% Mahābhārata: supplementary passages - Mausalaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 16, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 16*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 16*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 16.1.6 % For 6cd, D5.6 T2.4 G1.2 M1 % subst.: 16*0002_01 dr̥śyante jagato nāthe divam āroḍhum icchati % After 6, D5.6 T2-4 G1.2 ins.: 16*0003_01 yasya prasādād dharmo ’yaṁ kr̥te yadvat kalāv api 16*0003_02 pāṇḍavās tu mahābhāgā yuktās tu yaśasānaghāḥ % 16.2.1 % After 1, % T1.3 G3 M5 ins.: 16*0004_01 etad bhavantaṁ pr̥cchāmi saṁmānyābhipraṇamya ca % 16.2.15 % After 15ab, K B1-5 Dn D1-4.5 (marg.).7-9 T3 % ins.: 16*0005_01 yena vr̥ṣṇyandhakakule puruṣā bhasmasāt kr̥tāḥ % 16.2.17 % For 17ab, K4 B D (except % D6) T3 subst.: 16*0006_01 tac cūrṇaṁ sāgare cāpi prākṣipan puruṣā nr̥pa % After 17ab, M4 ins.: 16*0007_01 jajñe sāve[va?]rakāś cūrṇaṁ prakl̥ptaṁ tair mahodadhau % After 17, K % (K2 after 16) B Dn D1-4.5 (marg.).7-9 T2.3 ins.: 16*0008_01 janārdanasya rāmasya babhroś caiva mahātmanaḥ % 16.3.2 % For 2ab, K4 subst.: 16*0009_01 karaṭo muṇḍaḥ puruṣaḥ kr̥ṣṇapiṅgalalocanaḥ % After 2ab, K3.5 ins.: 16*0010_01 samūhini mahāketur japāpuṣpāvataṁsakaḥ 16*0010_02 kr̥kalāsavāhanagaḥ kākapakṣavibhūṣaṇaḥ % After 2, N (except D6) T2.3 ins.: 16*0011_01 tam aghnanta maheṣvāsāḥ śaraiḥ śatasahasraśaḥ 16*0011_02 na cāśakyata veddhuṁ sa sarvabhūtātyayas tadā % 16.3.4 % After % 4ab, N (except D5.6) T3 ins.: 16*0012_01 keśā nakhāś ca suptānām adyante mūṣakair niśi % 16.3.13 % After % 13ab, T1 ins.: 16*0013_01 aśrūyanta śunāṁ śabdāḥ sarvataḥ karṇavedhakāḥ % 16.3.20 % After 20, K3 ins.: 16*0014_01 puṇyadānapradāc cāpi śāntimohāc ca kevalāt 16*0014_02 puṇyakarmaprayogāc ca nānyac chreyo bhaved iti % 16.4.1 % After 1, N (except % D4) T2.3 ins.: 16*0015_01 agnihotraniketeṣu vāstumadhyeṣu veśmasu 16*0015_02 vr̥ṣṇyandhakān akhādanta svapne gr̥dhrā bhayānakāḥ % K3.5 cont.: 16*0016_01 kurvanto bhīṣaṇān nādān karālāś cāpy asaṁgatāḥ 16*0016_02 tathā dviśiraso raudrāś caturbāhava eva ca 16*0016_03 strīṇāṁ garbheṣu jāyante rākṣasā guhyakās tathā % 16.4.5 % After 5, D5.6 T2.4 G1.2 ins.: 16*0017_01 bhagavaddarśanasparśasnehair vitatabhoginām 16*0017_02 divaḥ praveśanārthaṁ te vimānair divam āyayuḥ % 16.4.17 % For 17cd, % D5.6 T1.2.4 G1.2.5 M subst.: 16*0018_01 na tan mr̥ṣyati hārdikyo yad avocat tadā ruṣā % 16.4.33 % After 33ab, K3.4 B D (except D5.6) T2.3 ins.: 16*0019_01 vyāyacchamānau tau vīrau bāhudraviṇaśālinau % 16.5.12 % For 12cd, % K1 subst.: 16*0021_01 śveto yayau cāpi mahānubhāvo 16*0021_02 mahārṇavaṁ yena tam īkṣamāṇaḥ % 16.5.13 % After 13ab, D5.6 T G1-3.5 M ins.: 16*0022_01 saṁdr̥śya taṁ sāgarāntaṁ viśantaṁ % 16.5.15 % For 15ef, K3 % subst.: 16*0023_01 samāgatās te naradevarūpair 16*0023_02 anandanta pūjayaṁś cādyadevam % After 15, D5.6 T1.2.4 G1-3.5 M1-4 ins.: 16*0024_01 saṁkarṣaṇaṁ bhūdharaṁ śuddhabuddhim % 16.5.17 % D5.6 T2.4 G1.2 ins. % after 17: T3 after 18ab: 16*0025_01 kulastrīṇāṁ suvratānāṁ gavāṁ ca 16*0025_02 dvijendrāṇāṁ balam ādāya dharme 16*0025_03 yonir devānāṁ varado brahmadevo 16*0025_04 govindākhyo vāsudevo ’tha nityaḥ % 16.5.18 % After 18, Dn D2.5.6.9 T G1-3.5 M ins.: 16*0026_01 yathā ca lokasthitipālanārthaṁ 16*0026_02 durvāsavākyapratipālanārtham 16*0026_03 devo ’pi saṁdehavimokṣahetor 16*0026_04 nimittam aicchat sakalārthatattvavit % 16.5.20 % For 20abcd, K1.2.5 D5.6 % T1.2.4 G1-3.5 M subst.: 16*0027_01 kr̥ṣṇaṁ śayānaṁ sa vikr̥ṣya bāṇaṁ 16*0027_02 vivyādha pāde mr̥gaśaṅkayā jarā % 16.5.21 % After 21abc, D5.6 T2.4 G1.2 ins.: 16*0028_01 tathānutāpāt karmaṇo janmanaś ca 16*0028_02 dr̥ṣṭvā tathā devam anantavīryaṁ 16*0028_03 devaiḥ svargaṁ prāpitas tyaktadehaḥ 16*0028_04 gaṇair munīnāṁ pūjitas tatra kr̥ṣṇaḥ % For 21cd, K1-3.5 T1 G3.5 M subst.: 16*0029_01 āśvāsayām āsa tataś ca kr̥ṣṇa 16*0029_02 ūrdhvaṁ gacchan vyāpya lokān svalakṣmyā % After 21, K3 ins.: 16*0030_01 taṁ yogayuktyā sahasā hi lakṣya % 16.5.22 % After 22, G3 ins.: 16*0031_01 gandharvamukhyā uragāś caiva sarve 16*0031_02 pratuṣṭuvus tatra varāpsarobhiḥ % 16.5.24 % For 24ab, K1-3.5 D5.6 T1.2.4 G1-3.5 % M2-5 subst.: 16*0032_01 tataḥ sameto madhusūdanas tair 16*0032_02 devaiḥ sarvair r̥ṣibhiś cāraṇaiś ca % 16.5.25 % After 25ab, B6 ins.: 16*0033_01 śivabrahmādyair lokapālaiḥ sametya 16*0033_02 saṁstūyamānaḥ surasiddhasaṁghaiḥ % 16.6.5 % For 5cd, D1 subst.: 16*0034_01 arjunaṁ tāḥ sma nāthaṁ ca dr̥ṣṭvānāthaṁ vicukruśuḥ % 16.7.2 % After 2, N (except D5.6; K3 % after 2ab) T2.3 ins.: 16*0035_01 tasya mūrdhānam āghrātum iyeṣānakadundubhiḥ 16*0035_02 svasrīyasya mahābāhur na śaśāka ca śatruhan % 16.7.11 % K % B1-5 D (except D5.6) T2.3 ins. after 11: B6 % after 9ab: 16*0036_01 tvaṁ hi taṁ nāradaś caiva munayaś ca sanātanam 16*0036_02 govindaṁ paramaṁ devam abhijānīdhvam acyutam 16*0036_03 pratyapaśyac ca sa vibhur jñātikṣayam adhokṣajaḥ 16*0036_04 upaprekṣitavān nityaṁ svayaṁ sa mama putrakaḥ 16*0036_05 gāndhāryā vacanaṁ yat tad r̥ṣīṇāṁ ca paraṁtapa 16*0036_06 tan nūnam anyathā kartuṁ naicchat sa jagataḥ prabhuḥ 16*0036_07 pratyakṣaṁ bhavataś cāpi tava pautraḥ paraṁtapa 16*0036_08 aśvatthāmnā hataś cāpi jīvitas tasya tejasā 16*0036_09 imāṁs tu naicchat svāñ jñātīn rakṣituṁ sa sakhā tava % 16.7.15 % After 15ab, G2 ins.: 16*0037_01 yathā jīvaṁ paraṁ brahma mahāvākyasya niścayāt % 16.7.22 % After 22ab, % T1 ins.: 16*0038_01 prāpya vr̥ṣṇipravīreṇa yadubhiś caiva pālitaḥ 16*0038_02 tair hīnāṁ pr̥thivīṁ draṣṭuṁ na ca śakṣyāmi phalguna % 16.8.30 % After 30, D5.6 T2-4 G1.2 % M1 ins.: 16*0039_01 tato bhagavato dehaṁ dr̥ṣṭvā śiṣyaḥ pralapya ca 16*0039_02 smr̥tvā tad vacanaṁ sarvaṁ mohaśokopabr̥ṁhitam % 16.8.31 % After % 31, M1 ins.: 16*0040_01 aṣṭau mahiṣyaḥ kr̥ṣṇasya rukmiṇīpramukhā nr̥pa 16*0040_02 revatī ca mahābhāgā viviśur jātavedasam 16*0040_03 tayoḥ śarīre saṁśliṣya tatsaṅgāhlādaśītaḷe % 16.8.40 % K B1-5 D (except D6) ins. after 40: % B6 after 37: 16*0041_01 yad yad dhi puruṣavyāghro bhūmes tasyā vyamuñcata 16*0041_02 tat tat saṁplāvayām āsa salilena sa sāgaraḥ % K3.5 cont.: 16*0042_01 abravīc ca tadā sarvān prāṇinas tatra sāgaraḥ 16*0042_02 tyaktvā suvarṇanicayān ratnāni vividhāni ca 16*0042_03 bhājanāni ca haimāni raupyāṇi vividhāni ca 16*0042_04 parityajyeha saṁyātam abhedyaṁ dravyasattamam 16*0042_05 saveśmakā purī ceyaṁ hareḥ pālyā mayādhunā 16*0042_06 punar yatrāvatāraś ca bhaviṣyati kr̥te yuge 16*0042_07 kośādhyakṣo ’smy ahaṁ tasya tasyaitāny api no dhanam % 16.8.46 % After 46ab, % M4 ins.: 16*0043_01 hatvā garvaṁ samārūḍho bhīṣmakarṇajayadrathān 16*0043_02 yaṣṭihastān avekṣyāsmān avajānāti durmatiḥ % After 46, M1 ins.: 16*0044_01 bhīṣmadroṇamukhān hatvā nivātakavacān api 16*0044_02 jitvā śakraṁ ca rudraṁ ca so ’smān adyāvamanyate % 16.8.52 % After 52ab, B2.3 ins.: 16*0045_01 ākroṣṭuṁ nāśakaj jiṣṇuḥ sarvaprāṇaiś ca bhārata % 16.8.53 % After % 53a, M1 ins.: 16*0046_01 tac cābhūc chithilaṁ punaḥ 16*0046_02 tvagbhedaṁ na śarāś cakrur astā gāṇḍīvadhanvanā % 16.8.66 % D5.6 T2.4 G1.2 M1 subst. for 66ab, while M4 ins. % after 66ab: 16*0047_01 yudhiṣṭhirasyānumate vaṁśakartr̥kumārakān % 16.8.67 % After 67ab, D5.6 % T2-4 G1.2 ins.: 16*0048_01 dagdhe ’tra khāṇḍavāraṇye rājye taṁ saṁnyaveśayat % 16.8.70 % After 70, K3.5 ins.: 16*0049_01 sarasvatīṁ praviviśus tathānyāḥ śuddhacetasaḥ % 16.8.72 % After 72, K3.5 Dn2 D9 ins.: 16*0050_01 phalamūlādibhojinyo haridhyānaikatatparāḥ 16*0050_02 himavantam atikramya kalāpagrāmam āviśan % 16.9.4 % After 4, % K3.5 Dn D2-5.8.9 T3 (marg.) G1 ins.: 16*0051_01 nakhakeśadaśākumbhavāriṇā kiṁ samukṣitaḥ % On the other hand, G2 ins.: 16*0052_01 paricārakeṣu yaḥ kaś cit tiṣṭhann eva vinidritaḥ 16*0052_02 patitas tavopariṣadād gata ...................... 16*0052_03 sarvopaniṣadām arthaṁ yo brūte sa mahāguruḥ 16*0052_04 tena saṁpūjitaṁ liṅgam uddiśya prativāsaram 16*0052_05 niṣkadāne namaskāre niyame kena vighnitaḥ 16*0052_06 ahany ahani vedāntaśravaṇaṁ ghaṭikādvayam % 16.9.6 % After 6, M4 ins.: 16*0053=00 vaiśaṁpāyanaḥ 16*0053_01 tataḥ pārtho viniḥśvasya śrūyatāṁ bhagavan iti 16*0053_02 proktvā yathāvad ācaṣṭe vyāsāyātmaparābhavam % 16.9.7 % After 7, D5.6 T2.4 G1.2 M1 % ins.: 16*0054_01 tad anusmr̥tya saṁmohaṁ sadā śokaṁ mahāmate 16*0054_02 prayāmi sarvadā mahyaṁ mumūrṣā copajāyate 16*0054_03 tvadvākyasparśanālokasukhaṁ cāmr̥tasaṁnibham 16*0054_04 saṁsmr̥tya devadevasya pramuhyāmi mahātmanaḥ % On the other hand, M4 ins. after 7: 16*0055_01 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ 16*0055_02 yatprabhāveṇa nirdagdhāḥ sa kr̥ṣṇas tyaktavān bhuvam % 16.9.18 % After 18, K3.5 % ins.: 16*0056_01 tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ 16*0056_02 sarvam ekapade bhraṣṭaṁ dānam aśrotriye yathā % 16.9.22 % After 22, D5.6 T G1-3 % ins.: 16*0057_01 devakīnandanaṁ devaṁ vāsudevam ajaṁ prabhum % 16.9.25 % After the ref., D5.6 T2-4 G1.2 ins.: 16*0058_01 devāṁśā devadevena saṁbhūtās te gatāḥ saha 16*0058_02 dharmavyavasthārakṣārthaṁ devena samupekṣitāḥ % 16.9.27 % After % 27, D5.6 T2-4 G1.2 M1.4 ins.: 16*0059_01 striyaś ca tāḥ purā śaptāḥ prahāsakupitena vai 16*0059_02 aṣṭāvakreṇa muninā tadarthaṁ tvadbalakṣayaḥ % 16.9.32 % After % 32, M4 ins.: 16*0060_01 tvayaikena hatāḥ pūrvaṁ bhīṣmakarṇādayo nr̥pāḥ 16*0060_02 te mām arjuna kālotthakarmaṇābhibhavo na saḥ 16*0060_03 tvayā yat kauravā dhvastā yadābhīrair bhavāñ jitaḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 16, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % T G1-3.5 M ins. after 16.5.25: D5.6 after 15. % 5.25abc: 16_001_0001 namo namas te bhagavañ śārṅgadhanvan 16_001_0002 dharmasthityā prādurāsīr dharāyām 16_001_0003 kaṁsākhyādīn devaśatrūṁś ca sarvān 16_001_0004 hatvā bhūmiḥ sthāpitā bhārataptā 16_001_0005 divyaṁ sthānam ajaraṁ cāprameyaṁ 16_001_0006 durvijñeyaṁ cāgamair gamyam agryam 16_001_0007 gaccha prabho rakṣa cārtiṁ prapannān 16_001_0008 kalpe kalpe jāyamāna svamūrtyā 16_001_0009 ity evam uktvā devasaṁgho ’nugamya 16_001_0010 śriyā yuktaṁ puṣpavr̥ṣṭyā vavarṣa 16_001_0011 vāṇī hy āsīt saṁśritā rūpiṇī sā 16_001_0012 bhānor madhye praviśa tvaṁ tu rājan 16_001_0013 bhujaiś caturbhiḥ samupetaṁ mamedaṁ 16_001_0014 rūpaṁ viśiṣṭaṁ divi saṁsthitaṁ ca 16_001_0015 bhūmau gataṁ pūjayatāprameyaṁ 16_001_0016 sadā hi tasmin nivasāmi devāḥ 16_001_0017 devā nivr̥ttās tat padaṁ nāpnuvanto 16_001_0018 buddhyā devaṁ saṁsmarantaḥ pratītāḥ 16_001_0019 brahmādyās te tadguṇān kīrtayantaḥ 16_001_0020 śubhām̐l lokān svān prapeduḥ surendrāḥ