% Mahabharata: Striparvan % Last updated: Mon Apr 17 2017 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 11001001 janamejaya उवाच 11001001a हते दुर्योधने चैव हते सैन्ये च सर्वशः 11001001c धृतराष्ट्रो महाराजः श्रुत्वा किम् अकरोन् मुने 11001002a तथैव कौरवो राजा धर्मपुत्रो महामनाः 11001002c कृपप्रभृतयश् चैव किम् अकुर्वत ते त्रयः 11001003a अश्वत्थाम्नः श्रुतं कर्म शापश् चान्योन्यकारितः 11001003c वृत्तान्तम् उत्तरं ब्रूहि यद् अभाषत संजयः 11001004 वैशंपायन उवाच 11001004a हते पुत्रशते दीनं छिन्नशाखम् इव द्रुमम् 11001004c पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम् 11001005a ध्यानमूकत्वम् आपन्नं चिन्तया समभिप्लुतम् 11001005c अभिगम्य महाप्राज्ञः संजयो वाक्यम् अब्रवीत् 11001006a किं शोचसि महाराज नास्ति शोके सहायता 11001006c अक्षौहिण्यो हताश् चाष्टौ दश चैव विशां पते 11001006e निर्जनेयं वसुमती शून्या संप्रति केवला 11001007a नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः 11001007c सहितास् तव पुत्रेण सर्वे वै निधनं गताः 11001008a pitqNAM पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा 11001008c गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय 11001009 वैशंपायन उवाच 11001009a तच् छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः 11001009c पपात भुवि दुर्धर्षो वाताहत इव द्रुमः 11001010 धृतराष्ट्र उवाच 11001010a हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः 11001010c दुःखं नूनं भविष्यामि विचरन् पृथिवीम् इमाम् 11001011a किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै 11001011c लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः 11001012a हृतराज्यो हतसुहृद् धतचक्षुश् च वै तथा 11001012c न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिर् इवांशुमान् 11001013a न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः 11001013c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 11001014a सभामध्ये तु कृष्णेन यच् छ्रेयो ऽभिहितं मम 11001014c अलं वैरेण ते राजन् पुत्रः संगृह्यताम् इति 11001015a तच् च वाक्यम् अकृत्वाहं भृशं तप्यामि दुर्मतिः 11001015c न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् 11001016a दुर्योधनस्य च तथा वृषभस्येव नर्दतः 11001016c दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् 11001016e द्रोणसूर्योपरागं च हृदयं मे विदीर्यते 11001017a न स्मराम्य् आत्मनः किं चित् पुरा संजय दुष्कृतम् 11001017c यस्येदं फलम् अद्येह मया मूढेन भुज्यते 11001018a नूनं ह्य् अपकृतं किं चिन् मया पूर्वेषु जन्मसु 11001018c येन मां दुःखभागेषु धाता कर्मसु युक्तवान् 11001019a परिणामश् च वयसः सर्वबन्धुक्षयश् च मे 11001019c सुहृन्मित्रविनाशश् च दैवयोगाद् उपागतः 11001019e को ऽन्यो ऽस्ति दुःखिततरो मया लोके पुमान् इह 11001020a तन् माम् अद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् 11001020c विवृतं ब्रह्मलोकस्य दीर्घम् अध्वानम् आस्थितम् 11001021 वैशंपायन उवाच 11001021a तस्य लालप्यमानस्य बहुशोकं विचिन्वतः 11001021c शोकापहं नरेन्द्रस्य संजयो वाक्यम् अब्रवीत् 11001022a शोकं राजन् व्यपनुद श्रुतास् ते वेदनिश्चयाः 11001022c शास्त्रागमाश् च विविधा वृद्धेभ्यो नृपसत्तम 11001022e सृञ्जये पुत्रशोकार्ते यद् ऊचुर् मुनयः पुरा 11001023a तथा यौवनजं दर्पम् आस्थिते ते सुते नृप 11001023c न त्वया सुहृदां वाक्यं ब्रुवताम् अवधारितम् 11001023e स्वार्थश् च न कृतः कश् चिल् लुब्धेन फलगृद्धिना 11001024a तव दुःशासनो मन्त्री राधेयश् च दुरात्मवान् 11001024c शकुनिश् चैव दुष्टात्मा चित्रसेनश् च दुर्मतिः 11001024e शल्यश् च येन वै सर्वं शल्यभूतं कृतं जगत् 11001025a कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च 11001025c न कृतं वचनं तेन तव पुत्रेण भारत 11001026a न धर्मः सत्कृतः कश् चिन् नित्यं युद्धम् इति ब्रुवन् 11001026c क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः 11001027a मध्यस्थो हि त्वम् अप्य् आसीर् न क्षमं किं चिद् उक्तवान् 11001027c धूर् धरेण त्वया भारस् तुलया न समं धृतः 11001028a आदाव् एव मनुष्येण वर्तितव्यं यथा क्षमम् 11001028c यथा नातीतम् अर्थं वै पश्चात्तापेन युज्यते 11001029a पुत्रगृद्ध्या त्वया राजन् प्रियं तस्य चिकीर्षता 11001029c पश्चात्तापम् इदं प्राप्तं न त्वं शोचितुम् अर्हसि 11001030a मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति 11001030c स भ्रष्टो मधुलोभेन शोचत्य् एव यथा भवान् 11001031a अर्थान् न शोचन् प्राप्नोति न शोचन् विन्दते सुखम् 11001031c न शोचञ् श्रियम् आप्नोति न शोचन् विन्दते परम् 11001032a स्वयम् उत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् 11001032c दह्यमानो मनस्तापं भजते न स पण्डितः 11001033a त्वयैव ससुतेनायं वाक्यवायुसमीरितः 11001033c लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः 11001034a तस्मिन् समिद्धे पतिताः शलभा इव ते सुताः 11001034c तान् केशवार्चिर् निर्दग्धान् न त्वं शोचितुम् अर्हसि 11001035a यच् चाश्रुपातकलिलं वदनं वहसे नृप 11001035c अशास्त्रदृष्टम् एतद् धि न प्रशंसन्ति पण्डिताः 11001036a विस्फुलिङ्गा इव ह्य् एतान् दहन्ति किल मानवान् 11001036c जहीहि मन्युं बुद्ध्या वै धारयात्मानम् आत्मना 11001037a एवम् आश्वासितस् तेन संजयेन महात्मना 11001037c विदुरो भूय एवाह बुद्धिपूर्वं परंतप 11002001 वैशंपायन उवाच 11002001a ततो ऽमृतसमैर् वाक्यैर् ह्लादयन् पुरुषर्षभम् 11002001c वैचित्रवीर्यं विदुरो यद् उवाच निबोध तत् 11002002 विदुर उवाच 11002002a उत्तिष्ठ राजन् किं शेषे धारयात्मानम् आत्मना 11002002c स्थिरजङ्गममर्त्यानां सर्वेषाम् एष निर्णयः 11002003a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 11002003c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 11002004a यदा शूरं च भीरुं च यमः कर्षति भारत 11002004c तत् किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ 11002005a अयुध्यमानो म्रियते युध्यमानश् च जीवति 11002005c कालं प्राप्य महाराज न कश् चिद् अतिवर्तते 11002006a न चाप्य् एतान् हतान् युद्धे राजञ् शोचितुम् अर्हसि 11002006c प्रमाणं यदि शास्त्राणि गतास् ते परमां गतिम् 11002007a सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः 11002007c सर्वे चाभिमुखाः क्षीणास् तत्र का परिदेवना 11002008a अदर्शनाद् आपतिताः पुनश् चादर्शनं गताः 11002008c न ते तव न तेषां त्वं तत्र का परिदेवना 11002009a हतो ऽपि लभते स्वर्गं हत्वा च लभते यशः 11002009c उभयं नो बहुगुणं नास्ति निष्फलता रणे 11002010a तेषां कामदुघा&l लोकान् इन्द्रः संकल्पयिष्यति 11002010c इन्द्रस्यातिथयो ह्य् एते भवन्ति पुरुषर्षभ 11002011a न यज्ञैर् दक्षिणावद्भिर् न तपोभिर् न विद्यया 11002011c स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः 11002012a मातापितृसहस्राणि पुत्रदारशतानि च 11002012c संसारेष्व् अनुभूतानि कस्य ते कस्य वा वयम् 11002013a शोकस्थानसहस्राणि भयस्थानशतानि च 11002013c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 11002014a न कालस्य प्रियः कश् चिन् न द्वेष्यः कुरुसत्तम 11002014c न मध्यस्थः क्व चित् कालः सर्वं कालः प्रकर्षति 11002015a अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः 11002015c आरोग्यं प्रियसंवासो गृध्येद् एषु न पण्डितः 11002016a न जानपदिकं दुःखम् एकः शोचितुम् अर्हसि 11002016c अप्य् अभावेन युज्येत तच् चास्य न निवर्तते 11002017a अशोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम् 11002017c भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 11002017e चिन्त्यमानं हि न व्येति भूयश् चापि विवर्धते 11002018a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 11002018c मनुष्या मानसैर् दुःखैर् युज्यन्ते ये ऽल्पबुद्धयः 11002019a नार्थो न धर्मो न सुखं यद् एतद् अनुशोचसि 11002019c न च नापैति कार्यार्थात् त्रिवर्गाच् चैव भ्रश्यते 11002020a अन्याम् अन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 11002020c असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः 11002021a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 11002021c एतज् ज्ञानस्य सामर्थ्यं न बालैः समताम् इयात् 11002022a शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति 11002022c अनुधावति धावन्तं कर्म पूर्वकृतं नरम् 11002023a यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् 11002023c तस्यां तस्याम् अवस्थायां तत् तत् फलम् उपाश्नुते 11003001 धृतराष्ट्र उवाच 11003001a सुभाषितैर् महाप्राज्ञ शोको ऽयं विगतो मम 11003001c भुय एव तु वाक्यानि श्रोतुम् इच्छामि तत्त्वतः 11003002a अनिष्टानां च संसर्गाद् इष्टानां च विवर्जनात् 11003002c कथं हि मानसैर् दुःखैः प्रमुच्यन्ते ऽत्र पण्डिताः 11003003 विदुर उवाच 11003003a यतो यतो मनो दुःखात् सुखाद् वापि प्रमुच्यते 11003003c ततस् ततः शमं लब्ध्वा सुगतिं विन्दते बुधः 11003004a अशाश्वतम् इदं सर्वं चिन्त्यमानं नरर्षभ 11003004c कदलीसंनिभो लोकः सारो ह्य् अस्य न विद्यते 11003005a गृहाण्य् एव हि मर्त्यानाम् आहुर् देहानि पण्डिताः 11003005c कालेन विनियुज्यन्ते सत्त्वम् एकं तु शोभनम् 11003006a यथा जीर्णम् अजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः 11003006c अन्यद् रोचयते वस्त्रम् एवं देहाः शरीरिणाम् 11003007a वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् 11003007c प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा 11003008a कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत 11003008c ततो वहति तं भारम् अवशः स्ववशो ऽपि वा 11003009a यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते 11003009c किं चित् प्रक्रियमाणं वा कृतमात्रम् अथापि वा 11003010a छिन्नं वाप्य् अवरोप्यन्तम् अवतीर्णम् अथापि वा 11003010c आर्द्रं वाप्य् अथ वा शुष्कं पच्यमानम् अथापि वा 11003011a अवतार्यमाणम् आपाकाद् उद्धृतं वापि भारत 11003011c अथ वा परिभुज्यन्तम् एवं देहाः शरीरिणाम् 11003012a गर्भस्थो वा प्रसूतो वाप्य् अथ वा दिवसान्तरः 11003012c अर्धमासगतो वापि मासमात्रगतो ऽपि वा 11003013a संवत्सरगतो वापि द्विसंवत्सर एव वा 11003013c यौवनस्थो ऽपि मध्यस्थो वृद्धो वापि विपद्यते 11003014a प्राक्कर्मभिस् तु भूतानि भवन्ति न भवन्ति च 11003014c एवं सांसिद्धिके लोके किमर्थम् अनुतप्यसे 11003015a यथा च सलिले राजन् क्रीडार्थम् अनुसंचरन् 11003015c उन्मज्जेच् च निमज्जेच् च किं चित् सत्त्वं नराधिप 11003016a एवं संसारगहनाद् उन्मज्जननिमज्जनात् 11003016c कर्मभोगेन बध्यन्तः क्लिश्यन्ते ये ऽल्पबुद्धयः 11003017a ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः 11003017c समागमज्ञा भूतानां ते यान्ति परमां गतिम् 11004001 धृतराष्ट्र उवाच 11004001a कथं संसारगहनं विज्ञेयं वदतां वर 11004001c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वम् आख्याहि पृच्छतः 11004002 विदुर उवाच 11004002a जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो 11004002c पूर्वम् एवेह कलले वसते किं चिद् अन्तरम् 11004003a ततः स पञ्चमे ऽतीते मासे मांसं प्रकल्पयेत् 11004003c ततः सर्वाङ्गसंपूर्णो गर्भो मासे प्रजायते 11004004a अमेध्यमध्ये वसति मांसशोणितलेपने 11004004c ततस् तु वायुवेगेन ऊर्ध्वपादो ह्य् अधःशिराः 11004005a योनिद्वारम् उपागम्य बहून् क्लेशान् समृच्छति 11004005c योनिसंपीडनाच् चैव पूर्वकर्मभिर् अन्वितः 11004006a तस्मान् मुक्तः स संसाराद् अन्यान् पश्यत्य् उपद्रवान् 11004006c ग्रहास् तम् उपसर्पन्ति सारमेया इवामिषम् 11004007a ततः प्राप्तोत्तरे काले व्याधयश् चापि तं तथा 11004007c उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः 11004008a बद्धम् इन्द्रियपाशैस् तं सङ्गस्वादुभिर् आतुरम् 11004008c व्यसनान्य् उपवर्तन्ते विविधानि नराधिप 11004008e बध्यमानश् च तैर् भूयो नैव तृप्तिम् उपैति सः 11004009a अयं न बुध्यते तावद् यमलोकम् अथागतम् 11004009c यमदूतैर् विकृष्यंश् च मृत्युं कालेन गच्छति 11004010a वाग्घीनस्य च यन्मात्रम् इष्टानिष्टं कृतं मुखे 11004010c भूय एवात्मनात्मानं बध्यमानम् उपेक्षते 11004011a अहो विनिकृतो लोको लोभेन च वशीकृतः 11004011c लोभक्रोधमदोन्मत्तो नात्मानम् अवबुध्यते 11004012a कुलीनत्वेन रमते दुष्कुलीनान् विकुत्सयन् 11004012c धनदर्पेण दृप्तश् च दरिद्रान् परिकुत्सयन् 11004013a मूर्खान् इति परान् आह नात्मानं समवेक्षते 11004013c शिक्षां क्षिपति चान्येषां नात्मानं शास्तुम् इच्छति 11004014a अध्रुवे जीवलोके ऽस्मिन् यो धर्मम् अनुपालयन् 11004014c जन्मप्रभृति वर्तेत प्राप्नुयात् परमां गतिम् 11004015a एवं सर्वं विदित्वा वै यस् तत्त्वम् अनुवर्तते 11004015c स प्रमोक्षाय लभते पन्थानं मनुजाधिप 11005001 धृतराष्ट्र उवाच 11005001a यद् इदं धर्मगहनं बुद्ध्या समनुगम्यते 11005001c एतद् विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे 11005002 विदुर उवाच 11005002a अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे 11005002c यथा संसारगहनं वदन्ति परमर्षयः 11005003a कश् चिन् महति संसारे वर्तमानो द्विजः किल 11005003c वनं दुर्गम् अनुप्राप्तो महत् क्रव्यादसंकुलम् 11005004a सिंहव्याघ्रगजाकारैर् अतिघोरैर् महाशनैः 11005004c समन्तात् संपरिक्षिप्तं मृत्योर् अपि भयप्रदम् 11005005a तद् अस्य दृष्ट्वा हृदयम् उद्वेगम् अगमत् परम् 11005005c अभ्युच्छ्रयश् च रोम्णां वै विक्रियाश् च परंतप 11005006a स तद् वनं व्यनुसरन् विप्रधावन् इतस् ततः 11005006c वीक्षमाणो दिशः सर्वाः शरणं क्व भवेद् इति 11005007a स तेषां छिद्रम् अन्विच्छन् प्रद्रुतो भयपीडितः 11005007c न च निर्याति वै दूरं न च तैर् विप्रयुज्यते 11005008a अथापश्यद् वनं घोरं समन्ताद् वागुरावृतम् 11005008c बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया 11005009a पञ्चशीर्षधरैर् नागैः शैलैर् इव समुन्नतैः 11005009c नभःस्पृशैर् महावृक्षैः परिक्षिप्तं महावनम् 11005010a वनमध्ये च तत्राभूद् उदपानः समावृतः 11005010c वल्लीभिस् तृणछन्नाभिर् गूढाभिर् अभिसंवृतः 11005011a पपात स द्विजस् तत्र निगूढे सलिलाशये 11005011c विलग्नश् चाभवत् तस्मि&l लतासंतानसंकटे 11005012a पनसस्य यथा जातं वृन्तबद्धं महाफलम् 11005012c स तथा लम्बते तत्र ऊर्ध्वपादो ह्य् अधःशिराः 11005013a अथ तत्रापि चान्यो ऽस्य भूयो जात उपद्रवः 11005013c कूपवीनाहवेलायाम् अपश्यत महागजम् 11005014a षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् 11005014c क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् 11005015a तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः 11005015c नानारूपा मधुकरा घोररूपा भयावहाः 11005015e आसते मधु संभृत्य पूर्वम् एव निकेतजाः 11005016a भूयो भूयः समीहन्ते मधूनि भरतर्षभ 11005016c स्वादनीयानि भूतानां न यैर् बालो ऽपि तृप्यते 11005017a तेषां मधूनां बहुधा धारा प्रस्रवते सदा 11005017c तां लम्बमानः स पुमान् धारां पिबति सर्वदा 11005017e न चास्य तृष्णा विरता पिबमानस्य संकटे 11005018a अभीप्सति च तां नित्यम् अतृप्तः स पुनः पुनः 11005018c न चास्य जीविते राजन् निर्वेदः समजायत 11005019a तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता 11005019c कृष्णाः श्वेताश् च तं वृक्षं कुट्टयन्ति स्म मूषकाः 11005020a व्यालैश् च वनदुर्गान्ते स्त्रिया च परमोग्रया 11005020c कूपाधस्ताच् च नागेन वीनाहे कुञ्जरेण च 11005021a वृक्षप्रपाताच् च भयं मूषकेभ्यश् च पञ्चमम् 11005021c मधुलोभान् मधुकरैः षष्ठम् आहुर् महद् भयम् 11005022a एवं स वसते तत्र क्षिप्तः संसारसागरे 11005022c न चैव जीविताशायां निर्वेदम् उपगच्छति 11006001 धृतराष्ट्र उवाच 11006001a अहो खलु महद् दुःखं कृच्छ्रवासं वसत्य् असौ 11006001c कथं तस्य रतिस् तत्र तुष्टिर् वा वदतां वर 11006002a स देशः क्व नु यत्रासौ वसते धर्मसंकटे 11006002c कथं वा स विमुच्येत नरस् तस्मान् महाभयात् 11006003a एतन् मे सर्वम् आचक्ष्व साधु चेष्टामहे तथा 11006003c कृपा मे महती जाता तस्याभ्युद्धरणेन हि 11006004 विदुर उवाच 11006004a उपमानम् इदं राजन् मोक्षविद्भिर् उदाहृतम् 11006004c सुगतिं विन्दते येन परलोकेषु मानवः 11006005a यत् तद् उच्यति कान्तारं महत् संसार एव सः 11006005c वनं दुर्गं हि यत् त्व् एतत् संसारगहनं हि तत् 11006006a ये च ते कथिता व्याला व्याधयस् ते प्रकीर्तिताः 11006006c या सा नारी बृहत्काया अधितिष्ठति तत्र वै 11006006e ताम् आहुस् तु जरां प्राज्ञा वर्णरूपविनाशिनीम् 11006007a यस् तत्र कूपो नृपते स तु देहः शरीरिणाम् 11006007c यस् तत्र वसते ऽधस्तान् महाहिः काल एव सः 11006007e अन्तकः सर्वभूतानां देहिनां सर्वहार्य् असौ 11006008a कूपमध्ये च या जाता वल्ली यत्र स मानवः 11006008c प्रताने लम्बते सा तु जीविताशा शरीरिणाम् 11006009a स यस् तु कूपवीनाहे तं वृक्षं परिसर्पति 11006009c षड्वक्त्रः कुञ्जरो राजन् स तु संवत्सरः स्मृतः 11006009e मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः 11006010a ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः 11006010c रात्र्यहानि तु तान्य् आहुर् भूतानां परिचिन्तकाः 11006010e ये ते मधुकरास् तत्र कामास् ते परिकीर्तिताः 11006011a यास् तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् 11006011c तांस् तु कामरसान् विद्याद् यत्र मज्जन्ति मानवाः 11006012a एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः 11006012c ते वै संसारचक्रस्य पाशांश् छिन्दन्ति वै बुधाः 11007001 धृतराष्ट्र उवाच 11007001a अहो ऽभिहितम् आख्यानं भवता तत्त्वदर्शिना 11007001c भूय एव तु मे हर्षः श्रोतुं वागमृतं तव 11007002 विदुर उवाच 11007002a शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् 11007002c यच् छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः 11007003a यथा तु पुरुषो राजन् दीर्घम् अध्वानम् आस्थितः 11007003c क्व चित् क्व चिच् छ्रमात् स्थाता कुरुते वासम् एव वा 11007004a एवं संसारपर्याये गर्भवासेषु भारत 11007004c कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः 11007005a तस्माद् अध्वानम् एवैतम् आहुः शास्त्रविदो जनाः 11007005c यत् तु संसारगहनं वनम् आहुर् मनीषिणः 11007006a सो ऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ 11007006c चराणां स्थावराणां च गृध्येत् तत्र न पण्डितः 11007007a शारीरा मानसाश् चैव मर्त्यानां ये तु व्याधयः 11007007c प्रत्यक्षाश् च परोक्षाश् च ते व्यालाः कथिता बुधैः 11007008a क्लिश्यमानाश् च तैर् नित्यं हन्यमानाश् च भारत 11007008c स्वकर्मभिर् महाव्यालैर् नोद्विजन्त्य् अल्पबुद्धयः 11007009a अथापि तैर् विमुच्येत व्याधिभिः पुरुषो नृप 11007009c आवृणोत्य् एव तं पश्चाज् जरा रूपविनाशिनी 11007010a शब्दरूपरसस्पर्शैर् गन्धैश् च विविधैर् अपि 11007010c मज्जमानं महापङ्के निरालम्बे समन्ततः 11007011a संवत्सरर्तवो मासाः पक्षाहोरात्रसंधयः 11007011c क्रमेणास्य प्रलुम्पन्ति रूपम् आयुस् तथैव च 11007012a एते कालस्य निधयो नैताञ् जानन्ति दुर्बुधाः 11007012c अत्राभिलिखितान्य् आहुः सर्वभूतानि कर्मणा 11007013a रथं शरीरं भूतानां सत्त्वम् आहुस् तु सारथिम् 11007013c इन्द्रियाणि हयान् आहुः कर्म बुद्धिश् च रश्मयः 11007014a तेषां हयानां यो वेगं धावताम् अनुधावति 11007014c स तु संसारचक्रे ऽस्मिंश् चक्रवत् परिवर्तते 11007015a यस् तान् यमयते बुद्ध्या स यन्ता न निवर्तते 11007015c याम्यम् आहू रथं ह्य् एनं मुह्यन्ते येन दुर्बुधाः 11007016a स चैतत् प्राप्नुते राजन् यत् त्वं प्राप्तो नराधिप 11007016c राज्यनाशं सुहृन्नाशं सुतनाशं च भारत 11007017a अनुतर्षुलम् एवैतद् दुःखं भवति भारत 11007017c साधुः परमदुःखानां दुःखभैषज्यम् आचरेत् 11007018a न विक्रमो न चाप्य् अर्थो न मित्रं न सुहृज्जनः 11007018c तथोन्मोचयते दुःखाद् यथात्मा स्थिरसंयमः 11007019a तस्मान् मैत्रं समास्थाय शीलम् आपद्य भारत 11007019c दमस् त्यागो ऽप्रमादश् च ते त्रयो ब्रह्मणो हयाः 11007020a शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे 11007020c त्यक्त्वा मृत्युभयं राजन् ब्रह्मलोकं स गच्छति 11008001 वैशंपायन उवाच 11008001a विदुरस्य तु तद् वाक्यं निशम्य कुरुसत्तमः 11008001c पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः 11008002a तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः 11008002c कृष्णद्वैपायनश् चैव क्षत्ता च विदुरस् तथा 11008003a संजयः सुहृदश् चान्ये द्वाःस्था ये चास्य संमताः 11008003c जलेन सुखशीतेन तालवृन्तैश् च भारत 11008004a पस्पृशुश् च करैर् गात्रं वीजमानाश् च यत्नतः 11008004c अन्वासन् सुचिरं कालं धृतराष्ट्रं तथागतम् 11008005a अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः 11008005c विललाप चिरं कालं पुत्राधिभिर् अभिप्लुतः 11008006a धिग् अस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् 11008006c यतोमूलानि दुःखानि संभवन्ति मुहुर् मुहुः 11008007a पुत्रनाशे ऽर्थनाशे च ज्ञातिसंबन्धिनाम् अपि 11008007c प्राप्यते सुमहद् दुःखं विषाग्निप्रतिमं विभो 11008008a येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति 11008008c येनाभिभूतः पुरुषो मरणं बहु मन्यते 11008009a तद् इदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् 11008009c तच् चैवाहं करिष्यामि अद्यैव द्विजसत्तम 11008010a इत्य् उक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् 11008010c धृतराष्ट्रो ऽभवन् मूढः शोकं च परमं गतः 11008010e अभूच् च तूष्णीं राजासौ ध्यायमानो महीपते 11008011a तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः 11008011c पुत्रशोकाभिसंतप्तं पुत्रं वचनम् अब्रवीत् 11008012a धृतराष्ट्र महाबाहो यत् त्वां वक्ष्यामि तच् छृणु 11008012c श्रुतवान् असि मेधावी धर्मार्थकुशलस् तथा 11008013a न ते ऽस्त्य् अविदितं किं चिद् वेदितव्यं परंतप 11008013c अनित्यतां हि मर्त्यानां विजानासि न संशयः 11008014a अध्रुवे जीवलोके च स्थाने वाशाश्वते सति 11008014c जीविते मरणान्ते च कस्माच् छोचसि भारत 11008015a प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः 11008015c पुत्रं ते कारणं कृत्वा कालयोगेन कारितः 11008016a अवश्यं भवितव्ये च कुरूणां वैशसे नृप 11008016c कस्माच् छोचसि ताञ् शूरान् गतान् परमिकां गतिम् 11008017a जानता च महाबाहो विदुरेण महात्मना 11008017c यतितं सर्वयत्नेन शमं प्रति जनेश्वर 11008018a न च दैवकृतो मार्गः शक्यो भूतेन केन चित् 11008018c घटतापि चिरं कालं नियन्तुम् इति मे मतिः 11008019a देवतानां हि यत् कार्यं मया प्रत्यक्षतः श्रुतम् 11008019c तत् ते ऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत् तव 11008020a पुराहं त्वरितो यातः सभाम् ऐन्द्रीं जितक्लमः 11008020c अपश्यं तत्र च तदा समवेतान् दिवौकसः 11008020e नारदप्रमुखांश् चापि सर्वान् देवऋषींस् तथा 11008021a तत्र चापि मया दृष्टा पृथिवी पृथिवीपते 11008021c कार्यार्थम् उपसंप्राप्ता देवतानां समीपतः 11008022a उपगम्य तदा धात्री देवान् आह समागतान् 11008022c यत् कार्यं मम युष्माभिर् ब्रह्मणः सदने तदा 11008022e प्रतिज्ञातं महाभागास् तच् छीघ्रं संविधीयताम् 11008023a तस्यास् तद् वचनं श्रुत्वा विष्णुर् लोकनमस्कृतः 11008023c उवाच प्रहसन् वाक्यं पृथिवीं देवसंसदि 11008024a धृतराष्ट्रस्य पुत्राणां यस् तु ज्येष्ठः शतस्य वै 11008024c दुर्योधन इति ख्यातः स ते कार्यं करिष्यति 11008024e तं च प्राप्य महीपालं कृतकृत्या भविष्यसि 11008025a तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः 11008025c अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः 11008026a ततस् ते भविता देवि भारस्य युधि नाशनम् 11008026c गच्छ शीघ्रं स्वकं स्थानं लोकान् धारय शोभने 11008027a स एष ते सुतो राज&l लोकसंहारकारणात् 11008027c कलेर् अंशः समुत्पन्नो गान्धार्या जठरे नृप 11008028a अमर्षी चपलश् चापि क्रोधनो दुष्प्रसाधनः 11008028c दैवयोगात् समुत्पन्ना भ्रातरश् चास्य तादृशाः 11008029a शकुनिर् मातुलश् चैव कर्णश् च परमः सखा 11008029c समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः 11008029e एतम् अर्थं महाबाहो नारदो वेद तत्त्वतः 11008030a आत्मापराधात् पुत्रास् ते विनष्टाः पृथिवीपते 11008030c मा ताञ् शोचस्व राजेन्द्र न हि शोके ऽस्ति कारणम् 11008031a न हि ते पाण्डवाः स्वल्पम् अपराध्यन्ति भारत 11008031c पुत्रास् तव दुरात्मानो यैर् इयं घातिता मही 11008032a नारदेन च भद्रं ते पूर्वम् एव न संशयः 11008032c युधिष्ठिरस्य समितौ राजसूये निवेदितम् 11008033a पाण्डवाः कौरवाश् चैव समासाद्य परस्परम् 11008033c न भविष्यन्ति कौन्तेय यत् ते कृत्यं तद् आचर 11008034a नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः 11008034c एतत् ते सर्वम् आख्यातं देवगुह्यं सनातनम् 11008035a कथं ते शोकनाशः स्यात् प्राणेषु च दया प्रभो 11008035c स्नेहश् च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् 11008036a एष चार्थो महाबाहो पूर्वम् एव मया श्रुतः 11008036c कथितो धर्मराजस्य राजसूये क्रतूत्तमे 11008037a यतितं धर्मपुत्रेण मया गुह्ये निवेदिते 11008037c अविग्रहे कौरवाणां दैवं तु बलवत्तरम् 11008038a अनतिक्रमणीयो हि विधी राजन् कथं चन 11008038c कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च 11008039a भवान् धर्मपरो यत्र बुद्धिश्रेष्ठश् च भारत 11008039c मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिम् एव च 11008040a त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर् मुहुः 11008040c ज्ञात्वा युधिष्ठिरो राजा प्राणान् अपि परित्यजेत् 11008041a कृपालुर् नित्यशो वीरस् तिर्यग्योनिगतेष्व् अपि 11008041c स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति 11008042a मम चैव नियोगेन विधेश् चाप्य् अनिवर्तनात् 11008042c पाण्डवानां च कारुण्यात् प्राणान् धारय भारत 11008043a एवं ते वर्तमानस्य लोके कीर्तिर् भविष्यति 11008043c धर्मश् च सुमहांस् तात तप्तं स्याच् च तपश् चिरात् 11008044a पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा 11008044c प्रज्ञाम्भसा महाराज निर्वापय सदा सदा 11008045a एतच् छ्रुत्वा तु वचनं व्यासस्यामिततेजसः 11008045c मुहूर्तं समनुध्याय धृतराष्ट्रो ऽभ्यभाषत 11008046a महता शोकजालेन प्रणुन्नो ऽस्मि द्विजोत्तम 11008046c नात्मानम् अवबुध्यामि मुह्यमानो मुहुर् मुहुः 11008047a इदं तु वचनं श्रुत्वा तव दैवनियोगजम् 11008047c धारयिष्याम्य् अहं प्राणान् यतिष्ये च नशोचितुम् 11008048a एतच् छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः 11008048c धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत 11009001 जनमेजय उवाच 11009001a गते भगवति व्यासे धृतराष्ट्रो महीपतिः 11009001c किम् अचेष्टत विप्रर्षे तन् मे व्याख्यातुम् अर्हसि 11009002 वैशंपायन उवाच 11009002a एतच् छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्व् अचेतनः 11009002c संजयं योजयेत्य् उक्त्वा विदुरं प्रत्यभाषत 11009003a क्षिप्रम् आनय गान्धारीं सर्वाश् च भरतस्त्रियः 11009003c वधूं कुन्तीम् उपादाय याश् चान्यास् तत्र योषितः 11009004a एवम् उक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् 11009004c शोकविप्रहतज्ञानो यानम् एवान्वपद्यत 11009005a गान्धारी चैव शोकार्ता भर्तुर् वचनचोदिता 11009005c सह कुन्त्या यतो राजा सह स्त्रीभिर् उपाद्रवत् 11009006a ताः समासाद्य राजानं भृशं शोकसमन्विताः 11009006c आमन्त्र्यान्योन्यम् ईयुः स्म भृशम् उच्चुक्रुशुस् ततः 11009007a ताः समाश्वासयत् क्षत्ता ताभ्यश् चार्ततरः स्वयम् 11009007c अश्रुकण्ठीः समारोप्य ततो ऽसौ निर्ययौ पुरात् 11009008a ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु 11009008c आकुमारं पुरं सर्वम् अभवच् छोककर्शितम् 11009009a अदृष्टपूर्वा या नार्यः पुरा देवगणैर् अपि 11009009c पृथग्जनेन दृश्यन्त तास् तदा निहतेश्वराः 11009010a प्रकीर्य केशान् सुशुभान् भूषणान्य् अवमुच्य च 11009010c एकवस्त्रधरा नार्यः परिपेतुर् अनाथवत् 11009011a श्वेतपर्वतरूपेभ्यो गृहेभ्यस् तास् त्व् अपाक्रमन् 11009011c गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः 11009012a तान्य् उदीर्णानि नारीणां तदा वृन्दान्य् अनेकशः 11009012c शोकार्तान्य् अद्रवन् राजन् किशोरीणाम् इवाङ्गने 11009013a प्रगृह्य बाहून् क्रोशन्त्यः पुत्रान् bhrAtqn pitqn अपि 11009013c दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम् 11009014a विलपन्त्यो रुदन्त्यश् च धावमानास् ततस् ततः 11009014c शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे 11009015a व्रीडां जग्मुः पुरा याः स्म सखीनाम् अपि योषितः 11009015c ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतो ऽभवन् 11009016a परस्परं सुसूक्ष्मेषु शोकेष्व् आश्वासयन् स्म याः 11009016c ताः शोकविह्वला राजन्न् उपैक्षन्त परस्परम् 11009017a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11009017c निर्ययौ नगराद् दीनस् तूर्णम् आयोधनं प्रति 11009018a शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः 11009018c ते पार्थिवं पुरस्कृत्य निर्ययुर् नगराद् बहिः 11009019a तासां विक्रोशमानानाम् आर्तानां कुरुसंक्षये 11009019c प्रादुरासीन् महाञ् शब्दो व्यथयन् भुवनान्य् उत 11009020a युगान्तकाले संप्राप्ते भूतानां दह्यताम् इव 11009020c अभावः स्याद् अयं प्राप्त इति भूतानि मेनिरे 11009021a भृशम् उद्विग्नमनसस् ते पौराः कुरुसंक्षये 11009021c प्राक्रोशन्त महाराज स्वनुरक्तास् तदा भृशम् 11010001 वैशंपायन उवाच 11010001a क्रोशमात्रं ततो गत्वा ददृशुस् तान् महारथान् 11010001c शारद्वतं कृपं द्रौणिं कृतवर्माणम् एव च 11010002a ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषम् ईश्वरम् 11010002c अश्रुकण्ठा विनिःश्वस्य रुदन्तम् इदम् अब्रुवन् 11010003a पुत्रस् तव महाराज कृत्वा कर्म सुदुष्करम् 11010003c गतः सानुचरो राजञ् शक्रलोकं महीपतिः 11010004a दुर्योधनबलान् मुक्ता वयम् एव त्रयो रथाः 11010004c सर्वम् अन्यत् परिक्षीणं सैन्यं ते भरतर्षभ 11010005a इत्य् एवम् उक्त्वा राजानं कृपः शारद्वतस् तदा 11010005c गान्धारीं पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् 11010006a अभीता युध्यमानास् ते घ्नन्तः शत्रुगणान् बहून् 11010006c वीरकर्माणि कुर्वाणाः पुत्रास् ते निधनं गताः 11010007a ध्रुवं संप्राप्य लोकांस् ते निर्मलाञ् शस्त्रनिर्जितान् 11010007c भास्वरं देहम् आस्थाय विहरन्त्य् अमरा इव 11010008a न हि कश् चिद् धि शूराणां युध्यमानः पराङ्मुखः 11010008c शस्त्रेण निधनं प्राप्तो न च कश् चित् कृताञ्जलिः 11010009a एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् 11010009c शस्त्रेण निधनं संख्ये तान् न शोचितुम् अर्हसि 11010010a न चापि शत्रवस् तेषाम् ऋध्यन्ते राज्ञि पाण्डवाः 11010010c शृणु यत् कृतम् अस्माभिर् अश्वत्थामपुरोगमैः 11010011a अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् 11010011c सुप्तं शिबिरम् आविश्य पाण्डूनां कदनं कृतम् 11010012a पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः 11010012c द्रुपदस्यात्मजाश् चैव द्रौपदेयाश् च पातिताः 11010013a तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते 11010013c प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः 11010014a ते हि शूरा महेष्वासाः क्षिप्रम् एष्यन्ति पाण्डवाः 11010014c अमर्षवशम् आपन्ना वैरं प्रतिजिहीर्षवः 11010015a निहतान् आत्मजाञ् श्रुत्वा प्रमत्तान् पुरुषर्षभाः 11010015c निनीषन्तः पदं शूराः क्षिप्रम् एव यशस्विनि 11010016a पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे 11010016c अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः 11010017a राजंस् त्वम् अनुजानीहि धैर्यम् आतिष्ठ चोत्तमम् 11010017c निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् 11010018a इत्य् एवम् उक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् 11010018c कृपश् च कृतवर्मा च द्रोणपुत्रश् च भारत 11010019a अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् 11010019c गङ्गाम् अनु महात्मानस् तूर्णम् अश्वान् अचोदयन् 11010020a अपक्रम्य तु ते राजन् सर्व एव महारथाः 11010020c आमन्त्र्यान्योन्यम् उद्विग्नास् त्रिधा ते प्रययुस् ततः 11010021a जगाम हास्तिनपुरं कृपः शारद्वतस् तदा 11010021c स्वम् एव राष्ट्रं हार्दिक्यो द्रौणिर् व्यासाश्रमं ययौ 11010022a एवं ते प्रययुर् वीरा वीक्षमाणाः परस्परम् 11010022c भयार्ताः पाण्डुपुत्राणाम् आगस्कृत्वा महात्मनाम् 11010023a समेत्य वीरा राजानं तदा त्व् अनुदिते रवौ 11010023c विप्रजग्मुर् महाराज यथेच्छकम् अरिंदमाः 11011001 वैशंपायन उवाच 11011001a हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः 11011001c शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् 11011002a सो ऽभ्ययात् पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् 11011002c शोचमानो महाराज भ्रातृभिः सहितस् तदा 11011003a अन्वीयमानो वीरेण दाशार्हेण महात्मना 11011003c युयुधानेन च तथा तथैव च युयुत्सुना 11011004a तम् अन्वगात् सुदुःखार्ता द्रौपदी शोककर्शिता 11011004c सह पाञ्चालयोषिद्भिर् यास् तत्रासन् समागताः 11011005a स गङ्गाम् अनु वृन्दानि स्त्रीणां भरतसत्तम 11011005c कुररीणाम् इवार्तानां क्रोशन्तीनां ददर्श ह 11011006a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11011006c ऊर्ध्वबाहुभिर् आर्ताभिर् ब्रुवतीभिः प्रियाप्रिये 11011007a क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता 11011007c यदावधीत् pitqn bhrAtqn गुरून् पुत्रान् सखीन् अपि 11011008a घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् 11011008c मनस् ते ऽभून् महाबाहो हत्वा चापि जयद्रथम् 11011009a किं नु राज्येन ते कार्यं pitqn bhrAtqn अपश्यतः 11011009c अभिमन्युं च दुर्धर्षं द्रौपदेयांश् च भारत 11011010a अतीत्य ता महाबाहुः क्रोशन्तीः कुररीर् इव 11011010c ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः 11011011a ततो ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः 11011011c न्यवेदयन्त नामानि पाण्डवास् ते ऽपि सर्वशः 11011012a तम् आत्मजान्तकरणं पिता पुत्रवधार्दितः 11011012c अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे 11011013a धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत 11011013c दुष्टात्मा भीमम् अन्वैच्छद् दिधक्षुर् इव पावकः 11011014a स कोपपावकस् तस्य शोकवायुसमीरितः 11011014c भीमसेनमयं दावं दिधक्षुर् इव दृश्यते 11011015a तस्य संकल्पम् आज्ञाय भीमं प्रत्य् अशुभं हरिः 11011015c भीमम् आक्षिप्य पाणिभ्यां प्रददौ भीमम् आयसम् 11011016a प्राग् एव तु महाबुद्धिर् बुद्ध्वा तस्येङ्गितं हरिः 11011016c संविधानं महाप्राज्ञस् तत्र चक्रे जनार्दनः 11011017a तं तु गृह्यैव पाणिभ्यां भीमसेनम् अयस्मयम् 11011017c बभञ्ज बलवान् राजा मन्यमानो वृकोदरम् 11011018a नागायुतबलप्राणः स राजा भीमम् आयसम् 11011018c भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् 11011019a ततः पपात मेदिन्यां तथैव रुधिरोक्षितः 11011019c प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः 11011020a पर्यगृह्णत तं विद्वान् सूतो गावल्गणिस् तदा 11011020c मैवम् इत्य् अब्रवीच् चैनं शमयन् सान्त्वयन्न् इव 11011021a स तु कोपं समुत्सृज्य गतमन्युर् महामनाः 11011021c हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः 11011022a तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् 11011022c वासुदेवो वरः पुंसाम् इदं वचनम् अब्रवीत् 11011023a मा शुचो धृतराष्ट्र त्वं नैष भीमस् त्वया हतः 11011023c आयसी प्रतिमा ह्य् एषा त्वया राजन् निपातिता 11011024a त्वां क्रोधवशम् आपन्नं विदित्वा भरतर्षभ 11011024c मयापकृष्टः कौन्तेयो मृत्योर् दंष्ट्रान्तरं गतः 11011025a न हि ते राजशार्दूल बले तुल्यो ऽस्ति कश् चन 11011025c कः सहेत महाबाहो बाह्वोर् निग्रहणं नरः 11011026a यथान्तकम् अनुप्राप्य जीवन् कश् चिन् न मुच्यते 11011026c एवं बाह्वन्तरं प्राप्य तव जीवेन् न कश् चन 11011027a तस्मात् पुत्रेण या सा ते प्रतिमा कारितायसी 11011027c भीमस्य सेयं कौरव्य तवैवोपहृता मया 11011028a पुत्रशोकाभिसंतापाद् धर्माद् अपहृतं मनः 11011028c तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि 11011029a न च ते तत् क्षमं राजन् हन्यास् त्वं यद् वृकोदरम् 11011029c न हि पुत्रा महाराज जीवेयुस् ते कथं चन 11011030a तस्माद् यत् कृतम् अस्माभिर् मन्यमानैः क्षमं प्रति 11011030c अनुमन्यस्व तत् सर्वं मा च शोके मनः कृथाः 11012001 वैशंपायन उवाच 11012001a तत एनम् उपातिष्ठञ् शौचार्थं परिचारकाः 11012001c कृतशौचं पुनश् चैनं प्रोवाच मधुसूदनः 11012002a राजन्न् अधीता वेदास् ते शास्त्राणि विविधानि च 11012002c श्रुतानि च पुराणानि राजधर्माश् च केवलाः 11012003a एवं विद्वान् महाप्राज्ञ नाकार्षीर् वचनं तदा 11012003c पाण्डवान् अधिकाञ् जानन् बले शौर्ये च कौरव 11012004a राजा हि यः स्थिरप्रज्ञः स्वयं दोषान् अवेक्षते 11012004c देशकालविभागं च परं श्रेयः स विन्दति 11012005a उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते 11012005c आपदं समनुप्राप्य स शोचत्य् अनये स्थितः 11012006a ततो ऽन्यवृत्तम् आत्मानं समवेक्षस्व भारत 11012006c राजंस् त्वं ह्य् अविधेयात्मा दुर्योधनवशे स्थितः 11012007a आत्मापराधाद् आयस्तस् तत् किं भीमं जिघांससि 11012007c तस्मात् संयच्छ कोपं त्वं स्वम् अनुस्मृत्य दुष्कृतम् 11012008a यस् तु तां स्पर्धया क्षुद्रः पाञ्चालीम् आनयत् सभाम् 11012008c स हतो भीमसेनेन वैरं प्रतिचिकीर्षता 11012009a आत्मनो ऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः 11012009c यद् अनागसि पाण्डूनां परित्यागः परंतप 11012010a एवम् उक्तः स कृष्णेन सर्वं सत्यं जनाधिप 11012010c उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः 11012011a एवम् एतन् महाबाहो यथा वदसि माधव 11012011c पुत्रस्नेहस् तु धर्मात्मन् धैर्यान् मां समचालयत् 11012012a दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः 11012012c त्वद्गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम 11012013a इदानीं त्व् अहम् एकाग्रो गतमन्युर् गतज्वरः 11012013c मध्यमं पाण्डवं वीरं स्प्रष्टुम् इच्छामि केशव 11012014a हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च 11012014c पाण्डुपुत्रेषु मे शर्म प्रीतिश् चाप्य् अवतिष्ठते 11012015a ततः स भीमं च धनंजयं च; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ 11012015c पस्पर्श गात्रैः प्ररुदन् सुगात्रान्; आश्वास्य कल्याणम् उवाच चैनान् 11013001 वैशंपायन उवाच 11013001a धृतराष्ट्राभ्यनुज्ञातास् ततस् ते कुरुपुंगवाः 11013001c अभ्ययुर् भ्रातरः सर्वे गान्धारीं सहकेशवाः 11013002a ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् 11013002c गान्धारी पुत्रशोकार्ता शप्तुम् ऐच्छद् अनिन्दिता 11013003a तस्याः पापम् अभिप्रायं विदित्वा पाण्डवान् प्रति 11013003c ऋषिः सत्यवतीपुत्रः प्राग् एव समबुध्यत 11013004a स गङ्गायाम् उपस्पृश्य पुण्यगन्धं पयः शुचि 11013004c तं देशम् उपसंपेदे परमर्षिर् मनोजवः 11013005a दिव्येन चक्षुषा पश्यन् मनसानुद्धतेन च 11013005c सर्वप्राणभृतां भावं स तत्र समबुध्यत 11013006a स स्नुषाम् अब्रवीत् काले कल्यवादी महातपाः 11013006c शापकालम् अवाक्षिप्य शमकालम् उदीरयन् 11013007a न कोपः पाण्डवे कार्यो गान्धारि शमम् आप्नुहि 11013007c रजो निगृह्यताम् एतच् छृणु चेदं वचो मम 11013008a उक्तास्य् अष्टादशाहानि पुत्रेण जयम् इच्छता 11013008c शिवम् आशास्स्व मे मातर् युध्यमानस्य शत्रुभिः 11013009a सा तथा याच्यमाना त्वं काले काले जयैषिणा 11013009c उक्तवत्य् असि गान्धारि यतो धर्मस् ततो जयः 11013010a न चाप्य् अतीतां गान्धारि वाचं ते वितथाम् अहम् 11013010c स्मरामि भाषमाणायास् तथा प्रणिहिता ह्य् असि 11013011a सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि 11013011c कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि 11013012 गान्धार्य् उवाच 11013012a भगवन् नाभ्यसूयामि नैतान् इच्छामि नश्यतः 11013012c पुत्रशोकेन तु बलान् मनो विह्वलतीव मे 11013013a यथैव कुन्त्या कौन्तेया रक्षितव्यास् तथा मया 11013013c यथैव धृतराष्ट्रेण रक्षितव्यास् तथा मया 11013014a दुर्योधनापराधेन शकुनेः सौबलस्य च 11013014c कर्णदुःशासनाभ्यां च वृत्तो ऽयं कुरुसंक्षयः 11013015a नापराध्यति बीभत्सुर् न च पार्थो वृकोदरः 11013015c नकुलः सहदेवो वा नैव जातु युधिष्ठिरः 11013016a युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् 11013016c निहताः सहिताश् चान्यैस् तत्र नास्त्य् अप्रियं मम 11013017a यत् तु कर्माकरोद् भीमो वासुदेवस्य पश्यतः 11013017c दुर्योधनं समाहूय गदायुद्धे महामनाः 11013018a शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे 11013018c अधो नाभ्यां प्रहृतवांस् तन् मे कोपम् अवर्धयत् 11013019a कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः 11013019c त्यजेयुर् आहवे शूराः प्राणहेतोः कथं चन 11014001 वैशंपायन उवाच 11014001a तच् छ्रुत्वा वचनं तस्या भीमसेनो ऽथ भीतवत् 11014001c गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा 11014002a अधर्मो यदि वा धर्मस् त्रासात् तत्र मया कृतः 11014002c आत्मानं त्रातुकामेन तन् मे त्वं क्षन्तुम् अर्हसि 11014003a न हि युद्धेन पुत्रस् ते धर्मेण स महाबलः 11014003c शक्यः केन चिद् उद्यन्तुम् अतो विषमम् आचरम् 11014004a सैन्यस्यैको ऽवशिष्टो ऽयं गदायुद्धे च वीर्यवान् 11014004c मां हत्वा न हरेद् राज्यम् इति चैतत् कृतं मया 11014005a राजपुत्रीं च पाञ्चालीम् एकवस्त्रां रजस्वलाम् 11014005c भवत्या विदितं सर्वम् उक्तवान् यत् सुतस् तव 11014006a सुयोधनम् असंगृह्य न शक्या भूः ससागरा 11014006c केवला भोक्तुम् अस्माभिर् अतश् चैतत् कृतं मया 11014007a तच् चाप्य् अप्रियम् अस्माकं पुत्रस् ते समुपाचरत् 11014007c द्रौपद्या यत् सभामध्ये सव्यम् ऊरुम् अदर्शयत् 11014008a तत्रैव वध्यः सो ऽस्माकं दुराचारो ऽम्ब ते सुतः 11014008c धर्मराजाज्ञया चैव स्थिताः स्म समये तदा 11014009a वैरम् उद्धुक्षितं राज्ञि पुत्रेण तव तन् महत् 11014009c क्लेशिताश् च वने नित्यं तत एतत् कृतं मया 11014010a वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे 11014010c राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः 11014011 गान्धार्य् उवाच 11014011a न तस्यैष वधस् तात यत् प्रशंससि मे सुतम् 11014011c कृतवांश् चापि तत् सर्वं यद् इदं भाषसे मयि 11014012a हताश्वे नकुले यत् तद् वृषसेनेन भारत 11014012c अपिबः शोणितं संख्ये दुःशासनशरीरजम् 11014013a सद्भिर् विगर्हितं घोरम् अनार्यजनसेवितम् 11014013c क्रूरं कर्माकरोः कस्मात् तद् अयुक्तं वृकोदर 11014014 भीमसेन उवाच 11014014a अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् 11014014c यथैवात्मा तथा भ्राता विशेषो नास्ति कश् चन 11014015a रुधिरं न व्यतिक्रामद् दन्तोष्ठं मे ऽम्ब मा शुचः 11014015c वैवस्वतस् तु तद् वेद हस्तौ मे रुधिरोक्षितौ 11014016a हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे 11014016c bhrAtqNAM संप्रहृष्टानां त्रासः संजनितो मया 11014017a केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते 11014017c क्रोधाद् यद् अब्रुवं चाहं तच् च मे हृदि वर्तते 11014018a क्षत्रधर्माच् च्युतो राज्ञि भवेयं शाश्वतीः समाः 11014018c प्रतिज्ञां ताम् अनिस्तीर्य ततस् तत् कृतवान् अहम् 11014019a न माम् अर्हसि गान्धारि दोषेण परिशङ्कितुम् 11014019c अनिगृह्य पुरा पुत्रान् अस्मास्व् अनपकारिषु 11014020 गान्धार्य् उवाच 11014020a वृद्धस्यास्य शतं पुत्रान् निघ्नंस् त्वम् अपराजितः 11014020c कस्मान् न शेषयः कं चिद् येनाल्पम् अपराधितम् 11014021a संतानम् आवयोस् तात वृद्धयोर् हृतराज्ययोः 11014021c कथम् अन्धद्वयस्यास्य यष्टिर् एका न वर्जिता 11014022a शेषे ह्य् अवस्थिते तात पुत्राणाम् अन्तके त्वयि 11014022c न मे दुःखं भवेद् एतद् यदि त्वं धर्मम् आचरः 11015001 वैशंपायन उवाच 11015001a एवम् उक्त्वा तु गान्धारी युधिष्ठिरम् अपृच्छत 11015001c क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता 11015002a ताम् अभ्यगच्छद् राजेन्द्रो वेपमानः कृताञ्जलिः 11015002c युधिष्ठिर इदं चैनां मधुरं वाक्यम् अब्रवीत् 11015003a पुत्रहन्ता नृशंसो ऽहं तव देवि युधिष्ठिरः 11015003c शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् 11015004a न हि मे जीवितेनार्थो न राज्येन धनेन वा 11015004c तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः 11015005a तम् एवंवादिनं भीतं संनिकर्षगतं तदा 11015005c नोवाच किं चिद् गान्धारी निःश्वासपरमा भृशम् 11015006a तस्यावनतदेहस्य पादयोर् निपतिष्यतः 11015006c युधिष्ठिरस्य नृपतेर् धर्मज्ञा धर्मदर्शिनी 11015006e अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा 11015007a ततः स कुनखीभूतो दर्शनीयनखो नृपः 11015007c तं दृष्ट्वा चार्जुनो ऽगच्छद् वासुदेवस्य पृष्ठतः 11015008a एवं संचेष्टमानांस् तान् इतश् चेतश् च भारत 11015008c गान्धारी विगतक्रोधा सान्त्वयाम् आस मातृवत् 11015009a तया ते समनुज्ञाता मातरं वीरमातरम् 11015009c अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः 11015010a चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिर् अभिप्लुता 11015010c बाष्पम् आहारयद् देवी वस्त्रेणावृत्य वै मुखम् 11015011a ततो बाष्पं समुत्सृज्य सह पुत्रैस् तथा पृथा 11015011c अपश्यद् एताञ् शस्त्रौघैर् बहुधा परिविक्षतान् 11015012a सा तान् एकैकशः पुत्रान् संस्पृशन्ती पुनः पुनः 11015012c अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् 11015012e रुदतीम् अथ पाञ्चालीं ददर्श पतितां भुवि 11015013 द्रौपद्य् उवाच 11015013a आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः 11015013c न त्वां ते ऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् 11015013e किं नु राज्येन वै कार्यं विहीनायाः सुतैर् मम 11015014 वैशंपायन उवाच 11015014a तां समाश्वासयाम् आस पृथा पृथुललोचना 11015014c उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् 11015015a तयैव सहिता चापि पुत्रैर् अनुगता पृथा 11015015c अभ्यगच्छत गान्धारीम् आर्ताम् आर्ततरा स्वयम् 11015016a ताम् उवाचाथ गान्धारी सह वध्वा यशस्विनीम् 11015016c मैवं पुत्रीति शोकार्ता पश्य माम् अपि दुःखिताम् 11015017a मन्ये लोकविनाशो ऽयं कालपर्यायचोदितः 11015017c अवश्यभावी संप्राप्तः स्वभावाल् लोमहर्षणः 11015018a इदं तत् समनुप्राप्तं विदुरस्य वचो महत् 11015018c असिद्धानुनये कृष्णे यद् उवाच महामतिः 11015019a तस्मिन्न् अपरिहार्ये ऽर्थे व्यतीते च विशेषतः 11015019c मा शुचो न हि शोच्यास् ते संग्रामे निधनं गताः 11015020a यथैव त्वं तथैवाहं को वा माश्वासयिष्यति 11015020c ममैव ह्य् अपराधेन कुलम् अग्र्यं विनाशितम् 11016001 वैशंपायन उवाच 11016001a एवम् उक्त्वा तु गान्धारी कुरूणाम् आविकर्तनम् 11016001c अपश्यत् तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा 11016002a पतिव्रता महाभागा समानव्रतचारिणी 11016002c उग्रेण तपसा युक्ता सततं सत्यवादिनी 11016003a वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः 11016003c दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् 11016004a ददर्श सा बुद्धिमती दूराद् अपि यथान्तिके 11016004c रणाजिरं नृवीराणाम् अद्भुतं लोमहर्षणम् 11016005a अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् 11016005c शरीरैर् बहुसाहस्रैर् विनिकीर्णं समन्ततः 11016006a गजाश्वरथयोधानाम् आवृतं रुधिराविलैः 11016006c शरीरैर् अशिरस्कैश् च विदेहैश् च शिरोगणैः 11016007a गजाश्वनरवीराणां निःसत्त्वैर् अभिसंवृतम् 11016007c सृगालबडकाकोलकङ्ककाकनिषेवितम् 11016008a रक्षसां पुरुषादानां मोदनं कुरराकुलम् 11016008c अशिवाभिः शिवाभिश् च नादितं गृध्रसेवितम् 11016009a ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः 11016009c पाण्डुपुत्राश् च ते सर्वे युधिष्ठिरपुरोगमाः 11016010a वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् 11016010c कुरुस्त्रियः समासाद्य जग्मुर् आयोधनं प्रति 11016011a समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः 11016011c अपश्यन्त हतांस् तत्र पुत्रान् bhrAtqn pitqn पतीन् 11016012a क्रव्यादैर् भक्ष्यमाणान् वै गोमायुबडवायसैः 11016012c भूतैः पिशाचइ रक्षोभिर् विविधैश् च निशाचरैः 11016013a रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः 11016013c महार्हेभ्यो ऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे 11016014a अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः 11016014c शरीरेष्व् अस्खलन्न् अन्या न्यपतंश् चापरा भुवि 11016015a श्रान्तानां चाप्य् अनाथानां नासीत् का चन चेतना 11016015c पाञ्चालकुरुयोषाणां कृपणं तद् अभून् महत् 11016016a दुःखोपहतचित्ताभिः समन्ताद् अनुनादितम् 11016016c दृष्ट्वायोधनम् अत्युग्रं धर्मज्ञा सुबलात्मजा 11016017a ततः सा पुण्डरीकाक्षम् आमन्त्र्य पुरुषोत्तमम् 11016017c कुरूणां वैशसं दृष्ट्वा दुःखाद् वचनम् अब्रवीत् 11016018a पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः 11016018c प्रकीर्णकेशाः क्रोशन्तीः कुररीर् इव माधव 11016019a अमूस् त्व् अभिसमागम्य स्मरन्त्यो भरतर्षभान् 11016019c पृथग् एवाभ्यधावन्त पुत्रान् bhrAtqn pitqn पतीन् 11016020a वीरसूभिर् महाबाहो हतपुत्राभिर् आवृतम् 11016020c क्व चिच् च वीरपत्नीभिर् हतवीराभिर् आकुलम् 11016021a शोभितं पुरुषव्याघ्रैर् भीष्मकर्णाभिमन्युभिः 11016021c द्रोणद्रुपदशल्यैश् च ज्वलद्भिर् इव पावकैः 11016022a काञ्चनैः कवचैर् निष्कैर् मणिभिश् च महात्मनाम् 11016022c अङ्गदैर् हस्तकेयूरैः स्रग्भिश् च समलंकृतम् 11016023a वीरबाहुविसृष्टाभिः शक्तिभिः परिघैर् अपि 11016023c खड्गैश् च विमलैस् तीक्ष्णैः सशरैश् च शरासनैः 11016024a क्रव्यादसंघैर् मुदितैस् तिष्ठद्भिः सहितैः क्व चित् 11016024c क्व चिद् आक्रीडमानैश् च शयानैर् अपरैः क्व चित् 11016025a एतद् एवंविधं वीर संपश्यायोधनं विभो 11016025c पश्यमाना च दह्यामि शोकेनाहं जनार्दन 11016026a पाञ्चालानां कुरूणां च विनाशं मधुसूदन 11016026c पञ्चानाम् इव भूतानां नाहं वधम् अचिन्तयम् 11016027a तान् सुपर्णाश् च गृध्राश् च निष्कर्षन्त्य् असृगुक्षितान् 11016027c निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः 11016028a जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः 11016028c अभिमन्योर् विनाशं च कश् चिन्तयितुम् अर्हति 11016029a अवध्यकल्पान् निहतान् दृष्ट्वाहं मधुसूदन 11016029c गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् 11016030a अमर्षवशम् आपन्नान् दुर्योधनवशे स्थितान् 11016030c पश्येमान् पुरुषव्याघ्रान् संशान्तान् पावकान् इव 11016031a शयनान्य् उचिताः सर्वे मृदूनि विमलानि च 11016031c विपन्नास् ते ऽद्य वसुधां विवृताम् अधिशेरते 11016032a बन्दिभिः सततं काले स्तुवद्भिर् अभिनन्दिताः 11016032c शिवानाम् अशिवा घोराः शृण्वन्ति विविधा गिरः 11016033a ये पुरा शेरते वीराः शयनेषु यशस्विनः 11016033c चन्दनागुरुदिग्धाङ्गास् ते ऽद्य पांसुषु शेरते 11016034a तेषाम् आभरणान्य् एते गृध्रगोमायुवायसाः 11016034c आक्षिपन्त्य् अशिवा घोरा विनदन्तः पुनः पुनः 11016035a चापानि विशिखान् पीतान् निस्त्रिंशान् विमला गदाः 11016035c युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति 11016036a सुरूपवर्णा बहवः क्रव्यादैर् अवघट्टिताः 11016036c ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः 11016037a अपरे पुनर् आलिङ्ग्य गदाः परिघबाहवः 11016037c शेरते ऽभिमुखाः शूरा दयिता इव योषितः 11016038a बिभ्रतः कवचान्य् अन्ये विमलान्य् आयुधानि च 11016038c न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन 11016039a क्रव्यादैः कृष्यमाणानाम् अपरेषां महात्मनाम् 11016039c शातकौम्भ्यः स्रजश् चित्रा विप्रकीर्णाः समन्ततः 11016040a एते गोमायवो भीमा निहतानां यशस्विनाम् 11016040c कण्ठान्तरगतान् हारान् आक्षिपन्ति सहस्रशः 11016041a सर्वेष्व् अपररात्रेषु यान् अनन्दन्त बन्दिनः 11016041c स्तुतिभिश् च परार्ध्याभिर् उपचारैश् च शिक्षिताः 11016042a तान् इमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः 11016042c कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् 11016043a रक्तोत्पलवनानीव विभान्ति रुचिराणि वै 11016043c मुखानि परमस्त्रीणां परिशुष्काणि केशव 11016044a रुदितोपरता ह्य् एता ध्यायन्त्यः संपरिप्लुताः 11016044c कुरुस्त्रियो ऽभिगच्छन्ति तेन तेनैव दुःखिताः 11016045a एतान्य् आदित्यवर्णानि तपनीयनिभानि च 11016045c रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् 11016046a आसाम् अपरिपूर्णार्थं निशम्य परिदेवितम् 11016046c इतरेतरसंक्रन्दान् न विजानन्ति योषितः 11016047a एता दीर्घम् इवोच्छ्वस्य विक्रुश्य च विलप्य च 11016047c विस्पन्दमाना दुःखेन वीरा जहति जीवितम् 11016048a बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च 11016048c पाणिभिश् चापरा घ्नन्ति शिरांसि मृदुपाणयः 11016049a शिरोभिः पतितैर् हस्तैः सर्वाङ्गैर् यूथशः कृतैः 11016049c इतरेतरसंपृक्तैर् आकीर्णा भाति मेदिनी 11016050a विशिरस्कान् अथो कायान् दृष्ट्वा घोराभिनन्दिनः 11016050c मुह्यन्त्य् अनुचिता नार्यो विदेहानि शिरांसि च 11016051a शिरः कायेन संधाय प्रेक्षमाणा विचेतसः 11016051c अपश्यन्त्यो परं तत्र नेदम् अस्येति दुःखिताः 11016052a बाहूरुचरणान् अन्यान् विशिखोन्मथितान् पृथक् 11016052c संदधत्यो ऽसुखाविष्टा मूर्छन्त्य् एताः पुनः पुनः 11016053a उत्कृत्तशिरसश् चान्यान् विजग्धान् मृगपक्षिभिः 11016053c दृष्ट्वा काश् चिन् न जानन्ति bhartqn भरतयोषितः 11016054a पाणिभिश् चापरा घ्नन्ति शिरांसि मधुसूदन 11016054c प्रेक्ष्य bhrAtqn pitqn पुत्रान् पतींश् च निहतान् परैः 11016055a बाहुभिश् च सखड्गैश् च शिरोभिश् च सकुण्डलैः 11016055c अगम्यकल्पा पृथिवी मांसशोणितकर्दमा 11016056a न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्य् अनिन्दिताः 11016056c भ्रातृभिः पितृभिः पुत्रैर् उपकीर्णां वसुंधराम् 11016057a यूथानीव किशोरीणां सुकेशीनां जनार्दन 11016057c स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्य् अनेकशः 11016058a अतो दुःखतरं किं नु केशव प्रतिभाति मे 11016058c यद् इमाः कुर्वते सर्वा रूपम् उच्चावचं स्त्रियः 11016059a नूनम् आचरितं पापं मया पूर्वेषु जन्मसु 11016059c या पश्यामि हतान् पुत्रान् पौत्रान् bhrAtqMz च केशव 11016059e एवम् आर्ता विलपती ददर्श निहतं सुतम् 11017001 वैशंपायन उवाच 11017001a ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता 11017001c सहसा न्यपतद् भूमौ छिन्नेव कदली वने 11017002a सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः 11017002c दुर्योधनम् अभिप्रेक्ष्य शयानं रुधिरोक्षितम् 11017003a परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् 11017003c हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया 11017004a सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् 11017004c वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता 11017004e समीपस्थं हृषीकेशम् इदं वचनम् अब्रवीत् 11017005a उपस्थिते ऽस्मिन् संग्रामे ज्ञातीनां संक्षये विभो 11017005c माम् अयं प्राह वार्ष्णेय प्राञ्जलिर् नृपसत्तमः 11017005e अस्मिञ् ज्ञातिसमुद्धर्षे जयम् अम्बा ब्रवीतु मे 11017006a इत्य् उक्ते जानती सर्वम् अहं स्वं व्यसनागमम् 11017006c अब्रुवं पुरुषव्याघ्र यतो धर्मस् ततो जयः 11017007a यथा न युध्यमानस् त्वं संप्रमुह्यसि पुत्रक 11017007c ध्रुवं शस्त्रजिता&l लोकान् प्राप्तास्य् अमरवद् विभो 11017008a इत्य् एवम् अब्रुवं पूर्वं नैनं शोचामि वै प्रभो 11017008c धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् 11017009a अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् 11017009c शयानं वीरशयने पश्य माधव मे सुतम् 11017010a यो ऽयं मूर्धावसिक्तानाम् अग्रे याति परंतपः 11017010c सो ऽयं पांसुषु शेते ऽद्य पश्य कालस्य पर्ययम् 11017011a ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः 11017011c तथा ह्य् अभिमुखः शेते शयने वीरसेविते 11017012a यं पुरा पर्युपासीना रमयन्ति महीक्षितः 11017012c महीतलस्थं निहतं गृध्रास् तं पर्युपासते 11017013a यं पुरा व्यजनैर् अग्र्यैर् उपवीजन्ति योषितः 11017013c तम् अद्य पक्षव्यजनैर् उपवीजन्ति पक्षिणः 11017014a एष शेते महाबाहुर् बलवान् सत्यविक्रमः 11017014c सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः 11017015a पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् 11017015c निहतं भीमसेनेन गदाम् उद्यम्य भारत 11017016a अक्षौहिणीर् महाबाहुर् दश चैकां च केशव 11017016c अनयद् यः पुरा संख्ये सो ऽनयान् निधनं गतः 11017017a एष दुर्योधनः शेते महेष्वासो महारथः 11017017c शार्दूल इव सिंहेन भीमसेनेन पातितः 11017018a विदुरं ह्य् अवमन्यैष पितरं चैव मन्दभाक् 11017018c बालो वृद्धावमानेन मन्दो मृत्युवशं गतः 11017019a निःसपत्ना मही यस्य त्रयोदश समाः स्थिता 11017019c स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः 11017020a अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् 11017020c पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच् चिरम् 11017021a ताम् एवाद्य महाबाहो पश्याम्य् अन्यानुशासनात् 11017021c हीनां हस्तिगवाश्वेन किं नु जीवामि माधव 11017022a इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान् मम 11017022c यद् इमाः पर्युपासन्ते हताञ् शूरान् रणे स्त्रियः 11017023a प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् 11017023c रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् 11017024a नूनम् एषा पुरा बाला जीवमाने महाभुजे 11017024c भुजाव् आश्रित्य रमते सुभुजस्य मनस्विनी 11017025a कथं तु शतधा नेदं हृदयं मम दीर्यते 11017025c पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे 11017026a पुत्रं रुधिरसंसिक्तम् उपजिघ्रत्य् अनिन्दिता 11017026c दुर्योधनं तु वामोरूः पाणिना परिमार्जति 11017027a किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी 11017027c तथा ह्य् अवस्थिता भाति पुत्रं चाप्य् अभिवीक्ष्य सा 11017028a स्वशिरः पञ्चशाखाभ्याम् अभिहत्यायतेक्षणा 11017028c पतत्य् उरसि वीरस्य कुरुराजस्य माधव 11017029a पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा 11017029c मुखं विमृज्य पुत्रस्य भर्तुश् चैव तपस्विनी 11017030a यदि चाप्य् आगमाः सन्ति यदि वा श्रुतयस् तथा 11017030c ध्रुवं लोकान् अवाप्तो ऽयं नृपो बाहुबलार्जितान् 11018001 गान्धार्य् उवाच 11018001a पश्य माधव पुत्रान् मे शतसंख्याञ् जितक्लमान् 11018001c गदया भीमसेनेन भूयिष्ठं निहतान् रणे 11018002a इदं दुःखतरं मे ऽद्य यद् इमा मुक्तमूर्धजाः 11018002c हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः 11018003a प्रासादतलचारिण्यश् चरणैर् भूषणान्वितैः 11018003c आपन्ना यत् स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् 11018004a गृध्रान् उत्सारयन्त्यश् च गोमायून् वायसांस् तथा 11018004c शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्य् उत 11018005a एषान्या त्व् अनवद्याङ्गी करसंमितमध्यमा 11018005c घोरं तद् वैशसं दृष्ट्वा निपतत्य् अतिदुःखिता 11018006a दृष्ट्वा मे पार्थिवसुताम् एतां लक्ष्मणमातरम् 11018006c राजपुत्रीं महाबाहो मनो न व्युपशाम्यति 11018007a bhrAtqMz चान्याः पतींश् चान्याः पुत्रांश् च निहतान् भुवि 11018007c दृष्ट्वा परिपतन्त्य् एताः प्रगृह्य सुभुजा भुजान् 11018008a मध्यमानां तु नारीणां वृद्धानां चापराजित 11018008c आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु 11018009a रथनीडानि देहांश् च हतानां गजवाजिनाम् 11018009c आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल 11018010a अन्या चापहृतं कायाच् चारुकुण्डलम् उन्नसम् 11018010c स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति 11018011a पूर्वजातिकृतं पापं मन्ये नाल्पम् इवानघ 11018011c एताभिर् अनवद्याभिर् मया चैवाल्पमेधया 11018012a तद् इदं धर्मराजेन यातितं नो जनार्दन 11018012c न हि नाशो ऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः 11018013a प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः 11018013c कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः 11018014a हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः 11018014c सारस्य इव वाशन्त्यः पतिताः पश्य माधव 11018015a फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् 11018015c अनवद्यानि वक्त्राणि तपत्य् असुखरश्मिवान् 11018016a ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् 11018016c मत्तमातङ्गदर्पाणां पश्यन्त्य् अद्य पृथग्जनाः 11018017a शतचन्द्राणि चर्माणि ध्वजांश् चादित्यसंनिभान् 11018017c रौक्माणि चैव वर्माणि निष्कान् अपि च काञ्चनान् 11018018a शीर्षत्राणानि चैतानि पुत्राणां मे महीतले 11018018c पश्य दीप्तानि गोविन्द पावकान् सुहुतान् इव 11018019a एष दुःशासनः शेते शूरेणामित्रघातिना 11018019c पीतशोणितसर्वाङ्गो भीमसेनेन पातितः 11018020a गदया वीरघातिन्या पश्य माधव मे सुतम् 11018020c द्यूतक्लेशान् अनुस्मृत्य द्रौपद्या चोदितेन च 11018021a उक्ता ह्य् अनेन पाञ्चाली सभायां द्यूतनिर्जिता 11018021c प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन 11018022a सहैव सहदेवेन नकुलेनार्जुनेन च 11018022c दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् 11018023a ततो ऽहम् अब्रुवं कृष्ण तदा दुर्योधनं नृपम् 11018023c मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय 11018024a निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् 11018024c क्षिप्रम् एनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः 11018025a न बुध्यसे त्वं दुर्बुद्धे भीमसेनम् अमर्षणम् 11018025c वाङ्नाराचैस् तुदंस् तीक्ष्णैर् उल्काभिर् इव कुञ्जरम् 11018026a तान् एष रभसः क्रूरो वाक्शल्यान् अवधारयन् 11018026c उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्व् इव 11018027a एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ 11018027c निहतो भीमसेनेन सिंहेनेव महर्षभः 11018028a अत्यर्थम् अकरोद् रौद्रं भीमसेनो ऽत्यमर्षणः 11018028c दुःशासनस्य यत् क्रुद्धो ऽपिबच् छोणितम् आहवे 11019001 गान्धार्य् उवाच 11019001a एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः 11019001c भूमौ विनिहतः शेते भीमेन शतधा कृतः 11019002a गजमध्यगतः शेते विकर्णो मधुसूदन 11019002c नीलमेघपरिक्षिप्तः शरदीव दिवाकरः 11019003a अस्य चापग्रहेणैष पाणिः कृतकिणो महान् 11019003c कथं चिच् छिद्यते गृध्रैर् अत्तुकामैस् तलत्रवान् 11019004a अस्य भार्यामिषप्रेप्सून् गृध्रान् एतांस् तपस्विनी 11019004c वारयत्य् अनिशं बाला न च शक्नोति माधव 11019005a युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ 11019005c सुखोचितः सुखार्हश् च शेते पांसुषु माधव 11019006a कर्णिनालीकनाराचैर् भिन्नमर्माणम् आहवे 11019006c अद्यापि न जहात्य् एनं लक्ष्मीर् भरतसत्तमम् 11019007a एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता 11019007c दुर्मुखो ऽभिमुखः शेते हतो ऽरिगणहा रणे 11019008a तस्यैतद् वदनं कृष्ण श्वापदैर् अर्धभक्षितम् 11019008c विभात्य् अभ्यधिकं तात सप्तम्याम् इव चन्द्रमाः 11019009a शूरस्य हि रणे कृष्ण यस्याननम् अथेदृशम् 11019009c स कथं निहतो ऽमित्रैः पांसून् ग्रसति मे सुतः 11019010a यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते 11019010c स कथं दुर्मुखो ऽमित्रैर् हतो विबुधलोकजित् 11019011a चित्रसेनं हतं भूमौ शयानं मधुसूदन 11019011c धार्तराष्ट्रम् इमं पश्य प्रतिमानं दनुष्मताम् 11019012a तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः 11019012c क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते 11019013a स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् 11019013c चित्ररूपम् इदं कृष्ण विचित्रं प्रतिभाति मे 11019014a युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः 11019014c विविंशतिर् असौ शेते ध्वस्तः पांसुषु माधव 11019015a शरसंकृत्तवर्माणं वीरं विशसने हतम् 11019015c परिवार्यासते गृध्राः परिविंशा विविंशतिम् 11019016a प्रविश्य समरे वीरः पाण्डवानाम् अनीकिनीम् 11019016c आविश्य शयने शेते पुनः सत्पुरुषोचितम् 11019017a स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् 11019017c अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः 11019018a यं स्म तं पर्युपासन्ते वसुं वासवयोषितः 11019018c क्रीडन्तम् इव गन्धर्वं देवकन्याः सहस्रशः 11019019a हन्तारं वीरसेनानां शूरं समितिशोभनम् 11019019c निबर्हणम् अमित्राणां दुःसहं विषहेत कः 11019020a दुःसहस्यैतद् आभाति शरीरं संवृतं शरैः 11019020c गिरिर् आत्मरुहैः फुल्लैः कर्णिकारैर् इवावृतः 11019021a शातकौम्भ्या स्रजा भाति कवचेन च भास्वता 11019021c अग्निनेव गिरिः श्वेतो गतासुर् अपि दुःसहः 11020001 गान्धार्य् उवाच 11020001a अध्यर्धगुणम् आहुर् यं बले शौर्ये च माधव 11020001c पित्रा त्वया च दाशार्ह दृप्तं सिंहम् इवोत्कटम् 11020002a यो बिभेद चमूम् एको मम पुत्रस्य दुर्भिदाम् 11020002c स भूत्वा मृत्युर् अन्येषां स्वयं मृत्युवशं गतः 11020003a तस्योपलक्षये कृष्ण कार्ष्णेर् अमिततेजसः 11020003c अभिमन्योर् हतस्यापि प्रभा नैवोपशाम्यति 11020004a एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः 11020004c आर्ता बाला पतिं वीरं शोच्या शोचत्य् अनिन्दिता 11020005a तम् एषा हि समासाद्य भार्या भर्तारम् अन्तिके 11020005c विराटदुहिता कृष्ण पाणिना परिमार्जति 11020006a तस्य वक्त्रम् उपाघ्राय सौभद्रस्य यशस्विनी 11020006c विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् 11020007a काम्यरूपवती चैषा परिष्वजति भामिनी 11020007c लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता 11020008a तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् 11020008c विमुच्य कवचं कृष्ण शरीरम् अभिवीक्षते 11020009a अवेक्षमाणा तं बाला कृष्ण त्वाम् अभिभाषते 11020009c अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः 11020010a बले वीर्ये च सदृशस् तेजसा चैव ते ऽनघ 11020010c रूपेण च तवात्यर्थं शेते भुवि निपातितः 11020011a अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः 11020011c कच्चिद् अद्य शरीरं ते भूमौ न परितप्यते 11020012a मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ 11020012c काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ 11020013a व्यायम्य बहुधा नूनं सुखसुप्तः श्रमाद् इव 11020013c एवं विलपतीम् आर्तां न हि माम् अभिभाषसे 11020014a आर्याम् आर्य सुभद्रां त्वम् इमांश् च त्रिदशोपमान् 11020014c pitqn मां चैव दुःखार्तां विहाय क्व गमिष्यसि 11020015a तस्य शोणितसंदिग्धान् केशान् उन्नाम्य पाणिना 11020015c उत्सङ्गे वक्त्रम् आधाय जीवन्तम् इव पृच्छति 11020015e स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 11020016a कथं त्वां रणमध्यस्थं जघ्नुर् एते महारथाः 11020016c धिग् अस्तु krUrakartqMs तान् कृपकर्णजयद्रथान् 11020017a द्रोणद्रौणायनी चोभौ यैर् असि व्यसनीकृतः 11020017c रथर्षभाणां सर्वेषां कथम् आसीत् तदा मनः 11020018a बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् 11020018c कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् 11020018e त्वं वीर निधनं प्राप्तो नाथवान् सन्न् अनाथवत् 11020019a दृष्ट्वा बहुभिर् आक्रन्दे निहतं त्वाम् अनाथवत् 11020019c वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः 11020020a न राज्यलाभो विपुलः शत्रूणां वा पराभवः 11020020c प्रीतिं दास्यति पार्थानां त्वाम् ऋते पुष्करेक्षण 11020021a तव शस्त्रजिता&l लोकान् धर्मेण च दमेन च 11020021c क्षिप्रम् अन्वागमिष्यामि तत्र मां प्रतिपालय 11020022a दुर्मरं पुनर् अप्राप्ते काले भवति केन चित् 11020022c यद् अहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा 11020023a काम् इदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा 11020023c पितृलोके समेत्यान्यां माम् इवामन्त्रयिष्यसि 11020024a नूनम् अप्सरसां स्वर्गे मनांसि प्रमथिष्यसि 11020024c परमेण च रूपेण गिरा च स्मितपूर्वया 11020025a प्राप्य पुण्यकृता&l लोकान् अप्सरोभिः समेयिवान् 11020025c सौभद्र विहरन् काले स्मरेथाः सुकृतानि मे 11020026a एतावान् इह संवासो विहितस् ते मया सह 11020026c षण्मासान् सप्तमे मासि त्वं वीर निधनं गतः 11020027a इत्य् उक्तवचनाम् एताम् अपकर्षन्ति दुःखिताम् 11020027c उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः 11020028a उत्तराम् अपकृष्यैनाम् आर्ताम् आर्ततराः स्वयम् 11020028c विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च 11020029a द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् 11020029c विराटं वितुदन्त्य् एते गृध्रगोमायुवायसाः 11020030a वितुद्यमानं विहगैर् विराटम् असितेक्षणाः 11020030c न शक्नुवन्ति विवशा निवर्तयितुम् आतुराः 11020031a आसाम् आतपतप्तानाम् आयासेन च योषिताम् 11020031c श्रमेण च विवर्णानां रूपाणां विगतं वपुः 11020032a उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् 11020032c शिशून् एतान् हतान् पश्य लक्ष्मणं च सुदर्शनम् 11020032e आयोधनशिरोमध्ये शयानं पश्य माधव 11021001 गान्धार्य् उवाच 11021001a एष वैकर्तनः शेते महेष्वासो महारथः 11021001c ज्वलितानलवत् संख्ये संशान्तः पार्थतेजसा 11021002a पश्य वैकर्तनं कर्णं निहत्यातिरथान् बहून् 11021002c शोणितौघपरीताङ्गं शयानं पतितं भुवि 11021003a अमर्षी दीर्घरोषश् च महेष्वासो महारथः 11021003c रणे विनिहतः शेते शूरो गाण्डीवधन्वना 11021004a यं स्म पाण्डवसंत्रासान् मम पुत्रा महारथाः 11021004c प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् 11021005a शार्दूलम् इव सिंहेन समरे सव्यसाचिना 11021005c मातङ्गम् इव मत्तेन मातङ्गेन निपातितम् 11021006a समेताः पुरुषव्याघ्र निहतं शूरम् आहवे 11021006c प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते 11021007a उद्विग्नः सततं यस्माद् धर्मराजो युधिष्ठिरः 11021007c त्रयोदश समा निद्रां चिन्तयन् नाध्यगच्छत 11021008a अनाधृष्यः परैर् युद्धे शत्रुभिर् मघवान् इव 11021008c युगान्ताग्निर् इवार्चिष्मान् हिमवान् इव च स्थिरः 11021009a स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव 11021009c भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः 11021010a पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् 11021010c लालप्यमानाः करुणं रुदतीं पतितां भुवि 11021011a आचार्यशापो ऽनुगतो ध्रुवं त्वां; यद् अग्रसच् चक्रम् इयं धरा ते 11021011c ततः शरेणापहृतं शिरस् ते; धनंजयेनाहवे शत्रुमध्ये 11021012a अहो धिग् एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम् 11021012c कर्णं महाबाहुम् अदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता 11021013a अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः 11021013c द्रष्टुं न संप्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे 11021014a सावर्तमाना पतिता पृथिव्याम्; उत्थाय दीना पुनर् एव चैषा 11021014c कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता 11022001 गान्धार्य् उवाच 11022001a आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् 11022001c गृध्रगोमायवः शूरं बहुबन्धुम् अबन्धुवत् 11022002a तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन 11022002c शयानं वीरशयने रुधिरेण समुक्षितम् 11022003a तं सृगालाश् च कङ्काश् च क्रव्यादाश् च पृथग्विधाः 11022003c तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् 11022004a शयानं वीरशयने वीरम् आक्रन्दसारिणम् 11022004c आवन्त्यम् अभितो नार्यो रुदत्यः पर्युपासते 11022005a प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् 11022005c प्रसुप्तम् इव शार्दूलं पश्य कृष्ण मनस्विनम् 11022006a अतीव मुखवर्णो ऽस्य निहतस्यापि शोभते 11022006c सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः 11022007a पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता 11022007c पाकशासनिना संख्ये वार्द्धक्षत्रिर् निपातितः 11022008a एकादश चमूर् जित्वा रक्ष्यमाणं महात्मना 11022008c सत्यं चिकीर्षता पश्य हतम् एनं जयद्रथम् 11022009a सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् 11022009c भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् 11022010a संरक्ष्यमाणं भार्याभिर् अनुरक्ताभिर् अच्युत 11022010c भषन्तो व्यपकर्षन्ति गहनं निम्नम् अन्तिकात् 11022011a तम् एताः पर्युपासन्ते रक्षमाणा महाभुजम् 11022011c सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः 11022012a यदा कृष्णाम् उपादाय प्राद्रवत् केकयैः सह 11022012c तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः 11022013a दुःशलां मानयद्भिस् तु यदा मुक्तो जयद्रथः 11022013c कथम् अद्य न तां कृष्ण मानयन्ति स्म ते पुनः 11022014a सैषा मम सुता बाला विलपन्ती सुदुःखिता 11022014c प्रमापयति चात्मानम् आक्रोशति च पाण्डवान् 11022015a किं नु दुःखतरं कृष्ण परं मम भविष्यति 11022015c यत् सुता विधवा बाला स्नुषाश् च निहतेश्वराः 11022016a अहो धिग् दुःशलां पश्य वीतशोकभयाम् इव 11022016c शिरो भर्तुर् अनासाद्य धावमानाम् इतस् ततः 11022017a वारयाम् आस यः सर्वान् पाण्डवान् पुत्रगृद्धिनः 11022017c स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः 11022018a तं मत्तम् इव मातङ्गं वीरं परमदुर्जयम् 11022018c परिवार्य रुदन्त्य् एताः स्त्रियश् चन्द्रोपमाननाः 11023001 गान्धार्य् उवाच 11023001a एष शल्यो हतः शेते साक्षान् नकुलमातुलः 11023001c धर्मज्ञेन सता तात धर्मराजेन संयुगे 11023002a यस् त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ 11023002c स एष निहतः शेते मद्रराजो महारथः 11023003a येन संगृह्णता तात रथम् आधिरथेर् युधि 11023003c जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः 11023004a अहो धिक् पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् 11023004c मुखं पद्मपलाशाक्षं वडैर् आदष्टम् अव्रणम् 11023005a एषा चामीकराभस्य तप्तकाञ्चनसप्रभा 11023005c आस्याद् विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः 11023006a युधिष्ठिरेण निहतं शल्यं समितिशोभनम् 11023006c रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः 11023007a एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् 11023007c क्रोशन्त्य् अभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् 11023008a शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः 11023008c वाशिता गृष्टयः पङ्के परिमग्नम् इवर्षभम् 11023009a शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् 11023009c शयानं वीरशयने शरैर् विशकलीकृतम् 11023010a एष शैलालयो राजा भगदत्तः प्रतापवान् 11023010c गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः 11023011a यस्य रुक्ममयी माला शिरस्य् एषा विराजते 11023011c श्वापदैर् भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् 11023012a एतेन किल पार्थस्य युद्धम् आसीत् सुदारुणम् 11023012c लोमहर्षणम् अत्युग्रं शक्रस्य बलिना यथा 11023013a योधयित्वा महाबाहुर् एष पार्थं धनंजयम् 11023013c संशयं गमयित्वा च कुन्तीपुत्रेण पातितः 11023014a यस्य नास्ति समो लोके शौर्ये वीर्ये च कश् चन 11023014c स एष निहतः शेते भीष्मो भीष्मकृद् आहवे 11023015a पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम् 11023015c युगान्त इव कालेन पातितं सूर्यम् अम्बरात् 11023016a एष तप्त्वा रणे शत्रूञ् शस्त्रतापेन वीर्यवान् 11023016c नरसूर्यो ऽस्तम् अभ्येति सूर्यो ऽस्तम् इव केशव 11023017a शरतल्पगतं वीरं धर्मे देवापिना समम् 11023017c शयानं वीरशयने पश्य शूरनिषेविते 11023018a कर्णिनालीकनाराचैर् आस्तीर्य शयनोत्तमम् 11023018c आविश्य शेते भगवान् स्कन्दः शरवणं यथा 11023019a अतूलपूर्णं गाङ्गेयस् त्रिभिर् बाणैः समन्वितम् 11023019c उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना 11023020a पालयानः पितुः शास्त्रम् ऊर्ध्वरेता महायशाः 11023020c एष शांतनवः शेते माधवाप्रतिमो युधि 11023021a धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये 11023021c अमर्त्य इव मर्त्यः सन्न् एष प्राणान् अधारयत् 11023022a नास्ति युद्धे कृती कश् चिन् न विद्वान् न पराक्रमी 11023022c यत्र शांतनवो भीष्मः शेते ऽद्य निहतः परैः 11023023a स्वयम् एतेन शूरेण पृच्छ्यमानेन पाण्डवैः 11023023c धर्मज्ञेनाहवे मृत्युर् आख्यातः सत्यवादिना 11023024a प्रनष्टः कुरुवंशश् च पुनर् येन समुद्धृतः 11023024c स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् 11023025a धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव 11023025c गते देवव्रते स्वर्गं देवकल्पे नरर्षभे 11023026a अर्जुनस्य विनेतारम् आचार्यं सात्यकेस् तथा 11023026c तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् 11023027a अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः 11023027c भार्गवो वा महावीर्यस् तथा द्रोणो ऽपि माधव 11023028a यस्य प्रसादाद् बीभत्सुः पाण्डवः कर्म दुष्करम् 11023028c चकार स हतः शेते नैनम् अस्त्राण्य् अपालयन् 11023029a यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् 11023029c सो ऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक् कृतः 11023030a यस्य निर्दहतः सेनां गतिर् अग्नेर् इवाभवत् 11023030c स भूमौ निहतः शेते शान्तार्चिर् इव पावकः 11023031a धनुर् मुष्टिर् अशीर्णश् च हस्तावापश् च माधव 11023031c द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा 11023032a वेदा यस्माच् च चत्वारः सर्वास्त्राणि च केशव 11023032c अनपेतानि वै शूराद् यथैवादौ प्रजापतेः 11023033a वन्दनार्हाव् इमौ तस्य बन्दिभिर् वन्दितौ शुभौ 11023033c गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ 11023034a द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन 11023034c कृपी कृपणम् अन्वास्ते दुःखोपहतचेतना 11023035a तां पश्य रुदतीम् आर्तां मुक्तकेशीम् अधोमुखीम् 11023035c हतं पतिम् उपासन्तीं द्रोणं शस्त्रभृतां वरम् 11023036a बाणैर् भिन्नतनुत्राणं धृष्टद्युम्नेन केशव 11023036c उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी 11023037a प्रेतकृत्ये च यतते कृपी कृपणम् आतुरा 11023037c हतस्य समरे भर्तुः सुकुमारी यशस्विनी 11023038a अग्नीन् आहृत्य विधिवच् चितां प्रज्वाल्य सर्वशः 11023038c द्रोणम् आधाय गायन्ति त्रीणि सामानि सामगाः 11023039a किरन्ति च चिताम् एते जटिला ब्रह्मचारिणः 11023039c धनुर्भिः शक्तिभिश् चैव रथनीडैश् च माधव 11023040a शस्त्रैश् च विविधैर् अन्यैर् धक्ष्यन्ते भूरितेजसम् 11023040c त एते द्रोणम् आधाय शंसन्ति च रुदन्ति च 11023041a सामभिस् त्रिभिर् अन्तःस्थैर् अनुशंसन्ति चापरे 11023041c अग्नाव् अग्निम् इवाधाय द्रोणं हुत्वा हुताशने 11023042a गच्छन्त्य् अभिमुखा गङ्गां द्रोणशिष्या द्विजातयः 11023042c अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा 11024001 गान्धार्य् उवाच 11024001a सोमदत्तसुतं पश्य युयुधानेन पातितम् 11024001c वितुद्यमानं विहगैर् बहुभिर् माधवान्तिके 11024002a पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन 11024002c युयुधानं महेष्वासं गर्हयन्न् इव दृश्यते 11024003a असौ तु भूरिश्रवसो माता शोकपरिप्लुता 11024003c आश्वासयति भर्तारं सोमदत्तम् अनिन्दिता 11024004a दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् 11024004c कुरुसंक्रन्दनं घोरं युगान्तम् अनुपश्यसि 11024005a दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् 11024005c अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि 11024006a दिष्ट्या स्नुषाणाम् आक्रन्दे घोरं विलपितं बहु 11024006c न शृणोषि महाराज सारसीनाम् इवार्णवे 11024007a एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः 11024007c स्नुषास् ते परिधावन्ति हतापत्या हतेश्वराः 11024008a श्वापदैर् भक्ष्यमाणं त्वम् अहो दिष्ट्या न पश्यसि 11024008c छिन्नबाहुं नरव्याघ्रम् अर्जुनेन निपातितम् 11024009a शलं विनिहतं संख्ये भूरिश्रवसम् एव च 11024009c स्नुषाश् च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि 11024010a दिष्ट्या तत् काञ्चनं छत्रं यूपकेतोर् महात्मनः 11024010c विनिकीर्णं रथोपस्थे सौमदत्तेर् न पश्यसि 11024011a अमूस् तु भूरिश्रवसो भार्याः सात्यकिना हतम् 11024011c परिवार्यानुशोचन्ति भर्तारम् असितेक्षणाः 11024012a एता विलप्य बहुलं भर्तृशोकेन कर्शिताः 11024012c पतन्त्य् अभिमुखा भूमौ कृपणं बत केशव 11024013a बीभत्सुर् अतिबीभत्सं कर्मेदम् अकरोत् कथम् 11024013c प्रमत्तस्य यद् अच्छइत्सीद् बाहुं शूरस्य यज्वनः 11024014a ततः पापतरं कर्म कृतवान् अपि सात्यकिः 11024014c यस्मात् प्रायोपविष्टस्य प्राहार्षीत् संशितात्मनः 11024015a एको द्वाभ्यां हतः शेषे त्वम् अधर्मेण धार्मिकः 11024015c इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव 11024016a भार्या यूपध्वजस्यैषा करसंमितमध्यमा 11024016c कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् 11024017a अयं स रशनोत्कर्षी पीनस्तनविमर्दनः 11024017c नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः 11024018a वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा 11024018c युध्यतः समरे ऽन्येन प्रमत्तस्य निपातितः 11024019a किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन 11024019c अर्जुनस्य महत् कर्म स्वयं वा स किरीटवान् 11024020a इत्य् एवं गर्हयित्वैषा तूष्णीम् आस्ते वराङ्गना 11024020c ताम् एताम् अनुशोचन्ति सपत्न्यः स्वाम् इव स्नुषाम् 11024021a गान्धारराजः शकुनिर् बलवान् सत्यविक्रमः 11024021c निहतः सहदेवेन भागिनेयेन मातुलः 11024022a यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते 11024022c स एष पक्षिभिः पक्षैः शयान उपवीज्यते 11024023a यः स्म रूपाणि कुरुते शतशो ऽथ सहस्रशः 11024023c तस्य मायाविनो माया दग्धाः पाण्डवतेजसा 11024024a मायया निकृतिप्रज्ञो जितवान् यो युधिष्ठिरम् 11024024c सभायां विपुलं राज्यं स पुनर् जीवितं जितः 11024025a शकुन्ताः शकुनिं कृष्ण समन्तात् पर्युपासते 11024025c कितवं मम पुत्राणां विनाशायोपशिक्षितम् 11024026a एतेनैतन् महद् वैरं प्रसक्तं पाण्डवैः सह 11024026c वधाय मम पुत्राणाम् आत्मनः सगणस्य च 11024027a यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो 11024027c एवम् अस्यापि दुर्बुद्धेर् लोकाः शस्त्रेण वै जिताः 11024028a कथं च नायं तत्रापि पुत्रान् मे भ्रातृभिः सह 11024028c विरोधयेद् ऋजुप्रज्ञान् अनृजुर् मधुसूदन 11025001 गान्धार्य् उवाच 11025001a काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् 11025001c शयानम् ऋषभस्कन्धं हतं पांसुशु माधव 11025002a यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ 11025002c अवेक्ष्य कृपणं भार्या विलपत्य् अतिदुःखिता 11025003a इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली 11025003c ययोर् विवरम् आपन्नां न रतिर् मां पुराजहत् 11025004a कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर 11025004c दूरबन्धुर् अनाथेव अतीव मधुरस्वरा 11025005a आतपे क्लाम्यमानानां विविधानाम् इव स्रजाम् 11025005c क्लान्तानाम् अपि नारीणां न श्रीर् जहति वै तनुम् 11025006a शयानम् अभितः शूरं कालिङ्गं मधुसूदन 11025006c पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् 11025007a मागधानाम् अधिपतिं जयत्सेनं जनार्दन 11025007c परिवार्य प्ररुदिता मागध्यः पश्य योषितः 11025008a आसाम् आयतनेत्राणां सुस्वराणां जनार्दन 11025008c मनःश्रुतिहरो नादो मनो मोहयतीव मे 11025009a प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः 11025009c स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि 11025010a कोसलानाम् अधिपतिं राजपुत्रं बृहद्बलम् 11025010c भर्तारं परिवार्यैताः पृथक् प्ररुदिताः स्त्रियः 11025011a अस्य गात्रगतान् बाणान् कार्ष्णिबाहुबलार्पितान् 11025011c उद्धरन्त्य् असुखाविष्टा मूर्छमानाः पुनः पुनः 11025012a आसां सर्वानवद्यानाम् आतपेन परिश्रमात् 11025012c प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव 11025013a द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः 11025013c द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः 11025014a तप्तकाञ्चनवर्माणस् ताम्रध्वजरथस्रजः 11025014c भासयन्ति महीं भासा ज्वलिता इव पावकाः 11025015a द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् 11025015c महाद्विपम् इवारण्ये सिंहेन महता हतम् 11025016a पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् 11025016c आतपत्रं समाभाति शरदीव दिवाकरः 11025017a एतास् तु द्रुपदं वृद्धं स्नुषा भार्याश् च दुःखिताः 11025017c दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानम् अपसव्यतः 11025018a धृष्टकेतुं महेष्वासं चेदिपुंगवम् अङ्गनाः 11025018c द्रोणेन निहतं शूरं हरन्ति हृतचेतसः 11025019a द्रोणास्त्रम् अभिहत्यैष विमर्दे मधुसूदन 11025019c महेष्वासो हतः शेते नद्या हृत इव द्रुमः 11025020a एष चेदिपतिः शूरो धृष्टकेतुर् महारथः 11025020c शेते विनिहतः संख्ये हत्वा शत्रून् सहस्रशः 11025021a वितुद्यमानं विहगैस् तं भार्याः प्रत्युपस्थिताः 11025021c चेदिराजं हृषीकेश हतं सबलबान्धवम् 11025022a दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् 11025022c आरोप्याङ्के रुदन्त्य् एताश् चेदिराजवराङ्गनाः 11025023a अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् 11025023c द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः 11025024a पितरं नूनम् आजिस्थं युध्यमानं परैः सह 11025024c नाजहात् पृष्ठतो वीरम् अद्यापि मधुसूदन 11025025a एवं ममापि पुत्रस्य पुत्रः पितरम् अन्वगात् 11025025c दुर्योधनं महाबाहो लक्ष्मणः परवीरहा 11025026a विन्दानुविन्दाव् आवन्त्यौ पतितौ पश्य माधव 11025026c हिमान्ते पुष्पितौ शालौ मरुता गलिताव् इव 11025027a काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ 11025027c ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ 11025028a अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह 11025028c ये मुक्ता द्रोणभीष्माभ्यां कर्णाद् वैकर्तनात् कृपात् 11025029a दुर्योधनाद् द्रोणसुतात् सैन्धवाच् च महारथात् 11025029c सोमदत्ताद् विकर्णाच् च शूराच् च कृतवर्मणः 11025029e ये हन्युः शस्त्रवेगेन देवान् अपि नरर्षभाः 11025030a त इमे निहताः संख्ये पश्य कालस्य पर्ययम् 11025030c नातिभारो ऽस्ति दैवस्य ध्रुवं माधव कश् चन 11025030e यद् इमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः 11025031a तदैव निहताः कृष्ण मम पुत्रास् तरस्विनः 11025031c यदैवाकृतकामस् त्वम् उपप्लव्यं गतः पुनः 11025032a शंतनोश् चैव पुत्रेण प्राज्ञेन विदुरेण च 11025032c तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्व् इति 11025033a तयोर् न दर्शनं तात मिथ्या भवितुम् अर्हति 11025033c अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन 11025034 वैशंपायन उवाच 11025034a इत्य् उक्त्वा न्यपतद् भूमौ गान्धारी शोककर्शिता 11025034c दुःखोपहतविज्ञाना धैर्यम् उत्सृज्य भारत 11025035a ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता 11025035c जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया 11025036 गान्धार्य् उवाच 11025036a पाण्डवा धार्तराष्ट्राश् च द्रुग्धाः कृष्ण परस्परम् 11025036c उपेक्षिता विनश्यन्तस् त्वया कस्माज् जनार्दन 11025037a शक्तेन बहुभृत्येन विपुले तिष्ठता बले 11025037c उभयत्र समर्थेन श्रुतवाक्येन चैव ह 11025038a इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन 11025038c यस्मात् त्वया महाबाहो फलं तस्माद् अवाप्नुहि 11025039a पतिशुश्रूषया यन् मे तपः किं चिद् उपार्जितम् 11025039c तेन त्वां दुरवापात्मञ् शप्स्ये चक्रगदाधर 11025040a यस्मात् परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः 11025040c उपेक्षितास् ते गोविन्द तस्माज् ज्ञातीन् वधिष्यसि 11025041a त्वम् अप्य् उपस्थिते वर्षे षट्त्रिंशे मधुसूदन 11025041c हतज्ञातिर् हतामात्यो हतपुत्रो वनेचरः 11025041e कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि 11025042a तवाप्य् एवं हतसुता निहतज्ञातिबान्धवाः 11025042c स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः 11025043 वैशंपायन उवाच 11025043a तच् छ्रुत्वा वचनं घोरं वासुदेवो महामनाः 11025043c उवाच देवीं गान्धारीम् ईषद् अभ्युत्स्मयन्न् इव 11025044a संहर्ता वृष्णिचक्रस्य नान्यो मद् विद्यते शुभे 11025044c जाने ऽहम् एतद् अप्य् एवं चीर्णं चरसि क्षत्रिये 11025045a अवध्यास् ते नरैर् अन्यैर् अपि वा देवदानवैः 11025045c परस्परकृतं नाशम् अतः प्राप्स्यन्ति यादवाः 11025046a इत्य् उक्तवति दाशार्हे पाण्डवास् त्रस्तचेतसः 11025046c बभूवुर् भृशसंविग्ना निराशाश् चापि जीविते 11026001 वासुदेव उवाच 11026001a उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः 11026001c तवैव ह्य् अपराधेन कुरवो निधनं गताः 11026002a या त्वं पुत्रं दुरात्मानम् ईर्षुम् अत्यन्तमानिनम् 11026002c दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे 11026003a निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् 11026003c कथम् आत्मकृतं दोषं मय्य् आधातुम् इहेच्छसि 11026004a मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 11026004c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 11026005a तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर् वोढारं धावितारं तुरंगी 11026005c शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री 11026006 वैशंपायन उवाच 11026006a तच् छ्रुत्वा वासुदेवस्य पुनरुक्तं वचो ऽप्रियम् 11026006c तूष्णीं बभूव गान्धारी शोकव्याकुललोचना 11026007a धृतराष्ट्रस् तु राजर्षिर् निगृह्याबुद्धिजं तमः 11026007c पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् 11026008a जीवतां परिमाणज्ञः सैन्यानाम् असि पाण्डव 11026008c हतानां यदि जानीषे परिमाणं वदस्व मे 11026009 युधिष्ठिर उवाच 11026009a दशायुतानाम् अयुतं सहस्राणि च विंशतिः 11026009c कोट्यः षष्टिश् च षट् चैव ये ऽस्मिन् राजमृधे हताः 11026010a अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश 11026010c दश चान्यानि राजेन्द्र शतं षष्टिश् च पञ्च च 11026011 धृतराष्ट्र उवाच 11026011a युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः 11026011c आचक्ष्व मे महाबाहो सर्वज्ञो ह्य् असि मे मतः 11026012 युधिष्ठिर उवाच 11026012a यैर् हुतानि शरीराणि हृष्टैः परमसंयुगे 11026012c देवराजसमा&l लोकान् गतास् ते सत्यविक्रमाः 11026013a ये त्व् अहृष्टेन मनसा मर्तव्यम् इति भारत 11026013c युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः 11026014a ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः 11026014c शस्त्रेण निधनं प्राप्ता गतास् ते गुह्यकान् प्रति 11026015a पीड्यमानाः परैर् ये तु हीयमाना निरायुधाः 11026015c ह्रीनिषेधा महात्मानः परान् अभिमुखा रणे 11026016a छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः 11026016c गतास् ते ब्रह्मसदनं हता वीराः सुवर्चसः 11026017a ये तत्र निहता राजन्न् अन्तर् आयोधनं प्रति 11026017c यथा कथं चित् ते राजन् संप्राप्ता उत्तरान् कुरून् 11026018 धृतराष्ट्र उवाच 11026018a केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् 11026018c तन् मे वद महाबाहो श्रोतव्यं यदि वै मया 11026019 युधिष्ठिर उवाच 11026019a निदेशाद् भवतः पूर्वं वने विचरता मया 11026019c तीर्थयात्राप्रसङ्गेन संप्राप्तो ऽयम् अनुग्रहः 11026020a देवर्षिर् लोमशो दृष्टस् ततः प्राप्तो ऽस्म्य् अनुस्मृतिम् 11026020c दिव्यं चक्षुर् अपि प्राप्तं ज्ञानयोगेन वै पुरा 11026021 धृतराष्ट्र उवाच 11026021a ये ऽत्रानाथा जनस्यास्य सनाथा ये च भारत 11026021c कच्चित् तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् 11026022a न येषां सन्ति कर्तारो न च ये ऽत्राहिताग्नयः 11026022c वयं च कस्य कुर्यामो बहुत्वात् तात कर्मणः 11026023a यान् सुपर्णाश् च गृध्राश् च विकर्षन्ति ततस् ततः 11026023c तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर 11026024 वैशंपायन उवाच 11026024a एवम् उक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः 11026024c आदिदेश सुधर्माणं धौम्यं सूतं च संजयम् 11026025a विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् 11026025c इन्द्रसेनमुखांश् चैव भृत्यान् सूतांश् च सर्वशः 11026026a भवन्तः कारयन्त्व् एषां प्रेतकार्याणि सर्वशः 11026026c यथा चानाथवत् किं चिच् छरीरं न विनश्यति 11026027a शासनाद् धर्मराजस्य क्षत्ता सूतश् च संजयः 11026027c सुधर्मा धौम्यसहित इन्द्रसेनादयस् तथा 11026028a चन्दनागुरुकाष्ठानि तथा कालीयकान्य् उत 11026028c घृतं तैलं च गन्धांश् च क्षौमाणि वसनानि च 11026029a समाहृत्य महार्हाणि दारूणां चैव संचयान् 11026029c रथांश् च मृदितांस् तत्र नानाप्रहरणानि च 11026030a चिताः कृत्वा प्रयत्नेन यथामुख्यान् नराधिपान् 11026030c दाहयाम् आसुर् अव्यग्रा विधिदृष्टेन कर्मणा 11026031a दुर्योधनं च राजानं bhrAtqMz चास्य शताधिकान् 11026031c शल्यं शलं च राजानं भूरिश्रवसम् एव च 11026032a जयद्रथं च राजानम् अभिमन्युं च भारत 11026032c दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् 11026033a बृहन्तं सोमदत्तं च सृञ्जयांश् च शताधिकान् 11026033c राजानं क्षेमधन्वानं विराटद्रुपदौ तथा 11026034a शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् 11026034c युधामन्युं च विक्रान्तम् उत्तमौजसम् एव च 11026035a कौसल्यं द्रौपदेयांश् च शकुनिं चापि सौबलम् 11026035c अचलं वृषकं चैव भगदत्तं च पार्थिवम् 11026036a कर्णं वैकर्तनं चैव सहपुत्रम् अमर्षणम् 11026036c केकयांश् च महेष्वासांस् त्रिगर्तांश् च महारथान् 11026037a घटोत्कचं राक्षसेन्द्रं बकभ्रातरम् एव च 11026037c अलम्बुसं च राजानं जलसंधं च पार्थिवम् 11026038a अन्यांश् च पार्थिवान् राजञ् शतशो ऽथ सहस्रशः 11026038c घृतधाराहुतैर् दीप्तैः पावकैः समदाहयन् 11026039a पितृमेधाश् च केषां चिद् अवर्तन्त महात्मनाम् 11026039c सामभिश् चाप्य् अगायन्त ते ऽन्वशोच्यन्त चापरैः 11026040a साम्नाम् ऋचां च नादेन स्त्रीणां च रुदितस्वनैः 11026040c कश्मलं सर्वभूतानां निशायां समपद्यत 11026041a ते विधूमाः प्रदीप्ताश् च दीप्यमानाश् च पावकाः 11026041c नभसीवान्वदृश्यन्त ग्रहास् तन्वभ्रसंवृताः 11026042a ये चाप्य् अनाथास् तत्रासन् नानादेशसमागताः 11026042c तांश् च सर्वान् समानाय्य राशीन् कृत्वा सहस्रशः 11026043a चित्वा दारुभिर् अव्यग्रः प्रभूतैः स्नेहतापितैः 11026043c दाहयाम् आस विदुरो धर्मराजस्य शासनात् 11026044a कारयित्वा क्रियास् तेषां कुरुराजो युधिष्ठिरः 11026044c धृतराष्ट्रं पुरस्कृत्य गङ्गाम् अभिमुखो ऽगमत् 11027001 वैशंपायन उवाच 11027001a ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् 11027001c ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम् 11027002a भूषणान्य् उत्तरीयाणि वेष्टनान्य् अवमुच्य च 11027002c ततः pitqNAM पौत्राणां bhrAtqNAM स्वजनस्य च 11027003a पुत्राणाम् आर्यकाणां च पतीनां च कुरुस्त्रियः 11027003c उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः 11027003e सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः 11027004a उदके क्रियमाणे तु वीराणां वीरपत्निभिः 11027004c सूपतीर्थाभवद् गङ्गा भूयो विप्रससार च 11027005a तन् महोदधिसंकाशं निरानन्दम् अनुत्सवम् 11027005c वीरपत्नीभिर् आकीर्णं गङ्गातीरम् अशोभत 11027006a ततः कुन्ती महाराज सहसा शोककर्शिता 11027006c रुदती मन्दया वाचा पुत्रान् वचनम् अब्रवीत् 11027007a यः स शूरो महेष्वासो रथयूथपयूथपः 11027007c अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः 11027008a यं सूतपुत्रं मन्यध्वं राधेयम् इति पाण्डवाः 11027008c यो व्यराजच् चमूमध्ये दिवाकर इव प्रभुः 11027009a प्रत्ययुध्यत यः सर्वान् पुरा वः सपदानुगान् 11027009c दुर्योधनबलं सर्वं यः प्रकर्षन् व्यरोचत 11027010a यस्य नास्ति समो वीर्ये पृथिव्याम् अपि कश् चन 11027010c सत्यसंधस्य शूरस्य संग्रामेष्व् अपलायिनः 11027011a कुरुध्वम् उदकं तस्य भ्रातुर् अक्लिष्टकर्मणः 11027011c स हि वः पूर्वजो भ्राता भास्करान् मय्य् अजायत 11027011e कुण्डली कवची शूरो दिवाकरसमप्रभः 11027012a श्रुत्वा तु पाण्डवाः सर्वे मातुर् वचनम् अप्रियम् 11027012c कर्णम् एवानुशोचन्त भूयश् चार्ततराभवन् 11027013a ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः 11027013c उवाच मातरं वीरो निःश्वसन्न् इव पन्नगः 11027014a यस्येषुपातम् आसाद्य नान्यस् तिष्ठेद् धनंजयात् 11027014c कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् 11027015a यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् 11027015c तम् अग्निम् इव वस्त्रेण कथं छादितवत्य् असि 11027015e यस्य बाहुबलं घोरं धार्तराष्ट्रैर् उपासितम् 11027016a नान्यः कुन्तीसुतात् कर्णाद् अगृह्णाद् रथिनां रथी 11027016c स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः 11027016e असूत तं भवत्य् अग्रे कथम् अद्भुतविक्रमम् 11027017a अहो भवत्या मन्त्रस्य पिधानेन वयं हताः 11027017c निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः 11027018a अभिमन्योर् विनाशेन द्रौपदेयवधेन च 11027018c पाञ्चालानां च नाशेन कुरूणां पतनेन च 11027019a ततः शतगुणं दुःखम् इदं माम् अस्पृशद् भृशम् 11027019c कर्णम् एवानुशोचन् हि दह्याम्य् अग्नाव् इवाहितः 11027020a न हि स्म किं चिद् अप्राप्यं भवेद् अपि दिवि स्थितम् 11027020c न च स्म वैशसं घोरं कौरवान्तकरं भवेत् 11027021a एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः 11027021c विनदञ् शनकै राजंश् चकारास्योदकं प्रभुः 11027022a ततो विनेदुः सहसा स्त्रीपुंसास् तत्र सर्वशः 11027022c अभितो ये स्थितास् तत्र तस्मिन्न् उदककर्मणि 11027023a तत आनाययाम् आस कर्णस्य सपरिच्छदम् 11027023c स्त्रियः कुरुपतिर् धीमान् भ्रातुः प्रेम्णा युधिष्ठिरः 11027024a स ताभिः सह धर्मात्मा प्रेतकृत्यम् अनन्तरम् 11027024c कृत्वोत्ततार गङ्गायाः सलिलाद् आकुलेन्द्रियः