% Mahābhārata: supplementary passages - Āśramavāsikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 15, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 15*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 15*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Before the introductory mantra, ... % K4 [ins.] 15*0002_01 jayati parāśarasūnuḥ satyavatīhr̥dayanandano vyāsaḥ 15*0002_02 yasyāsyakamalagalitaṁ vāṅmayam amr̥taṁ jagat pibati % Of the MSS. which om. the introductory mantra, ... % D5 [begins] with 15*0003_01 kastūrinikarākāraṁ vastūtīkr̥tarakṣaṇam (sic) 15*0003_02 astu bhūr dadhidugdhābhyām astu muktyaiva muktaye % 15.1.7 % After % 7, K3 ins.: 15*0004_01 rājann etāni sarvāṇi sa ca tān anvavartata % while, G2 ins. after 7: 15*0005_01 tathāvidhāṁś ca tān dr̥ṣṭvā dhr̥tarāṣṭro ’bhyanandata % 15.1.22 % After 22ab, K4 % (marg. sec. m.) B Dn D1-3.7.9 ins.: 15*0006_01 etāś cānyāś ca bahvyo vai yoṣito bharatarṣabha % 15.4.3 % D4.6.8 T2 G1.2.5 M1-3 subst. for 3: D5 T3 G3.4 % (last two second time) ins. after 3: 15*0007_01 kauravaś caiva bhīmaś ca hr̥dānyonyam amr̥ṣyatām 15*0007_02 dhyāyantau ślakṣṇayā vācā anyonyām abhitiṣṭhatām % 15.4.4 % After 4, % K ins.: 15*0008_01 saṁvatsarāṇy athaivaṁ te vr̥ttavantaś ca kāni cit % while K4 (marg.; partly corrupt) B Dn D1-3.7.9 % ins. after 4: 15*0009_01 smaran durmantritaṁ tasya vr̥ttāny apy asya kāni cit % On the other hand, D4-6.8 S ins. after 4: 15*0010_01 asakr̥c cāpy uvācedaṁ hatās te mandacetasaḥ % 15.4.7 % For 7cd, D4-6.8 T2.4 G2-4 % subst.: 15*0011_01 asakr̥c cāpy uvācedaṁ hatās te mandacetasaḥ % 15.4.8 % K1. % 3-5 B1.3.6 D9 T3.4 G2-5 M2-5 ins. after 8: D1.4 % 6.8 T2 M1 subst. for 8: 15*0012_01 imau pīnau suvr̥ttau me nāgarājakaropamau 15*0012_02 yāv āsādya raṇe mūḍhā dhārtarāṣṭrāḥ kṣayaṁ gatāḥ % 15.4.10 % For % 10cd, D4.6.8 T2.3 G2 M2 subst.: 15*0013_01 śrutvā nirvedam āpede bhīmavāgbāṇacoditaḥ % 15.4.11 % After 11, K3-5 D3 G1 ins.: 15*0014_01 kuntyāḥ saparyāṁ saṁvīkṣya śāpe nāsyākaron matim % 15.4.12 % D4. % 6.8 subst. for 12: D5 T2.3 G2.4 M3 ins. after 12: 15*0015_01 sukhāsaktaṁ kr̥cchraparaṁ jñātvā caiva yudhiṣṭhiram 15*0015_02 tapoyogāt tapas taptuṁ manaś cakre mahāmatiḥ % 15.4.15 % After 15, K3 % ins.: 15*0016_01 sa bhīmavākyāgnividīpitāṅgo 15*0016_02 nirviṇṇacetā nr̥patiḥ saśokaḥ 15*0016_03 sapaurabhr̥tyaṁ janam ānināya 15*0016_04 vanaṁ yiyāsur vacanaṁ babhāṣe % 15.5.1 % After the ref. % D6 ins.: 15*0017_01 vartamāneṣu sadvr̥ttiṁ pāṇḍaveṣu mahātmasu 15*0017_02 prītimānam abhavad rājā kuntīputro yudhiṣṭhiraḥ % 15.5.7 % After % 7, M (except M3) ins. (cf. 5.122.60-61): 15*0018_01 tasya trailokyanāthasya samupetyābhiyācataḥ 15*0018_02 akr̥tvā vacanaṁ paścāt tapsyāmy adya sudurmatiḥ % 15.5.13 % For 13ab, B2-4 Dn D1.2.7.9 % subst.: 15*0019_01 hataṁ śataṁ tu putrāṇāṁ yayor yuddhe ’palāyinām % 15.6.1 % K5 om. 1 (cf. v.l. 15.5.12). Before the % ref., K4 ins.: 15*0021=00 vaiśaṁpāyanaḥ 15*0021_01 tarasā manasā dhyātvā gamanaṁ sa vanaṁ prati 15*0021_02 tasya rājñas tadā rājā provācedaṁ vacaḥ śubham % 15.7.1 % After 1ab, G1 ins.: 15*0022_01 uvāca rājadharmajño dhr̥tarāṣṭraḥ śubhaṁ vacaḥ % 15.8.4 % After 4, D4-6.8 S ins.: 15*0023_01 svastho bhavatv ayaṁ dhīmān vaneṣu madhugandhiṣu % 15.10.1 % After 1, M1 ins.: 15*0024_01 alubdhaiś cāsya vyasanibhiḥ snigdhair ātmasamaiḥ sadā % 15.10.4 % After 4, K3.5 G1 ins.: 15*0025_01 avarodhabhūmau bhr̥tyais tu saha pānaṁ vivarjayet 15*0025_02 ākrośanty anumattās te kalatraṁ cāpi gr̥hṇate 15*0025_03 jighāṁsanty api śastreṇa naṣṭāḥ krīḍanti cotkaṭāḥ 15*0025_04 nānākṣepā vyāharanti gamyāgamyaṁ na jānate 15*0025_05 atipānena rājāpi sarvakośaṁ vināśayet 15*0025_06 vitared gāyakebhyaś ca pradhānadravyasaṁcayam 15*0025_07 buddhvemān pānadoṣāṁs tu pibed ekaḥ svajāyayā 15*0025_08 yuktyā prakāśaṁ matimān svavīryasyābhivr̥ddhaye % 15.10.8 % After 8cd, K3-5 G1 ins.: 15*0026_01 na vr̥thā vyavatiṣṭheta pārihāryādibhūṣaṇam 15*0026_02 prayojyaṁ sarvadeveha māṅgalyaṁ pāpanāśanam % 15.11.7 % After 7e, K4 B % Dn D1-3.7.9 ins.: 15*0027_01 svapakṣaś caiva durbalaḥ 15*0027_02 sārdhaṁ vidvāṁs tadā kṣīṇaḥ % 15.13.9 % After 9, K1.2 ins.: 15*0028_01 dhr̥tarāṣṭraḥ sa tān sarvān pretakāryārtham abravīt % while, K3-5 ins. after 9: 15*0029_01 āpr̥ṣṭvā gantum icchāmi vanaṁ subalanandini % 15.13.11 % B3 % Dn D1-3.7 ins. after 11: B1.2.4.5 D9 after 11cd: 15*0030_01 tān āgatān abhiprekṣya samastaṁ ca suhr̥jjanam % 15.14.1 % For 1ef, T1 subst.: 15*0031_01 anantaraṁ sa pāṇḍuś ca pālayām āsa medinīm % 15.14.2 % D4.6.8 T2.3 G1.5 M1-3 % ins. after 2: D5 T4 G2-4 M4.5 after 3: T1 after % 1: 15*0032_01 anantaraṁ hi pitaram anujāto yudhiṣṭhiraḥ 15*0032_02 nātra kiṁ cin mr̥ṣā jātu bhaviteti matir mama % 15.14.5 % D4-6.8 T2-4 G % M ins. after 5: T1 after 5ab: 15*0033_01 ghātitāḥ kuravo yac ca pr̥thivī ca vināśitā % 15.14.11 % After 11, D4-6.8 % S ins.: 15*0034_01 caturṇāṁ lokapālānāṁ madhye viparivartate % 15.14.12 % After 12ab, D4-6.8 S ins.: 15*0035_01 evam eṣa mahābāhur bhīmārjunayamair vr̥taḥ % 15.14.17 % For % 17ab, K3 subst.: 15*0036_01 ity evaṁ bruvatas tasya dhr̥tarāṣṭrasya dhīmataḥ % 15.15.16 % After 16, D4-6.8 T2-4 G1.2 M ins.: 15*0037_01 priyāṇi kurvan sarveṣām anuvr̥ttyartham udyataḥ % 15.16.8 % For 8ab, B Dn D1-3.7.9 subst.: 15*0038_01 na sa rājñāṁ vadhe sūnuḥ kāraṇaṁ te mahātmanām % 15.16.12 % After 12ab, K3 ins.: 15*0039_01 tad eva puṇyaṁ dharme ca dharme ca paramāṁ gatim % For 12cd, D4-6.8 S % subst.: 15*0040_01 veda dharmaṁ mahābāho laukyaṁ vaidikam eva ca % 15.16.13 % For 13ab, B1.2 (first time).3-6 % Dn D1-3.7.9 (first time) subst.: 15*0041_01 dr̥ṣṭipradānam api te pāṇḍavān prati no vr̥thā % 15.16.27 % For 27cd, D4-6.8 S subst.: 15*0042_01 āgatāyāṁ ca śarvaryāṁ sukhaṁ śete narādhipaḥ % 15.18.2 % After 2, K3 Dn D2.7 ins.: 15*0043_01 iti tasya vacaḥ śrutvā phalgunasya mahātmanaḥ 15*0043_02 viduraṁ prāha dharmātmā kuntīputro yudhiṣṭhiraḥ % 15.19.4 % After 4, D3 ins.: 15*0044_01 nakulaḥ sahadevaś ca tad anujñātavān vibho % 15.19.15 % After 15, K3 ins.: 15*0045_01 itīdam ukto vidureṇa rājā 15*0045_02 tasyābhinandyātha vaco vicintya 15*0045_03 gantuṁ sa cakre vanam eva vegāt 15*0045_04 tadā manaḥ kārtikapaurṇamāsyām % 15.26.7 % For 7cd, K3.5 D4-6.8 S (M4 om.) subst.: 15*0046_01 vanaṁ viveśa dharmātmā śatacityo mahīpatiḥ % 15.27.8 % After 8, K3.4 ins.: 15*0047_01 mādryā saha mahātmānam indrārdhāsanasaṁsthitam 15*0047_02 yudhiṣṭhirādisatputrakr̥tapuṇyopabr̥ṁhitam % 15.28.2 % For 2cd, D4.6.8 T2 G1.2.5 M1-4 subst.: 15*0048_01 tatra tatra kathā hy āsan dvijānāṁ kauravān prati % 15.28.16 % After 16, K3 ins.: 15*0049_01 te śokavegābhihatā vicetaso 15*0049_02 dine dine taiḥ puravāsibhiḥ saha 15*0049_03 vihāya bhogān pararāṣṭramardanāḥ 15*0049_04 pratyaktakāmās tv avatasthur ādr̥tāḥ % 15.31.12 % D4.6.8 T2.3 ins. after % 12: G5 M2-4 after 11: 15*0050_01 tayos tu pādayo rājan nyapatan hataputrayoḥ % 15.32.10 % After 10, N (B3 % missing) T G1-4 M5 ins.: 15*0051_01 iyaṁ ca jāmbūnadaśuddhagaurī 15*0051_02 pārthasya bhāryā bhujagendrakanyā 15*0051_03 citrāṅgadā caiva narendrakanyā 15*0051_04 yaiṣā savarṇāgryamadhūkapuṣpaiḥ % 15.33.2 % After 2, Dn ins.: 15*0052_01 kaccit te ’pi nirātaṅkā vasanti viṣaye tava % 15.33.7 % K3.4 ins after 7: % K5 after 6: 15*0053_01 sarve te āśramā varṇā dharmasthā ye ca vittamāḥ % 15.33.17 % After 17a, % K ins.: 15*0054_01 dhr̥tarāṣṭrasya dhīmataḥ 15*0054_02 jagāma sa vanaṁ rājā dharmarājo yudhiṣṭhiraḥ 15*0054_03 dr̥śyate viduras tatra % 15.33.18 % After 18ab, % D4.6.8 T2 G1.2 ins.: 15*0055_01 viduras tv eṣa dharmātmā janaṁ dr̥ṣṭvā nivartate % On the other hand, T3 ins. after 18ab: 15*0056_01 tūṣṇīṁ gacchantam ekāgre viduraṁ samudaikṣata % 15.33.31 % After 31, K ins.: 15*0057_01 na dagdhavyo na dagdhavya eṣa rājan mahātapāḥ 15*0057_02 jñānadagdhasya dehasya punardāho na vidyate % 15.33.35 % For % 35ab, G5 M1-4 subst.: 15*0058_01 atha rājābravīd vr̥ddhaḥ kururājo yudhiṣṭhiram % 15.34.14 % After 14, K1 ins.: 15*0059_01 tat sarvaṁ pradadau rājā kuntīputro yudhiṣṭhiraḥ % 15.35.18 % After % 18, G5 M1 ins.: 15*0060_01 pratyakṣaṁ pūjito yena cittasthaś cinmayo hariḥ 15*0060_02 śuddhāśayasya bhaktyā ca saṁbhramārādhitaḥ purā % 15.36.6 % After the ref., D4-6.8 S ins.: 15*0061_01 vanavāsagataṁ rājan dhr̥tarāṣṭraṁ mahīpatim 15*0061_02 yudhiṣṭhiro ’bhyayād draṣṭuṁ sasainyo bhrātr̥bhiḥ saha 15*0061_03 prathame divase caiṣām āpo mūlaṁ phalaṁ tathā 15*0061_04 bhojanaṁ bhūmiśayyā ca tatrāsīd bharatarṣabha % 15.36.19 % For 19cd, % G5 M1-4 subst.: 15*0062_01 prāpto ’smi kuruśārdūla saṁśayacchedanāya vaḥ % 15.36.29 % After the second occurrence of % 29ab, D4-6.8 T G1-4 M5 ins.: 15*0063_01 bhogāṁś ca vividhāṁs tāta iṣṭāpūrtāṁs tathaiva ca % 15.37.3 % After 3, % D4-6.8 S ins.: 15*0064_01 lokāntaragatān putrān ayaṁ kāṅkṣati mānada 15*0064_02 tac cāsya mānasaṁ jñātaṁ bhagavaṁs tapasā tvayā % 15.38.4 % For 4ab, B1.4-6 Dn D1-3.7.9 subst.: 15*0065_01 sa prīto varado me ’bhūt kr̥takr̥tyo mahāmuniḥ % After 4, K1.2 ins.: 15*0066_01 tam ahaṁ bhayasaṁvignā yāce sānunayaṁ dvijam % 15.38.19 % After % 19, M1 ins.: 15*0067_01 sthityarthaṁ tena devena buddhis te parivartitā % 15.39.12 % After 12, % D4-6.8 S ins.: 15*0068_01 taṁ karṇaṁ viddhi kalyāṇi bhāskaraṁ śubhadarśane % 15.39.15 % For % 15cd, D4-6.8 T G1-4 M5 subst.: 15*0069_01 gāṅgeyo vasuvīryeṇa devo mānuṣatāṁ gataḥ % 15.40.5 % After 5, D5 ins.: 15*0070_01 pratīkṣya tasthus te sarve teṣām āgamanaṁ prati % 15.40.14 % For 14cd, D4-6.8 S subst.: 15*0071_01 yad varma yat praharaṇaṁ tena tena sa dr̥śyate % 15.41.4 % After 4, % M1 ins.: 15*0072_01 duryodhano dharmarājam abhivādyāpatad bhuvi 15*0072_02 gāḍhaṁ pariṣvajya suyodhanaṁ taṁ 15*0072_03 sabhrātr̥kaṁ sahitaḥ sodaraiḥ svaiḥ 15*0072_04 karṇaḥ pādāv abhivādya pūrvaṁ 15*0072_05 bhīṣmaṁ ca sarvān abhipūjya tasthau 15*0072_06 dharmarājaṁ samāśliṣya bhīmaṁ ca yamajāv api 15*0072_07 pr̥ṣataṁ sodaraṁ jiṣṇuṁ sugāḍhaṁ pariṣasvaje 15*0072_08 draupadīṁ ca subhadrāṁ ca saubhadro mahiṣīṁ svakām 15*0072_09 samāśvāsya sthito vīraḥ paśyan putraṁ parikṣitam % 15.41.5 % After 5, B1.2.4-6 Dn D1-3.7.9 ins.: 15*0073_01 parasparaṁ samāgamya yodhās te bharatarṣabha % 15.41.10 % After % 10, D4-6.8 S ins. (cf. St. 14-16): 15*0074_01 devalokaṁ gatā ye ca ye ca brahmasado gatāḥ 15*0074_02 ye cāpi vāruṇaṁ lokaṁ ye ca golokam āśritāḥ 15*0074_03 tathā vaivasvataṁ lokaṁ ye ca yakṣān upāgatāḥ 15*0074_04 rākṣasāṁś ca piśācāṁś ca kurūṁś cāpi tathottarān 15*0074_05 vicitrāś ca gati[tī]r anye ye prāptāḥ karmanirbharāḥ 15*0074_06 sarve te tadvayorūpaveṣās tatra samabhyayuḥ % After the prior half, G3 ins.: 15*0075_01 ye ca gāndharvam āśritāḥ % After line 3, G3.4 ins.: 15*0076_01 rājānaḥ puṇyakarmibhiḥ % 15.41.19 % After 19, M1.3 ins.: 15*0077_01 uttarādyāḥ pradāyātha putrān svān anumānya ca 15*0077_02 ta * * bhūriśravaso droṇādīn anumānya ca % 15.41.21 % After 21a, T1 ins.: 15*0078_01 gacchadhvaṁ patibhiḥ sadā 15*0078_02 tatas tāḥ kṣatriyā rājan yā yā vinihateśvarāḥ % 15.41.25 % After % 25, D4-6.8 S ins.: 15*0079_01 te naṣṭabhayasaṁkalpā narā vigatakalmaṣāḥ 15*0079_02 babhūvuḥ pauravāḥ sarve tad dr̥ṣṭvāścaryam uttamam % 15.41.27 % After % 27, K1 B1.2.4-6 Dn D1-3.7.9 ins.: 15*0080_01 sa yaśaḥ prāpnuyāl loke paratra ca śubhāṁ gatim % 15.41.28 % After % 28ab, K1.4 (marg.) B1.2.4-6 Dn D1-3.7.9 ins.: 15*0081_01 sādhvācārā damopetā dānanirdhūtakalmaṣāḥ 15*0081_02 r̥javaḥ śucayaḥ śāntā hiṁsānr̥tavivarjitāḥ % D4 ins. after 28ab: D5.6.8 % S after 28cd: 15*0082_01 punas te darśanaṁ prāptāḥ punaś ca parikīrtitāḥ 15*0082_02 punaḥ punaḥ prayacchanti śr̥ṇvatām abhayaṁ sadā % 15.43.17 % After 17ab, T1 ins.: 15*0084_01 dr̥ṣṭvā ca pitaraṁ vr̥ttaṁ pūjayām āsa taṁ munim 15*0084=01 vaiśaṁpāyana uvāca 15*0084_02 dhr̥tarāṣṭro mahārāja prasādāt tasya vai muneḥ % After 17, D5 ins.: 15*0085_01 parikṣid api tatraiva babhūva ca tirohitaḥ % 15.44.5 % For % 5cd, D4-6.8 S subst.: 15*0086_01 dvaipāyana upāgamya rājānam idam abravīt % 15.44.7 % After 7, M3 % ins.: 15*0087_01 yathāyaṁ vāsudevas tu dhr̥tarāṣṭra balena vai 15*0087_02 jagatpati yathā dharmo loke tiṣṭhan kalāv api 15*0087_03 tatprasādena rājāsau mahān dharmam avāpnuyāt 15*0087_04 tatpādakamalaspr̥ṣṭāṁ kalir neyān mahīm imām % 15.44.23 % After 23ab, % K3 ins.: 15*0088_01 tatkālayuktaṁ tathyaṁ ca buddhimān sa yudhiṣṭhiraḥ % 15.44.28 % After 28ab, M3 ins.: 15*0089_01 śuśrūṣātikr̥śā tvaṁ ca nātaḥ puṇyaṁ paraṁ mama 15*0089=01 kuntī uvāca 15*0089_02 na yuktaṁ tapaso vighnaṁ kartuṁ dīkṣākr̥śā vayam 15*0089_03 antakāle na yuktaṁ hi apatyādiparigraham % 15.44.34 % After 34cd, M5 ins.: 15*0090_01 sa vr̥ddhaṁ prīyate nityaṁ sa ca devaḥ parātmabhūḥ % 15.44.44 % For 44ab, K2-5 subst.: 15*0091_01 ājñāpaya mahābāho sarve tvacchāsanānugāḥ % 15.45.1 % After 1ab, T3 ins.: 15*0092_01 kadā cin nagare nāgasāhvaye ca yadr̥cchayā % 15.45.2 % For 2cd, D1 subst.: 15*0093_01 uvāca vacanaṁ vāgmī praśrayāvanataḥ sudhīḥ % 15.45.3 % After 3, T2 ins.: 15*0094_01 abhivādyābravīd rājan bhrātr̥bhiḥ saha pāṇḍavaḥ % 15.45.6 % For 6, G4 subst.: 15*0095_01 vadanti pitaraṁ jyeṣṭham āsthitaṁ paramaṁ tapaḥ 15*0095_02 taṁ draṣṭuṁ tatra gatvāham āgato nr̥pasattamam % 15.45.12 % For 12ab, D4-6.8 S subst.: 15*0096_01 tatrograṁ tapa āsthāya dhr̥tarāṣṭro mahāmanāḥ % 15.45.41 % After 41, D4-6.8 S (T4 % om.) ins.: 15*0097_01 rurudur duḥkhasaṁtaptā varṇayantaḥ pr̥thāṁ tadā % 15.45.42 % For 42ab, D4-6.8 S (T4 om.) subst.: 15*0098_01 antaḥpureṣu sumahāṁs tato ruditanisvanaḥ % 15.46.12 % After 12, D1.3 ins.: 15*0099_01 dahate mātaraṁ mahyaṁ yasya te gatir īdr̥śī % 15.46.17 % For 17ab, D3 % subst.: 15*0100_01 bhīma māṁ trāhi dāvāgner bhayād ity abhiyācatī % 15.46.20 % After 20, G1.5 M1-4 ins.: 15*0101_01 anyonyaṁ vīkṣya vīkṣyaivaṁ smr̥tvā mātur upaplavam 15*0101_02 sehire na mahīpālā nipetuḥ pr̥thivītale 15*0101_03 punar utthāya cāliṅgya rudanto viṣamasvanāḥ 15*0101_04 nipetuḥ pāṇḍavāḥ śokād dharmarājasya pādayoḥ % 15.47.18 % After 18ab, M1 ins.: 15*0102_01 bahūni caiva ratnāni vāsāṁsi vividhāni ca 15*0102_02 mahārhāṇi vicitrāṇi dadau kauravanandanaḥ % For 18cd, K2.5 subst.: 15*0103_01 saṁkīrtya nāmāni dadau rājan dānāni pārthivaḥ % 15.47.19 % For 19ab, T1 subst.: 15*0104_01 yāvad icchanti viprās tu tāvanti prāpnuyur dvijāḥ % 15.47.21 % After 21, G1.5 M1-4 ins.: 15*0105_01 siktasaṁmārjitapathaṁ patākātoraṇocchritam 15*0105_02 hr̥ṣṭapuṣṭajanākīrṇaṁ puraṁ teṣāṁ praveśane % 15.47.22 % After 22ab, G1.5 M1-4 ins.: 15*0106_01 dhr̥tarāṣṭrasya gāndhāryāḥ kuntyāś cakruś ca saṁghaśaḥ 15*0106_02 gaṅgādvāre śubhe puṇye yathoddiṣṭaṁ mahātmanā % 15.47.24 % After 24, K2.3.5 ins.: 15*0107_01 dvārakāyāṁ tataḥ kr̥ṣṇaṁ vāsudevaṁ janārdanam 15*0107_02 anādinidhanaṁ viṣṇuṁ śaṅkhacakragadādharam 15*0107_03 rahasyakathane yuktaṁ nārāyaṇam anāmayam % 15.47.27 % After 27, D2.7 Cal. ed. % ins.: 15*0108_01 tathāśramavāsike tu parvaṇy api samāhitaḥ 15*0108_02 gandhamālyādiyuktaṁ ca haviṣyaṁ bhojayed dvijān