% Mahābhārata: supplementary passages - Mahāprasthānikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 17, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 17*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 17*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Of the MSS. which om. the introductroy mantra, % K2 begins with śrīgaṇeśāya namaḥ | 17*0002_01 * * * * * * * satyavatīhr̥dayanandano vyāsaḥ 17*0002_02 yasyāsyakamalagalitaṁ vāṅmadhupuṇyaṁ jagat pibati % 17.1.11 % After 11, % K2-5 Dn D2-4.7 T2.3 ins.: 17*0003_01 dvaipāyanaṁ nāradaṁ ca mārkaṇḍeyaṁ tapodhanam 17*0003_02 bhāradvājaṁ yājñavalkyaṁ harim uddiśya yatnavān 17*0003_03 abhojayat svādu bhojyaṁ kīrtayitvā ca śārṅgiṇam % 17.1.13 % After 13ab, D5.6 T4 G1.2.4 % ins.: 17*0004_01 āhūya bharataśreṣṭha saṁniveśyāsane tadā % 17.1.17 % After 17, D5.6 % S ins.: 17*0005_01 vartamāne vivāde tu vāstuvikrayaṇaṁ prati 17*0005_02 dhanecchā yugapat prāptā kṣetrataḥ svāmibhūbhr̥tām 17*0005_03 prāptaṁ kaliyugaṁ jñātvā sahadevo hasann iva 17*0005_04 rājñas tu kathayām āsa dharmo naṣṭas tu bhārata 17*0005_05 rājā ca durmanā rājan paryāptaṁ jīvitaṁ mama % M1 cont.: 17*0006_01 iti cintya gate rājan govinde dharmadhāraṇe % 17.1.40 % After 40, K2.3 D4.7 T2.3 ins.: 17*0007_01 yathā ghanasya gagane śabdo bhavati bhārata 17*0007_02 salile kṣipyamāṇasya gāṇḍīvasya tathā hy abhūt % 17.1.42 % For 42, T1 subst.: 17*0008_01 jagmur bharataśārdūla tīreṇa lavaṇāmbhasaḥ 17*0008_02 tataḥ punaḥ samāvr̥ttā jagmur dakṣiṇapaścimām % 17.1.43 % After % 43, K2.4 D3.4 T3 ins.: 17*0009_01 haripādāṅkavinyāsatīrthīkr̥tamahābhuvam 17*0009_02 manobhiḥ pūjayantaś ca janārdanam aninditāḥ % 17.2.1 % After 1ab, K2.3 ins.: 17*0010_01 tatas te brāhmaṇīṁ snātvā dr̥ṣṭvā devaṁ jale sthitam 17*0010_02 madhyamāṁśaṁ śivaṁ gatvā dr̥ṣṭvā rudraṁ mahābalam 17*0010_03 prayāgapañcake snātvā gatvā himagiriṁ śubham 17*0010_04 īśānaṁ tu namaskr̥tya snātvā haṁsodake śubhe 17*0010_05 devadevaṁ tu kedāraṁ dr̥ṣṭvā spr̥ṣṭvā prayatnataḥ 17*0010_06 piṇḍaṁ dattvā vidhānena pitr̥̄n devāṁś ca tarpya vai 17*0010_07 udakaṁ vidhivat pītvā tato nandāṁ jagāma vai 17*0010_08 mahāpanthānam āvr̥tya himavantaṁ jagāma ha % 17.2.10 % After the ref., G3 ins.: 17*0011_01 sahadevo ’pi dharmātmā sarvabuddhimatāṁ varaḥ % After 10ab, % K3 ins.: 17*0012_01 kālatrayavidaś cāpi na me guhyaṁ prakāśitam 17*0012_02 saṁpratijñāgataś cāhaṁ nākariṣyaṁ janakṣayam % 17.3.11 % After 11, N (D6 om.) T3 % ins.: 17*0013_01 bhītaṁ bhaktaṁ nānyad astīti cārtaṁ 17*0013_02 prāptaṁ kṣīṇaṁ rakṣaṇe prāṇalipsum 17*0013_03 prāṇatyāgād apy ahaṁ nota moktuṁ 17*0013_04 yateyaṁ vai nityam etad vrataṁ me % 17.3.27 % After 27, K2.3 D2 % T2.3 ins.: 17*0014_01 tejāṁsi yāni dr̥ṣṭāni bhūmiṣṭhena tvayā vibho 17*0014_02 veśmāni karmadevānāṁ paśyāmūni sahasraśaḥ