ता च भर्तारं कदा चिन् नाहम् अब्रुवम् 13124010a देवतानां pitqNAM च ब्राह्मणानां च पूजने 13124010c अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी 13124011a पैशुन्ये न प्रवर्तामि न ममैतन् मनोगतम् 13124011c अद्वारे न च तिष्ठामि चिरं न कथयामि च 13124012a असद् वा हसितं किं चिद् अहितं वापि कर्मणा 13124012c रहस्यम् अरहस्यं वा न प्रवर्तामि सर्वथा 13124013a कार्यार्थे निर्गतं चापि भर्तारं गृहम् आगतम् 13124013c आसनेनोपसंयोज्य पूजयामि समाहिता 13124014a यद् यच् च नाभिजानाति यद् भोज्यं नाभिनन्दति 13124014c भक्ष्यं वाप्य् अथ वा लेह्यं तत् सर्वं वर्जयाम्य् अहम् 13124015a कुटुम्बार्थे समानीतं यत् किं चित् कार्यम् एव तु 13124015c प्रातर् उत्थाय तत् सर्वं कारयामि करोमि च 13124016a प्रवासं यदि मे भर्ता याति कार्येण केन चित् 13124016c मङ्गलैर् बहुभिर् युक्ता भवामि नियता सदा 13124017a अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् 13124017c प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि 13124018a नोत्थापयामि भर्तारं सुखसुप्तम् अहं सदा 13124018c आतुरेष्व् अपि कार्येषु तेन तुष्यति मे मनः 13124019a नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा 13124019c गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना 13124020a इमं धर्मपथं नारी पालयन्ती समाहिता 13124020c अरुन्धतीव नारीणां स्वर्गलोके महीयते 13124021 भीष्म उवाच 13124021a एतद् आख्याय सा देवी सुमनायै तपस्विनी 13124021c पतिधर्मं महाभागा जगामादर्शनं तदा 13124022a यश् चेदं पाण्डवाख्यानं पठेत् पर्वणि पर्वणि 13124022c स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् 13125001 युधिष्ठिर उवाच 13125001a साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् 13125001c प्रब्रूहि भरतश्रेष्ठ यद् अत्र व्यतिरिच्यते 13125002 भीष्म उवाच 13125002a साम्ना प्रसाद्यते कश् चिद् दानेन च तथापरः 13125002c पुरुषः प्रकृतिं ज्ञात्वा तयोर् एकतरं भजेत् 13125003a गुणांस् तु शृणु मे राजन् सान्त्वस्य भरतर्षभ 13125003c दारुणान्य् अपि भूतानि सान्त्वेनाराधयेद् यथा 13125004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13125004c गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा 13125005a कश् चित् तु बुद्धिसंपन्नो ब्राह्मणो विजने वने 13125005c गृहीतः कृच्छ्रम् आपन्नो रक्षसा भक्षयिष्यता 13125006a स बुद्धिश्रुतसंपन्नस् तं दृष्ट्वातीव भीषणम् 13125006c सामैवास्मिन् प्रयुयुजे न मुमोह न विव्यथे 13125007a रक्षस् तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् 13125007c मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः 13125008a मुहूर्तम् अथ संचिन्त्य ब्राह्मणस् तस्य रक्षसः 13125008c आभिर् गाथाभिर् अव्यग्रः प्रश्नं प्रतिजगाद ह 13125009a विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः 13125009c विषयान् अतुलान् भुङ्क्षे तेनासि हरिणः कृशः 13125010a नूनं मित्राणि ते रक्षः साधूपचरितान्य् अपि 13125010c स्वदोषाद् अपरज्यन्ते तेनासि हरिणः कृशः 13125011a धनैश्वर्याधिकाः स्तब्धास् त्वद्गुणैः परमावराः 13125011c अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः 13125012a गुणवान् विगुणान् अन्यान् नूनं पश्यसि सत्कृतान् 13125012c प्राज्ञो ऽप्राज्ञान् विनीतात्मा तेनासि हरिणः कृशः 13125013a अवृत्त्या क्लिश्यमानो ऽपि वृत्त्युपायान् विगर्हयन् 13125013c माहात्म्याद् व्यथसे नूनं तेनासि हरिणः कृशः 13125014a संपीड्यात्मानम् आर्यत्वात् त्वया कश् चिद् उपस्कृतः 13125014c जितं त्वां मन्यते साधो तेनासि हरिणः कृशः 13125015a क्लिश्यमानान् विमार्गेषु कामक्रोधावृतात्मनः 13125015c मन्ये नु ध्यायसि जनांस् तेनासि हरिणः कृशः 13125016a प्राज्ञैः संभावितो नूनं नप्राज्ञैर् उपसंहितः 13125016c ह्रीमान् अमर्षी दुर्वृत्तैस् तेनासि हरिणः कृशः 13125017a नूनं मित्रमुखः शत्रुः कश् चिद् आर्यवद् आचरन् 13125017c वञ्चयित्वा गतस् त्वां वै तेनासि हरिणः कृशः 13125018a प्रकाशार्थगतिर् नूनं रहस्यकुशलः कृती 13125018c तज्ज्ञैर् न पूज्यसे नूनं तेनासि हरिणः कृशः 13125019a असत्स्व् अभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् 13125019c गुणास् ते न विराजन्ते तेनासि हरिणः कृशः 13125020a धनबुद्धिश्रुतैर् हीनः केवलं तेजसान्वितः 13125020c महत् प्रार्थयसे नूनं तेनासि हरिणः कृशः 13125021a तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् 13125021c बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः 13125022a नूनम् अर्थवतां मध्ये तव वाक्यम् अनुत्तमम् 13125022c न भाति काले ऽभिहितं तेनासि हरिणः कृशः 13125023a दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् 13125023c अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः 13125024a नूनम् आसंजयित्वा ते कृत्ये कस्मिंश् चिद् ईप्सिते 13125024c कश् चिद् अर्थयते ऽत्यर्थं तेनासि हरिणः कृशः 13125025a नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद् ध्रुवम् 13125025c मयार्थ इति जानाति तेनासि हरिणः कृशः 13125026a अन्तर्गतम् अभिप्रायं न नूनं लज्जयेच्छसि 13125026c विवक्तुं प्राप्तिशैथिल्यात् तेनासि हरिणः कृशः 13125027a नानाबुद्धिरुची&l लोके मनुष्यान् नूनम् इच्छसि 13125027c ग्रहीतुं स्वगुणैः सर्वांस् तेनासि हरिणः कृशः 13125028a अविद्वान् भीरुर् अल्पार्थो विद्याविक्रमदानजम् 13125028c यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः 13125029a चिराभिलषितं किं चित् फलम् अप्राप्तम् एव ते 13125029c कृतम् अन्यैर् अपहृतं तेनासि हरिणः कृशः 13125030a नूनम् आत्मकृतं दोषम् अपश्यन् किं चिद् आत्मनि 13125030c अकारणे ऽभिशस्तो ऽसि तेनासि हरिणः कृशः 13125031a सुहृदाम् अप्रमत्तानाम् अप्रमोक्ष्यार्थहानिजम् 13125031c दुःखम् अर्थगुणैर् हीनं तेनासि हरिणः कृशः 13125032a साधून् गृहस्थान् दृष्ट्वा च तथासाधून् वनेचरान् 13125032c मुक्तांश् चावसथे सक्तांस् तेनासि हरिणः कृशः 13125033a धर्म्यम् अर्थं च काले च देशे चाभिहितं वचः 13125033c न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः 13125034a दत्तान् अकुशलैर् अर्थान् मनीषी संजिजीविषुः 13125034c प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः 13125035a पापान् विवर्धतो दृष्ट्वा कल्याणांश् चावसीदतः 13125035c ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः 13125036a परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि 13125036c सुहृदाम् अविरोधेन तेनासि हरिणः कृशः 13125037a श्रोत्रियांश् च विकर्मस्थान् प्राज्ञांश् चाप्य् अजितेन्द्रियान् 13125037c मन्ये ऽनुध्यायसि जनांस् तेनासि हरिणः कृशः 13125038a एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् 13125038c सखायम् अकरोच् चैनं संयोज्यार्थैर् मुमोच ह 13126001 युधिष्ठिर उवाच 13126001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13126001c आगमैर् बहुभिः स्फीतो भवान् नः प्रथितः कुले 13126002a त्वत्तो धर्मार्थसंयुक्तम् आयत्यां च सुखोदयम् 13126002c आश्चर्यभूतं लोकस्य श्रोतुम् इच्छाम्य् अरिंदम 13126003a अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः 13126003c शास्ता च न हि नः कश् चित् त्वाम् ऋते भरतर्षभ 13126004a यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 13126004c वक्तुम् अर्हसि नः प्रश्नं यत् त्वां पृच्छामि पार्थिव 13126005a अयं नारायणः श्रीमान् सर्वपार्थिवसंमतः 13126005c भवन्तं बहुमानेन प्रश्रयेण च सेवते 13126006a अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः 13126006c bhrAtqNAM च प्रियार्थं मे स्नेहाद् भाषितुम् अर्हसि 13126007 वैशंपायन उवाच 13126007a तस्य तद् वचनं श्रुत्वा स्नेहाद् आगतसंभ्रमः 13126007c भीष्मो भागीरथीपुत्र इदं वचनम् अब्रवीत् 13126008a हन्त ते कथयिष्यामि कथाम् अतिमनोरमाम् 13126008c अस्य विष्णोः पुरा राजन् प्रभावो ऽयं मया श्रुतः 13126009a यश् च गोवृषभाङ्कस्य प्रभावस् तं च मे शृणु 13126009c रुद्राण्याः संशयो यश् च दंपत्योस् तं च मे शृणु 13126010a व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् 13126010c दीक्षितं चागतौ द्रष्टुम् उभौ नारदपर्वतौ 13126011a कृष्णद्वैपायनश् चैव धौम्यश् च जपतां वरः 13126011c देवलः काश्यपश् चैव हस्तिकाश्यप एव च 13126012a अपरे ऋषयः सन्तो दीक्षादमसमन्विताः 13126012c शिष्यैर् अनुगताः सर्वे देवकल्पैस् तपोधनैः 13126013a तेषाम् अतिथिसत्कारम् अर्चनीयं कुलोचितम् 13126013c देवकीतनयः प्रीतो देवकल्पम् अकल्पयत् 13126014a हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च 13126014c उपोपविविशुः प्रीता विष्टरेषु महर्षयः 13126015a कथाश् चक्रुस् ततस् ते तु मधुरा धर्मसंहिताः 13126015c राजर्षीणां सुराणां च ये वसन्ति तपोधनाः 13126016a ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् 13126016c वक्त्रान् निःसृत्य कृष्णस्य वह्निर् अद्भुतकर्मणः 13126017a सो ऽग्निर् ददाह तं शैलं सद्रुमं सलताक्षुपम् 13126017c सपक्षिमृगसंघातं सश्वापदसरीसृपम् 13126018a मृगैश् च विविधाकारैर् हाहाभूतम् अचेतनम् 13126018c शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् 13126019a स तु वह्निर् महाज्वालो दग्ध्वा सर्वम् अशेषतः 13126019c विष्णोः समीपम् आगम्य पादौ शिष्यवद् अस्पृशत् 13126020a ततो विष्णुर् वनं दृष्ट्वा निर्दग्धम् अरिकर्शनः 13126020c सौम्यैर् दृष्टिनिपातैस् तत् पुनः प्रकृतिम् आनयत् 13126021a तथैव स गिरिर् भूयः प्रपुष्पितलताद्रुमः 13126021c सपक्षिगणसंघुष्टः सश्वापदसरीसृपः 13126022a तद् अद्भुतम् अचिन्त्यं च दृष्ट्वा मुनिगणस् तदा 13126022c विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः 13126023a ततो नारायणो दृष्ट्वा तान् ऋषीन् विस्मयान्वितान् 13126023c प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः 13126024a किम् अस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः 13126024c निर्ममस्यागमवतो विस्मयः समुपागतः 13126025a एतं मे संशयं सर्वं याथातथ्यम् अनिन्दिताः 13126025c ऋषयो वक्तुम् अर्हन्ति निश्चितार्थं तपोधनाः 13126026 ऋषय ऊचुः 13126026a भवान् विसृजते लोकान् भवान् संहरते पुनः 13126026c भवाञ् शीतं भवान् उष्णं भवान् एव प्रवर्षति 13126027a पृथिव्यां यानि भूतानि स्थावराणि चराणि च 13126027c तेषां पिता त्वं माता च प्रभुः प्रभव एव च 13126028a एतन् नो विस्मयकरं प्रशंस मधुसूदन 13126028c त्वम् एवार्हसि कल्याण वक्तुं वह्नेर् विनिर्गमम् 13126029a ततो विगतसंत्रासा वयम् अप्य् अरिकर्शन 13126029c यच् छ्रुतं यच् च दृष्टं नस् तत् प्रवक्ष्यामहे हरे 13126030 वासुदेव उवाच 13126030a एतत् तद् वैष्णवं तेजो मम वक्त्राद् विनिःसृतम् 13126030c कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः 13126031a ऋषयश् चार्तिम् आपन्ना जितक्रोधा जितेन्द्रियाः 13126031c भवन्तो व्यथिताश् चासन् देवकल्पास् तपोधनाः 13126032a व्रतचर्यापरीतस्य तपस्विव्रतसेवया 13126032c मम वह्निः समुद्भूतो न वै व्यथितुम् अर्हथ 13126033a व्रतं चर्तुम् इहायातस् त्व् अहं गिरिम् इमं शुभम् 13126033c पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुम् आगतः 13126034a ततो ममात्मा यो देहे सो ऽग्निर् भूत्वा विनिःसृतः 13126034c गतश् च वरदं द्रष्टुं सर्वलोकपितामहम् 13126035a तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः 13126035c तेजसो ऽर्धेन पुत्रस् ते भवितेति वृषध्वजः 13126036a सो ऽयं वह्निर् उपागम्य पादमूले ममान्तिकम् 13126036c शिष्यवत् परिचर्याथ शान्तः प्रकृतिम् आगतः 13126037a एतद् अस्य रहस्यं वः पद्मनाभस्य धीमतः 13126037c मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः 13126038a सर्वत्र गतिर् अव्यग्रा भवतां दीर्घदर्शनाः 13126038c तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः 13126039a यच् छ्रुतं यच् च वो दृष्टं दिवि वा यदि वा भुवि 13126039c आश्चर्यं परमं किं चित् तद् भवन्तो ब्रुवन्तु मे 13126040a तस्यामृतनिकाशस्य वाङ्मधोर् अस्ति मे स्पृहा 13126040c भवद्भिः कथितस्येह तपोवननिवासिभिः 13126041a यद्य् अप्य् अहम् अदृष्टं वा दिव्यम् अद्भुतदर्शनम् 13126041c दिवि वा भुवि वा किं चित् पश्याम्य् अमलदर्शनाः 13126042a प्रकृतिः सा मम परा न क्व चित् प्रतिहन्यते 13126042c न चात्मगतम् ऐश्वर्यम् आश्चर्यं प्रतिभाति मे 13126043a श्रद्धेयः कथितो ह्य् अर्थः सज्जनश्रवणं गतः 13126043c चिरं तिष्ठति मेदिन्यां शैले लेख्यम् इवार्पितम् 13126044a तद् अहं सज्जनमुखान् निःसृतं तत्समागमे 13126044c कथयिष्याम्य् अहरहर् बुद्धिदीपकरं नृणाम् 13126045a ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ 13126045c नेत्रैः पद्मदलप्रख्यैर् अपश्यन्त जनार्दनम् 13126046a वर्धयन्तस् तथैवान्ये पूजयन्तस् तथापरे 13126046c वाग्भिर् ऋग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् 13126047a ततो मुनिगणाः सर्वे नारदं देवदर्शनम् 13126047c तदा नियोजयाम् आसुर् वचने वाक्यकोविदम् 13126048a यद् आश्चर्यम् अचिन्त्यं च गिरौ हिमवति प्रभो 13126048c अनुभूतं मुनिगणैस् तीर्थयात्रापरायणैः 13126049a तद् भवान् ऋषिसंघस्य हितार्थं सर्वचोदितः 13126049c यथादृष्टं हृषीकेशे सर्वम् आख्यातुम् अर्हति 13126050a एवम् उक्तः स मुनिभिर् नारदो भगवान् ऋषिः 13126050c कथयाम् आस देवर्षिः पूर्ववृत्तां कथां शुभाम् 13127001 भीष्म उवाच 13127001a ततो नारायणसुहृन् नारदो भगवान् ऋषिः 13127001c शंकरस्योमया सार्धं संवादं प्रत्यभाषत 13127002a तपश् चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः 13127002c पुण्ये गिरौ हिमवति सिद्धचारणसेविते 13127003a नानौषधियुते रम्ये नानापुष्पसमाकुले 13127003c अप्सरोगणसंकीर्णे भूतसंघनिषेविते 13127004a तत्र देवो मुदा युक्तो भूतसंघशतैर् वृतः 13127004c नानारूपैर् विरूपैश् च दिव्यैर् अद्भुतदर्शनैः 13127005a सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः 13127005c क्रोष्टुकद्वीपिवदनैर् ऋक्षर्षभमुखैस् तथा 13127006a उलूकवदनैर् भीमैः श्येनभासमुखैस् तथा 13127006c नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः 13127006e किंनरैर् देवगन्धर्वैर् यक्षभूतगणैस् तथा 13127007a दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् 13127007c दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13127007e तत् सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् 13127008a मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् 13127008c नृत्यद्भिर् भूतसंघैश् च बर्हिणैश् च समन्ततः 13127009a प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् 13127009c दृष्टिकान्तम् अनिर्देश्यं दिव्यम् अद्भुतदर्शनम् 13127010a स गिरिस् तपसा तस्य भूतेशस्य व्यरोचत 13127011a स्वाध्यायपरमैर् विप्रैर् ब्रह्मघोषैर् विनादितः 13127011c षट्पदैर् उपगीतैश् च माधवाप्रतिमो गिरिः 13127012a तं महोत्सवसंकाशं भीमरूपधरं पुनः 13127012c दृष्ट्वा मुनिगणस्यासीत् परा प्रीतिर् जनार्दन 13127013a मुनयश् च महाभागाः सिद्धाश् चैवोर्ध्वरेतसः 13127013c मरुतो वसवः साध्या विश्वेदेवाः सनातनाः 13127014a यक्षा नागाः पिशाचाश् च लोकपाला हुताशनाः 13127014c भावाश् च सर्वे न्यग्भूतास् तत्रैवासन् समागताः 13127015a ऋतवः सर्वपुष्पैश् च व्यकिरन्त महाद्भुतैः 13127015c ओषध्यो ज्वलमानाश् च द्योतयन्ति स्म तद् वनम् 13127016a विहगाश् च मुदा युक्ताः प्रानृत्यन् व्यनदंश् च ह 13127016c गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः 13127017a तत्र देवो गिरितटे दिव्यधातुविभूषिते 13127017c पर्यङ्क इव विभ्राजन्न् उपविष्टो महामनाः 13127018a व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः 13127018c व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः 13127019a हरिश्मश्रुर् जटी भीमो भयकर्ता सुरद्विषाम् 13127019c अभयः सर्वभूतानां भक्तानां वृषभध्वजः 13127020a दृष्ट्वा तम् ऋषयः सर्वे शिरोभिर् अवनीं गताः 13127020c विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः 13127021a तस्य भूतपतेः स्थानं भीमरूपधरं बभौ 13127021c अप्रधृष्यतरं चैव महोरगसमाकुलम् 13127022a क्षणेनैवाभवत् सर्वम् अद्भुतं मधुसूदन 13127022c तत् सदो वृषभाङ्कस्य भीमरूपधरं बभौ 13127023a तम् अभ्ययाच् छैलसुता भूतस्त्रीगणसंवृता 13127023c हरतुल्याम्बरधरा समानव्रतचारिणी 13127024a बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् 13127024c गिरिस्रवाभिः पुण्याभिः सर्वतो ऽनुगता शुभा 13127025a पुष्पवृष्ट्याभिवर्षन्ती गन्धैर् बहुविधैस् तथा 13127025c सेवन्ती हिमवत्पार्श्वं हरपार्श्वम् उपागमत् 13127026a ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना 13127026c हरनेत्रे शुभे देवी सहसा सा समावृणोत् 13127027a संवृताभ्यां तु नेत्राभ्यां तमोभूतम् अचेतनम् 13127027c निर्होमं निर्वषट्कारं तत् सदः सहसाभवत् 13127028a जनश् च विमनाः सर्वो भयत्राससमन्वितः 13127028c निमीलिते भूतपतौ नष्टसूर्य इवाभवत् 13127029a ततो वितिमिरो लोकः क्षणेन समपद्यत 13127029c ज्वाला च महती दीप्ता ललाटात् तस्य निःसृता 13127030a तृतीयं चास्य संभूतं नेत्रम् आदित्यसंनिभम् 13127030c युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः 13127031a ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् 13127031c हरं प्रणम्य शिरसा ददर्शायतलोचना 13127032a दह्यमाने वने तस्मिन् सशालसरलद्रुमे 13127032c सचन्दनवने रम्ये दिव्यौषधिविदीपिते 13127033a मृगयूथैर् द्रुतैर् भीतैर् हरपार्श्वम् उपागतैः 13127033c शरणं चाप्य् अविन्दद्भिस् तत् सदः संकुलं बभौ 13127034a ततो नभःस्पृशज्वालो विद्युल्लोलार्चिर् उज्ज्वलः 13127034c द्वादशादित्यसदृशो युगान्ताग्निर् इवापरः 13127035a क्षणेन तेन दग्धः स हिमवान् अभवन् नगः 13127035c सधातुशिखराभोगो दीनदग्धवनौषधिः 13127036a तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः 13127036c भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता 13127037a उमां शर्वस् तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् 13127037c पितुर् दैन्यम् अनिच्छन्तीं प्रीत्यापश्यत् ततो गिरिम् 13127038a ततो ऽभवत् पुनः सर्वः प्रकृतिस्थः सुदर्शनः 13127038c प्रहृष्टविहगश् चैव प्रपुष्पितवनद्रुमः 13127039a प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् 13127039c उवाच सर्वभूतानां पतिं पतिम् अनिन्दिता 13127040a भगवन् सर्वभूतेश शूलपाणे महाव्रत 13127040c संशयो मे महाञ् जातस् तं मे व्याख्यातुम् अर्हसि 13127041a किमर्थं ते ललाटे वै तृतीयं नेत्रम् उत्थितम् 13127041c किमर्थं च गिरिर् दग्धः सपक्षिगणकाननः 13127042a किमर्थं च पुनर् देव प्रकृतिस्थः क्षणात् कृतः 13127042c तथैव द्रुमसंछन्नः कृतो ऽयं ते महेश्वर 13127043 महेश्वर उवाच 13127043a नेत्रे मे संवृते देवि त्वया बाल्याद् अनिन्दिते 13127043c नष्टालोकस् ततो लोकः क्षणेन समपद्यत 13127044a नष्टादित्ये तथा लोके तमोभूते नगात्मजे 13127044c तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः 13127045a तस्य चाक्ष्णो महत् तेजो येनायं मथितो गिरिः 13127045c त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात् कृतः 13127046 उमोवाच 13127046a भगवन् केन ते वक्त्रं चन्द्रवत् प्रियदर्शनम् 13127046c पूर्वं तथैव श्रीकान्तम् उत्तरं पश्चिमं तथा 13127047a दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः 13127047c केन कण्ठश् च ते नीलो बर्हिबर्हनिभः कृतः 13127048a हस्ते चैतत् पिनाकं ते सततं केन तिष्ठति 13127048c जटिलो ब्रह्मचारी च किमर्थम् असि नित्यदा 13127049a एतं मे संशयं सर्वं वद भूतपते ऽनघ 13127049c सधर्मचारिणी चाहं भक्ता चेति वृषध्वज 13127050a एवम् उक्तः स भगवाञ् शैलपुत्र्या पिनाकधृक् 13127050c तस्या वृत्त्या च बुद्ध्या च प्रीतिमान् अभवत् प्रभुः 13127051a ततस् ताम् अब्रवीद् देवः सुभगे श्रूयताम् इति 13127051c हेतुभिर् यैर् ममैतानि रूपाणि रुचिरानने 13128001 महेश्वर उवाच 13128001a तिलोत्तमा नाम पुरा ब्रह्मणा योषिद् उत्तमा 13128001c तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा 13128002a साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि 13128002c प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना 13128003a यतो यतः सा सुदती माम् उपाधावद् अन्तिके 13128003c ततस् ततो मुखं चारु मम देवि विनिर्गतम् 13128004a तां दिदृक्षुर् अहं योगाच् चतुर्मूर्तित्वम् आगतः 13128004c चतुर्मुखश् च संवृत्तो दर्शयन् योगम् आत्मनः 13128005a पूर्वेण वदनेनाहम् इन्द्रत्वम् अनुशास्मि ह 13128005c उत्तरेण त्वया सार्धं रमाम्य् अहम् अनिन्दिते 13128006a पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् 13128006c दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः 13128007a जटिलो ब्रह्मचारी च लोकानां हितकाम्यया 13128007c देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् 13128008a इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम 13128008c दग्ध्वा कण्ठं तु तद् यातं तेन श्रीकण्ठता मम 13128009 उमोवाच 13128009a वाहनेषु प्रभूतेषु श्रीमत्स्व् अन्येषु सत्सु ते 13128009c कथं गोवृषभो देव वाहनत्वम् उपागतः 13128010 महेश्वर उवाच 13128010a सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् 13128010c सा सृष्टा बहुधा जाता क्षरमाणा पयो ऽमृतम् 13128011a तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रम् आगतः 13128011c ततो दग्धा मया गावो नानावर्णत्वम् आगताः 13128012a ततो ऽहं लोकगुरुणा शमं नीतो ऽर्थवेदिना 13128012c वृषं चेमं ध्वजार्थं मे ददौ वाहनम् एव च 13128013 उमोवाच 13128013a निवासा बहुरूपास् ते विश्वरूपगुणान्विताः 13128013c तांश् च संत्यज्य भगवञ् श्मशाने रमसे कथम् 13128014a केशास्थिकलिले भीमे कपालघटसंकुले 13128014c गृध्रगोमायुकलिले चिताग्निशतसंकुले 13128015a अशुचौ मांसकलिले वसाशोणितकर्दमे 13128015c विनिकीर्णामिषचये शिवानादविनादिते 13128016 महेश्वर उवाच 13128016a मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्व् अहम् 13128016c न च मेध्यतरं किं चिच् छ्मशानाद् इह विद्यते 13128017a तेन मे सर्ववासानां श्मशाने रमते मनः 13128017c न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते 13128018a तत्र चैव रमन्ते मे भूतसंघाः शुभानने 13128018c न च भूतगणैर् देवि विनाहं वस्तुम् उत्सहे 13128019a एष वासो हि मे मेध्यः स्वर्गीयश् च मतो हि मे 13128019c पुण्यः परमकश् चैव मेध्यकामैर् उपास्यते 13128020 उमोवाच 13128020a भगवन् सर्वभूतेश सर्वधर्मभृतां वर 13128020c पिनाकपाणे वरद संशयो मे महान् अयम् 13128021a अयं मुनिगणः सर्वस् तपस् तप इति प्रभो 13128021c तपोन्वेषकरो लोके भ्रमते विविधाकृतिः 13128022a अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया 13128022c एतं ममेह संदेहं वक्तुम् अर्हस्य् अरिंदम 13128023a धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः 13128023c शक्यो धर्मम् अविन्दद्भिर् धर्मज्ञ वद मे प्रभो 13128024 नारद उवाच 13128024a ततो मुनिगणः सर्वस् तां देवीं प्रत्यपूजयत् 13128024c वाग्भिर् ऋग्भूषितार्थाभिः स्तवैश् चार्थविदां वर 13128025 महेश्वर उवाच 13128025a अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् 13128025c शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः 13128026a परदारेष्व् असंकल्पो न्यासस्त्रीपरिरक्षणम् 13128026c अदत्तादानविरमो मधुमांसस्य वर्जनम् 13128027a एष पञ्चविधो धर्मो बहुशाखः सुखोदयः 13128027c देहिभिर् धर्मपरमैः कर्तव्यो धर्मसंचयः 13128028 उमोवाच 13128028a भगवन् संशयं पृष्टस् तं मे व्याख्यातुम् अर्हसि 13128028c चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः 13128029a ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् 13128029c वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् 13128030 महेश्वर उवाच 13128030a न्यायतस् ते महाभागे संशयः समुदीरितः 13128030c भूमिदेवा महाभागाः सदा लोके द्विजातयः 13128031a उपवासः सदा धर्मो ब्राह्मणस्य न संशयः 13128031c स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते 13128032a तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः 13128032c तथोपनयनं चैव द्विजायैवोपपद्यते 13128033a गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः 13128033c देहिभिर् धर्मपरमैश् चर्तव्यो धर्मसंभवः 13128034 उमोवाच 13128034a भगवन् संशयो मे ऽत्र तं मे व्याख्यातुम् अर्हसि 13128034c चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय 13128035 महेश्वर उवाच 13128035a रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13128035c व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् 13128036a भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता 13128036c नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस् तथा 13128037a गुरुणा त्व् अभ्यनुज्ञातः समावर्तेत वै द्विजः 13128037c विन्देतानन्तरं भार्याम् अनुरूपां यथाविधि 13128038a शूद्रान्नवर्जनं धर्मस् तथा सत्पथसेवनम् 13128038c धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च 13128039a आहिताग्निर् अधीयानो जुह्वानः संयतेन्द्रियः 13128039c विघसाशी यताहारो गृहस्थः सत्यवाक् शुचिः 13128040a अतिथिव्रतता धर्मो धर्मस् त्रेताग्निधारणम् 13128040c इष्टीश् च पशुबन्धांश् च विधिपूर्वं समाचरेत् 13128041a यज्ञश् च परमो धर्मस् तथाहिंसा च देहिषु 13128041c अपूर्वभोजनं धर्मो विघसाशित्वम् एव च 13128042a भुक्ते परिजने पश्चाद् भोजनं धर्म उच्यते 13128042c ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः 13128043a दंपत्योः समशीलत्वं धर्मश् च गृहमेधिनाम् 13128043c गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया 13128044a नित्योपलेपनं धर्मस् तथा नित्योपवासिता 13128044c सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे 13128045a एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः 13128045c द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते 13128046a यस् तु क्षत्रगतो देवि त्वया धर्म उदीरितः 13128046c तम् अहं ते प्रवक्ष्यामि तं मे शृणु समाहिता 13128047a क्षत्रियस्य स्मृतो धर्मः प्रजापालनम् आदितः 13128047c निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते 13128048a प्रजाः पालयते यो हि धर्मेण मनुजाधिपः 13128048c तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः 13128049a तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च 13128049c अग्निहोत्रपरिस्पन्दो दानाध्ययनम् एव च 13128050a यज्ञोपवीतधारणं यज्ञो धर्मक्रियास् तथा 13128050c भृत्यानां भरणं धर्मः कृते कर्मण्य् अमोघता 13128051a सम्यग् दण्डे स्थितिर् धर्मो धर्मो वेदक्रतुक्रियाः 13128051c व्यवहारस्थितिर् धर्मः सत्यवाक्यरतिस् तथा 13128052a आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते 13128052c गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः 13128052e अश्वमेधजिता&l लोकान् प्राप्नोति त्रिदिवालये 13128053a वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस् तथा 13128053c अग्निहोत्रपरिस्पन्दो दानाध्ययनम् एव च 13128054a वाणिज्यं सत्पथस्थानम् आतिथ्यं प्रशमो दमः 13128054c विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः 13128055a तिलान् गन्धान् रसांश् चैव न विक्रीणीत वै क्व चित् 13128055c वणिक्पथम् उपासीनो वैश्यः सत्पथम् आश्रितः 13128056a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः 13128056c शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु 13128057a स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः 13128057c शुश्रूषन्न् अतिथिं प्राप्तं तपः संचिनुते महत् 13128058a त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः 13128058c शूद्रो धर्मफलैर् इष्टैः संप्रयुज्येत बुद्धिमान् 13128059a एतत् ते सर्वम् आख्यातं चातुर्वर्ण्यस्य शोभने 13128059c एकैकस्येह सुभगे किम् अन्यच् छ्रोतुम् इच्छसि 13129001 उमोवाच 13129001a उक्तास् त्वया पृथग्धर्माश् चातुर्वर्ण्यहिताः शुभाः 13129001c सर्वव्यापी तु यो धर्मो भगवंस् तं ब्रवीहि मे 13129002 महेश्वर उवाच 13129002a ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना 13129002c लोकांस् तारयितुं कृत्स्नान् मर्त्येषु क्षितिदेवताः 13129003a तेषाम् इमं प्रवक्ष्यामि धर्मकर्मफलोदयम् 13129003c ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः 13129004a इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा 13129004c पृथिव्याः सर्जने नित्यं सृष्टास् तान् अपि मे शृणु 13129005a वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतो ऽपरः 13129005c शिष्टाचीर्णः परः प्रोक्तस् त्रयो धर्माः सनातनाः 13129006a त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवनः 13129006c त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः 13129007a षड् इमानि तु कर्माणि प्रोवाच भुवनेश्वरः 13129007c वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता 13129008a यजनं याजनं चैव तथा दानप्रतिग्रहौ 13129008c अध्यापनम् अधीतं च षट्कर्मा धर्मभाग् द्विजः 13129009a नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः 13129009c दानं प्रशस्यते चास्य यथाशक्ति यथाविधि 13129010a अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः 13129010c गृहस्थता विशुद्धानां धर्मस्य निचयो महान् 13129011a पञ्चयज्ञविशुद्धात्मा सत्यवाग् अनसूयकः 13129011c दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13129012a अमानी च सदाजिह्मः स्निग्धवाणीप्रदस् तथा 13129012c अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः 13129013a पाद्यम् अर्घ्यं यथान्यायम् आसनं शयनं तथा 13129013c दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः 13129014a प्रातर् उत्थाय चाचम्य भोजनेनोपमन्त्र्य च 13129014c सत्कृत्यानुव्रजेद् यश् च तस्य धर्मः सनातनः 13129015a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13129015c शूद्रधर्मः समाख्यातस् त्रिवर्णपरिचारणम् 13129016a प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13129016c तम् अहं कीर्तयिष्यामि सर्वभूतहितं शुभम् 13129017a दातव्यम् असकृच् छक्त्या यष्टव्यम् असकृत् तथा 13129017c पुष्टिकर्मविधानं च कर्तव्यं भूतिम् इच्छता 13129018a धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् 13129018c कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः 13129019a एकेनांशेन धर्मार्थश् चर्तव्यो भूतिम् इच्छता 13129019c एकेनांशेन कामार्थ एकम् अंशं विवर्धयेत् 13129020a निवृत्तिलक्षणस् त्व् अन्यो धर्मो मोक्ष इति स्मृतः 13129020c तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः 13129021a सर्वभूतदया धर्मो न चैकग्रामवासिता 13129021c आशापाशविमोक्षश् च शस्यते मोक्षकाङ्क्षिणाम् 13129022a न कुण्ड्यां नोदके सङ्गो न वाससि न चासने 13129022c न त्रिदण्डे न शयने नाग्नौ न शरणालये 13129023a अध्यात्मगतचित्तो यस् तन्मनास् तत्परायणः 13129023c युक्तो योगं प्रति सदा प्रतिसंख्यानम् एव च 13129024a वृक्षमूलशयो नित्यं शून्यागारनिवेशनः 13129024c नदीपुलिनशायी च नदीतीररतिश् च यः 13129025a विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः 13129025c आत्मन्य् एवात्मनो भावं समासज्याटति द्विजः 13129026a स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा 13129026c परिव्रजति यो युक्तस् तस्य धर्मः सनातनः 13129027a न चैकत्र चिरासक्तो न चैकग्रामगोचरः 13129027c युक्तो ह्य् अटति निर्मुक्तो न चैकपुलिनेशयः 13129028a एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् 13129028c यो मार्गम् अनुयातीमं पदं तस्य न विद्यते 13129029a चतुर्विधा भिक्षवस् ते कुटीचरकृतोदकः 13129029c हंसः परमहंसश् च यो यः पश्चात् स उत्तमः 13129030a अतः परतरं नास्ति नाधरं न तिरो ऽग्रतः 13129030c अदुःखम् असुखं सौम्यम् अजरामरम् अव्ययम् 13129031 उमोवाच 13129031a गार्हस्थ्यो मोक्षधर्मश् च सज्जनाचरितस् त्वया 13129031c भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् 13129032a ऋषिधर्मं तु धर्मज्ञ श्रोतुम् इच्छाम्य् अनुत्तमम् 13129032c स्पृहा भवति मे नित्यं तपोवननिवासिषु 13129033a आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् 13129033c तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् 13129034a एतं मे संशयं देव मुनिधर्मकृतं विभो 13129034c सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे 13129034e निखिलेन मया पृष्टं महादेव यथातथम् 13129035 महेश्वर उवाच 13129035a हन्त ते ऽहं प्रवक्ष्यामि मुनिधर्मम् अनुत्तमम् 13129035c यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे 13129036a फेनपानाम् RSINAM यो धर्मो धर्मविदां सदा 13129036c तं मे शृणु महाभागे धर्मज्ञे धर्मम् आदितः 13129037a उञ्छन्ति सततं तस्मिन् ब्राह्मं फेनोत्करं शुभम् 13129037c अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि 13129038a एष तेषां विशुद्धानां फेनपानां तपोधने 13129038c धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु 13129039a वालखिल्यास् तपःसिद्धा मुनयः सूर्यमण्डले 13129039c उञ्छम् उञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिम् आस्थिताः 13129040a मृगनिर्मोकवसनाश् चीरवल्कलवाससः 13129040c निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास् तपोधनाः 13129041a अङ्गुष्ठपर्वमात्रास् ते स्वेष्व् अङ्गेषु व्यवस्थिताः 13129041c तपश्चरणम् ईहन्ते तेषां धर्मफलं महत् 13129042a ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये 13129042c द्योतयन्तो दिशः सर्वास् तपसा दग्धकिल्बिषाः 13129043a ये त्व् अन्ये शुद्धमनसो दयाधर्मपरायणाः 13129043c सन्तश् चक्रचराः पुण्याः सोमलोकचराश् च ये 13129044a पितृलोकसमीपस्थास् त उञ्छन्ति यथाविधि 13129044c संप्रक्षालाश्मकुट्टाश् च दन्तोलूखलिनस् तथा 13129045a सोमपानां च देवानाम् ऊष्मपाणां तथैव च 13129045c उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः 13129046a तेषाम् अग्निपरिष्यन्दः पितृदेवार्चनं तथा 13129046c यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते 13129047a एष चक्रचरैर् देवि देवलोकचरैर् द्विजैः 13129047c ऋषिधर्मः सदा चीर्णो यो ऽन्यस् तम् अपि मे शृणु 13129048a सर्वेष्व् एवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः 13129048c कामक्रोधौ ततः पश्चाज् जेतव्याव् इति मे मतिः 13129049a अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् 13129049c सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा 13129050a नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः 13129050c सर्वातिथ्यं च कर्तव्यम् अन्नेनोञ्छार्जितेन वै 13129051a निवृत्तिर् उपभोगस्य गोरसानां च वै रतिः 13129051c स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् 13129052a फलमूलाशनं वायुर् आपः शैवलभक्षणम् 13129052c RSINAM नियमा ह्य् एते यैर् जयन्त्य् अजितां गतिम् 13129053a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 13129053c अतीतपात्रसंचारे काले विगतभैक्षके 13129054a अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः 13129054c सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते 13129055a न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः 13129055c मित्रामित्रसमो मैत्रो यः स धर्मविद् उत्तमः 13130001 उमोवाच 13130001a देशेषु रमणीयेषु गिरीणां निर्झरेषु च 13130001c स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च 13130002a देशेषु च विचित्रेषु फलवत्सु समाहिताः 13130002c मूलवत्सु च देशेषु वसन्ति नियतव्रताः 13130003a तेषाम् अपि विधिं पुण्यं श्रोतुम् इच्छामि शंकर 13130003c वानप्रस्थेषु देवेश स्वशरीरोपजीविषु 13130004 महेश्वर उवाच 13130004a वानप्रस्थेषु यो धर्मस् तं मे शृणु समाहिता 13130004c श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव 13130005a संसिद्धैर् नियतैः सद्भिर् वनवासम् उपागतैः 13130005c वानप्रस्थैर् इदं कर्म कर्तव्यं शृणु यादृशम् 13130006a त्रिकालम् अभिषेकार्थः पितृदेवार्चनं क्रिया 13130006c अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस् तथा 13130007a नीवारग्रहणं चैव फलमूलनिषेवणम् 13130007c इङ्गुदैर् अण्डतैलानां स्नेहार्थं च निषेवणम् 13130008a योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् 13130008c वीरशय्याम् उपासद्भिर् वीरस्थानोपसेविभिः 13130009a युक्तैर् योगवहैः सद्भिर् ग्रीष्मे पञ्चतपैस् तथा 13130009c मण्डूकयोगनियतैर् यथान्यायनिषेविभिः 13130010a वीरासनगतैर् नित्यं स्थण्डिले शयनैस् तथा 13130010c शीतयोगो ऽग्नियोगश् च चर्तव्यो धर्मबुद्धिभिः 13130011a अब्भक्षैर् वायुभक्षैश् च शैवालोत्तरभोजनैः 13130011c अश्मकुट्टैस् तथा दान्तैः संप्रक्षालैस् तथापरैः 13130012a चीरवल्कलसंवीतैर् मृगचर्मनिवासिभिः 13130012c कार्या यात्रा यथाकालं यथाधर्मं यथाविधि 13130013a वननित्यैर् वनचरैर् वनपैर् वनगोचरैः 13130013c वनं गुरुम् इवासाद्य वस्तव्यं वनजीविभिः 13130014a तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् 13130014c नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् 13130015a अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् 13130015c पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस् तथैव च 13130016a विमुक्ता दारसंयोगैर् विमुक्ताः सर्वसंकरैः 13130016c विमुक्ताः सर्वपापैश् च चरन्ति मुनयो वने 13130017a स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा 13130017c सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् 13130018a ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् 13130018c गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् 13130019a एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः 13130019c विस्तरेणार्थसंपन्नो यथास्थूलम् उदाहृतः 13130020 उमोवाच 13130020a भगवन् देवदेवेश सर्वभूतनमस्कृत 13130020c यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद 13130021a सिद्धिवादेषु संसिद्धास् तथा वननिवासिनः 13130021c स्वैरिणो दारसंयुक्तास् तेषां धर्मः कथं स्मृतः 13130022 महेश्वर उवाच 13130022a स्वैरिणस् तापसा देवि सर्वे दारविहारिणः 13130022c तेषां मौण्ड्यं कषायश् च वासरात्रिश् च कारणम् 13130023a त्रिकालम् अभिषेकश् च होत्रं त्व् ऋषिकृतं महत् 13130023c समाधिः सत्पथस्थानं यथोदितनिषेवणम् 13130024a ये च ते पूर्वकथिता धर्मा वननिवासिनाम् 13130024c यदि सेवन्ति धर्मांस् तान् आप्नुवन्ति तपःफलम् 13130025a ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः 13130025c चरन्ति विधिदृष्टं तद् ऋतुकालाभिगामिनः 13130026a तेषाम् ऋषिकृतो धर्मो धर्मिणाम् उपपद्यते 13130026c न कामकारात् कामो ऽन्यः संसेव्यो धर्मदर्शिभिः 13130027a सर्वभूतेषु यः सम्यग् ददात्य् अभयदक्षिणाम् 13130027c हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते 13130028a सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः 13130028c सर्वभूतात्मभूतश् च स वै धर्मेण युज्यते 13130029a सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् 13130029c उभे एते समे स्याताम् आर्जवं वा विशिष्यते 13130030a आर्जवं धर्म इत्य् आहुर् अधर्मो जिह्म उच्यते 13130030c आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते 13130031a आर्जवो भुवने नित्यं वसत्य् अमरसंनिधौ 13130031c तस्माद् आर्जवनित्यः स्याद् य इच्छेद् धर्मम् आत्मनः 13130032a क्षान्तो दान्तो जितक्रोधो धर्मभूतो ऽविहिंसकः 13130032c धर्मे रतमना नित्यं नरो धर्मेण युज्यते 13130033a व्यपेततन्द्रो धर्मात्मा शक्या सत्पथम् आश्रितः 13130033c चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते 13130034 उमोवाच 13130034a आश्रमाभिरता देव तापसा ये तपोधनाः 13130034c दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते 13130035a राजानो राजपुत्राश् च निर्धना वा महाधनाः 13130035c कर्मणा केन भगवन् प्राप्नुवन्ति महाफलम् 13130036a नित्यं स्थानम् उपागम्य दिव्यचन्दनरूषिताः 13130036c केन वा कर्मणा देव भवन्ति वनगोचराः 13130037a एतं मे संशयं देव तपश्चर्यागतं शुभम् 13130037c शंस सर्वम् अशेषेण त्र्यक्ष त्रिपुरनाशन 13130038 महेश्वर उवाच 13130038a उपवासव्रतैर् दान्ता अहिंस्राः सत्यवादिनः 13130038c संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्य् अनामयाः 13130039a मण्डूकयोगशयनो यथास्थानं यथाविधि 13130039c दीक्षां चरति धर्मात्मा स नागैः सह मोदते 13130040a शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते 13130040c दीक्षितो वै मुदा युक्तः स गच्छत्य् अमरावतीम् 13130041a शैवालं शीर्णपर्णं वा तद् व्रतो यो निषेवते 13130041c शीतयोगवहो नित्यं स गच्छेत् परमां गतिम् 13130042a वायुभक्षो ऽम्बुभक्षो वा फलमूलाशनो ऽपि वा 13130042c यक्षेष्व् ऐश्वर्यम् आधाय मोदते ऽप्सरसां गणैः 13130043a अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा 13130043c चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः 13130044a आहारनियमं कृत्वा मुनिर् द्वादशवार्षिकम् 13130044c मरुं संसाध्य यत्नेन राजा भवति पार्थिवः 13130045a स्थण्डिले शुद्धम् आकाशं परिगृह्य समन्ततः 13130045c प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् 13130046a स्थण्डिलस्य फलान्य् आहुर् यानानि शयनानि च 13130046c गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि 13130047a आत्मानम् उपजीवन् यो नियतो नियताशनः 13130047c देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते 13130048a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13130048c त्यक्त्वा महार्णवे देहं वारुणं लोकम् अश्नुते 13130049a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13130049c अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते 13130050a साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः 13130050c चीर्त्वा द्वादश वर्षाणि दीक्षाम् एकां मनोगताम् 13130050e स्वर्गलोकम् अवाप्नोति देवैश् च सह मोदते 13130051a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13130051c हुत्वाग्नौ देहम् उत्सृज्य वह्निलोके महीयते 13130052a यस् तु देवि यथान्यायं दीक्षितो नियतो द्विजः 13130052c आत्मन्य् आत्मानम् आधाय निर्द्वंद्वो निष्परिग्रहः 13130053a चीर्त्वा द्वादश वर्षाणि दीक्षाम् एकां मनोगताम् 13130053c अरणीसहितं स्कन्धे बद्ध्वा गच्छत्य् अनावृतः 13130054a वीराध्वानमना नित्यं वीरासनरतस् तथा 13130054c वीरस्थायी च सततं स वीरगतिम् आप्नुयात् 13130055a स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः 13130055c दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः 13130055e सुखं वसति धर्मात्मा दिवि देवगणैः सह 13130056a वीरलोकगतो वीरो वीरयोगवहः सदा 13130056c सत्त्वस्थः सर्वम् उत्सृज्य दीक्षितो नियतः शुचिः 13130056e वीराध्वानं प्रपद्येद् यस् तस्य लोकाः सनातनाः 13130057a कामगेन विमानेन स वै चरति च्छन्दतः 13130057c शक्रलोकगतः श्रीमान् मोदते च निरामयः 13131001 उमोवाच 13131001a भगवन् भगनेत्रघ्न पूष्णो दशनपातन 13131001c दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् 13131002a चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा 13131002c केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् 13131003a वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् 13131003c प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् 13131004a केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते 13131004c क्षत्रियः शूद्रताम् एति केन वा कर्मणा विभो 13131005a एतं मे संशयं देव वद भूतपते ऽनघ 13131005c त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यम् आप्नुयुः 13131006 महेश्वर उवाच 13131006a ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे 13131006c क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः 13131007a कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति वै द्विजः 13131007c ज्येष्ठं वर्णम् अनुप्राप्य तस्माद् रक्षेत वै द्विजः 13131008a स्थितो ब्राह्मणधर्मेण ब्राह्मण्यम् उपजीवति 13131008c क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति 13131009a यस् तु विप्रत्वम् उत्सृज्य क्षात्रं धर्मं निषेवते 13131009c ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते 13131010a वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः 13131010c ब्राह्मण्यं दुर्लभं प्राप्य करोत्य् अल्पमतिः सदा 13131011a स द्विजो वैश्यताम् एति वैश्यो वा शूद्रताम् इयात् 13131011c स्वधर्मात् प्रच्युतो विप्रस् ततः शूद्रत्वम् आप्नुते 13131012a तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः 13131012c ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते 13131013a क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि 13131013c स्वानि कर्माण्य् अपाहाय शूद्रकर्माणि सेवते 13131014a स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः 13131014c ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः 13131015a यस् तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः 13131015c धर्मज्ञो धर्मनिरतः स धर्मफलम् अश्नुते 13131016a इदं चैवापरं देवि ब्रह्मणा समुदीरितम् 13131016c अध्यात्मं नैष्ठिकं सद्भिर् धर्मकामैर् निषेव्यते 13131017a उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् 13131017c घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हि चित् 13131018a शूद्रान्नं गर्हितं देवि देवदेवैर् महात्मभिः 13131018c पितामहमुखोत्सृष्टं प्रमाणम् इति मे मतिः 13131019a शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै 13131019c आहिताग्निस् तथा यज्वा स शूद्रगतिभाग् भवेत् 13131020a तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः 13131020c ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा 13131021a यस्यान्नेनावशेषेण जठरे यो म्रियेत वै 13131021c तां तां योनिं व्रजेद् विप्रो यस्यान्नम् उपजीवति 13131022a ब्राह्मणत्वं शुभं प्राप्य दुर्लभं यो ऽवमन्यते 13131022c अभोज्यान्नानि चाश्नाति स द्विजत्वात् पतेत वै 13131023a सुरापो ब्रह्महा क्षुद्रश् चौरो भग्नव्रतो ऽशुचिः 13131023c स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः 13131024a अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी 13131024c निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः 13131025a गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश् च यः 13131025c ब्रह्मद्विट् चापि पतति ब्राह्मणो ब्रह्मयोनितः 13131026a एभिस् तु कर्मभिर् देवि शुभैर् आचरितैस् तथा 13131026c शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत् 13131027a शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि 13131027c शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः 13131027e कुर्याद् अविमनाः शूद्रः सततं सत्पथे स्थितः 13131028a दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः 13131028c ऋतुकालाभिगामी च नियतो नियताशनः 13131029a चौक्षश् चौक्षजनान्वेषी शेषान्नकृतभोजनः 13131029c वृथामांसान्य् अभुञ्जानः शूद्रो वैश्यत्वम् ऋच्छति 13131030a ऋतवाग् अनहंवादी निर्द्वंद्वः शमकोविदः 13131030c यजते नित्ययज्ञैश् च स्वाध्यायपरमः शुचिः 13131031a दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः 13131031c गृहस्थव्रतम् आतिष्ठन् द्विकालकृतभोजनः 13131032a शेषाशी विजिताहारो निष्कामो निरहंवदः 13131032c अग्निहोत्रम् उपासंश् च जुह्वानश् च यथाविधि 13131033a सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः 13131033c त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि 13131033e स वैश्यः क्षत्रियकुले शुचौ महति जायते 13131034a स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः 13131034c उपनीतो व्रतपरो द्विजो भवति सत्कृतः 13131035a ददाति यजते यज्ञैः संस्कृतैर् आप्तदक्षिणैः 13131035c अधीते स्वर्गम् अन्विच्छंस् त्रेताग्निशरणः सदा 13131036a आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् 13131036c सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः 13131037a धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः 13131037c यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः 13131038a ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः 13131038c ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा 13131039a सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः 13131039c बर्हिष्कान्तरिते नित्यं शयानो ऽग्निगृहे सदा 13131040a सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा 13131040c शूद्राणां चान्नकामानां नित्यं सिद्धम् इति ब्रुवन् 13131041a स्वार्थाद् वा यदि वा कामान् न किं चिद् उपलक्षयेत् 13131041c पितृदेवातिथिकृते साधनं कुरुते च यः 13131042a स्ववेश्मनि यथान्यायम् उपास्ते भैक्षम् एव च 13131042c त्रिकालम् अग्निहोत्रं च जुह्वानो वै यथाविधि 13131043a गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः 13131043c त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् 13131044a ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः 13131044c विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा 13131045a एतैः कर्मफलैर् देवि न्यूनजातिकुलोद्भवः 13131045c शूद्रो ऽप्य् आगमसंपन्नो द्विजो भवति संस्कृतः 13131046a ब्राह्मणो वाप्य् असद्वृत्तः सर्वसंकरभोजनः 13131046c ब्राह्मण्यं पुण्यम् उत्सृज्य शूद्रो भवति तादृशः 13131047a कर्मभिः शुचिभिर् देवि शुद्धात्मा विजितेन्द्रियः 13131047c शूद्रो ऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् 13131048a स्वभावकर्म च शुभं यत्र शूद्रे ऽपि तिष्ठति 13131048c विशुद्धः स द्विजातिर् वै विज्ञेय इति मे मतिः 13131049a न योनिर् नापि संस्कारो न श्रुतं न च संनतिः 13131049c कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् 13131050a सर्वो ऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते 13131050c वृत्ते स्थितश् च सुश्रोणि ब्राह्मणत्वं निगच्छति 13131051a ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः 13131051c निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः 13131052a एते योनिफला देवि स्थानभागनिदर्शकाः 13131052c स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः 13131053a ब्राह्मणो हि महत् क्षेत्रं लोके चरति पादवत् 13131053c यत् तत्र बीजं वपति सा कृषिः पारलौकिकी 13131054a मिताशिना सदा भाव्यं सत्पथालम्बिना सदा 13131054c ब्राह्ममार्गम् अतिक्रम्य वर्तितव्यं बुभूषता 13131055a संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना 13131055c नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना 13131056a एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः 13131056c आहिताग्निर् अधीयानो ब्रह्मभूयाय कल्पते 13131057a ब्राह्मण्यम् एव संप्राप्य रक्षितव्यं यतात्मभिः 13131057c योनिप्रतिग्रहादानैः कर्मभिश् च शुचिस्मिते 13131058a एतत् ते सर्वम् आख्यातं यथा शूद्रो भवेद् द्विजः 13131058c ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वम् आप्नुते 13132001 उमोवाच 13132001a भगवन् सर्वभूतेश सुरासुरनमस्कृत 13132001c धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो 13132002a कर्मणा मनसा वाचा त्रिविधं हि नरः सदा 13132002c बध्यते बन्धनैः पाशैर् मुच्यते ऽप्य् अथ वा पुनः 13132003a केन शीलेन वा देव कर्मणा कीदृशेन वा 13132003c समाचारैर् गुणैर् वाक्यैः स्वर्गं यान्तीह मानवाः 13132004 महेश्वर उवाच 13132004a देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते 13132004c सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः 13132005a सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः 13132005c नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः 13132006a प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः 13132006c वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः 13132007a कर्मणा मनसा वाचा ये न हिंसन्ति किं चन 13132007c ये न सज्जन्ति कस्मिंश् चिद् बध्यन्ते ते न कर्मभिः 13132008a प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः 13132008c तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः 13132009a सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु 13132009c त्यक्तहिंसासमाचारास् ते नराः स्वर्गगामिनः 13132010a परस्वे निर्ममा नित्यं परदारविवर्जकाः 13132010c धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः 13132011a मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये 13132011c परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः 13132012a स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च 13132012c स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः 13132013a स्वदारनिरता ये च ऋतुकालाभिगामिनः 13132013c अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः 13132014a परदारेषु ये नित्यं चारित्रावृतलोचनाः 13132014c यतेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः 13132015a एष देवकृतो मार्गः सेवितव्यः सदा नरैः 13132015c अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः 13132016a दानधर्मतपोयुक्तः शीलशौचदयात्मकः 13132016c वृत्त्यर्थं धर्महेतोर् वा सेवितव्यः सदा नरैः 13132016e स्वर्गवासम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः 13132017 उमोवाच 13132017a वाचाथ बध्यते येन मुच्यते ऽप्य् अथ वा पुनः 13132017c तानि कर्माणि मे देव वद भूतपते ऽनघ 13132018 महेश्वर उवाच 13132018a आत्महेतोः परार्थे वा नर्महास्याश्रयात् तथा 13132018c ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः 13132019a वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च 13132019c अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः 13132020a श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् 13132020c स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः 13132021a कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् 13132021c अपैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः 13132022a पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् 13132022c ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः 13132023a वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः 13132023c सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः 13132024a शठप्रलापाद् विरता विरुद्धपरिवर्जकाः 13132024c सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः 13132025a न कोपाद् व्याहरन्ते ये वाचं हृदयदारणीम् 13132025c सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः 13132026a एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः 13132026c शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः 13132027 उमोवाच 13132027a मनसा बध्यते येन कर्मणा पुरुषः सदा 13132027c तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् 13132028 महेश्वर उवाच 13132028a मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा 13132028c स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु 13132029a दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः 13132029c बध्यते मानवो येन शृणु चान्यच् छुभानने 13132030a अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः 13132030c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13132031a ग्रामे गृहे वा यद् द्रव्यं पारक्यं विजने स्थितम् 13132031c नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः 13132032a तथैव परदारान् ये कामवृत्तान् रहोगतान् 13132032c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13132033a शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः 13132033c भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः 13132034a श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः 13132034c स्वैर् अर्थैः परिसंतुष्टास् ते नराः स्वर्गगामिनः 13132035a अवैरा ये त्व् अनायासा मैत्रचित्तपराः सदा 13132035c सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः 13132036a श्रद्धावन्तो दयावन्तश् चोक्षाश् चोक्षजनप्रियाः 13132036c धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः 13132037a शुभानाम् अशुभानां च कर्मणां फलसंचये 13132037c विपाकज्ञाश् च ये देवि ते नराः स्वर्गगामिनः 13132038a न्यायोपेता गुणोपेता देवद्विजपराः सदा 13132038c समतां समनुप्राप्तास् ते नराः स्वर्गगामिनः 13132039a शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः 13132039c स्वर्गमार्गोपगा भूयः किम् अन्यच् छ्रोतुम् इच्छसि 13132040 उमोवाच 13132040a महान् मे संशयः कश् चिन् मर्त्यान् प्रति महेश्वर 13132040c तस्मात् तं नैपुणेनाद्य ममाख्यातुं त्वम् अर्हसि 13132041a केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो 13132041c तपसा वापि देवेश केनायुर् लभते महत् 13132042a क्षीणायुः केन भवति कर्मणा भुवि मानवः 13132042c विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित 13132043a अपरे च महाभोगा मन्दभोगास् तथापरे 13132043c अकुलीनास् तथा चान्ये कुलीनाश् च तथापरे 13132044a दुर्दर्शाः के चिद् आभान्ति नराः काष्ठमया इव 13132044c प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः 13132045a दुष्प्रज्ञाः के चिद् आभान्ति के चिद् आभान्ति पण्डिताः 13132045c महाप्रज्ञास् तथैवान्ये ज्ञानविज्ञानदर्शिनः 13132046a अल्पाबाधास् तथा के चिन् महाबाधास् तथापरे 13132046c दृश्यन्ते पुरुषा देव तन् मे शंसितुम् अर्हसि 13132047 महेश्वर उवाच 13132047a हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् 13132047c मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् 13132048a प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस् तथा 13132048c नित्यम् उद्यतदण्डश् च हन्ति भूतगणान् नरः 13132049a निर्दयः सर्वभूतानां नित्यम् उद्वेगकारकः 13132049c अपि कीटपिपीलानाम् अशरण्यः सुनिर्घृणः 13132050a एवंभूतो नरो देवि निरयं प्रतिपद्यते 13132050c विपरीतस् तु धर्मात्मा रूपवान् अभिजायते 13132051a निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः 13132051c यातनां निरये रौद्रां स कृच्छ्रां लभते नरः 13132052a अथ चेन् निरयात् तस्मात् समुत्तरति कर्हि चित् 13132052c मानुष्यं लभते चापि हीनायुस् तत्र जायते 13132053a पापेन कर्मणा देवि बद्धो हिंसारतिर् नरः 13132053c अप्रियः सर्वभूतानां हीनायुर् उपजायते 13132054a यस् तु शुक्लाभिजातीयः प्राणिघातविवर्जकः 13132054c निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदा चन 13132055a न घातयति नो हन्ति घ्नन्तं नैवानुमोदते 13132055c सर्वभूतेषु सस्नेहो यथात्मनि तथापरे 13132056a ईदृशः पुरुषोत्कर्षो देवि देवत्वम् अश्नुते 13132056c उपपन्नान् सुखान् भोगान् उपाश्नाति मुदा युतः 13132057a अथ चेन् मानुषे लोके कदा चिद् उपपद्यते 13132057c तत्र दीर्घायुर् उत्पन्नः स नरः सुखम् एधते 13132058a एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् 13132058c प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः 13133001 उमोवाच 13133001a किंशीलाः किंसमाचाराः पुरुषाः कैश् च कर्मभिः 13133001c स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा 13133002 महेश्वर उवाच 13133002a दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु 13133002c भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः 13133003a प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीस् तथा 13133003c नैत्यकानि च सर्वाणि किम् इच्छकम् अतीव च 13133004a आसनं शयनं यानं धनं रत्नं गृहांस् तथा 13133004c सस्यजातानि सर्वाणि गाः क्षेत्राण्य् अथ योषितः 13133005a सुप्रतीतमना नित्यं यः प्रयच्छति मानवः 13133005c एवंभूतो मृतो देवि देवलोके ऽभिजायते 13133006a तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् 13133006c सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु 13133007a तस्मात् स्वर्गाच् च्युतो लोकान् मानुषेषूपजायते 13133007c महाभोगे कुले देवि धनधान्यसमाचिते 13133008a तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः 13133008c महाभोगो महाकोशो धनी भवति मानवः 13133009a एते देवि महाभोगाः प्राणिनो दानशीलिनः 13133009c ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः 13133010a अपरे मानवा देवि प्रदानकृपणा द्विजैः 13133010c याचिता न प्रयच्छन्ति विद्यमाने ऽप्य् अबुद्धयः 13133011a दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि 13133011c याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः 13133012a न धनानि न वासांसि न भोगान् न च काञ्चनम् 13133012c न गावो नान्नविकृतिं प्रयच्छन्ति कदा चन 13133013a अप्रवृत्तास् तु ये लुब्धा नास्तिका दानवर्जिताः 13133013c एवंभूता नरा देवि निरयं यान्त्य् अबुद्धयः 13133014a ते चेन् मनुष्यतां यान्ति यदा कालस्य पर्ययात् 13133014c धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः 13133015a क्षुत्पिपासापरीताश् च सर्वभोगबहिष्कृताः 13133015c निराशाः सर्वभोगेभ्यो जीवन्त्य् अधमजीविकाम् 13133016a अल्पभोगकुले जाता अल्पभोगरता नराः 13133016c अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः 13133017a अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः 13133017c आसनार्हस्य ये पीठं न प्रयच्छन्त्य् अचेतसः 13133018a मार्गार्हस्य च ये मार्गं न यच्छन्त्य् अल्पबुद्धयः 13133018c पाद्यार्हस्य च ये पाद्यं न ददत्य् अल्पबुद्धयः 13133019a अर्घार्हान् न च सत्कारैर् अर्चयन्ति यथाविधि 13133019c अर्घ्यम् आचमनीयं वा न यच्छन्त्य् अल्पबुद्धयः 13133020a गुरुं चाभिगतं प्रेम्णा गुरुवन् न बुभूषते 13133020c अभिमानप्रवृत्तेन लोभेन समवस्थिताः 13133021a संमान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च 13133021c एवंविधा नरा देवि सर्वे निरयगामिनः 13133022a ते वै यदि नरास् तस्मान् निरयाद् उत्तरन्ति वै 13133022c वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले 13133023a श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम् 13133023c कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः 13133024a न स्तम्भी न च मानी यो देवताद्विजपूजकः 13133024c लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् 13133025a सर्ववर्णप्रियकरः सर्वभूतहितः सदा 13133025c अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा 13133026a स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः 13133026c यथार्हसत्क्रियापूर्वम् अर्चयन्न् उपतिष्ठति 13133027a मार्गार्हाय ददन् मार्गं गुरुं गुरुवद् अर्चयन् 13133027c अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः 13133028a एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते 13133028c ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् 13133029a तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः 13133029c यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् 13133030a संमतः सर्वभूतानां सर्वलोकनमस्कृतः 13133030c स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा 13133031a उदात्तकुलजातीय उदात्ताभिजनः सदा 13133031c एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः 13133032a यस् तु रौद्रसमाचारः सर्वसत्त्वभयंकरः 13133032c हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः 13133033a लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधति शोभने 13133033c हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह 13133034a उपक्रामति जन्तूंश् च उद्वेगजननः सदा 13133034c एवंशीलसमाचारो निरयं प्रतिपद्यते 13133035a स चेन् मानुषतां गच्छेद् यदि कालस्य पर्ययात् 13133035c बह्वाबाधपरिक्लिष्टे सो ऽधमे जायते कुले 13133036a लोकद्वेष्यो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः 13133036c एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु 13133037a अपरः सर्वभूतानि दयावान् अनुपश्यति 13133037c मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः 13133038a नोद्वेजयति भूतानि न विहिंसयते तथा 13133038c हस्तपादैः सुनियतैर् विश्वास्यः सर्वजन्तुषु 13133039a न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च 13133039c उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः 13133040a एवंशीलसमाचारः स्वर्गे समुपजायते 13133040c तत्रासौ भवने दिव्ये मुदा वसति देववत् 13133041a स चेत् कर्मक्षयान् मर्त्यो मनुष्येषूपजायते 13133041c अल्पाबाधो निरीतीकः स जातः सुखम् एधते 13133042a सुखभागी निरायासो निरुद्वेगः सदा नरः 13133042c एष देवि सतां मार्गो बाधा यत्र न विद्यते 13133043 उमोवाच 13133043a इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः 13133043c ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तो ऽर्थकोविदाः 13133043e दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः 13133044a केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् 13133044c अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः 13133044e एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर 13133045a जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा 13133045c नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै 13133046 महेश्वर उवाच 13133046a ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा 13133046c परिपृच्छन्त्य् अहरहः कुशलाकुशलं तथा 13133047a वर्जयन्त्य् अशुभं कर्म सेवमानाः शुभं तथा 13133047c लभन्ते स्वर्गतिं नित्यम् इह लोके सुखं तथा 13133048a स चेन् मानुषतां याति मेधावी तत्र जायते 13133048c श्रुतं प्रज्ञानुगं चास्य कल्याणम् उपजायते 13133049a परदारेषु ये मूढाश् चक्षुर् दुष्टं प्रयुञ्जते 13133049c तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति ह 13133050a मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् 13133050c रोगार्तास् ते भवन्तीह नरा दुष्कृतकर्मिणः 13133051a ये तु मूढा दुराचारा वियोनौ मैथुने रताः 13133051c पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते 13133052a पशूंश् च ये बन्धयन्ति ये चैव गुरुतल्पगाः 13133052c प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः 13133053 उमोवाच 13133053a सावद्यं किं नु वै कर्म निरवद्यं तथैव च 13133053c श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम 13133054 महेश्वर उवाच 13133054a श्रेयांसं मार्गम् आतिष्ठन् सदा यः पृच्छते द्विजान् 13133054c धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते 13133055a यदि मानुषतां देवि कदा चित् स निगच्छति 13133055c मेधावी धारणायुक्तः प्राज्ञस् तत्राभिजायते 13133056a एष देवि सतां धर्मो मन्तव्यो भूतिकारकः 13133056c नृणां हितार्थाय तव मया वै समुदाहृतः 13133057 उमोवाच 13133057a अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः 13133057c ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् 13133058a व्रतवन्तो नराः के चिच् छ्रद्धादमपरायणाः 13133058c अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः 13133059a यज्वानश् च तथैवान्ये निर्होमाश् च तथापरे 13133059c केन कर्मविपाकेन भवन्तीह वदस्व मे 13133060 महेश्वर उवाच 13133060a आगमाल् लोकधर्माणां मर्यादाः पूर्वनिर्मिताः 13133060c प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः 13133061a अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः 13133061c अव्रता नष्टमर्यादास् ते प्रोक्ता ब्रह्मराक्षसाः 13133062a ते चेत् कालकृतोद्योगात् संभवन्तीह मानुषाः 13133062c निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः 13133063a एष देवि मया सर्वः संशयच्छेदनाय ते 13133063c कुशलाकुशलो nqNAM व्याख्यातो धर्मसागरः 13134001 महेश्वर उवाच 13134001a परावरज्ञे धर्मज्ञे तपोवननिवासिनि 13134001c साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे 13134002a दक्षे शमदमोपेते निर्ममे धर्मचारिणि 13134002c पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् 13134003a सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती 13134003c मार्तण्डजस्य धूमोर्णा ऋद्धिर् वैश्रवणस्य च 13134004a वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला 13134004c रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः 13134005a अदितिः कश्यपस्याथ सर्वास् ताः पतिदेवताः 13134005c पृष्टाश् चोपासिताश् चैव तास् त्वया देवि नित्यशः 13134006a तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि 13134006c स्त्रीधर्मं श्रोतुम् इच्छामि त्वयोदाहृतम् आदितः 13134007a सहधर्मचरी मे त्वं समशीला समव्रता 13134007c समानसारवीर्या च तपस् तीव्रं कृतं च ते 13134007e त्वया ह्य् उक्तो विशेषेण प्रमाणत्वम् उपैष्यति 13134008a स्त्रियश् चैव विशेषेण स्त्रीजनस्य गतिः सदा 13134008c गौर् गां गच्छति सुश्रोणि लोकेष्व् एषा स्थितिः सदा 13134009a मम चार्धं शरीरस्य मम चार्धाद् विनिःसृता 13134009c सुरकार्यकरी च त्वं लोकसंतानकारिणी 13134010a तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे 13134010c तस्माद् अशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे 13134011 उमोवाच 13134011a भगवन् सर्वभूतेश भूतभव्यभवोद्भव 13134011c त्वत्प्रभावाद् इयं देव वाक् चैव प्रतिभाति मे 13134012a इमास् तु नद्यो देवेश सर्वतीर्थोदकैर् युताः 13134012c उपस्पर्शनहेतोस् त्वा समीपस्था उपासते 13134013a एताभिः सह संमन्त्र्य प्रवक्ष्याम्य् अनुपूर्वशः 13134013c प्रभवन् यो ऽनहंवादी स वै पुरुष उच्यते 13134014a स्त्री च भूतेश सततं स्त्रियम् एवानुधावति 13134014c मया संमानिताश् चैव भविष्यन्ति सरिद्वराः 13134015a एषा सरस्वती पुण्या नदीनाम् उत्तमा नदी 13134015c प्रथमा सर्वसरितां नदी सागरगामिनी 13134016a विपाशा च वितस्ता च चन्द्रभागा इरावती 13134016c शतद्रुर् देविका सिन्धुः कौशिकी गोमती तथा 13134017a तथा देवनदी चेयं सर्वतीर्थाभिसंवृता 13134017c गगनाद् गां गता देवी गङ्गा सर्वसरिद्वरा 13134018a इत्य् उक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा 13134018c स्मितपूर्वम् इवाभाष्य सर्वास् ताः सरितस् तदा 13134019a अपृच्छद् देवमहिषी स्त्रीधर्मं धर्मवत्सला 13134019c स्त्रीधर्मकुशलास् ता वै गङ्गाद्याः सरितां वराः 13134020a अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः 13134020c तं तु संमन्त्र्य युष्माभिर् वक्तुम् इच्छामि शंकरे 13134021a न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्य चित् 13134021c दिवि वा सागरगमास् तेन वो मानयाम्य् अहम् 13134022 भीष्म उवाच 13134022a एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः 13134022c ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् 13134023a बह्वीभिर् बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता 13134023c शैलराजसुतां देवीं पुण्या पापापहां शिवाम् 13134024a बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा 13134024c सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनम् अब्रवीत् 13134025a धन्याः स्मो ऽनुगृहीताः स्मो देवि धर्मपरायणा 13134025c या त्वं सर्वजगन्मान्या नदीर् मानयसे ऽनघे 13134026a प्रभवन् पृच्छते यो हि संमानयति वा पुनः 13134026c नूनं जनम् अदुष्टात्मा पण्डिताख्यां स गच्छति 13134027a ज्ञानविज्ञानसंपन्नान् ऊहापोहविशारदान् 13134027c pravaktqn पृच्छते यो ऽन्यान् स वै ना पदम् अर्च्छति 13134028a अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि 13134028c अन्यथैव ह्य् अहंमानी दुर्बलं वदते वचः 13134029a दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते 13134029c त्वम् एवार्हसि नो देवि स्त्रीधर्मम् अनुशासितुम् 13134030 भीष्म उवाच 13134030a ततः साराधिता देवी गङ्गया बहुभिर् गुणैः 13134030c प्राह सर्वम् अशेषेण स्त्रीधर्मं सुरसुन्दरी 13134031a स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि 13134031c तम् अहं कीर्तयिष्यामि तथैव प्रथितो भवेत् 13134032a स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः 13134032c सहधर्मचरी भर्तुर् भवत्य् अग्निसमीपतः 13134033a सुस्वभावा सुवचना सुवृत्ता सुखदर्शना 13134033c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13134034a सा भवेद् धर्मपरमा सा भवेद् धर्मभागिनी 13134034c देववत् सततं साध्वी या भर्तारं प्रपश्यति 13134035a शुश्रूषां परिचारं च देववद् या करोति च 13134035c नान्यभावा ह्य् अविमनाः सुव्रता सुखदर्शना 13134036a पुत्रवक्त्रम् इवाभीक्ष्णं भर्तुर् वदनम् ईक्षते 13134036c या साध्वी नियताचारा सा भवेद् धर्मचारिणी 13134037a श्रुत्वा दंपतिधर्मं वै सहधर्मकृतं शुभम् 13134037c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13134038a परुषाण्य् अपि चोक्ता या दृष्टा वा क्रूरचक्षुषा 13134038c सुप्रसन्नमुखी भर्तुर् या नारी सा पतिव्रता 13134039a न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते 13134039c भर्तृवर्जं वरारोहा सा भवेद् धर्मचारिणी 13134040a दरिद्रं व्याधितं दीनम् अध्वना परिकर्शितम् 13134040c पतिं पुत्रम् इवोपास्ते सा नारी धर्मभागिनी 13134041a या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् 13134041c पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी 13134042a शुश्रूषां परिचर्यां च करोत्य् अविमनाः सदा 13134042c सुप्रतीता विनीता च सा नारी धर्मभागिनी 13134043a न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा 13134043c स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी 13134044a कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता 13134044c सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना 13134045a अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा 13134045c देवतातिथिभृत्यानां निरुप्य पतिना सह 13134046a शेषान्नम् उपभुञ्जाना यथान्यायं यथाविधि 13134046c तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते 13134047a श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता 13134047c मातापितृपरा नित्यं या नारी सा तपोधना 13134048a ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस् तथा 13134048c बिभर्त्य् अन्नेन या नारी सा पतिव्रतभागिनी 13134049a व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया 13134049c पतिचित्ता पतिहिता सा पतिव्रतभागिनी 13134050a पुण्यम् एतत् तपश् चैव स्वर्गश् चैष सनातनः 13134050c या नारी भर्तृपरमा भवेद् भर्तृव्रता शिवा 13134051a पतिर् हि देवो नारीणां पतिर् बन्धुः पतिर् गतिः 13134051c पत्या समा गतिर् नास्ति दैवतं वा यथा पतिः 13134052a पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् 13134052c अहं स्वर्गं न हीच्छेयं त्वय्य् अप्रीते महेश्वर 13134053a यद्य् अकार्यम् अधर्मं वा यदि वा प्राणनाशनम् 13134053c पतिर् ब्रूयाद् दरिद्रो वा व्याधितो वा कथं चन 13134054a आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितो ऽपि वा 13134054c आपद्धर्मान् अनुप्रेक्ष्य तत् कार्यम् अविशङ्कया 13134055a एष देव मया प्रोक्तः स्त्रीधर्मो वचनात् तव 13134055c या त्व् एवंभाविनी नारी सा भवेद् धर्मभागिनी 13134056 भीष्म उवाच 13134056a इत्य् उक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् 13134056c लोकान् विसर्जयाम् आस सर्वैर् अनुचरैः सह 13134057a ततो ययुर् भूतगणाः सरितश् च यथागतम् 13134057c गन्धर्वाप्सरसश् चैव प्रणम्य शिरसा भवम् 13135001 वैशंपायन उवाच 13135001a श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः 13135001c युधिष्ठिरः शांतनवं पुनर् एवाभ्यभाषत 13135002a किम् एकं दैवतं लोके किं वाप्य् एकं परायणम् 13135002c स्तुवन्तः कं कम् अर्चन्तः प्राप्नुयुर् मानवाः शुभम् 13135003a को धर्मः सर्वधर्माणां भवतः परमो मतः 13135003c किं जपन् मुच्यते जन्तुर् जन्मसंसारबन्धनात् 13135004 भीष्म उवाच 13135004a जगत्प्रभुं देवदेवम् अनन्तं पुरुषोत्तमम् 13135004c स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः 13135005a तम् एव चार्चयन् नित्यं भक्त्या पुरुषम् अव्ययम् 13135005c ध्यायन् स्तुवन् नमस्यंश् च यजमानस् तम् एव च 13135006a अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 13135006c लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत् 13135007a ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् 13135007c लोकनाथं महद् भूतं सर्वभूतभवोद्भवम् 13135008a एष मे सर्वधर्माणां धर्मो ऽधिकतमो मतः 13135008c यद् भक्त्या पुण्डरीकाक्षं stavair arcen नरः सदा 13135009a परमं यो महत् तेजः परमं यो महत् तपः 13135009c परमं यो महद् ब्रह्म परमं यः परायणम् 13135010a पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् 13135010c दैवतं देवतानां च भूतानां यो ऽव्ययः पिता 13135011a यतः सर्वाणि भूतानि भवन्त्य् आदियुगागमे 13135011c यस्मिंश् च प्रलयं यान्ति पुनर् एव युगक्षये 13135012a तस्य लोकप्रधानस्य जगन्नाथस्य भूपते 13135012c विष्णोर् नामसहस्रं मे शृणु पापभयापहम् 13135013a यानि नामानि गौणानि विख्यातानि महात्मनः 13135013c ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये 13135014a विश्वं विष्णुर् वषट्कारो भूतभव्यभवत्प्रभुः 13135014c भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः 13135015a पूतात्मा परमात्मा च मुक्तानां परमा गतिः 13135015c अव्ययः पुरुषः साक्षी क्षेत्रज्ञो ऽक्षर एव च 13135016a योगो योगविदां नेता प्रधानपुरुषेश्वरः 13135016c नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः 13135017a सर्वः शर्वः शिवः स्थाणुर् भूतादिर् निधिर् अव्ययः 13135017c संभवो भावनो भर्ता प्रभवः प्रभुर् ईश्वरः 13135018a स्वयंभूः शंभुर् आदित्यः पुष्कराक्षो महास्वनः 13135018c अनादिनिधनो धाता विधाता धातुर् उत्तमः 13135019a अप्रमेयो हृषीकेशः पद्मनाभो ऽमरप्रभुः 13135019c विश्वकर्मा मनुस् त्वष्टा स्थविष्ठः स्थविरो ध्रुवः 13135020a अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः 13135020c प्रभूतस् त्रिककुब्धाम पवित्रं मङ्गलं परम् 13135021a ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः 13135021c हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः 13135022a ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः 13135022c अनुत्तमो दुराधर्षः कृतज्ञः कृतिर् आत्मवान् 13135023a सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः 13135023c अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः 13135024a अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः 13135024c वृषाकपिर् अमेयात्मा सर्वयोगविनिःसृतः 13135025a वसुर् वसुमनाः सत्यः समात्मा संमितः समः 13135025c अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः 13135026a रुद्रो बहुशिरा बभ्रुर् विश्वयोनिः शुचिश्रवाः 13135026c अमृतः शाश्वतः स्थाणुर् वरारोहो महातपाः 13135027a सर्वगः सर्वविद् भानुर् विष्वक्सेनो जनार्दनः 13135027c वेदो वेदविद् अव्यङ्गो वेदाङ्गो वेदवित् कविः 13135028a लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः 13135028c चतुरात्मा चतुर्व्यूहश् चतुर्दंष्ट्रश् चतुर्भुजः 13135029a भ्राजिष्णुर् भोजनं भोक्ता सहिष्णुर् जगदादिजः 13135029c अनघो विजयो जेता विश्वयोनिः पुनर्वसुः 13135030a उपेन्द्रो वामनः प्रांशुर् अमोघः शुचिर् ऊर्जितः 13135030c अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः 13135031a वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः 13135031c अतीन्द्रियो महामायो महोत्साहो महाबलः 13135032a महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिः 13135032c अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाद्रिधृक् 13135033a महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः 13135033c अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः 13135034a मरीचिर् दमनो हंसः सुपर्णो भुजगोत्तमः 13135034c हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः 13135035a अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः 13135035c अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा 13135036a गुरुर् गुरुतमो धाम सत्यः सत्यपराक्रमः 13135036c निमिषो ऽनिमिषः स्रग्वी वाचस्पतिर् उदारधीः 13135037a अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणः 13135037c सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् 13135038a आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः 13135038c अहः संवर्तको वह्निर् अनिलो धरणीधरः 13135039a सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः 13135039c सत्कर्ता सत्कृतः साधुर् जह्नुर् नारायणो नरः 13135040a असंख्येयो ऽप्रमेयात्मा विशिष्टः शिष्टकृच् छुचिः 13135040c सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः 13135041a वृषाही वृषभो विष्णुर् वृषपर्वा वृषोदरः 13135041c वर्धनो वर्धमानश् च विविक्तः श्रुतिसागरः 13135042a सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः 13135042c नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः 13135043a ओजस् तेजो द्युतिधरः प्रकाशात्मा प्रतापनः 13135043c ऋद्धः स्पष्टाक्षरो मन्त्रश् चन्द्रांशुर् भास्करद्युतिः 13135044a अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः 13135044c औषधं जगतः सेतुः सत्यधर्मपराक्रमः 13135045a भूतभव्यभवन्नाथः पवनः पावनो ऽनिलः 13135045c कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः 13135046a युगादिकृद् युगावर्तो नैकमायो महाशनः 13135046c अदृश्यो व्यक्तरूपश् च सहस्रजिद् अनन्तजित् 13135047a इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः 13135047c क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर् महीधरः 13135048a अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः 13135048c अपां निधिर् अधिष्ठानम् अप्रमत्तः प्रतिष्ठितः 13135049a स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः 13135049c वासुदेवो बृहद्भानुर् आदिदेवः पुरंदरः 13135050a अशोकस् तारणस् तारः शूरः शौरिर् जनेश्वरः 13135050c अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः 13135051a पद्मनाभो ऽरविन्दाक्षः पद्मगर्भः शरीरभृत् 13135051c महर्द्धिर् ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः 13135052a अतुलः शरभो भीमः समयज्ञो हविर् हरिः 13135052c सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः 13135053a विक्षरो रोहितो मार्गो हेतुर् दामोदरः सहः 13135053c महीधरो महाभागो वेगवान् अमिताशनः 13135054a उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः 13135054c करणं कारणं कर्ता विकर्ता गहनो गुहः 13135055a व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः 13135055c परर्द्धिः परमः स्पष्टस् तुष्टः पुष्टः शुभेक्षणः 13135056a रामो विरामो विरतो मार्गो नेयो नयो ऽनयः 13135056c वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविद् उत्तमः 13135057a वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः 13135057c हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुर् अधोक्षजः 13135058a ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः 13135058c उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः 13135059a विस्तारः स्थावरः स्थाणुः प्रमाणं बीजम् अव्ययम् 13135059c अर्थो ऽनर्थो महाकोशो महाभोगो महाधनः 13135060a अनिर्विण्णः स्थविष्ठो भूर् धर्मयूपो महामखः 13135060c नक्षत्रनेमिर् नक्षत्री क्षमः क्षामः समीहनः 13135061a यज्ञ इज्यो महेज्यश् च क्रतुः सत्रं सतां गतिः 13135061c सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानम् उत्तमम् 13135062a सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् 13135062c मनोहरो जितक्रोधो वीरबाहुर् विदारणः 13135063a स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् 13135063c वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः 13135064a धर्मगुब् धर्मकृद् धर्मी सद् असत् क्षरम् अक्षरम् 13135064c अविज्ञाता सहस्रांशुर् विधाता कृतलक्षणः 13135065a गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः 13135065c आदिदेवो महादेवो देवेशो देवभृद् गुरुः 13135066a उत्तरो गोपतिर् गोप्ता ज्ञानगम्यः पुरातनः 13135066c शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः 13135067a सोमपो ऽमृतपः सोमः पुरुजित् पुरुसत्तमः 13135067c विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः 13135068a जीवो विनयिता साक्षी मुकुन्दो ऽमितविक्रमः 13135068c अम्भोनिधिर् अनन्तात्मा महोदधिशयो ऽन्तकः 13135069a अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः 13135069c आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः 13135070a महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः 13135070c त्रिपदस् त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् 13135071a महावराहो गोविन्दः सुषेणः कनकाङ्गदी 13135071c गुह्यो गभीरो गहनो गुप्तश् चक्रगदाधरः 13135072a वेधाः स्वाङ्गो ऽजितः कृष्णो दृढः संकर्षणो ऽच्युतः 13135072c वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः 13135073a भगवान् भगहा नन्दी वनमाली हलायुधः 13135073c आदित्यो ज्योतिर् आदित्यः सहिष्णुर् गतिसत्तमः 13135074a सुधन्वा खण्डपरशुर् दारुणो द्रविणप्रदः 13135074c दिवःस्पृक् सर्वदृग् व्यासो वाचस्पतिर् अयोनिजः 13135075a त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् 13135075c संन्यासकृच् छमः शान्तो निष्ठा शान्तिः परायणम् 13135076a शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः 13135076c गोहितो गोपतिर् गोप्ता वृषभाक्षो वृषप्रियः 13135077a अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच् छिवः 13135077c श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः 13135078a श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः 13135078c श्रीधरः श्रीकरः श्रेयः श्रीमा&l लोकत्रयाश्रयः 13135079a स्वक्षः स्वङ्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरः 13135079c विजितात्मा विधेयात्मा सत्कीर्तिश् छिन्नसंशयः 13135080a उदीर्णः सर्वतश्चक्षुर् अनीशः शाश्वतः स्थिरः 13135080c भूशयो भूषणो भूतिर् विशोकः शोकनाशनः 13135081a अर्चिष्मान् अर्चितः कुम्भो विशुद्धात्मा विशोधनः 13135081c अनिरुद्धो ऽप्रतिरथः प्रद्युम्नो ऽमितविक्रमः 13135082a कालनेमिनिहा वीरः शूरः शौरिर् जनेश्वरः 13135082c त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः 13135083a कामदेवः कामपालः कामी कान्तः कृतागमः 13135083c अनिर्देश्यवपुर् विष्णुर् वीरो ऽनन्तो धनंजयः 13135084a ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः 13135084c ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः 13135085a महाक्रमो महाकर्मा महातेजा महोरगः 13135085c महाक्रतुर् महायज्वा महायज्ञो महाहविः 13135086a स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः 13135086c पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर् अनामयः 13135087a मनोजवस् तीर्थकरो वसुरेता वसुप्रदः 13135087c वसुप्रदो वासुदेवो वसुर् वसुमना हविः 13135088a सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः 13135088c शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः 13135089a भूतावासो वासुदेवो सर्वासुनिलयो ऽनलः 13135089c दर्पहा दर्पदो दृप्तो दुर्धरो ऽथापराजितः 13135090a विश्वमूर्तिर् महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमान् 13135090c अनेकमूर्तिर् अव्यक्तः शतमूर्तिः शताननः 13135091a एको नैकः सवः कः किं यत् तत् पदम् अनुत्तमम् 13135091c लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः 13135092a सुवर्णवर्णो हेमाङ्गो वराङ्गश् चन्दनाङ्गदी 13135092c वीरहा विषमः शून्यो घृताशीर् अचलश् चलः 13135093a अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् 13135093c सुमेधा मेधजो धन्यः सत्यमेधा धराधरः 13135094a तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः 13135094c प्रग्रहो निग्रहो ऽव्यग्रो नैकशृङ्गो गदाग्रजः 13135095a चतुर्मूर्तिश् चतुर्बाहुश् चतुर्व्यूहश् चतुर्गतिः 13135095c चतुरात्मा चतुर्भावश् चतुर्वेदविद् एकपात् 13135096a समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः 13135096c दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा 13135097a शुभाङ्गो लोकसारङ्गः सुतन्तुस् तन्तुवर्धनः 13135097c इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः 13135098a उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः 13135098c अर्को वाजसनः शृङ्गी जयन्तः सर्वविज् जयी 13135099a सुवर्णबिन्दुर् अक्षोभ्यः सर्ववाग् ईश्वरेश्वरः 13135099c महाह्रदो महागर्तो महाभूतो महानिधिः 13135100a कुमुदः कुंदरः कुन्दः पर्जन्यः पवनो ऽनिलः 13135100c अमृतांशो ऽमृतवपुः सर्वज्ञः सर्वतोमुखः 13135101a सुलभः सुव्रतः सिद्धः शत्रुजिच् छत्रुतापनः 13135101c न्यग्रोधोदुम्बरो ऽश्वत्थश् चाणूरान्ध्रनिषूदनः 13135102a सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः 13135102c अमूर्तिर् अनघो ऽचिन्त्यो भयकृद् भयनाशनः 13135103a अणुर् बृहत् कृशः स्थूलो गुणभृन् निर्गुणो महान् 13135103c अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः 13135104a भारभृत् कथितो योगी योगीशः सर्वकामदः 13135104c आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः 13135105a धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः 13135105c अपराजितः सर्वसहो नियन्ता नियमो यमः 13135106a सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः 13135106c अभिप्रायः प्रियार्हो ऽर्हः प्रियकृत् प्रीतिवर्धनः 13135107a विहायसगतिर् ज्योतिः सुरुचिर् हुतभुग् विभुः 13135107c रविर् विरोचनः सूर्यः सविता रविलोचनः 13135108a अनन्तो हुतभुग् भोक्ता सुखदो नैकदो ऽग्रजः 13135108c अनिर्विण्णः सदामर्षी लोकाधिष्ठानम् अद्भुतम् 13135109a सनात् सनातनतमः कपिलः कपिर् अव्ययः 13135109c स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः 13135110a अरौद्रः कुण्डली चक्री विक्रम्य् ऊर्जितशासनः 13135110c शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः 13135111a अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः 13135111c विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः 13135112a उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः 13135112c वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः 13135113a अनन्तरूपो ऽनन्तश्रीर् जितमन्युर् भयापहः 13135113c चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः 13135114a अनादिर् भूर् भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः 13135114c जननो जनजन्मादिर् भीमो भीमपराक्रमः 13135115a आधारनिलयो धाता पुष्पहासः प्रजागरः 13135115c ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः 13135116a प्रमाणं प्राणनिलयः प्राणकृत् प्राणजीवनः 13135116c तत्त्वं तत्त्वविद् एकात्मा जन्ममृत्युजरातिगः 13135117a भूर् भुवः स्वस् तरुस् तारः सविता प्रपितामहः 13135117c यज्ञो यज्ञपतिर् यज्वा यज्ञाङ्गो यज्ञवाहनः 13135118a यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः 13135118c यज्ञान्तकृद् यज्ञगुह्यम् अन्नम् अन्नाद एव च 13135119a आत्मयोनिः स्वयंजातो वैखानः सामगायनः 13135119c देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः 13135120a शङ्खभृन् नन्दकी चक्री शार्ङ्गधन्वा गदाधरः 13135120c रथाङ्गपाणिर् अक्षोभ्यः सर्वप्रहरणायुधः 13135121a इतीदं कीर्तनीयस्य केशवस्य महात्मनः 13135121c नाम्नां सहस्रं दिव्यानाम् अशेषेण प्रकीर्तितम् 13135122a य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् 13135122c नाशुभं प्राप्नुयात् किं चित् सो ऽमुत्रेह च मानवः 13135123a वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् 13135123c वैश्यो धनसमृद्धः स्याच् छूद्रः सुखम् अवाप्नुयात् 13135124a धर्मार्थी प्राप्नुयाद् धर्मम् अर्थार्थी चार्थम् आप्नुयात् 13135124c कामान् अवाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाः 13135125a भक्तिमान् यः सदोत्थाय शुचिस् तद्गतमानसः 13135125c सहस्रं वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेत् 13135126a यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यम् एव च 13135126c अचलां श्रियम् आप्नोति श्रेयश् चाप्नोत्य् अनुत्तमम् 13135127a न भयं क्व चिद् आप्नोति वीर्यं तेजश् च विन्दति 13135127c भवत्य् अरोगो द्युतिमान् बलरूपगुणान्वितः 13135128a रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् 13135128c भयान् मुच्येत भीतश् च मुच्येतापन्न आपदः 13135129a दुर्गाण्य् अतितरत्य् आशु पुरुषः पुरुषोत्तमम् 13135129c स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वितः 13135130a वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः 13135130c सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् 13135131a न वासुदेवभक्तानाम् अशुभं विद्यते क्व चित् 13135131c जन्ममृत्युजराव्याधिभयं वाप्य् उपजायते 13135132a इमं स्तवम् अधीयानः श्रद्धाभक्तिसमन्वितः 13135132c युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः 13135133a न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः 13135133c भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे 13135134a द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर् महोदधिः 13135134c वासुदेवस्य वीर्येण विधृतानि महात्मनः 13135135a ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् 13135135c जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् 13135136a इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः 13135136c वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञ एव च 13135137a सर्वागमानाम् आचारः प्रथमं परिकल्प्यते 13135137c आचारप्रभवो धर्मो धर्मस्य प्रभुर् अच्युतः 13135138a ऋषयः पितरो देवा महाभूतानि धातवः 13135138c जङ्गमाजङ्गमं चेदं जगन् नारायणोद्भवम् 13135139a योगो ज्ञानं तथा सांख्यं विद्याः शिल्पानि कर्म च 13135139c वेदाः शास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् 13135140a एको विष्णुर् महद् भूतं पृथग् भूतान्य् अनेकशः 13135140c त्री&l लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुग् अव्ययः 13135141a इमं स्तवं भगवतो विष्णोर् व्यासेन कीर्तितम् 13135141c पठेद् य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च 13135142a विश्वेश्वरम् अजं देवं जगतः प्रभवाप्ययम् 13135142c भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् 13136001 युधिष्ठिर उवाच 13136001a के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च 13136001c किमाचारः कीदृशेषु पितामह न रिष्यते 13136002 भीष्म उवाच 13136002a ब्राह्मणानां परिभवः सादयेद् अपि देवताः 13136002c ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते 13136003a ते पूज्यास् ते नमस्कार्या वर्तेथास् तेषु पुत्रवत् 13136003c ते हि लोकान् इमान् सर्वान् धारयन्ति मनीषिणः 13136004a ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः 13136004c धनत्यागाभिरामाश् च वाक्संयमरताश् च ये 13136005a रमणीयाश् च भूतानां निधानं च धृतव्रताः 13136005c प्रणेतारश् च लोकानां शास्त्राणां च यशस्विनः 13136006a तपो येषां धनं नित्यं वाक् चैव विपुलं बलम् 13136006c प्रभवश् चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः 13136007a धर्मकामाः स्थिता धर्मे सुकृतैर् धर्मसेतवः 13136007c यान् उपाश्रित्य जीवन्ति प्रजाः सर्वाश् चतुर्विधाः 13136008a पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः 13136008c पितृपैतामहीं गुर्वीम् उद्वहन्ति धुरं सदा 13136009a धुरि ये नावसीदन्ति विषमे सद्गवा इव 13136009c पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः 13136010a भोजनाद् एव ये लोकांस् त्रायन्ते महतो भयात् 13136010c दीपाः सर्वस्य लोकस्य चक्षुश् चक्षुष्मताम् अपि 13136011a सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः 13136011c गतिज्ञाः सर्वभूतानाम् अध्यात्मगतिचिन्तकाः 13136012a आदिमध्यावसानानां ज्ञातारश् छिन्नसंशयाः 13136012c परावरविशेषज्ञा गन्तारः परमां गतिम् 13136013a विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः 13136013c मानार्हा मानिता नित्यं ज्ञानविद्भिर् महात्मभिः 13136014a चन्दने मलपङ्के च भोजने ऽभोजने समाः 13136014c समं येषां दुकूलं च शाणक्षौमाजिनानि च 13136015a तिष्ठेयुर् अप्य् अभुञ्जाना बहूनि दिवसान्य् अपि 13136015c शोषयेयुश् च गात्राणि स्वाध्यायैः संयतेन्द्रियाः 13136016a अदैवं दैवतं कुर्युर् दैवतं चाप्य् अदैवतम् 13136016c लोकान् अन्यान् सृजेयुश् च लोकपालांश् च कोपिताः 13136017a अपेयः सागरो येषाम् अभिशापान् महात्मनाम् 13136017c येषां कोपाग्निर् अद्यापि दण्डके नोपशाम्यति 13136018a देवानाम् अपि ये देवाः कारणं कारणस्य च 13136018c प्रमाणस्य प्रमाणं च कस् तान् अभिभवेद् बुधः 13136019a येषां वृद्धश् च बालश् च सर्वः संमानम् अर्हति 13136019c तपोविद्याविशेषात् तु मानयन्ति परस्परम् 13136020a अविद्वान् ब्राह्मणो देवः पात्रं वै पावनं महत् 13136020c विद्वान् भूयस्तरो देवः पूर्णसागरसंनिभः 13136021a अविद्वांश् चैव विद्वांश् च ब्राह्मणो दैवतं महत् 13136021c प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् 13136022a श्मशाने ह्य् अपि तेजस्वी पावको नैव दुष्यति 13136022c हविर् यज्ञेषु च वहन् भूय एवाभिशोभते 13136023a एवं यद्य् अप्य् अनिष्टेषु वर्तते सर्वकर्मसु 13136023c सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत् परम् 13137001 युधिष्ठिर उवाच 13137001a कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप 13137001c कं वा कर्मोदयं मत्वा तान् अर्चसि महामते 13137002 भीष्म उवाच 13137002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13137002c पवनस्य च संवादम् अर्जुनस्य च भारत 13137003a सहस्रभुजभृच् छ्रीमान् कार्तवीर्यो ऽभवत् प्रभुः 13137003c अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः 13137004a स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् 13137004c शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः 13137005a स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे 13137005c क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतम् एव च 13137006a आराधयाम् आस च तं कृतवीर्यात्मजो मुनिम् 13137006c न्यमन्त्रयत संहृष्टः स द्विजश् च वरैस् त्रिभिः 13137007a स वरैश् छन्दितस् तेन नृपो वचनम् अब्रवीत् 13137007c सहस्रबाहुर् भूयां वै चमूमध्ये गृहे ऽन्यथा 13137008a मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे 13137008c विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत 13137008e तां च धर्मेण संप्राप्य पालयेयम् अतन्द्रितः 13137009a चतुर्थं तु वरं याचे त्वाम् अहं द्विजसत्तम 13137009c तं ममानुग्रहकृते दातुम् अर्हस्य् अनिन्दित 13137009e अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् 13137010a इत्य् उक्तः स द्विजः प्राह तथास्त्व् इति नराधिपम् 13137010c एवं समभवंस् तस्य वरास् ते दीप्ततेजसः 13137011a ततः स रथम् आस्थाय ज्वलनार्कसमद्युतिः 13137011c अब्रवीद् वीर्यसंमोहात् को न्व् अस्ति सदृशो मया 13137011e वीर्यधैर्ययशःशौचैर् विक्रमेणौजसापि वा 13137012a तद्वाक्यान्ते चान्तरिक्षे वाग् उवाचाशरीरिणी 13137012c न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद् वरम् 13137012e सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः 13137013 अर्जुन उवाच 13137013a कुर्यां भूतानि तुष्टो ऽहं क्रुद्धो नाशं तथा नये 13137013c कर्मणा मनसा वाचा न मत्तो ऽस्ति वरो द्विजः 13137014a पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः 13137014c त्वयोक्तौ यौ तु तौ हेतू विशेषस् त्व् अत्र दृश्यते 13137015a ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् 13137015c श्रितान् ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान् भुवि 13137016a क्षत्रियेष्व् आश्रितो धर्मः प्रजानां परिपालनम् 13137016c क्षत्राद् वृत्तिर् ब्राह्मणानां तैः कथं ब्राह्मणो वरः 13137017a सर्वभूतप्रधानांस् तान् भैक्षवृत्तीन् अहं सदा 13137017c आत्मसंभावितान् विप्रान् स्थापयाम्य् आत्मनो वशे 13137018a कथितं ह्य् अनया सत्यं गायत्र्या कन्यया दिवि 13137018c विजेष्याम्य् अवशान् सर्वान् ब्राह्मणांश् चर्मवाससः 13137019a न च मां च्यावयेद् राष्ट्रात् त्रिषु लोकेषु कश् चन 13137019c देवो वा मानुषो वापि तस्माज् ज्येष्ठो द्विजाद् अहम् 13137020a अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् 13137020c न हि मे संयुगे कश् चित् सोढुम् उत्सहते बलम् 13137021a अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून् निशाचरी 13137021c अथैनम् अन्तरिक्षस्थस् ततो वायुर् अभाषत 13137022a त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु 13137022c एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् 13137023a अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः 13137023c निरसिष्यन्ति वा राष्ट्राद् धतोत्साहं महाबलाः 13137024a तं राजा कस् त्वम् इत्य् आह ततस् तं प्राह मारुतः 13137024c वायुर् वै देवदूतो ऽस्मि हितं त्वां प्रब्रवीम्य् अहम् 13137025 अर्जुन उवाच 13137025a अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः 13137025c यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् 13137026a वायोर् वा सदृशं किं चिद् ब्रूहि त्वं ब्राह्मणोत्तमम् 13137026c अपां वै सदृशं ब्रूहि सूर्यस्य नभसो ऽपि वा 13138001 वायुर् उवाच 13138001a शृणु मूढ गुणान् कांश् चिद् ब्राह्मणानां महात्मनाम् 13138001c ये त्वया कीर्तिता राजंस् तेभ्यो ऽथ ब्राह्मणो वरः 13138002a त्यक्त्वा महीत्वं भूमिस् तु स्पर्धयाङ्गनृपस्य ह 13138002c नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः 13138003a अक्षया ब्राह्मणा राजन् दिवि चेह च नित्यदा 13138003c अपिबत् तेजसा ह्य् आपः स्वयम् एवाङ्गिराः पुरा 13138004a स ताः पिबन् क्षीरम् इव नातृप्यत महातपाः 13138004c अपूरयन् महौघेन महीं सर्वां च पार्थिव 13138005a तस्मिन्न् अहं च क्रुद्धे वै जगत् त्यक्त्वा ततो गतः 13138005c व्यतिष्ठम् अग्निहोत्रे च चिरम् अङ्गिरसो भयात् 13138006a अभिशप्तश् च भगवान् गौतमेन पुरंदरः 13138006c अहल्यां कामयानो वै धर्मार्थं च न हिंसितः 13138007a तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा 13138007c ब्राह्मणैर् अभिशप्तः स&l लवणोदः कृतो विभो 13138008a सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः 13138008c क्रुद्धेनाङ्गिरसा शप्तो गुणैर् एतैर् विवर्जितः 13138009a मरुतश् चूर्णितान् पश्य ये ऽहसन्त महोदधिम् 13138009c सुवर्णधारिणा नित्यम् अवशप्ता द्विजातिना 13138010a समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप 13138010c गर्भस्थान् ब्राह्मणान् सम्यङ् नमस्यति किल प्रभुः 13138011a दण्डकानां महद् राज्यं ब्राह्मणेन विनाशितम् 13138011c तालजङ्घं महत् क्षत्रम् और्वेणैकेन नाशितम् 13138012a त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा 13138012c दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् 13138013a अग्निं त्वं यजसे नित्यं कस्माद् अर्जुन ब्राह्मणम् 13138013c स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् 13138014a अथ वा ब्राह्मणश्रेष्ठम् अनु भूतानुपालकम् 13138014c कर्तारं जीवलोकस्य कस्माज् जानन् विमुह्यसे 13138015a तथा प्रजापतिर् ब्रह्मा अव्यक्तः प्रभवाप्ययः 13138015c येनेदं निखिलं विश्वं जनितं स्थावरं चरम् 13138016a अण्डजातं तु ब्रह्माणं के चिद् इच्छन्त्य् अपण्डिताः 13138016c अण्डाद् भिन्नाद् बभुः शैला दिशो ऽम्भः पृथिवी दिवम् 13138017a द्रष्टव्यं नैतद् एवं हि कथं ज्यायस्तमो हि सः 13138017c स्मृतम् आकाशम् अण्डं तु तस्माज् जातः पितामहः 13138018a तिष्ठेत् कथम् इति ब्रूहि न किं चिद् धि तदा भवेत् 13138018c अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः 13138019a नास्त्य् अण्डम् अस्ति तु ब्रह्मा स राज&l लोकभावनः 13138019c इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13139001 वायुर् उवाच 13139001a इमां भूमिं ब्राह्मणेभ्यो दित्सुर् वै दक्षिणां पुरा 13139001c अङ्गो नाम नृपो राजंस् ततश् चिन्तां मही ययौ 13139002a धारणीं सर्वभूतानाम् अयं प्राप्य वरो नृपः 13139002c कथम् इच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् 13139003a साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् 13139003c अयं सराष्ट्रो नृपतिर् मा भूद् इति ततो ऽगमत् 13139004a ततस् तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा 13139004c प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः 13139005a रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता 13139005c धर्मोत्तरा नष्टभया भूमिर् आसीत् ततो नृप 13139006a एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः 13139006c त्रिंशतं कश्यपो राजन् भूमिर् आसीद् अतन्द्रितः 13139007a अथागम्य महाराज नमस्कृत्य च कश्यपम् 13139007c पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः 13139008a एष राजन्न् ईदृशो वै ब्राह्मणः कश्यपो ऽभवत् 13139008c अन्यं प्रब्रूहि वापि त्वं कश्यपात् क्षत्रियं वरम् 13139009a तूष्णीं बभूव नृपतिः पवनस् त्व् अब्रवीत् पुनः 13139009c शृणु राजन्न् उतथ्यस्य जातस्याङ्गिरसे कुले 13139010a भद्रा सोमस्य दुहिता रूपेण परमा मता 13139010c तस्यास् तुल्यं पतिं सोम उतथ्यं समपश्यत 13139011a सा च तीव्रं तपस् तेपे महाभागा यशस्विनी 13139011c उतथ्यं तु महाभागं तत्कृते ऽवरयत् तदा 13139012a तत आहूय सोतथ्यं ददाव् अत्र यशस्विनीम् 13139012c भार्यार्थे स च जग्राह विधिवद् भूरिदक्षिण 13139013a तां त्व् अकामयत श्रीमान् वरुणः पूर्वम् एव ह 13139013c स चागम्य वनप्रस्थं यमुनायां जहार ताम् 13139014a जलेश्वरस् तु हृत्वा ताम् अनयत् स्वपुरं प्रति 13139014c परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् 13139015a न हि रम्यतरं किं चित् तस्माद् अन्यत् पुरोत्तमम् 13139015c प्रासादैर् अप्सरोभिश् च दिव्यैः कामैश् च शोभितम् 13139015e तत्र देवस् तया सार्धं रेमे राजञ् जलेश्वरः 13139016a अथाख्यातम् उतथ्याय ततः पत्न्यवमर्दनम् 13139017a तच् छ्रुत्वा नारदात् सर्वम् उतथ्यो नारदं तदा 13139017c प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः 13139017e मद्वाक्यान् मुञ्च मे भार्यां कस्माद् वा हृतवान् असि 13139018a लोकपालो ऽसि लोकानां न लोकस्य विलोपकः 13139018c सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै 13139019a इत्य् उक्तो वचनात् तस्य नारदेन जलेश्वरः 13139019c मुञ्च भार्याम् उतथ्यस्येत्य् अथ तं वरुणो ऽब्रवीत् 13139019e ममैषा सुप्रिया भार्या नैनाम् उत्स्रष्टुम् उत्सहे 13139020a इत्य् उक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् 13139020c उतथ्यम् अब्रवीद् वाक्यं नातिहृष्टमना इव 13139021a गले गृहीत्वा क्षिप्तो ऽस्मि वरुणेन महामुने 13139021c न प्रयच्छति ते भार्यां यत् ते कार्यं कुरुष्व तत् 13139022a नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलद् अङ्गिराः 13139022c अपिबत् तेजसा वारि विष्टभ्य सुमहातपाः 13139023a पीयमाने च सर्वस्मिंस् तोये वै सलिलेश्वरः 13139023c सुहृद्भिः क्षिप्यमाणो ऽपि नैवामुञ्चत तां तदा 13139024a ततः क्रुद्धो ऽब्रवीद् भूमिम् उतथ्यो ब्राह्मणोत्तमः 13139024c दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् 13139025a ततस् तद् इरिणं जातं समुद्रश् चापसर्पितः 13139025c तस्माद् देशान् नदीं चैव प्रोवाचासौ द्विजोत्तमः 13139026a अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति 13139026c अपुण्य एष भवतु देशस् त्यक्तस् त्वया शुभे 13139027a तस्मिन् संचूर्णिते देशे भद्राम् आदाय वारिपः 13139027c अददाच् छरणं गत्वा भार्याम् आङ्गिरसाय वै 13139028a प्रतिगृह्य तु तां भार्याम् उतथ्यः सुमनाभवत् 13139028c मुमोच च जगद् दुःखाद् वरुणं चैव हैहय 13139029a ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् 13139029c उतथ्यः सुमहातेजा यत् तच् छृणु नराधिप 13139030a मयैषा तपसा प्राप्ता क्रोशतस् ते जलाधिप 13139030c इत्य् उक्त्वा ताम् उपादाय स्वम् एव भवनं ययौ 13139031a एष राजन्न् ईदृशो वै उतथ्यो ब्राह्मणर्षभः 13139031c ब्रवीम्य् अहं ब्रूहि वा त्वम् उतथ्यात् क्षत्रियं वरम् 13140001 भीष्म उवाच 13140001a इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् ततो ऽब्रवीत् 13140001c शृणु राजन्न् अगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह 13140002a असुरैर् निर्जिता देवा निरुत्साहाश् च ते कृताः 13140002c यज्ञाश् चैषां हृताः सर्वे पितृभ्यश् च स्वधा तथा 13140003a कर्मेज्या मानवानां च दानवैर् हैहयर्षभ 13140003c भ्रष्टैश्वर्यास् ततो देवाश् चेरुः पृथ्वीम् इति श्रुतिः 13140004a ततः कदा चित् ते राजन् दीप्तम् आदित्यवर्चसम् 13140004c ददृशुस् तेजसा युक्तम् अगस्त्यं विपुलव्रतम् 13140005a अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् 13140005c इदम् ऊचुर् महात्मानं वाक्यं काले जनाधिप 13140006a दानवैर् युधि भग्नाः स्म तथैश्वर्याच् च भ्रंशिताः 13140006c तद् अस्मान् नो भयात् तीव्रात् त्राहि त्वं मुनिपुंगव 13140007a इत्य् उक्तः स तदा देवैर् अगस्त्यः कुपितो ऽभवत् 13140007c प्रजज्वाल च तेजस्वी कालाग्निर् इव संक्षये 13140008a तेन दीप्तांशुजालेन निर्दग्धा दानवास् तदा 13140008c अन्तरिक्षान् महाराज न्यपतन्त सहस्रशः 13140009a दह्यमानास् तु ते दैत्यास् तस्यागस्त्यस्य तेजसा 13140009c उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् 13140010a बलिस् तु यजते यज्ञम् अश्वमेधं महीं गतः 13140010c ये ऽन्ये स्वस्था महीस्थाश् च ते न दग्धा महासुराः 13140011a ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद् रजः 13140011c अथैनम् अब्रुवन् देवा भूमिष्ठान् असुराञ् जहि 13140012a इत्य् उक्त आह देवान् स न शक्नोमि महीगतान् 13140012c दग्धुं तपो हि क्षीयेन् मे धक्ष्यामीति च पार्थिव 13140013a एवं दग्धा भगवता दानवाः स्वेन तेजसा 13140013c अगस्त्येन तदा राजंस् तपसा भावितात्मना 13140014a ईदृशश् चाप्य् अगस्त्यो हि कथितस् ते मयानघ 13140014c ब्रवीम्य् अहं ब्रूहि वा त्वम् अगस्त्यात् क्षत्रियं वरम् 13140015a इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् ततो ऽब्रवीत् 13140015c शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः 13140016a आदित्याः सत्रम् आसन्त सरो वै मानसं प्रति 13140016c वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् 13140017a यजमानांस् तु तान् दृष्ट्वा व्यग्रान् दीक्षानुकर्शितान् 13140017c हन्तुम् इच्छन्ति शैलाभाः खलिनो नाम दानवाः 13140018a अदूरात् तु ततस् तेषां ब्रह्मदत्तवरं सरः 13140018c हता हता वै ते तत्र जीवन्त्य् आप्लुत्य दानवाः 13140019a ते प्रगृह्य महाघोरान् पर्वतान् परिघान् द्रुमान् 13140019c विक्षोभयन्तः सलिलम् उत्थिताः शतयोजनम् 13140020a अभ्यद्रवन्त देवांस् ते सहस्राणि दशैव ह 13140020c ततस् तैर् अर्दिता देवाः शरणं वासवं ययुः 13140021a स च तैर् व्यथितः शक्रो वसिष्ठं शरणं ययौ 13140021c ततो ऽभयं ददौ तेभ्यो वसिष्ठो भगवान् ऋषिः 13140022a तथा तान् दुःखिताञ् जानन्न् आनृशंस्यपरो मुनिः 13140022c अयत्नेनादहत् सर्वान् खलिनः स्वेन तेजसा 13140023a कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः 13140023c आनयत् तत् सरो दिव्यं तया भिन्नं च तत् सरः 13140024a सरो भिन्नं तया नद्या सरयूः सा ततो ऽभवत् 13140024c हताश् च खलिनो यत्र स देशः खलिनो ऽभवत् 13140025a एवं सेन्द्रा वसिष्ठेन रक्षितास् त्रिदिवौकसः 13140025c ब्रह्मदत्तवराश् चैव हता दैत्या महात्मना 13140026a एतत् कर्म वसिष्ठस्य कथितं ते मयानघ 13140026c ब्रवीम्य् अहं ब्रूहि वा त्वं वसिष्ठात् क्षत्रियं वरम् 13141001 भीष्म उवाच 13141001a इत्य् उक्तस् त्व् अर्जुनस् तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13141001c शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः 13141002a घोरे तमस्य् अयुध्यन्त सहिता देवदानवाः 13141002c अविध्यत शरैस् तत्र स्वर्भानुः सोमभास्करौ 13141003a अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः 13141003c देवा नृपतिशार्दूल सहैव बलिभिस् तदा 13141004a असुरैर् वध्यमानास् ते क्षीणप्राणा दिवौकसः 13141004c अपश्यन्त तपस्यन्तम् अत्रिं विप्रं महावने 13141005a अथैनम् अब्रुवन् देवाः शान्तक्रोधं जितेन्द्रियम् 13141005c असुरैर् इषुभिर् विद्धौ चन्द्रादित्याव् इमाव् उभौ 13141006a वयं वध्यामहे चापि शत्रुभिस् तमसावृते 13141006c नाधिगच्छाम शान्तिं च भयात् त्रायस्व नः प्रभो 13141007a कथं रक्षामि भवतस् ते ऽब्रुवंश् चन्द्रमा भव 13141007c तिमिरघ्नश् च सविता दस्युहा चैव नो भव 13141008a एवम् उक्तस् तदात्रिस् तु तमोनुद् अभवच् छशी 13141008c अपश्यत् सौम्यभावं च सूर्यस्य प्रतिदर्शनम् 13141009a दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव 13141009c प्रकाशम् अकरोद् अत्रिस् तपसा स्वेन संयुगे 13141010a जगद् वितिमिरं चापि प्रदीप्तम् अकरोत् तदा 13141010c व्यजयच् छत्रुसंघांश् च देवानां स्वेन तेजसा 13141011a अत्रिणा दह्यमानांस् तान् दृष्ट्वा देवा महासुरान् 13141011c पराक्रमैस् ते ऽपि तदा व्यत्यघ्नन्न् अत्रिरक्षिताः 13141012a उद्भासितश् च सविता देवास् त्राता हतासुराः 13141012c अत्रिणा त्व् अथ सोमत्वं कृतम् उत्तमतेजसा 13141013a अद्वितीयेन मुनिना जपता चर्मवाससा 13141013c फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् 13141014a तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः 13141014c ब्रवीम्य् अहं ब्रूहि वा त्वम् अत्रितः क्षत्रियं वरम् 13141015a इत्य् उक्तस् त्व् अर्जुनस् तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13141015c शृणु राजन् महत् कर्म च्यवनस्य महात्मनः 13141016a अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् 13141016c प्रोवाच सहितं देवैः सोमपाव् अश्विनौ कुरु 13141017 इन्द्र उवाच 13141017a अस्माभिर् वर्जिताव् एतौ भवेतां सोमपौ कथम् 13141017c देवैर् न संमिताव् एतौ तस्मान् मैवं वदस्व नः 13141018a अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत 13141018c पिबन्त्व् अन्ये यथाकामं नाहं पातुम् इहोत्सहे 13141019 च्यवन उवाच 13141019a न चेत् करिष्यसि वचो मयोक्तं बलसूदन 13141019c मया प्रमथितः सद्यः सोमं पास्यसि वै मखे 13141020a ततः कर्म समारब्धं हिताय सहसाश्विनोः 13141020c च्यवनेन ततो मन्त्रैर् अभिभूताः सुराभवन् 13141021a तत् तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः 13141021c उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् 13141021e तथा वज्रेण भगवान् अमर्षाकुललोचनः 13141022a तम् आपतन्तं दृष्ट्वैव च्यवनस् तपसान्वितः 13141022c अद्भिः सिक्त्वास्तम्भयत् तं सवज्रं सहपर्वतम् 13141023a अथेन्द्रस्य महाघोरं सो ऽसृजच् छत्रुम् एव ह 13141023c मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः 13141024a तस्य दन्तसहस्रं तु बभूव शतयोजनम् 13141024c द्वियोजनशतास् तस्य दंष्ट्राः परमदारुणाः 13141024e हनुस् तस्याभवद् भूमाव् एकश् चास्यास्पृशद् दिवम् 13141025a जिह्वामूले स्थितास् तस्य सर्वे देवाः सवासवाः 13141025c तिमेर् आस्यम् अनुप्राप्ता यथा मत्स्या महार्णवे 13141026a ते संमन्त्र्य ततो देवा मदस्यास्यगतास् तदा 13141026c अब्रुवन् सहिताः शक्रं प्रणमास्मै द्विजातये 13141026e अश्विभ्यां सह सोमं च पिबामो विगतज्वराः 13141027a ततः स प्रणतः शक्रश् चकार च्यवनस्य तत् 13141027c च्यवनः कृतवांस् तौ चाप्य् अश्विनौ सोमपीथिनौ 13141028a ततः प्रत्याहरत् कर्म मदं च व्यभजन् मुनिः 13141028c अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् 13141029a एतैर् दोषैर् नरो राजन् क्षयं याति न संशयः 13141029c तस्माद् एतान् नरो नित्यं दूरतः परिवर्जयेत् 13141030a एतत् ते च्यवनस्यापि कर्म राजन् प्रकीर्तितम् 13141030c ब्रवीम्य् अहं ब्रूहि वा त्वं च्यवनात् क्षत्रियं वरम् 13142001 भीष्म उवाच 13142001a तूष्णीम् आसीद् अर्जुनस् तु पवनस् त्व् अब्रवीत् पुनः 13142001c शृणु मे ब्राह्मणेष्व् एव मुख्यं कर्म जनाधिप 13142002a मदस्यास्यम् अनुप्राप्ता यदा सेन्द्रा दिवौकसः 13142002c तदेयं च्यवनेनेह हृता तेषां वसुंधरा 13142003a उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् 13142003c शोकार्ताश् च महात्मानं ब्रह्माणं शरणं ययुः 13142004 देवा ऊचुः 13142004a मदास्यव्यतिषिक्तानाम् अस्माकं लोकपूजित 13142004c च्यवनेन हृता भूमिः कपैश् चापि दिवं प्रभो 13142005 ब्रह्मोवाच 13142005a गच्छध्वं शरणं विप्रान् आशु सेन्द्रा दिवौकसः 13142005c प्रसाद्य तान् उभौ लोकाव् अवाप्स्यथ यथा पुरा 13142006a ते ययुः शरणं विप्रांस् त ऊचुः काञ् जयामहे 13142006c इत्य् उक्तास् ते द्विजान् प्राहुर् जयतेह कपान् इति 13142006e भूगतान् हि विजेतारो वयम् इत्य् एव पार्थिव 13142007a ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् 13142007c तच् छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः 13142008a स च तान् ब्राह्मणान् आह धनी कपवचो यथा 13142008c भवद्भिः सदृशाः सर्वे कपाः किम् इह वर्तते 13142009a सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः 13142009c सर्वे सत्यव्रताश् चैव सर्वे तुल्या महर्षिभिः 13142010a श्रीश् चैव रमते तेषु धारयन्ति श्रियं च ते 13142010c वृथा दारान् न गच्छन्ति वृथामांसं न भुञ्जते 13142011a दीप्तम् अग्निं जुह्वति च गुरूणां वचने स्थिताः 13142011c सर्वे च नियतात्मानो बालानां संविभागिनः 13142012a उपेत्य शकटैर् यान्ति न सेवन्ति रजस्वलाम् 13142012c अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते 13142013a एतैश् चान्यैश् च बहुभिर् गुणैर् युक्तान् कथं कपान् 13142013c विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः 13142014 ब्राह्मणा ऊचुः 13142014a कपान् वयं विजेष्यामो ये देवास् ते वयं स्मृताः 13142014c तस्माद् वध्याः कपास्माकं धनिन् याहि यथागतम् 13142015a धनी गत्वा कपान् आह न वो विप्राः प्रियंकराः 13142015c गृहीत्वास्त्राण्य् अथो विप्रान् कपाः सर्वे समाद्रवन् 13142016a समुदग्रध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः 13142016c व्यसृजञ् ज्वलितान् अग्नीन् कपानां प्राणनाशनान् 13142017a ब्रह्मसृष्टा हव्यभुजः कपान् भुक्त्वा सनातनाः 13142017c नभसीव यथाभ्राणि व्यराजन्त नराधिप 13142017e प्रशशंसुर् द्विजांश् चैव ब्रह्माणं च यशस्विनम् 13142018a तेषां तेजस् तथा वीर्यं देवानां ववृधे ततः 13142018c अवाप्नुवंश् चामरत्वं त्रिषु लोकेषु पूजितम् 13142019a इत्य् उक्तवचनं वायुम् अर्जुनः प्रत्यभाषत 13142019c प्रतिपूज्य महाबाहो यत् तच् छृणु नराधिप 13142020a जीवाम्य् अहं ब्राह्मणार्थे सर्वथा सततं प्रभो 13142020c ब्रह्मणे ब्राह्मणेभ्यश् च प्रणमामि च नित्यशः 13142021a दत्तात्रेयप्रसादाच् च मया प्राप्तम् इदं यशः 13142021c लोके च परमा कीर्तिर् धर्मश् च चरितो महान् 13142022a अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः 13142022c त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह 13142023 वायुर् उवाच 13142023a ब्राह्मणान् क्षत्रधर्मेण पालयस्वेन्द्रियाणि च 13142023c भृगुभ्यस् ते भयं घोरं तत् तु कालाद् भविष्यति 13143001 युधिष्ठिर उवाच 13143001a ब्राह्मणान् अर्चसे राजन् सततं संशितव्रतान् 13143001c कं तु कर्मोदयं दृष्ट्वा तान् अर्चसि नराधिप 13143002a कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत 13143002c तान् अर्चसि महाबाहो सर्वम् एतद् वदस्व मे 13143003 भीष्म उवाच 13143003a एष ते केशवः सर्वम् आख्यास्यति महामतिः 13143003c व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर् महाव्रतः 13143004a बलं श्रोत्रे वाङ् मनश् चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य 13143004c देहन्यासो नातिचिरान् मतो मे; न चातितूर्णं सविताद्य याति 13143005a उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च 13143005c पौराणं ये दण्डम् उपासते च; शेषं कृष्णाद् उपशिक्षस्व पार्थ 13143006a अहं ह्य् एनं वेद्मि तत्त्वेन कृष्णं; यो ऽयं हि यच् चास्य बलं पुराणम् 13143006c अमेयात्मा केशवः कौरवेन्द्र; सो ऽयं धर्मं वक्ष्यति संशयेषु 13143007a कृष्णः पृथ्वीम् असृजत् खं दिवं च; वराहो ऽयं भीमबलः पुराणः 13143007c अस्य चाधो ऽथान्तरिक्षं दिवं च; दिशश् चतस्रः प्रदिशश् चतस्रः 13143007e सृष्टिस् तथैवेयम् अनुप्रसूता; स निर्ममे विश्वम् इदं पुराणम् 13143008a अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयम् एवामितौजाः 13143008c येनाच्छिन्नं तत् तमः पार्थ घोरं; यत् तत् तिष्ठत्य् अर्णवं तर्जयानम् 13143009a कृते युगे धर्म आसीत् समग्रस्; त्रेताकाले ज्ञानम् अनुप्रपन्नः 13143009c बलं त्व् आसीद् द्वापरे पार्थ कृष्णः; कलाव् अधर्मः क्षितिम् आजगाम 13143010a स पूर्वदेवो निजघान दैत्यान्; स पूर्वदेवश् च बभूव सम्राट् 13143010c स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश् चापि गोप्ता 13143011a यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु 13143011c धर्मे स्थित्वा स तु वै भावितात्मा; परांश् च लोकान् अपरांश् च याति 13143012a त्याज्यांस् त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ 13143012c कृतं करिष्यत् क्रियते च देवो; मुहुः सोमं विद्धि च शक्रम् एतम् 13143013a स विश्वकर्मा स च विश्वरूपः; स विश्वभृद् विश्वसृग् विश्वजिच् च 13143013c स शूलभृच् छोणितभृत् करालस्; तं कर्मभिर् विदितं वै स्तुवन्ति 13143014a तं गन्धर्वा अप्सरसश् च नित्यम्; उपतिष्ठन्ते विबुधानां शतानि 13143014c तं राक्षसाश् च परिसंवहन्ते; रायस्पोषः स विजिगीषुर् एकः 13143015a तम् अध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश् च स्तुवन्ति 13143015c तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविर् अध्वर्यवः कल्पयन्ति 13143016a स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श 13143016c स चैव गाम् उद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यान् उरगान् दानवांश् च 13143017a तस्य भक्षान् विविधान् वेदयन्ति; तम् एवाजौ वाहनं वेदयन्ति 13143017c तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य 13143018a स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नम् ऋषिम् आहुर् वसिष्ठम् 13143018c स मातरिश्वा विभुर् अश्ववाजी; स रश्मिमान् सविता चादिदेवः 13143019a तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर् विजितानीह त्रीणि 13143019c स देवानां मानुषाणां pitqNAM; तम् एवाहुर् यज्ञविदां वितानम् 13143020a स एव कालं विभजन्न् उदेति; तस्योत्तरं दक्षिणं चायने द्वे 13143020c तस्यैवोर्ध्वं तिर्यग् अधश् चरन्ति; गभस्तयो मेदिनीं तापयन्तः 13143021a तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भाम् उपयुज्य भाति 13143021c स मासि मास्य् अध्वरकृद् विधत्ते; तम् अध्वरे वेदविदः पठन्ति 13143022a स एकयुक् चक्रम् इदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा 13143022c महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान् धारयते तथैकः 13143022e अश्नन्न् अनश्नंश् च तथैव धीरः; कृष्णं सदा पार्थ कर्तारम् एहि 13143023a स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः 13143023c स राक्षसान् उरगांश् चावजित्य; सर्वत्रगः सर्वम् अग्नौ जुहोति 13143024a स एवाश्वः श्वेतम् अश्वं प्रयच्छत्; स एवाश्वान् अथ सर्वांश् चकार 13143024c त्रिवन्धुरस् तस्य रथस् त्रिचक्रस्; त्रिवृच्छिराश् चतुरस्रश् च तस्य 13143025a स विहायो व्यदधात् पञ्चनाभिः; स निर्ममे गां दिवम् अन्तरिक्षम् 13143025c एवं रम्यान् असृजत् पर्वतांश् च; हृषीकेशो ऽमितदीप्ताग्नितेजाः 13143026a स लङ्घयन् वै सरितो जिघांसन्; स तं वज्रं प्रहरन्तं निरास 13143026c स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैर् एको ऋक्सहस्रैः पुराणैः 13143027a दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन् वासयितुं महौजाः 13143027c तम् एवाहुर् ऋषिम् एकं पुराणं; स विश्वकृद् विदधात्य् आत्मभावान् 13143028a वेदांश् च यो वेदयते ऽधिदेवो; विधींश् च यश् चाश्रयते पुराणान् 13143028c कामे वेदे लौकिके यत् फलं च; विष्वक्सेने सर्वम् एतत् प्रतीहि 13143029a ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास् त्रयश् च 13143029c त्रयो ऽग्नयो व्याहृतयश् च तिस्रः; सर्वे देवा देवकीपुत्र एव 13143030a संवत्सरः स ऋतुः सो ऽर्धमासः; सो ऽहोरात्रः स कला वै स काष्ठाः 13143030c मात्रा मुहूर्ताश् च लवाः क्षणाश् च; विष्वक्सेने सर्वम् एतत् प्रतीहि 13143031a चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्य् अथ पौर्णमास्यः 13143031c नक्षत्रयोगा ऋतवश् च पार्थ; विष्वक्सेनात् सर्वम् एतत् प्रसूतम् 13143032a रुद्रादित्या वसवो ऽथाश्विनौ च; साध्या विश्वे मरुतां षड् गणाश् च 13143032c प्रजापतिर् देवमातादितिश् च; सर्वे कृष्णाद् ऋषयश् चैव सप्त 13143033a वायुर् भूत्वा विक्षिपते च विश्वम्; अग्निर् भूत्वा दहते विश्वरूपः 13143033c आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसंघान् 13143034a वेद्यं च यद् वेदयते च वेदान्; विधिश् च यश् चाश्रयते विधेयान् 13143034c धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि 13143035a ज्योतिर्भूतः परमो ऽसौ पुरस्तात्; प्रकाशयन् प्रभया विश्वरूपः 13143035c अपः सृष्ट्वा ह्य् आत्मभूर् आत्मयोनिः; पुराकरोत् सर्वम् एवाथ विश्वम् 13143036a ऋतून् उत्पातान् विविधान्य् अद्भुतानि; मेघान् विद्युत् सर्वम् ऐरावतं च 13143036c सर्वं कृष्णात् स्थावरं जङ्गमं च; विश्वाख्याताद् विष्णुम् एनं प्रतीहि 13143037a विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति 13143037c ततः प्रद्युम्नम् अनिरुद्धं चतुर्थम्; आज्ञापयत्य् आत्मयोनिर् महात्मा 13143038a स पञ्चधा पञ्चजनोपपन्नं; संचोदयन् विश्वम् इदं सिसृक्षुः 13143038c ततश् चकारावनिमारुतौ च; खं ज्योतिर् आपश् च तथैव पार्थ 13143039a स स्थावरं जङ्गमं चैवम् एतच्; चतुर्विधं लोकम् इमं च कृत्वा 13143039c ततो भूमिं व्यदधात् पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि 13143039e तेन विश्वं कृतम् एतद् धि राजन्; स जीवयत्य् आत्मनैवात्मयोनिः 13143040a ततो देवान् असुरान् मानुषांश् च; लोकान् ऋषींश् चाथ pitqn प्रजाश् च 13143040c समासेन विविधान् प्राणिलोकान्; सर्वान् सदा भूतपतिः सिसृक्षुः 13143041a शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात् सर्वम् एतत् प्रतीहि 13143041c यद् वर्तते यच् च भविष्यतीह; सर्वम् एतत् केशवं त्वं प्रतीहि 13143042a मृत्युश् चैव प्राणिनाम् अन्तकाले; साक्षात् कृष्णः शाश्वतो धर्मवाहः 13143042c भूतं च यच् चेह न विद्म किं चिद्; विष्वक्सेनात् सर्वम् एतत् प्रतीहि 13143043a यत् प्रशस्तं च लोकेषु पुण्यं यच् च शुभाशुभम् 13143043c तत् सर्वं केशवो ऽचिन्त्यो विपरीतम् अतो भवेत् 13143044a एतादृशः केशवो ऽयं स्वयंभूर्; नारायणः परमश् चाव्ययश् च 13143044c मध्यं चास्य जगतस् तस्थुषश् च; सर्वेषां भूतानां प्रभवश् चाप्ययश् च 13144001 युधिष्ठिर उवाच 13144001a ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन 13144001c वेत्ता त्वम् अस्य चार्थस्य वेद त्वां हि पितामहः 13144002 वासुदेव उवाच 13144002a शृणुष्वावहितो राजन् द्विजानां भरतर्षभ 13144002c यथातत्त्वेन वदतो गुणान् मे कुरुसत्तम 13144003a प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः 13144003c किं फलं ब्राह्मणेष्व् अस्ति पूजायां मधुसूदन 13144003e ईश्वरस्य सतस् तस्य इह चैव परत्र च 13144004a सदा द्विजातीन् संपूज्य किं फलं तत्र मानद 13144004c एतद् ब्रूहि पितः सर्वं सुमहान् संशयो ऽत्र मे 13144005a इत्य् उक्तवचनस् तेन प्रद्युम्नेन तदा त्व् अहम् 13144005c प्रत्यब्रुवं महाराज यत् तच् छृणु समाहितः 13144006a व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे 13144006c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13144007a अस्मि&l लोके रौक्मिणेय तथामुष्मिंश् च पुत्रक 13144007c ब्राह्मणप्रमुखं सौख्यं न मे ऽत्रास्ति विचारणा 13144008a ब्राह्मणप्रमुखं वीर्यम् आयुः कीर्तिर् यशो बलम् 13144008c लोका लोकेश्वराश् चैव सर्वे ब्राह्मणपूर्वकाः 13144009a तत् कथं नाद्रियेयं वै ईश्वरो ऽस्मीति पुत्रक 13144009c मा ते मन्युर् महाबाहो भवत्व् अत्र द्विजान् प्रति 13144010a ब्राह्मणो हि महद् भूतम् अस्मि&l लोके परत्र च 13144010c भस्म कुर्युर् जगद् इदं क्रुद्धाः प्रत्यक्षदर्शिनः 13144011a अन्यान् अपि सृजेयुश् च लोका&l लोकेश्वरांस् तथा 13144011c कथं तेषु न वर्तेय सम्यग् ज्ञानात् सुतेजसः 13144012a अवसन् मद्गृहे तात ब्राह्मणो हरिपिङ्गलः 13144012c चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् 13144012e दीर्घेभ्यश् च मनुष्येभ्यः प्रमाणाद् अधिको भुवि 13144013a स स्म संचरते लोकान् ये दिव्या ये च मानुषाः 13144013c इमा गाथा गायमानश् चत्वरेषु सभासु च 13144014a दुर्वाससं वासयेत् को ब्राह्मणं सत्कृतं गृहे 13144014c परिभाषां च मे श्रुत्वा को नु दद्यात् प्रतिश्रयम् 13144014e यो मां कश् चिद् वासयेत न स मां कोपयेद् इह 13144015a तं स्म नाद्रियते कश् चित् ततो ऽहं तम् अवासयम् 13144016a स स्म भुङ्क्ते सहस्राणां बहूनाम् अन्नम् एकदा 13144016c एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर् गृहान् 13144017a अकस्माच् च प्रहसति तथाकस्मात् प्ररोदिति 13144017c न चास्य वयसा तुल्यः पृथिव्याम् अभवत् तदा 13144018a सो ऽस्मदावसथं गत्वा शय्याश् चास्तरणानि च 13144018c कन्याश् चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् 13144019a अथ माम् अब्रवीद् भूयः स मुनिः संशितव्रतः 13144019c कृष्ण पायसम् इच्छामि भोक्तुम् इत्य् एव सत्वरः 13144020a सदैव तु मया तस्य चित्तज्ञेन गृहे जनः 13144020c सर्वाण्य् एवान्नपानानि भक्ष्याश् चोच्चावचास् तथा 13144020e भवन्तु सत्कृतानीति पूर्वम् एव प्रचोदितः 13144021a ततो ऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् 13144021c तद् भुक्त्वैव तु स क्षिप्रं ततो वचनम् अब्रवीत् 13144021e क्षिप्रम् अङ्गानि लिम्पस्व पायसेनेति स स्म ह 13144022a अविमृश्यैव च ततः कृतवान् अस्मि तत् तथा 13144022c तेनोच्छिष्टेन गात्राणि शिरश् चैवाभ्यमृक्षयम् 13144023a स ददर्श तदाभ्याशे मातरं ते शुभाननाम् 13144023c ताम् अपि स्मयमानः स पायसेनाभ्यलेपयत् 13144024a मुनिः पायसदिग्धाङ्गीं रथे तूर्णम् अयोजयत् 13144024c तम् आरुह्य रथं चैव निर्ययौ स गृहान् मम 13144025a अग्निवर्णो ज्वलन् धीमान् स द्विजो रथधुर्यवत् 13144025c प्रतोदेनातुदद् बालां रुक्मिणीं मम पश्यतः 13144026a न च मे स्तोकम् अप्य् आसीद् दुःखम् ईर्ष्याकृतं तदा 13144026c ततः स राजमार्गेण महता निर्ययौ बहिः 13144027a तद् दृष्ट्वा महद् आश्चर्यं दाशार्हा जातमन्यवः 13144027c तत्राजल्पन् मिथः के चित् समाभाष्य परस्परम् 13144028a ब्राह्मणा एव जायेरन् नान्यो वर्णः कथं चन 13144028c को ह्य् एनं रथम् आस्थाय जीवेद् अन्यः पुमान् इह 13144029a आशीविषविषं तीक्ष्णं ततस् तीक्ष्णतरं विषम् 13144029c ब्रह्माशीविषदग्धस्य नास्ति कश् चिच् चिकित्सकः 13144030a तस्मिन् व्रजति दुर्धर्षे प्रास्खलद् रुक्मिणी पथि 13144030c तां नामर्षयत श्रीमांस् ततस् तूर्णम् अचोदयत् 13144031a ततः परमसंक्रुद्धो रथात् प्रस्कन्द्य स द्विजः 13144031c पदातिर् उत्पथेनैव प्राधावद् दक्षिणामुखः 13144032a तम् उत्पथेन धावन्तम् अन्वधावं द्विजोत्तमम् 13144032c तथैव पायसादिग्धः प्रसीद भगवन्न् इति 13144033a ततो विलोक्य तेजस्वी ब्राह्मणो माम् उवाच ह 13144033c जितः क्रोधस् त्वया कृष्ण प्रकृत्यैव महाभुज 13144034a न ते ऽपराधम् इह वै दृष्टवान् अस्मि सुव्रत 13144034c प्रीतो ऽस्मि तव गोविन्द वृणु कामान् यथेप्सितान् 13144034e प्रसन्नस्य च मे तात पश्य व्युष्टिर् यथाविधा 13144035a यावद् एव मनुष्याणाम् अन्ने भावो भविष्यति 13144035c यथैवान्ने तथा तेषां त्वयि भावो भविष्यति 13144036a यावच् च पुण्या लोकेषु त्वयि कीर्तिर् भविष्यति 13144036c त्रिषु लोकेषु तावच् च वैशिष्ट्यं प्रतिपत्स्यसे 13144036e सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन 13144037a यत् ते भिन्नं च दग्धं च यच् च किं चिद् विनाशितम् 13144037c सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन 13144038a यावद् एतत् प्रलिप्तं ते गात्रेषु मधुसूदन 13144038c अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत 13144039a न तु पादतले लिप्ते कस्मात् ते पुत्रकाद्य वै 13144039c नैतन् मे प्रियम् इत्य् एव स मां प्रीतो ऽब्रवीत् तदा 13144039e इत्य् उक्तो ऽहं शरीरं स्वम् अपश्यं श्रीसमायुतम् 13144040a रुक्मिणीं चाब्रवीत् प्रीतः सर्वस्त्रीणां वरं यशः 13144040c कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने 13144041a न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि 13144041c स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णम् आराधयिष्यसि 13144042a षोडशानां सहस्राणां वधूनां केशवस्य ह 13144042c वरिष्ठा सहलोक्या च केशवस्य भविष्यसि 13144043a तव मातरम् इत्य् उक्त्वा ततो मां पुनर् अब्रवीत् 13144043c प्रस्थितः सुमहातेजा दुर्वासा वह्निवज् ज्वलन् 13144044a एषैव ते बुद्धिर् अस्तु ब्राह्मणान् प्रति केशव 13144044c इत्य् उक्त्वा स तदा पुत्र तत्रैवान्तरधीयत 13144045a तस्मिन्न् अन्तर्हिते चाहम् उपांशुव्रतम् आदिशम् 13144045c यत् किं चिद् ब्राह्मणो ब्रूयात् सर्वं कुर्याम् इति प्रभो 13144046a एतद् व्रतम् अहं कृत्वा मात्रा ते सह पुत्रक 13144046c ततः परमहृष्टात्मा प्राविशं गृहम् एव च 13144047a प्रविष्टमात्रश् च गृहे सर्वं पश्यामि तन् नवम् 13144047c यद् भिन्नं यच् च वै दग्धं तेन विप्रेण पुत्रक 13144048a ततो ऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् 13144048c अपूजयं च मनसा रौक्मिणेय द्विजं तदा 13144049a इत्य् अहं रौक्मिणेयस्य पृच्छतो भरतर्षभ 13144049c माहात्म्यं द्विजमुख्यस्य सर्वम् आख्यातवांस् तदा 13144050a तथा त्वम् अपि कौन्तेय ब्राह्मणान् सततं प्रभो 13144050c पूजयस्व महाभागान् वाग्भिर् दानैश् च नित्यदा 13144051a एवं व्युष्टिम् अहं प्राप्तो ब्राह्मणानां प्रसादजाम् 13144051c यच् च माम् आह भीष्मो ऽयं तत् सत्यं भरतर्षभ 13145001 युधिष्ठिर उवाच 13145001a दुर्वाससः प्रसादात् ते यत् तदा मधुसूदन 13145001c अवाप्तम् इह विज्ञानं तन् मे व्याख्यातुम् अर्हसि 13145002a महाभाग्यं च यत् तस्य नामानि च महात्मनः 13145002c तत्त्वतो ज्ञातुम् इच्छामि सर्वं मतिमतां वर 13145003 वासुदेव उवाच 13145003a हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने 13145003c यद् अवाप्तं महाराज श्रेयो यच् चार्जितं यशः 13145004a प्रयतः प्रातर् उत्थाय यद् अधीये विशां पते 13145004c प्राञ्जलिः शतरुद्रीयं तन् मे निगदतः शृणु 13145005a प्रजापतिस् तत् ससृजे तपसो ऽन्ते महातपाः 13145005c शंकरस् त्व् असृजत् तात प्रजाः स्थावरजङ्गमाः 13145006a नास्ति किं चित् परं भूतं महादेवाद् विशां पते 13145006c इह त्रिष्व् अपि लोकेषु भूतानां प्रभवो हि सः 13145007a न चैवोत्सहते स्थातुं कश् चिद् अग्रे महात्मनः 13145007c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 13145008a गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः 13145008c विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 13145009a घोरं च निनदं तस्य पर्जन्यनिनदोपमम् 13145009c श्रुत्वा विदीर्येद् धृदयं देवानाम् अपि संयुगे 13145010a यांश् च घोरेण रूपेण पश्येत् क्रुद्धः पिनाकधृक् 13145010c न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः 13145010e कुपिते सुखम् एधन्ते तस्मिन्न् अपि गुहागताः 13145011a प्रजापतेश् च दक्षस्य यजतो वितते क्रतौ 13145011c विव्याध कुपितो यज्ञं निर्भयस् तु भवस् तदा 13145011e धनुषा बाणम् उत्सृज्य सघोषं विननाद च 13145012a ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः 13145012c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 13145013a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 13145013c बभूवुर् अवशाः पार्थ विषेदुश् च सुरासुराः 13145014a आपश् चुक्षुभिरे चैव चकम्पे च वसुंधरा 13145014c व्यद्रवन् गिरयश् चापि द्यौः पफाल च सर्वशः 13145015a अन्धेन तमसा लोकाः प्रावृता न चकाशिरे 13145015c प्रनष्टा ज्योतिषां भाश् च सह सूर्येण भारत 13145016a भृशं भीतास् ततः शान्तिं चक्रुः स्वस्त्ययनानि च 13145016c ऋषयः सर्वभूतानाम् आत्मनश् च हितैषिणः 13145017a ततः सो ऽभ्यद्रवद् देवान् क्रुद्धो रौद्रपराक्रमः 13145017c भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् 13145018a पूषाणं चाभिदुद्राव परेण वपुषान्वितः 13145018c पुरोडाशं भक्षयतो दशनान् वै व्यशातयत् 13145019a ततः प्रणेमुर् देवास् ते वेपमानाः स्म शंकरम् 13145019c पुनश् च संदधे रुद्रो दीप्तं सुनिशितं शरम् 13145020a रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः 13145020c ततः प्रसादयाम् आसुः शर्वं ते विबुधोत्तमाः 13145021a जेपुश् च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः 13145021c संस्तूयमानस् त्रिदशैः प्रससाद महेश्वरः 13145022a रुद्रस्य भागं यज्ञे च विशिष्टं ते त्व् अकल्पयन् 13145022c भयेन त्रिदशा राजञ् शरणं च प्रपेदिरे 13145023a तेन चैवातिकोपेन स यज्ञः संधितो ऽभवत् 13145023c यद् यच् चापि हतं तत्र तत् तथैव प्रदीयते 13145024a असुराणां पुराण्य् आसंस् त्रीणि वीर्यवतां दिवि 13145024c आयसं राजतं चैव सौवर्णम् अपरं तथा 13145025a नाशकत् तानि मघवा भेत्तुं सर्वायुधैर् अपि 13145025c अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम् अर्दिताः 13145026a तत ऊचुर् महात्मानो देवाः सर्वे समागताः 13145026c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 13145026e जहि दैत्यान् सह पुरैर् लोकांस् त्रायस्व मानद 13145027a स तथोक्तस् तथेत्य् उक्त्वा विष्णुं कृत्वा शरोत्तमम् 13145027c शल्यम् अग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् 13145027e वेदान् कृत्वा धनुः सर्वाञ् ज्यां च सावित्रिम् उत्तमाम् 13145028a देवान् रथवरं कृत्वा विनियुज्य च सर्वशः 13145028c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 13145029a शरेणादित्यवर्णेन कालाग्निसमतेजसा 13145029c ते ऽसुराः सपुरास् तत्र दग्धा रुद्रेण भारत 13145030a तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः 13145030c उमा जिज्ञासमाना वै को ऽयम् इत्य् अब्रवीत् तदा 13145031a असूयतश् च शक्रस्य वज्रेण प्रहरिष्यतः 13145031c सवज्रं स्तम्भयाम् आस तं बाहुं परिघोपमम् 13145032a न संबुबुधिरे चैनं देवास् तं भुवनेश्वरम् 13145032c सप्रजापतयः सर्वे तस्मिन् मुमुहुर् ईश्वरे 13145033a ततो ध्यात्वाथ भगवान् ब्रह्मा तम् अमितौजसम् 13145033c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तम् उमापतिम् 13145034a ततः प्रसादयाम् आसुर् उमां रुद्रं च ते सुराः 13145034c बभूव स तदा बाहुर् बलहन्तुर् यथा पुरा 13145035a स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् 13145035c द्वारवत्यां मम गृहे चिरं कालम् उपावसत् 13145036a विप्रकारान् प्रयुङ्क्ते स्म सुबहून् मम वेश्मनि 13145036c तान् उदारतया चाहम् अक्षमं तस्य दुःसहम् 13145037a स देवेन्द्रश् च वायुश् च सो ऽश्विनौ स च विद्युतः 13145037c स चन्द्रमाः स चेशानः स सूर्यो वरुणश् च सः 13145038a स कालः सो ऽन्तको मृत्युः स तमो रात्र्यहानि च 13145038c मासार्धमासा ऋतवः संध्ये संवत्सरश् च सः 13145039a स धाता स विधाता च विश्वकर्मा स सर्ववित् 13145039c नक्षत्राणि दिशश् चैव प्रदिशो ऽथ ग्रहास् तथा 13145039e विश्वमूर्तिर् अमेयात्मा भगवान् अमितद्युतिः 13145040a एकधा च द्विधा चैव बहुधा च स एव च 13145040c शतधा सहस्रधा चैव तथा शतसहस्रधा 13145041a ईदृशः स महादेवो भूयश् च भगवान् अतः 13145041c न हि शक्या गुणा वक्तुम् अपि वर्षशतैर् अपि 13146001 वासुदेव उवाच 13146001a युधिष्ठिर महाबाहो महाभाग्यं महात्मनः 13146001c रुद्राय बहुरूपाय बहुनाम्ने निबोध मे 13146002a वदन्त्य् अग्निं महादेवं तथा स्थाणुं महेश्वरम् 13146002c एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा 13146003a द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः 13146003c घोराम् अन्यां शिवाम् अन्यां ते तनू बहुधा पुनः 13146004a उग्रा घोरा तनूर् यास्य सो ऽग्निर् विद्युत् स भास्करः 13146004c शिवा सौम्या च या तस्य धर्मस् त्व् आपो ऽथ चन्द्रमाः 13146005a आत्मनो ऽर्धं तु तस्याग्निर् उच्यते भरतर्षभ 13146005c ब्रह्मचर्यं चरत्य् एष शिवा यास्य तनुस् तथा 13146006a यास्य घोरतमा मूर्तिर् जगत् संहरते तया 13146006c ईश्वरत्वान् महत्त्वाच् च महेश्वर इति स्मृतः 13146007a यन् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् 13146007c मांसशोणितमज्जादो यत् ततो रुद्र उच्यते 13146008a देवानां सुमहान् यच् च यच् चास्य विषयो महान् 13146008c यच् च विश्वं महत् पाति महादेवस् ततः स्मृतः 13146009a समेधयति यन् नित्यं सर्वार्थान् सर्वकर्मभिः 13146009c शिवम् इच्छन् मनुष्याणां तस्माद् एष शिवः स्मृतः 13146010a दहत्य् ऊर्ध्वं स्थितो यच् च प्राणोत्पत्तिः स्थितिश् च यत् 13146010c स्थिरलिङ्गश् च यन् नित्यं तस्मात् स्थाणुर् इति स्मृतः 13146011a यद् अस्य बहुधा रूपं भूतं भव्यं भवत् तथा 13146011c स्थावरं जङ्गमं चैव बहुरूपस् ततः स्मृतः 13146012a धूम्रं रूपं च यत् तस्य धूर्जटीत्य् अत उच्यते 13146012c विश्वे देवाश् च यत् तस्मिन् विश्वरूपस् ततः स्मृतः 13146013a सहस्राक्षो ऽयुताक्षो वा सर्वतोक्षिमयो ऽपि वा 13146013c चक्षुषः प्रभवस् तेजो नास्त्य् अन्तो ऽथास्य चक्षुषाम् 13146014a सर्वथा यत् पशून् पाति तैश् च यद् रमते पुनः 13146014c तेषाम् अधिपतिर् यच् च तस्मात् पशुपतिः स्मृतः 13146015a नित्येन ब्रह्मचर्येण लिङ्गम् अस्य यदा स्थितम् 13146015c महयन्त्य् अस्य लोकाश् च महेश्वर इति स्मृतः 13146016a विग्रहं पूजयेद् यो वै लिङ्गं वापि महात्मनः 13146016c लिङ्गं पूजयिता नित्यं महतीं श्रियम् अश्नुते 13146017a ऋषयश् चापि देवाश् च गन्धर्वाप्सरसस् तथा 13146017c लिङ्गम् एवार्चयन्ति स्म यत् तद् ऊर्ध्वं समास्थितम् 13146018a पूज्यमाने ततस् तस्मिन् मोदते स महेश्वरः 13146018c सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः 13146019a एष एव श्मशानेषु देवो वसति नित्यशः 13146019c यजन्ते तं जनास् तत्र वीरस्थाननिषेविणम् 13146020a विषमस्थः शरीरेषु स मृत्युः प्राणिनाम् इह 13146020c स च वायुः शरीरेषु प्राणो ऽपानः शरीरिणाम् 13146021a तस्य घोराणि रूपाणि दीप्तानि च बहूनि च 13146021c लोके यान्य् अस्य पूज्यन्ते विप्रास् तानि विदुर् बुधाः 13146022a नामधेयानि वेदेषु बहून्य् अस्य यथार्थतः 13146022c निरुच्यन्ते महत्त्वाच् च विभुत्वात् कर्मभिस् तथा 13146023a वेदे चास्य विदुर् विप्राः शतरुद्रीयम् उत्तमम् 13146023c व्यासाद् अनन्तरं यच् चाप्य् उपस्थानं महात्मनः 13146024a प्रदाता सर्वलोकानां विश्वं चाप्य् उच्यते महत् 13146024c ज्येष्ठभूतं वदन्त्य् एनं ब्राह्मणा ऋषयो ऽपरे 13146025a प्रथमो ह्य् एष देवानां मुखाद् अग्निर् अजायत 13146025c ग्रहैर् बहुविधैः प्राणान् संरुद्धान् उत्सृजत्य् अपि 13146026a स मोचयति पुण्यात्मा शरण्यः शरणागतान् 13146026c आयुर् आरोग्यम् ऐश्वर्यं वित्तं कामांश् च पुष्कलान् 13146027a स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः 13146027c शक्रादिषु च देवेषु तस्य चैश्वर्यम् उच्यते 13146028a स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे 13146028c ऐश्वर्याच् चैव कामानाम् ईश्वरः पुनर् उच्यते 13146029a महेश्वरश् च लोकानां महताम् ईश्वरश् च सः 13146029c बहुभिर् विविधै रूपैर् विश्वं व्याप्तम् इदं जगत् 13146029e तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम् 13147001 वैशंपायन उवाच 13147001a इत्य् उक्तवति वाक्यं तु कृष्णे देवकिनन्दने 13147001c भीष्मं शांतनवं भूयः पर्यपृच्छद् युधिष्ठिरः 13147002a निर्णये वा महाबुद्धे सर्वधर्मभृतां वर 13147002c प्रत्यक्षम् आगमो वेति किं तयोः कारणं भवेत् 13147003 भीष्म उवाच 13147003a नास्त्य् अत्र संशयः कश् चिद् इति मे वर्तते मतिः 13147003c शृणु वक्ष्यामि ते प्राज्ञ सम्यक् त्वम् अनुपृच्छसि 13147004a संशयः सुगमो राजन् निर्णयस् त्व् अत्र दुर्गमः 13147004c दृष्टं श्रुतम् अनन्तं हि यत्र संशयदर्शनम् 13147005a प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः 13147005c नास्तीत्य् एवं व्यवस्यन्ति सत्यं संशयम् एव च 13147005e तद् अयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः 13147006a अथ चेन् मन्यसे चैकं कारणं किं भवेद् इति 13147006c शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च 13147006e प्राणयात्राम् अनेकां च कल्पयानेन भारत 13147007a तत्परेणैव नान्येन शक्यं ह्य् एतत् तु कारणम् 13147007c हेतूनाम् अन्तम् आसाद्य विपुलं ज्ञानम् उत्तमम् 13147007e ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते 13147008a तत्त्वेनागमनं राजन् हेत्वन्तगमनं तथा 13147008c अग्राह्यम् अनिबद्धं च वाचः संपरिवर्जनम् 13147009 युधिष्ठिर उवाच 13147009a प्रत्यक्षं लोकतः सिद्धं लोकाश् चागमपूर्वकाः 13147009c शिष्टाचारो बहुविधो ब्रूहि तन् मे पितामह 13147010 भीष्म उवाच 13147010a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 13147010c संस्था यत्नैर् अपि कृता कालेन परिभिद्यते 13147011a अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 13147011c ततस् तैर् भिद्यते वृत्तं शृणु चैव युधिष्ठिर 13147012a अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः 13147012c धर्मविद्वेषिणो मन्दा इत्य् उक्तस् तेषु संशयः 13147013a अतृप्यन्तस् तु साधूनां य एवागमबुद्धयः 13147013c परम् इत्य् एव संतुष्टास् तान् उपास्स्व च पृच्छ च 13147014a कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ 13147014c धर्म इत्य् एव संबुद्धास् तान् उपास्स्व च पृच्छ च 13147015a न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः 13147015c आचारः कारणं चैव धर्मश् चैव त्रयं पुनः 13147016 युधिष्ठिर उवाच 13147016a पुनर् एवेह मे बुद्धिः संशये परिमुह्यते 13147016c अपारे मार्गमाणस्य परं तीरम् अपश्यतः 13147017a वेदाः प्रत्यक्षम् आचारः प्रमाणं तत् त्रयं यदि 13147017c पृथक्त्वं लभ्यते चैषां धर्मश् चैकस् त्रयं कथम् 13147018 भीष्म उवाच 13147018a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 13147018c यद्य् एवं मन्यसे राजंस् त्रिधा धर्मविचारणा 13147019a एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् 13147019c पृथक्त्वे चैव मे बुद्धिस् त्रयाणाम् अपि वै तथा 13147020a उक्तो मार्गस् त्रयाणां च तत् तथैव समाचर 13147020c जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् 13147021a सदैव भरतश्रेष्ठ मा ते भूद् अत्र संशयः 13147021c अन्धो जड इवाशङ्को यद् ब्रवीमि तद् आचर 13147022a अहिंसा सत्यम् अक्रोधो दानम् एतच् चतुष्टयम् 13147022c अजातशत्रो सेवस्व धर्म एष सनातनः 13147023a ब्राह्मणेषु च वृत्तिर् या पितृपैतामहोचिता 13147023c ताम् अन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः 13147024a प्रमाणम् अप्रमाणं वै यः कुर्याद् अबुधो नरः 13147024c न स प्रमाणताम् अर्हो विवादजननो हि सः 13147025a ब्राह्मणान् एव सेवस्व सत्कृत्य बहुमन्य च 13147025c एतेष्व् एव त्व् इमे लोकाः कृत्स्ना इति निबोध तान् 13148001 युधिष्ठिर उवाच 13148001a ये च धर्मम् असूयन्ति ये चैनं पर्युपासते 13148001c ब्रवीतु भगवान् एतत् क्व ते गच्छन्ति तादृशाः 13148002 भीष्म उवाच 13148002a रजसा तमसा चैव समवस्तीर्णचेतसः 13148002c नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः 13148003a ये तु धर्मं महाराज सततं पर्युपासते 13148003c सत्यार्जवपराः सन्तस् ते वै स्वर्गभुजो नराः 13148004a धर्म एव रतिस् तेषाम् आचार्योपासनाद् भवेत् 13148004c देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते 13148005a मनुष्या यदि वा देवाः शरीरम् उपताप्य वै 13148005c धर्मिणः सुखम् एधन्ते लोभद्वेषविवर्जिताः 13148006a प्रथमं ब्रह्मणः पुत्रं धर्मम् आहुर् मनीषिणः 13148006c धर्मिणः पर्युपासन्ते फलं पक्वम् इवाशयः 13148007 युधिष्ठिर उवाच 13148007a असतां कीदृशं रूपं साधवः किं च कुर्वते 13148007c ब्रवीतु मे भवान् एतत् सन्तो ऽसन्तश् च कीदृशाः 13148008 भीष्म उवाच 13148008a दुराचाराश् च दुर्धर्षा दुर्मुखाश् चाप्य् असाधवः 13148008c साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् 13148009a राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः 13148009c नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः 13148010a पञ्चानाम् अशनं दत्त्वा शेषम् अश्नन्ति साधवः 13148010c न जल्पन्ति च भुञ्जाना न निद्रान्त्य् आर्द्रपाणयः 13148011a चित्रभानुम् अनड्वाहं देवं गोष्ठं चतुष्पथम् 13148011c ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् 13148012a वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च 13148012c ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते 13148013a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 13148013c तथा शरणकामानां गोप्ता स्यात् स्वागतप्रदः 13148014a सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् 13148014c नान्तरा भोजनं दृष्टम् उपवासविधिर् हि सः 13148015a होमकाले यथा वह्निः कालम् एव प्रतीक्षते 13148015c ऋतुकाले तथा नारी ऋतुम् एव प्रतीक्षते 13148015e न चान्यां गच्छते यस् तु ब्रह्मचर्यं हि तत् स्मृतम् 13148016a अमृतं ब्राह्मणा गाव इत्य् एतत् त्रयम् एकतः 13148016c तस्माद् गोब्राह्मणं नित्यम् अर्चयेत यथाविधि 13148017a यजुषा संस्कृतं मांसम् उपभुञ्जन् न दुष्यति 13148017c पृष्ठमांसं वृथामांसं पुत्रमांसं च तत् समम् 13148018a स्वदेशे परदेशे वाप्य् अतिथिं नोपवासयेत् 13148018c कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् 13148019a गुरुभ्य आसनं देयम् अभिवाद्याभिपूज्य च 13148019c गुरून् अभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया 13148020a वृद्धान् नातिवदेज् जातु न च संप्रेषयेद् अपि 13148020c नासीनः स्यात् स्थितेष्व् एवम् आयुर् अस्य न रिष्यते 13148021a न नग्नाम् ईक्षते नारीं न विद्वान् पुरुषान् अपि 13148021c मैथुनं सततं गुप्तम् आहारं च समाचरेत् 13148022a तीर्थानां गुरवस् तीर्थं शुचीनां हृदयं शुचि 13148022c दर्शनानां परं ज्ञानं संतोषः परमं सुखम् 13148023a सायं प्रातश् च वृद्धानां शृणुयात् पुष्कला गिरः 13148023c श्रुतम् आप्नोति हि नरः सततं वृद्धसेवया 13148024a स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् 13148024c यच्छेद् वाङ्मनसी नित्यम् इन्द्रियाणां च विभ्रमम् 13148025a संस्कृतं पायसं नित्यं यवागूं कृसरं हविः 13148025c अष्टकाः पितृदैवत्या वृद्धानाम् अभिपूजनम् 13148026a श्मश्रुकर्मणि मङ्गल्यं क्षुतानाम् अभिनन्दनम् 13148026c व्याधितानां च सर्वेषाम् आयुषः प्रतिनन्दनम् 13148027a न जातु त्वम् इति ब्रूयाद् आपन्नो ऽपि महत्तरम् 13148027c त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते 13148027e अवराणां समानानां शिष्याणां च समाचरेत् 13148028a पापम् आचक्षते नित्यं हृदयं पापकर्मिणाम् 13148028c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 13148029a ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्य् असाधवः 13148029c न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः 13148029e पापेनाभिहतः पापः पापम् एवाभिजायते 13148030a यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते 13148030c धर्मेणापिहितं पापं धर्मम् एवाभिवर्धयेत् 13148031a यथा लवणम् अम्भोभिर् आप्लुतं प्रविलीयते 13148031c प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति 13148032a तस्मात् पापं न गूहेत गूहमानं विवर्धते 13148032c कृत्वा तु साधुष्व् आख्येयं ते तत् प्रशमयन्त्य् उत 13148033a आशया संचितं द्रव्यं यत् काले नोपभुज्यते 13148033c अन्ये चैतत् प्रपद्यन्ते वियोगे तस्य देहिनः 13148034a मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः 13148034c तस्मात् सर्वाणि भूतानि धर्मम् एव समासते 13148035a एक एव चरेद् धर्मं न धर्मध्वजिको भवेत् 13148035c धर्मवाणिजका ह्य् एते ये धर्मम् उपभुञ्जते 13148036a अर्चेद् देवान् अदम्भेन सेवेतामायया गुरून् 13148036c निधिं निदध्यात् पारत्र्यं यात्रार्थं दानशब्दितम् 13149001 युधिष्ठिर उवाच 13149001a नाभागधेयः प्राप्नोति धनं सुबलवान् अपि 13149001c भागधेयान्वितस् त्व् अर्थान् कृशो बालश् च विन्दति 13149002a नालाभकाले लभते प्रयत्ने ऽपि कृते सति 13149002c लाभकाले ऽप्रयत्नेन लभते विपुलं धनम् 13149002e कृतयत्नाफलाश् चैव दृश्यन्ते शतशो नराः 13149003a यदि यत्नो भवेन् मर्त्यः स सर्वं फलम् आप्नुयात् 13149003c नालभ्यं चोपलभ्येत नृणां भरतसत्तम 13149004a यदा प्रयत्नं कृतवान् दृश्यते ह्य् अफलो नरः 13149004c मार्गन् नयशतैर् अर्थान् अमार्गंश् चापरः सुखी 13149005a अकार्यम् असकृत् कृत्वा दृश्यन्ते ह्य् अधना नराः 13149005c धनयुक्तास् त्व् अधर्मस्था दृश्यन्ते चापरे जनाः 13149006a अधीत्य नीतिं यस्माच् च नीतियुक्तो न दृश्यते 13149006c अनभिज्ञश् च साचिव्यं गमितः केन हेतुना 13149006e विद्यायुक्तो ह्य् अविद्यश् च धनवान् दुर्गतस् तथा 13149007a यदि विद्याम् उपाश्रित्य नरः सुखम् अवाप्नुयात् 13149007c न विद्वान् विद्यया हीनं वृत्त्यर्थम् उपसंश्रयेत् 13149008a यथा पिपासां जयति पुरुषः प्राप्य वै जलम् 13149008c दृष्टार्थो विद्ययाप्य् एवम् अविद्यां प्रजहेन् नरः 13149009a नाप्राप्तकालो म्रियते विद्धः शरशतैर् अपि 13149009c तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति 13149010 भीष्म उवाच 13149010a ईहमानः समारम्भान् यदि नासादयेद् धनम् 13149010c उग्रं तपः समारोहेन् न ह्य् अनुप्तं प्ररोहति 13149011a दानेन भोगी भवति मेधावी वृद्धसेवया 13149011c अहिंसया च दीर्घायुर् इति प्राहुर् मनीषिणः 13149012a तस्माद् दद्यान् न याचेत पूजयेद् धार्मिकान् अपि 13149012c स्वाभाषी प्रियकृच् छुद्धः सर्वसत्त्वाविहिंसकः 13149013a यदा प्रमाणप्रभवः स्वभावश् च सुखासुखे 13149013c मशकीटपिपीलानां स्थिरो भव युधिष्ठिर 13150001 भीष्म उवाच 13150001a कार्यते यच् च क्रियते सच् चासच् च कृतं ततः 13150001c तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् 13150002a काल एवात्र कालेन निग्रहानुग्रहौ ददत् 13150002c बुद्धिम् आविश्य भूतानां धर्मार्थेषु प्रवर्तते 13150003a यदा त्व् अस्य भवेद् बुद्धिर् धर्म्या चार्थप्रदर्शिनी 13150003c तदाश्वसीत धर्मात्मादृढबुद्धिर् न विश्वसेत् 13150004a एतावन्मात्रम् एतद् धि भूतानां प्राज्ञलक्षणम् 13150004c कालयुक्तो ऽप्य् उभयविच् छेषम् अर्थं समाचरेत् 13150005a यथा ह्य् उपस्थितैश्वर्याः पूजयन्ते नरा नरान् 13150005c एवम् एवात्मनात्मानं पूजयन्तीह धार्मिकाः 13150006a न ह्य् अधर्मतया धर्मं दद्यात् कालः कथं चन 13150006c तस्माद् विशुद्धम् आत्मानं जानीयाद् धर्मचारिणम् 13150007a स्प्रष्टुम् अप्य् असमर्थो हि ज्वलन्तम् इव पावकम् 13150007c अधर्मः सततो धर्मं कालेन परिरक्षितम् 13150008a कार्याव् एतौ हि कालेन धर्मो हि विजयावहः 13150008c त्रयाणाम् अपि लोकानाम् आलोककरणो भवेत् 13150009a तत्र कश् चिन् नयेत् प्राज्ञो गृहीत्वैव करे नरम् 13150009c उह्यमानः स धर्मेण धर्मे बहुभयच्छले 13151001 युधिष्ठिर उवाच 13151001a किं श्रेयः पुरुषस्येह किं कुर्वन् सुखम् एधते 13151001c विपाप्मा च भवेत् केन किं वा कल्मषनाशनम् 13151002 भीष्म उवाच 13151002a अयं दैवतवंशो वै ऋषिवंशसमन्वितः 13151002c द्विसंध्यं पठितः पुत्र कल्मषापहरः परः 13151003a देवासुरगुरुर् देवः सर्वभूतनमस्कृतः 13151003c अचिन्त्यो ऽथाप्य् अनिर्देश्यः सर्वप्राणो ह्य् अयोनिजः 13151004a पितामहो जगन्नाथः सावित्री ब्रह्मणः सती 13151004c वेदभूर् अथ कर्ता च विष्णुर् नारायणः प्रभुः 13151005a उमापतिर् विरूपाक्षः स्कन्दः सेनापतिस् तथा 13151005c विशाखो हुतभुग् वायुश् चन्द्रादित्यौ प्रभाकरौ 13151006a शक्रः शचीपतिर् देवो यमो धूमोर्णया सह 13151006c वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः 13151007a सौम्या गौः सुरभिर् देवी विश्रवाश् च महान् ऋषिः 13151007c षट्कालः सागरो गङ्गा स्रवन्त्यो ऽथ मरुद्गणाः 13151008a वालखिल्यास् तपःसिद्धाः कृष्णद्वैपायनस् तथा 13151008c नारदः पर्वतश् चैव विश्वावसुर् हहाहुहूः 13151009a तुम्बरुश् चित्रसेनश् च देवदूतश् च विश्रुतः 13151009c देवकन्या महाभागा दिव्याश् चाप्सरसां गणाः 13151010a उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा 13151010c विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा 13151011a आदित्या वसवो रुद्राः साश्विनः पितरो ऽपि च 13151011c धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः 13151012a शर्वर्यो दिवसाश् चैव मारीचः कश्यपस् तथा 13151012c शुक्रो बृहस्पतिर् भौमो बुधो राहुः शनैश्चरः 13151013a नक्षत्राण्य् ऋतवश् चैव मासाः संध्याः सवत्सराः 13151013c वैनतेयाः समुद्राश् च कद्रुजाः पन्नगास् तथा 13151014a शतद्रूश् च विपाशा च चन्द्रभागा सरस्वती 13151014c सिन्धुश् च देविका चैव पुष्करं तीर्थम् एव च 13151015a गङ्गा महानदी चैव कपिला नर्मदा तथा 13151015c कम्पुना च विशल्या च करतोयाम्बुवाहिनी 13151016a सरयूर् गण्डकी चैव लोहित्यश् च महानदः 13151016c ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा 13151017a गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा 13151017c दृषद्वती च कावेरी वंक्षुर् मन्दाकिनी तथा 13151018a प्रयागं च प्रभासं च पुण्यं नैमिषम् एव च 13151018c तच् च विश्वेश्वरस्थानं यत्र तद् विमलं सरः 13151019a पुण्यतीर्थैश् च कलिलं कुरुक्षेत्रं प्रकीर्तितम् 13151019c सिन्धूत्तमं तपोदानं जम्बूमार्गम् अथापि च 13151020a हिरण्वती वितस्ता च तथैवेक्षुमती नदी 13151020c वेदस्मृतिर् वैदसिनी मलवासाश् च नद्य् अपि 13151021a भूमिभागास् तथा पुण्या गङ्गाद्वारम् अथापि च 13151021c ऋषिकुल्यास् तथा मेध्या नदी चित्रपथा तथा 13151022a कौशिकी यमुना सीता तथा चर्मण्वती नदी 13151022c नदी भीमरथी चैव बाहुदा च महानदी 13151022e महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती 13151023a नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् 13151023c गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर् वृतम् 13151024a तथा देवनदी पुण्या सरश् च ब्रह्मनिर्मितम् 13151024c पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् 13151025a हिमवान् पर्वतश् चैव दिव्यौषधिसमन्वितः 13151025c विन्ध्यो धातुविचित्राङ्गस् तीर्थवान् औषधान्वितः 13151026a मेरुर् महेन्द्रो मलयः श्वेतश् च रजताचितः 13151026c शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस् तथा 13151027a चित्रकूटो ऽञ्जनाभश् च पर्वतो गन्धमादनः 13151027c पुण्यः सोमगिरिश् चैव तथैवान्ये महीधराः 13151027e दिशश् च विदिशश् चैव क्षितिः सर्वे महीरुहाः 13151028a विश्वेदेवा नभश् चैव नक्षत्राणि ग्रहास् तथा 13151028c पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया 13151029a कीर्तयानो नरो ह्य् एतान् मुच्यते सर्वकिल्बिषैः 13151029c स्तुवंश् च प्रतिनन्दंश् च मुच्यते सर्वतो भयात् 13151029e सर्वसंकरपापेभ्यो देवतास्तवनन्दकः 13151030a देवतानन्तरं विप्रांस् तपःसिद्धांस् तपोधिकान् 13151030c कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान् 13151031a यवक्रीतो ऽथ रैभ्यश् च कक्षीवान् औशिजस् तथा 13151031c भृग्वङ्गिरास् तथा कण्वो मेधातिथिर् अथ प्रभुः 13151031e बर्ही च गुणसंपन्नः प्राचीं दिशम् उपाश्रिताः 13151032a भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस् तथा 13151032c मुमुचुश् च महाभागः स्वस्त्यात्रेयश् च वीर्यवान् 13151033a मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 13151033c दृढायुश् चोर्ध्वबाहुश् च विश्रुताव् ऋषिसत्तमौ 13151034a पश्चिमां दिशम् आश्रित्य य एधन्ते निबोध तान् 13151034c उषद्गुः सह सोदर्यैः परिव्याधश् च वीर्यवान् 13151035a ऋषिर् दीर्घतमाश् चैव गौतमः कश्यपस् तथा 13151035c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 13151035e अत्रेः पुत्रश् च धर्मात्मा तथा सारस्वतः प्रभुः 13151036a उत्तरां दिशम् आश्रित्य य एधन्ते निबोध तान् 13151036c अत्रिर् वसिष्ठः शक्तिश् च पाराशर्यश् च वीर्यवान् 13151037a विश्वामित्रो भरद्वाजो जमदग्निस् तथैव च 13151037c ऋचीकपौत्रो रामश् च ऋषिर् औद्दालकिस् तथा 13151038a श्वेतकेतुः कोहलश् च विपुलो देवलस् तथा 13151038c देवशर्मा च धौम्यश् च हस्तिकाश्यप एव च 13151039a लोमशो नाचिकेतश् च लोमहर्षण एव च 13151039c ऋषिर् उग्रश्रवाश् चैव भार्गवश् च्यवनस् तथा 13151040a एष वै समवायस् ते ऋषिदेवसमन्वितः 13151040c आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः 13151041a नृगो ययातिर् नहुषो यदुः पूरुश् च वीर्यवान् 13151041c धुन्धुमारो दिलीपश् च सगरश् च प्रतापवान् 13151042a कृशाश्वो यौवनाश्वश् च चित्राश्वः सत्यवांस् तथा 13151042c दुःषन्तो भरतश् चैव चक्रवर्ती महायशाः 13151043a यवनो जनकश् चैव तथा दृढरथो नृपः 13151043c रघुर् नरवरश् चैव तथा दशरथो नृपः 13151044a रामो राक्षसहा वीरः शशबिन्दुर् भगीरथः 13151044c हरिश्चन्द्रो मरुत्तश् च जह्नुर् जाह्नविसेविता 13151045a महोदयो ह्य् अलर्कश् च ऐलश् चैव नराधिपः 13151045c करंधमो नरश्रेष्ठः कध्मोरश् च नराधिपः 13151046a दक्षो ऽम्बरीषः कुकुरो रवतश् च महायशाः 13151046c मुचुकुन्दश् च राजर्षिर् मित्रभानुः प्रियंकरः 13151047a त्रसदस्युस् तथा राजा श्वेतो राजर्षिसत्तमः 13151047c महाभिषश् च विख्यातो निमिराजस् तथाष्टकः 13151048a आयुः क्षुपश् च राजर्षिः कक्षेयुश् च नराधिपः 13151048c शिबिर् औशीनरश् चैव गयश् चैव नराधिपः 13151049a प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः 13151049c ऐलो नलश् च राजर्षिर् मनुश् चैव प्रजापतिः 13151050a हविध्रश् च पृषध्रश् च प्रतीपः शंतनुस् तथा 13151050c कक्षसेनश् च राजर्षिर् ये चान्ये नानुकीर्तिताः 13151051a मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः 13151051c ध्रुवो जयो मे नित्यं स्यात् परत्र च परा गतिः 13152001 वैशंपायन उवाच 13152001a तूष्णींभूते तदा भीष्मे पटे चित्रम् इवार्पितम् 13152001c मुहूर्तम् इव च ध्यात्वा व्यासः सत्यवतीसुतः 13152001e नृपं शयानं गाङ्गेयम् इदम् आह वचस् तदा 13152002a राजन् प्रकृतिम् आपन्नः कुरुराजो युधिष्ठिरः 13152002c सहितो भ्रातृभिः सर्वैः पार्थिवैश् चानुयायिभिः 13152003a उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता 13152003c तम् इमं पुरयानाय त्वम् अनुज्ञातुम् अर्हसि 13152004a एवम् उक्तो भगवता व्यासेन पृथिवीपतिः 13152004c युधिष्ठिरं सहामात्यम् अनुजज्ञे नदीसुतः 13152005a उवाच चैनं मधुरं ततः शांतनवो नृपः 13152005c प्रविशस्व पुरं राजन् व्येतु ते मानसो ज्वरः 13152006a यजस्व विविधैर् यज्ञैर् बह्वन्नैः स्वाप्तदक्षिणैः 13152006c ययातिर् इव राजेन्द्र श्रद्धादमपुरःसरः 13152007a क्षत्रधर्मरतः पार्थ pitqn देवांश् च तर्पय 13152007c श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः 13152008a रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय 13152008c सुहृदः फलसत्कारैर् अभ्यर्चय यथार्हतः 13152009a अनु त्वां तात जीवन्तु मित्राणि सुहृदस् तथा 13152009c चैत्यस्थाने स्थितं वृक्षं फलवन्तम् इव द्विजाः 13152010a आगन्तव्यं च भवता समये मम पार्थिव 13152010c विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे 13152011a तथेत्य् उक्त्वा तु कौन्तेयः सो ऽभिवाद्य पितामहम् 13152011c प्रययौ सपरीवारो नगरं नागसाह्वयम् 13152012a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् 13152012c सह तैर् ऋषिभिः सर्वैर् भ्रातृभिः केशवेन च 13152013a पौरजानपदैश् चैव मन्त्रिवृद्धैश् च पार्थिवः 13152013c प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् 13153001 वैशंपायन उवाच 13153001a ततः कुन्तीसुतो राजा पौरजानपदं जनम् 13153001c पूजयित्वा यथान्यायम् अनुजज्ञे गृहान् प्रति 13153002a सान्त्वयाम् आस नारीश् च हतवीरा हतेश्वराः 13153002c विपुलैर् अर्थदानैश् च तदा पाण्डुसुतो नृपः 13153003a सो ऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः 13153003c अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस् तदा 13153004a द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश् च सर्वशः 13153004c प्रतिगृह्याशिषो मुख्यास् तदा धर्मभृतां वरः 13153005a उषित्वा शर्वरीः श्रीमान् पञ्चाशन् नगरोत्तमे 13153005c समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः 13153006a स निर्ययौ गजपुराद् याजकैः परिवारितः 13153006c दृष्ट्वा निवृत्तम् आदित्यं प्रवृत्तं चोत्तरायणम् 13153007a घृतं माल्यं च गन्धांश् च क्षौमाणि च युधिष्ठिरः 13153007c चन्दनागरुमुख्यानि तथा कालागरूणि च 13153008a प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै 13153008c माल्यानि च महार्हाणि रत्नानि विविधानि च 13153009a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् 13153009c मातरं च पृथां धीमान् bhrAtqMz च पुरुषर्षभः 13153010a जनार्दनेनानुगतो विदुरेण च धीमता 13153010c युयुत्सुना च कौरव्यो युयुधानेन चाभिभो 13153011a महता राजभोग्येन परिबर्हेण संवृतः 13153011c स्तूयमानो महाराज भीष्मस्याग्नीन् अनुव्रजन् 13153012a निश्चक्राम पुरात् तस्माद् यथा देवपतिस् तथा 13153012c आससाद कुरुक्षेत्रे ततः शांतनवं नृपम् 13153013a उपास्यमानं व्यासेन पाराशर्येण धीमता 13153013c नारदेन च राजर्षे देवलेनासितेन च 13153014a हतशिष्टैर् नृपैश् चान्यैर् नानादेशसमागतैः 13153014c रक्षिभिश् च महात्मानं रक्ष्यमाणं समन्ततः 13153015a शयानं वीरशयने ददर्श नृपतिस् ततः 13153015c ततो रथाद् अवारोहद् भ्रातृभिः सह धर्मराट् 13153016a अभिवाद्याथ कौन्तेयः पितामहम् अरिंदमम् 13153016c द्वैपायनादीन् विप्रांश् च तैश् च प्रत्यभिनन्दितः 13153017a ऋत्विग्भिर् ब्रह्मकल्पैश् च भ्रातृभिश् च सहाच्युतः 13153017c आसाद्य शरतल्पस्थम् ऋषिभिः परिवारितम् 13153018a अब्रवीद् भरतश्रेष्ठं धर्मराजो युधिष्ठिरः 13153018c भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् 13153019a युधिष्ठिरो ऽहं नृपते नमस् ते जाह्नवीसुत 13153019c शृणोषि चेन् महाबाहो ब्रूहि किं करवाणि ते 13153020a प्राप्तो ऽस्मि समये राजन्न् अग्नीन् आदाय ते विभो 13153020c आचार्या ब्राह्मणाश् चैव ऋत्विजो भ्रातरश् च मे 13153021a पुत्रश् च ते महातेजा धृतराष्ट्रो जनेश्वरः 13153021c उपस्थितः सहामात्यो वासुदेवश् च वीर्यवान् 13153022a हतशिष्टाश् च राजानः सर्वे च कुरुजाङ्गलाः 13153022c तान् पश्य कुरुशार्दूल समुन्मीलय लोचने 13153023a यच् चेह किं चित् कर्तव्यं तत् सर्वं प्रापितं मया 13153023c यथोक्तं भवता काले सर्वम् एव च तत् कृतम् 13153024a एवम् उक्तस् तु गाङ्गेयः कुन्तीपुत्रेण धीमता 13153024c ददर्श भारतान् सर्वान् स्थितान् संपरिवार्य तम् 13153025a ततश् चलवलिर् भीष्मः प्रगृह्य विपुलं भुजम् 13153025c ओघमेघस्वनो वाग्मी काले वचनम् अब्रवीत् 13153026a दिष्ट्या प्राप्तो ऽसि कौन्तेय सहामात्यो युधिष्ठिर 13153026c परिवृत्तो हि भगवान् सहस्रांशुर् दिवाकरः 13153027a अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः 13153027c शरेषु निशिताग्रेषु यथा वर्षशतं तथा 13153028a माघो ऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर 13153028c त्रिभागशेषः पक्षो ऽयं शुक्लो भवितुम् अर्हति 13153029a एवम् उक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् 13153029c धृतराष्ट्रम् अथामन्त्र्य काले वचनम् अब्रवीत् 13153030a राजन् विदितधर्मो ऽसि सुनिर्णीतार्थसंशयः 13153030c बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः 13153031a वेदशास्त्राणि सर्वाणि धर्मांश् च मनुजेश्वर 13153031c वेदांश् च चतुरः साङ्गान् निखिलेनावबुध्यसे 13153032a न शोचितव्यं कौरव्य भवितव्यं हि तत् तथा 13153032c श्रुतं देवरहस्यं ते कृष्णद्वैपायनाद् अपि 13153033a यथा पाण्डोः सुता राजंस् तथैव तव धर्मतः 13153033c तान् पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् 13153034a धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव 13153034c आनृशंस्यपरं ह्य् एनं जानामि गुरुवत्सलम् 13153035a तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः 13153035c ईर्ष्याभिभूता दुर्वृत्तास् तान् न शोचितुम् अर्हसि 13153036 वैशंपायन उवाच 13153036a एतावद् उक्त्वा वचनं धृतराष्ट्रं मनीषिणम् 13153036c वासुदेवं महाबाहुम् अभ्यभाषत कौरवः 13153037a भगवन् देवदेवेश सुरासुरनमस्कृत 13153037c त्रिविक्रम नमस् ते ऽस्तु शङ्खचक्रगदाधर 13153038a अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम 13153038c रक्ष्याश् च ते पाण्डवेया भवान् ह्य् एषां परायणम् 13153039a उक्तवान् अस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा 13153039c यतः कृष्णस् ततो धर्मो यतो धर्मस् ततो जयः 13153040a वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 13153040c संधानस्य परः कालस् तवेति च पुनः पुनः 13153041a न च मे तद् वचो मूढः कृतवान् स सुमन्दधीः 13153041c घातयित्वेह पृथिवीं ततः स निधनं गतः 13153042a त्वां च जानाम्य् अहं वीर पुराणम् ऋषिसत्तमम् 13153042c नरेण सहितं देवं बदर्यां सुचिरोषितम् 13153043a तथा मे नारदः प्राह व्यासश् च सुमहातपाः 13153043c नरनारायणाव् एतौ संभूतौ मनुजेष्व् इति 13153044 वासुदेव उवाच 13153044a अनुजानामि भीष्म त्वां वसून् आप्नुहि पार्थिव 13153044c न ते ऽस्ति वृजिनं किं चिन् मया दृष्टं महाद्युते 13153045a पितृभक्तो ऽसि राजर्षे मार्कण्डेय इवापरः 13153045c तेन मृत्युस् तव वशे स्थितो भृत्य इवानतः 13153046 वैशंपायन उवाच 13153046a एवम् उक्तस् तु गाङ्गेयः पाण्डवान् इदम् अब्रवीत् 13153046c धृतराष्ट्रमुखांश् चापि सर्वान् ससुहृदस् तथा 13153047a प्राणान् उत्स्रष्टुम् इच्छामि तन् मानुज्ञातुम् अर्हथ 13153047c सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् 13153048a आनृशंस्यपरैर् भाव्यं सदैव नियतात्मभिः 13153048c ब्रह्मण्यैर् धर्मशीलैश् च तपोनीत्यैश् च भारत 13153049a इत्य् उक्त्वा सुहृदः सर्वान् संपरिष्वज्य चैव ह 13153049c पुनर् एवाब्रवीद् धीमान् युधिष्ठिरम् इदं वचः 13153050a ब्राह्मणाश् चैव ते नित्यं प्राज्ञाश् चैव विशेषतः 13153050c आचार्या ऋत्विजश् चैव पूजनीया नराधिप 13154001 वैशंपायन उवाच 13154001a एवम् उक्त्वा कुरून् सर्वान् भीष्मः शांतनवस् तदा 13154001c तूष्णीं बभूव कौरव्यः स मुहूर्तम् अरिंदम 13154002a धारयाम् आस चात्मानं धारणासु यथाक्रमम् 13154002c तस्योर्ध्वम् अगमन् प्राणाः संनिरुद्धा महात्मनः 13154003a इदम् आश्चर्यम् आसीच् च मध्ये तेषां महात्मनाम् 13154003c यद् यन् मुञ्चति गात्राणां स शंतनुसुतस् तदा 13154003e तत् तद् विशल्यं भवति योगयुक्तस्य तस्य वै 13154004a क्षणेन प्रेक्षतां तेषां विशल्यः सो ऽभवत् तदा 13154004c तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः 13154004e सह तैर् मुनिभिः सर्वैस् तदा व्यासादिभिर् नृप 13154005a संनिरुद्धस् तु तेनात्मा सर्वेष्व् आयतनेषु वै 13154005c जगाम भित्त्वा मूर्धानं दिवम् अभ्युत्पपात च 13154006a महोल्केव च भीष्मस्य मूर्धदेशाज् जनाधिप 13154006c निःसृत्याकाशम् आविश्य क्षणेनान्तरधीयत 13154007a एवं स नृपशार्दूल नृपः शांतनवस् तदा 13154007c समयुज्यत लोकैः स्वैर् भरतानां कुलोद्वहः 13154008a ततस् त्व् आदाय दारूणि गन्धांश् च विविधान् बहून् 13154008c चितां चक्रुर् महात्मानः पाण्डवा विदुरस् तथा 13154008e युयुत्सुश् चापि कौरव्यः प्रेक्षकास् त्व् इतरे ऽभवन् 13154009a युधिष्ठिरस् तु गाङ्गेयं विदुरश् च महामतिः 13154009c छादयाम् आसतुर् उभौ क्षौमैर् माल्यैश् च कौरवम् 13154010a धारयाम् आस तस्याथ युयुत्सुश् छत्रम् उत्तमम् 13154010c चामरव्यजने शुभ्रे भीमसेनार्जुनाव् उभौ 13154010e उष्णीषे पर्यगृह्णीतां माद्रीपुत्राव् उभौ तदा 13154011a स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् 13154011c तालवृन्तान्य् उपादाय पर्यवीजन् समन्ततः 13154012a ततो ऽस्य विधिवच् चक्रुः पितृमेधं महात्मनः 13154012c याजका जुहुवुश् चाग्निं जगुः सामानि सामगाः 13154013a ततश् चन्दनकाष्ठैश् च तथा कालेयकैर् अपि 13154013c कालागरुप्रभृतिभिर् गन्धैश् चोच्चावचैस् तथा 13154014a समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् 13154014c अपसव्यम् अकुर्वन्त धृतराष्ट्रमुखा नृपाः 13154015a संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः 13154015c जग्मुर् भागीरथीतीरम् ऋषिजुष्टं कुरूद्वहाः 13154016a अनुगम्यमाना व्यासेन नारदेनासितेन च 13154016c कृष्णेन भरतस्त्रीभिर् ये च पौराः समागताः 13154017a उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः 13154017c विधिवत् क्षत्रियश्रेष्ठाः स च सर्वो जनस् तदा 13154018a ततो भागीरथी देवी तनयस्योदके कृते 13154018c उत्थाय सलिलात् तस्माद् रुदती शोकलालसा 13154019a परिदेवयती तत्र कौरवान् अभ्यभाषत 13154019c निबोधत यथावृत्तम् उच्यमानं मयानघाः 13154020a राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च 13154020c सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः 13154021a जामदग्न्येन रामेण पुरा यो न पराजितः 13154021c दिव्यैर् अस्त्रैर् महावीर्यः स हतो ऽद्य शिखण्डिना 13154022a अश्मसारमयं नूनं हृदयं मम पार्थिवाः 13154022c अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मे ऽद्य वै 13154023a समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे 13154023c विजित्यैकरथेनाजौ कन्यास् ता यो जहार ह 13154024a यस्य नास्ति बले तुल्यः पृथिव्याम् अपि कश् चन 13154024c हतं शिखण्डिना श्रुत्वा यन् न दीर्यति मे मनः 13154025a जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना 13154025c पीडितो नातियत्नेन निहतः स शिखण्डिना 13154026a एवंविधं बहु तदा विलपन्तीं महानदीम् 13154026c आश्वासयाम् आस तदा साम्ना दामोदरो विभुः 13154027a समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने 13154027c गतः स परमां सिद्धिं तव पुत्रो न संशयः 13154028a वसुर् एष महातेजाः शापदोषेण शोभने 13154028c मनुष्यताम् अनुप्राप्तो नैनं शोचितुम् अर्हसि 13154029a स एष क्षत्रधर्मेण युध्यमानो रणाजिरे 13154029c धनंजयेन निहतो नैष नुन्नः शिखण्डिना 13154030a भीष्मं हि कुरुशार्दूलम् उद्यतेषुं महारणे 13154030c न शक्तः संयुगे हन्तुं साक्षाद् अपि शतक्रतुः 13154031a स्वच्छन्देन सुतस् तुभ्यं गतः स्वर्गं शुभानने 13154031c न शक्ताः स्युर् निहन्तुं हि रणे तं सर्वदेवताः 13154032a तस्मान् मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् 13154032c वसून् एष गतो देवि पुत्रस् ते विज्वरा भव 13154033a इत्य् उक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा 13154033c त्यक्त्वा शोकं महाराज स्वं वार्य् अवततार ह 13154034a सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः 13154034c अनुज्ञातास् तया सर्वे न्यवर्तन्त जनाधिपाः