% Mahabharata: Sabhaparvan % Last updated: Wed Apr 19 2006 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 02001001 वैशंपायन उवाच 02001001a ततो ऽब्रवीन् मयः पार्थं वासुदेवस्य संनिधौ 02001001c प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः 02001002a अस्माच् च कृष्णात् संक्रुद्धात् पावकाच् च दिधक्षतः 02001002c त्वया त्रातो ऽस्मि कौन्तेय ब्रूहि किं करवाणि ते 02001003 अर्जुन उवाच 02001003a कृतम् एव त्वया सर्वं स्वस्ति गच्छ महासुर 02001003c प्रीतिमान् भव मे नित्यं प्रीतिमन्तो वयं च ते 02001004 मय उवाच 02001004a युक्तम् एतत् त्वयि विभो यथात्थ पुरुषर्षभ 02001004c प्रीतिपूर्वम् अहं किं चित् कर्तुम् इच्छामि भारत 02001005a अहं हि विश्वकर्मा वै दानवानां महाकविः 02001005c सो ऽहं वै त्वत्कृते किं चित् कर्तुम् इच्छामि पाण्डव 02001006 अर्जुन उवाच 02001006a प्राणकृच्छ्राद् विमुक्तं त्वम् आत्मानं मन्यसे मया 02001006c एवं गते न शक्ष्यामि किं चित् कारयितुं त्वया 02001007a न चापि तव संकल्पं मोघम् इच्छामि दानव 02001007c कृष्णस्य क्रियतां किं चित् तथा प्रतिकृतं मयि 02001008 वैशंपायन उवाच 02001008a चोदितो वासुदेवस् तु मयेन भरतर्षभ 02001008c मुहूर्तम् इव संदध्यौ किम् अयं चोद्यताम् इति 02001009a चोदयाम् आस तं कृष्णः सभा वै क्रियताम् इति 02001009c धर्मराजस्य दैतेय यादृशीम् इह मन्यसे 02001010a यां कृतां नानुकुर्युस् ते मानवाः प्रेक्ष्य विस्मिताः 02001010c मनुष्यलोके कृत्स्ने ऽस्मिंस् तादृशीं कुरु वै सभाम् 02001011a यत्र दिव्यान् अभिप्रायान् पश्येम विहितांस् त्वया 02001011c आसुरान् मानुषांश् चैव तां सभां कुरु वै मय 02001012a प्रतिगृह्य तु तद् वाक्यं संप्रहृष्टो मयस् तदा 02001012c विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा 02001013a ततः कृष्णश् च पार्थश् च धर्मराजे युधिष्ठिरे 02001013c सर्वम् एतद् यथावेद्य दर्शयाम् आसतुर् मयम् 02001014a तस्मै युधिष्ठिरः पूजां यथार्हम् अकरोत् तदा 02001014c स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः 02001015a स पूर्वदेवचरितं तत्र तत्र विशां पते 02001015c कथयाम् आस दैतेयः पाण्डुपुत्रेषु भारत 02001016a स कालं कं चिद् आश्वस्य विश्वकर्मा प्रचिन्त्य च 02001016c सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् 02001017a अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः 02001017c पुण्ये ऽहनि महातेजाः कृतकौतुकमङ्गलः 02001018a तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः 02001018c धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् 02001019a सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् 02001019c दशकिष्कुसहस्रां तां मापयाम् आस सर्वतः 02002001 वैशंपायन उवाच 02002001a उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः 02002001c पार्थैः प्रीतिसमायुक्तैः पूजनार्हो ऽभिपूजितः 02002002a गमनाय मतिं चक्रे पितुर् दर्शनलालसः 02002002c धर्मराजम् अथामन्त्र्य पृथां च पृथुलोचनः 02002003a ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः 02002003c स तया मूर्ध्न्य् उपाघ्रातः परिष्वक्तश् च केशवः 02002004a ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः 02002004c ताम् उपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः 02002005a अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तम् अनुत्तमम् 02002005c उवाच भगवान् भद्रां सुभद्रां भद्रभाषिणीम् 02002006a तया स्वजनगामीनि श्रावितो वचनानि सः 02002006c संपूजितश् चाप्य् असकृच् छिरसा चाभिवादितः 02002007a ताम् अनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् 02002007c ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः 02002008a ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः 02002008c द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः 02002009a bhrAtqn अभ्यगमद् धीमान् पार्थेन सहितो बली 02002009c भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः 02002010a अर्चयाम् आस देवांश् च द्विजांश् च यदुपुंगवः 02002010c माल्यजप्यनमस्कारैर् गन्धैर् उच्चावचैर् अपि 02002010e स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः 02002011a स्वस्ति वाच्यार्हतो विप्रान् दधिपात्रफलाक्षतैः 02002011c वसु प्रदाय च ततः प्रदक्षिणम् अवर्तत 02002012a काञ्चनं रथम् आस्थाय तार्क्ष्यकेतनम् आशुगम् 02002012c गदाचक्रासिशार्ङ्गाद्यैर् आयुधैश् च समन्वितम् 02002013a तिथाव् अथ च नक्षत्रे मुहूर्ते च गुणान्विते 02002013c प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः 02002014a अन्वारुरोह चाप्य् एनं प्रेम्णा राजा युधिष्ठिरः 02002014c अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् 02002014e अभीषून् संप्रजग्राह स्वयं कुरुपतिस् तदा 02002015a उपारुह्यार्जुनश् चापि चामरव्यजनं सितम् 02002015c रुक्मदण्डं बृहन् मूर्ध्नि दुधावाभिप्रदक्षिणम् 02002016a तथैव भीमसेनो ऽपि यमाभ्यां सहितो वशी 02002016c पृष्ठतो ऽनुययौ कृष्णम् ऋत्विक्पौरजनैर् वृतः 02002017a स तथा भ्रातृभिः सार्धं केशवः परवीरहा 02002017c अनुगम्यमानः शुशुभे शिष्यैर् इव गुरुः प्रियैः 02002018a पार्थम् आमन्त्र्य गोविन्दः परिष्वज्य च पीडितम् 02002018c युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा 02002019a परिष्वक्तो भृशं ताभ्यां यमाभ्याम् अभिवादितः 02002019c ततस् तैः संविदं कृत्वा यथावन् मधुसूदनः 02002020a निवर्तयित्वा च तदा पाण्डवान् सपदानुगान् 02002020c स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः 02002021a लोचनैर् अनुजग्मुस् ते तम् आ दृष्टिपथात् तदा 02002021c मनोभिर् अनुजग्मुस् ते कृष्णं प्रीतिसमन्वयात् 02002022a अतृप्तमनसाम् एव तेषां केशवदर्शने 02002022c क्षिप्रम् अन्तर्दधे शौरिश् चक्षुषां प्रियदर्शनः 02002023a अकामा इव पार्थास् ते गोविन्दगतमानसाः 02002023c निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः 02002023e स्यन्दनेनाथ कृष्णो ऽपि समये द्वारकाम् अगात् 02003001 वैशंपायन उवाच 02003001a अथाब्रवीन् मयः पार्थम् अर्जुनं जयतां वरम् 02003001c आपृच्छे त्वां गमिष्यामि क्षिप्रम् एष्यामि चाप्य् अहम् 02003002a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02003002c यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया 02003002e कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति 02003003a सभायां सत्यसंधस्य यद् आसीद् वृषपर्वणः 02003003c आगमिष्यामि तद् गृह्य यदि तिष्ठति भारत 02003004a ततः सभां करिष्यामि पाण्डवाय यशस्विने 02003004c मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् 02003005a अस्ति बिन्दुसरस्य् एव गदा श्रेष्ठा कुरूद्वह 02003005c निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् 02003005e सुवर्णबिन्दुभिश् चित्रा गुर्वी भारसहा दृढा 02003006a सा वै शतसहस्रस्य संमिता सर्वघातिनी 02003006c अनुरूपा च भीमस्य गाण्डीवं भवतो यथा 02003007a वारुणश् च महाशङ्खो देवदत्तः सुघोषवान् 02003007c सर्वम् एतत् प्रदास्यामि भवते नात्र संशयः 02003007e इत्य् उक्त्वा सो ऽसुरः पार्थं प्रागुदीचीम् अगाद् दिशम् 02003008a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02003008c हिरण्यशृङ्गो भगवान् महामणिमयो गिरिः 02003009a रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 02003009c दृष्ट्वा भागीरथीं गङ्गाम् उवास बहुलाः समाः 02003010a यत्रेष्ट्वा सर्वभूतानाम् ईश्वरेण महात्मना 02003010c आहृताः क्रतवो मुख्याः शतं भरतसत्तम 02003011a यत्र यूपा मणिमयाश् चित्याश् चापि हिरण्मयाः 02003011c शोभार्थं विहितास् तत्र न तु दृष्टान्ततः कृताः 02003012a यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः 02003012c यत्र भूतपतिः सृष्ट्वा सर्वलोकान् सनातनः 02003012e उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः 02003013a नरनारायणौ ब्रह्मा यमः स्थाणुश् च पञ्चमः 02003013c उपासते यत्र सत्रं सहस्रयुगपर्यये 02003014a यत्रेष्टं वासुदेवेन सत्रैर् वर्षसहस्रकैः 02003014c श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये 02003015a सुवर्णमालिनो यूपाश् चित्याश् चाप्य् अतिभास्वराः 02003015c ददौ यत्र सहस्राणि प्रयुतानि च केशवः 02003016a तत्र गत्वा स जग्राह गदां शङ्खं च भारत 02003016c स्फाटिकं च सभाद्रव्यं यद् आसीद् वृषपर्वणः 02003016e किंकरैः सह रक्षोभिर् अगृह्णात् सर्वम् एव तत् 02003017a तद् आहृत्य तु तां चक्रे सो ऽसुरो ऽप्रतिमां सभाम् 02003017c विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् 02003018a गदां च भीमसेनाय प्रवरां प्रददौ तदा 02003018c देवदत्तं च पार्थाय ददौ शङ्खम् अनुत्तमम् 02003019a सभा तु सा महाराज शातकुम्भमयद्रुमा 02003019c दश किष्कुसहस्राणि समन्ताद् आयताभवत् 02003020a यथा वह्नेर् यथार्कस्य सोमस्य च यथैव सा 02003020c भ्राजमाना तथा दिव्या बभार परमं वपुः 02003021a प्रतिघ्नतीव प्रभया प्रभाम् अर्कस्य भास्वराम् 02003021c प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा 02003022a नगमेघप्रतीकाशा दिवम् आवृत्य विष्ठिता 02003022c आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा 02003023a उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी 02003023c बहुरत्ना बहुधना सुकृता विश्वकर्मणा 02003024a न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी 02003024c आसीद् रूपेण संपन्ना यां चक्रे ऽप्रतिमां मयः 02003025a तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च 02003025c सभाम् अष्टौ सहस्राणि किंकरा नाम राक्षसाः 02003026a अन्तरिक्षचरा घोरा महाकाया महाबलाः 02003026c रक्ताक्षाः पिङ्गलाक्षाश् च शुक्तिकर्णाः प्रहारिणः 02003027a तस्यां सभायां नलिनीं चकाराप्रतिमां मयः 02003027c वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् 02003028a पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् 02003028c पुष्पितैः पङ्कजैश् चित्रां कूर्ममत्स्यैश् च शोभिताम् 02003029a सूपतीर्थाम् अकलुषां सर्वर्तुसलिलां शुभाम् 02003029c मारुतेनैव चोद्धूतैर् मुक्ताबिन्दुभिर् आचिताम् 02003030a मणिरत्नचितां तां तु के चिद् अभ्येत्य पार्थिवाः 02003030c दृष्ट्वापि नाभ्यजानन्त ते ऽज्ञानात् प्रपतन्त्य् उत 02003031a तां सभाम् अभितो नित्यं पुष्पवन्तो महाद्रुमाः 02003031c आसन् नानाविधा नीलाः शीतच्छाया मनोरमाः 02003032a काननानि सुगन्धीनि पुष्करिण्यश् च सर्वशः 02003032c हंसकारण्डवयुताश् चक्रवाकोपशोभिताः 02003033a जलजानां च माल्यानां स्थलजानां च सर्वशः 02003033c मारुतो गन्धम् आदाय पाण्डवान् स्म निषेवते 02003034a ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः 02003034c निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् 02004001 वैशंपायन उवाच 02004001a ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः 02004001c अयुतं भोजयाम् आस ब्राह्मणानां नराधिपः 02004002a घृतपायसेन मधुना भक्ष्यैर् मूलफलैस् तथा 02004002c अहतैश् चैव वासोभिर् माल्यैर् उच्चावचैर् अपि 02004003a ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः 02004003c पुण्याहघोषस् तत्रासीद् दिवस्पृग् इव भारत 02004004a वादित्रैर् विविधैर् गीतैर् गन्धैर् उच्चावचैर् अपि 02004004c पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च 02004005a तत्र मल्ला नटा झल्लाः सूता वैतालिकास् तथा 02004005c उपतस्थुर् महात्मानं सप्तरात्रं युधिष्ठिरम् 02004006a तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः 02004006c तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि 02004007a सभायाम् ऋषयस् तस्यां पाण्डवैः सह आसते 02004007c आसां चक्रुर् नरेन्द्राश् च नानादेशसमागताः 02004008a असितो देवलः सत्यः सर्पमाली महाशिराः 02004008c अर्वावसुः सुमित्रश् च मैत्रेयः शुनको बलिः 02004009a बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः 02004009c सुमन्तुर् जैमिनिः पैलो व्यासशिष्यास् तथा वयम् 02004010a तित्तिरिर् याज्ञवल्क्यश् च ससुतो लोमहर्षणः 02004010c अप्सुहोम्यश् च धौम्यश् च आणीमाण्डव्यकौशिकौ 02004011a दामोष्णीषस् त्रैवणिश् च पर्णादो घटजानुकः 02004011c मौञ्जायनो वायुभक्षः पाराशर्यश् च सारिकौ 02004012a बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः 02004012c जातूकर्णः शिखावांश् च सुबलः पारिजातकः 02004013a पर्वतश् च महाभागो मार्कण्डेयस् तथा मुनिः 02004013c पवित्रपाणिः सावर्णिर् भालुकिर् गालवस् तथा 02004014a जङ्घाबन्धुश् च रैभ्यश् च कोपवेगश्रवा भृगुः 02004014c हरिबभ्रुश् च कौण्डिन्यो बभ्रुमाली सनातनः 02004015a कक्षीवान् औशिजश् चैव नाचिकेतो ऽथ गौतमः 02004015c पैङ्गो वराहः शुनकः शाण्डिल्यश् च महातपाः 02004015e कर्करो वेणुजङ्घश् च कलापः कठ एव च 02004016a मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः 02004016c एते चान्ये च बहवो वेदवेदाङ्गपारगाः 02004017a उपासते महात्मानं सभायाम् ऋषिसत्तमाः 02004017c कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयो ऽमलाः 02004018a तथैव क्षत्रियश्रेष्ठा धर्मराजम् उपासते 02004018c श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर् विवर्धनः 02004019a संग्रामजिद् दुर्मुखश् च उग्रसेनश् च वीर्यवान् 02004019c कक्षसेनः क्षितिपतिः क्षेमकश् चापराजितः 02004019e काम्बोजराजः कमलः कम्पनश् च महाबलः 02004020a सततं कम्पयाम् आस यवनान् एक एव यः 02004020c यथासुरान् कालकेयान् देवो वज्रधरस् तथा 02004021a जटासुरो मद्रकान्तश् च राजा; कुन्तिः कुणिन्दश् च किरातराजः 02004021c तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण 02004022a किरातराजः सुमना यवनाधिपतिस् तथा 02004022c चाणूरो देवरातश् च भोजो भीमरथश् च यः 02004023a श्रुतायुधश् च कालिङ्गो जयत्सेनश् च मागधः 02004023c सुशर्मा चेकितानश् च सुरथो ऽमित्रकर्षणः 02004024a केतुमान् वसुदानश् च वैदेहो ऽथ कृतक्षणः 02004024c सुधर्मा चानिरुद्धश् च श्रुतायुश् च महाबलः 02004025a अनूपराजो दुर्धर्षः क्षेमजिच् च सुदक्षिणः 02004025c शिशुपालः सहसुतः करूषाधिपतिस् तथा 02004026a वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः 02004026c आहुको विपृथुश् चैव गदः सारण एव च 02004027a अक्रूरः कृतवर्मा च सात्यकिश् च शिनेः सुतः 02004027c भीष्मको ऽथाहृतिश् चैव द्युमत्सेनश् च वीर्यवान् 02004027e केकयाश् च महेष्वासा यज्ञसेनश् च सौमकिः 02004028a अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः 02004028c अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः 02004029a तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः 02004029c रौक्मिणेयश् च साम्बश् च युयुधानश् च सात्यकिः 02004030a एते चान्ये च बहवो राजानः पृथिवीपते 02004030c धनंजयसखा चात्र नित्यम् आस्ते स्म तुम्बुरुः 02004031a चित्रसेनः सहामात्यो गन्धर्वाप्सरसस् तथा 02004031c गीतवादित्रकुशलाः शम्यातालविशारदाः 02004032a प्रमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः 02004032c संचोदितास् तुम्बुरुणा गन्धर्वाः सहिता जगुः 02004033a गायन्ति दिव्यतानैस् ते यथान्यायं मनस्विनः 02004033c पाण्डुपुत्रान् ऋषींश् चैव रमयन्त उपासते 02004034a तस्यां सभायाम् आसीनाः सुव्रताः सत्यसंगराः 02004034c दिवीव देवा ब्रह्माणं युधिष्ठिरम् उपासते 02005001 वैशंपायन उवाच 02005001a तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु 02005001c महत्सु चोपविष्टेषु गन्धर्वेषु च भारत 02005002a लोकान् अनुचरन् सर्वान् आगमत् तां सभाम् ऋषिः 02005002c नारदः सुमहातेजा ऋषिभिः सहितस् तदा 02005003a पारिजातेन राजेन्द्र रैवतेन च धीमता 02005003c सुमुखेन च सौम्येन देवर्षिर् अमितद्युतिः 02005003e सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः 02005004a तम् आगतम् ऋषिं दृष्ट्वा नारदं सर्वधर्मवित् 02005004c सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह 02005004e अभ्यवादयत प्रीत्या विनयावनतस् तदा 02005005a तदर्हम् आसनं तस्मै संप्रदाय यथाविधि 02005005c अर्चयाम् आस रत्नैश् च सर्वकामैश् च धर्मवित् 02005006a सो ऽर्चितः पाण्डवैः सर्वैर् महर्षिर् वेदपारगः 02005006c धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् 02005007 नारद उवाच 02005007a कच्चिद् अर्थाश् च कल्पन्ते धर्मे च रमते मनः 02005007c सुखानि चानुभूयन्ते मनश् च न विहन्यते 02005008a कच्चिद् आचरितां पूर्वैर् नरदेव पितामहैः 02005008c वर्तसे वृत्तिम् अक्षीणां धर्मार्थसहितां नृषु 02005009a कच्चिद् अर्थेन वा धर्मं धर्मेणार्थम् अथापि वा 02005009c उभौ वा प्रीतिसारेण न कामेन प्रबाधसे 02005010a कच्चिद् अर्थं च धर्मं च कामं च जयतां वर 02005010c विभज्य काले कालज्ञ सदा वरद सेवसे 02005011a कच्चिद् राजगुणैः षड्भिः सप्तोपायांस् तथानघ 02005011c बलाबलं तथा सम्यक् चतुर्दश परीक्षसे 02005012a कच्चिद् आत्मानम् अन्वीक्ष्य परांश् च जयतां वर 02005012c तथा संधाय कर्माणि अष्टौ भारत सेवसे 02005013a कच्चित् प्रकृतयः षट् ते न लुप्ता भरतर्षभ 02005013c आढ्यास् तथाव्यसनिनः स्वनुरक्ताश् च सर्वशः 02005014a कच्चिन् न तर्कैर् दूतैर् वा ये चाप्य् अपरिशङ्किताः 02005014c त्वत्तो वा तव वामात्यैर् भिद्यते जातु मन्त्रितम् 02005015a कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे 02005015c कच्चिद् वृत्तिम् उदासीने मध्यमे चानुवर्तसे 02005016a कच्चिद् आत्मसमा बुद्ध्या शुचयो जीवितक्षमाः 02005016c कुलीनाश् चानुरक्ताश् च कृतास् ते वीर मन्त्रिणः 02005017a विजयो मन्त्रमूलो हि राज्ञां भवति भारत 02005017c सुसंवृतो मन्त्रधनैर् अमात्यैः शास्त्रकोविदैः 02005018a कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे 02005018c कच्चिच् चापररात्रेषु चिन्तयस्य् अर्थम् अर्थवित् 02005019a कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह 02005019c कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रम् अनुधावति 02005020a कच्चिद् अर्थान् विनिश्चित्य लघुमूलान् महोदयान् 02005020c क्षिप्रम् आरभसे कर्तुं न विघ्नयसि तादृशान् 02005021a कच्चिन् न सर्वे कर्मान्ताः परोक्षास् ते विशङ्किताः 02005021c सर्वे वा पुनर् उत्सृष्टाः संसृष्टं ह्य् अत्र कारणम् 02005022a कच्चिद् राजन् कृतान्य् एव कृतप्रायाणि वा पुनः 02005022c विदुस् ते वीर कर्माणि नानवाप्तानि कानि चित् 02005023a कच्चित् कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः 02005023c कारयन्ति कुमारांश् च योधमुख्यांश् च सर्वशः 02005024a कच्चित् सहस्रैर् मूर्खाणाम् एकं क्रीणासि पण्डितम् 02005024c पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं परम् 02005025a कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः 02005025c यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः 02005026a एको ऽप्य् अमात्यो मेधावी शूरो दान्तो विचक्षणः 02005026c राजानं राजपुत्रं वा प्रापयेन् महतीं श्रियम् 02005027a कच्चिद् अष्टादशान्येषु स्वपक्षे दश पञ्च च 02005027c त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः 02005028a कच्चिद् द्विषाम् अविदितः प्रतियत्तश् च सर्वदा 02005028c नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन 02005029a कच्चिद् विनयसंपन्नः कुलपुत्रो बहुश्रुतः 02005029c अनसूयुर् अनुप्रष्टा सत्कृतस् ते पुरोहितः 02005030a कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः 02005030c हुतं च होष्यमाणं च काले वेदयते सदा 02005031a कच्चिद् अङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः 02005031c उत्पातेषु च सर्वेषु दैवज्ञः कुशलस् तव 02005032a कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः 02005032c जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः 02005033a अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् 02005033c श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु 02005034a कच्चिन् नोग्रेण दण्डेन भृशम् उद्वेजितप्रजाः 02005034c राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ 02005035a कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 02005035c उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः 02005036a कच्चिद् धृष्टश् च शूरश् च मतिमान् धृतिमाञ् शुचिः 02005036c कुलीनश् चानुरक्तश् च दक्षः सेनापतिस् तव 02005037a कच्चिद् बलस्य ते मुख्याः सर्वे युद्धविशारदाः 02005037c दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः 02005038a कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् 02005038c संप्राप्तकालं दातव्यं ददासि न विकर्षसि 02005039a कालातिक्रमणाद् ध्य् एते भक्तवेतनयोर् भृताः 02005039c भर्तुः कुप्यन्ति दौर्गत्यात् सो ऽनर्थः सुमहान् स्मृतः 02005040a कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः 02005040c कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति सदा युधि 02005041a कच्चिन् नैको बहून् अर्थान् सर्वशः सांपरायिकान् 02005041c अनुशास्सि यथाकामं कामात्मा शासनातिगः 02005042a कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन् 02005042c लभते मानम् अधिकं भूयो वा भक्तवेतनम् 02005043a कच्चिद् विद्याविनीतांश् च नराञ् ज्ञानविशारदान् 02005043c यथार्हं गुणतश् चैव दानेनाभ्यवपद्यसे 02005044a कच्चिद् दारान् मनुष्याणां तवार्थे मृत्युम् एयुषाम् 02005044c व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ 02005045a कच्चिद् भयाद् उपनतं क्लीबं वा रिपुम् आगतम् 02005045c युद्धे वा विजितं पार्थ पुत्रवत् परिरक्षसि 02005046a कच्चित् त्वम् एव सर्वस्याः पृथिव्याः पृथिवीपते 02005046c समश् च नाभिशङ्क्यश् च यथा माता यथा पिता 02005047a कच्चिद् व्यसनिनं शत्रुं निशम्य भरतर्षभ 02005047c अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् 02005048a पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् 02005048c बलस्य च महाराज दत्त्वा वेतनम् अग्रतः 02005049a कच्चिच् च बलमुख्येभ्यः परराष्ट्रे परंतप 02005049c उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः 02005050a कच्चिद् आत्मानम् एवाग्रे विजित्य विजितेन्द्रियः 02005050c पराञ् जिगीषसे पार्थ प्रमत्तान् अजितेन्द्रियान् 02005051a कच्चित् ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः 02005051c साम दानं च भेदश् च दण्डश् च विधिवद् गुणाः 02005052a कच्चिन् मूलं दृढं कृत्वा यात्रां यासि विशां पते 02005052c तांश् च विक्रमसे जेतुं जित्वा च परिरक्षसि 02005053a कच्चिद् अष्टाङ्गसंयुक्ता चतुर्विधबला चमूः 02005053c बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी 02005054a कच्चिल् लवं च मुष्टिं च परराष्ट्रे परंतप 02005054c अविहाय महाराज विहंसि समरे रिपून् 02005055a कच्चित् स्वपरराष्ट्रेषु बहवो ऽधिकृतास् तव 02005055c अर्थान् समनुतिष्ठन्ति रक्षन्ति च परस्परम् 02005056a कच्चिद् अभ्यवहार्याणि गात्रसंस्पर्शकानि च 02005056c घ्रेयाणि च महाराज रक्षन्त्य् अनुमतास् तव 02005057a कच्चित् कोशं च कोष्ठं च वाहनं द्वारम् आयुधम् 02005057c आयश् च कृतकल्याणैस् तव भक्तैर् अनुष्ठितः 02005058a कच्चिद् आभ्यन्तरेभ्यश् च बाह्येभ्यश् च विशां पते 02005058c रक्षस्य् आत्मानम् एवाग्रे तांश् च स्वेभ्यो मिथश् च तान् 02005059a कच्चिन् न पाने द्यूते वा क्रीडासु प्रमदासु च 02005059c प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव 02005060a कच्चिद् आयस्य चार्धेन चतुर्भागेन वा पुनः 02005060c पादभागैस् त्रिभिर् वापि व्ययः संशोध्यते तव 02005061a कच्चिज् ज्ञातीन् गुरून् वृद्धान् वणिजः शिल्पिनः श्रितान् 02005061c अभीक्ष्णम् अनुगृह्णासि धनधान्येन दुर्गतान् 02005062a कच्चिद् आयव्यये युक्ताः सर्वे गणकलेखकाः 02005062c अनुतिष्ठन्ति पूर्वाह्णे नित्यम् आयव्ययं तव 02005063a कच्चिद् अर्थेषु संप्रौढान् हितकामान् अनुप्रियान् 02005063c नापकर्षसि कर्मभ्यः पूर्वम् अप्राप्य किल्बिषम् 02005064a कच्चिद् विदित्वा पुरुषान् उत्तमाधममध्यमान् 02005064c त्वं कर्मस्व् अनुरूपेषु नियोजयसि भारत 02005065a कच्चिन् न लुब्धाश् चौरा वा वैरिणो वा विशां पते 02005065c अप्राप्तव्यवहारा वा तव कर्मस्व् अनुष्ठिताः 02005066a कच्चिन् न लुब्धैश् चौरैर् वा कुमारैः स्त्रीबलेन वा 02005066c त्वया वा पीड्यते राष्ट्रं कच्चित् पुष्टाः कृषीवलाः 02005067a कच्चिद् राष्ट्रे तडागानि पूर्णानि च महान्ति च 02005067c भागशो विनिविष्टानि न कृषिर् देवमातृका 02005068a कच्चिद् बीजं च भक्तं च कर्षकायावसीदते 02005068c प्रतिकं च शतं वृद्ध्या ददास्य् ऋणम् अनुग्रहम् 02005069a कच्चित् स्वनुष्ठिता तात वार्त्ता ते साधुभिर् जनैः 02005069c वार्त्तायां संश्रितस् तात लोको ऽयं सुखम् एधते 02005070a कच्चिच् छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः 02005070c क्षेमं कुर्वन्ति संहत्य राजञ् जनपदे तव 02005071a कच्चिन् नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः 02005071c ग्रामवच् च कृता रक्षा ते च सर्वे तदर्पणाः 02005072a कच्चिद् बलेनानुगताः समानि विषमाणि च 02005072c पुराणचौराः साध्यक्षाश् चरन्ति विषये तव 02005073a कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः 02005073c कच्चिन् न श्रद्दधास्य् आसां कच्चिद् गुह्यं न भाषसे 02005074a कच्चिच् चारान् निशि श्रुत्वा तत् कार्यम् अनुचिन्त्य च 02005074c प्रियाण्य् अनुभवञ् शेषे विदित्वाभ्यन्तरं जनम् 02005075a कच्चिद् द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते 02005075c संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे 02005076a कच्चिद् दर्शयसे नित्यं मनुष्यान् समलंकृतान् 02005076c उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः 02005077a कच्चिद् रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः 02005077c अभितस् त्वाम् उपासन्ते रक्षणार्थम् अरिंदम 02005078a कच्चिद् दण्ड्येषु यमवत् पूज्येषु च विशां पते 02005078c परीक्ष्य वर्तसे सम्यग् अप्रियेषु प्रियेषु च 02005079a कच्चिच् छारीरम् आबाधम् औषधैर् नियमेन वा 02005079c मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि 02005080a कच्चिद् वैद्याश् चिकित्सायाम् अष्टाङ्गायां विशारदाः 02005080c सुहृदश् चानुरक्ताश् च शरीरे ते हिताः सदा 02005081a कच्चिन् न मानान् मोहाद् वा कामाद् वापि विशां पते 02005081c अर्थिप्रत्यर्थिनः प्राप्तान् अपास्यसि कथं चन 02005082a कच्चिन् न लोभान् मोहाद् वा विश्रम्भात् प्रणयेन वा 02005082c आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च 02005083a कच्चित् पौरा न सहिता ये च ते राष्ट्रवासिनः 02005083c त्वया सह विरुध्यन्ते परैः क्रीताः कथं चन 02005084a कच्चित् ते दुर्बलः शत्रुर् बलेनोपनिपीडितः 02005084c मन्त्रेण बलवान् कश् चिद् उभाभ्यां वा युधिष्ठिर 02005085a कच्चित् सर्वे ऽनुरक्तास् त्वां भूमिपालाः प्रधानतः 02005085c कच्चित् प्राणांस् त्वदर्थेषु संत्यजन्ति त्वया हृताः 02005086a कच्चित् ते सर्वविद्यासु गुणतो ऽर्चा प्रवर्तते 02005086c ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा 02005087a कच्चिद् धर्मे त्रयीमूले पूर्वैर् आचरिते जनैः 02005087c वर्तमानस् तथा कर्तुं तस्मिन् कर्मणि वर्तसे 02005088a कच्चित् तव गृहे ऽन्नानि स्वादून्य् अश्नन्ति वै द्विजाः 02005088c गुणवन्ति गुणोपेतास् तवाध्यक्षं सदक्षिणम् 02005089a कच्चित् क्रतून् एकचित्तो वाजपेयांश् च सर्वशः 02005089c पुण्डरीकांश् च कार्त्स्न्येन यतसे कर्तुम् आत्मवान् 02005090a कच्चिज् ज्ञातीन् गुरून् वृद्धान् दैवतांस् तापसान् अपि 02005090c चैत्यांश् च वृक्षान् कल्याणान् ब्राह्मणांश् च नमस्यसि 02005091a कच्चिद् एषा च ते बुद्धिर् वृत्तिर् एषा च ते ऽनघ 02005091c आयुष्या च यशस्या च धर्मकामार्थदर्शिनी 02005092a एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति 02005092c विजित्य च महीं राजा सो ऽत्यन्तं सुखम् एधते 02005093a कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चौरकर्मणि 02005093c अदृष्टशास्त्रकुशलैर् न लोभाद् वध्यते शुचिः 02005094a पृष्टो गृहीतस् तत्कारी तज्ज्ञैर् दृष्टः सकारणः 02005094c कच्चिन् न मुच्यते स्तेनो द्रव्यलोभान् नरर्षभ 02005095a व्युत्पन्ने कच्चिद् आढ्यस्य दरिद्रस्य च भारत 02005095c अर्थान् न मिथ्या पश्यन्ति तवामात्या हृता धनैः 02005096a नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 02005096c अदर्शनं ज्ञानवताम् आलस्यं क्षिप्तचित्तताम् 02005097a एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च चिन्तनम् 02005097c निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम् 02005098a मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च 02005098c कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश 02005099a कच्चित् ते सफला वेदाः कच्चित् ते सफलं धनम् 02005099c कच्चित् ते सफला दाराः कच्चित् ते सफलं श्रुतम् 02005100 युधिष्ठिर उवाच 02005100a कथं वै सफला वेदाः कथं वै सफलं धनम् 02005100c कथं वै सफला दाराः कथं वै सफलं श्रुतम् 02005101 नारद उवाच 02005101a अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् 02005101c रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् 02005102 वैशंपायन उवाच 02005102a एतद् आख्याय स मुनिर् नारदः सुमहातपाः 02005102c पप्रच्छानन्तरम् इदं धर्मात्मानं युधिष्ठिरम् 02005103 नारद उवाच 02005103a कच्चिद् अभ्यागता दूराद् वणिजो लाभकारणात् 02005103c यथोक्तम् अवहार्यन्ते शुल्कं शुल्कोपजीविभिः 02005104a कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः 02005104c उपानयन्ति पण्यानि उपधाभिर् अवञ्चिताः 02005105a कच्चिच् छृणोषि वृद्धानां धर्मार्थसहिता गिरः 02005105c नित्यम् अर्थविदां तात तथा धर्मानुदर्शिनाम् 02005106a कच्चित् ते कृषितन्त्रेषु गोषु पुष्पफलेषु च 02005106c धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी 02005107a द्रव्योपकरणं कच्चित् सर्वदा सर्वशिल्पिनाम् 02005107c चातुर्मास्यावरं सम्यङ् नियतं संप्रयच्छसि 02005108a कच्चित् कृतं विजानीषे कर्तारं च प्रशंससि 02005108c सतां मध्ये महाराज सत्करोषि च पूजयन् 02005109a कच्चित् सूत्राणि सर्वाणि गृह्णासि भरतर्षभ 02005109c हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो 02005110a कच्चिद् अभ्यस्यते शश्वद् गृहे ते भरतर्षभ 02005110c धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् 02005111a कच्चिद् अस्त्राणि सर्वाणि ब्रह्मदण्डश् च ते ऽनघ 02005111c विषयोगाश् च ते सर्वे विदिताः शत्रुनाशनाः 02005112a कच्चिद् अग्निभयाच् चैव सर्पव्यालभयात् तथा 02005112c रोगरक्षोभयाच् चैव राष्ट्रं स्वं परिरक्षसि 02005113a कच्चिद् अन्धांश् च मूकांश् च पङ्गून् व्यङ्गान् अबान्धवान् 02005113c पितेव पासि धर्मज्ञ तथा प्रव्रजितान् अपि 02005114 वैशंपायन उवाच 02005114a एताः कुरूणाम् ऋषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य 02005114c प्रणम्य पादाव् अभिवाद्य हृष्टो; राजाब्रवीन् नारदं देवरूपम् 02005115a एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा 02005115c उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च 02005116 नारद उवाच 02005116a एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे 02005116c स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् 02006001 वैशंपायन उवाच 02006001a संपूज्याथाभ्यनुज्ञातो महर्षेर् वचनात् परम् 02006001c प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः 02006002a भगवन् न्याय्यम् आहइतं यथावद् धर्मनिश्चयम् 02006002c यथाशक्ति यथान्यायं क्रियते ऽयं विधिर् मया 02006003a राजभिर् यद् यथा कार्यं पुरा तत् तन् न संशयः 02006003c यथान्यायोपनीतार्थं कृतं हेतुमद् अर्थवत् 02006004a वयं तु सत्पथं तेषां यातुम् इच्छामहे प्रभो 02006004c न तु शक्यं तथा गन्तुं यथा तैर् नियतात्मभिः 02006005a एवम् उक्त्वा स धर्मात्मा वाक्यं तद् अभिपूज्य च 02006005c मुहूर्तात् प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् 02006006a नारदं स्वस्थम् आसीनम् उपासीनो युधिष्ठिरः 02006006c अपृच्छत् पाण्डवस् तत्र राजमध्ये महामतिः 02006007a भवान् संचरते लोकान् सदा नानाविधान् बहून् 02006007c ब्रह्मणा निर्मितान् पूर्वं प्रेक्षमाणो मनोजवः 02006008a ईदृशी भवता का चिद् दृष्टपूर्वा सभा क्व चित् 02006008c इतो वा श्रेयसी ब्रह्मंस् तन् ममाचक्ष्व पृच्छतः 02006009a तच् छ्रुत्वा नारदस् तस्य धर्मराजस्य भाषितम् 02006009c पाण्डवं प्रत्युवाचेदं स्मयन् मधुरया गिरा 02006010a मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता 02006010c सभा मणिमयी राजन् यथेयं तव भारत 02006011a सभां तु पितृराजस्य वरुणस्य च धीमतः 02006011c कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च 02006012a ब्रह्मणश् च सभां दिव्यां कथयिष्ये गतक्लमाम् 02006012c यदि ते श्रवणे बुद्धिर् वर्तते भरतर्षभ 02006013a नारदेनैवम् उक्तस् तु धर्मराजो युधिष्ठिरः 02006013c प्राञ्जलिर् भ्रातृभिः सार्धं तैश् च सर्वैर् नृपैर् वृतः 02006014a नारदं प्रत्युवाचेदं धर्मराजो महामनाः 02006014c सभाः कथय ताः सर्वाः श्रोतुम् इच्छामहे वयम् 02006015a किंद्रव्यास् ताः सभा ब्रह्मन् किंविस्ताराः किमायताः 02006015c पितामहं च के तस्यां सभायां पर्युपासते 02006016a वासवं देवराजं च यमं वैवस्वतं च के 02006016c वरुणं च कुबेरं च सभायां पर्युपासते 02006017a एतत् सर्वं यथातत्त्वं देवर्षे वदतस् तव 02006017c श्रोतुम् इच्छाम सहिताः परं कौतूहलं हि नः 02006018a एवम् उक्तः पाण्डवेन नारदः प्रत्युवाच तम् 02006018c क्रमेण राजन् दिव्यास् ताः श्रूयन्ताम् इह नः सभाः 02007001 नारद उवाच 02007001a शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर् जिता 02007001c स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा 02007002a विस्तीर्णा योजनशतं शतम् अध्यर्धम् आयता 02007002c वैहायसी कामगमा पञ्चयोजनम् उच्छ्रिता 02007003a जराशोकक्लमापेता निरातङ्का शिवा शुभा 02007003c वेश्मासनवती रम्या दिव्यपादपशोभिता 02007004a तस्यां देवेश्वरः पार्थ सभायां परमासने 02007004c आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत 02007005a बिभ्रद् वपुर् अनिर्देश्यं किरीटी लोहिताङ्गदः 02007005c विरजोम्बरश् चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह 02007006a तस्याम् उपासते नित्यं महात्मानं शतक्रतुम् 02007006c मरुतः सर्वतो राजन् सर्वे च गृहमेधिनः 02007006e सिद्धा देवर्षयश् चैव साध्या देवगणास् तथा 02007007a एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः 02007007c उपासते महात्मानं देवराजम् अरिंदमम् 02007008a तथा देवर्षयः सर्वे पार्थ शक्रम् उपासते 02007008c अमला धूतपाप्मानो दीप्यमाना इवाग्नयः 02007008e तेजस्विनः सोमयुजो विपापा विगतक्लमाः 02007009a पराशरः पर्वतश् च तथा सावर्णिगालवौ 02007009c शङ्खश् च लिखितश् चैव तथा गौरशिरा मुनिः 02007010a दुर्वासाश् च दीर्घतपा याज्ञवल्क्यो ऽथ भालुकिः 02007010c उद्दालकः श्वेतकेतुस् तथा शाट्यायनः प्रभुः 02007011a हविष्मांश् च गविष्ठश् च हरिश्चन्द्रश् च पार्थिवः 02007011c हृद्यश् चोदरशाण्डिल्यः पाराशर्यः कृषीवलः 02007012a वातस्कन्धो विशाखश् च विधाता काल एव च 02007012c अनन्तदन्तस् त्वष्टा च विश्वकर्मा च तुम्बुरुः 02007013a अयोनिजा योनिजाश् च वायुभक्षा हुताशिनः 02007013c ईशानं सर्वलोकस्य वज्रिणं समुपासते 02007014a सहदेवः सुनीथश् च वाल्मीकिश् च महातपाः 02007014c समीकः सत्यवांश् चैव प्रचेताः सत्यसंगरः 02007015a मेधातिथिर् वामदेवः पुलस्त्यः पुलहः क्रतुः 02007015c मरुत्तश् च मरीचिश् च स्थाणुश् चात्रिर् महातपाः 02007016a कक्षीवान् गौतमस् तार्क्ष्यस् तथा वैश्वानरो मुनिः 02007016c मुनिः कालकवृक्षीय आश्राव्यो ऽथ हिरण्यदः 02007016e संवर्तो देवहव्यश् च विष्वक्सेनश् च वीर्यवान् 02007017a दिव्या आपस् तथौषध्यः श्रद्धा मेधा सरस्वती 02007017c अर्थो धर्मश् च कामश् च विद्युतश् चापि पाण्डव 02007018a जलवाहास् तथा मेघा वायवः स्तनयित्नवः 02007018c प्राची दिग् यज्ञवाहाश् च पावकाः सप्तविंशतिः 02007019a अग्नीषोमौ तथेन्द्राग्नी मित्रो ऽथ सवितार्यमा 02007019c भगो विश्वे च साध्याश् च शुक्रो मन्थी च भारत 02007020a यज्ञाश् च दक्षिणाश् चैव ग्रहाः स्तोभाश् च सर्वशः 02007020c यज्ञवाहाश् च ये मन्त्राः सर्वे तत्र समासते 02007021a तथैवाप्सरसो राजन् गन्धर्वाश् च मनोरमाः 02007021c नृत्यवादित्रगीतैश् च हास्यैश् च विविधैर् अपि 02007021e रमयन्ति स्म नृपते देवराजं शतक्रतुम् 02007022a स्तुतिभिर् मङ्गलैश् चैव स्तुवन्तः कर्मभिस् तथा 02007022c विक्रमैश् च महात्मानं बलवृत्रनिषूदनम् 02007023a ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस् तथा 02007023c विमानैर् विविधैर् दिव्यैर् भ्राजमानैर् इवाग्निभिः 02007024a स्रग्विणो भूषिताश् चान्ये यान्ति चायान्ति चापरे 02007024c बृहस्पतिश् च शुक्रश् च तस्याम् आययतुः सह 02007025a एते चान्ये च बहवो यतात्मानो यतव्रताः 02007025c विमानैश् चन्द्रसंकाशैः सोमवत् प्रियदर्शनाः 02007025e ब्रह्मणो वचनाद् राजन् भृगुः सप्तर्षयस् तथा 02007026a एषा सभा मया राजन् दृष्टा पुष्करमालिनी 02007026c शतक्रतोर् महाराज याम्यां शृणु ममानघ 02008001 नारद उवाच 02008001a कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् 02008001c वैवस्वतस्य याम् अर्थे विश्वकर्मा चकार ह 02008002a तैजसी सा सभा राजन् बभूव शतयोजना 02008002c विस्तारायामसंपन्ना भूयसी चापि पाण्डव 02008003a अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी 02008003c नैवातिशीता नात्युष्णा मनसश् च प्रहर्षिणी 02008004a न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् 02008004c न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्य् उत 02008005a सर्वे कामाः स्थितास् तस्यां ये दिव्या ये च मानुषाः 02008005c रसवच् च प्रभूतं च भक्ष्यभोज्यम् अरिंदम 02008006a पुण्यगन्धाः स्रजस् तत्र नित्यपुष्पफलद्रुमाः 02008006c रसवन्ति च तोयानि शीतान्य् उष्णानि चैव ह 02008007a तस्यां राजर्षयः पुण्यास् तथा ब्रह्मर्षयो ऽमलाः 02008007c यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते 02008008a ययातिर् नहुषः पूरुर् मान्धाता सोमको नृगः 02008008c त्रसदस्युश् च तुरयः कृतवीर्यः श्रुतश्रवाः 02008009a अरिप्रणुत् सुसिंहश् च कृतवेगः कृतिर् निमिः 02008009c प्रतर्दनः शिबिर् मत्स्यः पृथ्वक्षो ऽथ बृहद्रथः 02008010a ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर् भवः 02008010c चतुरश्वः सदश्वोर्मिः कार्तवीर्यश् च पार्थिवः 02008011a भरतस् तथा सुरथः सुनीथो नैषधो नलः 02008011c दिवोदासो ऽथ सुमना अम्बरीषो भगीरथः 02008012a व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः 02008012c रुषद्गुर् वृषसेनश् च क्षुपश् च सुमहाबलः 02008013a रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी 02008013c आर्ष्टिषेणो दिलीपश् च महात्मा चाप्य् उशीनरः 02008014a औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः 02008014c अङ्गो ऽरिष्टश् च वेनश् च दुःषन्तः संजयो जयः 02008015a भाङ्गास्वरिः सुनीथश् च निषधो ऽथ त्विषीरथः 02008015c करंधमो बाह्लिकश् च सुद्युम्नो बलवान् मधुः 02008016a कपोतरोमा तृणकः सहदेवार्जुनौ तथा 02008016c रामो दाशरथिश् चैव लक्ष्मणो ऽथ प्रतर्दनः 02008017a अलर्कः कक्षसेनश् च गयो गौराश्व एव च 02008017c जामदग्न्यो ऽथ रामो ऽत्र नाभागसगरौ तथा 02008018a भूरिद्युम्नो महाश्वश् च पृथ्वश्वो जनकस् तथा 02008018c वैन्यो राजा वारिषेणः पुरुजो जनमेजयः 02008019a ब्रह्मदत्तस् त्रिगर्तश् च राजोपरिचरस् तथा 02008019c इन्द्रद्युम्नो भीमजानुर् गयः पृष्ठो नयो ऽनघः 02008020a पद्मो ऽथ मुचुकुन्दश् च भूरिद्युम्नः प्रसेनजित् 02008020c अरिष्टनेमिः प्रद्युम्नः पृथगश्वो ऽजकस् तथा 02008021a शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः 02008021c धृतराष्ट्राश् चैकशतम् अशीतिर् जनमेजयाः 02008022a शतं च ब्रह्मदत्तानाम् ईरिणां वैरिणां शतम् 02008022c शंतनुश् चैव राजर्षिः पाण्डुश् चैव पिता तव 02008023a उशद्गवः शतरथो देवराजो जयद्रथः 02008023c वृषादर्भिश् च राजर्षिर् धाम्ना सह समन्त्रिणा 02008024a अथापरे सहस्राणि ये गताः शशबिन्दवः 02008024c इष्ट्वाश्वमेधैर् बहुभिर् महद्भिर् भूरिदक्षिणैः 02008025a एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः 02008025c तस्यां सभायां राजर्षे वैवस्वतम् उपासते 02008026a अगस्त्यो ऽथ मतङ्गश् च कालो मृत्युस् तथैव च 02008026c यज्वानश् चैव सिद्धाश् च ये च योगशरीरिणः 02008027a अग्निष्वात्ताश् च पितरः फेनपाश् चोष्मपाश् च ये 02008027c स्वधावन्तो बर्हिषदो मूर्तिमन्तस् तथापरे 02008028a कालचक्रं च साक्षाच् च भगवान् हव्यवाहनः 02008028c नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः 02008029a कालस्य नयने युक्ता यमस्य पुरुषाश् च ये 02008029c तस्यां शिंशपपालाशास् तथा काशकुशादयः 02008029e उपासते धर्मराजं मूर्तिमन्तो निरामयाः 02008030a एते चान्ये च बहवः पितृराजसभासदः 02008030c अशक्याः परिसंख्यातुं नामभिः कर्मभिस् तथा 02008031a असंबाधा हि सा पार्थ रम्या कामगमा सभा 02008031c दीर्घकालं तपस् तप्त्वा निर्मिता विश्वकर्मणा 02008032a प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत 02008032c ताम् उग्रतपसो यान्ति सुव्रताः सत्यवादिनः 02008033a शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा 02008033c सर्वे भास्वरदेहाश् च सर्वे च विरजोम्बराः 02008034a चित्राङ्गदाश् चित्रमाल्याः सर्वे ज्वलितकुण्डलाः 02008034c सुकृतैः कर्मभिः पुण्यैः परिबर्हैर् विभूषिताः 02008035a गन्धर्वाश् च महात्मानः शतशश् चाप्सरोगणाः 02008035c वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः 02008036a पुण्याश् च गन्धाः शब्दाश् च तस्यां पार्थ समन्ततः 02008036c दिव्यानि माल्यानि च ताम् उपतिष्ठन्ति सर्वशः 02008037a शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् 02008037c उपासते महात्मानं रूपयुक्ता मनस्विनः 02008038a ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः 02008038c वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् 02009001 नारद उवाच 02009001a युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा 02009001c प्रमाणेन यथा याम्या शुभप्राकारतोरणा 02009002a अन्तःसलिलम् आस्थाय विहिता विश्वकर्मणा 02009002c दिव्यरत्नमयैर् वृक्षैः फलपुष्पप्रदैर् युता 02009003a नीलपीतासितश्यामैः सितैर् लोहितकैर् अपि 02009003c अवतानैस् तथा गुल्मैः पुष्पमञ्जरिधारिभिः 02009004a तथा शकुनयस् तस्यां नानारूपा मृदुस्वराः 02009004c अनिर्देश्या वपुष्मन्तः शतशो ऽथ सहस्रशः 02009005a सा सभा सुखसंस्पर्शा न शीता न च घर्मदा 02009005c वेश्मासनवती रम्या सिता वरुणपालिता 02009006a यस्याम् आस्ते स वरुणो वारुण्या सह भारत 02009006c दिव्यरत्नाम्बरधरो भूषणैर् उपशोभितः 02009007a स्रग्विणो भूषिताश् चापि दिव्यमाल्यानुकर्षिणः 02009007c आदित्यास् तत्र वरुणं जलेश्वरम् उपासते 02009008a वासुकिस् तक्षकश् चैव नागश् चैरावतस् तथा 02009008c कृष्णश् च लोहितश् चैव पद्मश् चित्रश् च वीर्यवान् 02009009a कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ 02009009c मणिमान् कुण्डलधरः कर्कोटकधनंजयौ 02009010a प्रह्लादो मूषिकादश् च तथैव जनमेजयः 02009010c पताकिनो मण्डलिनः फणवन्तश् च सर्वशः 02009011a एते चान्ये च बहवः सर्पास् तस्यां युधिष्ठिर 02009011c उपासते महात्मानं वरुणं विगतक्लमाः 02009012a बलिर् वैरोचनो राजा नरकः पृथिवींजयः 02009012c प्रह्लादो विप्रचित्तिश् च कालखञ्जाश् च सर्वशः 02009013a सुहनुर् दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः 02009013c घटोदरो महापार्श्वः क्रथनः पिठरस् तथा 02009014a विश्वरूपः सुरूपश् च विरूपो ऽथ महाशिराः 02009014c दशग्रीवश् च वाली च मेघवासा दशावरः 02009015a कैटभो विटटूतश् च संह्रादश् चेन्द्रतापनः 02009015c दैत्यदानवसंघाश् च सर्वे रुचिरकुण्डलाः 02009016a स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः 02009016c सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः 02009017a ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा 02009017c उपासते महात्मानं सर्वे सुचरितव्रताः 02009018a तथा समुद्राश् चत्वारो नदी भागीरथी च या 02009018c कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी 02009019a विपाशा च शतद्रुश् च चन्द्रभागा सरस्वती 02009019c इरावती वितस्ता च सिन्धुर् देवनदस् तथा 02009020a गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा 02009020c एताश् चान्याश् च सरितस् तीर्थानि च सरांसि च 02009021a कूपाश् च सप्रस्रवणा देहवन्तो युधिष्ठिर 02009021c पल्वलानि तडागानि देहवन्त्य् अथ भारत 02009022a दिशस् तथा मही चैव तथा सर्वे महीधराः 02009022c उपासते महात्मानं सर्वे जलचरास् तथा 02009023a गीतवादित्रवन्तश् च गन्धर्वाप्सरसां गणाः 02009023c स्तुवन्तो वरुणं तस्यां सर्व एव समासते 02009024a महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः 02009024c सर्वे विग्रहवन्तस् ते तम् ईश्वरम् उपासते 02009025a एषा मया संपतता वारुणी भरतर्षभ 02009025c दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु 02010001 नारद उवाच 02010001a सभा वैश्रवणी राजञ् शतयोजनम् आयता 02010001c विस्तीर्णा सप्ततिश् चैव योजनानि सितप्रभा 02010002a तपसा निर्मिता राजन् स्वयं वैश्रवणेन सा 02010002c शशिप्रभा खेचरीणां कैलासशिखरोपमा 02010003a गुह्यकैर् उह्यमाना सा खे विषक्तेव दृश्यते 02010003c दिव्या हेममयैर् उच्चैः पादपैर् उपशोभिता 02010004a रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा 02010004c सिताभ्रशिखराकारा प्लवमानेव दृश्यते 02010005a तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः 02010005c स्त्रीसहस्रावृतः श्रीमान् आस्ते ज्वलितकुण्डलः 02010006a दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते 02010006c दिव्यपादोपधाने च निषण्णः परमासने 02010007a मन्दाराणाम् उदाराणां वनानि सुरभीणि च 02010007c सौगन्धिकानां चादाय गन्धान् गन्धवहः शुचिः 02010008a नलिन्याश् चालकाख्यायाश् चन्दनानां वनस्य च 02010008c मनोहृदयसंह्लादी वायुस् तम् उपसेवते 02010009a तत्र देवाः सगन्धर्वा गणैर् अप्सरसां वृताः 02010009c दिव्यतानेन गीतानि गान्ति दिव्यानि भारत 02010010a मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता 02010010c चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला 02010011a विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा 02010011c वर्गा च सौरभेयी च समीची बुद्बुदा लता 02010012a एताः सहस्रशश् चान्या नृत्तगीतविशारदाः 02010012c उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः 02010013a अनिशं दिव्यवादित्रैर् नृत्तैर् गीतैश् च सा सभा 02010013c अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः 02010014a किंनरा नाम गन्धर्वा नरा नाम तथापरे 02010014c मणिभद्रो ऽथ धनदः श्वेतभद्रश् च गुह्यकः 02010015a कशेरको गण्डकण्डुः प्रद्योतश् च महाबलः 02010015c कुस्तुम्बुरुः पिशाचश् च गजकर्णो विशालकः 02010016a वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः 02010016c अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः 02010017a पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः 02010017c वृक्षवास्यनिकेतश् च चीरवासाश् च भारत 02010018a एते चान्ये च बहवो यक्षाः शतसहस्रशः 02010018c सदा भगवती च श्रीस् तथैव नलकूबरः 02010019a अहं च बहुशस् तस्यां भवन्त्य् अन्ये च मद्विधाः 02010019c आचार्याश् चाभवंस् तत्र तथा देवर्षयो ऽपरे 02010020a भगवान् भूतसंघैश् च वृतः शतसहस्रशः 02010020c उमापतिः पशुपतिः शूलधृग् भगनेत्रहा 02010021a त्र्यम्बको राजशार्दूल देवी च विगतक्लमा 02010021c वामनैर् विकटैः कुब्जैः क्षतजाक्षैर् मनोजवैः 02010022a मांसमेदोवसाहारैर् उग्रश्रवणदर्शनैः 02010022c नानाप्रहरणैर् घोरैर् वातैर् इव महाजवैः 02010022e वृतः सखायम् अन्वास्ते सदैव धनदं नृप 02010023a सा सभा तादृशी राजन् मया दृष्टान्तरिक्षगा 02010023c पितामहसभां राजन् कथयिष्ये गतक्लमाम् 02011001 नारद उवाच 02011001a पुरा देवयुगे राजन्न् आदित्यो भगवान् दिवः 02011001c आगच्छन् मानुषं लोकं दिदृक्षुर् विगतक्लमः 02011002a चरन् मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः 02011002c सभाम् अकथयन् मह्यं ब्राह्मीं तत्त्वेन पाण्डव 02011003a अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ 02011003c अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् 02011004a श्रुत्वा गुणान् अहं तस्याः सभायाः पाण्डुनन्दन 02011004c दर्शनेप्सुस् तथा राजन्न् आदित्यम् अहम् अब्रुवम् 02011005a भगवन् द्रष्टुम् इच्छामि पितामहसभाम् अहम् 02011005c येन सा तपसा शक्या कर्मणा वापि गोपते 02011006a औषधैर् वा तथा युक्तैर् उत वा मायया यया 02011006c तन् ममाचक्ष्व भगवन् पश्येयं तां सभां कथम् 02011007a ततः स भगवान् सूर्यो माम् उपादाय वीर्यवान् 02011007c अगच्छत् तां सभां ब्राह्मीं विपापां विगतक्लमाम् 02011008a एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप 02011008c क्षणेन हि बिभर्त्य् अन्यद् अनिर्देश्यं वपुस् तथा 02011009a न वेद परिमाणं वा संस्थानं वापि भारत 02011009c न च रूपं मया तादृग् दृष्टपूर्वं कदा चन 02011010a सुसुखा सा सभा राजन् न शीता न च घर्मदा 02011010c न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्य् उत 02011011a नानारूपैर् इव कृता सुविचित्रैः सुभास्वरैः 02011011c स्तम्भैर् न च धृता सा तु शाश्वती न च सा क्षरा 02011012a अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा 02011012c दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् 02011013a तस्यां स भगवान् आस्ते विदधद् देवमायया 02011013c स्वयम् एको ऽनिशं राज&l लोका&l लोकपितामहः 02011014a उपतिष्ठन्ति चाप्य् एनं प्रजानां पतयः प्रभुम् 02011014c दक्षः प्रचेताः पुलहो मरीचिः कश्यपस् तथा 02011015a भृगुर् अत्रिर् वसिष्ठश् च गौतमश् च तथाङ्गिराः 02011015c मनो ऽन्तरिक्षं विद्याश् च वायुस् तेजो जलं मही 02011016a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च भारत 02011016c प्रकृतिश् च विकारश् च यच् चान्यत् कारणं भुवः 02011017a चन्द्रमाः सह नक्षत्रैर् आदित्यश् च गभस्तिमान् 02011017c वायवः क्रतवश् चैव संकल्पः प्राण एव च 02011018a एते चान्ये च बहवः स्वयंभुवम् उपस्थिताः 02011018c अर्थो धर्मश् च कामश् च हर्षो द्वेषस् तपो दमः 02011019a आयान्ति तस्यां सहिता गन्धर्वाप्सरसस् तथा 02011019c विंशतिः सप्त चैवान्ये लोकपालाश् च सर्वशः 02011020a शुक्रो बृहस्पतिश् चैव बुधो ऽङ्गारक एव च 02011020c शनैश्चरश् च राहुश् च ग्रहाः सर्वे तथैव च 02011021a मन्त्रो रथंतरश् चैव हरिमान् वसुमान् अपि 02011021c आदित्याः साधिराजानो नानाद्वंद्वैर् उदाहृताः 02011022a मरुतो विश्वकर्मा च वसवश् चैव भारत 02011022c तथा पितृगणाः सर्वे सर्वाणि च हवींष्य् अथ 02011023a ऋग्वेदः सामवेदश् च यजुर्वेदश् च पाण्डव 02011023c अथर्ववेदश् च तथा पर्वाणि च विशां पते 02011024a इतिहासोपवेदाश् च वेदाङ्गानि च सर्वशः 02011024c ग्रहा यज्ञाश् च सोमश् च दैवतानि च सर्वशः 02011025a सावित्री दुर्गतरणी वाणी सप्तविधा तथा 02011025c मेधा धृतिः श्रुतिश् चैव प्रज्ञा बुद्धिर् यशः क्षमा 02011026a सामानि स्तुतिशस्त्राणि गाथाश् च विविधास् तथा 02011026c भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते 02011027a क्षणा लवा मुहूर्ताश् च दिवा रात्रिस् तथैव च 02011027c अर्धमासाश् च मासाश् च ऋतवः षट् च भारत 02011028a संवत्सराः पञ्चयुगम् अहोरात्राश् चतुर्विधाः 02011028c कालचक्रं च यद् दिव्यं नित्यम् अक्षयम् अव्ययम् 02011029a अदितिर् दितिर् दनुश् चैव सुरसा विनता इरा 02011029c कालका सुरभिर् देवी सरमा चाथ गौतमी 02011030a आदित्या वसवो रुद्रा मरुतश् चाश्विनाव् अपि 02011030c विश्वेदेवाश् च साध्याश् च पितरश् च मनोजवाः 02011031a राक्षसाश् च पिशाचाश् च दानवा गुह्यकास् तथा 02011031c सुपर्णनागपशवः पितामहम् उपासते 02011032a देवो नारायणस् तस्यां तथा देवर्षयश् च ये 02011032c ऋषयो वालखिल्याश् च योनिजायोनिजास् तथा 02011033a यच् च किं चित् त्रिलोके ऽस्मिन् दृश्यते स्थाणुजङ्गमम् 02011033c सर्वं तस्यां मया दृष्टं तद् विद्धि मनुजाधिप 02011034a अष्टाशीतिसहस्राणि यतीनाम् ऊर्ध्वरेतसाम् 02011034c प्रजावतां च पञ्चाशद् ऋषीणाम् अपि पाण्डव 02011035a ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः 02011035c प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् 02011036a अतिथीन् आगतान् देवान् दैत्यान् नागान् मुनींस् तथा 02011036c यक्षान् सुपर्णान् कालेयान् गन्धर्वाप्सरसस् तथा 02011037a महाभागान् अमितधीर् ब्रह्मा लोकपितामहः 02011037c दयावान् सर्वभूतेषु यथार्हं प्रतिपद्यते 02011038a प्रतिगृह्य च विश्वात्मा स्वयंभूर् अमितप्रभः 02011038c सान्त्वमानार्थसंभोगैर् युनक्ति मनुजाधिप 02011039a तथा तैर् उपयातैश् च प्रतियातैश् च भारत 02011039c आकुला सा सभा तात भवति स्म सुखप्रदा 02011040a सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता 02011040c ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा 02011041a सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा 02011041c सभेयं राजशार्दूल मनुष्येषु यथा तव 02011042a एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव 02011042c तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा 02011043 युधिष्ठिर उवाच 02011043a प्रायशो राजलोकस् ते कथितो वदतां वर 02011043c वैवस्वतसभायां तु यथा वदसि वै प्रभो 02011044a वरुणस्य सभायां तु नागास् ते कथिता विभो 02011044c दैत्येन्द्राश् चैव भूयिष्ठाः सरितः सागरास् तथा 02011045a तथा धनपतेर् यक्षा गुह्यका राक्षसास् तथा 02011045c गन्धर्वाप्सरसश् चैव भगवांश् च वृषध्वजः 02011046a पितामहसभायां तु कथितास् ते महर्षयः 02011046c सर्वदेवनिकायाश् च सर्वशास्त्राणि चैव हि 02011047a शतक्रतुसभायां तु देवाः संकीर्तिता मुने 02011047c उद्देशतश् च गन्धर्वा विविधाश् च महर्षयः 02011048a एक एव तु राजर्षिर् हरिश्चन्द्रो महामुने 02011048c कथितस् ते सभानित्यो देवेन्द्रस्य महात्मनः 02011049a किं कर्म तेनाचरितं तपो वा नियतव्रतम् 02011049c येनासौ सह शक्रेण स्पर्धते स्म महायशाः 02011050a पितृलोकगतश् चापि त्वया विप्र पिता मम 02011050c दृष्टः पाण्डुर् महाभागः कथं चासि समागतः 02011051a किम् उक्तवांश् च भगवन्न् एतद् इच्छामि वेदितुम् 02011051c त्वत्तः श्रोतुम् अहं सर्वं परं कौतूहलं हि मे 02011052 नारद उवाच 02011052a यन् मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो 02011052c तत् ते ऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः 02011053a स राजा बलवान् आसीत् सम्राट् सर्वमहीक्षिताम् 02011053c तस्य सर्वे महीपालाः शासनावनताः स्थिताः 02011054a तेनैकं रथम् आस्थाय जैत्रं हेमविभूषितम् 02011054c शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर 02011055a स विजित्य महीं सर्वां सशैलवनकाननाम् 02011055c आजहार महाराज राजसूयं महाक्रतुम् 02011056a तस्य सर्वे महीपाला धनान्य् आजह्रुर् आज्ञया 02011056c द्विजानां परिवेष्टारस् तस्मिन् यज्ञे च ते ऽभवन् 02011057a प्रादाच् च द्रविणं प्रीत्या याजकानां नरेश्वरः 02011057c यथोक्तं तत्र तैस् तस्मिंस् ततः पञ्चगुणाधिकम् 02011058a अतर्पयच् च विविधैर् वसुभिर् ब्राह्मणांस् तथा 02011058c प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् 02011059a भक्ष्यैर् भोज्यैश् च विविधैर् यथाकामपुरस्कृतैः 02011059c रत्नौघतर्पितैस् तुष्टैर् द्विजैश् च समुदाहृतम् 02011059e तेजस्वी च यशस्वी च नृपेभ्यो ऽभ्यधिको ऽभवत् 02011060a एतस्मात् कारणात् पार्थ हरिश्चन्द्रो विराजते 02011060c तेभ्यो राजसहस्रेभ्यस् तद् विद्धि भरतर्षभ 02011061a समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् 02011061c अभिषिक्तः स शुशुभे साम्राज्येन नराधिप 02011062a ये चान्ये ऽपि महीपाला राजसूयं महाक्रतुम् 02011062c यजन्ते ते महेन्द्रेण मोदन्ते सह भारत 02011063a ये चापि निधनं प्राप्ताः संग्रामेष्व् अपलायिनः 02011063c ते तत्सदः समासाद्य मोदन्ते भरतर्षभ 02011064a तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् 02011064c ते ऽपि तत् स्थानम् आसाद्य श्रीमन्तो भान्ति नित्यशः 02011065a पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः 02011065c हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः 02011066a समर्थो ऽसि महीं जेतुं भ्रातरस् ते वशे स्थिताः 02011066c राजसूयं क्रतुश्रेष्ठम् आहरस्वेति भारत 02011067a तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव 02011067c गन्तारस् ते महेन्द्रस्य पूर्वैः सह सलोकताम् 02011068a बहुविघ्नश् च नृपते क्रतुर् एष स्मृतो महान् 02011068c छिद्राण्य् अत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः 02011069a युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् 02011069c किं चिद् एव निमित्तं च भवत्य् अत्र क्षयावहम् 02011070a एतत् संचिन्त्य राजेन्द्र यत् क्षमं तत् समाचर 02011070c अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे 02011070e भव एधस्व मोदस्व दानैस् तर्पय च द्विजान् 02011071a एतत् ते विस्तरेणोक्तं यन् मां त्वं परिपृच्छसि 02011071c आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति 02011072 वैशंपायन उवाच 02011072a एवम् आख्याय पार्थेभ्यो नारदो जनमेजय 02011072c जगाम तैर् वृतो राजन्न् ऋषिभिर् यैः समागतः 02011073a गते तु नारदे पार्थो भ्रातृभिः सह कौरव 02011073c राजसूयं क्रतुश्रेष्ठं चिन्तयाम् आस भारत 02012001 वैशंपायन उवाच 02012001a ऋषेस् तद् वचनं श्रुत्वा निशश्वास युधिष्ठिरः 02012001c चिन्तयन् राजसूयाप्तिं न लेभे शर्म भारत 02012002a राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् 02012002c यज्वनां कर्मभिः पुण्यैर् लोकप्राप्तिं समीक्ष्य च 02012003a हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः 02012003c यज्वानं यज्ञम् आहर्तुं राजसूयम् इयेष सः 02012004a युधिष्ठिरस् ततः सर्वान् अर्चयित्वा सभासदः 02012004c प्रत्यर्चितश् च तैः सर्वैर् यज्ञायैव मनो दधे 02012005a स राजसूयं राजेन्द्र कुरूणाम् ऋषभः क्रतुम् 02012005c आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सो ऽसकृत् 02012006a भूयश् चाद्भुतवीर्यौजा धर्मम् एवानुपालयन् 02012006c किं हितं सर्वलोकानां भवेद् इति मनो दधे 02012007a अनुगृह्णन् प्रजाः सर्वाः सर्वधर्मविदां वरः 02012007c अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः 02012008a एवं गते ततस् तस्मिन् पितरीवाश्वसञ् जनाः 02012008c न तस्य विद्यते द्वेष्टा ततो ऽस्याजातशत्रुता 02012009a स मन्त्रिणः समानाय्य bhrAtqMz च वदतां वरः 02012009c राजसूयं प्रति तदा पुनः पुनर् अपृच्छत 02012010a ते पृच्छ्यमानाः सहिता वचो ऽर्थ्यं मन्त्रिणस् तदा 02012010c युधिष्ठिरं महाप्राज्ञं यियक्षुम् इदम् अब्रुवन् 02012011a येनाभिषिक्तो नृपतिर् वारुणं गुणम् ऋच्छति 02012011c तेन राजापि सन् कृत्स्नं सम्राड्गुणम् अभीप्सति 02012012a तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन 02012012c राजसूयस्य समयं मन्यन्ते सुहृदस् तव 02012013a तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा 02012013c साम्ना षड् अग्नयो यस्मिंश् चीयन्ते संशितव्रतैः 02012014a दर्वीहोमान् उपादाय सर्वान् यः प्राप्नुते क्रतून् 02012014c अभिषेकं च यज्ञान्ते सर्वजित् तेन चोच्यते 02012015a समर्थो ऽसि महाबाहो सर्वे ते वशगा वयम् 02012015c अविचार्य महाराज राजसूये मनः कुरु 02012016a इत्य् एवं सुहृदः सर्वे पृथक् च सह चाब्रुवन् 02012016c स धर्म्यं पाण्डवस् तेषां वचः श्रुत्वा विशां पते 02012016e धृष्टम् इष्टं वरिष्ठं च जग्राह मनसारिहा 02012017a श्रुत्वा सुहृद्वचस् तच् च जानंश् चाप्य् आत्मनः क्षमम् 02012017c पुनः पुनर् मनो दध्रे राजसूयाय भारत 02012018a स भ्रातृभिः पुनर् धीमान् ऋत्विग्भिश् च महात्मभिः 02012018c धौम्यद्वैपायनाद्यैश् च मन्त्रयाम् आस मन्त्रिभिः 02012019 युधिष्ठिर उवाच 02012019a इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः 02012019c श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् 02012020 वैशंपायन उवाच 02012020a एवम् उक्तास् तु ते तेन राज्ञा राजीवलोचन 02012020c इदम् ऊचुर् वचः काले धर्मात्मानं युधिष्ठिरम् 02012020e अर्हस् त्वम् असि धर्मज्ञ राजसूयं महाक्रतुम् 02012021a अथैवम् उक्ते नृपताव् ऋत्विग्भिर् ऋषिभिस् तथा 02012021c मन्त्रिणो भ्रातरश् चास्य तद् वचः प्रत्यपूजयन् 02012022a स तु राजा महाप्राज्ञः पुनर् एवात्मनात्मवान् 02012022c भूयो विममृशे पार्थो लोकानां हितकाम्यया 02012023a सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ 02012023c विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति 02012024a न हि यज्ञसमारम्भः केवलात्मविपत्तये 02012024c भवतीति समाज्ञाय यत्नतः कार्यम् उद्वहन् 02012025a स निश्चयार्थं कार्यस्य कृष्णम् एव जनार्दनम् 02012025c सर्वलोकात् परं मत्वा जगाम मनसा हरिम् 02012026a अप्रमेयं महाबाहुं कामाज् जातम् अजं नृषु 02012026c पाण्डवस् तर्कयाम् आस कर्मभिर् देवसंमितैः 02012027a नास्य किं चिद् अविज्ञातं नास्य किं चिद् अकर्मजम् 02012027c न स किं चिन् न विषहेद् इति कृष्णम् अमन्यत 02012028a स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः 02012028c गुरुवद् भूतगुरवे प्राहिणोद् दूतम् अञ्जसा 02012029a शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् 02012029c द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् 02012030a दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः 02012030c इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा 02012031a व्यतीत्य विविधान् देशांस् त्वरावान् क्षिप्रवाहनः 02012031c इन्द्रप्रस्थगतं पार्थम् अभ्यगच्छज् जनार्दनः 02012032a स गृहे भ्रातृवद् भ्रात्रा धर्मराजेन पूजितः 02012032c भीमेन च ततो ऽपश्यत् स्वसारं प्रीतिमान् पितुः 02012033a प्रीतः प्रियेण सुहृदा रेमे स सहितस् तदा 02012033c अर्जुनेन यमाभ्यां च गुरुवत् पर्युपस्थितः 02012034a तं विश्रान्तं शुभे देशे क्षणिनं कल्यम् अच्युतम् 02012034c धर्मराजः समागम्य ज्ञापयत् स्वं प्रयोजनम् 02012035 युधिष्ठिर उवाच 02012035a प्रार्थितो राजसूयो मे न चासौ केवलेप्सया 02012035c प्राप्यते येन तत् ते ह विदितं कृष्ण सर्वशः 02012036a यस्मिन् सर्वं संभवति यश् च सर्वत्र पूज्यते 02012036c यश् च सर्वेश्वरो राजा राजसूयं स विन्दति 02012037a तं राजसूयं सुहृदः कार्यम् आहुः समेत्य मे 02012037c तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् 02012038a के चिद् धि सौहृदाद् एव दोषं न परिचक्षते 02012038c अर्थहेतोस् तथैवान्ये प्रियम् एव वदन्त्य् उत 02012039a प्रियम् एव परीप्सन्ते के चिद् आत्मनि यद् धितम् 02012039c एवंप्रायाश् च दृश्यन्ते जनवादाः प्रयोजने 02012040a त्वं तु हेतून् अतीत्यैतान् कामक्रोधौ व्यतीत्य च 02012040c परमं नः क्षमं लोके यथावद् वक्तुम् अर्हसि 02013001 श्रीकृष्ण उवाच 02013001a सर्वैर् गुणैर् महाराज राजसूयं त्वम् अर्हसि 02013001c जानतस् त्व् एव ते सर्वं किं चिद् वक्ष्यामि भारत 02013002a जामदग्न्येन रामेण क्षत्रं यद् अवशेषितम् 02013002c तस्माद् अवरजं लोके यद् इदं क्षत्रसंज्ञितम् 02013003a कृतो ऽयं कुलसंकल्पः क्षत्रियैर् वसुधाधिप 02013003c निदेशवाग्भिस् तत् ते ह विदितं भरतर्षभ 02013004a ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते 02013004c राजानः श्रेणिबद्धाश् च ततो ऽन्ये क्षत्रिया भुवि 02013005a ऐलवंश्यास् तु ये राजंस् तथैवेक्ष्वाकवो नृपाः 02013005c तानि चैकशतं विद्धि कुलानि भरतर्षभ 02013006a ययातेस् त्व् एव भोजानां विस्तरो ऽतिगुणो महान् 02013006c भजते च महाराज विस्तरः स चतुर्दिशम् 02013007a तेषां तथैव तां लक्ष्मीं सर्वक्षत्रम् उपासते 02013007c सो ऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्व् अमन्यत 02013008a चतुर्युस् त्व् अपरो राजा यस्मिन्न् एकशतो ऽभवत् 02013008c स साम्राज्यं जरासंधः प्राप्तो भवति योनितः 02013009a तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः 02013009c राजन् सेनापतिर् जातः शिशुपालः प्रतापवान् 02013010a तम् एव च महाराज शिष्यवत् समुपस्थितः 02013010c वक्रः करूषाधिपतिर् मायायोधी महाबलः 02013011a अपरौ च महावीर्यौ महात्मानौ समाश्रितौ 02013011c जरासंधं महावीर्यं तौ हंसडिभकाव् उभौ 02013012a दन्तवक्रः करूषश् च कलभो मेघवाहनः 02013012c मूर्ध्ना दिव्यं मणिं बिभ्रद् यं तं भूतमणिं विदुः 02013013a मुरं च नरकं चैव शास्ति यो यवनाधिपौ 02013013c अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा 02013014a भगदत्तो महाराज वृद्धस् तव पितुः सखा 02013014c स वाचा प्रणतस् तस्य कर्मणा चैव भारत 02013015a स्नेहबद्धस् तु पितृवन् मनसा भक्तिमांस् त्वयि 02013015c प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः 02013016a मातुलो भवतः शूरः पुरुजित् कुन्तिवर्धनः 02013016c स ते संनतिमान् एकः स्नेहतः शत्रुतापनः 02013017a जरासंधं गतस् त्व् एवं पुरा यो न मया हतः 02013017c पुरुषोत्तमविज्ञातो यो ऽसौ चेदिषु दुर्मतिः 02013018a आत्मानं प्रतिजानाति लोके ऽस्मिन् पुरुषोत्तमम् 02013018c आदत्ते सततं मोहाद् यः स चिह्नं च मामकम् 02013019a वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः 02013019c पौण्ड्रको वासुदेवेति यो ऽसौ लोकेषु विश्रुतः 02013020a चतुर्युः स महाराज भोज इन्द्रसखो बली 02013020c विद्याबलाद् यो व्यजयत् पाण्ड्यक्रथककैशिकान् 02013021a भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि 02013021c स भक्तो मागधं राजा भीष्मकः परवीरहा 02013022a प्रियाण्य् आचरतः प्रह्वान् सदा संबन्धिनः सतः 02013022c भजतो न भजत्य् अस्मान् अप्रियेषु व्यवस्थितः 02013023a न कुलं न बलं राजन्न् अभिजानंस् तथात्मनः 02013023c पश्यमानो यशो दीप्तं जरासंधम् उपाश्रितः 02013024a उदीच्यभोजाश् च तथा कुलान्य् अष्टादशाभिभो 02013024c जरासंधभयाद् एव प्रतीचीं दिशम् आश्रिताः 02013025a शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः 02013025c सुस्थराश् च सुकुट्टाश् च कुणिन्दाः कुन्तिभिः सह 02013026a शाल्वेयानां च राजानः सोदर्यानुचरैः सह 02013026c दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः 02013027a तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः 02013027c मत्स्याः संन्यस्तपादाश् च दक्षिणां दिशम् आश्रिताः 02013028a तथैव सर्वपाञ्चाला जरासंधभयार्दिताः 02013028c स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् 02013029a कस्य चित् त्व् अथ कालस्य कंसो निर्मथ्य बान्धवान् 02013029c बार्हद्रथसुते देव्याव् उपागच्छद् वृथामतिः 02013030a अस्तिः प्राप्तिश् च नाम्ना ते सहदेवानुजे ऽबले 02013030c बलेन तेन स ज्ञातीन् अभिभूय वृथामतिः 02013031a श्रैष्ठ्यं प्राप्तः स तस्यासीद् अतीवापनयो महान् 02013031c भोजराजन्यवृद्धैस् तु पीड्यमानैर् दुरात्मना 02013032a ज्ञातित्राणम् अभीप्सद्भिर् अस्मत्संभावना कृता 02013032c दत्त्वाक्रूराय सुतनुं ताम् आहुकसुतां तदा 02013033a संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् 02013033c हतौ कंससुनामानौ मया रामेण चाप्य् उत 02013034a भये तु समुपक्रान्ते जरासंधे समुद्यते 02013034c मन्त्रो ऽयं मन्त्रितो राजन् कुलैर् अष्टादशावरैः 02013035a अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः 02013035c न हन्याम वयं तस्य त्रिभिर् वर्षशतैर् बलम् 02013036a तस्य ह्य् अमरसंकाशौ बलेन बलिनां वरौ 02013036c नामभ्यां हंसडिभकाव् इत्य् आस्तां योधसत्तमौ 02013037a ताव् उभौ सहितौ वीरौ जरासंधश् च वीर्यवान् 02013037c त्रयस् त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02013038a न हि केवलम् अस्माकं यावन्तो ऽन्ये च पार्थिवाः 02013038c तथैव तेषाम् आसीच् च बुद्धिर् बुद्धिमतां वर 02013039a अथ हंस इति ख्यातः कश् चिद् आसीन् महान् नृपः 02013039c स चान्यैः सहितो राजन् संग्रामे ऽष्टादशावरैः 02013040a हतो हंस इति प्रोक्तम् अथ केनापि भारत 02013040c तच् छ्रुत्वा डिभको राजन् यमुनाम्भस्य् अमज्जत 02013041a विना हंसेन लोके ऽस्मिन् नाहं जीवितुम् उत्सहे 02013041c इत्य् एतां मतिम् आस्थाय डिभको निधनं गतः 02013042a तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः 02013042c प्रपेदे यमुनाम् एव सो ऽपि तस्यां न्यमज्जत 02013043a तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ 02013043c स्वपुरं शूरसेनानां प्रययौ भरतर्षभ 02013044a ततो वयम् अमित्रघ्न तस्मिन् प्रतिगते नृपे 02013044c पुनर् आनन्दिताः सर्वे मथुरायां वसामहे 02013045a यदा त्व् अभ्येत्य पितरं सा वै राजीवलोचना 02013045c कंसभार्या जरासंधं दुहिता मागधं नृपम् 02013046a चोदयत्य् एव राजेन्द्र पतिव्यसनदुःखिता 02013046c पतिघ्नं मे जहीत्य् एवं पुनः पुनर् अरिंदम 02013047a ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् 02013047c संस्मरन्तो विमनसो व्यपयाता नराधिप 02013048a पृथक्त्वेन द्रुता राजन् संक्षिप्य महतीं श्रियम् 02013048c प्रपतामो भयात् तस्य सधनज्ञातिबान्धवाः 02013049a इति संचिन्त्य सर्वे स्म प्रतीचीं दिशम् आश्रिताः 02013049c कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् 02013050a पुनर् निवेशनं तस्यां कृतवन्तो वयं नृप 02013050c तथैव दुर्गसंस्कारं देवैर् अपि दुरासदम् 02013051a स्त्रियो ऽपि यस्यां युध्येयुः किं पुनर् वृष्णिपुंगवाः 02013051c तस्यां वयम् अमित्रघ्न निवसामो ऽकुतोभयाः 02013052a आलोक्य गिरिमुख्यं तं माधवीतीर्थम् एव च 02013052c माधवाः कुरुशार्दूल परां मुदम् अवाप्नुवन् 02013053a एवं वयं जरासंधाद् आदितः कृतकिल्बिषाः 02013053c सामर्थ्यवन्तः संबन्धाद् भवन्तं समुपाश्रिताः 02013054a त्रियोजनायतं सद्म त्रिस्कन्धं योजनाद् अधि 02013054c योजनान्ते शतद्वारं विक्रमक्रमतोरणम् 02013054e अष्टादशावरैर् नद्धं क्षत्रियैर् युद्धदुर्मदैः 02013055a अष्टादश सहस्राणि व्रातानां सन्ति नः कुले 02013055c आहुकस्य शतं पुत्रा एकैकस् त्रिशतावरः 02013056a चारुदेष्णः सह भ्रात्रा चक्रदेवो ऽथ सात्यकिः 02013056c अहं च रौहिणेयश् च साम्बः शौरिसमो युधि 02013057a एवम् एते रथाः सप्त राजन्न् अन्यान् निबोध मे 02013057c कृतवर्मा अनाधृष्टिः समीकः समितिंजयः 02013058a कह्वः शङ्कुर् निदान्तश् च सप्तैवैते महारथाः 02013058c पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश 02013059a लोकसंहनना वीरा वीर्यवन्तो महाबलाः 02013059c स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः 02013060a स त्वं सम्राड्गुणैर् युक्तः सदा भरतसत्तम 02013060c क्षत्रे सम्राजम् आत्मानं कर्तुम् अर्हसि भारत 02013061a न तु शक्यं जरासंधे जीवमाने महाबले 02013061c राजसूयस् त्वया प्राप्तुम् एषा राजन् मतिर् मम 02013062a तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे 02013062c कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः 02013063a सो ऽपि राजा जरासंधो यियक्षुर् वसुधाधिपैः 02013063c आराध्य हि महादेवं निर्जितास् तेन पार्थिवाः 02013064a स हि निर्जित्य निर्जित्य पार्थिवान् पृतनागतान् 02013064c पुरम् आनीय बद्ध्वा च चकार पुरुषव्रजम् 02013065a वयं चैव महाराज जरासंधभयात् तदा 02013065c मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् 02013066a यदि त्व् एनं महाराज यज्ञं प्राप्तुम् इहेच्छसि 02013066c यतस्व तेषां मोक्षाय जरासंधवधाय च 02013067a समारम्भो हि शक्यो ऽयं नान्यथा कुरुनन्दन 02013067c राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर 02013068a इत्य् एषा मे मती राजन् यथा वा मन्यसे ऽनघ 02013068c एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः 02014001 युधिष्ठिर उवाच 02014001a उक्तं त्वया बुद्धिमता यन् नान्यो वक्तुम् अर्हति 02014001c संशयानां हि निर्मोक्ता त्वन् नान्यो विद्यते भुवि 02014002a गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः 02014002c न च साम्राज्यम् आप्तास् ते सम्राट्शब्दो हि कृत्स्नभाक् 02014003a कथं परानुभावज्ञः स्वं प्रशंसितुम् अर्हति 02014003c परेण समवेतस् तु यः प्रशस्तः स पूज्यते 02014004a विशाला बहुला भूमिर् बहुरत्नसमाचिता 02014004c दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह 02014005a शमम् एव परं मन्ये न तु मोक्षाद् भवेच् छमः 02014005c आरम्भे पारमेष्ठ्यं तु न प्राप्यम् इति मे मतिः 02014006a एवम् एवाभिजानन्ति कुले जाता मनस्विनः 02014006c कश् चित् कदा चिद् एतेषां भवेच् छ्रेष्ठो जनार्दन 02014007 भीम उवाच 02014007a अनारम्भपरो राजा वल्मीक इव सीदति 02014007c दुर्बलश् चानुपायेन बलिनं यो ऽधितिष्ठति 02014008a अतन्द्रितस् तु प्रायेण दुर्बलो बलिनं रिपुम् 02014008c जयेत् सम्यङ् नयो राजन् नीत्यार्थान् आत्मनो हितान् 02014009a कृष्णे नयो मयि बलं जयः पार्थे धनंजये 02014009c मागधं साधयिष्यामो वयं त्रय इवाग्नयः 02014010 कृष्ण उवाच 02014010a आदत्ते ऽर्थपरो बालो नानुबन्धम् अवेक्षते 02014010c तस्माद् अरिं न मृष्यन्ति बालम् अर्थपरायणम् 02014011a हित्वा करान् यौवनाश्वः पालनाच् च भगीरथः 02014011c कार्तवीर्यस् तपोयोगाद् बलात् तु भरतो विभुः 02014011e ऋद्ध्या मरुत्तस् तान् पञ्च सम्राज इति शुश्रुमः 02014012a निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः 02014012c बार्हद्रथो जरासंधस् तद् विद्धि भरतर्षभ 02014013a न चैनम् अनुरुध्यन्ते कुलान्य् एकशतं नृपाः 02014013c तस्माद् एतद् बलाद् एव साम्राज्यं कुरुते ऽद्य सः 02014014a रत्नभाजो हि राजानो जरासंधम् उपासते 02014014c न च तुष्यति तेनापि बाल्याद् अनयम् आस्थितः 02014015a मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् 02014015c आदत्ते न च नो दृष्टो ऽभागः पुरुषतः क्व चित् 02014016a एवं सर्वान् वशे चक्रे जरासंधः शतावरान् 02014016c तं दुर्बलतरो राजा कथं पार्थ उपैष्यति 02014017a प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर् गृहे 02014017c पशूनाम् इव का प्रीतिर् जीविते भरतर्षभ 02014018a क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः 02014018c ननु स्म मागधं सर्वे प्रतिबाधेम यद् वयम् 02014019a षडशीतिः समानीताः शेषा राजंश् चतुर्दश 02014019c जरासंधेन राजानस् ततः क्रूरं प्रपत्स्यते 02014020a प्राप्नुयात् स यशो दीप्तं तत्र यो विघ्नम् आचरेत् 02014020c जयेद् यश् च जरासंधं स सम्रां नियतं भवेत् 02015001 युधिष्ठिर उवाच 02015001a सम्राड्गुणम् अभीप्सन् वै युष्मान् स्वार्थपरायणः 02015001c कथं प्रहिणुयां भीमं बलात् केवलसाहसात् 02015002a भीमार्जुनाव् उभौ नेत्रे मनो मन्ये जनार्दनम् 02015002c मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् 02015003a जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम् 02015003c श्रमो हि वः पराजय्यात् किम् उ तत्र विचेष्टितम् 02015004a अस्मिन्न् अर्थान्तरे युक्तम् अनर्थः प्रतिपद्यते 02015004c यथाहं विमृशाम्य् एकस् तत् तावच् छ्रूयतां मम 02015005a संन्यासं रोचये साधु कार्यस्यास्य जनार्दन 02015005c प्रतिहन्ति मनो मे ऽद्य राजसूयो दुरासदः 02015006 वैशंपायन उवाच 02015006a पार्थः प्राप्य धनुःश्रेष्ठम् अक्षय्यौ च महेषुधी 02015006c रथं ध्वजं सभां चैव युधिष्ठिरम् अभाषत 02015007a धनुर् अस्त्रं शरा वीर्यं पक्षो भूमिर् यशो बलम् 02015007c प्राप्तम् एतन् मया राजन् दुष्प्रापं यद् अभीप्सितम् 02015008a कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः 02015008c बलेन सदृशं नास्ति वीर्यं तु मम रोचते 02015009a कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति 02015009c क्षत्रियः सर्वशो राजन् यस्य वृत्तिः पराजये 02015010a सर्वैर् अपि गुणैर् हीनो वीर्यवान् हि तरेद् रिपून् 02015010c सर्वैर् अपि गुणैर् युक्तो निर्वीर्यः किं करिष्यति 02015011a द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे 02015011c जयस्य हेतुः सिद्धिर् हि कर्म दैवं च संश्रितम् 02015012a संयुक्तो हि बलैः कश् चित् प्रमादान् नोपयुज्यते 02015012c तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः 02015013a दैन्यं यथाबलवति तथा मोहो बलान्विते 02015013c ताव् उभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना 02015014a जरासंधविनाशं च राज्ञां च परिमोक्षणम् 02015014c यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् 02015015a अनारम्भे तु नियतो भवेद् अगुणनिश्चयः 02015015c गुणान् निःसंशयाद् राजन् नैर्गुण्यं मन्यसे कथम् 02015016a काषायं सुलभं पश्चान् मुनीनां शमम् इच्छताम् 02015016c साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः 02016001 वासुदेव उवाच 02016001a जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च 02016001c या वै युक्ता मतिः सेयम् अर्जुनेन प्रदर्शिता 02016002a न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा 02016002c न चापि कं चिद् अमरम् अयुद्धेनापि शुश्रुमः 02016003a एतावद् एव पुरुषैः कार्यं हृदयतोषणम् 02016003c नयेन विधिदृष्टेन यद् उपक्रमते परान् 02016004a सुनयस्यानपायस्य संयुगे परमः क्रमः 02016004c संशयो जायते साम्ये साम्यं च न भवेद् द्वयोः 02016005a ते वयं नयम् आस्थाय शत्रुदेहसमीपगाः 02016005c कथम् अन्तं न गच्छेम वृक्षस्येव नदीरयाः 02016005e पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः 02016006a व्यूढानीकैर् अनुबलैर् नोपेयाद् बलवत्तरम् 02016006c इति बुद्धिमतां नीतिस् तन् ममापीह रोचते 02016007a अनवद्या ह्य् असंबुद्धाः प्रविष्टाः शत्रुसद्म तत् 02016007c शत्रुदेहम् उपाक्रम्य तं कामं प्राप्नुयामहे 02016008a एको ह्य् एव श्रियं नित्यं बिभर्ति पुरुषर्षभ 02016008c अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः 02016009a अथ चेत् तं निहत्याजौ शेषेणाभिसमागताः 02016009c प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः 02016010 युधिष्ठिर उवाच 02016010a कृष्ण को ऽयं जरासंधः किंवीर्यः किंपराक्रमः 02016010c यस् त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा 02016011 कृष्ण उवाच 02016011a शृणु राजञ् जरासंधो यद्वीर्यो यत्पराक्रमः 02016011c यथा चोपेक्षितो ऽस्माभिर् बहुशः कृतविप्रियः 02016012a अक्षौहिणीनां तिसृणाम् आसीत् समरदर्पितः 02016012c राजा बृहद्रथो नाम मगधाधिपतिः पतिः 02016013a रूपवान् वीर्यसंपन्नः श्रीमान् अतुलविक्रमः 02016013c नित्यं दीक्षाकृशतनुः शतक्रतुर् इवापरः 02016014a तेजसा सूर्यसदृशः क्षमया पृथिवीसमः 02016014c यमान्तकसमः कोपे श्रिया वैश्रवणोपमः 02016015a तस्याभिजनसंयुक्तैर् गुणैर् भरतसत्तम 02016015c व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः 02016016a स काशिराजस्य सुते यमजे भरतर्षभ 02016016c उपयेमे महावीर्यो रूपद्रविणसंमते 02016017a तयोश् चकार समयं मिथः स पुरुषर्षभः 02016017c नातिवर्तिष्य इत्य् एवं पत्नीभ्यां संनिधौ तदा 02016018a स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप 02016018c प्रियाभ्याम् अनुरूपाभ्यां करेणुभ्याम् इव द्विपः 02016019a तयोर् मध्यगतश् चापि रराज वसुधाधिपः 02016019c गङ्गायमुनयोर् मध्ये मूर्तिमान् इव सागरः 02016020a विषयेषु निमग्नस्य तस्य यौवनम् अत्यगात् 02016020c न च वंशकरः पुत्रस् तस्याजायत कश् चन 02016021a मङ्गलैर् बहुभिर् होमैः पुत्रकामाभिर् इष्टिभिः 02016021c नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् 02016022a अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः 02016022c शुश्राव तपसि श्रान्तम् उदारं चण्डकौशिकम् 02016023a यदृच्छयागतं तं तु वृक्षमूलम् उपाश्रितम् 02016023c पत्नीभ्यां सहितो राजा सर्वरत्नैर् अतोषयत् 02016024a तम् अब्रवीत् सत्यधृतिः सत्यवाग् ऋषिसत्तमः 02016024c परितुष्टो ऽस्मि ते राजन् वरं वरय सुव्रत 02016025a ततः सभार्यः प्रणतस् तम् उवाच बृहद्रथः 02016025c पुत्रदर्शननैराश्याद् बाष्पगद्गदया गिरा 02016026 बृहद्रथ उवाच 02016026a भगवन् राज्यम् उत्सृज्य प्रस्थितस्य तपोवनम् 02016026c किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे 02016027 कृष्ण उवाच 02016027a एतच् छ्रुत्वा मुनिर् ध्यानम् अगमत् क्षुभितेन्द्रियः 02016027c तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् 02016028a तस्योपविष्टस्य मुनेर् उत्सङ्गे निपपात ह 02016028c अवातम् अशुकादष्टम् एकम् आम्रफलं किल 02016029a तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च 02016029c राज्ञे ददाव् अप्रतिमं पुत्रसंप्राप्तिकारकम् 02016030a उवाच च महाप्राज्ञस् तं राजानं महामुनिः 02016030c गच्छ राजन् कृतार्थो ऽसि निवर्त मनुजाधिप 02016031a यथासमयम् आज्ञाय तदा स नृपसत्तमः 02016031c द्वाभ्याम् एकं फलं प्रादात् पत्नीभ्यां भरतर्षभ 02016032a ते तद् आम्रं द्विधा कृत्वा भक्षयाम् आसतुः शुभे 02016032c भावित्वाद् अपि चार्थस्य सत्यवाक्यात् तथा मुनेः 02016033a तयोः समभवद् गर्भः फलप्राशनसंभवः 02016033c ते च दृष्ट्वा नरपतिः परां मुदम् अवाप ह 02016034a अथ काले महाप्राज्ञ यथासमयम् आगते 02016034c प्रजायेताम् उभे राजञ् शरीरशकले तदा 02016035a एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे 02016035c दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् 02016036a उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले 02016036c सजीवे प्राणिशकले तत्यजाते सुदुःखिते 02016037a तयोर् धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे 02016037c निर्गम्यान्तःपुरद्वारात् समुत्सृज्याशु जग्मतुः 02016038a ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी 02016038c जग्राह मनुजव्याघ्र मांसशोणितभोजना 02016039a कर्तुकामा सुखवहे शकले सा तु राक्षसी 02016039c संघट्टयाम् आस तदा विधानबलचोदिता 02016040a ते समानीतमात्रे तु शकले पुरुषर्षभ 02016040c एकमूर्तिकृते वीरः कुमारः समपद्यत 02016041a ततः सा राक्षसी राजन् विस्मयोत्फुल्ललोचना 02016041c न शशाक समुद्वोढुं वज्रसारमयं शिशुम् 02016042a बालस् ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः 02016042c प्राक्रोशद् अतिसंरम्भात् सतोय इव तोयदः 02016043a तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः 02016043c निर्जगाम नरव्याघ्र राज्ञा सह परंतप 02016044a ते चाबले परिग्लाने पयःपूर्णपयोधरे 02016044c निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् 02016045a अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् 02016045c तं च बालं सुबलिनं चिन्तयाम् आस राक्षसी 02016046a नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः 02016046c बालं पुत्रम् उपादातुं मेघलेखेव भास्करम् 02016047a सा कृत्वा मानुषं रूपम् उवाच मनुजाधिपम् 02016047c बृहद्रथ सुतस् ते ऽयं मद्दत्तः प्रतिगृह्यताम् 02016048a तव पत्नीद्वये जातो द्विजातिवरशासनात् 02016048c धात्रीजनपरित्यक्तो मयायं परिरक्षितः 02016049a ततस् ते भरतश्रेष्ठ काशिराजसुते शुभे 02016049c तं बालम् अभिपत्याशु प्रस्नवैर् अभिषिञ्चताम् 02016050a ततः स राजा संहृष्टः सर्वं तद् उपलभ्य च 02016050c अपृच्छन् नवहेमाभां राक्षसीं ताम् अराक्षसीम् 02016051a का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी 02016051c कामया ब्रूहि कल्याणि देवता प्रतिभासि मे 02017001 राक्षस्य् उवाच 02017001a जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी 02017001c तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् 02017002a साहं प्रत्युपकारार्थं चिन्तयन्त्य् अनिशं नृप 02017002c तवेमे पुत्रशकले दृष्टवत्य् अस्मि धार्मिक 02017003a संश्लेषिते मया दैवात् कुमारः समपद्यत 02017003c तव भाग्यैर् महाराज हेतुमात्रम् अहं त्व् इह 02017004 कृष्ण उवाच 02017004a एवम् उक्त्वा तु सा राजंस् तत्रैवान्तरधीयत 02017004c स गृह्य च कुमारं तं प्राविशत् स्वगृहं नृपः 02017005a तस्य बालस्य यत् कृत्यं तच् चकार नृपस् तदा 02017005c आज्ञापयच् च राक्षस्या मागधेषु महोत्सवम् 02017006a तस्य नामाकरोत् तत्र प्रजापतिसमः पिता 02017006c जरया संधितो यस्माज् जरासंधस् ततो ऽभवत् 02017007a सो ऽवर्धत महातेजा मगधाधिपतेः सुतः 02017007c प्रमाणबलसंपन्नो हुताहुतिर् इवानलः 02017008a कस्य चित् त्व् अथ कालस्य पुनर् एव महातपाः 02017008c मगधान् उपचक्राम भगवांश् चण्डकौशिकः 02017009a तस्यागमनसंहृष्टः सामात्यः सपुरःसरः 02017009c सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः 02017010a पाद्यार्घ्याचमनीयैस् तम् अर्चयाम् आस भारत 02017010c स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् 02017011a प्रतिगृह्य तु तां पूजां पार्थिवाद् भगवान् ऋषिः 02017011c उवाच मागधं राजन् प्रहृष्टेनान्तरात्मना 02017012a सर्वम् एतन् मया राजन् विज्ञातं ज्ञानचक्षुषा 02017012c पुत्रस् तु शृणु राजेन्द्र यादृशो ऽयं भविष्यति 02017013a अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः 02017013c देवैर् अपि विसृष्टानि शस्त्राण्य् अस्य महीपते 02017013e न रुजं जनयिष्यन्ति गिरेर् इव नदीरयाः 02017014a सर्वमूर्धाभिषिक्तानाम् एष मूर्ध्नि ज्वलिष्यति 02017014c सर्वेषां निष्प्रभकरो ज्योतिषाम् इव भास्करः 02017015a एनम् आसाद्य राजानः समृद्धबलवाहनाः 02017015c विनाशम् उपयास्यन्ति शलभा इव पावकम् 02017016a एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति 02017016c वर्षास्व् इवोद्धतजला नदीर् नदनदीपतिः 02017017a एष धारयिता सम्यक् चातुर्वर्ण्यं महाबलः 02017017c शुभाशुभम् इव स्फीता सर्वसस्यधरा धरा 02017018a अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः 02017018c सर्वभूतात्मभूतस्य वायोर् इव शरीरिणः 02017019a एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् 02017019c सर्वलोकेष्व् अतिबलः स्वयं द्रक्ष्यति मागधः 02017020a एवं ब्रुवन्न् एव मुनिः स्वकार्यार्थं विचिन्तयन् 02017020c विसर्जयाम् आस नृपं बृहद्रथम् अथारिहन् 02017021a प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर् वृतः 02017021c अभिषिच्य जरासंधं मगधाधिपतिस् तदा 02017021e बृहद्रथो नरपतिः परां निर्वृतिम् आययौ 02017022a अभिषिक्ते जरासंधे तदा राजा बृहद्रथः 02017022c पत्नीद्वयेनानुगतस् तपोवनरतो ऽभवत् 02017023a तपोवनस्थे पितरि मातृभ्यां सह भारत 02017023c जरासंधः स्ववीर्येण पार्थिवान् अकरोद् वशे 02017024a अथ दीर्घस्य कालस्य तपोवनगतो नृपः 02017024c सभार्यः स्वर्गम् अगमत् तपस् तप्त्वा बृहद्रथः 02017025a तस्यास्तां हंसडिभकाव् अशस्त्रनिधनाव् उभौ 02017025c मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ 02017026a यौ तौ मया ते कथितौ पूर्वम् एव महाबलौ 02017026c त्रयस् त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02017027a एवम् एष तदा वीर बलिभिः कुकुरान्धकैः 02017027c वृष्णिभिश् च महाराज नीतिहेतोर् उपेक्षितः 02018001 वासुदेव उवाच 02018001a पतितौ हंसडिभकौ कंसामात्यौ निपातितौ 02018001c जरासंधस्य निधने कालो ऽयं समुपागतः 02018002a न स शक्यो रणे जेतुं सर्वैर् अपि सुरासुरैः 02018002c प्राणयुद्धेन जेतव्यः स इत्य् उपलभामहे 02018003a मयि नीतिर् बलं भीमे रक्षिता चावयोर्जुनः 02018003c साधयिष्याम तं राजन् वयं त्रय इवाग्नयः 02018004a त्रिभिर् आसादितो ऽस्माभिर् विजने स नराधिपः 02018004c न संदेहो यथा युद्धम् एकेनाभ्युपयास्यति 02018005a अवमानाच् च लोकस्य व्यायतत्वाच् च धर्षितः 02018005c भीमसेनेन युद्धाय ध्रुवम् अभ्युपयास्यति 02018006a अलं तस्य महाबाहुर् भीमसेनो महाबलः 02018006c लोकस्य समुदीर्णस्य निधनायान्तको यथा 02018007a यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि 02018007c भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे 02018008 वैशंपायन उवाच 02018008a एवम् उक्तो भगवता प्रत्युवाच युधिष्ठिरः 02018008c भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ 02018009a अच्युताच्युत मा मैवं व्याहरामित्रकर्षण 02018009c पाण्डवानां भवान् नाथो भवन्तं चाश्रिता वयम् 02018010a यथा वदसि गोविन्द सर्वं तद् उपपद्यते 02018010c न हि त्वम् अग्रतस् तेषां येषां लक्ष्मीः पराङ्मुखी 02018011a निहतश् च जरासंधो मोक्षिताश् च महीक्षितः 02018011c राजसूयश् च मे लब्धो निदेशे तव तिष्ठतः 02018012a क्षिप्रकारिन् यथा त्व् एतत् कार्यं समुपपद्यते 02018012c मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम 02018013a त्रिभिर् भवद्भिर् हि विना नाहं जीवितुम् उत्सहे 02018013c धर्मकामार्थरहितो रोगार्त इव दुर्गतः 02018014a न शौरिणा विना पार्थो न शौरिः पाण्डवं विना 02018014c नाजेयो ऽस्त्य् अनयोर् लोके कृष्णयोर् इति मे मतिः 02018015a अयं च बलिनां श्रेष्ठः श्रीमान् अपि वृकोदरः 02018015c युवाभ्यां सहितो वीरः किं न कुर्यान् महायशाः 02018016a सुप्रणीतो बलौघो हि कुरुते कार्यम् उत्तमम् 02018016c अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः 02018017a यतो हि निम्नं भवति नयन्तीह ततो जलम् 02018017c यतश् छिद्रं ततश् चापि नयन्ते धीधना बलम् 02018018a तस्मान् नयविधानज्ञं पुरुषं लोकविश्रुतम् 02018018c वयम् आश्रित्य गोविन्दं यतामः कार्यसिद्धये 02018019a एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् 02018019c पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये 02018020a एवम् एव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये 02018020c अर्जुनः कृष्णम् अन्वेतु भीमो ऽन्वेतु धनंजयम् 02018020e नयो जयो बलं चैव विक्रमे सिद्धिम् एष्यति 02018021a एवम् उक्तास् ततः सर्वे भ्रातरो विपुलौजसः 02018021c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर् मागधं प्रति 02018022a वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् 02018022c आच्छाद्य सुहृदां वाक्यैर् मनोज्ञैर् अभिनन्दिताः 02018023a अमर्षाद् अभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् 02018023c रविसोमाग्निवपुषां भीमम् आसीत् तदा वपुः 02018024a हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ 02018024c एककार्यसमुद्युक्तौ कृष्णौ युद्धे ऽपराजितौ 02018025a ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने 02018025c धर्मार्थकामकार्याणां कार्याणाम् इव निग्रहे 02018026a कुरुभ्यः प्रस्थितास् ते तु मध्येन कुरुजाङ्गलम् 02018026c रम्यं पद्मसरो गत्वा कालकूटम् अतीत्य च 02018027a गण्डकीयां तथा शोणं सदानीरां तथैव च 02018027c एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते 02018028a संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश् च कोसलान् 02018028c अतीत्य जग्मुर् मिथिलां मालां चर्मण्वतीं नदीम् 02018029a उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास् त्रयः 02018029c कुरवोरश्छदं जग्मुर् मागधं क्षेत्रम् अच्युताः 02018030a ते शश्वद् गोधनाकीर्णम् अम्बुमन्तं शुभद्रुमम् 02018030c गोरथं गिरिम् आसाद्य ददृशुर् मागधं पुरम् 02019001 वासुदेव उवाच 02019001a एष पार्थ महान् स्वादुः पशुमान् नित्यम् अम्बुमान् 02019001c निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः 02019002a वैहारो विपुलः शैलो वराहो वृषभस् तथा 02019002c तथैवर्षिगिरिस् तात शुभाश् चैत्यकपञ्चमाः 02019003a एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः 02019003c रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् 02019004a पुष्पवेष्टितशाखाग्रैर् गन्धवद्भिर् मनोरमैः 02019004c निगूढा इव लोध्राणां वनैः कामिजनप्रियैः 02019005a शूद्रायां गौतमो यत्र महात्मा संशितव्रतः 02019005c औशीनर्याम् अजनयत् काक्षीवादीन् सुतान् ऋषिः 02019006a गौतमः क्षयणाद् अस्माद् अथासौ तत्र वेश्मनि 02019006c भजते मागधं वंशं स नृपाणाम् अनुग्रहात् 02019007a अङ्गवङ्गादयश् चैव राजानः सुमहाबलाः 02019007c गौतमक्षयम् अभ्येत्य रमन्ते स्म पुरार्जुन 02019008a वनराजीस् तु पश्येमाः प्रियालानां मनोरमाः 02019008c लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः 02019009a अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ 02019009c स्वस्तिकस्यालयश् चात्र मणिनागस्य चोत्तमः 02019010a अपरिहार्या मेघानां मागधेयं मणेः कृते 02019010c कौशिको मणिमांश् चैव ववृधाते ह्य् अनुग्रहम् 02019011a अर्थसिद्धिं त्व् अनपगां जरासंधो ऽभिमन्यते 02019011c वयम् आसादने तस्य दर्पम् अद्य निहन्म हि 02019012 वैशंपायन उवाच 02019012a एवम् उक्त्वा ततः सर्वे भ्रातरो विपुलौजसः 02019012c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर् मागधं पुरम् 02019013a तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् 02019013c स्फीतोत्सवम् अनाधृष्यम् आसेदुश् च गिरिव्रजम् 02019014a ते ऽथ द्वारम् अनासाद्य पुरस्य गिरिम् उच्छ्रितम् 02019014c बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः 02019015a यत्र माषादम् ऋषभम् आससाद बृहद्रथः 02019015c तं हत्वा माषनालाश् च तिस्रो भेरीर् अकारयत् 02019016a आनह्य चर्मणा तेन स्थापयाम् आस स्वे पुरे 02019016c यत्र ताः प्राणदन् भेर्यो दिव्यपुष्पावचूर्णिताः 02019017a मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् 02019017c शिरसीव जिघांसन्तो जरासंधजिघांसवः 02019018a स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् 02019018c अर्चितं माल्यदामैश् च सततं सुप्रतिष्ठितम् 02019019a विपुलैर् बाहुभिर् वीरास् ते ऽभिहत्याभ्यपातयन् 02019019c ततस् ते मागधं दृष्ट्वा पुरं प्रविविशुस् तदा 02019020a एतस्मिन्न् एव काले तु जरासंधं समर्चयन् 02019020c पर्यग्नि कुर्वंश् च नृपं द्विरदस्थं पुरोहिताः 02019021a स्नातकव्रतिनस् ते तु बाहुशस्त्रा निरायुधाः 02019021c युयुत्सवः प्रविविशुर् जरासंधेन भारत 02019022a भक्ष्यमाल्यापणानां च ददृशुः श्रियम् उत्तमाम् 02019022c स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् 02019023a तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः 02019023c राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः 02019024a बलाद् गृहीत्वा माल्यानि मालाकारान् महाबलाः 02019024c विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः 02019025a निवेशनम् अथाजग्मुर् जरासंधस्य धीमतः 02019025c गोवासम् इव वीक्षन्तः सिंहा हैमवता यथा 02019026a शैलस्तम्भनिभास् तेषां चन्दनागुरुभूषिताः 02019026c अशोभन्त महाराज बाहवो बाहुशालिनाम् 02019027a तान् दृष्ट्वा द्विरदप्रख्याञ् शालस्कन्धान् इवोद्गतान् 02019027c व्यूढोरस्कान् मागधानां विस्मयः समजायत 02019028a ते त्व् अतीत्य जनाकीर्णास् तिस्रः कक्ष्या नरर्षभाः 02019028c अहंकारेण राजानम् उपतस्थुर् महाबलाः 02019029a तान् पाद्यमधुपर्कार्हान् मानार्हान् सत्कृतिं गतान् 02019029c प्रत्युत्थाय जरासंध उपतस्थे यथाविधि 02019030a उवाच चैतान् राजासौ स्वागतं वो ऽस्त्व् इति प्रभुः 02019030c तस्य ह्य् एतद् व्रतं राजन् बभूव भुवि विश्रुतम् 02019031a स्नातकान् ब्राह्मणान् प्राप्ताञ् श्रुत्वा स समितिंजयः 02019031c अप्य् अर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत 02019032a तांस् त्व् अपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः 02019032c उपतस्थे जरासंधो विस्मितश् चाभवत् तदा 02019033a ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः 02019033c इदम् ऊचुर् अमित्रघ्नाः सर्वे भरतसत्तम 02019034a स्वस्त्य् अस्तु कुशलं राजन्न् इति सर्वे व्यवस्थिताः 02019034c तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् 02019035a तान् अब्रवीज् जरासंधस् तदा यादवपाण्डवान् 02019035c आस्यताम् इति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् 02019036a अथोपविविशुः सर्वे त्रयस् ते पुरुषर्षभाः 02019036c संप्रदीप्तास् त्रयो लक्ष्म्या महाध्वर इवाग्नयः 02019037a तान् उवाच जरासंधः सत्यसंधो नराधिपः 02019037c विगर्हमाणः कौरव्य वेषग्रहणकारणात् 02019038a न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः 02019038c भवन्तीति नृलोके ऽस्मिन् विदितं मम सर्वशः 02019039a ते यूयं पुष्पवन्तश् च भुजैर् ज्याघातलक्षणैः 02019039c बिभ्रतः क्षात्रम् ओजश् च ब्राह्मण्यं प्रतिजानथ 02019040a एवं विरागवसना बहिर्माल्यानुलेपनाः 02019040c सत्यं वदत के यूयं सत्यं राजसु शोभते 02019041a चैत्यकं च गिरेः शृङ्गं भित्त्वा किम् इव सद्म नः 02019041c अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् 02019042a कर्म चैतद् विलिङ्गस्य किं वाद्य प्रसमीक्षितम् 02019042c वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः 02019043a एवं च माम् उपस्थाय कस्माच् च विधिनार्हणाम् 02019043c प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे 02019044a एवम् उक्तस् ततः कृष्णः प्रत्युवाच महामनाः 02019044c स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः 02019045a स्नातकव्रतिनो राजन् ब्राह्मणाः क्षत्रिया विशः 02019045c विशेषनियमाश् चैषाम् अविशेषाश् च सन्त्य् उत 02019046a विशेषवांश् च सततं क्षत्रियः श्रियम् अर्छति 02019046c पुष्पवत्सु ध्रुवा श्रीश् च पुष्पवन्तस् ततो वयम् 02019047a क्षत्रियो बाहुवीर्यस् तु न तथा वाक्यवीर्यवान् 02019047c अप्रगल्भं वचस् तस्य तस्माद् बार्हद्रथे स्मृतम् 02019048a स्ववीर्यं क्षत्रियाणां च बाह्वोर् धाता न्यवेशयत् 02019048c तद् दिदृक्षसि चेद् राजन् द्रष्टास्य् अद्य न संशयः 02019049a अद्वारेण रिपोर् गेहं द्वारेण सुहृदो गृहम् 02019049c प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः 02019050a कार्यवन्तो गृहान् एत्य शत्रुतो नार्हणां वयम् 02019050c प्रतिगृह्णीम तद् विद्धि एतन् नः शाश्वतं व्रतम् 02020001 जरासंध उवाच 02020001a न स्मरेयं कदा वैरं कृतं युष्माभिर् इत्य् उत 02020001c चिन्तयंश् च न पश्यामि भवतां प्रति वैकृतम् 02020002a वैकृते चासति कथं मन्यध्वं माम् अनागसम् 02020002c अरिं विब्रूत तद् विप्राः सतां समय एष हि 02020003a अथ धर्मोपघाताद् धि मनः समुपतप्यते 02020003c यो ऽनागसि प्रसृजति क्षत्रियो ऽपि न संशयः 02020004a अतो ऽन्यथाचर&l लोके धर्मज्ञः सन् महाव्रतः 02020004c वृजिनां गतिम् आप्नोति श्रेयसो ऽप्य् उपहन्ति च 02020005a त्रैलोक्ये क्षत्रधर्माद् धि श्रेयांसं साधुचारिणाम् 02020005c अनागसं प्रजानानाः प्रमादाद् इव जल्पथ 02020006 वासुदेव उवाच 02020006a कुलकार्यं महाराज कश् चिद् एकः कुलोद्वहः 02020006c वहते तन्नियोगाद् वै वयम् अभ्युत्थितास् त्रयः 02020007a त्वया चोपहृता राजन् क्षत्रिया लोकवासिनः 02020007c तद् आगः क्रूरम् उत्पाद्य मन्यसे किं त्व् अनागसम् 02020008a राजा राज्ञः कथं साधून् हिंस्यान् नृपतिसत्तम 02020008c तद् राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि 02020009a अस्मांस् तद् एनो गच्छेत त्वया बार्हद्रथे कृतम् 02020009c वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः 02020010a मनुष्याणां समालम्भो न च दृष्टः कदा चन 02020010c स कथं मानुषैर् देवं यष्टुम् इच्छसि शंकरम् 02020011a सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति 02020011c को ऽन्य एवं यथा हि त्वं जरासंध वृथामतिः 02020012a ते त्वां ज्ञातिक्षयकरं वयम् आर्तानुसारिणः 02020012c ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुम् इहागताः 02020013a नास्ति लोके पुमान् अन्यः क्षत्रियेष्व् इति चैव यत् 02020013c मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः 02020014a को हि जानन्न् अभिजनम् आत्मनः क्षत्रियो नृप 02020014c नाविशेत् स्वर्गम् अतुलं रणानन्तरम् अव्ययम् 02020015a स्वर्गं ह्य् एव समास्थाय रणयज्ञेषु दीक्षिताः 02020015c यजन्ते क्षत्रिया लोकांस् तद् विद्धि मगधाधिप 02020016a स्वर्गयोनिर् जयो राजन् स्वर्गयोनिर् महद् यशः 02020016c स्वर्गयोनिस् तपो युद्धे मार्गः सो ऽव्यभिचारवान् 02020017a एष ह्य् ऐन्द्रो वैजयन्तो गुणो नित्यं समाहितः 02020017c येनासुरान् पराजित्य जगत् पाति शतक्रतुः 02020018a स्वर्गम् आस्थाय कस्य स्याद् विग्रहित्वं यथा तव 02020018c मागधैर् विपुलैः सैन्यैर् बाहुल्यबलदर्पितैः 02020019a मावमंस्थाः परान् राजन् नास्ति वीर्यं नरे नरे 02020019c समं तेजस् त्वया चैव केवलं मनुजेश्वर 02020020a यावद् एव न संबुद्धं तावद् एव भवेत् तव 02020020c विषह्यम् एतद् अस्माकम् अतो राजन् ब्रवीमि ते 02020021a जहि त्वं सदृशेष्व् एव मानं दर्पं च मागध 02020021c मा गमः ससुतामात्यः सबलश् च यमक्षयम् 02020022a दम्भोद्भवः कार्तवीर्य उत्तरश् च बृहद्रथः 02020022c श्रेयसो ह्य् अवमन्येह विनेशुः सबला नृपाः 02020023a मुमुक्षमाणास् त्वत्तश् च न वयं ब्राह्मणब्रुवाः 02020023c शौरिर् अस्मि हृषीकेशो नृवीरौ पाण्डवाव् इमौ 02020024a त्वाम् आह्वयामहे राजन् स्थिरो युध्यस्व मागध 02020024c मुञ्च वा नृपतीन् सर्वान् मा गमस् त्वं यमक्षयम् 02020025 जरासंध उवाच 02020025a नाजितान् वै नरपतीन् अहम् आदद्मि कांश् चन 02020025c जितः कः पर्यवस्थाता को ऽत्र यो न मया जितः 02020026a क्षत्रियस्यैतद् एवाहुर् धर्म्यं कृष्णोपजीवनम् 02020026c विक्रम्य वशम् आनीय कामतो यत् समाचरेत् 02020027a देवतार्थम् उपाकृत्य राज्ञः कृष्ण कथं भयात् 02020027c अहम् अद्य विमुञ्चेयं क्षात्रं व्रतम् अनुस्मरन् 02020028a सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः 02020028c द्वाभ्यां त्रिभिर् वा योत्स्ये ऽहं युगपत् पृथग् एव वा 02020029 वैशंपायन उवाच 02020029a एवम् उक्त्वा जरासंधः सहदेवाभिषेचनम् 02020029c आज्ञापयत् तदा राजा युयुत्सुर् भीमकर्मभिः 02020030a स तु सेनापती राजा सस्मार भरतर्षभ 02020030c कौशिकं चित्रसेनं च तस्मिन् युद्ध उपस्थिते 02020031a ययोस् ते नामनी लोके हंसेति डिभकेति च 02020031c पूर्वं संकथिते पुम्भिर् नृलोके लोकसत्कृते 02020032a तं तु राजन् विभुः शौरी राजानं बलिनां वरम् 02020032c स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् 02020033a सत्यसंधो जरासंधं भुवि भीमपराक्रमम् 02020033c भागम् अन्यस्य निर्दिष्टं वध्यं भूमिभृद् अच्युतः 02020034a नात्मनात्मवतां मुख्य इयेष मधुसूदनः 02020034c ब्रह्मणो ''ज्ञां पुरस्कृत्य हन्तुं हलधरानुजः 02021001 वैशंपायन उवाच 02021001a ततस् तं निश्चितात्मानं युद्धाय यदुनन्दनः 02021001c उवाच वाग्मी राजानं जरासंधम् अधोक्षजः 02021002a त्रयाणां केन ते राजन् योद्धुं वितरते मनः 02021002c अस्मद् अन्यतमेनेह सज्जीभवतु को युधि 02021003a एवम् उक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः 02021003c जरासंधस् ततो राजन् भीमसेनेन मागधः 02021004a धारयन्न् अगदान् मुख्यान् निर्वृतीर् वेदनानि च 02021004c उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः 02021005a कृतस्वस्त्ययनो विद्वान् ब्राह्मणेन यशस्विना 02021005c समनह्यज् जरासंधः क्षत्रधर्मम् अनुव्रतः 02021006a अवमुच्य किरीटं स केशान् समनुमृज्य च 02021006c उदतिष्ठज् जरासंधो वेलातिग इवार्णवः 02021007a उवाच मतिमान् राजा भीमं भीमपराक्रमम् 02021007c भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् 02021008a एवम् उक्त्वा जरासंधो भीमसेनम् अरिंदमः 02021008c प्रत्युद्ययौ महातेजाः शक्रं बलिर् इवासुरः 02021009a ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली 02021009c भीमसेनो जरासंधम् आससाद युयुत्सया 02021010a ततस् तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः 02021010c वीरौ परमसंहृष्टाव् अन्योन्यजयकाङ्क्षिणौ 02021011a तयोर् अथ भुजाघातान् निग्रहप्रग्रहात् तथा 02021011c आसीत् सुभीमसंह्रादो वज्रपर्वतयोर् इव 02021012a उभौ परमसंहृष्टौ बलेनातिबलाव् उभौ 02021012c अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 02021013a तद् भीमम् उत्सार्य जनं युद्धम् आसीद् उपह्वरे 02021013c बलिनोः संयुगे राजन् वृत्रवासवयोर् इव 02021014a प्रकर्षणाकर्षणाभ्याम् अभ्याकर्षविकर्षणैः 02021014c आकर्षेतां तथान्योन्यं जानुभिश् चाभिजघ्नतुः 02021015a ततः शब्देन महता भर्त्सयन्तौ परस्परम् 02021015c पाषाणसंघातनिभैः प्रहारैर् अभिजघ्नतुः 02021016a व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाव् उभौ 02021016c बाहुभिः समसज्जेताम् आयसैः परिघैर् इव 02021017a कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमे ऽहनि 02021017c अनारतं दिवारात्रम् अविश्रान्तम् अवर्तत 02021018a तद् वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः 02021018c चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् 02021019a तं राजानं तथा क्लान्तं दृष्ट्वा राजञ् जनार्दनः 02021019c उवाच भीमकर्माणं भीमं संबोधयन्न् इव 02021020a क्लान्तः शत्रुर् न कौन्तेय लभ्यः पीडयितुं रणे 02021020c पीड्यमानो हि कार्त्स्न्येन जह्याज् जीवितम् आत्मनः 02021021a तस्मात् ते नैव कौन्तेय पीडनीयो नराधिपः 02021021c समम् एतेन युध्यस्व बाहुभ्यां भरतर्षभ 02021022a एवम् उक्तः स कृष्णेन पाण्डवः परवीरहा 02021022c जरासंधस्य तद् रन्ध्रं ज्ञात्वा चक्रे मतिं वधे 02021023a ततस् तम् अजितं जेतुं जरासंधं वृकोदरः 02021023c संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः 02022001 वैशंपायन उवाच 02022001a भीमसेनस् ततः कृष्णम् उवाच यदुनन्दनम् 02022001c बुद्धिम् आस्थाय विपुलां जरासंधजिघांसया 02022002a नायं पापो मया कृष्ण युक्तः स्याद् अनुरोधितुम् 02022002c प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा 02022003a एवम् उक्तस् ततः कृष्णः प्रत्युवाच वृकोदरम् 02022003c त्वरयन् पुरुषव्याघ्रो जरासंधवधेप्सया 02022004a यत् ते दैवं परं सत्त्वं यच् च ते मातरिश्वनः 02022004c बलं भीम जरासंधे दर्शयाशु तद् अद्य नः 02022005a एवम् उक्तस् तदा भीमो जरासंधम् अरिंदमः 02022005c उत्क्षिप्य भ्रामयद् राजन् बलवन्तं महाबलः 02022006a भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ 02022006c बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च 02022007a तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः 02022007c अभवत् तुमुलो नादः सर्वप्राणिभयंकरः 02022008a वित्रेसुर् मागधाः सर्वे स्त्रीणां गर्भाश् च सुस्रुवुः 02022008c भीमसेनस्य नादेन जरासंधस्य चैव ह 02022009a किं नु स्विद् धिमवान् भिन्नः किं नु स्विद् दीर्यते मही 02022009c इति स्म मागधा जज्ञुर् भीमसेनस्य निस्वनात् 02022010a ततो राजकुलद्वारि प्रसुप्तम् इव तं नृपम् 02022010c रात्रौ परासुम् उत्सृज्य निश्चक्रमुर् अरिंदमाः 02022011a जरासंधरथं कृष्णो योजयित्वा पताकिनम् 02022011c आरोप्य भ्रातरौ चैव मोक्षयाम् आस बान्धवान् 02022012a ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः 02022012c राजानश् चक्रुर् आसाद्य मोक्षिता महतो भयात् 02022013a अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः 02022013c रथम् आस्थाय तं दिव्यं निर्जगाम गिरिव्रजात् 02022014a यः स सोदर्यवान् नाम द्वियोधः कृष्णसारथिः 02022014c अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः 02022015a भीमार्जुनाभ्यां योधाभ्याम् आस्थितः कृष्णसारथिः 02022015c शुशुभे रथवर्यो ऽसौ दुर्जयः सर्वधन्विभिः 02022016a शक्रविष्णू हि संग्रामे चेरतुस् तारकामये 02022016c रथेन तेन तं कृष्ण उपारुह्य ययौ तदा 02022017a तप्तचामीकराभेण किङ्किणीजालमालिना 02022017c मेघनिर्घोषनादेन जैत्रेणामित्रघातिना 02022018a येन शक्रो दानवानां जघान नवतीर् नव 02022018c तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः 02022019a ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा 02022019c रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः 02022020a हयैर् दिव्यैः समायुक्तो रथो वायुसमो जवे 02022020c अधिष्ठितः स शुशुभे कृष्णेनातीव भारत 02022021a असङ्गी देवविहितस् तस्मिन् रथवरे ध्वजः 02022021c योजनाद् ददृशे श्रीमान् इन्द्रायुधसमप्रभः 02022022a चिन्तयाम् आस कृष्णो ऽथ गरुत्मन्तं स चाभ्ययात् 02022022c क्षणे तस्मिन् स तेनासीच् चैत्ययूप इवोच्छ्रितः 02022023a व्यादितास्यैर् महानादैः सह भूतैर् ध्वजालयैः 02022023c तस्थौ रथवरे तस्मिन् गरुत्मान् पन्नगाशनः 02022024a दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ 02022024c आदित्य इव मध्याह्ने सहस्रकिरणावृतः 02022025a न स सज्जति वृक्षेषु शस्त्रैश् चापि न रिष्यते 02022025c दिव्यो ध्वजवरो राजन् दृश्यते देवमानुषैः 02022026a तम् आस्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् 02022026c निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः 02022027a यं लेभे वासवाद् राजा वसुस् तस्माद् बृहद्रथः 02022027c बृहद्रथात् क्रमेणैव प्राप्तो बार्हद्रथं नृपम् 02022028a स निर्ययौ महाबाहुः पुण्डरीकेक्षणस् ततः 02022028c गिरिव्रजाद् बहिस् तस्थौ समे देशे महायशाः 02022029a तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस् तदा 02022029c ब्राह्मणप्रमुखा राजन् विधिदृष्टेन कर्मणा 02022030a बन्धनाद् विप्रमुक्ताश् च राजानो मधुसूदनम् 02022030c पूजयाम् आसुर् ऊचुश् च सान्त्वपूर्वम् इदं वचः 02022031a नैतच् चित्रं महाबाहो त्वयि देवकिनन्दन 02022031c भीमार्जुनबलोपेते धर्मस्य परिपालनम् 02022032a जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् 02022032c राज्ञां समभ्युद्धरणं यद् इदं कृतम् अद्य ते 02022033a विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे 02022033c दिष्ट्या मोक्षाद् यशो दीप्तम् आप्तं ते पुरुषोत्तम 02022034a किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ 02022034c कृतम् इत्य् एव तज् ज्ञेयं नृपैर् यद्य् अपि दुष्करम् 02022035a तान् उवाच हृषीकेशः समाश्वास्य महामनाः 02022035c युधिष्ठिरो राजसूयं क्रतुम् आहर्तुम् इच्छति 02022036a तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02022036c सर्वैर् भवद्भिर् यज्ञार्थे साहाय्यं दीयताम् इति 02022037a ततः प्रतीतमनसस् ते नृपा भरतर्षभ 02022037c तथेत्य् एवाब्रुवन् सर्वे प्रतिजज्ञुश् च तां गिरम् 02022038a रत्नभाजं च दाशार्हं चक्रुस् ते पृथिवीश्वराः 02022038c कृच्छ्राज् जग्राह गोविन्दस् तेषां तदनुकम्पया 02022039a जरासंधात्मजश् चैव सहदेवो महारथः 02022039c निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् 02022040a स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः 02022040c सहदेवो नृणां देवं वासुदेवम् उपस्थितः 02022041a भयार्ताय ततस् तस्मै कृष्णो दत्त्वाभयं तदा 02022041c अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा 02022042a गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः 02022042c विवेश राजा मतिमान् पुनर् बार्हद्रथं पुरम् 02022043a कृष्णस् तु सह पार्थाभ्यां श्रिया परमया ज्वलन् 02022043c रत्नान्य् आदाय भूरीणि प्रययौ पुष्करेक्षणः 02022044a इन्द्रप्रस्थम् उपागम्य पाण्डवाभ्यां सहाच्युतः 02022044c समेत्य धर्मराजानं प्रीयमाणो ऽभ्यभाषत 02022045a दिष्ट्या भीमेन बलवाञ् जरासंधो निपातितः 02022045c राजानो मोक्षिताश् चेमे बन्धनान् नृपसत्तम 02022046a दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ 02022046c पुनः स्वनगरं प्राप्ताव् अक्षताव् इति भारत 02022047a ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः 02022047c भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे 02022048a ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम् 02022048c अजातशत्रुर् आसाद्य मुमुदे भ्रातृभिः सह 02022049a यथावयः समागम्य राजभिस् तैश् च पाण्डवः 02022049c सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् 02022050a युधिष्ठिराभ्यनुज्ञातास् ते नृपा हृष्टमानसाः 02022050c जग्मुः स्वदेशांस् त्वरिता यानैर् उच्चावचैस् ततः 02022051a एवं पुरुषशार्दूलो महाबुद्धिर् जनार्दनः 02022051c पाण्डवैर् घातयाम् आस जरासंधम् अरिं तदा 02022052a घातयित्वा जरासंधं बुद्धिपूर्वम् अरिंदमः 02022052c धर्मराजम् अनुज्ञाप्य पृथां कृष्णां च भारत 02022053a सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा 02022053c धौम्यम् आमन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति 02022054a तेनैव रथमुख्येन तरुणादित्यवर्चसा 02022054c धर्मराजविसृष्टेन दिव्येनानादयन् दिशः 02022055a ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ 02022055c प्रदक्षिणम् अकुर्वन्त कृष्णम् अक्लिष्टकारिणम् 02022056a ततो गते भगवति कृष्णे देवकिनन्दने 02022056c जयं लब्ध्वा सुविपुलं राज्ञाम् अभयदास् तदा 02022057a संवर्धितौजसो भूयः कर्मणा तेन भारत 02022057c द्रौपद्याः पाण्डवा राजन् परां प्रीतिम् अवर्धयन् 02022058a तस्मिन् काले तु यद् युक्तं धर्मकामार्थसंहितम् 02022058c तद् राजा धर्मतश् चक्रे राज्यपालनकीर्तिमान् 02023001 वैशंपायन उवाच 02023001a पार्थः प्राप्य धनुःश्रेष्ठम् अक्षय्यौ च महेषुधी 02023001c रथं ध्वजं सभां चैव युधिष्ठिरम् अभाषत 02023002a धनुर् अस्त्रं शरा वीर्यं पक्षो भूमिर् यशो बलम् 02023002c प्राप्तम् एतन् मया राजन् दुष्प्रापं यद् अभीप्सितम् 02023003a तत्र कृत्यम् अहं मन्ये कोशस्यास्य विवर्धनम् 02023003c करम् आहारयिष्यामि राज्ञः सर्वान् नृपोत्तम 02023004a विजयाय प्रयास्यामि दिशं धनदरक्षिताम् 02023004c तिथाव् अथ मुहूर्ते च नक्षत्रे च तथा शिवे 02023005a धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः 02023005c स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत 02023006a स्वस्ति वाच्यार्हतो विप्रान् प्रयाहि भरतर्षभ 02023006c दुर्हृदाम् अप्रहर्षाय सुहृदां नन्दनाय च 02023006e विजयस् ते ध्रुवं पार्थ प्रियं कामम् अवाप्नुहि 02023007a इत्य् उक्तः प्रययौ पार्थः सैन्येन महता वृतः 02023007c अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा 02023008a तथैव भीमसेनो ऽपि यमौ च पुरुषर्षभौ 02023008c ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः 02023009a दिशं धनपतेर् इष्टाम् अजयत् पाकशासनिः 02023009c भीमसेनस् तथा प्राचीं सहदेवस् तु दक्षिणाम् 02023010a प्रतीचीं नकुलो राजन् दिशं व्यजयद् अस्त्रवित् 02023010c खाण्डवप्रस्थम् अध्यास्ते धर्मराजो युधिष्ठिरः 02023011 जनमेजय उवाच 02023011a दिशाम् अभिजयं ब्रह्मन् विस्तरेणानुकीर्तय 02023011c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् 02023012 वैशंपायन उवाच 02023012a धनंजयस्य वक्ष्यामि विजयं पूर्वम् एव ते 02023012c यौगपद्येन पार्थैर् हि विजितेयं वसुंधरा 02023013a पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् 02023013c धनंजयो महाबाहुर् नातितीव्रेण कर्मणा 02023014a आनर्तान् कालकूटांश् च कुणिन्दांश् च विजित्य सः 02023014c सुमण्डलं पापजितं कृतवान् अनुसैनिकम् 02023015a स तेन सहितो राजन् सव्यसाची परंतपः 02023015c विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् 02023016a सकलद्वीपवासांश् च सप्तद्वीपे च ये नृपाः 02023016c अर्जुनस्य च सैन्यानां विग्रहस् तुमुलो ऽभवत् 02023017a स तान् अपि महेष्वासो विजित्य भरतर्षभ 02023017c तैर् एव सहितः सर्वैः प्राग्ज्योतिषम् उपाद्रवत् 02023018a तत्र राजा महान् आसीद् भगदत्तो विशां पते 02023018c तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः 02023019a स किरातैश् च चीनैश् च वृतः प्राग्ज्योतिषो ऽभवत् 02023019c अन्यैश् च बहुभिर् योधैः सागरानूपवासिभिः 02023020a ततः स दिवसान् अष्टौ योधयित्वा धनंजयम् 02023020c प्रहसन्न् अब्रवीद् राजा संग्रामे विगतक्लमः 02023021a उपपन्नं महाबाहो त्वयि पाण्डवनन्दन 02023021c पाकशासनदायादे वीर्यम् आहवशोभिनि 02023022a अहं सखा सुरेन्द्रस्य शक्राद् अनवमो रणे 02023022c न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि 02023023a किम् ईप्सितं पाण्डवेय ब्रूहि किं करवाणि ते 02023023c यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक 02023024 अर्जुन उवाच 02023024a कुरूणाम् ऋषभो राजा धर्मपुत्रो युधिष्ठिरः 02023024c तस्य पार्थिवताम् ईप्से करस् तस्मै प्रदीयताम् 02023025a भवान् पितृसखा चैव प्रीयमाणो मयापि च 02023025c ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् 02023026 भगदत्त उवाच 02023026a कुन्तीमातर् यथा मे त्वं तथा राजा युधिष्ठिरः 02023026c सर्वम् एतत् करिष्यामि किं चान्यत् करवाणि ते 02024001 वैशंपायन उवाच 02024001a तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः 02024001c प्रययाव् उत्तरां तस्माद् दिशं धनदपालिताम् 02024002a अन्तर्गिरिं च कौन्तेयस् तथैव च बहिर्गिरिम् 02024002c तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः 02024003a विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः 02024003c तान् वशे स्थापयित्वा स रत्नान्य् आदाय सर्वशः 02024004a तैर् एव सहितः सर्वैर् अनुरज्य च तान् नृपान् 02024004c कुलूतवासिनं राजन् बृहन्तम् उपजग्मिवान् 02024005a मृदङ्गवरनादेन रथनेमिस्वनेन च 02024005c हस्तिनां च निनादेन कम्पयन् वसुधाम् इमाम् 02024006a ततो बृहन्तस् तरुणो बलेन चतुरङ्गिणा 02024006c निष्क्रम्य नगरात् तस्माद् योधयाम् आस पाण्डवम् 02024007a सुमहान् संनिपातो ऽभूद् धनंजयबृहन्तयोः 02024007c न शशाक बृहन्तस् तु सोढुं पाण्डवविक्रमम् 02024008a सो ऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः 02024008c उपावर्तत दुर्मेधा रत्नान्य् आदाय सर्वशः 02024009a स तद् राज्यम् अवस्थाप्य कुलूतसहितो ययौ 02024009c सेनाबिन्दुम् अथो राजन् राज्याद् आशु समाक्षिपत् 02024010a मोदापुरं वामदेवं सुदामानं सुसंकुलम् 02024010c कुलूतान् उत्तरांश् चैव तांश् च राज्ञः समानयत् 02024011a तत्रस्थः पुरुषैर् एव धर्मराजस्य शासनात् 02024011c व्यजयद् धनंजयो राजन् देशान् पञ्च प्रमाणतः 02024012a स दिवःप्रस्थम् आसाद्य सेनाबिन्दोः पुरं महत् 02024012c बलेन चतुरङ्गेण निवेशम् अकरोत् प्रभुः 02024013a स तैः परिवृतः सर्वैर् विष्वगश्वं नराधिपम् 02024013c अभ्यगच्छन् महातेजाः पौरवं पुरुषर्षभः 02024014a विजित्य चाहवे शूरान् पार्वतीयान् महारथान् 02024014c ध्वजिन्या व्यजयद् राजन् पुरं पौरवरक्षितम् 02024015a पौरवं तु विनिर्जित्य दस्यून् पर्वतवासिनः 02024015c गणान् उत्सवसंकेतान् अजयत् सप्त पाण्डवः 02024016a ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः 02024016c व्यजयल् लोहितं चैव मण्डलैर् दशभिः सह 02024017a ततस् त्रिगर्तान् कौन्तेयो दार्वान् कोकनदाश् च ये 02024017c क्षत्रिया बहवो राजन्न् उपावर्तन्त सर्वशः 02024018a अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः 02024018c उरशावासिनं चैव रोचमानं रणे ऽजयत् 02024019a ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् 02024019c प्रामथद् बलम् आस्थाय पाकशासनिर् आहवे 02024020a ततः सुह्मांश् च चोलांश् च किरीटी पाण्डवर्षभः 02024020c सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः 02024021a ततः परमविक्रान्तो बाह्लीकान् कुरुनन्दनः 02024021c महता परिमर्देन वशे चक्रे दुरासदान् 02024022a गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः 02024022c दरदान् सह काम्बोजैर् अजयत् पाकशासनिः 02024023a प्रागुत्तरां दिशं ये च वसन्त्य् आश्रित्य दस्यवः 02024023c निवसन्ति वने ये च तान् सर्वान् अजयत् प्रभुः 02024024a लोहान् परमकाम्बोजान् ऋषिकान् उत्तरान् अपि 02024024c सहितांस् तान् महाराज व्यजयत् पाकशासनिः 02024025a ऋषिकेषु तु संग्रामो बभूवातिभयंकरः 02024025c तारकामयसंकाशः परमर्षिकपार्थयोः 02024026a स विजित्य ततो राजन्न् ऋषिकान् रणमूर्धनि 02024026c शुकोदरसमप्रख्यान् हयान् अष्टौ समानयत् 02024026e मयूरसदृशान् अन्यान् उभयान् एव चापरान् 02024027a स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् 02024027c श्वेतपर्वतम् आसाद्य न्यवसत् पुरुषर्षभः 02025001 वैशंपायन उवाच 02025001a स श्वेतपर्वतं वीरः समतिक्रम्य भारत 02025001c देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् 02025002a महता संनिपातेन क्षत्रियान्तकरेण ह 02025002c व्यजयत् पाण्डवश्रेष्ठः करे चैव न्यवेशयत् 02025003a तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् 02025003c पाकशासनिर् अव्यग्रः सहसैन्यः समासदत् 02025004a तांस् तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् 02025004c ऋषिकुल्याश् च ताः सर्वा ददर्श कुरुनन्दनः 02025005a सरो मानसम् आसाद्य हाटकान् अभितः प्रभुः 02025005c गन्धर्वरक्षितं देशं व्यजयत् पाण्डवस् ततः 02025006a तत्र तित्तिरिकल्माषान् मण्डूकाक्षान् हयोत्तमान् 02025006c लेभे स करम् अत्यन्तं गन्धर्वनगरात् तदा 02025007a उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः 02025007c इयेष जेतुं तं देशं पाकशासननन्दनः 02025008a तत एनं महाकाया महावीर्या महाबलाः 02025008c द्वारपालाः समासाद्य हृष्टा वचनम् अब्रुवन् 02025009a पार्थ नेदं त्वया शक्यं पुरं जेतुं कथं चन 02025009c उपावर्तस्व कल्याण पर्याप्तम् इदम् अच्युत 02025010a इदं पुरं यः प्रविशेद् ध्रुवं स न भवेन् नरः 02025010c प्रीयामहे त्वया वीर पर्याप्तो विजयस् तव 02025011a न चापि किं चिज् जेतव्यम् अर्जुनात्र प्रदृश्यते 02025011c उत्तराः कुरवो ह्य् एते नात्र युद्धं प्रवर्तते 02025012a प्रविष्टश् चापि कौन्तेय नेह द्रक्ष्यसि किं चन 02025012c न हि मानुषदेहेन शक्यम् अत्राभिवीक्षितुम् 02025013a अथेह पुरुषव्याघ्र किं चिद् अन्यच् चिकीर्षसि 02025013c तद् ब्रवीहि करिष्यामो वचनात् तव भारत 02025014a ततस् तान् अब्रवीद् राजन्न् अर्जुनः पाकशासनिः 02025014c पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः 02025015a न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः 02025015c युधिष्ठिराय यत् किं चित् करवन् नः प्रदीयताम् 02025016a ततो दिव्यानि वस्त्राणि दिव्यान्य् आभरणानि च 02025016c मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् 02025017a एवं स पुरुषव्याघ्रो विजिग्ये दिशम् उत्तराम् 02025017c संग्रामान् सुबहून् कृत्वा क्षत्रियैर् दस्युभिस् तथा 02025018a स विनिर्जित्य राज्ञस् तान् करे च विनिवेश्य ह 02025018c धनान्य् आदाय सर्वेभ्यो रत्नानि विविधानि च 02025019a हयांस् तित्तिरिकल्माषाञ् शुकपत्रनिभान् अपि 02025019c मयूरसदृशांश् चान्यान् सर्वान् अनिलरंहसः 02025020a वृतः सुमहता राजन् बलेन चतुरङ्गिणा 02025020c आजगाम पुनर् वीरः शक्रप्रस्थं पुरोत्तमम् 02026001 वैशंपायन उवाच 02026001a एतस्मिन्न् एव काले तु भीमसेनो ऽपि वीर्यवान् 02026001c धर्मराजम् अनुज्ञाप्य ययौ प्राचीं दिशं प्रति 02026002a महता बलचक्रेण परराष्ट्रावमर्दिना 02026002c वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः 02026003a स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् 02026003c पाञ्चालान् विविधोपायैः सान्त्वयाम् आस पाण्डवः 02026004a ततः स गण्डकीं शूरो विदेहांश् च नरर्षभः 02026004c विजित्याल्पेन कालेन दशार्णान् अगमत् प्रभुः 02026005a तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् 02026005c कृतवान् कर्म भीमेन महद् युद्धं निरायुधम् 02026006a भीमसेनस् तु तद् दृष्ट्वा तस्य कर्म परंतपः 02026006c अधिसेनापतिं चक्रे सुधर्माणं महाबलम् 02026007a ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः 02026007c सैन्येन महता राजन् कम्पयन्न् इव मेदिनीम् 02026008a सो ऽश्वमेधेश्वरं राजन् रोचमानं सहानुजम् 02026008c जिगाय समरे वीरो बलेन बलिनां वरः 02026009a स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा 02026009c पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः 02026010a ततो दक्षिणम् आगम्य पुलिन्दनगरं महत् 02026010c सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02026011a ततस् तु धर्मराजस्य शासनाद् भरतर्षभः 02026011c शिशुपालं महावीर्यम् अभ्ययाज् जनमेजय 02026012a चेदिराजो ऽपि तच् छ्रुत्वा पाण्डवस्य चिकीर्षितम् 02026012c उपनिष्क्रम्य नगरात् प्रत्यगृह्णात् परंतपः 02026013a तौ समेत्य महाराज कुरुचेदिवृषौ तदा 02026013c उभयोर् आत्मकुलयोः कौशल्यं पर्यपृच्छताम् 02026014a ततो निवेद्य तद् राष्ट्रं चेदिराजो विशां पते 02026014c उवाच भीमं प्रहसन् किम् इदं कुरुषे ऽनघ 02026015a तस्य भीमस् तदाचख्यौ धर्मराजचिकीर्षितम् 02026015c स च तत् प्रतिगृह्यैव तथा चक्रे नराधिपः 02026016a ततो भीमस् तत्र राजन्न् उषित्वा त्रिदशाः क्षपाः 02026016c सत्कृतः शिशुपालेन ययौ सबलवाहनः 02027001 वैशंपायन उवाच 02027001a ततः कुमारविषये श्रेणिमन्तम् अथाजयत् 02027001c कोसलाधिपतिं चैव बृहद्बलम् अरिंदमः 02027002a अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् 02027002c अजयत् पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा 02027003a ततो गोपालकच्छं च सोत्तमान् अपि चोत्तरान् 02027003c मल्लानाम् अधिपं चैव पार्थिवं व्यजयत् प्रभुः 02027004a ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् 02027004c सर्वम् अल्पेन कालेन देशं चक्रे वशे बली 02027005a एवं बहुविधान् देशान् विजित्य पुरुषर्षभः 02027005c उन्नाटम् अभितो जिग्ये कुक्षिमन्तं च पर्वतम् 02027005e पाण्डवः सुमहावीर्यो बलेन बलिनां वरः 02027006a स काशिराजं समरे सुबन्धुम् अनिवर्तिनम् 02027006c वशे चक्रे महाबाहुर् भीमो भीमपराक्रमः 02027007a ततः सुपार्श्वम् अभितस् तथा राजपतिं क्रथम् 02027007c युध्यमानं बलात् संख्ये विजिग्ये पाण्डवर्षभः 02027008a ततो मत्स्यान् महातेजा मलयांश् च महाबलान् 02027008c अनवद्यान् गयांश् चैव पशुभूमिं च सर्वशः 02027009a निवृत्य च महाबाहुर् मदर्वीकं महीधरम् 02027009c सोपदेशं विनिर्जित्य प्रययाव् उत्तरामुखः 02027009e वत्सभूमिं च कौन्तेयो विजिग्ये बलवान् बलात् 02027010a भर्गाणाम् अधिपं चैव निषादाधिपतिं तथा 02027010c विजिग्ये भूमिपालांश् च मणिमत्प्रमुखान् बहून् 02027011a ततो दक्षिणमल्लांश् च भोगवन्तं च पाण्डवः 02027011c तरसैवाजयद् भीमो नातितीव्रेण कर्मणा 02027012a शर्मकान् वर्मकांश् चैव सान्त्वेनैवाजयत् प्रभुः 02027012c वैदेहकं च राजानं जनकं जगतीपतिम् 02027012e विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा 02027013a वैदेहस्थस् तु कौन्तेय इन्द्रपर्वतम् अन्तिकात् 02027013c किरातानाम् अधिपतीन् व्यजयत् सप्त पाण्डवः 02027014a ततः सुह्मान् प्राच्यसुह्मान् समक्षांश् चैव वीर्यवान् 02027014c विजित्य युधि कौन्तेयो मागधान् उपयाद् बली 02027015a दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् 02027015c तैर् एव सहितः सर्वैर् गिरिव्रजम् उपाद्रवत् 02027016a जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह 02027016c तैर् एव सहितो राजन् कर्णम् अभ्यद्रवद् बली 02027017a स कम्पयन्न् इव महीं बलेन चतुरङ्गिणा 02027017c युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना 02027018a स कर्णं युधि निर्जित्य वशे कृत्वा च भारत 02027018c ततो विजिग्ये बलवान् राज्ञः पर्वतवासिनः 02027019a अथ मोदागिरिं चैव राजानं बलवत्तरम् 02027019c पाण्डवो बाहुवीर्येण निजघान महामृधे 02027020a ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् 02027020c कौशिकीकच्छनिलयं राजानं च महौजसम् 02027021a उभौ बलवृतौ वीराव् उभौ तीव्रपराक्रमौ 02027021c निर्जित्याजौ महाराज वङ्गराजम् उपाद्रवत् 02027022a समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् 02027022c ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा 02027023a सुह्मानाम् अधिपं चैव ये च सागरवासिनः 02027023c सर्वान् म्लेच्छगणांश् चैव विजिग्ये भरतर्षभः 02027024a एवं बहुविधान् देशान् विजित्य पवनात्मजः 02027024c वसु तेभ्य उपादाय लौहित्यम् अगमद् बली 02027025a स सर्वान् म्लेच्छनृपतीन् सागरद्वीपवासिनः 02027025c करम् आहारयाम् आस रत्नानि विविधानि च 02027026a चन्दनागुरुवस्त्राणि मणिमुक्तम् अनुत्तमम् 02027026c काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् 02027027a स कोटिशतसंख्येन धनेन महता तदा 02027027c अभ्यवर्षद् अमेयात्मा धनवर्षेण पाण्डवम् 02027028a इन्द्रप्रस्थम् अथागम्य भीमो भीमपराक्रमः 02027028c निवेदयाम् आस तदा धर्मराजाय तद् धनम् 02028001 वैशंपायन उवाच 02028001a तथैव सहदेवो ऽपि धर्मराजेन पूजितः 02028001c महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् 02028002a स शूरसेनान् कार्त्स्न्येन पूर्वम् एवाजयत् प्रभुः 02028002c मत्स्यराजं च कौरव्यो वशे चक्रे बलाद् बली 02028003a अधिराजाधिपं चैव दन्तवक्रं महाहवे 02028003c जिगाय करदं चैव स्वराज्ये संन्यवेशयत् 02028004a सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02028004c तथैवापरमत्स्यांश् च व्यजयत् स पटच्चरान् 02028005a निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा 02028005c तरसा व्यजयद् धीमाञ् श्रेणिमन्तं च पार्थिवम् 02028006a नवराष्ट्रं विनिर्जित्य कुन्तिभोजम् उपाद्रवत् 02028006c प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् 02028007a ततश् चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् 02028007c ददर्श वासुदेवेन शेषितं पूर्ववैरिणा 02028008a चक्रे तत्र स संग्रामं सह भोजेन भारत 02028008c स तम् आजौ विनिर्जित्य दक्षिणाभिमुखो ययौ 02028009a करांस् तेभ्य उपादाय रत्नानि विविधानि च 02028009c ततस् तैर् एव सहितो नर्मदाम् अभितो ययौ 02028010a विन्दानुविन्दाव् आवन्त्यौ सैन्येन महता वृतौ 02028010c जिगाय समरे वीराव् आश्विनेयः प्रतापवान् 02028011a ततो रत्नान्य् उपादाय पुरीं माहिष्मतीं ययौ 02028011c तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः 02028012a पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् 02028012c ततो ऽस्य सुमहद् युद्धम् आसीद् भीरुभयंकरम् 02028013a सैन्यक्षयकरं चैव प्राणानां संशयाय च 02028013c चक्रे तस्य हि साहाय्यं भगवान् हव्यवाहनः 02028014a ततो हया रथा नागाः पुरुषाः कवचानि च 02028014c प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा 02028015a ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः 02028015c नोत्तरं प्रतिवक्तुं च शक्तो ऽभूज् जनमेजय 02028016 जनमेजय उवाच 02028016a किमर्थं भगवान् अग्निः प्रत्यमित्रो ऽभवद् युधि 02028016c सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज 02028017 वैशंपायन उवाच 02028017a तत्र माहिष्मतीवासी भगवान् हव्यवाहनः 02028017c श्रूयते निगृहीतो वै पुरस्तात् पारदारिकः 02028018a नीलस्य राज्ञः पूर्वेषाम् उपनीतश् च सो ऽभवत् 02028018c तदा ब्राह्मणरूपेण चरमाणो यदृच्छया 02028019a तं तु राजा यथाशास्त्रम् अन्वशाद् धार्मिकस् तदा 02028019c प्रजज्वाल ततः कोपाद् भगवान् हव्यवाहनः 02028020a तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् 02028020c चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः 02028021a वरेण छन्दयाम् आस तं नृपं स्विष्टकृत्तमः 02028021c अभयं च स जग्राह स्वसैन्ये वै महीपतिः 02028022a ततः प्रभृति ये के चिद् अज्ञानात् तां पुरीं नृपाः 02028022c जिगीषन्ति बलाद् राजंस् ते दह्यन्तीह वह्निना 02028023a तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह 02028023c बभूवुर् अनभिग्राह्या योषितश् छन्दतः किल 02028024a एवम् अग्निर् वरं प्रादात् स्त्रीणाम् अप्रतिवारणे 02028024c स्वैरिण्यस् तत्र नार्यो हि यथेष्टं प्रचरन्त्य् उत 02028025a वर्जयन्ति च राजानस् तद् राष्ट्रं पुरुषोत्तम 02028025c भयाद् अग्नेर् महाराज तदा प्रभृति सर्वदा 02028026a सहदेवस् तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् 02028026c परीतम् अग्निना राजन्न् आकम्पत यथा गिरिः 02028027a उपस्पृश्य शुचिर् भूत्वा सो ऽब्रवीत् पावकं ततः 02028027c त्वदर्थो ऽयं समारम्भः कृष्णवर्त्मन् नमो ऽस्तु ते 02028028a मुखं त्वम् असि देवानां यज्ञस् त्वम् असि पावक 02028028c पावनात् पावकश् चासि वहनाद् धव्यवाहनः 02028029a वेदास् त्वदर्थं जाताश् च जातवेदास् ततो ह्य् असि 02028029c यज्ञविघ्नम् इमं कर्तुं नार्हस् त्वं हव्यवाहन 02028030a एवम् उक्त्वा तु माद्रेयः कुशैर् आस्तीर्य मेदिनीम् 02028030c विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत् 02028031a प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत 02028031c न चैनम् अत्यगाद् वह्निर् वेलाम् इव महोदधिः 02028032a तम् अभ्येत्य शनैर् वह्निर् उवाच कुरुनन्दनम् 02028032c सहदेवं नृणां देवं सान्त्वपूर्वम् इदं वचः 02028033a उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया 02028033c वेद्मि सर्वम् अभिप्रायं तव धर्मसुतस्य च 02028034a मया तु रक्षितव्येयं पुरी भरतसत्तम 02028034c यावद् राज्ञो ऽस्य नीलस्य कुलवंशधरा इति 02028034e ईप्सितं तु करिष्यामि मनसस् तव पाण्डव 02028035a तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः 02028035c पूजयाम् आस माद्रेयः पावकं पुरुषर्षभः 02028036a पावके विनिवृत्ते तु नीलो राजाभ्ययात् तदा 02028036c सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् 02028037a प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् 02028037c माद्रीसुतस् ततः प्रायाद् विजयी दक्षिणां दिशम् 02028038a त्रैपुरं स वशे कृत्वा राजानम् अमितौजसम् 02028038c निजग्राह महाबाहुस् तरसा पोतनेश्वरम् 02028039a आहृतिं कौशिकाचार्यं यत्नेन महता ततः 02028039c वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा 02028040a सुराष्ट्रविषयस्थश् च प्रेषयाम् आस रुक्मिणे 02028040c राज्ञे भोजकटस्थाय महामात्राय धीमते 02028041a भीष्मकाय स धर्मात्मा साक्षाद् इन्द्रसखाय वै 02028041c स चास्य ससुतो राजन् प्रतिजग्राह शासनम् 02028042a प्रीतिपूर्वं महाबाहुर् वासुदेवम् अवेक्ष्य च 02028042c ततः स रत्नान्य् आदाय पुनः प्रायाद् युधां पतिः 02028043a ततः शूर्पारकं चैव गणं चोपकृताह्वयम् 02028043c वशे चक्रे महातेजा दण्डकांश् च महाबलः 02028044a सागरद्वीपवासांश् च नृपतीन् म्लेच्छयोनिजान् 02028044c निषादान् पुरुषादांश् च कर्णप्रावरणान् अपि 02028045a ये च कालमुखा नाम नरा राक्षसयोनयः 02028045c कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा 02028046a द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा 02028046c तिमिंगिलं च नृपतिं वशे चक्रे महामतिः 02028047a एकपादांश् च पुरुषान् केवलान् वनवासिनः 02028047c नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् 02028047e दूतैर् एव वशे चक्रे करं चैनान् अदापयत् 02028048a पाण्ड्यांश् च द्रविडांश् चैव सहितांश् चोड्रकेरलैः 02028048c अन्ध्रांस् तलवनांश् चैव कलिङ्गान् ओष्ट्रकर्णिकान् 02028049a अन्ताखीं चैव रोमां च यवनानां पुरं तथा 02028049c दूतैर् एव वशे चक्रे करं चैनान् अदापयत् 02028050a भरुकच्छं गतो धीमान् दूतान् माद्रवतीसुतः 02028050c प्रेषयाम् आस राजेन्द्र पौलस्त्याय महात्मने 02028050e विभीषणाय धर्मात्मा प्रीतिपूर्वम् अरिंदमः 02028051a स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 02028051c तच् च कालकृतं धीमान् अन्वमन्यत स प्रभुः 02028052a ततः संप्रेषयाम् आस रत्नानि विविधानि च 02028052c चन्दनागुरुमुख्यानि दिव्यान्य् आभरणानि च 02028053a वासांसि च महार्हाणि मणींश् चैव महाधनान् 02028053c न्यवर्तत ततो धीमान् सहदेवः प्रतापवान् 02028054a एवं निर्जित्य तरसा सान्त्वेन विजयेन च 02028054c करदान् पार्थिवान् कृत्वा प्रत्यागच्छद् अरिंदमः 02028055a धर्मराजाय तत् सर्वं निवेद्य भरतर्षभ 02028055c कृतकर्मा सुखं राजन्न् उवास जनमेजय 02029001 वैशंपायन उवाच 02029001a नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा 02029001c वासुदेवजिताम् आशां यथासौ व्यजयत् प्रभुः 02029002a निर्याय खाण्डवप्रस्थात् प्रतीचीम् अभितो दिशम् 02029002c उद्दिश्य मतिमान् प्रायान् महत्या सेनया सह 02029003a सिंहनादेन महता योधानां गर्जितेन च 02029003c रथनेमिनिनादैश् च कम्पयन् वसुधाम् इमाम् 02029004a ततो बहुधनं रम्यं गवाश्वधनधान्यवत् 02029004c कार्त्तिकेयस्य दयितं रोहीतकम् उपाद्रवत् 02029005a तत्र युद्धं महद् वृत्तं शूरैर् मत्तमयूरकैः 02029005c मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् 02029006a शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः 02029006c शिबींस् त्रिगर्तान् अम्बष्ठान् मालवान् पञ्चकर्पटान् 02029007a तथा मध्यमिकायांश् च वाटधानान् द्विजान् अथ 02029007c पुनश् च परिवृत्याथ पुष्करारण्यवासिनः 02029008a गणान् उत्सवसंकेतान् व्यजयत् पुरुषर्षभः 02029008c सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः 02029009a शूद्राभीरगणाश् चैव ये चाश्रित्य सरस्वतीम् 02029009c वर्तयन्ति च ये मत्स्यैर् ये च पर्वतवासिनः 02029010a कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् 02029010c उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् 02029010e द्वारपालं च तरसा वशे चक्रे महाद्युतिः 02029011a रमठान् हारहूणांश् च प्रतीच्याश् चैव ये नृपाः 02029011c तान् सर्वान् स वशे चक्रे शासनाद् एव पाण्डवः 02029012a तत्रस्थः प्रेषयाम् आस वासुदेवाय चाभिभुः 02029012c स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् 02029013a ततः शाकलम् अभ्येत्य मद्राणां पुटभेदनम् 02029013c मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली 02029014a स तस्मिन् सत्कृतो राज्ञा सत्कारार्हो विशां पते 02029014c रत्नानि भूरीण्य् आदाय संप्रतस्थे युधां पतिः 02029015a ततः सागरकुक्षिस्थान् म्लेच्छान् परमदारुणान् 02029015c पह्लवान् बर्बरांश् चैव तान् सर्वान् अनयद् वशम् 02029016a ततो रत्नान्य् उपादाय वशे कृत्वा च पार्थिवान् 02029016c न्यवर्तत नरश्रेष्ठो नकुलश् चित्रमार्गवित् 02029017a करभाणां सहस्राणि कोशं तस्य महात्मनः 02029017c ऊहुर् दश महाराज कृच्छ्राद् इव महाधनम् 02029018a इन्द्रप्रस्थगतं वीरम् अभ्येत्य स युधिष्ठिरम् 02029018c ततो माद्रीसुतः श्रीमान् धनं तस्मै न्यवेदयत् 02029019a एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् 02029019c विजिग्ये वासुदेवेन निर्जितां भरतर्षभः 02030001 वैशंपायन उवाच 02030001a रक्षणाद् धर्मराजस्य सत्यस्य परिपालनात् 02030001c शत्रूणां क्षपणाच् चैव स्वकर्मनिरताः प्रजाः 02030002a बलीनां सम्यग् आदानाद् धर्मतश् चानुशासनात् 02030002c निकामवर्षी पर्जन्यः स्फीतो जनपदो ऽभवत् 02030003a सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् 02030003c विशेषात् सर्वम् एवैतत् संजज्ञे राजकर्मणः 02030004a दस्युभ्यो वञ्चकेभ्यो वा राजन् प्रति परस्परम् 02030004c राजवल्लभतश् चैव नाश्रूयन्त मृषा गिरः 02030005a अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् 02030005c सर्वम् एतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे 02030006a प्रियं कर्तुम् उपस्थातुं बलिकर्म स्वभावजम् 02030006c अभिहर्तुं नृपा जग्मुर् नान्यैः कार्यैः पृथक् पृथक् 02030007a धर्म्यैर् धनागमैस् तस्य ववृधे निचयो महान् 02030007c कर्तुं यस्य न शक्येत क्षयो वर्षशतैर् अपि 02030008a स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः 02030008c विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे 02030009a सुहृदश् चैव तं सर्वे पृथक् च सह चाब्रुवन् 02030009c यज्ञकालस् तव विभो क्रियताम् अत्र सांप्रतम् 02030010a अथैवं ब्रुवताम् एव तेषाम् अभ्याययौ हरिः 02030010c ऋषिः पुराणो वेदात्मा दृश्यश् चापि विजानताम् 02030011a जगतस् तस्थुषां श्रेष्ठः प्रभवश् चाप्ययश् च ह 02030011c भूतभव्यभवन्नाथः केशवः केशिसूदनः 02030012a प्राकारः सर्ववृष्णीनाम् आपत्स्व् अभयदो ऽरिहा 02030012c बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् 02030013a उच्चावचम् उपादाय धर्मराजाय माधवः 02030013c धनौघं पुरुषव्याघ्रो बलेन महता वृतः 02030014a तं धनौघम् अपर्यन्तं रत्नसागरम् अक्षयम् 02030014c नादयन् रथघोषेण प्रविवेश पुरोत्तमम् 02030015a असूर्यम् इव सूर्येण निवातम् इव वायुना 02030015c कृष्णेन समुपेतेन जहृषे भारतं पुरम् 02030016a तं मुदाभिसमागम्य सत्कृत्य च यथाविधि 02030016c संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः 02030017a धौम्यद्वैपायनमुखैर् ऋत्विग्भिः पुरुषर्षभः 02030017c भीमार्जुनयमैश् चापि सहितः कृष्णम् अब्रवीत् 02030018a त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते 02030018c धनं च बहु वार्ष्णेय त्वत्प्रसादाद् उपार्जितम् 02030019a सो ऽहम् इच्छामि तत् सर्वं विधिवद् देवकीसुत 02030019c उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव 02030020a तद् अहं यष्टुम् इच्छामि दाशार्ह सहितस् त्वया 02030020c अनुजैश् च महाबाहो तन् मानुज्ञातुम् अर्हसि 02030021a स दीक्षापय गोविन्द त्वम् आत्मानं महाभुज 02030021c त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्य् अहम् 02030022a मां वाप्य् अभ्यनुजानीहि सहइभिर् अनुजैर् विभो 02030022c अनुज्ञातस् त्वया कृष्ण प्राप्नुयां क्रतुम् उत्तमम् 02030023a तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् 02030023c त्वम् एव राजशार्दूल सम्राड् अर्हो महाक्रतुम् 02030023e संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास् ततो वयम् 02030024a यजस्वाभीप्सितं यज्ञं मयि श्रेयस्य् अवस्थिते 02030024c नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः 02030025 युधिष्ठिर उवाच 02030025a सफलः कृष्ण संकल्पः सिद्धिश् च नियता मम 02030025c यस्य मे त्वं हृषीकेश यथेप्सितम् उपस्थितः 02030026 वैशंपायन उवाच 02030026a अनुज्ञातस् तु कृष्णेन पाण्डवो भ्रातृभिः सह 02030026c ईहितुं राजसूयाय साधनान्य् उपचक्रमे 02030027a तत आज्ञापयाम् आस पाण्डवो ऽरिनिबर्हणः 02030027c सहदेवं युधां श्रेष्ठं मन्त्रिणश् चैव सर्वशः 02030028a अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 02030028c तथोपकरणं सर्वं मङ्गलानि च सर्वशः 02030029a अधियज्ञांश् च संभारान् धौम्योक्तान् क्षिप्रम् एव हि 02030029c समानयन्तु पुरुषा यथायोगं यथाक्रमम् 02030030a इन्द्रसेनो विशोकश् च पूरुश् चार्जुनसारथिः 02030030c अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया 02030031a सर्वकामाश् च कार्यन्तां रसगन्धसमन्विताः 02030031c मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम 02030032a तद् वाक्यसमकालं तु कृतं सर्वम् अवेदयत् 02030032c सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि 02030033a ततो द्वैपायनो राजन्न् ऋत्विजः समुपानयत् 02030033c वेदान् इव महाभागान् साक्षान् मूर्तिमतो द्विजान् 02030034a स्वयं ब्रह्मत्वम् अकरोत् तस्य सत्यवतीसुतः 02030034c धनंजयानाम् ऋषभः सुसामा सामगो ऽभवत् 02030035a याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठो ऽध्वर्युसत्तमः 02030035c पैलो होता वसोः पुत्रो धौम्येन सहितो ऽभवत् 02030036a एतेषां शिष्यवर्गाश् च पुत्राश् च भरतर्षभ 02030036c बभूवुर् होत्रगाः सर्वे वेदवेदाङ्गपारगाः 02030037a ते वाचयित्वा पुण्याहम् ईहयित्वा च तं विधिम् 02030037c शास्त्रोक्तं योजयाम् आसुस् तद् देवयजनं महत् 02030038a तत्र चक्रुर् अनुज्ञाताः शरणान्य् उत शिल्पिनः 02030038c रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् 02030039a तत आज्ञापयाम् आस स राजा राजसत्तमः 02030039c सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः 02030040a आमन्त्रणार्थं दूतांस् त्वं प्रेषयस्वाशुगान् द्रुतम् 02030040c उपश्रुत्य वचो राज्ञः स दूतान् प्राहिणोत् तदा 02030041a आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपान् अपि 02030041c विशश् च मान्याञ् शूद्रांश् च सर्वान् आनयतेति च 02030042a ते सर्वान् पृथिवीपालान् पाण्डवेयस्य शासनात् 02030042c आमन्त्रयां बभूवुश् च प्रेषयाम् आस चापरान् 02030043a ततस् ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् 02030043c दीक्षयां चक्रिरे विप्रा राजसूयाय भारत 02030044a दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः 02030044c जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः 02030045a भ्रातृभिर् ज्ञातिभिश् चैव सुहृद्भिः सचिवैस् तथा 02030045c क्षत्रियैश् च मनुष्येन्द्र नानादेशसमागतैः 02030045e अमात्यैश् च नृपश्रेष्ठो धर्मो विग्रहवान् इव 02030046a आजग्मुर् ब्राह्मणास् तत्र विषयेभ्यस् ततस् ततः 02030046c सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः 02030047a तेषाम् आवसथांश् चक्रुर् धर्मराजस्य शासनात् 02030047c बह्वन्नाञ् शयनैर् युक्तान् सगणानां पृथक् पृथक् 02030047e सर्वर्तुगुणसंपन्नाञ् शिल्पिनो ऽथ सहस्रशः 02030048a तेषु ते न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः 02030048c कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 02030049a भुञ्जतां चैव विप्राणां वदतां च महास्वनः 02030049c अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् 02030050a दीयतां दीयताम् एषां भुज्यतां भुज्यताम् इति 02030050c एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः 02030051a गवां शतसहस्राणि शयनानां च भारत 02030051c रुक्मस्य योषितां चैव धर्मराजः पृथग् ददौ 02030052a प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः 02030052c पृथिव्याम् एकवीरस्य शक्रस्येव त्रिविष्टपे 02030053a ततो युधिष्ठिरो राजा प्रेषयाम् आस पाण्डवम् 02030053c नकुलं हास्तिनपुरं भीष्माय भरतर्षभ 02030054a द्रोणाय धृतराष्ट्राय विदुराय कृपाय च 02030054c bhrAtqNAM चैव सर्वेषां ये ऽनुरक्ता युधिष्ठिरे 02031001 वैशंपायन उवाच 02031001a स गत्वा हास्तिनपुरं नकुलः समितिंजयः 02031001c भीष्मम् आमन्त्रयाम् आस धृतराष्ट्रं च पाण्डवः 02031002a प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः 02031002c संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस् तदा 02031003a अन्ये च शतशस् तुष्टैर् मनोभिर् मनुजर्षभ 02031003c द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् 02031004a दिग्भ्यः सर्वे समापेतुः पार्थिवास् तत्र भारत 02031004c समुपादाय रत्नानि विविधानि महान्ति च 02031005a धृतराष्ट्रश् च भीष्मश् च विदुरश् च महामतिः 02031005c दुर्योधनपुरोगाश् च भ्रातरः सर्व एव ते 02031006a सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः 02031006c गान्धारराजः सुबलः शकुनिश् च महाबलः 02031007a अचलो वृषकश् चैव कर्णश् च रथिनां वरः 02031007c ऋतः शल्यो मद्रराजो बाह्लिकश् च महारथः 02031008a सोमदत्तो ऽथ कौरव्यो भूरिर् भूरिश्रवाः शलः 02031008c अश्वत्थामा कृपो द्रोणः सैन्धवश् च जयद्रथः 02031009a यज्ञसेनः सपुत्रश् च शाल्वश् च वसुधाधिपः 02031009c प्राग्ज्योतिषश् च नृपतिर् भगदत्तो महायशाः 02031010a सह सर्वैस् तथा म्लेच्छैः सागरानूपवासिभिः 02031010c पार्वतीयाश् च राजानो राजा चैव बृहद्बलः 02031011a पौण्ड्रको वासुदेवश् च वङ्गः कालिङ्गकस् तथा 02031011c आकर्षः कुन्तलश् चैव वानवास्यान्ध्रकास् तथा 02031012a द्रविडाः सिंहलाश् चैव राजा काश्मीरकस् तथा 02031012c कुन्तिभोजो महातेजाः सुह्मश् च सुमहाबलः 02031013a बाह्लिकाश् चापरे शूरा राजानः सर्व एव ते 02031013c विराटः सह पुत्रैश् च माचेल्लश् च महारथः 02031013e राजानो राजपुत्राश् च नानाजनपदेश्वराः 02031014a शिशुपालो महावीर्यः सह पुत्रेण भारत 02031014c आगच्छत् पाण्डवेयस्य यज्ञं संग्रामदुर्मदः 02031015a रामश् चैवानिरुद्धश् च बभ्रुश् च सहसारणः 02031015c गदप्रद्युम्नसाम्बाश् च चारुदेष्णश् च वीर्यवान् 02031016a उल्मुको निशठश् चैव वीरः प्राद्युम्निर् एव च 02031016c वृष्णयो निखिलेनान्ये समाजग्मुर् महारथाः 02031017a एते चान्ये च बहवो राजानो मध्यदेशजाः 02031017c आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् 02031018a ददुस् तेषाम् आवसथान् धर्मराजस्य शासनात् 02031018c बहुकक्ष्यान्वितान् राजन् दीर्घिकावृक्षशोभितान् 02031019a तथा धर्मात्मजस् तेषां चक्रे पूजाम् अनुत्तमाम् 02031019c सत्कृताश् च यथोद्दिष्टाञ् जग्मुर् आवसथान् नृपाः 02031020a कैलासशिखरप्रख्यान् मनोज्ञान् द्रव्यभूषितान् 02031020c सर्वतः संवृतान् उच्चैः प्राकारैः सुकृतैः सितैः 02031021a सुवर्णजालसंवीतान् मणिकुट्टिमशोभितान् 02031021c सुखारोहणसोपानान् महासनपरिच्छदान् 02031022a स्रग्दामसमवच्छन्नान् उत्तमागुरुगन्धिनः 02031022c हंसांशुवर्णसदृशान् आयोजनसुदर्शनान् 02031023a असंबाधान् समद्वारान् युतान् उच्चावचैर् गुणैः 02031023c बहुधातुपिनद्धाङ्गान् हिमवच्छिखरान् इव 02031024a विश्रान्तास् ते ततो ऽपश्यन् भूमिपा भूरिदक्षिणम् 02031024c वृतं सदस्यैर् बहुभिर् धर्मराजं युधिष्ठिरम् 02031025a तत् सदः पार्थिवैः कीर्णं ब्राह्मणैश् च महात्मभिः 02031025c भ्राजते स्म तदा राजन् नाकपृष्ठम् इवामरैः 02032001 वैशंपायन उवाच 02032001a पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः 02032001c अभिवाद्य ततो राजन्न् इदं वचनम् अब्रवीत् 02032001e भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती 02032002a अस्मिन् यज्ञे भवन्तो माम् अनुगृह्णन्तु सर्वशः 02032002c इदं वः स्वम् अहं चैव यद् इहास्ति धनं मम 02032002e प्रीणयन्तु भवन्तो मां यथेष्टम् अनियन्त्रिताः 02032003a एवम् उक्त्वा स तान् सर्वान् दीक्षितः पाण्डवाग्रजः 02032003c युयोज ह यथायोगम् अधिकारेष्व् अनन्तरम् 02032004a भक्ष्यभोज्याधिकारेषु दुःशासनम् अयोजयत् 02032004c परिग्रहे ब्राह्मणानाम् अश्वत्थामानम् उक्तवान् 02032005a राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत् 02032005c कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती 02032006a हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे 02032006c दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् 02032006e तथान्यान् पुरुषव्याघ्रांस् तस्मिंस् तस्मिन् न्ययोजयत् 02032007a बाह्लिको धृतराष्ट्रश् च सोमदत्तो जयद्रथः 02032007c नकुलेन समानीताः स्वामिवत् तत्र रेमिरे 02032008a क्षत्ता व्ययकरस् त्व् आसीद् विदुरः सर्वधर्मवित् 02032008c दुर्योधनस् त्व् अर्हणानि प्रतिजग्राह सर्वशः 02032009a सर्वलोकः समावृत्तः पिप्रीषुः फलम् उत्तमम् 02032009c द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् 02032010a न कश् चिद् आहरत् तत्र सहस्रावरम् अर्हणम् 02032010c रत्नैश् च बहुभिस् तत्र धर्मराजम् अवर्धयन् 02032011a कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् 02032011c यज्ञम् इत्य् एव राजानः स्पर्धमाना ददुर् धनम् 02032012a भवनैः सविमानाग्रैः सोदर्कैर् बलसंवृतैः 02032012c लोकराजविमानैश् च ब्राह्मणावसथैः सह 02032013a कृतैर् आवसथैर् दिव्यैर् विमानप्रतिमैस् तथा 02032013c विचित्रै रत्नवद्भिश् च ऋद्ध्या परमया युतैः 02032014a राजभिश् च समावृत्तैर् अतीवश्रीसमृद्धिभिः 02032014c अशोभत सदो राजन् कौन्तेयस्य महात्मनः 02032015a ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः 02032015c षडग्निनाथ यज्ञेन सो ऽयजद् दक्षिणावता 02032015e सर्वाञ् जनान् सर्वकामैः समृद्धैः समतर्पयत् 02032016a अन्नवान् बहुभक्ष्यश् च भुक्तवज्जनसंवृतः 02032016c रत्नोपहारकर्मण्यो बभूव स समागमः 02032017a इडाज्यहोमाहुतिभिर् मन्त्रशिक्षासमन्वितैः 02032017c तस्मिन् हि ततृपुर् देवास् तते यज्ञे महर्षिभिः 02032018a यथा देवास् तथा विप्रा दक्षिणान्नमहाधनैः 02032018c ततृपुः सर्ववर्णाश् च तस्मिन् यज्ञे मुदान्विताः 02033001 वैशंपायन उवाच 02033001a ततो ऽभिषेचनीये ऽह्नि ब्राह्मणा राजभिः सह 02033001c अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः 02033002a नारदप्रमुखास् तस्याम् अन्तर्वेद्यां महात्मनः 02033002c समासीनाः शुशुभिरे सह राजर्षिभिस् तदा 02033003a समेता ब्रह्मभवने देवा देवर्षयो यथा 02033003c कर्मान्तरम् उपासन्तो जजल्पुर् अमितौजसः 02033004a इदम् एवं न चाप्य् एवम् एवम् एतन् न चान्यथा 02033004c इत्य् ऊचुर् बहवस् तत्र वितण्डानाः परस्परम् 02033005a कृशान् अर्थांस् तथा के चिद् अकृशांस् तत्र कुर्वते 02033005c अकृशांश् च कृशांश् चक्रुर् हेतुभिः शास्त्रनिश्चितैः 02033006a तत्र मेधाविनः के चिद् अर्थम् अन्यैः प्रपूरितम् 02033006c विचिक्षिपुर् यथा श्येना नभोगतम् इवामिषम् 02033007a के चिद् धर्मार्थसंयुक्ताः कथास् तत्र महाव्रताः 02033007c रेमिरे कथयन्तश् च सर्ववेदविदां वराः 02033008a सा वेदिर् वेदसंपन्नैर् देवद्विजमहर्षिभिः 02033008c आबभासे समाकीर्णा नक्षत्रैर् द्यौर् इवामला 02033009a न तस्यां संनिधौ शूद्रः कश् चिद् आसीन् न चाव्रतः 02033009c अन्तर्वेद्यां तदा राजन् युधिष्ठिरनिवेशने 02033010a तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् 02033010c तुतोष नारदः पश्यन् धर्मराजस्य धीमतः 02033011a अथ चिन्तां समापेदे स मुनिर् मनुजाधिप 02033011c नारदस् तं तदा पश्यन् सर्वक्षत्रसमागमम् 02033012a सस्मार च पुरावृत्तां कथां तां भरतर्षभ 02033012c अंशावतरणे यासौ ब्रह्मणो भवने ऽभवत् 02033013a देवानां संगमं तं तु विज्ञाय कुरुनन्दन 02033013c नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् 02033014a साक्षात् स विबुधारिघ्नः क्षत्रे नारायणो विभुः 02033014c प्रतिज्ञां पालयन् धीमाञ् जातः परपुरंजयः 02033015a संदिदेश पुरा यो ऽसौ विबुधान् भूतकृत् स्वयम् 02033015c अन्योन्यम् अभिनिघ्नन्तः पुनर् लोकान् अवाप्स्यथ 02033016a इति नारायणः शंभुर् भगवाञ् जगतः प्रभुः 02033016c आदिश्य विबुधान् सर्वान् अजायत यदुक्षये 02033017a क्षिताव् अन्धकवृष्णीनां वंशे वंशभृतां वरः 02033017c परया शुशुभे लक्ष्म्या नक्षत्राणाम् इवोडुराट् 02033018a यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते 02033018c सो ऽयं मानुषवन् नाम हरिर् आस्ते ऽरिमर्दनः 02033019a अहो बत महद् भूतं स्वयंभूर् यद् इदं स्वयम् 02033019c आदास्यति पुनः क्षत्रम् एवं बलसमन्वितम् 02033020a इत्य् एतां नारदश् चिन्तां चिन्तयाम् आस धर्मवित् 02033020c हरिं नारायणं ज्ञात्वा यज्ञैर् ईड्यं तम् ईश्वरम् 02033021a तस्मिन् धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः 02033021c महाध्वरे महाबुद्धिस् तस्थौ स बहुमानतः 02033022a ततो भीष्मो ऽब्रवीद् राजन् धर्मराजं युधिष्ठिरम् 02033022c क्रियताम् अर्हणं राज्ञां यथार्हम् इति भारत 02033023a आचार्यम् ऋत्विजं चैव संयुक्तं च युधिष्ठिर 02033023c स्नातकं च प्रियं चाहुः षड् अर्घ्यार्हान् नृपं तथा 02033024a एतान् अर्हान् अभिगतान् आहुः संवत्सरोषितान् 02033024c त इमे कालपूगस्य महतो ऽस्मान् उपागताः 02033025a एषाम् एकैकशो राजन्न् अर्घ्यम् आनीयताम् इति 02033025c अथ चैषां वरिष्ठाय समर्थायोपनीयताम् 02033026 युधिष्ठिर उवाच 02033026a कस्मै भवान् मन्यते ऽर्घम् एकस्मै कुरुनन्दन 02033026c उपनीयमानं युक्तं च तन् मे ब्रूहि पितामह 02033027 वैशंपायन उवाच 02033027a ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत 02033027c वार्ष्णेयं मन्यते कृष्णम् अर्हणीयतमं भुवि 02033028a एष ह्य् एषां समेतानां तेजोबलपराक्रमैः 02033028c मध्ये तपन्न् इवाभाति ज्योतिषाम् इव भास्करः 02033029a असूर्यम् इव सूर्येण निवातम् इव वायुना 02033029c भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः 02033030a तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् 02033030c उपजह्रे ऽथ विधिवद् वार्ष्णेयायार्घ्यम् उत्तमम् 02033031a प्रतिजग्राह तत् कृष्णः शास्त्रदृष्टेन कर्मणा 02033031c शिशुपालस् तु तां पूजां वासुदेवे न चक्षमे 02033032a स उपालभ्य भीष्मं च धर्मराजं च संसदि 02033032c अपाक्षिपद् वासुदेवं चेदिराजो महाबलः 02034001 शिशुपाल उवाच 02034001a नायम् अर्हति वार्ष्णेयस् तिष्ठत्स्व् इह महात्मसु 02034001c महीपतिषु कौरव्य राजवत् पार्थिवार्हणम् 02034002a नायं युक्तः समाचारः पाण्डवेषु महात्मसु 02034002c यत् कामात् पुण्डरीकाक्षं पाण्डवार्चितवान् असि 02034003a बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः 02034003c अयं तत्राभ्यतिक्रान्त आपगेयो ऽल्पदर्शनः 02034004a त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया 02034004c भवत्य् अभ्यधिकं भीष्मो लोकेष्व् अवमतः सताम् 02034005a कथं ह्य् अराजा दाशार्हो मध्ये सर्वमहीक्षिताम् 02034005c अर्हणाम् अर्हति तथा यथा युष्माभिर् अर्चितः 02034006a अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ 02034006c वसुदेवे स्थिते वृद्धे कथम् अर्हति तत्सुतः 02034007a अथ वा वासुदेवो ऽपि प्रियकामो ऽनुवृत्तवान् 02034007c द्रुपदे तिष्ठति कथं माधवो ऽर्हति पूजनम् 02034008a आचार्यं मन्यसे कृष्णम् अथ वा कुरुपुंगव 02034008c द्रोणे तिष्ठति वार्ष्णेयं कस्माद् अर्चितवान् असि 02034009a ऋत्विजं मन्यसे कृष्णम् अथ वा कुरुनन्दन 02034009c द्वैपायने स्थिते विप्रे कथं कृष्णो ऽर्चितस् त्वया 02034010a नैव ऋत्विङ् न चाचार्यो न राजा मधुसूदनः 02034010c अर्चितश् च कुरुश्रेष्ठ किम् अन्यत् प्रियकाम्यया 02034011a अथ वाप्य् अर्चनीयो ऽयं युष्माकं मधुसूदनः 02034011c किं राजभिर् इहानीतैर् अवमानाय भारत 02034012a वयं तु न भयाद् अस्य कौन्तेयस्य महात्मनः 02034012c प्रयच्छामः करान् सर्वे न लोभान् न च सान्त्वनात् 02034013a अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02034013c करान् अस्मै प्रयच्छामः सो ऽयम् अस्मान् न मन्यते 02034014a किम् अन्यद् अवमानाद् धि यद् इमं राजसंसदि 02034014c अप्राप्तलक्षणं कृष्णम् अर्घ्येणार्चितवान् असि 02034015a अकस्माद् धर्मपुत्रस्य धर्मात्मेति यशो गतम् 02034015c को हि धर्मच्युते पूजाम् एवं युक्तां प्रयोजयेत् 02034015e यो ऽयं वृष्णिकुले जातो राजानं हतवान् पुरा 02034016a अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् 02034016c कृपणत्वं निविष्टं च कृष्णे ऽर्घ्यस्य निवेदनात् 02034017a यदि भीताश् च कौन्तेयाः कृपणाश् च तपस्विनः 02034017c ननु त्वयापि बोद्धव्यं यां पूजां माधवो ऽर्हति 02034018a अथ वा कृपणैर् एताम् उपनीतां जनार्दन 02034018c पूजाम् अनर्हः कस्मात् त्वम् अभ्यनुज्ञातवान् असि 02034019a अयुक्ताम् आत्मनः पूजां त्वं पुनर् बहु मन्यसे 02034019c हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने 02034020a न त्व् अयं पार्थिवेन्द्राणाम् अवमानः प्रयुज्यते 02034020c त्वाम् एव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन 02034021a क्लीबे दारक्रिया यादृग् अन्धे वा रूपदर्शनम् 02034021c अराज्ञो राजवत् पूजा तथा ते मधुसूदन 02034022a दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश् च यादृशः 02034022c वासुदेवो ऽप्य् अयं दृष्टः सर्वम् एतद् यथातथम् 02034023a इत्य् उक्त्वा शिशुपालस् तान् उत्थाय परमासनात् 02034023c निर्ययौ सदसस् तस्मात् सहितो राजभिस् तदा 02035001 वैशंपायन उवाच 02035001a ततो युधिष्ठिरो राजा शिशुपालम् उपाद्रवत् 02035001c उवाच चैनं मधुरं सान्त्वपूर्वम् इदं वचः 02035002a नेदं युक्तं महीपाल यादृशं वै त्वम् उक्तवान् 02035002c अधर्मश् च परो राजन् पारुष्यं च निरर्थकम् 02035003a न हि धर्मं परं जातु नावबुध्येत पार्थिव 02035003c भीष्मः शांतनवस् त्व् एनं मावमंस्था अतो ऽन्यथा 02035004a पश्य चेमान् महीपालांस् त्वत्तो वृद्धतमान् बहून् 02035004c मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुम् अर्हसि 02035005a वेद तत्त्वेन कृष्णं हि भीष्मश् चेदिपते भृशम् 02035005c न ह्य् एनं त्वं तथा वेत्थ यथैनं वेद कौरवः 02035006 भीष्म उवाच 02035006a नास्मा अनुनयो देयो नायम् अर्हति सान्त्वनम् 02035006c लोकवृद्धतमे कृष्णे यो ऽर्हणां नानुमन्यते 02035007a क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः 02035007c यो मुञ्चति वशे कृत्वा गुरुर् भवति तस्य सः 02035008a अस्यां च समितौ राज्ञाम् एकम् अप्य् अजितं युधि 02035008c न पश्यामि महीपालं सात्वतीपुत्रतेजसा 02035009a न हि केवलम् अस्माकम् अयम् अर्च्यतमो ऽच्युतः 02035009c त्रयाणाम् अपि लोकानाम् अर्चनीयो जनार्दनः 02035010a कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः 02035010c जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् 02035011a तस्मात् सत्स्व् अपि वृद्धेषु कृष्णम् अर्चाम नेतरान् 02035011c एवं वक्तुं न चार्हस् त्वं मा भूत् ते बुद्धिर् ईदृशी 02035012a ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः 02035012c तेषां कथयतां शौरेर् अहं गुणवतो गुणान् 02035012e समागतानाम् अश्रौषं बहून् बहुमतान् सताम् 02035013a कर्माण्य् अपि च यान्य् अस्य जन्मप्रभृति धीमतः 02035013c बहुशः कथ्यमानानि नरैर् भूयः श्रुतानि मे 02035014a न केवलं वयं कामाच् चेदिराज जनार्दनम् 02035014c न संबन्धं पुरस्कृत्य कृतार्थं वा कथं चन 02035015a अर्चामहे ऽर्चितं सद्भिर् भुवि भौमसुखावहम् 02035015c यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे 02035016a न हि कश् चिद् इहास्माभिः सुबालो ऽप्य् अपरीक्षितः 02035016c गुणैर् वृद्धान् अतिक्रम्य हरिर् अर्च्यतमो मतः 02035017a ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः 02035017c पूज्ये ताव् इह गोविन्दे हेतू द्वाव् अपि संस्थितौ 02035018a वेदवेदाङ्गविज्ञानं बलं चाप्य् अमितं तथा 02035018c नृणां हि लोके कस्यास्ति विशिष्टं केशवाद् ऋते 02035019a दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर् बुद्धिर् उत्तमा 02035019c संनतिः श्रीर् धृतिस् तुष्टिः पुष्टिश् च नियताच्युते 02035020a तम् इमं सर्वसंपन्नम् आचार्यं पितरं गुरुम् 02035020c अर्च्यम् अर्चितम् अर्चार्हं सर्वे संमन्तुम् अर्हथ 02035021a ऋत्विग् गुरुर् विवाह्यश् च स्नातको नृपतिः प्रियः 02035021c सर्वम् एतद् धृषीकेशे तस्माद् अभ्यर्चितो ऽच्युतः 02035022a कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः 02035022c कृष्णस्य हि कृते भूतम् इदं विश्वं समर्पितम् 02035023a एष प्रकृतिर् अव्यक्ता कर्ता चैव सनातनः 02035023c परश् च सर्वभूतेभ्यस् तस्माद् वृद्धतमो ऽच्युतः 02035024a बुद्धिर् मनो महान् वायुस् तेजो ऽम्भः खं मही च या 02035024c चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम् 02035025a आदित्यश् चन्द्रमाश् चैव नक्षत्राणि ग्रहाश् च ये 02035025c दिशश् चोपदिशश् चैव सर्वं कृष्णे प्रतिष्ठितम् 02035026a अयं तु पुरुषो बालः शिशुपालो न बुध्यते 02035026c सर्वत्र सर्वदा कृष्णं तस्माद् एवं प्रभाषते 02035027a यो हि धर्मं विचिनुयाद् उत्कृष्टं मतिमान् नरः 02035027c स वै पश्येद् यथाधर्मं न तथा चेदिराड् अयम् 02035028a सवृद्धबालेष्व् अथ वा पार्थिवेषु महात्मसु 02035028c को नार्हं मन्यते कृष्णं को वाप्य् एनं न पूजयेत् 02035029a अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति 02035029c दुष्कृतायां यथान्यायं तथायं कर्तुम् अर्हति 02036001 वैशंपायन उवाच 02036001a एवम् उक्त्वा ततो भीष्मो विरराम महायशाः 02036001c व्याजहारोत्तरं तत्र सहदेवो ऽर्थवद् वचः 02036002a केशवं केशिहन्तारम् अप्रमेयपराक्रमम् 02036002c पूज्यमानं मया यो वः कृष्णं न सहते नृपाः 02036003a सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् 02036003c एवम् उक्ते मया सम्यग् उत्तरं प्रब्रवीतु सः 02036004a मतिमन्तस् तु ये के चिद् आचार्यं पितरं गुरुम् 02036004c अर्च्यम् अर्चितम् अर्चार्हम् अनुजानन्तु ते नृपाः 02036005a ततो न व्याजहारैषां कश् चिद् बुद्धिमतां सताम् 02036005c मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 02036006a ततो ऽपतत् पुष्पवृष्टिः सहदेवस्य मूर्धनि 02036006c अदृश्यरूपा वाचश् चाप्य् अब्रुवन् साधु साध्व् इति 02036007a आविध्यद् अजिनं कृष्णं भविष्यद्भूतजल्पकः 02036007c सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् 02036008a तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः 02036008c संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास् तथा 02036009a युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् 02036009c अब्रुवंस् तत्र राजानो निर्वेदाद् आत्मनिश्चयात् 02036010a सुहृद्भिर् वार्यमाणानां तेषां हि वपुर् आबभौ 02036010c आमिषाद् अपकृष्टानां सिंहानाम् इव गर्जताम् 02036011a तं बलौघम् अपर्यन्तं राजसागरम् अक्षयम् 02036011c कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा 02036012a पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः 02036012c सहदेवो नृणां देवः समापयत कर्म तत् 02036013a तस्मिन्न् अभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः 02036013c अतिताम्रेक्षणः कोपाद् उवाच मनुजाधिपान् 02036014a स्थितः सेनापतिर् वो ऽहं मन्यध्वं किं नु सांप्रतम् 02036014c युधि तिष्ठाम संनह्य समेतान् वृष्णिपाण्डवान् 02036015a इति सर्वान् समुत्साह्य राज्ञस् तांश् चेदिपुंगवः 02036015c यज्ञोपघाताय ततः सो ऽमन्त्रयत राजभिः 02037001 वैशंपायन उवाच 02037001a ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् 02037001c रोषात् प्रचलितं सर्वम् इदम् आह युधिष्ठिरः 02037002a भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् 02037002c बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा 02037003a असौ रोषात् प्रचलितो महान् नृपतिसागरः 02037003c अत्र यत् प्रतिपत्तव्यं तन् मे ब्रूहि पितामह 02037004a यज्ञस्य च न विघ्नः स्यात् प्रजानां च शिवं भवेत् 02037004c यथा सर्वत्र तत् सर्वं ब्रूहि मे ऽद्य पितामह 02037005a इत्य् उक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे 02037005c उवाचेदं वचो भीष्मस् ततः कुरुपितामहः 02037006a मा भैस् त्वं कुरुशार्दूल श्वा सिंहं हन्तुम् अर्हति 02037006c शिवः पन्थाः सुनीतो ऽत्र मया पूर्वतरं वृतः 02037007a प्रसुप्ते हि यथा सिंहे श्वानस् तत्र समागताः 02037007c भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः 02037008a वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः 02037008c भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ 02037009a न हि संबुध्यते तावत् सुप्तः सिंह इवाच्युतः 02037009c तेन सिंहीकरोत्य् एतान् नृसिंहश् चेदिपुंगवः 02037010a पार्थिवान् पार्थिवश्रेष्ठ शिशुपालो ऽल्पचेतनः 02037010c सर्वान् सर्वात्मना तात नेतुकामो यमक्षयम् 02037011a नूनम् एतत् समादातुं पुनर् इच्छत्य् अधोक्षजः 02037011c यद् अस्य शिशुपालस्थं तेजस् तिष्ठति भारत 02037012a विप्लुता चास्य भद्रं ते बुद्धिर् बुद्धिमतां वर 02037012c चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् 02037013a आदातुं हि नरव्याघ्रो यं यम् इच्छत्य् अयं यदा 02037013c तस्य विप्लवते बुद्धिर् एवं चेदिपतेर् यथा 02037014a चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः 02037014c प्रभवश् चैव सर्वेषां निधनं च युधिष्ठिर 02037015a इति तस्य वचः श्रुत्वा ततश् चेदिपतिर् नृपः 02037015c भीष्मं रूक्षाक्षरा वाचः श्रावयाम् आस भारत 02038001 शिशुपाल उवाच 02038001a विभीषिकाभिर् बह्वीभिर् भीषयन् सर्वपार्थिवान् 02038001c न व्यपत्रपसे कस्माद् वृद्धः सन् कुलपांसनः 02038002a युक्तम् एतत् तृतीयायां प्रकृतौ वर्तता त्वया 02038002c वक्तुं धर्माद् अपेतार्थं त्वं हि सर्वकुरूत्तमः 02038003a नावि नौर् इव संबद्धा यथान्धो वान्धम् अन्वियात् 02038003c तथाभूता हि कौरव्या भीष्म येषां त्वम् अग्रणीः 02038004a पूतनाघातपूर्वाणि कर्माण्य् अस्य विशेषतः 02038004c त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः 02038005a अवलिप्तस्य मूर्खस्य केशवं स्तोतुम् इच्छतः 02038005c कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते 02038006a यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर् नरैः 02038006c तम् इमं ज्ञानवृद्धः सन् गोपं संस्तोतुम् इच्छसि 02038007a यद्य् अनेन हता बाल्ये शकुनिश् चित्रम् अत्र किम् 02038007c तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ 02038008a चेतनारहितं काष्ठं यद्य् अनेन निपातितम् 02038008c पादेन शकटं भीष्म तत्र किं कृतम् अद्भुतम् 02038009a वल्मीकमात्रः सप्ताहं यद्य् अनेन धृतो ऽचलः 02038009c तदा गोवर्धनो भीष्म न तच् चित्रं मतं मम 02038010a भुक्तम् एतेन बह्व् अन्नं क्रीडता नगमूर्धनि 02038010c इति ते भीष्म शृण्वानाः परं विस्मयम् आगताः 02038011a यस्य चानेन धर्मज्ञ भुक्तम् अन्नं बलीयसः 02038011c स चानेन हतः कंस इत्य् एतन् न महाद्भुतम् 02038012a न ते श्रुतम् इदं भीष्म नूनं कथयतां सताम् 02038012c यद् वक्ष्ये त्वाम् अधर्मज्ञ वाक्यं कुरुकुलाधम 02038013a स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च 02038013c यस्य चान्नानि भुञ्जीत यश् च स्याच् छरणागतः 02038014a इति सन्तो ऽनुशासन्ति सज्जना धर्मिणः सदा 02038014c भीष्म लोके हि तत् सर्वं वितथं त्वयि दृश्यते 02038015a ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम 02038015c अजानत इवाख्यासि संस्तुवन् कुरुसत्तम 02038015e गोघ्नः स्त्रीघ्नश् च सन् भीष्म कथं संस्तवम् अर्हति 02038016a असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः 02038016c संभावयति यद्य् एवं त्वद्वाक्याच् च जनार्दनः 02038016e एवम् एतत् सर्वम् इति सर्वं तद् वितथं ध्रुवम् 02038017a न गाथा गाथिनं शास्ति बहु चेद् अपि गायति 02038017c प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर् यथा 02038018a नूनं प्रकृतिर् एषा ते जघन्या नात्र संशयः 02038018c अतः पापीयसी चैषां पाण्डवानाम् अपीष्यते 02038019a येषाम् अर्च्यतमः कृष्णस् त्वं च येषां प्रदर्शकः 02038019c धर्मवाक् त्वम् अधर्मज्ञः सतां मार्गाद् अवप्लुतः 02038020a को हि धर्मिणम् आत्मानं जानञ् ज्ञानवतां वरः 02038020c कुर्याद् यथा त्वया भीष्म कृतं धर्मम् अवेक्षता 02038021a अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना 02038021c अम्बा नामेति भद्रं ते कथं सापहृता त्वया 02038022a यां त्वयापहृतां भीष्म कन्यां नैषितवान् नृपः 02038022c भ्राता विचित्रवीर्यस् ते सतां वृत्तम् अनुष्ठितः 02038023a दारयोर् यस्य चान्येन मिषतः प्राज्ञमानिनः 02038023c तव जातान्य् अपत्यानि सज्जनाचरिते पथि 02038024a न हि धर्मो ऽस्ति ते भीष्म ब्रह्मचर्यम् इदं वृथा 02038024c यद् धारयसि मोहाद् वा क्लीबत्वाद् वा न संशयः 02038025a न त्व् अहं तव धर्मज्ञ पश्याम्य् उपचयं क्व चित् 02038025c न हि ते सेविता वृद्धा य एवं धर्मम् अब्रुवन् 02038026a इष्टं दत्तम् अधीतं च यज्ञाश् च बहुदक्षिणाः 02038026c सर्वम् एतद् अपत्यस्य कलां नार्हति षोडशीम् 02038027a व्रतोपवासैर् बहुभिः कृतं भवति भीष्म यत् 02038027c सर्वं तद् अनपत्यस्य मोघं भवति निश्चयात् 02038028a सो ऽनपत्यश् च वृद्धश् च मिथ्याधर्मानुशासनात् 02038028c हंसवत् त्वम् अपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् 02038029a एवं हि कथयन्त्य् अन्ये नरा ज्ञानविदः पुरा 02038029c भीष्म यत् तद् अहं सम्यग् वक्ष्यामि तव शृण्वतः 02038030a वृद्धः किल समुद्रान्ते कश् चिद् धंसो ऽभवत् पुरा 02038030c धर्मवाग् अन्यथावृत्तः पक्षिणः सो ऽनुशास्ति ह 02038031a धर्मं चरत माधर्मम् इति तस्य वचः किल 02038031c पक्षिणः शुश्रुवुर् भीष्म सततं धर्मवादिनः 02038032a अथास्य भक्ष्यम् आजह्रुः समुद्रजलचारिणः 02038032c अण्डजा भीष्म तस्यान्ये धर्मार्थम् इति शुश्रुम 02038033a तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः 02038033c समुद्राम्भस्य् अमोदन्त चरन्तो भीष्म पक्षिणः 02038034a तेषाम् अण्डानि सर्वेषां भक्षयाम् आस पापकृत् 02038034c स हंसः संप्रमत्तानाम् अप्रमत्तः स्वकर्मणि 02038035a ततः प्रक्षीयमाणेषु तेष्व् अण्डेष्व् अण्डजो ऽपरः 02038035c अशङ्कत महाप्राज्ञस् तं कदा चिद् ददर्श ह 02038036a ततः स कथयाम् आस दृष्ट्वा हंसस्य किल्बिषम् 02038036c तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् 02038037a ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस् ते समागताः 02038037c निजघ्नुस् तं तदा हंसं मिथ्यावृत्तं कुरूद्वह 02038038a ते त्वां हंससधर्माणम् अपीमे वसुधाधिपाः 02038038c निहन्युर् भीष्म संक्रुद्धाः पक्षिणस् तम् इवाण्डजम् 02038039a गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः 02038039c भीष्म यां तां च ते सम्यक् कथयिष्यामि भारत 02038040a अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् 02038040c अण्डभक्षणम् अशुचि ते; कर्म वाचम् अतिशयते 02039001 शिशुपाल उवाच 02039001a स मे बहुमतो राजा जरासंधो महाबलः 02039001c यो ऽनेन युद्धं नेयेष दासो ऽयम् इति संयुगे 02039002a केशवेन कृतं यत् तु जरासंधवधे तदा 02039002c भीमसेनार्जुनाभ्यां च कस् तत् साध्व् इति मन्यते 02039003a अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना 02039003c दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः 02039004a येन धर्मात्मनात्मानं ब्रह्मण्यम् अभिजानता 02039004c नैषितं पाद्यम् अस्मै तद् दातुम् अग्रे दुरात्मने 02039005a भुज्यताम् इति तेनोक्ताः कृष्णभीमधनंजयाः 02039005c जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् 02039006a यद्य् अयं जगतः कर्ता यथैनं मूर्ख मन्यसे 02039006c कस्मान् न ब्राह्मणं सम्यग् आत्मानम् अवगच्छति 02039007a इदं त्व् आश्चर्यभूतं मे यद् इमे पाण्डवास् त्वया 02039007c अपकृष्टाः सतां मार्गान् मन्यन्ते तच् च साध्व् इति 02039008a अथ वा नैतद् आश्चर्यं येषां त्वम् असि भारत 02039008c स्त्रीसधर्मा च वृद्धश् च सर्वार्थानां प्रदर्शकः 02039009 वैशंपायन उवाच 02039009a तस्य तद् वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु 02039009c चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् 02039010a तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते 02039010c भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः 02039011a त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः 02039011c ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगाम् इव 02039012a दन्तान् संदशतस् तस्य कोपाद् ददृशुर् आननम् 02039012c युगान्ते सर्वभूतानि कालस्येव दिधक्षतः 02039013a उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् 02039013c भीष्म एव महाबाहुर् महासेनम् इवेश्वरः 02039014a तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत 02039014c गुरुणा विविधैर् वाक्यैः क्रोधः प्रशमम् आगतः 02039015a नातिचक्राम भीष्मस्य स हि वाक्यम् अरिंदमः 02039015c समुद्धूतो घनापाये वेलाम् इव महोदधिः 02039016a शिशुपालस् तु संक्रुद्धे भीमसेने नराधिप 02039016c नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः 02039017a उत्पतन्तं तु वेगेन पुनः पुनर् अरिंदमः 02039017c न स तं चिन्तयाम् आस सिंहः क्षुद्रमृगं यथा 02039018a प्रहसंश् चाब्रवीद् वाक्यं चेदिराजः प्रतापवान् 02039018c भीमसेनम् अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् 02039019a मुञ्चैनं भीष्म पश्यन्तु यावद् एनं नराधिपाः 02039019c मत्प्रतापाग्निनिर्दग्धं पतंगम् इव वह्निना 02039020a ततश् चेदिपतेर् वाक्यं तच् छ्रुत्वा कुरुसत्तमः 02039020c भीमसेनम् उवाचेदं भीष्मो मतिमतां वरः 02040001 भीष्म उवाच 02040001a चेदिराजकुले जातस् त्र्यक्ष एष चतुर्भुजः 02040001c रासभारावसदृशं रुराव च ननाद च 02040002a तेनास्य मातापितरौ त्रेसतुस् तौ सबान्धवौ 02040002c वैकृतं तच् च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् 02040003a ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् 02040003c चिन्तासंमूढहृदयं वाग् उवाचाशरीरिणी 02040004a एष ते नृपते पुत्रः श्रीमाञ् जातो महाबलः 02040004c तस्माद् अस्मान् न भेतव्यम् अव्यग्रः पाहि वै शिशुम् 02040005a न चैवैतस्य मृत्युस् त्वं न कालः प्रत्युपस्थितः 02040005c मृत्युर् हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप 02040006a संश्रुत्योदाहृतं वाक्यं भूतम् अन्तर्हितं ततः 02040006c पुत्रस्नेहाभिसंतप्ता जननी वाक्यम् अब्रवीत् 02040007a येनेदम् ईरितं वाक्यं ममैव तनयं प्रति 02040007c प्राञ्जलिस् तं नमस्यामि ब्रवीतु स पुनर् वचः 02040008a श्रोतुम् इच्छामि पुत्रस्य को ऽस्य मृत्युर् भविष्यति 02040008c अन्तर्हितं ततो भूतम् उवाचेदं पुनर् वचः 02040009a येनोत्सङ्गे गृहीतस्य भुजाव् अभ्यधिकाव् उभौ 02040009c पतिष्यतः क्षितितले पञ्चशीर्षाव् इवोरगौ 02040010a तृतीयम् एतद् बालस्य ललाटस्थं च लोचनम् 02040010c निमज्जिष्यति यं दृष्ट्वा सो ऽस्य मृत्युर् भविष्यति 02040011a त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् 02040011c धरण्यां पार्थिवाः सर्वे अभ्यगच्छन् दिदृक्षवः 02040012a तान् पूजयित्वा संप्राप्तान् यथार्हं स महीपतिः 02040012c एकैकस्य नृपस्याङ्के पुत्रम् आरोपयत् तदा 02040013a एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् 02040013c शिशुर् अङ्के समारूढो न तत् प्राप निदर्शनम् 02040014a ततश् चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ 02040014c यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस् तदा 02040015a अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश् च तान् 02040015c कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ 02040016a अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः 02040016c पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात् स्वयम् 02040017a न्यस्तमात्रस्य तस्याङ्के भुजाव् अभ्यधिकाव् उभौ 02040017c पेततुस् तच् च नयनं निममज्ज ललाटजम् 02040018a तद् दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णम् अयाचत 02040018c ददस्व मे वरं कृष्ण भयार्ताया महाभुज 02040019a त्वं ह्य् आर्तानां समाश्वासो भीतानाम् अभयंकरः 02040019c पितृष्वसारं मा भैषीर् इत्य् उवाच जनार्दनः 02040020a ददानि कं वरं किं वा करवाणि पितृष्वसः 02040020c शक्यं वा यदि वाशक्यं करिष्यामि वचस् तव 02040021a एवम् उक्ता ततः कृष्णम् अब्रवीद् यदुनन्दनम् 02040021c शिशुपालस्यापराधान् क्षमेथास् त्वं महाबल 02040022 कृष्ण उवाच 02040022a अपराधशतं क्षाम्यं मया ह्य् अस्य पितृष्वसः 02040022c पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः 02040023 भीष्म उवाच 02040023a एवम् एष नृपः पापः शिशुपालः सुमन्दधीः 02040023c त्वां समाह्वयते वीर गोविन्दवरदर्पितः 02041001 भीष्म उवाच 02041001a नैषा चेदिपतेर् बुद्धिर् यया त्वाह्वयते ऽच्युतम् 02041001c नूनम् एष जगद्भर्तुः कृष्णस्यैव विनिश्चयः 02041002a को हि मां भीमसेनाद्य क्षिताव् अर्हति पार्थिवः 02041002c क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः 02041003a एष ह्य् अस्य महाबाहो तेजोंशश् च हरेर् ध्रुवम् 02041003c तम् एव पुनर् आदातुम् इच्छत् पृथुयशा हरिः 02041004a येनैष कुरुशार्दूल शार्दूल इव चेदिराट् 02041004c गर्जत्य् अतीव दुर्बुद्धिः सर्वान् अस्मान् अचिन्तयन् 02041005 वैशंपायन उवाच 02041005a ततो न ममृषे चैद्यस् तद् भीष्मवचनं तदा 02041005c उवाच चैनं संक्रुद्धः पुनर् भीष्मम् अथोत्तरम् 02041006 शिशुपाल उवाच 02041006a द्विषतां नो ऽस्तु भीष्मैष प्रभावः केशवस्य यः 02041006c यस्य संस्तववक्ता त्वं बन्दिवत् सततोत्थितः 02041007a संस्तवाय मनो भीष्म परेषां रमते सदा 02041007c यदि संस्तौषि राज्ञस् त्वम् इमं हित्वा जनार्दनम् 02041008a दरदं स्तुहि बाह्लीकम् इमं पार्थिवसत्तमम् 02041008c जायमानेन येनेयम् अभवद् दारिता मही 02041009a वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले 02041009c स्तुहि कर्णम् इमं भीष्म महाचापविकर्षणम् 02041010a द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ 02041010c स्तुहि स्तुत्याव् इमौ भीष्म सततं द्विजसत्तमौ 02041011a ययोर् अन्यतरो भीष्म संक्रुद्धः सचराचराम् 02041011c इमां वसुमतीं कुर्याद् अशेषाम् इति मे मतिः 02041012a द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् 02041012c अश्वत्थाम्नस् तथा भीष्म न चैतौ स्तोतुम् इच्छसि 02041013a शल्यादीन् अपि कस्मात् त्वं न स्तौषि वसुधाधिपान् 02041013c स्तवाय यदि ते बुद्धिर् वर्तते भीष्म सर्वदा 02041014a किं हि शक्यं मया कर्तुं यद् वृद्धानां त्वया नृप 02041014c पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् 02041015a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 02041015c अनाचरितम् आर्याणां वृत्तम् एतच् चतुर्विधम् 02041016a यद् अस्तव्यम् इमं शश्वन् मोहात् संस्तौषि भक्तितः 02041016c केशवं तच् च ते भीष्म न कश् चिद् अनुमन्यते 02041017a कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि 02041017c समावेशयसे सर्वं जगत् केवलकाम्यया 02041018a अथ वैषा न ते भक्तिः प्रकृतिं याति भारत 02041018c मयैव कथितं पूर्वं भूलिङ्गशकुनिर् यथा 02041019a भूलिङ्गशकुनिर् नाम पार्श्वे हिमवतः परे 02041019c भीष्म तस्याः सदा वाचः श्रूयन्ते ऽर्थविगर्हिताः 02041020a मा साहसम् इतीदं सा सततं वाशते किल 02041020c साहसं चात्मनातीव चरन्ती नावबुध्यते 02041021a सा हि मांसार्गलं भीष्म मुखात् सिंहस्य खादतः 02041021c दन्तान्तरविलग्नं यत् तद् आदत्ते ऽल्पचेतना 02041022a इच्छतः सा हि सिंहस्य भीष्म जीवत्य् असंशयम् 02041022c तद्वत् त्वम् अप्य् अधर्मज्ञ सदा वाचः प्रभाषसे 02041023a इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्य् असंशयम् 02041023c लोकविद्विष्टकर्मा हि नान्यो ऽस्ति भवता समः 02041024 वैशंपायन उवाच 02041024a ततश् चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः 02041024c उवाचेदं वचो राजंश् चेदिराजस्य शृण्वतः 02041025a इच्छतां किल नामाहं जीवाम्य् एषां महीक्षिताम् 02041025c यो ऽहं न गणयाम्य् एतांस् तृणानीव नराधिपान् 02041026a एवम् उक्ते तु भीष्मेण ततः संचुक्रुधुर् नृपाः 02041026c के चिज् जहृषिरे तत्र के चिद् भीष्मं जगर्हिरे 02041027a के चिद् ऊचुर् महेष्वासाः श्रुत्वा भीष्मस्य तद् वचः 02041027c पापो ऽवलिप्तो वृद्धश् च नायं भीष्मो ऽर्हति क्षमाम् 02041028a हन्यतां दुर्मतिर् भीष्मः पशुवत् साध्व् अयं नृपैः 02041028c सर्वैः समेत्य संरब्धैर् दह्यतां वा कटाग्निना 02041029a इति तेषां वचः श्रुत्वा ततः कुरुपितामहः 02041029c उवाच मतिमान् भीष्मस् तान् एव वसुधाधिपान् 02041030a उक्तस्योक्तस्य नेहान्तम् अहं समुपलक्षये 02041030c यत् तु वक्ष्यामि तत् सर्वं शृणुध्वं वसुधाधिपाः 02041031a पशुवद् घातनं वा मे दहनं वा कटाग्निना 02041031c क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् 02041032a एष तिष्ठति गोविन्दः पूजितो ऽस्माभिर् अच्युतः 02041032c यस्य वस् त्वरते बुद्धिर् मरणाय स माधवम् 02041033a कृष्णम् आह्वयताम् अद्य युद्धे शार्ङ्गगदाधरम् 02041033c यावद् अस्यैव देवस्य देहं विशतु पातितः 02042001 वैशंपायन उवाच 02042001a ततः श्रुत्वैव भीष्मस्य चेदिराड् उरुविक्रमः 02042001c युयुत्सुर् वासुदेवेन वासुदेवम् उवाच ह 02042002a आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन 02042002c यावद् अद्य निहन्मि त्वां सहितं सर्वपाण्डवैः 02042003a सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा 02042003c नृपतीन् समतिक्रम्य यैर् अराजा त्वम् अर्चितः 02042004a ये त्वां दासम् अराजानं बाल्याद् अर्चन्ति दुर्मतिम् 02042004c अनर्हम् अर्हवत् कृष्ण वध्यास् त इति मे मतिः 02042004e इत्य् उक्त्वा राजशार्दूलस् तस्थौ गर्जन्न् अमर्षणः 02042005a एवम् उक्ते ततः कृष्णो मृदुपूर्वम् इदं वचः 02042005c उवाच पार्थिवान् सर्वांस् तत्समक्षं च पाण्डवान् 02042006a एष नः शत्रुर् अत्यन्तं पार्थिवाः सात्वतीसुतः 02042006c सात्वतानां नृशंसात्मा न हितो ऽनपकारिणाम् 02042007a प्राग्ज्योतिषपुरं यातान् अस्माञ् ज्ञात्वा नृशंसकृत् 02042007c अदहद् द्वारकाम् एष स्वस्रीयः सन् नराधिपाः 02042008a क्रीडतो भोजराजन्यान् एष रैवतके गिरौ 02042008c हत्वा बद्ध्वा च तान् सर्वान् उपायात् स्वपुरं पुरा 02042009a अश्वमेधे हयं मेध्यम् उत्सृष्टं रक्षिभिर् वृतम् 02042009c पितुर् मे यज्ञविघ्नार्थम् अहरत् पापनिश्चयः 02042010a सौवीरान् प्रतिपत्तौ च बभ्रोर् एष यशस्विनः 02042010c भार्याम् अभ्यहरन् मोहाद् अकामां ताम् इतो गताम् 02042011a एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् 02042011c जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् 02042012a पितृष्वसुः कृते दुःखं सुमहन् मर्षयाम्य् अहम् 02042012c दिष्ट्या त्व् इदं सर्वराज्ञां संनिधाव् अद्य वर्तते 02042013a पश्यन्ति हि भवन्तो ऽद्य मय्य् अतीव व्यतिक्रमम् 02042013c कृतानि तु परोक्षं मे यानि तानि निबोधत 02042014a इमं त्व् अस्य न शक्ष्यामि क्षन्तुम् अद्य व्यतिक्रमम् 02042014c अवलेपाद् वधार्हस्य समग्रे राजमण्डले 02042015a रुक्मिण्याम् अस्य मूढस्य प्रार्थनासीन् मुमूर्षतः 02042015c न च तां प्राप्तवान् मूढः शूद्रो वेदश्रुतिं यथा 02042016a एवमादि ततः सर्वे सहितास् ते नराधिपाः 02042016c वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् 02042017a ततस् तद् वचनं श्रुत्वा शिशुपालः प्रतापवान् 02042017c जहास स्वनवद् धासं प्रहस्येदम् उवाच ह 02042018a मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् 02042018c विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् 02042019a मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् 02042019c अन्यपूर्वां स्त्रियं जातु त्वद् अन्यो मधुसूदन 02042020a क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम 02042020c क्रुद्धाद् वापि प्रसन्नाद् वा किं मे त्वत्तो भविष्यति 02042021a तथा ब्रुवत एवास्य भगवान् मधुसूदनः 02042021c व्यपाहरच् छिरः क्रुद्धश् चक्रेणामित्रकर्षणः 02042021e स पपात महाबाहुर् वज्राहत इवाचलः 02042022a ततश् चेदिपतेर् देहात् तेजो ऽग्र्यं ददृशुर् नृपाः 02042022c उत्पतन्तं महाराज गगनाद् इव भास्करम् 02042023a ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् 02042023c ववन्दे तत् तदा तेजो विवेश च नराधिप 02042024a तद् अद्भुतम् अमन्यन्त दृष्ट्वा सर्वे महीक्षितः 02042024c यद् विवेश महाबाहुं तत् तेजः पुरुषोत्तमम् 02042025a अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः 02042025c कृष्णेन निहते चैद्ये चचाल च वसुंधरा 02042026a ततः के चिन् महीपाला नाब्रुवंस् तत्र किं चन 02042026c अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् 02042027a हस्तैर् हस्ताग्रम् अपरे प्रत्यपीषन्न् अमर्षिताः 02042027c अपरे दशनैर् ओष्ठान् अदशन् क्रोधमूर्छिताः 02042028a रहस् तु के चिद् वार्ष्णेयं प्रशशंसुर् नराधिपाः 02042028c के चिद् एव तु संरब्धा मध्यस्थास् त्व् अपरे ऽभवन् 02042029a प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः 02042029c ब्राह्मणाश् च महात्मानः पार्थिवाश् च महाबलाः 02042030a पाण्डवस् त्व् अब्रवीद् bhrAtqn सत्कारेण महीपतिम् 02042030c दमघोषात्मजं वीरं संसाधयत मा चिरम् 02042030e तथा च कृतवन्तस् ते भ्रातुर् वै शासनं तदा 02042031a चेदीनाम् आधिपत्ये च पुत्रम् अस्य महीपतिम् 02042031c अभ्यषिञ्चत् तदा पार्थः सह तैर् वसुधाधिपैः 02042032a ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् 02042032c यूनां प्रीतिकरो राजन् संबभौ विपुलौजसः 02042033a शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् 02042033c अन्नवान् बहुभक्ष्यश् च केशवेन सुरक्षितः 02042034a समापयाम् आस च तं राजसूयं महाक्रतुम् 02042034c तं तु यज्ञं महाबाहुर् आ समाप्तेर् जनार्दनः 02042034e ररक्ष भगवाञ् शौरिः शार्ङ्गचक्रगदाधरः 02042035a ततस् त्व् अवभृथस्नातं धर्मराजं युधिष्ठिरम् 02042035c समस्तं पार्थिवं क्षत्रम् अभिगम्येदम् अब्रवीत् 02042036a दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान् विभो 02042036c आजमीढाजमीढानां यशः संवर्धितं त्वया 02042036e कर्मणैतेन राजेन्द्र धर्मश् च सुमहान् कृतः 02042037a आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः 02042037c स्वराष्ट्राणि गमिष्यामस् तद् अनुज्ञातुम् अर्हसि 02042038a श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः 02042038c यथार्हं पूज्य नृपतीन् bhrAtqn सर्वान् उवाच ह 02042039a राजानः सर्व एवैते प्रीत्यास्मान् समुपागताः 02042039c प्रस्थिताः स्वानि राष्ट्राणि माम् आपृच्छ्य परंतपाः 02042039e ते ऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् 02042040a भ्रातुर् वचनम् आज्ञाय पाण्डवा धर्मचारिणः 02042040c यथार्हं नृपमुख्यांस् तान् एकैकं समनुव्रजन् 02042041a विराटम् अन्वयात् तूर्णं धृष्टद्युम्नः प्रतापवान् 02042041c धनंजयो यज्ञसेनं महात्मानं महारथः 02042042a भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः 02042042c द्रोणं च ससुतं वीरं सहदेवो महारथः 02042043a नकुलः सुबलं राजन् सहपुत्रं समन्वयात् 02042043c द्रौपदेयाः ससौभद्राः पार्वतीयान् महीपतीन् 02042044a अन्वगच्छंस् तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः 02042044c एवं संपूजितास् ते वै जग्मुर् विप्राश् च सर्वशः 02042045a गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ 02042045c युधिष्ठिरम् उवाचेदं वासुदेवः प्रतापवान् 02042046a आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन 02042046c राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवान् असि 02042047a तम् उवाचैवम् उक्तस् तु धर्मरां मधुसूदनम् 02042047c तव प्रसादाद् गोविन्द प्राप्तवान् अस्मि वै क्रतुम् 02042048a समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद् वशानुगम् 02042048c उपादाय बलिं मुख्यं माम् एव समुपस्थितम् 02042049a न वयं त्वाम् ऋते वीर रंस्यामेह कथं चन 02042049c अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी 02042050a एवम् उक्तः स धर्मात्मा युधिष्ठिरसहायवान् 02042050c अभिगम्याब्रवीत् प्रीतः पृथां पृथुयशा हरिः 02042051a साम्राज्यं समनुप्राप्ताः पुत्रास् ते ऽद्य पितृष्वसः 02042051c सिद्धार्था वसुमन्तश् च सा त्वं प्रीतिम् अवाप्नुहि 02042052a अनुज्ञातस् त्वया चाहं द्वारकां गन्तुम् उत्सहे 02042052c सुभद्रां द्रौपदीं चैव सभाजयत केशवः 02042053a निष्क्रम्यान्तःपुराच् चैव युधिष्ठिरसहायवान् 02042053c स्नातश् च कृतजप्यश् च ब्राह्मणान् स्वस्ति वाच्य च 02042054a ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् 02042054c योजयित्वा महाराज दारुकः प्रत्युपस्थितः 02042055a उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् 02042055c प्रदक्षिणम् उपावृत्य समारुह्य महामनाः 02042055e प्रययौ पुण्डरीकाक्षस् ततो द्वारवतीं पुरीम् 02042056a तं पद्भ्याम् अनुवव्राज धर्मराजो युधिष्ठिरः 02042056c भ्रातृभिः सहितः श्रीमान् वासुदेवं महाबलम् 02042057a ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः 02042057c अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 02042058a अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते 02042058c पर्जन्यम् इव भूतानि महाद्रुमम् इवाण्डजाः 02042058e बान्धवास् त्वोपजीवन्तु सहस्राक्षम् इवामराः 02042059a कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ 02042059c अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान् प्रति 02042060a गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप 02042060c एको दुर्योधनो राजा शकुनिश् चापि सौबलः 02042060e तस्यां सभायां दिव्यायाम् ऊषतुस् तौ नरर्षभौ 02043001 वैशंपायन उवाच 02043001a वसन् दुर्योधनस् तस्यां सभायां भरतर्षभ 02043001c शनैर् ददर्श तां सर्वां सभां शकुनिना सह 02043002a तस्यां दिव्यान् अभिप्रायान् ददर्श कुरुनन्दनः 02043002c न दृष्टपूर्वा ये तेन नगरे नागसाह्वये 02043003a स कदा चित् सभामध्ये धार्तराष्ट्रो महीपतिः 02043003c स्फाटिकं तलम् आसाद्य जलम् इत्य् अभिशङ्कया 02043004a स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः 02043004c दुर्मना विमुखश् चैव परिचक्राम तां सभाम् 02043005a ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् 02043005c वापीं मत्वा स्थलम् इति सवासाः प्रापतज् जले 02043006a जले निपतितं दृष्ट्वा किंकरा जहसुर् भृशम् 02043006c वासांसि च शुभान्य् अस्मै प्रददू राजशासनात् 02043007a तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः 02043007c अर्जुनश् च यमौ चोभौ सर्वे ते प्राहसंस् तदा 02043008a नामर्षयत् ततस् तेषाम् अवहासम् अमर्षणः 02043008c आकारं रक्षमाणस् तु न स तान् समुदैक्षत 02043009a पुनर् वसनम् उत्क्षिप्य प्रतरिष्यन्न् इव स्थलम् 02043009c आरुरोह ततः सर्वे जहसुस् ते पुनर् जनाः 02043010a द्वारं च विवृताकारं ललाटेन समाहनत् 02043010c संवृतं चेति मन्वानो द्वारदेशाद् उपारमत् 02043011a एवं प्रलम्भान् विविधान् प्राप्य तत्र विशां पते 02043011c पाण्डवेयाभ्यनुज्ञातस् ततो दुर्योधनो नृपः 02043012a अप्रहृष्टेन मनसा राजसूये महाक्रतौ 02043012c प्रेक्ष्य ताम् अद्भुताम् ऋद्धिं जगाम गजसाह्वयम् 02043013a पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः 02043013c दुर्योधनस्य नृपतेः पापा मतिर् अजायत 02043014a पार्थान् सुमनसो दृष्ट्वा पार्थिवांश् च वशानुगान् 02043014c कृत्स्नं चापि हितं लोकम् आकुमारं कुरूद्वह 02043015a महिमानं परं चापि पाण्डवानां महात्मनाम् 02043015c दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत 02043016a स तु गच्छन्न् अनेकाग्रः सभाम् एवानुचिन्तयन् 02043016c श्रियं च ताम् अनुपमां धर्मराजस्य धीमतः 02043017a प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस् तदा 02043017c नाभ्यभाषत् सुबलजं भाषमाणं पुनः पुनः 02043018a अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत 02043018c दुर्योधन कुतोमूलं निःश्वसन्न् इव गच्छसि 02043019 दुर्योधन उवाच 02043019a दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् 02043019c जिताम् अस्त्रप्रतापेन श्वेताश्वस्य महात्मनः 02043020a तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल 02043020c यथा शक्रस्य देवेषु तथाभूतं महाद्युते 02043021a अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् 02043021c शुचिशुक्रागमे काले शुष्ये तोयम् इवाल्पकम् 02043022a पश्य सात्वतमुख्येन शिशुपालं निपातितम् 02043022c न च तत्र पुमान् आसीत् कश् चित् तस्य पदानुगः 02043023a दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना 02043023c क्षान्तवन्तो ऽपराधं तं को हि तं क्षन्तुम् अर्हति 02043024a वासुदेवेन तत् कर्म तथायुक्तं महत् कृतम् 02043024c सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् 02043025a तथा हि रत्नान्य् आदाय विविधानि नृपा नृपम् 02043025c उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः 02043026a श्रियं तथाविधां दृष्ट्वा ज्वलन्तीम् इव पाण्डवे 02043026c अमर्षवशम् आपन्नो दह्ये ऽहम् अतथोचितः 02043027a वह्निम् एव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् 02043027c अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् 02043028a को हि नाम पुमा&l लोके मर्षयिष्यति सत्त्ववान् 02043028c सपत्नान् ऋध्यतो दृष्ट्वा हानिम् आत्मन एव च 02043029a सो ऽहं न स्त्री न चाप्य् अस्त्री न पुमान् नापुमान् अपि 02043029c यो ऽहं तां मर्षयाम्य् अद्य तादृशीं श्रियम् आगताम् 02043030a ईश्वरत्वं पृथिव्याश् च वसुमत्तां च तादृशीम् 02043030c यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् 02043031a अशक्तश् चैक एवाहं ताम् आहर्तुं नृपश्रियम् 02043031c सहायांश् च न पश्यामि तेन मृत्युं विचिन्तये 02043032a दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् 02043032c दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं ताम् आहृतां तथा 02043033a कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल 02043033c तच् च सर्वम् अतिक्रम्य स वृद्धो ऽप्स्व् इव पङ्कजम् 02043034a तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् 02043034c धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः 02043035a सो ऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् 02043035c रक्षिभिश् चावहासं तं परितप्ये यथाग्निना 02043036a स माम् अभ्यनुजानीहि मातुलाद्य सुदुःखितम् 02043036c अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय 02044001 शकुनिर् उवाच 02044001a दुर्योधन न ते ऽमर्षः कार्यः प्रति युधिष्ठिरम् 02044001c भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा 02044002a अनेकैर् अभ्युपायैश् च त्वयारब्धाः पुरासकृत् 02044002c विमुक्ताश् च नरव्याघ्रा भागधेयपुरस्कृताः 02044003a तैर् लब्धा द्रौपदी भार्या द्रुपदश् च सुतैः सह 02044003c सहायः पृथिवीलाभे वासुदेवश् च वीर्यवान् 02044004a लब्धश् च नाभिभूतो ऽर्थः पित्र्यो ऽंशः पृथिवीपते 02044004c विवृद्धस् तेजसा तेषां तत्र का परिदेवना 02044005a धनंजयेन गाण्डीवम् अक्षय्यौ च महेषुधी 02044005c लब्धान्य् अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 02044006a तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः 02044006c कृता वशे महीपालास् तत्र का परिदेवना 02044007a अग्निदाहान् मयं चापि मोक्षयित्वा स दानवम् 02044007c सभां तां कारयाम् आस सव्यसाची परंतपः 02044008a तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः 02044008c वहन्ति तां सभां भीमास् तत्र का परिदेवना 02044009a यच् चासहायतां राजन्न् उक्तवान् असि भारत 02044009c तन् मिथ्या भ्रातरो हीमे सहायास् ते महारथाः 02044010a द्रोणस् तव महेष्वासः सह पुत्रेण धीमता 02044010c सूतपुत्रश् च राधेयो गौतमश् च महारथः 02044011a अहं च सह सोदर्यैः सौमदत्तिश् च वीर्यवान् 02044011c एतैस् त्वं सहितः सर्वैर् जय कृत्स्नां वसुंधराम् 02044012 दुर्योधन उवाच 02044012a त्वया च सहितो राजन्न् एतैश् चान्यैर् महारथैः 02044012c एतान् एव विजेष्यामि यदि त्वम् अनुमन्यसे 02044013a एतेषु विजितेष्व् अद्य भविष्यति मही मम 02044013c सर्वे च पृथिवीपालाः सभा सा च महाधना 02044014 शकुनिर् उवाच 02044014a धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः 02044014c नकुलः सहदेवश् च द्रुपदश् च सहात्मजैः 02044015a नैते युधि बलाज् जेतुं शक्याः सुरगणैर् अपि 02044015c महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 02044016a अहं तु तद् विजानामि विजेतुं येन शक्यते 02044016c युधिष्ठिरं स्वयं राजंस् तन् निबोध जुषस्व च 02044017 दुर्योधन उवाच 02044017a अप्रमादेन सुहृदाम् अन्येषां च महात्मनाम् 02044017c यदि शक्या विजेतुं ते तन् ममाचक्ष्व मातुल 02044018 शकुनिर् उवाच 02044018a द्यूतप्रियश् च कौन्तेयो न च जानाति देवितुम् 02044018c समाहूतश् च राजेन्द्रो न शक्ष्यति निवर्तितुम् 02044019a देवने कुशलश् चाहं न मे ऽस्ति सदृशो भुवि 02044019c त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय 02044020a तस्याक्षकुशलो राजन्न् आदास्ये ऽहम् असंशयम् 02044020c राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ 02044021a इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय 02044021c अनुज्ञातस् तु ते पित्रा विजेष्ये तं न संशयः 02044022 दुर्योधन उवाच 02044022a त्वम् एव कुरुमुख्याय धृतराष्ट्राय सौबल 02044022c निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् 02045001 वैशंपायन उवाच 02045001a अनुभूय तु राज्ञस् तं राजसूयं महाक्रतुम् 02045001c युधिष्ठिरस्य नृपतेर् गान्धारीपुत्रसंयुतः 02045002a प्रियकृन् मतम् आज्ञाय पूर्वं दुर्योधनस्य तत् 02045002c प्रज्ञाचक्षुषम् आसीनं शकुनिः सौबलस् तदा 02045003a दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् 02045003c उपगम्य महाप्राज्ञं शकुनिर् वाक्यम् अब्रवीत् 02045004a दुर्योधनो महाराज विवर्णो हरिणः कृशः 02045004c दीनश् चिन्तापरश् चैव तद् विद्धि भरतर्षभ 02045005a न वै परीक्षसे सम्यग् असह्यं शत्रुसंभवम् 02045005c ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे 02045006 धृतराष्ट्र उवाच 02045006a दुर्योधन कुतोमूलं भृशम् आर्तो ऽसि पुत्रक 02045006c श्रोतव्यश् चेन् मया सो ऽर्थो ब्रूहि मे कुरुनन्दन 02045007a अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् 02045007c चिन्तयंश् च न पश्यामि शोकस्य तव संभवम् 02045008a ऐश्वर्यं हि महत् पुत्र त्वयि सर्वं समर्पितम् 02045008c भ्रातरः सुहृदश् चैव नाचरन्ति तवाप्रियम् 02045009a आच्छादयसि प्रावारान् अश्नासि पिशितौदनम् 02045009c आजानेया वहन्ति त्वां केनासि हरिणः कृशः 02045010a शयनानि महार्हाणि योषितश् च मनोरमाः 02045010c गुणवन्ति च वेश्मानि विहाराश् च यथासुखम् 02045011a देवानाम् इव ते सर्वं वाचि बद्धं न संशयः 02045011c स दीन इव दुर्धर्षः कस्माच् छोचसि पुत्रक 02045012 दुर्योधन उवाच 02045012a अश्नाम्य् आच्छादये चाहं यथा कुपुरुषस् तथा 02045012c अमर्षं धारये चोग्रं तितिक्षन् कालपर्ययम् 02045013a अमर्षणः स्वाः प्रकृतीर् अभिभूय परे स्थिताः 02045013c क्लेशान् मुमुक्षुः परजान् स वै पुरुष उच्यते 02045014a संतोषो वै श्रियं हन्ति अभिमानश् च भारत 02045014c अनुक्रोशभये चोभे यैर् वृतो नाश्नुते महत् 02045015a न माम् अवति तद् भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे 02045015c ज्वलन्तीम् इव कौन्तेये विवर्णकरणीं मम 02045016a सपत्नान् ऋध्यतो ''त्मानं हीयमानं निशाम्य च 02045016c अदृश्याम् अपि कौन्तेये स्थितां पश्यन्न् इवोद्यताम् 02045016e तस्माद् अहं विवर्णश् च दीनश् च हरिणः कृशः 02045017a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02045017c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 02045018a दशान्यानि सहस्राणि नित्यं तत्रान्नम् उत्तमम् 02045018c भुञ्जते रुक्मपात्रीभिर् युधिष्ठिरनिवेशने 02045019a कदलीमृगमोकानि कृष्णश्यामारुणानि च 02045019c काम्बोजः प्राहिणोत् तस्मै परार्ध्यान् अपि कम्बलान् 02045020a रथयोषिद्गवाश्वस्य शतशो ऽथ सहस्रशः 02045020c त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्य् उत 02045021a पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते 02045021c आहरन् क्रतुमुख्ये ऽस्मिन् कुन्तीपुत्राय भूरिशः 02045022a न क्व चिद् धि मया दृष्टस् तादृशो नैव च श्रुतः 02045022c यादृग् धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः 02045023a अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोर् अहं नृप 02045023c शर्म नैवाधिगच्छामि चिन्तयानो ऽनिशं विभो 02045024a ब्राह्मणा वाटधानाश् च गोमन्तः शतसंघशः 02045024c त्रैखर्वं बलिम् आदाय द्वारि तिष्ठन्ति वारिताः 02045025a कमण्डलून् उपादाय जातरूपमयाञ् शुभान् 02045025c एवं बलिं समादाय प्रवेशं लेभिरे ततः 02045026a यन् नैव मधु शक्राय धारयन्त्य् अमरस्त्रियः 02045026c तद् अस्मै कांस्यम् आहार्षीद् वारुणं कलशोदधिः 02045027a शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् 02045027c दृष्ट्वा च मम तत् सर्वं ज्वररूपम् इवाभवत् 02045028a गृहीत्वा तत् तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ 02045028c तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ 02045029a उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02045029c इदं चाद्भुतम् अत्रासीत् तन् मे निगदतः शृणु 02045030a पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् 02045030c स्थापिता तत्र संज्ञाभूच् छङ्खो ध्मायति नित्यशः 02045031a मुहुर् मुहुः प्रणदतस् तस्य शङ्खस्य भारत 02045031c उत्तमं शब्दम् अश्रौषं ततो रोमाणि मे ऽहृषन् 02045032a पार्थिवैर् बहुभिः कीर्णम् उपस्थानं दिदृक्षुभिः 02045032c सर्वरत्नान्य् उपादाय पार्थिवा वै जनेश्वर 02045033a यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः 02045033c वैश्या इव महीपाला द्विजातिपरिवेषकाः 02045034a न सा श्रीर् देवराजस्य यमस्य वरुणस्य वा 02045034c गुह्यकाधिपतेर् वापि या श्री राजन् युधिष्ठिरे 02045035a तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकाम् अहम् 02045035c शान्तिं न परिगच्छामि दह्यमानेन चेतसा 02045036 शकुनिर् उवाच 02045036a याम् एताम् उत्तमां लक्ष्मीं दृष्टवान् असि पाण्डवे 02045036c तस्याः प्राप्ताव् उपायं मे शृणु सत्यपराक्रम 02045037a अहम् अक्षेष्व् अभिज्ञातः पृथिव्याम् अपि भारत 02045037c हृदयज्ञः पणज्ञश् च विशेषज्ञश् च देवने 02045038a द्यूतप्रियश् च कौन्तेयो न च जानाति देवितुम् 02045038c आहूतश् चैष्यति व्यक्तं दीव्यावेत्य् आह्वयस्व तम् 02045039 वैशंपायन उवाच 02045039a एवम् उक्तः शकुनिना राजा दुर्योधनस् तदा 02045039c धृतराष्ट्रम् इदं वाक्यम् अपदान्तरम् अब्रवीत् 02045040a अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्षवित् 02045040c द्यूतेन पाण्डुपुत्रस्य तद् अनुज्ञातुम् अर्हसि 02045041 धृतराष्ट्र उवाच 02045041a क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने 02045041c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02045042a स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् 02045042c उभयोः पक्षयोर् युक्तं वक्ष्यत्य् अर्थविनिश्चयम् 02045043 दुर्योधन उवाच 02045043a निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति 02045043c निवृत्ते त्वयि राजेन्द्र मरिष्ये ऽहम् असंशयम् 02045044a स मयि त्वं मृते राजन् विदुरेण सुखी भव 02045044c भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि 02045045 वैशंपायन उवाच 02045045a आर्तवाक्यं तु तत् तस्य प्रणयोक्तं निशम्य सः 02045045c धृतराष्ट्रो ऽब्रवीत् प्रेष्यान् दुर्योधनमते स्थितः 02045046a स्थूणासहस्रैर् बृहतीं शतद्वारां सभां मम 02045046c मनोरमां दर्शनीयाम् आशु कुर्वन्तु शिल्पिनः 02045047a ततः संस्तीर्य रत्नैस् ताम् अक्षान् आवाप्य सर्वशः 02045047c सुकृतां सुप्रवेशां च निवेदयत मे शनैः 02045048a दुर्योधनस्य शान्त्यर्थम् इति निश्चित्य भूमिपः 02045048c धृतराष्ट्रो महाराज प्राहिणोद् विदुराय वै 02045049a अपृष्ट्वा विदुरं ह्य् अस्य नासीत् कश् चिद् विनिश्चयः 02045049c द्यूतदोषांश् च जानन् स पुत्रस्नेहाद् अकृष्यत 02045050a तच् छ्रुत्वा विदुरो धीमान् कलिद्वारम् उपस्थितम् 02045050c विनाशमुखम् उत्पन्नं धृतराष्ट्रम् उपाद्रवत् 02045051a सो ऽभिगम्य महात्मानं भ्राता भ्रातरम् अग्रजम् 02045051c मूर्ध्ना प्रणम्य चरणाव् इदं वचनम् अब्रवीत् 02045052a नाभिनन्दामि ते राजन् व्यवसायम् इमं प्रभो 02045052c पुत्रैर् भेदो यथा न स्याद् द्यूतहेतोस् तथा कुरु 02045053 धृतराष्ट्र उवाच 02045053a क्षत्तः पुत्रेषु पुत्रैर् मे कलहो न भविष्यति 02045053c दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः 02045054a अशुभं वा शुभं वापि हितं वा यदि वाहितम् 02045054c प्रवर्ततां सुहृद्द्यूतं दिष्टम् एतन् न संशयः 02045055a मयि संनिहिते चैव भीष्मे च भरतर्षभे 02045055c अनयो दैवविहितो न कथं चिद् भविष्यति 02045056a गच्छ त्वं रथम् आस्थाय हयैर् वातसमैर् जवे 02045056c खाण्डवप्रस्थम् अद्यैव समानय युधिष्ठिरम् 02045057a न वार्यो व्यवसायो मे विदुरैतद् ब्रवीमि ते 02045057c दैवम् एव परं मन्ये येनैतद् उपपद्यते 02045058a इत्य् उक्तो विदुरो धीमान् नैतद् अस्तीति चिन्तयन् 02045058c आपगेयं महाप्राज्ञम् अभ्यगच्छत् सुदुःखितः 02046001 जनमेजय उवाच 02046001a कथं समभवद् द्यूतं bhrAtqNAM तन् महात्ययम् 02046001c यत्र तद् व्यसनं प्राप्तं पाण्डवैर् मे पितामहैः 02046002a के च तत्र सभास्तारा राजानो ब्रह्मवित्तम 02046002c के चैनम् अन्वमोदन्त के चैनं प्रत्यषेधयन् 02046003a विस्तरेणैतद् इच्छामि कथ्यमानं त्वया द्विज 02046003c मूलं ह्य् एतद् विनाशस्य पृथिव्या द्विजसत्तम 02046004 सूत उवाच 02046004a एवम् उक्तस् तदा राज्ञा व्यासशिष्यः प्रतापवान् 02046004c आचचक्षे यथावृत्तं तत् सर्वं सर्ववेदवित् 02046005 वैशंपायन उवाच 02046005a शृणु मे विस्तरेणेमां कथां भरतसत्तम 02046005c भूय एव महाराज यदि ते श्रवणे मतिः 02046006a विदुरस्य मतं ज्ञात्वा धृतराष्ट्रो ऽम्बिकासुतः 02046006c दुर्योधनम् इदं वाक्यम् उवाच विजने पुनः 02046007a अलं द्यूतेन गान्धारे विदुरो न प्रशंसति 02046007c न ह्य् असौ सुमहाबुद्धिर् अहितं नो वदिष्यति 02046008a हितं हि परमं मन्ये विदुरो यत् प्रभाषते 02046008c क्रियतां पुत्र तत् सर्वम् एतन् मन्ये हितं तव 02046009a देवर्षिर् वासवगुरुर् देवराजाय धीमते 02046009c यत् प्राह शास्त्रं भगवान् बृहस्पतिर् उदारधीः 02046010a तद् वेद विदुरः सर्वं सरहस्यं महाकविः 02046010c स्थितश् च वचने तस्य सदाहम् अपि पुत्रक 02046011a विदुरो वापि मेधावी कुरूणां प्रवरो मतः 02046011c उद्धवो वा महाबुद्धिर् वृष्णीनाम् अर्चितो नृप 02046012a द्यूतेन तद् अलं पुत्र द्यूते भेदो हि दृश्यते 02046012c भेदे विनाशो राज्यस्य तत् पुत्र परिवर्जय 02046013a पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम् 02046013c प्राप्तस् त्वम् असि तत् तात पितृपैतामहं पदम् 02046014a अधीतवान् कृती शास्त्रे लालितः सततं गृहे 02046014c भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् 02046015a पृथग्जनैर् अलभ्यं यद् भोजनाच्छादनं परम् 02046015c तत् प्राप्तो ऽसि महाबाहो कस्माच् छोचसि पुत्रक 02046016a स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् 02046016c नित्यम् आज्ञापयन् भासि दिवि देवेश्वरो यथा 02046017a तस्य ते विदितप्रज्ञ शोकमूलम् इदं कथम् 02046017c समुत्थितं दुःखतरं तन् मे शंसितुम् अर्हसि 02046018 दुर्योधन उवाच 02046018a अश्नाम्य् आच्छादयामीति प्रपश्यन् पापपूरुषः 02046018c नामर्षं कुरुते यस् तु पुरुषः सो ऽधमः स्मृतः 02046019a न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो 02046019c ज्वलिताम् इव कौन्तेये श्रियं दृष्ट्वा च विव्यथे 02046020a सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् 02046020c स्थिरो ऽस्मि यो ऽहं जीवामि दुःखाद् एतद् ब्रवीमि ते 02046021a आवर्जिता इवाभान्ति निघ्नाश् चैत्रकिकौकुराः 02046021c कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने 02046022a हिमवत्सागरानूपाः सर्वरत्नाकरास् तथा 02046022c अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने 02046023a ज्येष्ठो ऽयम् इति मां मत्वा श्रेष्ठश् चेति विशां पते 02046023c युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे 02046024a उपस्थितानां रत्नानां श्रेष्ठानाम् अर्घहारिणाम् 02046024c नादृश्यत परः प्रान्तो नापरस् तत्र भारत 02046025a न मे हस्तः समभवद् वसु तत् प्रतिगृह्णतः 02046025c प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु 02046026a कृतां बिन्दुसरोरत्नैर् मयेन स्फाटिकच्छदाम् 02046026c अपश्यं नलिनीं पूर्णाम् उदकस्येव भारत 02046027a वस्त्रम् उत्कर्षति मयि प्राहसत् स वृकोदरः 02046027c शत्रोर् ऋद्धिविशेषेण विमूढं रत्नवर्जितम् 02046028a तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् 02046028c सपत्नेनावहासो हि स मां दहति भारत 02046029a पुनश् च तादृशीम् एव वापीं जलजशालिनीम् 02046029c मत्वा शिलासमां तोये पतितो ऽस्मि नराधिप 02046030a तत्र मां प्राहसत् कृष्णः पार्थेन सह सस्वनम् 02046030c द्रौपदी च सह स्त्रीभिर् व्यथयन्ती मनो मम 02046031a क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः 02046031c ददुर् वासांसि मे ऽन्यानि तच् च दुःखतरं मम 02046032a प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप 02046032c अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा 02046032e अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 02046033a तत्र मां यमजौ दूराद् आलोक्य ललितौ किल 02046033c बाहुभिः परिगृह्णीतां शोचन्तौ सहिताव् उभौ 02046034a उवाच सहदेवस् तु तत्र मां विस्मयन्न् इव 02046034c इदं द्वारम् इतो गच्छ राजन्न् इति पुनः पुनः 02046035a नामधेयानि रत्नानां पुरस्तान् न श्रुतानि मे 02046035c यानि दृष्टानि मे तस्यां मनस् तपति तच् च मे 02047001 दुर्योधन उवाच 02047001a यन् मया पाण्डवानां तु दृष्टं तच् छृणु भारत 02047001c आहृतं भूमिपालैर् हि वसु मुख्यं ततस् ततः 02047002a न विन्दे दृढम् आत्मानं दृष्ट्वाहं तद् अरेर् धनम् 02047002c फलतो भूमितो वापि प्रतिपद्यस्व भारत 02047003a ऐडांश् चैलान् वार्षदंशाञ् जातरूपपरिष्कृतान् 02047003c प्रावाराजिनमुख्यांश् च काम्बोजः प्रददौ वसु 02047004a अश्वांस् तित्तिरिकल्माषांस् त्रिशतं शुकनासिकान् 02047004c उष्ट्रवामीस् त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः 02047005a गोवासना ब्राह्मणाश् च दासमीयाश् च सर्वशः 02047005c प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः 02047005e त्रिखर्वं बलिम् आदाय द्वारि तिष्ठन्ति वारिताः 02047006a कमण्डलून् उपादाय जातरूपमयाञ् शुभान् 02047006c एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः 02047007a शतं दासीसहस्राणां कार्पासिकनिवासिनाम् 02047007c श्यामास् तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः 02047007e शूद्रा विप्रोत्तमार्हाणि राङ्कवान्य् अजिनानि च 02047008a बलिं च कृत्स्नम् आदाय भरुकच्छनिवासिनः 02047008c उपनिन्युर् महाराज हयान् गान्धारदेशजान् 02047009a इन्द्रकृष्टैर् वर्तयन्ति धान्यैर् नदीमुखैश् च ये 02047009c समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः 02047010a ते वैरामाः पारदाश् च वङ्गाश् च कितवैः सह 02047010c विविधं बलिम् आदाय रत्नानि विविधानि च 02047011a अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु 02047011c कम्बलान् विविधांश् चैव द्वारि तिष्ठन्ति वारिताः 02047012a प्राग्ज्योतिषाधिपः शूरो म्लेच्छानाम् अधिपो बली 02047012c यवनैः सहितो राजा भगदत्तो महारथः 02047013a आजानेयान् हयाञ् शीघ्रान् आदायानिलरंहसः 02047013c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठति वारितः 02047014a अश्मसारमयं भाण्डं शुद्धदन्तत्सरून् असीन् 02047014c प्राग्ज्योतिषो ऽथ तद् दत्त्वा भगदत्तो ऽव्रजत् तदा 02047015a द्व्यक्षांस् त्र्यक्षा&l ललाटाक्षान् नानादिग्भ्यः समागतान् 02047015c औष्णीषान् अनिवासांश् च बाहुकान् पुरुषादकान् 02047016a एकपादांश् च तत्राहम् अपश्यं द्वारि वारितान् 02047016c बल्यर्थं ददतस् तस्मै हिरण्यं रजतं बहु 02047017a इन्द्रगोपकवर्णाभाञ् शुकवर्णान् मनोजवान् 02047017c तथैवेन्द्रायुधनिभान् संध्याभ्रसदृशान् अपि 02047018a अनेकवर्णान् आरण्यान् गृहीत्वाश्वान् मनोजवान् 02047018c जातरूपम् अनर्घ्यं च ददुस् तस्यैकपादकाः 02047019a चीनान् हूणाञ् शकान् ओड्रान् पर्वतान्तरवासिनः 02047019c वार्ष्णेयान् हारहूणांश् च कृष्णान् हैमवतांस् तथा 02047020a न पारयाम्य् अभिगतान् विविधान् द्वारि वारितान् 02047020c बल्यर्थं ददतस् तस्य नानारूपान् अनेकशः 02047021a कृष्णग्रीवान् महाकायान् रासभाञ् शतपातिनः 02047021c आहार्षुर् दशसाहस्रान् विनीतान् दिक्षु विश्रुतान् 02047022a प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् 02047022c और्णं च राङ्कवं चैव कीटजं पट्टजं तथा 02047023a कुट्टीकृतं तथैवान्यत् कमलाभं सहस्रशः 02047023c श्लक्ष्णं वस्त्रम् अकार्पासम् आविकं मृदु चाजिनम् 02047024a निशितांश् चैव दीर्घासीन् ऋष्टिशक्तिपरश्वधान् 02047024c अपरान्तसमुद्भूतांस् तथैव परशूञ् शितान् 02047025a रसान् गन्धांश् च विविधान् रत्नानि च सहस्रशः 02047025c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः 02047026a शकास् तुखाराः कङ्काश् च रोमशाः शृङ्गिणो नराः 02047026c महागमान् दूरगमान् गणितान् अर्बुदं हयान् 02047027a कोटिशश् चैव बहुशः सुवर्णं पद्मसंमितम् 02047027c बलिम् आदाय विविधं द्वारि तिष्ठन्ति वारिताः 02047028a आसनानि महार्हाणि यानानि शयनानि च 02047028c मणिकाञ्चनचित्राणि गजदन्तमयानि च 02047029a रथांश् च विविधाकाराञ् जातरूपपरिष्कृतान् 02047029c हयैर् विनीतैः संपन्नान् वैयाघ्रपरिवारणान् 02047030a विचित्रांश् च परिस्तोमान् रत्नानि च सहस्रशः 02047030c नाराचान् अर्धनाराचाञ् शस्त्राणि विविधानि च 02047031a एतद् दत्त्वा महद् द्रव्यं पूर्वदेशाधिपो नृपः 02047031c प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः 02048001 दुर्योधन उवाच 02048001a दायं तु तस्मै विविधं शृणु मे गदतो ऽनघ 02048001c यज्ञार्थं राजभिर् दत्तं महान्तं धनसंचयम् 02048002a मेरुमन्दरयोर् मध्ये शैलोदाम् अभितो नदीम् 02048002c ये ते कीचकवेणूनां छायां रम्याम् उपासते 02048003a खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः 02048003c पशुपाश् च कुणिन्दाश् च तङ्गणाः परतङ्गणाः 02048004a ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः 02048004c जातरूपं द्रोणमेयम् अहार्षुः पुञ्जशो नृपाः 02048005a कृष्णा&l ललामांश् चमराञ् शुक्लांश् चान्याञ् शशिप्रभान् 02048005c हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु 02048006a उत्तरेभ्यः कुरुभ्यश् चाप्य् अपोढं माल्यम् अम्बुभिः 02048006c उत्तराद् अपि कैलासाद् ओषधीः सुमहाबलाः 02048007a पार्वतीया बलिं चान्यम् आहृत्य प्रणताः स्थिताः 02048007c अजातशत्रोर् नृपतेर् द्वारि तिष्ठन्ति वारिताः 02048008a ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः 02048008c वारिषेणसमुद्रान्ते लोहित्यम् अभितश् च ये 02048008e फलमूलाशना ये च किराताश् चर्मवाससः 02048009a चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च 02048009c चर्मरत्नसुवर्णानां गन्धानां चैव राशयः 02048010a कैरातिकानाम् अयुतं दासीनां च विशां पते 02048010c आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः 02048011a निचितं पर्वतेभ्यश् च हिरण्यं भूरिवर्चसम् 02048011c बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः 02048012a कायव्या दरदा दार्वाः शूरा वैयमकास् तथा 02048012c औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह 02048013a काश्मीराः कुन्दमानाश् च पौरका हंसकायनाः 02048013c शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः 02048014a अम्बष्ठाः कौकुरास् तार्क्ष्या वस्त्रपाः पह्लवैः सह 02048014c वसातयः समौलेयाः सह क्षुद्रकमालवैः 02048015a शौण्डिकाः कुक्कुराश् चैव शकाश् चैव विशां पते 02048015c अङ्गा वङ्गाश् च पुण्ड्राश् च शानवत्या गयास् तथा 02048016a सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः 02048016c आहार्षुः क्षत्रिया वित्तं शतशो ऽजातशत्रवे 02048017a वङ्गाः कलिङ्गपतयस् ताम्रलिप्ताः सपुण्ड्रकाः 02048017c दुकूलं कौशिकं चैव पत्रोर्णं प्रावरान् अपि 02048018a तत्र स्म द्वारपालैस् ते प्रोच्यन्ते राजशासनात् 02048018c कृतकाराः सुबलयस् ततो द्वारम् अवाप्स्यथ 02048019a ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान् 02048019c शैलाभान् नित्यमत्तांश् च अभितः काम्यकं सरः 02048020a दत्त्वैकैको दशशतान् कुञ्जरान् कवचावृतान् 02048020c क्षमावतः कुलीनांश् च द्वारेण प्राविशंस् ततः 02048021a एते चान्ये च बहवो गणा दिग्भ्यः समागताः 02048021c अन्यैश् चोपाहृतान्य् अत्र रत्नानीह महात्मभिः 02048022a राजा चित्ररथो नाम गन्धर्वो वासवानुगः 02048022c शतानि चत्वार्य् अददद् धयानां वातरंहसाम् 02048023a तुम्बुरुस् तु प्रमुदितो गन्धर्वो वाजिनां शतम् 02048023c आम्रपत्रसवर्णानाम् अददद् धेममालिनाम् 02048024a कृती तु राजा कौरव्य शूकराणां विशां पते 02048024c अददद् गजरत्नानां शतानि सुबहून्य् अपि 02048025a विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् 02048025c कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते 02048026a पांशुराष्ट्राद् वसुदानो राजा षड्विंशतिं गजान् 02048026c अश्वानां च सहस्रे द्वे राजन् काञ्चनमालिनाम् 02048027a जवसत्त्वोपपन्नानां वयःस्थानां नराधिप 02048027c बलिं च कृत्स्नम् आदाय पाण्डवेभ्यो न्यवेदयत् 02048028a यज्ञसेनेन दासीनां सहस्राणि चतुर्दश 02048028c दासानाम् अयुतं चैव सदाराणां विशां पते 02048029a गजयुक्ता महाराज रथाः षड्विंशतिस् तथा 02048029c राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् 02048030a समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस् तथैव च 02048030c शतशश् च कुथांस् तत्र सिंहलाः समुपाहरन् 02048031a संवृता मणिचीरैस् तु श्यामास् ताम्रान्तलोचनाः 02048031c तान् गृहीत्वा नरास् तत्र द्वारि तिष्ठन्ति वारिताः 02048032a प्रीत्यर्थं ब्राह्मणाश् चैव क्षत्रियाश् च विनिर्जिताः 02048032c उपाजह्रुर् विशश् चैव शूद्राः शुश्रूषवो ऽपि च 02048032e प्रीत्या च बहुमानाच् च अभ्यगच्छन् युधिष्ठिरम् 02048033a सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास् तथा 02048033c नानादेशसमुत्थैश् च नानाजातिभिर् आगतैः 02048033e पर्यस्त इव लोको ऽयं युधिष्ठिरनिवेशने 02048034a उच्चावचान् उपग्राहान् राजभिः प्रहितान् बहून् 02048034c शत्रूणां पश्यतो दुःखान् मुमूर्षा मे ऽद्य जायते 02048035a भृत्यास् तु ये पाण्डवानां तांस् ते वक्ष्यामि भारत 02048035c येषाम् आमं च पक्वं च संविधत्ते युधिष्ठिरः 02048036a अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः 02048036c रथानाम् अर्बुदं चापि पादाता बहवस् तथा 02048037a प्रमीयमाणम् आरब्धं पच्यमानं तथैव च 02048037c विसृज्यमानं चान्यत्र पुण्याहस्वन एव च 02048038a नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथं चन 02048038c अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने 02048039a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02048039c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 02048039e सुप्रीताः परितुष्टाश् च ते ऽप्य् आशंसन्त्य् अरिक्षयम् 02048040a दशान्यानि सहस्राणि यतीनाम् ऊर्ध्वरेतसाम् 02048040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 02048041a भुक्ताभुक्तं कृताकृतं सर्वम् आकुब्जवामनम् 02048041c अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशां पते 02048042a द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत 02048042c वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः 02049001 दुर्योधन उवाच 02049001a आर्यास् तु ये वै राजानः सत्यसंधा महाव्रताः 02049001c पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः 02049002a धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः 02049002c मूर्धाभिषिक्तास् ते चैनं राजानः पर्युपासते 02049003a दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः 02049003c आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः 02049004a आजह्रुस् तत्र सत्कृत्य स्वयम् उद्यम्य भारत 02049004c अभिषेकार्थम् अव्यग्रा भाण्डम् उच्चावचं नृपाः 02049005a बाह्लीको रथम् आहार्षीज् जाम्बूनदपरिष्कृतम् 02049005c सुदक्षिणस् तं युयुजे श्वेतैः काम्बोजजैर् हयैः 02049006a सुनीथो ऽप्रतिमं तस्य अनुकर्षं महायशाः 02049006c ध्वजं चेदिपतिः क्षिप्रम् अहार्षीत् स्वयम् उद्यतम् 02049007a दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः 02049007c वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् 02049008a मत्स्यस् त्व् अक्षान् अवाबध्नाद् एकलव्य उपानहौ 02049008c आवन्त्यस् त्व् अभिषेकार्थम् आपो बहुविधास् तथा 02049009a चेकितान उपासङ्गं धनुः काश्य उपाहरत् 02049009c असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् 02049010a अभ्यषिञ्चत् ततो धौम्यो व्यासश् च सुमहातपाः 02049010c नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् 02049011a प्रीतिमन्त उपातिष्ठन्न् अभिषेकं महर्षयः 02049011c जामदग्न्येन सहितास् तथान्ये वेदपारगाः 02049012a अभिजग्मुर् महात्मानं मन्त्रवद् भूरिदक्षिणम् 02049012c महेन्द्रम् इव देवेन्द्रं दिवि सप्तर्षयो यथा 02049013a अधारयच् छत्रम् अस्य सात्यकिः सत्यविक्रमः 02049013c धनंजयश् च व्यजने भीमसेनश् च पाण्डवः 02049014a उपागृह्णाद् यम् इन्द्राय पुराकल्पे प्रजापतिः 02049014c तम् अस्मै शङ्खम् आहार्षीद् वारुणं कलशोदधिः 02049015a सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा 02049015c तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलो ऽभवत् 02049016a गच्छन्ति पूर्वाद् अपरं समुद्रं चापि दक्षिणम् 02049016c उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02049017a तत्र स्म दध्मुः शतशः शङ्खान् मङ्गल्यकारणात् 02049017c प्राणदंस् ते समाध्मातास् तत्र रोमाणि मे ऽहृषन् 02049018a प्रणता भूमिपाश् चापि पेतुर् हीनाः स्वतेजसा 02049018c धृष्टद्युम्नः पाण्डवाश् च सात्यकिः केशवो ऽष्टमः 02049019a सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः 02049019c विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस् तदा 02049020a ततः प्रहृष्टो बीभत्सुः प्रादाद् धेमविषाणिनाम् 02049020c शतान्य् अनडुहां पञ्च द्विजमुख्येषु भारत 02049021a नैवं शम्बरहन्ताभूद् यौवनाश्वो मनुर् न च 02049021c न च राजा पृथुर् वैन्यो न चाप्य् आसीद् भगीरथः 02049022a यथातिमात्रं कौन्तेयः श्रिया परमया युतः 02049022c राजसूयम् अवाप्यैवं हरिश्चन्द्र इव प्रभुः 02049023a एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो 02049023c कथं नु जीवितं श्रेयो मम पश्यसि भारत 02049024a अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप 02049024c कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत 02049025a एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणो ऽपि कुरुप्रवीर 02049025c तेनाहम् एवं कृशतां गतश् च; विवर्णतां चैव सशोकतां च 02050001 धृतराष्ट्र उवाच 02050001a त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान् द्विषः 02050001c द्वेष्टा ह्य् असुखम् आदत्ते यथैव निधनं तथा 02050002a अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् 02050002c अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ 02050003a तुल्याभिजनवीर्यश् च कथं भ्रातुः श्रियं नृप 02050003c पुत्र कामयसे मोहान् मैवं भूः शाम्य साध्व् इह 02050004a अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ 02050004c ऋत्विजस् तव तन्वन्तु सप्ततन्तुं महाध्वरम् 02050005a आहरिष्यन्ति राजानस् तवापि विपुलं धनम् 02050005c प्रीत्या च बहुमानाच् च रत्नान्य् आभरणानि च 02050006a अनर्थाचरितं तात परस्वस्पृहणं भृशम् 02050006c स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखम् एधते 02050007a अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु 02050007c उद्यमो रक्षणे स्वेषाम् एतद् वैभवलक्षणम् 02050008a विपत्तिष्व् अव्यथो दक्षो नित्यम् उत्थानवान् नरः 02050008c अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति 02050009a अन्तर्वेद्यां ददद् वित्तं कामान् अनुभवन् प्रियान् 02050009c क्रीडन् स्त्रीभिर् निरातङ्कः प्रशाम्य भरतर्षभ 02050010 दुर्योधन उवाच 02050010a जानन् वै मोहयसि मां नावि नौर् इव संयता 02050010c स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् 02050011a न सन्तीमे धार्तराष्ट्रा येषां त्वम् अनुशासिता 02050011c भविष्यम् अर्थम् आख्यासि सदा त्वं कृत्यम् आत्मनः 02050012a परप्रणेयो ऽग्रणीर् हि यश् च मार्गात् प्रमुह्यति 02050012c पन्थानम् अनुगच्छेयुः कथं तस्य पदानुगाः 02050013a राजन् परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः 02050013c प्रतिपन्नान् स्वकार्येषु संमोहयसि नो भृशम् 02050014a लोकवृत्ताद् राजवृत्तम् अन्यद् आह बृहस्पतिः 02050014c तस्माद् राज्ञा प्रयत्नेन स्वार्थश् चिन्त्यः सदैव हि 02050015a क्षत्रियस्य महाराज जये वृत्तिः समाहिता 02050015c स वै धर्मो ऽस्त्व् अधर्मो वा स्ववृत्तौ भरतर्षभ 02050016a प्रकालयेद् दिशः सर्वाः प्रतोदेनेव सारथिः 02050016c प्रत्यमित्रश्रियं दीप्तां बुभूषुर् भरतर्षभ 02050017a प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः 02050017c तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् 02050018a असंतोषः श्रियो मूलं तस्मात् तं कामयाम्य् अहम् 02050018c समुच्छ्रये यो यतते स राजन् परमो नयी 02050019a ममत्वं हि न कर्तव्यम् ऐश्वर्ये वा धने ऽपि वा 02050019c पूर्वावाप्तं हरन्त्य् अन्ये राजधर्मं हि तं विदुः 02050020a अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः 02050020c शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी 02050021a द्वाव् एतौ ग्रसते भूमिः सर्पो बिलशयान् इव 02050021c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 02050022a नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते 02050022c येन साधारणी वृत्तिः स शत्रुर् नेतरो जनः 02050023a शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते 02050023c व्याधिर् आप्यायित इव तस्य मूलं छिनत्ति सः 02050024a अल्पो ऽपि ह्य् अरिर् अत्यन्तं वर्धमानपराक्रमः 02050024c वल्मीको मूलज इव ग्रसते वृक्षम् अन्तिकात् 02050025a आजमीढ रिपोर् लक्ष्मीर् मा ते रोचिष्ट भारत 02050025c एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः 02050026a जन्मवृद्धिम् इवार्थानां यो वृद्धिम् अभिकाङ्क्षते 02050026c एधते ज्ञातिषु स वै सद्योवृद्धिर् हि विक्रमः 02050027a नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति 02050027c अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि 02050028a अतादृशस्य किं मे ऽद्य जीवितेन विशां पते 02050028c वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः 02051001 शकुनिर् उवाच 02051001a यां त्वम् एतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे 02051001c तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः 02051002a अगत्वा संशयम् अहम् अयुद्ध्वा च चमूमुखे 02051002c अक्षान् क्षिपन्न् अक्षतः सन् विद्वान् अविदुषो जये 02051003a ग्लहान् धनूंषि मे विद्धि शरान् अक्षांश् च भारत 02051003c अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् 02051004 दुर्योधन उवाच 02051004a अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्षवित् 02051004c द्यूतेन पाण्डुपुत्रेभ्यस् तत् तुभ्यं तात रोचताम् 02051005 धृतराष्ट्र उवाच 02051005a स्थितो ऽस्मि शासने भ्रातुर् विदुरस्य महात्मनः 02051005c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02051006 दुर्योधन उवाच 02051006a विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः 02051006c पाण्डवानां हिते युक्तो न तथा मम कौरव 02051007a नारभेत् परसामर्थ्यात् पुरुषः कार्यम् आत्मनः 02051007c मतिसाम्यं द्वयोर् नास्ति कार्येषु कुरुनन्दन 02051008a भयं परिहरन् मन्द आत्मानं परिपालयन् 02051008c वर्षासु क्लिन्नकटवत् तिष्ठन्न् एवावसीदति 02051009a न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते 02051009c यावद् एव भवेत् कल्पस् तावच् छ्रेयः समाचरेत् 02051010 धृतराष्ट्र उवाच 02051010a सर्वथा पुत्र बलिभिर् विग्रहं ते न रोचये 02051010c वैरं विकारं सृजति तद् वै शस्त्रम् अनायसम् 02051011a अनर्थम् अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम् 02051011c तद् वै प्रवृत्तं तु यथा कथं चिद्; विमोक्षयेच् चाप्य् असिसायकांश् च 02051012 दुर्योधन उवाच 02051012a द्यूते पुराणैर् व्यवहारः प्रणीतस्; तत्रात्ययो नास्ति न संप्रहारः 02051012c तद् रोचतां शकुनेर् वाक्यम् अद्य; सभां क्षिप्रं त्वम् इहाज्ञापयस्व 02051013a स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् 02051013c भवेद् एवं ह्य् आत्मना तुल्यम् एव; दुरोदरं पाण्डवैस् त्वं कुरुष्व 02051014 धृतराष्ट्र उवाच 02051014a वाक्यं न मे रोचते यत् त्वयोक्तं; यत् ते प्रियं तत् क्रियतां नरेन्द्र 02051014c पश्चात् तप्स्यसे तद् उपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् 02051015a दृष्टं ह्य् एतद् विदुरेणैवम् एव; सर्वं पूर्वं बुद्धिविद्यानुगेन 02051015c तद् एवैतद् अवशस्याभ्युपैति; महद् भयं क्षत्रियबीजघाति 02051016 वैशंपायन उवाच 02051016a एवम् उक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च 02051016c शशासोच्चैः पुरुषान् पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः 02051017a सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् 02051017c सभाम् अग्र्यां क्रोशमात्रायतां मे; तद् विस्ताराम् आशु कुर्वन्तु युक्ताः 02051018a श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास् तां तथा चक्रुर् आशु 02051018c सर्वद्रव्याण्य् उपजह्रुः सभायां; सहस्रशः शिल्पिनश् चापि युक्ताः 02051019a कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् 02051019c चित्रैर् हैमैर् आसनैर् अभ्युपेताम्; आचख्युस् ते तस्य राज्ञः प्रतीताः 02051020a ततो विद्वान् विदुरं मन्त्रिमुख्यम्; उवाचेदं धृतराष्ट्रो नरेन्द्रः 02051020c युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रम् इहानयस्व 02051021a सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर् उपपन्ना महार्हैः 02051021c सा दृश्यतां भ्रातृभिः सार्धम् एत्य; सुहृद्द्यूतं वर्तताम् अत्र चेति 02051022a मतम् आज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः 02051022c मत्वा च दुस्तरं दैवम् एतद् राजा चकार ह 02051023a अन्यायेन तथोक्तस् तु विदुरो विदुषां वरः 02051023c नाभ्यनन्दद् वचो भ्रातुर् वचनं चेदम् अब्रवीत् 02051024a नाभिनन्दामि नृपते प्रैषम् एतं; मैवं कृथाः कुलनाशाद् बिभेमि 02051024c पुत्रैर् भिन्नैः कलहस् ते ध्रुवं स्याद्; एतच् छङ्के द्यूतकृते नरेन्द्र 02051025 धृतराष्ट्र उवाच 02051025a नेह क्षत्तः कलहस् तप्स्यते मां; न चेद् दैवं प्रतिलोमं भविष्यत् 02051025c धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच् चेष्टति न स्वतन्त्रम् 02051026a तद् अद्य विदुर प्राप्य राजानं मम शासनात् 02051026c क्षिप्रम् आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् 02052001 वैशंपायन उवाच 02052001a ततः प्रायाद् विदुरो ऽश्वैर् उदारैर्; महाजवैर् बलिभिः साधुदान्तैः 02052001c बलान् नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् 02052002a सो ऽभिपत्य तदध्वानम् आसाद्य नृपतेः पुरम् 02052002c प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः 02052003a स राजगृहम् आसाद्य कुबेरभवनोपमम् 02052003c अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् 02052004a तं वै राजा सत्यधृतिर् महात्मा; अजातशत्रुर् विदुरं यथावत् 02052004c पूजापूर्वं प्रतिगृह्याजमीढस्; ततो ऽपृच्छद् धृतराष्ट्रं सपुत्रम् 02052005 युधिष्ठिर उवाच 02052005a विज्ञायते ते मनसो न प्रहर्षः; कच्चित् क्षत्तः कुशलेनागतो ऽसि 02052005c कच्चित् पुत्राः स्थविरस्यानुलोमा; वशानुगाश् चापि विशो ऽपि कच्चित् 02052006 विदुर उवाच 02052006a राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिर् इन्द्रकल्पैः 02052006c प्रीतो राजन् पुत्रगणैर् विनीतैर्; विशोक एवात्मरतिर् दृढात्मा 02052007a इदं तु त्वां कुरुराजो ऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च 02052007c इयं सभा त्वत्सभातुल्यरूपा; bhrAtqNAM ते पश्य ताम् एत्य पुत्र 02052008a समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च 02052008c प्रीयामहे भवतः संगमेन; समागताः कुरवश् चैव सर्वे 02052009a दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा 02052009c तान् द्रक्ष्यसे कितवान् संनिविष्टान्; इत्य् आगतो ऽहं नृपते तज् जुषस्व 02052010 युधिष्ठिर उवाच 02052010a द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद् बुध्यमानः 02052010c किं वा भवान् मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म 02052011 विदुर उवाच 02052011a जानाम्य् अहं द्यूतम् अनर्थमूलं; कृतश् च यत्नो ऽस्य मया निवारणे 02052011c राजा तु मां प्राहिणोत् त्वत्सकाशं; श्रुत्वा विद्वञ् श्रेय इहाचरस्व 02052012 युधिष्ठिर उवाच 02052012a के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः 02052012c पृच्छामि त्वां विदुर ब्रूहि नस् तान्; यैर् दीव्यामः शतशः संनिपत्य 02052013 विदुर उवाच 02052013a गान्धारराजः शकुनिर् विशां पते; राजातिदेवी कृतहस्तो मताक्षः 02052013c विविंशतिश् चित्रसेनश् च राजा; सत्यव्रतः पुरुमित्रो जयश् च 02052014 युधिष्ठिर उवाच 02052014a महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारो ऽत्र सन्ति 02052014c धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैर् अद्य तैर् मे 02052015a नाहं राज्ञो धृतराष्ट्रस्य शासनान्; न गन्तुम् इच्छामि कवे दुरोदरम् 02052015c इष्टो हि पुत्रस्य पिता सदैव; तद् अस्मि कर्ता विदुरात्थ मां यथा 02052016a न चाकामः शकुनिना देविताहं; न चेन् मां धृष्णुर् आह्वयिता सभायाम् 02052016c आहूतो ऽहं न निवर्ते कदा चित्; तद् आहितं शाश्वतं वै व्रतं मे 02052017 वैशंपायन उवाच 02052017a एवम् उक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वम् आज्ञाप्य तूर्णम् 02052017c प्रायाच् छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर् द्रौपदीम् आदिकृत्वा 02052018a दैवं प्रज्ञां तु मुष्णाति तेजश् चक्षुर् इवापतत् 02052018c धातुश् च वशम् अन्वेति पाशैर् इव नरः सितः 02052019a इत्य् उक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः 02052019c अमृष्यमाणस् तत् पार्थः समाह्वानम् अरिंदमः 02052020a बाह्लिकेन रथं दत्तम् आस्थाय परवीरहा 02052020c परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः 02052021a राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः 02052021c धृतराष्ट्रेण चाहूतः कालस्य समयेन च 02052022a स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ 02052022c समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः 02052023a तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च 02052023c समियाय यथान्यायं द्रौणिना च विभुः सह 02052024a समेत्य च महाबाहुः सोमदत्तेन चैव ह 02052024c दुर्योधनेन शल्येन सौबलेन च वीर्यवान् 02052025a ये चान्ये तत्र राजानः पूर्वम् एव समागताः 02052025c जयद्रथेन च तथा कुरुभिश् चापि सर्वशः 02052026a ततः सर्वैर् महाबाहुर् भ्रातृभिः परिवारितः 02052026c प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः 02052027a ददर्श तत्र गान्धारीं देवीं पतिम् अनुव्रताम् 02052027c स्नुषाभिः संवृतां शश्वत् ताराभिर् इव रोहिणीम् 02052028a अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः 02052028c ददर्श पितरं वृद्धं प्रज्ञाचक्षुषम् ईश्वरम् 02052029a राज्ञा मूर्धन्य् उपाघ्रातास् ते च कौरवनन्दनाः 02052029c चत्वारः पाण्डवा राजन् भीमसेनपुरोगमाः 02052030a ततो हर्षः समभवत् कौरवाणां विशां पते 02052030c तान् दृष्ट्वा पुरुषव्याघ्रान् पाण्डवान् प्रियदर्शनान् 02052031a विविशुस् ते ऽभ्यनुज्ञाता रत्नवन्ति गृहाण्य् अथ 02052031c ददृशुश् चोपयातास् तान् द्रौपदीप्रमुखाः स्त्रियः 02052032a याज्ञसेन्याः पराम् ऋद्धिं दृष्ट्वा प्रज्वलिताम् इव 02052032c स्नुषास् ता धृतराष्ट्रस्य नातिप्रमनसो ऽभवन् 02052033a ततस् ते पुरुषव्याघ्रा गत्वा स्त्रीभिस् तु संविदम् 02052033c कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च 02052034a ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः 02052034c कल्याणमनसश् चैव ब्राह्मणान् स्वस्ति वाच्य च 02052035a मनोज्ञम् अशनं भुक्त्वा विविशुः शरणान्य् अथ 02052035c उपगीयमाना नारीभिर् अस्वपन् कुरुनन्दनाः 02052036a जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् 02052036c स्तूयमानाश् च विश्रान्ताः काले निद्राम् अथात्यजन् 02052037a सुखोषितास् तां रजनीं प्रातः सर्वे कृताह्निकाः 02052037c सभां रम्यां प्रविविशुः कितवैर् अभिसंवृताम् 02053001 शकुनिर् उवाच 02053001a उपस्तीर्णा सभा राजन् रन्तुं चैते कृतक्षणाः 02053001c अक्षान् उप्त्वा देवनस्य समयो ऽस्तु युधिष्ठिर 02053002 युधिष्ठिर उवाच 02053002a निकृतिर् देवनं पापं न क्षात्रो ऽत्र पराक्रमः 02053002c न च नीतिर् ध्रुवा राजन् किं त्वं द्यूतं प्रशंससि 02053003a न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह 02053003c शकुने मैव नो जैषीर् अमार्गेण नृशंसवत् 02053004 शकुनिर् उवाच 02053004a यो ऽन्वेति संख्यां निकृतौ विधिज्ञश्; चेष्टास्व् अखिन्नः कितवो ऽक्षजासु 02053004c महामतिर् यश् च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु 02053005a अक्षग्लहः सो ऽभिभवेत् परं नस्; तेनैव कालो भवतीदम् आत्थ 02053005c दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः 02053006 युधिष्ठिर उवाच 02053006a एवम् आहायम् असितो देवलो मुनिसत्तमः 02053006c इमानि लोकद्वाराणि यो वै संचरते सदा 02053007a इदं वै देवनं पापं मायया कितवैः सह 02053007c धर्मेण तु जयो युद्धे तत् परं साधु देवनम् 02053008a नार्या म्लेच्छन्ति भाषाभिर् मायया न चरन्त्य् उत 02053008c अजिह्मम् अशठं युद्धम् एतत् सत्पुरुषव्रतम् 02053009a शक्तितो ब्राह्मणान् वन्द्याञ् शिक्षितुं प्रयतामहे 02053009c तद् वै वित्तं मातिदेवीर् मा जैषीः शकुने परम् 02053010a नाहं निकृत्या कामये सुखान्य् उत धनानि वा 02053010c कितवस्याप्य् अनिकृतेर् वृत्तम् एतन् न पूज्यते 02053011 शकुनिर् उवाच 02053011a श्रोत्रियो ऽश्रोत्रियम् उत निकृत्यैव युधिष्ठिर 02053011c विद्वान् अविदुषो ऽभ्येति नाहुस् तां निकृतिं जनाः 02053012a एवं त्वं माम् इहाभ्येत्य निकृतिं यदि मन्यसे 02053012c देवनाद् विनिवर्तस्व यदि ते विद्यते भयम् 02053013 युधिष्ठिर उवाच 02053013a आहूतो न निवर्तेयम् इति मे व्रतम् आहितम् 02053013c विधिश् च बलवान् राजन् दिष्टस्यास्मि वशे स्थितः 02053014a अस्मिन् समागमे केन देवनं मे भविष्यति 02053014c प्रतिपाणश् च को ऽन्यो ऽस्ति ततो द्यूतं प्रवर्तताम् 02053015 दुर्योधन उवाच 02053015a अहं दातास्मि रत्नानां धनानां च विशां पते 02053015c मदर्थे देविता चायं शकुनिर् मातुलो मम 02053016 युधिष्ठिर उवाच 02053016a अन्येनान्यस्य विषमं देवनं प्रतिभाति मे 02053016c एतद् विद्वन्न् उपादत्स्व कामम् एवं प्रवर्तताम् 02053017 वैशंपायन उवाच 02053017a उपोह्यमाने द्यूते तु राजानः सर्व एव ते 02053017c धृतराष्ट्रं पुरस्कृत्य विविशुस् तां सभां ततः 02053018a भीष्मो द्रोणः कृपश् चैव विदुरश् च महामतिः 02053018c नातीवप्रीतमनसस् ते ऽन्ववर्तन्त भारत 02053019a ते द्वंद्वशः पृथक् चैव सिंहग्रीवा महौजसः 02053019c सिंहासनानि भूरीणि विचित्राणि च भेजिरे 02053020a शुशुभे सा सभा राजन् राजभिस् तैः समागतैः 02053020c देवैर् इव महाभागैः समवेतैस् त्रिविष्टपम् 02053021a सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः 02053021c प्रावर्तत महाराज सुहृद्द्यूतम् अनन्तरम् 02053022 युधिष्ठिर उवाच 02053022a अयं बहुधनो राजन् सागरावर्तसंभवः 02053022c मणिर् हारोत्तरः श्रीमान् कनकोत्तमभूषणः 02053023a एतद् राजन् धनं मह्यं प्रतिपाणस् तु कस् तव 02053023c भवत्व् एष क्रमस् तात जयाम्य् एनं दुरोदरम् 02053024 दुर्योधन उवाच 02053024a सन्ति मे मणयश् चैव धनानि विविधानि च 02053024c मत्सरश् च न मे ऽर्थेषु जयाम्य् एनं दुरोदरम् 02053025 वैशंपायन उवाच 02053025a ततो जग्राह शकुनिस् तान् अक्षान् अक्षतत्त्ववित् 02053025c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054001 युधिष्ठिर उवाच 02054001a मत्तः कैतवकेनैव यज् जितो ऽस्मि दुरोदरम् 02054001c शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः 02054002a इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् 02054002c कोशो हिरण्यम् अक्षय्यं जातरूपम् अनेकशः 02054002e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054003 वैशंपायन उवाच 02054003a इत्य् उक्तः शकुनिः प्राह जितम् इत्य् एव तं नृपम् 02054004 युधिष्ठिर उवाच 02054004a अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः 02054004c सुचक्रोपस्करः श्रीमान् किङ्किणीजालमण्डितः 02054005a संह्रादनो राजरथो य इहास्मान् उपावहत् 02054005c जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः 02054006a अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः 02054006c वहन्ति नैषाम् उच्येत पदा भूमिम् उपस्पृशन् 02054006e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054007 वैशंपायन उवाच 02054007a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054007c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054008 युधिष्ठिर उवाच 02054008a सहस्रसंख्या नागा मे मत्तास् तिष्ठन्ति सौबल 02054008c हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः 02054009a सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि 02054009c ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः 02054010a सर्वे च पुरभेत्तारो नगमेघनिभा गजाः 02054010c एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054011 वैशंपायन उवाच 02054011a तम् एवंवादिनं पार्थं प्रहसन्न् इव सौबलः 02054011c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054012 युधिष्ठिर उवाच 02054012a शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः 02054012c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 02054013a महार्हमाल्याभरणाः सुवस्त्राश् चन्दनोक्षिताः 02054013c मणीन् हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः 02054014a अनुसेवां चरन्तीमाः कुशला नृत्यसामसु 02054014c स्नातकानाम् अमात्यानां राज्ञां च मम शासनात् 02054014e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054015 वैशंपायन उवाच 02054015a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054015c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054016 युधिष्ठिर उवाच 02054016a एतावन्त्य् एव दासानां सहस्राण्य् उत सन्ति मे 02054016c प्रदक्षिणानुलोमाश् च प्रावारवसनाः सदा 02054017a प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः 02054017c पात्रीहस्ता दिवारात्रम् अतिथीन् भोजयन्त्य् उत 02054017e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054018 वैशंपायन उवाच 02054018a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054018c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054019 युधिष्ठिर उवाच 02054019a रथास् तावन्त एवेमे हेमभाण्डाः पताकिनः 02054019c हयैर् विनीतैः संपन्ना रथिभिश् चित्रयोधिभिः 02054020a एकैको यत्र लभते सहस्रपरमां भृतिम् 02054020c युध्यतो ऽयुध्यतो वापि वेतनं मासकालिकम् 02054020e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054021 वैशंपायन उवाच 02054021a इत्य् एवम् उक्ते पार्थेन कृतवैरो दुरात्मवान् 02054021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054022 युधिष्ठिर उवाच 02054022a अश्वांस् तित्तिरिकल्माषान् गान्धर्वान् हेममालिनः 02054022c ददौ चित्ररथस् तुष्टो यांस् तान् गाण्डीवधन्वने 02054022e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054023 वैशंपायन उवाच 02054023a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054023c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054024 युधिष्ठिर उवाच 02054024a रथानां शकटानां च हयानां चायुतानि मे 02054024c युक्तानाम् एव तिष्ठन्ति वाहैर् उच्चावचैर् वृताः 02054025a एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः 02054025c क्षीरं पिबन्तस् तिष्ठन्ति भुञ्जानाः शालितण्डुलान् 02054026a षष्टिस् तानि सहस्राणि सर्वे पृथुलवक्षसः 02054026c एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054027 वैशंपायन उवाच 02054027a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054027c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02054028 युधिष्ठिर उवाच 02054028a ताम्रलोहैः परिवृता निधयो मे चतुःशताः 02054028c पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै 02054028e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02054029 वैशंपायन उवाच 02054029a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054029c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02055001 विदुर उवाच 02055001a महाराज विजानीहि यत् त्वां वक्ष्यामि तच् छृणु 02055001c मुमूर्षोर् औषधम् इव न रोचेतापि ते श्रुतम् 02055002a यद् वै पुरा जातमात्रो रुराव; गोमायुवद् विस्वरं पापचेताः 02055002c दुर्योधनो भारतानां कुलघ्नः; सो ऽयं युक्तो भविता कालहेतुः 02055003a गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे 02055003c दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम 02055004a मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते 02055004c आरुह्य तं मज्जति वा पतनं वाधिगच्छति 02055005a सो ऽयं मत्तो ऽक्षदेवेन मधुवन् न परीक्षते 02055005c प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः 02055006a विदितं ते महाराज राजस्व् एवासमञ्जसम् 02055006c अन्धका यादवा भोजाः समेताः कंसम् अत्यजन् 02055007a नियोगाच् च हते तस्मिन् कृष्णेनामित्रघातिना 02055007c एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः 02055008a त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् 02055008c निग्रहाद् अस्य पापस्य मोदन्तां कुरवः सुखम् 02055009a काकेनेमांश् चित्रबर्हाञ् शार्दूलान् क्रोष्टुकेन च 02055009c क्रीणीष्व पाण्डवान् राजन् मा मज्जीः शोकसागरे 02055010a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 02055010c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 02055011a सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः 02055011c इति स्म भाषते काव्यो जम्भत्यागे महासुरान् 02055012a हिरण्यष्ठीविनः कश् चित् पक्षिणो वनगोचरान् 02055012c गृहे किल कृतावासा&l लोभाद् राजन्न् अपीडयत् 02055013a सदोपभोज्या&l लोभान्धो हिरण्यार्थे परंतप 02055013c आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् 02055014a तदात्वकामः पाण्डूंस् त्वं मा द्रुहो भरतर्षभ 02055014c मोहात्मा तप्यसे पश्चात् पक्षिहा पुरुषो यथा 02055015a जातं जातं पाण्डवेभ्यः पुष्पम् आदत्स्व भारत 02055015c मालाकार इवारामे स्नेहं कुर्वन् पुनः पुनः 02055016a वृक्षान् अङ्गारकारीव मैनान् धाक्षीः समूलकान् 02055016c मा गमः ससुतामात्यः सबलश् च पराभवम् 02055017a समवेतान् हि कः पार्थान् प्रतियुध्येत भारत 02055017c मरुद्भिः सहितो राजन्न् अपि साक्षान् मरुत्पतिः 02056001 विदुर उवाच 02056001a द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय 02056001c यद् आस्थितो ऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरम् उग्रम् 02056002a प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः 02056002c दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः 02056003a दुर्योधनो मदेनैव क्षेमं राष्ट्राद् अपोहति 02056003c विषाणं गौर् इव मदात् स्वयम् आरुजते बलात् 02056004a यश् चित्तम् अन्वेति परस्य राजन्; वीरः कविः स्वाम् अतिपत्य दृष्टिम् 02056004c नावं समुद्र इव बालनेत्राम्; आरुह्य घोरे व्यसने निमज्जेत् 02056005a दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच् च 02056005c अतिनर्माज् जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् 02056006a आकर्षस् ते ऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः 02056006c युधिष्ठिरेण सफलः संस्तवो ऽस्तु; साम्नः सुरिक्तो ऽरिमतेः सुधन्वा 02056007a प्रातिपीयाः शांतनवाश् च राजन्; काव्यां वाचं शृणुत मात्यगाद् वः 02056007c वैश्वानरं प्रज्वलितं सुघोरम्; अयुद्धेन प्रशमयतोत्पतन्तम् 02056008a यदा मन्युं पाण्डवो ऽजातशत्रुर्; न संयच्छेद् अक्षमयाभिभूतः 02056008c वृकोदरः सव्यसाची यमौ च; को ऽत्र द्वीपः स्यात् तुमुले वस् तदानीम् 02056009a महाराज प्रभवस् त्वं धनानां; पुरा द्यूतान् मनसा यावद् इच्छेः 02056009c बहु वित्तं पाण्डवांश् चेज् जयेस् त्वं; किं तेन स्याद् वसु विन्देह पार्थान् 02056010a जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः 02056010c यतः प्राप्तः शकुनिस् तत्र यातु; मायायोधी भारत पार्वतीयः 02057001 दुर्योधन उवाच 02057001a परेषाम् एव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन् धार्तराष्ट्रान् 02057001c जानीमस् त्वां विदुर यत्प्रियस् त्वं; बालान् इवास्मान् अवमन्यसे त्वम् 02057002a सुविज्ञेयः पुरुषो ऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति 02057002c जिह्वा मनस् ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् 02057003a उत्सङ्गेन व्याल इवाहृतो ऽसि; मार्जारवत् पोषकं चोपहंसि 02057003c भर्तृघ्नत्वान् न हि पापीय आहुस्; तस्मात् क्षत्तः किं न बिभेषि पापात् 02057004a जित्वा शत्रून् फलम् आप्तं महन् नो; मास्मान् क्षत्तः परुषाणीह वोचः 02057004c द्विषद्भिस् त्वं संप्रयोगाभिनन्दी; मुहुर् द्वेषं यासि नः संप्रमोहात् 02057005a अमित्रतां याति नरो ऽक्षमं ब्रुवन्; निगूहते गुह्यम् अमित्रसंस्तवे 02057005c तदाश्रितापत्रपा किं न बाधते; यद् इच्छसि त्वं तद् इहाद्य भाषसे 02057006a मा नो ऽवमंस्था विद्म मनस् तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् 02057006c यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस् त्वम् 02057007a अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः 02057007c न त्वां पृच्छामि विदुर यद् धितं मे; स्वस्ति क्षत्तर् मा तितिक्षून् क्षिणु त्वम् 02057008a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता 02057008c तेनानुशिष्टः प्रवणाद् इवाम्भो; यथा नियुक्तो ऽस्मि तथा वहामि 02057009a भिनत्ति शिरसा शैलम् अहिं भोजयते च यः 02057009c स एव तस्य कुरुते कार्याणाम् अनुशासनम् 02057010a यो बलाद् अनुशास्तीह सो ऽमित्रं तेन विन्दति 02057010c मित्रताम् अनुवृत्तं तु समुपेक्षेत पण्डितः 02057011a प्रदीप्य यः प्रदीप्ताग्निं प्राक् त्वरन् नाभिधावति 02057011c भस्मापि न स विन्देत शिष्टं क्व चन भारत 02057012a न वासयेत् पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तर् अहितं मनुष्यम् 02057012c स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्य् असती स्त्री जहाति 02057013 विदुर उवाच 02057013a एतावता ये पुरुषं त्यजन्ति; तेषां सख्यम् अन्तवद् ब्रूहि राजन् 02057013c राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर् घातयन्ति 02057014a अबालस् त्वं मन्यसे राजपुत्र; बालो ऽहम् इत्य् एव सुमन्दबुद्धे 02057014c यः सौहृदे पुरुषं स्थापयित्वा; पश्चाद् एनं दूषयते स बालः 02057015a न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 02057015c ध्रुवं न रोचेद् भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 02057016a अनुप्रियं चेद् अनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु 02057016c स्त्रियश् च राजञ् जडपङ्गुकांश् च; पृच्छ त्वं वै तादृशांश् चैव मूढान् 02057017a लभ्यः खलु प्रातिपीय नरो ऽनुप्रियवाग् इह 02057017c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 02057018a यस् तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये 02057018c अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् 02057019a अव्याधिजं कटुकं तीक्ष्णम् उष्णं; यशोमुषं परुषं पूतिगन्धि 02057019c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य 02057020a वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्य् अहं सहपुत्रस्य शश्वत् 02057020c यथा तथा वो ऽस्तु नमश् च वो ऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः 02057021a आशीविषान् नेत्रविषान् कोपयेन् न तु पण्डितः 02057021c एवं ते ऽहं वदामीदं प्रयतः कुरुनन्दन 02058001 शकुनिर् उवाच 02058001a बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर 02058001c आचक्ष्व वित्तं कौन्तेय यदि ते ऽस्त्य् अपराजितम् 02058002 युधिष्ठिर उवाच 02058002a मम वित्तम् असंख्येयं यद् अहं वेद सौबल 02058002c अथ त्वं शकुने कस्माद् वित्तं समनुपृच्छसि 02058003a अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् 02058003c शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् 02058003e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02058004 वैशंपायन उवाच 02058004a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058004c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058005 युधिष्ठिर उवाच 02058005a गवाश्वं बहुधेनूकम् असंख्येयम् अजाविकम् 02058005c यत् किं चिद् अनुवर्णानां प्राक् सिन्धोर् अपि सौबल 02058005e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02058006 वैशंपायन उवाच 02058006a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058006c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058007 युधिष्ठिर उवाच 02058007a पुरं जनपदो भूमिर् अब्राह्मणधनैः सह 02058007c अब्राह्मणाश् च पुरुषा राजञ् शिष्टं धनं मम 02058007e एतद् राजन् धनं मह्यं तेन दीव्याम्य् अहं त्वया 02058008 वैशंपायन उवाच 02058008a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058008c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058009 युधिष्ठिर उवाच 02058009a राजपुत्रा इमे राजञ् शोभन्ते येन भूषिताः 02058009c कुण्डलानि च निष्काश् च सर्वं चाङ्गविभूषणम् 02058009e एतन् मम धनं राजंस् तेन दीव्याम्य् अहं त्वया 02058010 वैशंपायन उवाच 02058010a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058010c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058011 युधिष्ठिर उवाच 02058011a श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः 02058011c नकुलो ग्लह एको मे यच् चैतत् स्वगतं धनम् 02058012 शकुनिर् उवाच 02058012a प्रियस् ते नकुलो राजन् राजपुत्रो युधिष्ठिर 02058012c अस्माकं धनतां प्राप्तो भूयस् त्वं केन दीव्यसि 02058013 वैशंपायन उवाच 02058013a एवम् उक्त्वा तु शकुनिस् तान् अक्षान् प्रत्यपद्यत 02058013c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058014 युधिष्ठिर उवाच 02058014a अयं धर्मान् सहदेवो ऽनुशास्ति; लोके ह्य् अस्मिन् पण्डिताख्यां गतश् च 02058014c अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्य् अप्रियवत् प्रियेण 02058015 वैशंपायन उवाच 02058015a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058015c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058016 शकुनिर् उवाच 02058016a माद्रीपुत्रौ प्रियौ राजंस् तवेमौ विजितौ मया 02058016c गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ 02058017 युधिष्ठिर उवाच 02058017a अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् 02058017c यो नः सुमनसां मूढ विभेदं कर्तुम् इच्छसि 02058018 शकुनिर् उवाच 02058018a गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुम् ऋच्छति 02058018c ज्येष्ठो राजन् वरिष्ठो ऽसि नमस् ते भरतर्षभ 02058019a स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर 02058019c कितवा यानि दीव्यन्तः प्रलपन्त्य् उत्कटा इव 02058020 युधिष्ठिर उवाच 02058020a यो नः संख्ये नौर् इव पारनेता; जेता रिपूणां राजपुत्रस् तरस्वी 02058020c अनर्हता लोकवीरेण तेन; दीव्याम्य् अहं शकुने फल्गुनेन 02058021 वैशंपायन उवाच 02058021a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058022 शकुनिर् उवाच 02058022a अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची 02058022c भीमेन राजन् दयितेन दीव्य; यत् कैतव्यं पाण्डव ते ऽवशिष्टम् 02058023 युधिष्ठिर उवाच 02058023a यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुर् एकः 02058023c तिर्यक्प्रेक्षी संहतभ्रूर् महात्मा; सिंहस्कन्धो यश् च सदात्यमर्षी 02058024a बलेन तुल्यो यस्य पुमान् न विद्यते; गदाभृताम् अग्र्य इहारिमर्दनः 02058024c अनर्हता राजपुत्रेण तेन; दीव्याम्य् अहं भीमसेनेन राजन् 02058025 वैशंपायन उवाच 02058025a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058025c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058026 शकुनिर् उवाच 02058026a बहु वित्तं पराजैषीर् bhrAtqMz च सहयद्विपान् 02058026c आचक्ष्व वित्तं कौन्तेय यदि ते ऽस्त्य् अपराजितम् 02058027 युधिष्ठिर उवाच 02058027a अहं विशिष्टः सर्वेषां bhrAtqNAM दयितस् तथा 02058027c कुर्यामस् ते जिताः कर्म स्वयम् आत्मन्य् उपप्लवे 02058028 वैशंपायन उवाच 02058028a एतच् छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058028c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02058029 शकुनिर् उवाच 02058029a एतत् पापिष्ठम् अकरोर् यद् आत्मानं पराजितः 02058029c शिष्टे सति धने राजन् पाप आत्मपराजयः 02058030 वैशंपायन उवाच 02058030a एवम् उक्त्वा मताक्षस् तान् ग्लहे सर्वान् अवस्थितान् 02058030c पराजयल् लोकवीरान् आक्षेपेण पृथक् पृथक् 02058031 शकुनिर् उवाच 02058031a अस्ति वै ते प्रिया देवी ग्लह एको ऽपराजितः 02058031c पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर् जय 02058032 युधिष्ठिर उवाच 02058032a नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी 02058032c सरागरक्तनेत्रा च तया दीव्याम्य् अहं त्वया 02058033a शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 02058033c शारदोत्पलसेविन्या रूपेण श्रीसमानया 02058034a तथैव स्याद् आनृशंस्यात् तथा स्याद् रूपसंपदा 02058034c तथा स्याच् छीलसंपत्त्या याम् इच्छेत् पुरुषः स्त्रियम् 02058035a चरमं संविशति या प्रथमं प्रतिबुध्यते 02058035c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 02058036a आभाति पद्मवद् वक्त्रं सस्वेदं मल्लिकेव च 02058036c वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा 02058037a तयैवंविधया राजन् पाञ्चाल्याहं सुमध्यया 02058037c ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल 02058038 वैशंपायन उवाच 02058038a एवम् उक्ते तु वचने धर्मराजेन भारत 02058038c धिग् धिग् इत्य् एव वृद्धानां सभ्यानां निःसृता गिरः 02058039a चुक्षुभे सा सभा राजन् राज्ञां संजज्ञिरे कथाः 02058039c भीष्मद्रोणकृपादीनां स्वेदश् च समजायत 02058040a शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् 02058040c आस्ते ध्यायन्न् अधोवक्त्रो निःश्वसन् पन्नगो यथा 02058041a धृतराष्ट्रस् तु संहृष्टः पर्यपृच्छत् पुनः पुनः 02058041c किं जितं किं जितम् इति ह्य् आकारं नाभ्यरक्षत 02058042a जहर्ष कर्णो ऽतिभृशं सह दुःशासनादिभिः 02058042c इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज् जलम् 02058043a सौबलस् त्व् अविचार्यैव जितकाशी मदोत्कटः 02058043c जितम् इत्य् एव तान् अक्षान् पुनर् एवान्वपद्यत 02059001 दुर्योधन उवाच 02059001a एहि क्षत्तर् द्रौपदीम् आनयस्व; प्रियां भार्यां संमतां पाण्डवानाम् 02059001c संमार्जतां वेश्म परैतु शीघ्रम्; आनन्दो नः सह दासीभिर् अस्तु 02059002 विदुर उवाच 02059002a दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः 02059002c प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान् मृगः कोपयसे ऽतिबाल्यात् 02059003a आशीविषाः शिरसि ते पूर्णकोशा महाविषाः 02059003c मा कोपिष्ठाः सुमन्दात्मन् मा गमस् त्वं यमक्षयम् 02059004a न हि दासीत्वम् आपन्ना कृष्णा भवति भारत 02059004c अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः 02059005a अयं धत्ते वेणुर् इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः 02059005c द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्य् अयम् अन्तकाले 02059006a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 02059006c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 02059007a समुच्चरन्त्य् अतिवादा हि वक्त्राद्; यैर् आहतः शोचति रात्र्यहानि 02059007c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 02059008a अजो हि शस्त्रम् अखनत् किलैकः; शस्त्रे विपन्ने पद्भिर् अपास्य भूमिम् 02059008c निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद् वैरं मा खनीः पाण्डुपुत्रैः 02059009a न किं चिद् ईड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 02059009c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव 02059010a द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र 02059010c त्वाम् अन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन 02059011a मज्जन्त्य् अलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावो ऽम्भसि शश्वद् एव 02059011c मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति 02059012a अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः 02059012c वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव 02060001 वैशंपायन उवाच 02060001a धिग् अस्तु क्षत्तारम् इति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः 02060001c अवैक्षत प्रातिकामीं सभायाम्; उवाच चैनं परमार्यमध्ये 02060002a त्वं प्रातिकामिन् द्रौपदीम् आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः 02060002c क्षत्ता ह्य् अयं विवदत्य् एव भीरुर्; न चास्माकं वृद्धिकामः सदैव 02060003a एवम् उक्तः प्रातिकामी स सूतः; प्रायाच् छीघ्रं राजवचो निशम्य 02060003c प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन् महिषीं पाण्डवानाम् 02060004 प्रातिकाम्य् उवाच 02060004a युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वाम् अजैषीत् 02060004c सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि 02060005 द्रौपद्य् उवाच 02060005a कथं त्व् एवं वदसि प्रातिकामिन्; को वै दीव्येद् भार्यया राजपुत्रः 02060005c मूढो राजा द्यूतमदेन मत्त; आहो नान्यत् कैतवम् अस्य किं चित् 02060006 प्रातिकाम्य् उवाच 02060006a यदा नाभूत् कैतवम् अन्यद् अस्य; तदादेवीत् पाण्डवो ऽजातशत्रुः 02060006c न्यस्ताः पूर्वं भ्रातरस् तेन राज्ञा; स्वयं चात्मा त्वम् अथो राजपुत्रि 02060007 द्रौपद्य् उवाच 02060007a गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज 02060007c किं नु पूर्वं पराजैषीर् आत्मानं मां नु भारत 02060007e एतज् ज्ञात्वा त्वम् आगच्छ ततो मां नय सूतज 02060008 वैशंपायन उवाच 02060008a सभां गत्वा स चोवाच द्रौपद्यास् तद् वचस् तदा 02060008c कस्येशो नः पराजैषीर् इति त्वाम् आह द्रौपदी 02060008e किं नु पूर्वं पराजैषीर् आत्मानम् अथ वापि माम् 02060009a युधिष्ठिरस् तु निश्चेष्टो गतसत्त्व इवाभवत् 02060009c न तं सूतं प्रत्युवाच वचनं साध्व् असाधु वा 02060010 दुर्योधन उवाच 02060010a इहैत्य कृष्णा पाञ्चाली प्रश्नम् एतं प्रभाषताम् 02060010c इहैव सर्वे शृण्वन्तु तस्या अस्य च यद् वचः 02060011 वैशंपायन उवाच 02060011a स गत्वा राजभवनं दुर्योधनवशानुगः 02060011c उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्न् इव 02060012a सभ्यास् त्व् अमी राजपुत्र्य् आह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम् 02060012c न वै समृद्धिं पालयते लघीयान्; यत् त्वं सभाम् एष्यसि राजपुत्रि 02060013 द्रौपद्य् उवाच 02060013a एवं नूनं व्यदधात् संविधाता; स्पर्शाव् उभौ स्पृशतो धीरबालौ 02060013c धर्मं त्व् एकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः 02060014 वैशंपायन उवाच 02060014a युधिष्ठिरस् तु तच् छ्रुत्वा दुर्योधनचिकीर्षितम् 02060014c द्रौपद्याः संमतं दूतं प्राहिणोद् भरतर्षभ 02060015a एकवस्त्रा अधोनीवी रोदमाना रजस्वला 02060015c सभाम् आगम्य पाञ्चाली श्वशुरस्याग्रतो ऽभवत् 02060016a ततस् तेषां मुखम् आलोक्य राजा; दुर्योधनः सूतम् उवाच हृष्टः 02060016c इहैवैताम् आनय प्रातिकामिन्; प्रत्यक्षम् अस्याः कुरवो ब्रुवन्तु 02060017a ततः सूतस् तस्य वशानुगामी; भीतश् च कोपाद् द्रुपदात्मजायाः 02060017c विहाय मानं पुनर् एव सभ्यान्; उवाच कृष्णां किम् अहं ब्रवीमि 02060018 दुर्योधन उवाच 02060018a दुःशासनैष मम सूतपुत्रो; वृकोदराद् उद्विजते ऽल्पचेताः 02060018c स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य् अवशाः सपत्नाः 02060019a ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः 02060019c प्रविश्य तद् वेश्म महारथानाम्; इत्य् अब्रवीद् द्रौपदीं राजपुत्रीम् 02060020a एह्य् एहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा 02060020c कुरून् भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि 02060021a ततः समुत्थाय सुदुर्मनाः सा; विवर्णम् आमृज्य मुखं करेण 02060021c आर्ता प्रदुद्राव यतः स्त्रियस् ता; वृद्धस्य राज्ञः कुरुपुंगवस्य 02060022a ततो जवेनाभिससार रोषाद्; दुःशासनस् ताम् अभिगर्जमानः 02060022c दीर्घेषु नीलेष्व् अथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् 02060023a ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः 02060023c ते पाण्डवानां परिभूय वीर्यं; बलात् प्रमृष्टा धृतराष्ट्रजेन 02060024a स तां परामृश्य सभासमीपम्; आनीय कृष्णाम् अतिकृष्णकेशीम् 02060024c दुःशासनो नाथवतीम् अनाथवच्; चकर्ष वायुः कदलीम् इवार्ताम् 02060025a सा कृष्यमाणा नमिताङ्गयष्टिः; शनैर् उवाचाद्य रजस्वलास्मि 02060025c एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि माम् अनार्य 02060026a ततो ऽब्रवीत् तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् 02060026c कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् 02060027a रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य् अथ वा विवस्त्रा 02060027c द्यूते जिता चासि कृतासि दासी; दासीषु कामश् च यथोपजोषम् 02060028a प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना 02060028c ह्रीमत्य् अमर्षेण च दह्यमाना; शनैर् इदं वाक्यम् उवाच कृष्णा 02060029a इमे सभायाम् उपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः 02060029c गुरुस्थाना गुरवश् चैव सर्वे; तेषाम् अग्रे नोत्सहे स्थातुम् एवम् 02060030a नृशंसकर्मंस् त्वम् अनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः 02060030c न मर्षयेयुस् तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः 02060031a धर्मे स्थितो धर्मसुतश् च राजा; धर्मश् च सूक्ष्मो निपुणोपलभ्यः 02060031c वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान् विसृज्य 02060032a इदं त्व् अनार्यं कुरुवीरमध्ये; रजस्वलां यत् परिकर्षसे माम् 02060032c न चापि कश् चित् कुरुते ऽत्र पूजां; ध्रुवं तवेदं मतम् अन्वपद्यन् 02060033a धिग् अस्तु नष्टः खलु भारतानां; धर्मस् तथा क्षत्रविदां च वृत्तम् 02060033c यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् 02060034a द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनो ऽपि 02060034c राज्ञस् तथा हीमम् अधर्मम् उग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः 02060035a तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण bhartqn कुपितान् अपश्यत् 02060035c सा पाण्डवान् कोपपरीतदेहान्; संदीपयाम् आस कटाक्षपातैः 02060036a हृतेन राज्येन तथा धनेन; रत्नैश् च मुख्यैर् न तथा बभूव 02060036c यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् 02060037a दुःशासनश् चापि समीक्ष्य कृष्णाम्; अवेक्षमाणां कृपणान् पतींस् तान् 02060037c आधूय वेगेन विसंज्ञकल्पाम्; उवाच दासीति हसन्न् इवोग्रः 02060038a कर्णस् तु तद् वाक्यम् अतीव हृष्टः; संपूजयाम् आस हसन् सशब्दम् 02060038c गान्धारराजः सुबलस्य पुत्रस्; तथैव दुःशासनम् अभ्यनन्दत् 02060039a सभ्यास् तु ये तत्र बभूवुर् अन्ये; ताभ्याम् ऋते धार्तराष्ट्रेण चैव 02060039c तेषाम् अभूद् दुःखम् अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् 02060040 भीष्म उवाच 02060040a न धर्मसौक्ष्म्यात् सुभगे विवक्तुं; शक्नोमि ते प्रश्नम् इमं यथावत् 02060040c अस्वो ह्य् अशक्तः पणितुं परस्वं; स्त्रियश् च भर्तुर् वशतां समीक्ष्य 02060041a त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम् अथो न जह्यात् 02060041c उक्तं जितो ऽस्मीति च पाण्डवेन; तस्मान् न शक्नोमि विवेक्तुम् एतत् 02060042a द्यूते ऽद्वितीयः शकुनिर् नरेषु; कुन्तीसुतस् तेन निसृष्टकामः 02060042c न मन्यते तां निकृतिं महात्मा; तस्मान् न ते प्रश्नम् इमं ब्रवीमि 02060043 द्रौपद्य् उवाच 02060043a आहूय राजा कुशलैः सभायां; दुष्टात्मभिर् नैकृतिकैर् अनार्यैः 02060043c द्यूतप्रियैर् नातिकृतप्रयत्नः; कस्माद् अयं नाम निसृष्टकामः 02060044a स शुद्धभावो निकृतिप्रवृत्तिम्; अबुध्यमानः कुरुपाण्डवाग्र्यः 02060044c संभूय सर्वैश् च जितो ऽपि यस्मात्; पश्चाच् च यत् कैतवम् अभ्युपेतः 02060045a तिष्ठन्ति चेमे कुरवः सभायाम्; ईशाः सुतानां च तथा स्नुषाणाम् 02060045c समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नम् इमं यथावत् 02060046 वैशंपायन उवाच 02060046a तथा ब्रुवन्तीं करुणं रुदन्तीम्; अवेक्षमाणाम् असकृत् पतींस् तान् 02060046c दुःशासनः परुषाण्य् अप्रियाणि; वाक्यान्य् उवाचामधुराणि चैव 02060047a तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयाम् अतदर्हमाणाम् 02060047c वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः 02061001 भीम उवाच 02061001a भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर 02061001c न ताभिर् उत दीव्यन्ति दया चैवास्ति तास्व् अपि 02061002a काश्यो यद् बलिम् आहार्षीद् द्रव्यं यच् चान्यद् उत्तमम् 02061002c तथान्ये पृथिवीपाला यानि रत्नान्य् उपाहरन् 02061003a वाहनानि धनं चैव कवचान्य् आयुधानि च 02061003c राज्यम् आत्मा वयं चैव कैतवेन हृतं परैः 02061004a न च मे तत्र कोपो ऽभूत् सर्वस्येशो हि नो भवान् 02061004c इदं त्व् अतिकृतं मन्ये द्रौपदी यत्र पण्यते 02061005a एषा ह्य् अनर्हती बाला पाण्डवान् प्राप्य कौरवैः 02061005c त्वत्कृते क्लिश्यते क्षुद्रैर् नृशंसैर् निकृतिप्रियैः 02061006a अस्याः कृते मन्युर् अयं त्वयि राजन् निपात्यते 02061006c बाहू ते संप्रधक्ष्यामि सहदेवाग्निम् आनय 02061007 अर्जुन उवाच 02061007a न पुरा भीमसेन त्वम् ईदृशीर् वदिता गिरः 02061007c परैस् ते नाशितं नूनं नृशंसैर् धर्मगौरवम् 02061008a न सकामाः परे कार्या धर्मम् एवाचरोत्तमम् 02061008c भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुम् अर्हति 02061009a आहूतो हि परै राजा क्षात्रधर्मम् अनुस्मरन् 02061009c दीव्यते परकामेन तन् नः कीर्तिकरं महत् 02061010 भीमसेन उवाच 02061010a एवम् अस्मिकृतं विद्यां यद्य् अस्याहं धनंजय 02061010c दीप्ते ऽग्नौ सहितौ बाहू निर्दहेयं बलाद् इव 02061011 वैशंपायन उवाच 02061011a तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् धृतराष्ट्रजः 02061011c क्लिश्यमानां च पाञ्चालीं विकर्ण इदम् अब्रवीत् 02061012a याज्ञसेन्या यद् उक्तं तद् वाक्यं विब्रूत पार्थिवाः 02061012c अविवेकेन वाक्यस्य नरकः सद्य एव नः 02061013a भीष्मश् च धृतराष्ट्रश् च कुरुवृद्धतमाव् उभौ 02061013c समेत्य नाहतुः किं चिद् विदुरश् च महामतिः 02061014a भारद्वाजो ऽपि सर्वेषाम् आचार्यः कृप एव च 02061014c अत एताव् अपि प्रश्नं नाहतुर् द्विजसत्तमौ 02061015a ये त्व् अन्ये पृथिवीपालाः समेताः सर्वतो दिशः 02061015c कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति 02061016a यद् इदं द्रौपदी वाक्यम् उक्तवत्य् असकृच् छुभा 02061016c विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् 02061017a एवं स बहुशः सर्वान् उक्तवांस् तान् सभासदः 02061017c न च ते पृथिवीपालास् तम् ऊचुः साध्व् असाधु वा 02061018a उक्त्वा तथासकृत् सर्वान् विकर्णः पृथिवीपतीन् 02061018c पाणिं पाणौ विनिष्पिष्य निःश्वसन्न् इदम् अब्रवीत् 02061019a विब्रूत पृथिवीपाला वाक्यं मा वा कथं चन 02061019c मन्ये न्याय्यं यद् अत्राहं तद् धि वक्ष्यामि कौरवाः 02061020a चत्वार्य् आहुर् नरश्रेष्ठा व्यसनानि महीक्षिताम् 02061020c मृगयां पानम् अक्षांश् च ग्राम्ये चैवातिसक्तताम् 02061021a एतेषु हि नरः सक्तो धर्मम् उत्सृज्य वर्तते 02061021c तथायुक्तेन च कृतां क्रियां लोको न मन्यते 02061022a तद् अयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् 02061022c समाहूतेन कितवैर् आस्थितो द्रौपदीपणः 02061023a साधारणी च सर्वेषां पाण्डवानाम् अनिन्दिता 02061023c जितेन पूर्वं चानेन पाण्डवेन कृतः पणः 02061024a इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना 02061024c एतत् सर्वं विचार्याहं मन्ये न विजिताम् इमाम् 02061025a एतच् छ्रुत्वा महान् नादः सभ्यानाम् उदतिष्ठत 02061025c विकर्णं शंसमानानां सौबलं च विनिन्दताम् 02061026a तस्मिन्न् उपरते शब्दे राधेयः क्रोधमूर्छितः 02061026c प्रगृह्य रुचिरं बाहुम् इदं वचनम् अब्रवीत् 02061027a दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्य् अपि 02061027c तज्जस् तस्य विनाशाय यथाग्निर् अरणिप्रजः 02061028a एते न किं चिद् अप्य् आहुश् चोद्यमानापि कृष्णया 02061028c धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् 02061029a त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे 02061029c यद् ब्रवीषि सभामध्ये बालः स्थविरभाषितम् 02061030a न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर 02061030c यद् ब्रवीषि जितां कृष्णाम् अजितेति सुमन्दधीः 02061031a कथं ह्य् अविजितां कृष्णां मन्यसे धृतराष्ट्रज 02061031c यदा सभायां सर्वस्वं न्यस्तवान् पाण्डवाग्रजः 02061032a अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ 02061032c एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् 02061033a कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः 02061033c भवत्य् अविजिता केन हेतुनैषा मता तव 02061034a मन्यसे वा सभाम् एताम् आनीताम् एकवाससम् 02061034c अधर्मेणेति तत्रापि शृणु मे वाक्यम् उत्तरम् 02061035a एको भर्ता स्त्रिया देवैर् विहितः कुरुनन्दन 02061035c इयं त्व् अनेकवशगा बन्धकीति विनिश्चिता 02061036a अस्याः सभाम् आनयनं न चित्रम् इति मे मतिः 02061036c एकाम्बरधरत्वं वाप्य् अथ वापि विवस्त्रता 02061037a यच् चैषां द्रविणं किं चिद् या चैषा ये च पाण्डवाः 02061037c सौबलेनेह तत् सर्वं धर्मेण विजितं वसु 02061038a दुःशासन सुबालो ऽयं विकर्णः प्राज्ञवादिकः 02061038c पाण्डवानां च वासांसि द्रौपद्याश् चाप्य् उपाहर 02061039a तच् छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत 02061039c अवकीर्योत्तरीयाणि सभायां समुपाविशन् 02061040a ततो दुःशासनो राजन् द्रौपद्या वसनं बलात् 02061040c सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे 02061041a आकृष्यमाणे वसने द्रौपद्यास् तु विशां पते 02061041c तद्रूपम् अपरं वस्त्रं प्रादुरासीद् अनेकशः 02061042a ततो हलहलाशब्दस् तत्रासीद् घोरनिस्वनः 02061042c तद् अद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् 02061043a शशाप तत्र भीमस् तु राजमध्ये महास्वनः 02061043c क्रोधाद् विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् 02061044a इदं मे वाक्यम् आदद्ध्वं क्षत्रिया लोकवासिनः 02061044c नोक्तपूर्वं नरैर् अन्यैर् न चान्यो यद् वदिष्यति 02061045a यद्य् एतद् एवम् उक्त्वा तु न कुर्यां पृथिवीश्वराः 02061045c पितामहानां सर्वेषां नाहं गतिम् अवाप्नुयाम् 02061046a अस्य पापस्य दुर्जातेर् भारतापसदस्य च 02061046c न पिबेयं बलाद् वक्षो भित्त्वा चेद् रुधिरं युधि 02061047a तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् 02061047c प्रचक्रुर् बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् 02061048a यदा तु वाससां राशिः सभामध्ये समाचितः 02061048c ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् 02061049a धिक्शब्दस् तु ततस् तत्र समभूल् लोमहर्षणः 02061049c सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस् तदा 02061050a न विब्रुवन्ति कौरव्याः प्रश्नम् एतम् इति स्म ह 02061050c स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् 02061051a ततो बाहू समुच्छ्रित्य निवार्य च सभासदः 02061051c विदुरः सर्वधर्मज्ञ इदं वचनम् अब्रवीत् 02061052 विदुर उवाच 02061052a द्रौपदी प्रश्नम् उक्त्वैवं रोरवीति ह्य् अनाथवत् 02061052c न च विब्रूत तं प्रश्नं सभ्या धर्मो ऽत्र पीड्यते 02061053a सभां प्रपद्यते ह्य् आर्तः प्रज्वलन्न् इव हव्यवाट् 02061053c तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्य् उत 02061054a धर्मप्रश्नम् अथो ब्रूयाद् आर्तः सभ्येषु मानवः 02061054c विब्रूयुस् तत्र ते प्रश्नं कामक्रोधवशातिगाः 02061055a विकर्णेन यथाप्रज्ञम् उक्तः प्रश्नो नराधिपाः 02061055c भवन्तो ऽपि हि तं प्रश्नं विब्रुवन्तु यथामति 02061056a यो हि प्रश्नं न विब्रूयाद् धर्मदर्शी सभां गतः 02061056c अनृते या फलावाप्तिस् तस्याः सो ऽर्धं समश्नुते 02061057a यः पुनर् वितथं ब्रूयाद् धर्मदर्शी सभां गतः 02061057c अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः 02061058a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 02061058c प्रह्लादस्य च संवादं मुनेर् आङ्गिरसस्य च 02061059a प्रह्लादो नाम दैत्येन्द्रस् तस्य पुत्रो विरोचनः 02061059c कन्याहेतोर् आङ्गिरसं सुधन्वानम् उपाद्रवत् 02061060a अहं ज्यायान् अहं ज्यायान् इति कन्येप्सया तदा 02061060c तयोर् देवनम् अत्रासीत् प्राणयोर् इति नः श्रुतम् 02061061a तयोः प्रश्नविवादो ऽभूत् प्रह्लादं ताव् अपृच्छताम् 02061061c ज्यायान् क आवयोर् एकः प्रश्नं प्रब्रूहि मा मृषा 02061062a स वै विवदनाद् भीतः सुधन्वानं व्यलोकयत् 02061062c तं सुधन्वाब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन् 02061063a यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि 02061063c शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति 02061064a सुधन्वना तथोक्तः सन् व्यथितो ऽश्वत्थपर्णवत् 02061064c जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् 02061065 प्रह्लाद उवाच 02061065a त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च 02061065c ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रम् इदं शृणु 02061066a यो वै प्रश्नं न विब्रूयाद् वितथं वापि निर्दिशेत् 02061066c के वै तस्य परे लोकास् तन् ममाचक्ष्व पृच्छतः 02061067 कश्यप उवाच 02061067a जानन् न विब्रुवन् प्रश्नं कामात् क्रोधात् तथा भयात् 02061067c सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति 02061068a तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते 02061068c तस्मात् सत्यं तु वक्तव्यं जानता सत्यम् अञ्जसा 02061069a विद्धो धर्मो ह्य् अधर्मेण सभां यत्र प्रपद्यते 02061069c न चास्य शल्यं कृन्तन्ति विद्धास् तत्र सभासदः 02061070a अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु 02061070c पादश् चैव सभासत्सु ये न निन्दन्ति निन्दितम् 02061071a अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 02061071c एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते 02061072a वितथं तु वदेयुर् ये धर्मं प्रह्लाद पृच्छते 02061072c इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् 02061073a हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चापि यत् 02061073c ऋणिनं प्रति यच् चैव राज्ञा ग्रस्तस्य चापि यत् 02061074a स्त्रियाः पत्या विहीनायाः सार्थाद् भ्रष्टस्य चैव यत् 02061074c अध्यूढायाश् च यद् दुःखं साक्षिभिर् विहतस्य च 02061075a एतानि वै समान्य् आहुर् दुःखानि त्रिदशेश्वराः 02061075c तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् 02061076a समक्षदर्शनात् साक्ष्यं श्रवणाच् चेति धारणात् 02061076c तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते 02061077 विदुर उवाच 02061077a कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रम् अब्रवीत् 02061077c श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयांस् तथाङ्गिराः 02061078a माता सुधन्वनश् चापि श्रेयसी मातृतस् तव 02061078c विरोचन सुधन्वायं प्राणानाम् ईश्वरस् तव 02061079 सुधन्वोवाच 02061079a पुत्रस्नेहं परित्यज्य यस् त्वं धर्मे प्रतिष्ठितः 02061079c अनुजानामि ते पुत्रं जीवत्व् एष शतं समाः 02061080 विदुर उवाच 02061080a एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः 02061080c यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् 02061081 वैशंपायन उवाच 02061081a विदुरस्य वचः श्रुत्वा नोचुः किं चन पार्थिवाः 02061081c कर्णो दुःशासनं त्व् आह कृष्णां दासीं गृहान् नय 02061082a तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् 02061082c दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् 02062001 द्रौपद्य् उवाच 02062001a पुरस्तात् करणीयं मे न कृतं कार्यम् उत्तरम् 02062001c विह्वलास्मि कृतानेन कर्षता बलिना बलात् 02062002a अभिवादं करोम्य् एषां गुरूणां कुरुसंसदि 02062002c न मे स्याद् अपराधो ऽयं यद् इदं न कृतं मया 02062003 वैशंपायन उवाच 02062003a सा तेन च समुद्धूता दुःखेन च तपस्विनी 02062003c पतिता विललापेदं सभायाम् अतथोचिता 02062004 द्रौपद्य् उवाच 02062004a स्वयंवरे यास्मि नृपैर् दृष्टा रङ्गे समागतैः 02062004c न दृष्टपूर्वा चान्यत्र साहम् अद्य सभां गता 02062005a यां न वायुर् न चादित्यो दृष्टवन्तौ पुरा गृहे 02062005c साहम् अद्य सभामध्ये दृश्यामि कुरुसंसदि 02062006a यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे 02062006c स्पृश्यमानां सहन्ते ऽद्य पाण्डवास् तां दुरात्मना 02062007a मृष्यन्ते कुरवश् चेमे मन्ये कालस्य पर्ययम् 02062007c स्नुषां दुहितरं चैव क्लिश्यमानाम् अनर्हतीम् 02062008a किं त्व् अतः कृपणं भूयो यद् अहं स्त्री सती शुभा 02062008c सभामध्यं विगाहे ऽद्य क्व नु धर्मो महीक्षिताम् 02062009a धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् 02062009c स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः 02062010a कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती 02062010c वासुदेवस्य च सखी पार्थिवानां सभाम् इयाम् 02062011a ताम् इमां धर्मराजस्य भार्यां सदृशवर्णजाम् 02062011c ब्रूत दासीम् अदासीं वा तत् करिष्यामि कौरवाः 02062012a अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः 02062012c क्लिश्नाति नाहं तत् सोढुं चिरं शक्ष्यामि कौरवाः 02062013a जितां वाप्य् अजितां वापि मन्यध्वं वा यथा नृपाः 02062013c तथा प्रत्युक्तम् इच्छामि तत् करिष्यामि कौरवाः 02062014 भीष्म उवाच 02062014a उक्तवान् अस्मि कल्याणि धर्मस्य तु परां गतिम् 02062014c लोके न शक्यते गन्तुम् अपि विप्रैर् महात्मभिः 02062015a बलवांस् तु यथा धर्मं लोके पश्यति पूरुषः 02062015c स धर्मो धर्मवेलायां भवत्य् अभिहितः परैः 02062016a न विवेक्तुं च ते प्रश्नम् एतं शक्नोमि निश्चयात् 02062016c सूक्ष्मत्वाद् गहनत्वाच् च कार्यस्यास्य च गौरवात् 02062017a नूनम् अन्तः कुलस्यास्य भविता नचिराद् इव 02062017c तथा हि कुरवः सर्वे लोभमोहपरायणाः 02062018a कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् 02062018c धर्म्यान् मार्गान् न च्यवन्ते यथा नस् त्वं वधूः स्थिता 02062019a उपपन्नं च पाञ्चालि तवेदं वृत्तम् ईदृशम् 02062019c यत् कृच्छ्रम् अपि संप्राप्ता धर्मम् एवान्ववेक्षसे 02062020a एते द्रोणादयश् चैव वृद्धा धर्मविदो जनाः 02062020c शून्यैः शरीरैस् तिष्ठन्ति गतासव इवानताः 02062021a युधिष्ठिरस् तु प्रश्ने ऽस्मिन् प्रमाणम् इति मे मतिः 02062021c अजितां वा जितां वापि स्वयं व्याहर्तुम् अर्हति 02062022 वैशंपायन उवाच 02062022a तथा तु दृष्ट्वा बहु तत् तद् एवं; रोरूयमाणां कुररीम् इवार्ताम् 02062022c नोचुर् वचः साध्व् अथ वाप्य् असाधु; महीक्षितो धार्तराष्ट्रस्य भीताः 02062023a दृष्ट्वा तु तान् पार्थिवपुत्रपौत्रांस्; तूष्णींभूतान् धृतराष्ट्रस्य पुत्रः 02062023c स्मयन्न् इवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् 02062024a तिष्ठत्व् अयं प्रश्न उदारसत्त्वे; भीमे ऽर्जुने सहदेवे तथैव 02062024c पत्यौ च ते नकुले याज्ञसेनि; वदन्त्व् एते वचनं त्वत्प्रसूतम् 02062025a अनीश्वरं विब्रुवन्त्व् आर्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः 02062025c कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् 02062026a धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्व् इन्द्रकल्पः 02062026c ईशो वा ते यद्य् अनीशो ऽथ वैष; वाक्याद् अस्य क्षिप्रम् एकं भजस्व 02062027a सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास् तवैव 02062027c न विब्रुवन्त्य् आर्यसत्त्वा यथावत्; पतींश् च ते समवेक्ष्याल्पभाग्यान् 02062028a ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस् तदोच्चैः 02062028c चेलावेधांश् चापि चक्रुर् नदन्तो; हा हेत्य् आसीद् अपि चैवात्र नादः 02062028e सर्वे चासन् पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः 02062029a युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः 02062029c किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः 02062030a किं नु वक्ष्यति बीभत्सुर् अजितो युधि पाण्डवः 02062030c भीमसेनो यमौ चेति भृशं कौतूहलान्विताः 02062031a तस्मिन्न् उपरते शब्दे भीमसेनो ऽब्रवीद् इदम् 02062031c प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् 02062032a यद्य् एष गुरुर् अस्माकं धर्मराजो युधिष्ठिरः 02062032c न प्रभुः स्यात् कुलस्यास्य न वयं मर्षयेमहि 02062033a ईशो नः पुण्यतपसां प्राणानाम् अपि चेश्वरः 02062033c मन्यते जितम् आत्मानं यद्य् एष विजिता वयम् 02062034a न हि मुच्येत जीवन् मे पदा भूमिम् उपस्पृशन् 02062034c मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजान् इमान् 02062035a पश्यध्वम् आयतौ वृत्तौ भुजौ मे परिघाव् इव 02062035c नैतयोर् अन्तरं प्राप्य मुच्येतापि शतक्रतुः 02062036a धर्मपाशसितस् त्व् एवं नाधिगच्छामि संकटम् 02062036c गौरवेण निरुद्धश् च निग्रहाद् अर्जुनस्य च 02062037a धर्मराजनिसृष्टस् तु सिंहः क्षुद्रमृगान् इव 02062037c धार्तराष्ट्रान् इमान् पापान् निष्पिषेयं तलासिभिः 02062038a तम् उवाच तदा भीष्मो द्रोणो विदुर एव च 02062038c क्षम्यताम् एवम् इत्य् एवं सर्वं संभवति त्वयि 02063001 कर्ण उवाच 02063001a त्रयः किलेमे अधना भवन्ति; दासः शिष्यश् चास्वतन्त्रा च नारी 02063001c दासस्य पत्नी त्वं धनम् अस्य भद्रे; हीनेश्वरा दासधनं च दासी 02063002a प्रविश्य सा नः परिचारैर् भजस्व; तत् ते कार्यं शिष्टम् आवेश्य वेश्म 02063002c ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः 02063003a अन्यं वृणीष्व पतिम् आशु भामिनि; यस्माद् दास्यं न लभसे देवनेन 02063003c अनवद्या वै पतिषु कामवृत्तिर्; नित्यं दास्ये विदितं वै तवास्तु 02063004a पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवो ऽर्जुनश् च 02063004c दासीभूता प्रविश याज्ञसेनि; पराजितास् ते पतयो न सन्ति 02063005a प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः 02063005c पाञ्चाल्यस्य द्रुपदस्यात्मजाम् इमां; सभामध्ये यो ऽतिदेवीद् ग्लहेषु 02063006 वैशंपायन उवाच 02063006a तद् वै श्रुत्वा भीमसेनो ऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः 02063006c राजानुगो धर्मपाशानुबद्धो; दहन्न् इवैनं कोपविरक्तदृष्टिः 02063007 भीम उवाच 02063007a नाहं कुप्ये सूतपुत्रस्य राजन्न्; एष सत्यं दासधर्मः प्रविष्टः 02063007c किं विद्विषो वाद्य मां धारयेयुर्; नादेवीस् त्वं यद्य् अनया नरेन्द्र 02063008 वैशंपायन उवाच 02063008a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस् तदा 02063008c युधिष्ठिरम् उवाचेदं तूष्णींभूतम् अचेतसम् 02063009a भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने 02063009c प्रश्नं प्रब्रूहि कृष्णां त्वम् अजितां यदि मन्यसे 02063010a एवम् उक्त्वा स कौन्तेयम् अपोह्य वसनं स्वकम् 02063010c स्मयन्न् इवैक्षत् पाञ्चालीम् ऐश्वर्यमदमोहितः 02063011a कदलीदण्डसदृशं सर्वलक्षणपूजितम् 02063011c गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् 02063012a अभ्युत्स्मयित्वा राधेयं भीमम् आधर्षयन्न् इव 02063012c द्रौपद्याः प्रेक्षमाणायाः सव्यम् ऊरुम् अदर्शयत् 02063013a वृकोदरस् तद् आलोक्य नेत्रे उत्फाल्य लोहिते 02063013c प्रोवाच राजमध्ये तं सभां विश्रावयन्न् इव 02063014a पितृभिः सह सालोक्यं मा स्म गच्छेद् वृकोदरः 02063014c यद्य् एतम् ऊरुं गदया न भिन्द्यां ते महाहवे 02063015a क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः 02063015c वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः 02063016 विदुर उवाच 02063016a परं भयं पश्यत भीमसेनाद्; बुध्यध्वं राज्ञो वरुणस्येव पाशात् 02063016c दैवेरितो नूनम् अयं पुरस्तात्; परो ऽनयो भरतेषूदपादि 02063017a अतिद्यूतं कृतम् इदं धार्तराष्ट्रा; ये ऽस्यां स्त्रियं विवदध्वं सभायाम् 02063017c योगक्षेमो दृश्यते वो महाभयः; पापान् मन्त्रान् कुरवो मन्त्रयन्ति 02063018a इमं धर्मं कुरवो जानताशु; दुर्दृष्टे ऽस्मिन् परिषत् संप्रदुष्येत् 02063018c इमां चेत् पूर्वं कितवो ऽग्लहीष्यद्; ईशो ऽभविष्यद् अपराजितात्मा 02063019a स्वप्ने यथैतद् धि धनं जितं स्यात्; तद् एवं मन्ये यस्य दीव्यत्य् अनीशः 02063019c गान्धारिपुत्रस्य वचो निशम्य; धर्माद् अस्मात् कुरवो मापयात 02063020 दुर्योधन उवाच 02063020a भीमस्य वाक्ये तद्वद् एवार्जुनस्य; स्थितो ऽहं वै यमयोश् चैवम् एव 02063020c युधिष्ठिरं चेत् प्रवदन्त्य् अनीशम्; अथो दास्यान् मोक्ष्यसे याज्ञसेनि 02063021 अर्जुन उवाच 02063021a ईशो राजा पूर्वम् आसीद् ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा 02063021c ईशस् त्व् अयं कस्य पराजितात्मा; तज् जानीध्वं कुरवः सर्व एव 02063022 वैशंपायन उवाच 02063022a ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुर् उच्चैर् व्याहरद् अग्निहोत्रे 02063022c तं रासभाः प्रत्यभाषन्त राजन्; समन्ततः पक्षिणश् चैव रौद्राः 02063023a तं च शब्दं विदुरस् तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च 02063023c भीष्मद्रोणौ गौतमश् चापि विद्वान्; स्वस्ति स्वस्तीत्य् अपि चैवाहुर् उच्चैः 02063024a ततो गान्धारी विदुरश् चैव विद्वांस्; तम् उत्पातं घोरम् आलक्ष्य राज्ञे 02063024c निवेदयाम् आसतुर् आर्तवत् तदा; ततो राजा वाक्यम् इदं बभाषे 02063025a हतो ऽसि दुर्योधन मन्दबुद्धे; यस् त्वं सभायां कुरुपुंगवानाम् 02063025c स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् 02063026a एवम् उक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानाम् अपायात् 02063026c कृष्णां पाञ्चालीम् अब्रवीत् सान्त्वपूर्वं; विमृश्यैतत् प्रज्ञया तत्त्वबुद्धिः 02063027 धृतराष्ट्र उवाच 02063027a वरं वृणीष्व पाञ्चालि मत्तो यद् अभिकाङ्क्षसि 02063027c वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती 02063028 द्रौपद्य् उवाच 02063028a ददासि चेद् वरं मह्यं वृणोमि भरतर्षभ 02063028c सर्वधर्मानुगः श्रीमान् अदासो ऽस्तु युधिष्ठिरः 02063029a मनस्विनम् अजानन्तो मा वै ब्रूयुः कुमारकाः 02063029c एष वै दासपुत्रेति प्रतिविन्ध्यं तम् आगतम् 02063030a राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान् क्व चित् 02063030c लालितो दासपुत्रत्वं पश्यन् नश्येद् धि भारत 02063031 धृतराष्ट्र उवाच 02063031a द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् 02063031c मनो हि मे वितरति नैकं त्वं वरम् अर्हसि 02063032 द्रौपद्य् उवाच 02063032a सरथौ सधनुष्कौ च भीमसेनधनंजयौ 02063032c नकुलं सहदेवं च द्वितीयं वरये वरम् 02063033 धृतराष्ट्र उवाच 02063033a तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता 02063033c त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी 02063034 द्रौपद्य् उवाच 02063034a लोभो धर्मस्य नाशाय भगवन् नाहम् उत्सहे 02063034c अनर्हा वरम् आदातुं तृतीयं राजसत्तम 02063035a एकम् आहुर् वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ 02063035c त्रयस् तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः 02063036a पापीयांस इमे भूत्वा संतीर्णाः पतयो मम 02063036c वेत्स्यन्ति चैव भद्राणि राजन् पुण्येन कर्मणा 02064001 कर्ण उवाच 02064001a या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः 02064001c तासाम् एतादृशं कर्म न कस्यां चन शुश्रुमः 02064002a क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्य् अति 02064002c द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिर् इहाभवत् 02064003a अप्लवे ऽम्भसि मग्नानाम् अप्रतिष्ठे निमज्जताम् 02064003c पाञ्चाली पाण्डुपुत्राणां नौर् एषा पारगाभवत् 02064004 वैशंपायन उवाच 02064004a तद् वै श्रुत्वा भीमसेनः कुरुमध्ये ऽत्यमर्षणः 02064004c स्त्री गतिः पाण्डुपुत्राणाम् इत्य् उवाच सुदुर्मनाः 02064005a त्रीणि ज्योतींषि पुरुष इति वै देवलो ऽब्रवीत् 02064005c अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास् ततः 02064006a अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिर् उज्झिते 02064006c देहे त्रितयम् एवैतत् पुरुषस्योपजायते 02064007a तन् नो ज्योतिर् अभिहतं दाराणाम् अभिमर्शनात् 02064007c धनंजय कथं स्वित् स्याद् अपत्यम् अभिमृष्टजम् 02064008 अर्जुन उवाच 02064008a न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः 02064008c भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः 02064009a स्मरन्ति सुकृतान्य् एव न वैराणि कृतानि च 02064009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययम् आत्मनः 02064010 भीम उवाच 02064010a इहैवैतांस् तुरा सर्वान् हन्मि शत्रून् समागतान् 02064010c अथ निष्क्रम्य राजेन्द्र समूलान् कृन्धि भारत 02064011a किं नो विवदितेनेह किं नः क्लेशेन भारत 02064011c अद्यैवैतान् निहन्मीह प्रशाधि वसुधाम् इमाम् 02064012 वैशंपायन उवाच 02064012a इत्य् उक्त्वा भीमसेनस् तु कनिष्ठैर् भ्रातृभिर् वृतः 02064012c मृगमध्ये यथा सिंहो मुहुः परिघम् ऐक्षत 02064013a सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा 02064013c स्विद्यते च महाबाहुर् अन्तर्दाहेन वीर्यवान् 02064014a क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप 02064014c सधूमः सस्फुलिङ्गार्चिः पावकः समजायत 02064015a भ्रुकुटीपुटदुष्प्रेक्ष्यम् अभवत् तस्य तन् मुखम् 02064015c युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः 02064016a युधिष्ठिरस् तम् आवार्य बाहुना बाहुशालिनम् 02064016c मैवम् इत्य् अब्रवीच् चैनं जोषम् आस्स्वेति भारत 02064017a निवार्य तं महाबाहुं कोपसंरक्तलोचनम् 02064017c पितरं समुपातिष्ठद् धृतराष्ट्रं कृताञ्जलिः 02065001 युधिष्ठिर उवाच 02065001a राजन् किं करवामस् ते प्रशाध्य् अस्मांस् त्वम् ईश्वरः 02065001c नित्यं हि स्थातुम् इच्छामस् तव भारत शासने 02065002 धृतराष्ट्र उवाच 02065002a अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत 02065002c अनुज्ञाताः सहधनाः स्वराज्यम् अनुशासत 02065003a इदं त्व् एवावबोद्धव्यं वृद्धस्य मम शासनम् 02065003c धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् 02065004a वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर 02065004c विनीतो ऽसि महाप्राज्ञ वृद्धानां पर्युपासिता 02065005a यतो बुद्धिस् ततः शान्तिः प्रशमं गच्छ भारत 02065005c नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते 02065006a न वैराण्य् अभिजानन्ति गुणान् पश्यन्ति नागुणान् 02065006c विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः 02065007a संवादे परुषाण्य् आहुर् युधिष्ठिर नराधमाः 02065007c प्रत्याहुर् मध्यमास् त्व् एतान् उक्ताः परुषम् उत्तरम् 02065008a नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः 02065008c प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः 02065009a स्मरन्ति सुकृतान्य् एव न वैराणि कृतान्य् अपि 02065009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययम् आत्मनः 02065010a तथाचरितम् आर्येण त्वयास्मिन् सत्समागमे 02065010c दुर्योधनस्य पारुष्यं तत् तात हृदि मा कृथाः 02065011a मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् 02065011c उपस्थितं वृद्धम् अन्धं पितरं पश्य भारत 02065012a प्रेक्षापूर्वं मया द्यूतम् इदम् आसीद् उपेक्षितम् 02065012c मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् 02065013a अशोच्याः कुरवो राजन् येषां त्वम् अनुशासिता 02065013c मन्त्री च विदुरो धीमान् सर्वशास्त्रविशारदः 02065014a त्वयि धर्मो ऽर्जुने वीर्यं भीमसेने पराक्रमः 02065014c श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः 02065015a अजातशत्रो भद्रं ते खाण्डवप्रस्थम् आविश 02065015c भ्रातृभिस् ते ऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः 02065016 वैशंपायन उवाच 02065016a इत्य् उक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः 02065016c कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह 02065017a ते रथान् मेघसंकाशान् आस्थाय सह कृष्णया 02065017c प्रययुर् हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् 02066001 जनमेजय उवाच 02066001a अनुज्ञातांस् तान् विदित्वा सरत्नधनसंचयान् 02066001c पाण्डवान् धार्तराष्ट्राणां कथम् आसीन् मनस् तदा 02066002 वैशंपायन उवाच 02066002a अनुज्ञातांस् तान् विदित्वा धृतराष्ट्रेण धीमता 02066002c राजन् दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति 02066003a दुर्योधनं समासाद्य सामात्यं भरतर्षभ 02066003c दुःखार्तो भरतश्रेष्ठ इदं वचनम् अब्रवीत् 02066004a दुःखेनैतत् समानीतं स्थविरो नाशयत्य् असौ 02066004c शत्रुसाद् गमयद् द्रव्यं तद् बुध्यध्वं महारथाः 02066005a अथ दुर्योधनः कर्णः शकुनिश् चापि सौबलः 02066005c मिथः संगम्य सहिताः पाण्डवान् प्रति मानिनः 02066006a वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् 02066006c अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनम् अब्रुवन् 02066007 दुर्योधन उवाच 02066007a न त्वयेदं श्रुतं राजन् यज् जगाद बृहस्पतिः 02066007c शक्रस्य नीतिं प्रवदन् विद्वान् देवपुरोहितः 02066008a सर्वोपायैर् निहन्तव्याः शत्रवः शत्रुकर्षण 02066008c पुरा युद्धाद् बलाद् वापि प्रकुर्वन्ति तवाहितम् 02066009a ते वयं पाण्डवधनैः सर्वान् संपूज्य पार्थिवान् 02066009c यदि तान् योधयिष्यामः किं वा नः परिहास्यति 02066010a अहीन् आशीविषान् क्रुद्धान् दंशाय समुपस्थितान् 02066010c कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुम् अर्हति 02066011a आत्तशस्त्रा रथगताः कुपितास् तात पाण्डवाः 02066011c निःशेषं नः करिष्यन्ति क्रुद्धा ह्य् आशीविषा यथा 02066012a संनद्धो ह्य् अर्जुनो याति विवृत्य परमेषुधी 02066012c गाण्डीवं मुहुर् आदत्ते निःश्वसंश् च निरीक्षते 02066013a गदां गुर्वीं समुद्यम्य त्वरितश् च वृकोदरः 02066013c स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् 02066014a नकुलः खड्गम् आदाय चर्म चाप्य् अष्टचन्द्रकम् 02066014c सहदेवश् च राजा च चक्रुर् आकारम् इङ्गितैः 02066015a ते त्व् आस्थाय रथान् सर्वे बहुशस्त्रपरिच्छदान् 02066015c अभिघ्नन्तो रथव्रातान् सेनायोगाय निर्ययुः 02066016a न क्षंस्यन्ते तथास्माभिर् जातु विप्रकृता हि ते 02066016c द्रौपद्याश् च परिक्लेशं कस् तेषां क्षन्तुम् अर्हति 02066017a पुनर् दीव्याम भद्रं ते वनवासाय पाण्डवैः 02066017c एवम् एतान् वशे कर्तुं शक्ष्यामो भरतर्षभ 02066018a ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः 02066018c प्रविशेम महारण्यम् अजिनैः प्रतिवासिताः 02066019a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02066019c ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश 02066020a निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् 02066020c अक्षान् उप्त्वा पुनर्द्यूतम् इदं दीव्यन्तु पाण्डवाः 02066021a एतत् कृत्यतमं राजन्न् अस्माकं भरतर्षभ 02066021c अयं हि शकुनिर् वेद सविद्याम् अक्षसंपदम् 02066022a दृढमूला वयं राज्ये मित्राणि परिगृह्य च 02066022c सारवद् विपुलं सैन्यं सत्कृत्य च दुरासदम् 02066023a ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद् व्रतम् 02066023c जेष्यामस् तान् वयं राजन् रोचतां ते परंतप 02066024 धृतराष्ट्र उवाच 02066024a तूर्णं प्रत्यानयस्वैतान् कामं व्यध्वगतान् अपि 02066024c आगच्छन्तु पुनर्द्यूतम् इदं कुर्वन्तु पाण्डवाः 02066025 वैशंपायन उवाच 02066025a ततो द्रोणः सोमदत्तो बाह्लीकश् च महारथः 02066025c विदुरो द्रोणपुत्रश् च वैश्यापुत्रश् च वीर्यवान् 02066026a भूरिश्रवाः शांतनवो विकर्णश् च महारथः 02066026c मा द्यूतम् इत्य् अभाषन्त शमो ऽस्त्व् इति च सर्वशः 02066027a अकामानां च सर्वेषां सुहृदाम् अर्थदर्शिनाम् 02066027c अकरोत् पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः 02066028a अथाब्रवीन् महाराज धृतराष्ट्रं जनेश्वरम् 02066028c पुत्रहार्दाद् धर्मयुक्तं गान्धारी शोककर्शिता 02066029a जाते दुर्योधने क्षत्ता महामतिर् अभाषत 02066029c नीयतां परलोकाय साध्व् अयं कुलपांसनः 02066030a व्यनदज् जातमात्रो हि गोमायुर् इव भारत 02066030c अन्तो नूनं कुलस्यास्य कुरवस् तन् निबोधत 02066031a मा बालानाम् अशिष्टानाम् अभिमंस्था मतिं प्रभो 02066031c मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि 02066032a बद्धं सेतुं को नु भिन्द्याद् धमेच् छान्तं च पावकम् 02066032c शमे धृतान् पुनः पार्थान् कोपयेत् को नु भारत 02066033a स्मरन्तं त्वाम् आजमीढ स्मारयिष्याम्य् अहं पुनः 02066033c शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा 02066034a न वै वृद्धो बालमतिर् भवेद् राजन् कथं चन 02066034c त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः 02066035a शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा 02066035c प्रध्वंसिनी क्रूरसमाहिता श्रीर्; मृदुप्रौढा गच्छति पुत्रपौत्रान् 02066036a अथाब्रवीन् महाराजो गान्धारीं धर्मदर्शिनीम् 02066036c अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् 02066037a यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः 02066037c पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह 02067001 वैशंपायन उवाच 02067001a ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् 02067001c उवाच वचनाद् राज्ञो धृतराष्ट्रस्य धीमतः 02067002a उपस्तीर्णा सभा राजन्न् अक्षान् उप्त्वा युधिष्ठिर 02067002c एहि पाण्डव दीव्येति पिता त्वाम् आह भारत 02067003 युधिष्ठिर उवाच 02067003a धातुर् नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम् 02067003c न निवृत्तिस् तयोर् अस्ति देवितव्यं पुनर् यदि 02067004a अक्षद्यूते समाह्वानं नियोगात् स्थविरस्य च 02067004c जानन्न् अपि क्षयकरं नातिक्रमितुम् उत्सहे 02067005 वैशंपायन उवाच 02067005a इति ब्रुवन् निववृते भ्रातृभिः सह पाण्डवः 02067005c जानंश् च शकुनेर् मायां पार्थो द्यूतम् इयात् पुनः 02067006a विविशुस् ते सभां तां तु पुनर् एव महारथाः 02067006c व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः 02067007a यथोपजोषम् आसीनाः पुनर्द्यूतप्रवृत्तये 02067007c सर्वलोकविनाशाय दैवेनोपनिपीडिताः 02067008 शकुनिर् उवाच 02067008a अमुञ्चत् स्थविरो यद् वो धनं पूजितम् एव तत् 02067008c महाधनं ग्लहं त्व् एकं शृणु मे भरतर्षभ 02067009a वयं द्वादश वर्षाणि युष्माभिर् द्यूतनिर्जिताः 02067009c प्रविशेम महारण्यं रौरवाजिनवाससः 02067010a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02067010c ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश 02067011a अस्माभिर् वा जिता यूयं वने वर्षाणि द्वादश 02067011c वसध्वं कृष्णया सार्धम् अजिनैः प्रतिवासिताः 02067012a त्रयोदशे च निर्वृत्ते पुनर् एव यथोचितम् 02067012c स्वराज्यं प्रतिपत्तव्यम् इतरैर् अथ वेतरैः 02067013a अनेन व्यवसायेन सहास्माभिर् युधिष्ठिर 02067013c अक्षान् उप्त्वा पुनर्द्यूतम् एहि दीव्यस्व भारत 02067014 सभासद ऊचुः 02067014a अहो धिग् बान्धवा नैनं बोधयन्ति महद् भयम् 02067014c बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः 02067015 वैशंपायन उवाच 02067015a जनप्रवादान् सुबहून् इति शृण्वन् नराधिपः 02067015c ह्रिया च धर्मसङ्गाच् च पार्थो द्यूतम् इयात् पुनः 02067016a जानन्न् अपि महाबुद्धिः पुनर्द्यूतम् अवर्तयत् 02067016c अप्य् अयं न विनाशः स्यात् कुरूणाम् इति चिन्तयन् 02067017 युधिष्ठिर उवाच 02067017a कथं वै मद्विधो राजा स्वधर्मम् अनुपालयन् 02067017c आहूतो विनिवर्तेत दीव्यामि शकुने त्वया 02067018 शकुनिर् उवाच 02067018a गवाश्वं बहुधेनूकम् अपर्यन्तम् अजाविकम् 02067018c गजाः कोशो हिरण्यं च दासीदासं च सर्वशः 02067019a एष नो ग्लह एवैको वनवासाय पाण्डवाः 02067019c यूयं वयं वा विजिता वसेम वनम् आश्रिताः 02067020a अनेन व्यवसायेन दीव्याम भरतर्षभ 02067020c समुत्क्षेपेण चैकेन वनवासाय भारत 02067021 वैशंपायन उवाच 02067021a प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः 02067021c जितम् इत्य् एव शकुनिर् युधिष्ठिरम् अभाषत 02068001 वैशंपायन उवाच 02068001a वनवासाय चक्रुस् ते मतिं पार्थाः पराजिताः 02068001c अजिनान्य् उत्तरीयाणि जगृहुश् च यथाक्रमम् 02068002a अजिनैः संवृतान् दृष्ट्वा हृतराज्यान् अरिंदमान् 02068002c प्रस्थितान् वनवासाय ततो दुःशासनो ऽब्रवीत् 02068003a प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः 02068003c पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः 02068004a अद्य देवाः संप्रयाताः समैर् वर्त्मभिर् अस्थलैः 02068004c गुणज्येष्ठास् तथा ज्येष्ठा भूयांसो यद् वयं परैः 02068005a नरकं पातिताः पार्था दीर्घकालम् अनन्तकम् 02068005c सुखाच् च हीना राज्याच् च विनष्टाः शाश्वतीः समाः 02068006a बलेन मत्ता ये ते स्म धार्तराष्ट्रान् प्रहासिषुः 02068006c ते निर्जिता हृतधना वनम् एष्यन्ति पाण्डवाः 02068007a चित्रान् संनाहान् अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति 02068007c निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः 02068008a न सन्ति लोकेषु पुमांस ईदृशा; इत्य् एव ये भावितबुद्धयः सदा 02068008c ज्ञास्यन्ति ते ''त्मानम् इमे ऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः 02068009a अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद् वः 02068009c अदीक्षितानाम् अजिनानि यद्वद्; बलीयसां पश्यत पाण्डवानाम् 02068010a महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय 02068010c अकार्षीद् वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः 02068011a सूक्ष्मान् प्रावारान् अजिनानि चोदितान्; दृष्ट्वारण्ये निर्धनान् अप्रतिष्ठान् 02068011c कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम् इहान्यम् इच्छसि 02068012a एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः 02068012c एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत् कालविपर्ययो ऽयम् 02068013a यथाफलाः षण्ढतिला यथा चर्ममया मृगाः 02068013c तथैव पाण्डवाः सर्वे यथा काकयवा अपि 02068014a किं पाण्डवांस् त्वं पतितान् उपास्से; मोघः श्रमः षण्ढतिलान् उपास्य 02068014c एवं नृशंसः परुषाणि पार्थान्; अश्रावयद् धृतराष्ट्रस्य पुत्रः 02068015a तद् वै श्रुत्वा भीमसेनो ऽत्यमर्षी; निर्भर्त्स्योच्चैस् तं निगृह्यैव रोषात् 02068015c उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् 02068016 भीमसेन उवाच 02068016a क्रूर पापजनैर् जुष्टम् अकृतार्थं प्रभाषसे 02068016c गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे 02068017a यथा तुदसि मर्माणि वाक्शरैर् इह नो भृशम् 02068017c तथा स्मारयिता ते ऽहं कृन्तन् मर्माणि संयुगे 02068018a ये च त्वाम् अनुवर्तन्ते कामलोभवशानुगाः 02068018c गोप्तारः सानुबन्धांस् तान् नेष्यामि यमसादनम् 02068019 वैशंपायन उवाच 02068019a एवं ब्रुवाणम् अजिनैर् विवासितं; दुःखाभिभूतं परिनृत्यति स्म 02068019c मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर् गौर् इति स्माह्वयन् मुक्तलज्जः 02068020 भीमसेन उवाच 02068020a नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया 02068020c निकृत्या हि धनं लब्ध्वा को विकत्थितुम् अर्हति 02068021a मा ह स्म सुकृता&l लोकान् गच्छेत् पार्थो वृकोदरः 02068021c यदि वक्षसि भित्त्वा ते न पिबेच् छोणितं रणे 02068022a धार्तराष्ट्रान् रणे हत्वा मिषतां सर्वधन्विनाम् 02068022c शमं गन्तास्मि नचिरात् सत्यम् एतद् ब्रवीमि वः 02068023 वैशंपायन उवाच 02068023a तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् 02068023c गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः 02068024a नैतावता कृतम् इत्य् अब्रवीत् तं; वृकोदरः संनिवृत्तार्धकायः 02068024c शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ 02068025a एतत् समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान् स मानी 02068025c राजानुगः संसदि कौरवाणां; विनिष्क्रमन् वाक्यम् उवाच भीमः 02068026a अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः 02068026c शकुनिं चाक्षकितवं सहदेवो हनिष्यति 02068027a इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः 02068027c सत्यं देवाः करिष्यन्ति यन् नो युद्धं भविष्यति 02068028a सुयोधनम् इमं पापं हन्तास्मि गदया युधि 02068028c शिरः पादेन चास्याहम् अधिष्ठास्यामि भूतले 02068029a वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः 02068029c दुःशासनस्य रुधिरं पातास्मि मृगराड् इव 02068030 अर्जुन उवाच 02068030a नैव वाचा व्यवसितं भीम विज्ञायते सताम् 02068030c इतश् चतुर्दशे वर्षे द्रष्टारो यद् भविष्यति 02068031a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 02068031c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 02068032a असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् 02068032c भीमसेन नियोगात् ते हन्ताहं कर्णम् आहवे 02068033a अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया 02068033c कर्णं कर्णानुगांश् चैव रणे हन्तास्मि पत्रिभिः 02068034a ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 02068034c तांश् च सर्वाञ् शितैर् बाणैर् नेतास्मि यमसादनम् 02068035a चलेद् धि हिमवान् स्थानान् निष्प्रभः स्याद् दिवाकरः 02068035c शैत्यं सोमात् प्रणश्येत मत्सत्यं विचलेद् यदि 02068036a न प्रदास्यति चेद् राज्यम् इतो वर्षे चतुर्दशे 02068036c दुर्योधनो हि सत्कृत्य सत्यम् एतद् भविष्यति 02068037 वैशंपायन उवाच 02068037a इत्य् उक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः 02068037c प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 02068038a सौबलस्य वधं प्रेप्सुर् इदं वचनम् अब्रवीत् 02068038c क्रोधसंरक्तनयनो निःश्वसन्न् इव पन्नगः 02068039a अक्षान् यान् मन्यसे मूढ गान्धाराणां यशोहर 02068039c नैते ऽक्षा निशिता बाणास् त्वयैते समरे वृताः 02068040a यथा चैवोक्तवान् भीमस् त्वाम् उद्दिश्य सबान्धवम् 02068040c कर्ताहं कर्मणस् तस्य कुरु कार्याणि सर्वशः 02068041a हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् 02068041c यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल 02068042a सहदेववचः श्रुत्वा नकुलो ऽपि विशां पते 02068042c दर्शनीयतमो nqNAm इदं वचनम् अब्रवीत् 02068043a सुतेयं यज्ञसेनस्य द्यूते ऽस्मिन् धृतराष्ट्रजैः 02068043c यैर् वाचः श्राविता रूक्षाः स्थितैर् दुर्योधनप्रिये 02068044a तान् धार्तराष्ट्रान् दुर्वृत्तान् मुमूर्षून् कालचोदितान् 02068044c दर्शयिष्यामि भूयिष्ठम् अहं वैवस्वतक्षयम् 02068045a निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन् 02068045c निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद् इव 02068046a एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः 02068046c प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रम् उपागमन् 02069001 युधिष्ठिर उवाच 02069001a आमन्त्रयामि भरतांस् तथा वृद्धं पितामहम् 02069001c राजानं सोमदत्तं च महाराजं च बाह्लिकम् 02069002a द्रोणं कृपं नृपांश् चान्यान् अश्वत्थामानम् एव च 02069002c विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश् च सर्वशः 02069003a युयुत्सुं संजयं चैव तथैवान्यान् सभासदः 02069003c सर्वान् आमन्त्र्य गच्छामि द्रष्टास्मि पुनर् एत्य वः 02069004 वैशंपायन उवाच 02069004a न च किं चित् तदोचुस् ते ह्रिया सन्तो युधिष्ठिरम् 02069004c मनोभिर् एव कल्याणं दध्युस् ते तस्य धीमतः 02069005 विदुर उवाच 02069005a आर्या पृथा राजपुत्री नारण्यं गन्तुम् अर्हति 02069005c सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता 02069006a इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि 02069006c इति पार्था विजानीध्वम् अगदं वो ऽस्तु सर्वशः 02069007a युधिष्ठिर विजानीहि ममेदं भरतर्षभ 02069007c नाधर्मेण जितः कश् चिद् व्यथते वै पराजयात् 02069008a त्वं वै धर्मान् विजानीषे युधां वेत्ता धनंजयः 02069008c हन्तारीणां भीमसेनो नकुलस् त्व् अर्थसंग्रही 02069009a संयन्ता सहदेवस् तु धौम्यो ब्रह्मविदुत्तमः 02069009c धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी 02069010a अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः 02069010c परैर् अभेद्याः संतुष्टाः को वो न स्पृहयेद् इह 02069011a एष वै सर्वकल्याणः समाधिस् तव भारत 02069011c नैनं शत्रुर् विषहते शक्रेणापि समो ऽच्युत 02069012a हिमवत्य् अनुशिष्टो ऽसि मेरुसावर्णिना पुरा 02069012c द्वैपायनेन कृष्णेन नगरे वारणावते 02069013a भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना 02069013c अश्रौषीर् असितस्यापि महर्षेर् अञ्जनं प्रति 02069014a द्रष्टा सदा नारदस्य धौम्यस् ते ऽयं पुरोहितः 02069014c मा हार्षीः सांपराये त्वं बुद्धिं ताम् ऋषिपूजिताम् 02069015a पुरूरवसम् ऐलं त्वं बुद्ध्या जयसि पाण्डव 02069015c शक्त्या जयसि राज्ञो ऽन्यान् ऋषीन् धर्मोपसेवया 02069016a ऐन्द्रे जये धृतमना याम्ये कोपविधारणे 02069016c विसर्गे चैव कौबेरे वारुणे चैव संयमे 02069017a आत्मप्रदानं सौम्यत्वम् अद्भ्यश् चैवोपजीवनम् 02069017c भूमेः क्षमा च तेजश् च समग्रं सूर्यमण्डलात् 02069018a वायोर् बलं विद्धि स त्वं भूतेभ्यश् चात्मसंभवम् 02069018c अगदं वो ऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् 02069019a आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः 02069019c यथावत् प्रतिपद्येथाः काले काले युधिष्ठिर 02069020a आपृष्टो ऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत 02069020c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् 02069021 वैशंपायन उवाच 02069021a एवम् उक्तस् तथेत्य् उक्त्वा पाण्डवः सत्यविक्रमः 02069021c भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः 02070001 वैशंपायन उवाच 02070001a तस्मिन् संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् 02070001c आपृच्छद् भृशदुःखार्ता याश् चान्यास् तत्र योषितः 02070002a यथार्हं वन्दनाश्लेषान् कृत्वा गन्तुम् इयेष सा 02070002c ततो निनादः सुमहान् पाण्डवान्तःपुरे ऽभवत् 02070003a कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् 02070003c शोकविह्वलया वाचा कृच्छ्राद् वचनम् अब्रवीत् 02070004a वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् 02070004c स्त्रीधर्माणाम् अभिज्ञासि शीलाचारवती तथा 02070005a न त्वां संदेष्टुम् अर्हामि bhartqn प्रति शुचिस्मिते 02070005c साध्वीगुणसमाधानैर् भूषितं ते कुलद्वयम् 02070006a सभाग्याः कुरवश् चेमे ये न दग्धास् त्वयानघे 02070006c अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता 02070007a भाविन्य् अर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते 02070007c गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रम् अवाप्स्यसि 02070008a सहदेवश् च मे पुत्रः सदावेक्ष्यो वने वसन् 02070008c यथेदं व्यसनं प्राप्य नास्य सीदेन् महन् मनः 02070009a तथेत्य् उक्त्वा तु सा देवी स्रवन्नेत्रजलाविला 02070009c शोणिताक्तैकवसना मुक्तकेश्य् अभिनिर्ययौ 02070010a तां क्रोशन्तीं पृथा दुःखाद् अनुवव्राज गच्छतीम् 02070010c अथापश्यत् सुतान् सर्वान् हृताभरणवाससः 02070011a रुरुचर्मावृततनून् ह्रिया किं चिद् अवाङ्मुखान् 02070011c परैः परीतान् संहृष्टैः सुहृद्भिश् चानुशोचितान् 02070012a तदवस्थान् सुतान् सर्वान् उपसृत्यातिवत्सला 02070012c सस्वजानावदच् छोकात् तत् तद् विलपती बहु 02070013a कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् 02070013c अक्षुद्रान् दृढभक्तांश् च दैवतेज्यापरान् सदा 02070014a व्यसनं वः समभ्यागात् को ऽयं विधिविपर्ययः 02070014c कस्यापध्यानजं चेदम् आगः पश्यामि वो धिया 02070015a स्यात् तु मद्भाग्यदोषो ऽयं याहं युष्मान् अजीजनम् 02070015c दुःखायासभुजो ऽत्यर्थं युक्तान् अप्य् उत्तमैर् गुणैः 02070016a कथं वत्स्यथ दुर्गेषु वनेष्व् ऋद्धिविनाकृताः 02070016c वीर्यसत्त्वबलोत्साहतेजोभिर् अकृशाः कृशाः 02070017a यद्य् एतद् अहम् अज्ञास्यं वनवासो हि वो ध्रुवम् 02070017c शतशृङ्गान् मृते पाण्डौ नागमिष्यं गजाह्वयम् 02070018a धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा 02070018c यः पुत्राधिम् असंप्राप्य स्वर्गेच्छाम् अकरोत् प्रियाम् 02070019a धन्यां चातीन्द्रियज्ञानाम् इमां प्राप्तां परां गतिम् 02070019c मन्ये ऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि 02070020a रत्या मत्या च गत्या च ययाहम् अभिसंधिता 02070020c जीवितप्रियतां मह्यं धिग् इमां क्लेशभागिनीम् 02070021a एवं विलपतीं कुन्तीम् अभिसान्त्व्य प्रणम्य च 02070021c पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः 02070022a विदुरादयश् च ताम् आर्तां कुन्तीम् आश्वास्य हेतुभिः 02070022c प्रावेशयन् गृहं क्षत्तुः स्वयम् आर्ततराः शनैः 02070023a राजा च धृतराष्ट्रः स शोकाकुलितचेतनः 02070023c क्षत्तुः संप्रेषयाम् आस शीघ्रम् आगम्यताम् इति 02070024a ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् 02070024c तं पर्यपृच्छत् संविग्नो धृतराष्ट्रो नराधिपः 02071001 धृतराष्ट्र उवाच 02071001a कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः 02071001c भीमसेनः सव्यसाची माद्रीपुत्रौ च ताव् उभौ 02071002a धौम्यश् चैव कथं क्षत्तर् द्रौपदी वा तपस्विनी 02071002c श्रोतुम् इच्छाम्य् अहं सर्वं तेषाम् अङ्गविचेष्टितम् 02071003 विदुर उवाच 02071003a वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः 02071003c बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः 02071004a सिकता वपन् सव्यसाची राजानम् अनुगच्छति 02071004c माद्रीपुत्रः सहदेवो मुखम् आलिप्य गच्छति 02071005a पांसूपलिप्तसर्वाङ्गो नकुलश् चित्तविह्वलः 02071005c दर्शनीयतमो लोके राजानम् अनुगच्छति 02071006a कृष्णा केशैः प्रतिच्छाद्य मुखम् आयतलोचना 02071006c दर्शनीया प्ररुदती राजानम् अनुगच्छति 02071007a धौम्यो याम्यानि सामानि रौद्राणि च विशां पते 02071007c गायन् गच्छति मार्गेषु कुशान् आदाय पाणिना 02071008 धृतराष्ट्र उवाच 02071008a विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः 02071008c तन् ममाचक्ष्व विदुर कस्माद् एवं व्रजन्ति ते 02071009 विदुर उवाच 02071009a निकृतस्यापि ते पुत्रैर् हृते राज्ये धनेषु च 02071009c न धर्माच् चलते बुद्धिर् धर्मराजस्य धीमतः 02071010a यो ऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत 02071010c निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने 02071011a नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा 02071011c स पिधाय मुखं राजा तस्माद् गच्छति पाण्डवः 02071012a यथा च भीमो व्रजति तन् मे निगदतः शृणु 02071012c बाह्वोर् बले नास्ति समो ममेति भरतर्षभ 02071013a बाहू विशालौ कृत्वा तु तेन भीमो ऽपि गच्छति 02071013c बाहू दर्शयमानो हि बाहुद्रविणदर्पितः 02071013e चिकीर्षन् कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः 02071014a प्रदिशञ् शरसंपातान् कुन्तीपुत्रो ऽर्जुनस् तदा 02071014c सिकता वपन् सव्यसाची राजानम् अनुगच्छति 02071015a असक्ताः सिकतास् तस्य यथा संप्रति भारत 02071015c असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु 02071016a न मे कश् चिद् विजानीयान् मुखम् अद्येति भारत 02071016c मुखम् आलिप्य तेनासौ सहदेवो ऽपि गच्छति 02071017a नाहं मनांस्य् आददेयं मार्गे स्त्रीणाम् इति प्रभो 02071017c पांसूपचितसर्वाङ्गो नकुलस् तेन गच्छति 02071018a एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला 02071018c शोणिताक्तार्द्रवसना द्रौपदी वाक्यम् अब्रवीत् 02071019a यत्कृते ऽहम् इमां प्राप्ता तेषां वर्षे चतुर्दशे 02071019c हतपत्यो हतसुता हतबन्धुजनप्रियाः 02071020a बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः 02071020c एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् 02071021a कृत्वा तु नैरृतान् दर्भान् धीरो धौम्यः पुरोहितः 02071021c सामानि गायन् याम्यानि पुरतो याति भारत 02071022a हतेषु भारतेष्व् आजौ कुरूणां गुरवस् तदा 02071022c एवं सामानि गास्यन्तीत्य् उक्त्वा धौम्यो ऽपि गच्छति 02071023a हा हा गच्छन्ति नो नाथाः समवेक्षध्वम् ईदृशम् 02071023c इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः 02071024a एवम् आकारलिङ्गैस् ते व्यवसायं मनोगतम् 02071024c कथयन्तः स्म कौन्तेया वनं जग्मुर् मनस्विनः 02071025a एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् 02071025c अनभ्रे विद्युतश् चासन् भूमिश् च समकम्पत 02071026a राहुर् अग्रसद् आदित्यम् अपर्वणि विशां पते 02071026c उल्का चाप्य् अपसव्यं तु पुरं कृत्वा व्यशीर्यत 02071027a प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः 02071027c देवायतनचैत्येषु प्राकाराट्टालकेषु च 02071028a एवम् एते महोत्पाता वनं गच्छति पाण्डवे 02071028c भारतानाम् अभावाय राजन् दुर्मन्त्रिते तव 02071029a नारदश् च सभामध्ये कुरूणाम् अग्रतः स्थितः 02071029c महर्षिभिः परिवृतो रौद्रं वाक्यम् उवाच ह 02071030a इतश् चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः 02071030c दुर्योधनापराधेन भीमार्जुनबलेन च 02071031a इत्य् उक्त्वा दिवम् आक्रम्य क्षिप्रम् अन्तरधीयत 02071031c ब्राह्मीं श्रियं सुविपुलां बिभ्रद् देवर्षिसत्तमः 02071032a ततो दुर्योधनः कर्णः शकुनिश् चापि सौबलः 02071032c द्रोणं द्वीपम् अमन्यन्त राज्यं चास्मै न्यवेदयन् 02071033a अथाब्रवीत् ततो द्रोणो दुर्योधनम् अमर्षणम् 02071033c दुःशासनं च कर्णं च सर्वान् एव च भारतान् 02071034a अवध्यान् पाण्डवान् आहुर् देवपुत्रान् द्विजातयः 02071034c अहं तु शरणं प्राप्तान् वर्तमानो यथाबलम् 02071035a गतान् सर्वात्मना भक्त्या धार्तराष्ट्रान् सराजकान् 02071035c नोत्सहे समभित्यक्तुं दैवमूलम् अतः परम् 02071036a धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः 02071036c ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः 02071037a चरितब्रह्मचर्याश् च क्रोधामर्षवशानुगाः 02071037c वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः 02071038a मया तु भ्रंशितो राज्याद् द्रुपदः सखिविग्रहे 02071038c पुत्रार्थम् अयजत् क्रोधाद् वधाय मम भारत 02071039a याजोपयाजतपसा पुत्रं लेभे स पावकात् 02071039c धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात् सुमध्यमाम् 02071040a ज्वालावर्णो देवदत्तो धनुष्मान् कवची शरी 02071040c मर्त्यधर्मतया तस्माद् इति मां भयम् आविशत् 02071041a गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः 02071041c सृष्टप्राणो भृशतरं तस्माद् योत्स्ये तवारिभिः 02071042a मद्वधाय श्रुतो ह्य् एष लोके चाप्य् अतिविश्रुतः 02071042c नूनं सो ऽयम् अनुप्राप्तस् त्वत्कृते कालपर्ययः 02071043a त्वरिताः कुरुत श्रेयो नैतद् एतावता कृतम् 02071043c मुहूर्तं सुखम् एवैतत् तालच्छायेव हैमनी 02071044a यजध्वं च महायज्ञैर् भोगान् अश्नीत दत्त च 02071044c इतश् चतुर्दशे वर्षे महत् प्राप्स्यथ वैशसम् 02071045a दुर्योधन निशम्यैतत् प्रतिपद्य यथेच्छसि 02071045c साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे 02071046 वैशंपायन उवाच 02071046a द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रो ऽब्रवीद् इदम् 02071046c सम्यग् आह गुरुः क्षत्तर् उपावर्तय पाण्डवान् 02071047a यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः 02071047c सशस्त्ररथपादाता भोगवन्तश् च पुत्रकाः 02072001 वैशंपायन उवाच 02072001a वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे 02072001c धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् 02072002a तं चिन्तयानम् आसीनं धृतराष्ट्रं जनेश्वरम् 02072002c निःश्वसन्तम् अनेकाग्रम् इति होवाच संजयः 02072003a अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप 02072003c प्रव्राज्य पाण्डवान् राज्याद् राजन् किम् अनुशोचसि 02072004 धृतराष्ट्र उवाच 02072004a अशोच्यं तु कुतस् तेषां येषां वैरं भविष्यति 02072004c पाण्डवैर् युद्धशौण्डैर् हि मित्रवद्भिर् महारथैः 02072005 संजय उवाच 02072005a तवेदं सुकृतं राजन् महद् वैरं भविष्यति 02072005c विनाशः सर्वलोकस्य सानुबन्धो भविष्यति 02072006a वार्यमाणो ऽपि भीष्मेण द्रोणेन विदुरेण च 02072006c पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् 02072007a प्राहिणोद् आनयेहेति पुत्रो दुर्योधनस् तव 02072007c सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् 02072008 धृतराष्ट्र उवाच 02072008a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 02072008c बुद्धिं तस्यापकर्षन्ति सो ऽपाचीनानि पश्यति 02072009a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 02072009c अनयो नयसंकाशो हृदयान् नापसर्पति 02072010a अनर्थाश् चार्थरूपेण अर्थाश् चानर्थरूपिणः 02072010c उत्तिष्ठन्ति विनाशान्ते नरं तच् चास्य रोचते 02072011a न कालो दण्डम् उद्यम्य शिरः कृन्तति कस्य चित् 02072011c कालस्य बलम् एतावद् विपरीतार्थदर्शनम् 02072012a आसादितम् इदं घोरं तुमुलं लोमहर्षणम् 02072012c पाञ्चालीम् अपकर्षद्भिः सभामध्ये तपस्विनीम् 02072013a अयोनिजां रूपवतीं कुले जातां विभावरीम् 02072013c को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् 02072014a पर्यानयेत् सभामध्यम् ऋते दुर्द्यूतदेविनम् 02072014c स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् 02072015a एकवस्त्रां च पाञ्चालीं पाण्डवान् अभ्यवेक्षतीम् 02072015c हृतस्वान् भ्रष्टचित्तांस् तान् हृतदारान् हृतश्रियः 02072016a विहीनान् सर्वकामेभ्यो दासभाववशं गतान् 02072016c धर्मपाशपरिक्षिप्तान् अशक्तान् इव विक्रमे 02072017a क्रुद्धाम् अमर्षितां कृष्णां दुःखितां कुरुसंसदि 02072017c दुर्योधनश् च कर्णश् च कटुकान्य् अभ्यभाषताम् 02072018a तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी 02072018c अपि शेषं भवेद् अद्य पुत्राणां मम संजय 02072019a भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः 02072019c प्राक्रोशन् भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् 02072020a अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः 02072020c ब्राह्मणाः कुपिताश् चासन् द्रौपद्याः परिकर्षणे 02072021a आसीन् निष्टानको घोरो निर्घातश् च महान् अभूत् 02072021c दिवोल्काश् चापतन् घोरा राहुश् चार्कम् उपाग्रसत् 02072021e अपर्वणि महाघोरं प्रजानां जनयन् भयम् 02072022a तथैव रथशालासु प्रादुरासीद् धुताशनः 02072022c ध्वजाश् च व्यवशीर्यन्त भरतानाम् अभूतये 02072023a दुर्योधनस्याग्निहोत्रे प्राक्रोशन् भैरवं शिवाः 02072023c तास् तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् 02072024a प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय 02072024c कृपश् च सोमदत्तश् च बाह्लीकश् च महारथः 02072025a ततो ऽहम् अब्रुवं तत्र विदुरेण प्रचोदितः 02072025c वरं ददानि कृष्णायै काङ्क्षितं यद् यद् इच्छति 02072026a अवृणोत् तत्र पाञ्चाली पाण्डवान् अमितौजसः 02072026c सरथान् सधनुष्कांश् चाप्य् अनुज्ञासिषम् अप्य् अहम् 02072027a अथाब्रवीन् महाप्राज्ञो विदुरः सर्वधर्मवित् 02072027c एतदन्ताः स्थ भरता यद् वः कृष्णा सभां गता 02072028a एषा पाञ्चालराजस्य सुतैषा श्रीर् अनुत्तमा 02072028c पाञ्चाली पाण्डवान् एतान् दैवसृष्टोपसर्पति 02072029a तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ऽत्यमर्षणाः 02072029c वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः 02072030a तेन सत्याभिसंधेन वासुदेवेन रक्षिताः 02072030c आगमिष्यति बीभत्सुः पाञ्चालैर् अभिरक्षितः 02072031a तेषां मध्ये महेष्वासो भीमसेनो महाबलः 02072031c आगमिष्यति धुन्वानो गदां दण्डम् इवान्तकः 02072032a ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः 02072032c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 02072033a तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः 02072033c कुरुभ्यो हि सदा मन्ये पाण्डवाञ् शक्तिमत्तरान् 02072034a तथा हि बलवान् राजा जरासंधो महाद्युतिः 02072034c बाहुप्रहरणेनैव भीमेन निहतो युधि 02072035a तस्य ते शम एवास्तु पाण्डवैर् भरतर्षभ 02072035c उभयोः पक्षयोर् युक्तं क्रियताम् अविशङ्कया 02072036a एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः 02072036c उक्तवान् न गृहीतं च मया पुत्रहितेप्सया