% Mahābhārata: supplementary passages - Āśvamedhikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 14, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 14*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 14*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Before the introductory mantra, ... % K4 D1 [ins.:] ... 14*0002_01 dvaipāyanoṣṭhapuṭaniḥsr̥tam aprameyaṁ 14*0002_02 puṇyaṁ pavitram atha pāpaharaṁ śivaṁ ca 14*0002_03 yo bhārataṁ samadhigacchati vācyamānaṁ 14*0002_04 kiṁ tasya puṣkarajalair abhiṣecanena % 14.1.1 % Before the ref., ... % G2 [ins.:] 14*0003_01 śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam 14*0003_02 prasannavadanaṁ dhyāyet sarvavighnopaśāntaye % 14.1.15 % After 15ab, S ins.: 14*0004_01 vināśam upayāsyanti tava putrā na saṁśayaḥ % 14.2.3 % After % 3, Ś1 K D (except Dc1) ins.: 14*0005_01 atithīn annapānena kāmair anyair akiṁcanān % 14.2.12 % After 12ab, S % ins.: 14*0006_01 kr̥takr̥tyo bhaviṣyāmi iti me niścitā matiḥ % 14.2.17 % After 17ab, S % ins.: 14*0007_01 yathā vai kāmajāṁ māyāṁ parityaktuṁ tvam arhasi % 14.3.4 % After 4ab, K3.4 % (marg.) D1 ins.: 14*0008_01 pūyante tu narā rājaṁs tasmād yajñāḥ parāyaṇam % 14.3.19 % After 19, K5 D (except Dc1 D1) % ins.: 14*0009_01 kośaś cāpi viśīrṇo ’yaṁ paripūrṇo bhaviṣyati % 14.4.17 % T1 % ins. after 17ab: T2 G3 subst. for 17ab: 14*0010_01 putras tretāyugamukhe ’bhavad āvikṣasaṁjñakaḥ % T1 cont.: 14*0011_01 kāraṁdhama iti khyāto babhūva jagatīpatiḥ % 14.5.9 % Ś1 K1-3 B D ins. after 9ab: K4 after 8cd: K5 % after 9: 14*0012_01 śayanāni ca mukhyāni mahārhāṇi ca sarvaśaḥ % 14.6.22 % After 22, M3 ins.: 14*0013_01 yatra sākṣān mahādevo dehānte parameśvaraḥ 14*0013_02 vyācaṣṭe tārakajñānaṁ jantūnām apavargadam % 14.7.5 % After 5, T1 G2 % ins.: 14*0014_01 yojanīyo ’ham adhunā bhavatā munisattama % 14.7.14 % B % Dc1 Dn1 D2-6 subst. for 14cd: K4 D1 ins. after % 14ab: 14*0015_01 śakreṇa pratiṣiddho ’haṁ maruttaṁ mā sma yājayeḥ % K4 D1 cont.: 14*0016_01 na māṁ rocayate rājyam ayājyaṁ mām amānuṣam % 14.8.6 % After 6ab, M3 ins.: 14*0017_01 brahmādayaś ca maruto munayo ’dhyātmacintakāḥ % 14.8.11 % After 11, S ins.: 14*0018_01 tatra gatvā tvam anvāsya mahāyogeśvaraṁ śivam 14*0018_02 kuru praṇāmaṁ rājarṣe bhaktyā paramayā yutaḥ % 14.8.12 % After 12ab, T G ins.: 14*0019_01 ebhis tvaṁ nāmabhir devaṁ sarvavidyādhipaṁ stuhi % 14.8.15 % After 15, K2.4 B2-4 Dc1 D1 ins.: 14*0020_01 bahurūpāya śarvāya priyāya priyavāsase % 14.8.18 % B1.2 D2-6 ins. after 18: Ś1 K1 after 18ab: K3.5 % after 17: K4 D1 after 19: 14*0021_01 lelihānāya gotrāya siddhamantrāya vr̥ṣṇaye % 14.8.21 % Dn1 % D5.6 ins. after 21: B1.4 Dc1 D2.3 (B1 D2.3 % repeating after 24) ins. after 21ab: B2 (repeating % after 24) ins. after 20ab: B5 D4 after 24: 14*0022_01 vilohitāya dīptāya dīptākṣāya mahaujase % 14.8.28 % After 28ab, B ins.: 14*0023_01 anantaṁ śāśvataṁ devaṁ triśr̥ṅgaṁ vr̥ṣabhekṣaṇam % 14.8.30 % T G M1.2.4 ins. after 30: % M3 after 30ab: 14*0024_01 virocamānaṁ vapuṣā divyābharaṇabhūṣitam 14*0024_02 anādyantam ajaṁ śaṁbhuṁ sarvavyāpinam īśvaram 14*0024_03 nistraiguṇyaṁ nirudvegaṁ nirmalaṁ nidhim ojasām 14*0024_04 praṇamya prāñjaliḥ śarvaṁ prayāmi śaraṇaṁ haram 14*0024_05 sāmānyaṁ niścalaṁ nityam akāraṇam alepanam 14*0024_06 adhyātmavedam āsādya prayāmi śaraṇaṁ muhuḥ 14*0024_07 yasya nityaṁ viduḥ sthānaṁ mokṣam adhyātmacintakāḥ 14*0024_08 yoginas tattvamārgasthāḥ kaivalyaṁ padam akṣaram 14*0024_09 yaṁ viduḥ saṅganirmuktāḥ sāmānyaṁ samadarśinaḥ 14*0024_10 taṁ prapadye jagadyonim ayoniṁ nirguṇātmakam 14*0024_11 asr̥jad yas tu bhūtādīn sapta lokān sanātanān 14*0024_12 sthitaḥ satyopari sthāṇus taṁ prapadye sanātanam 14*0024_13 bhaktānāṁ sulabhaṁ taṁ hi durlabhaṁ dūrapātinām 14*0024_14 adūrastham ajaṁ devaṁ prakr̥teḥ parataḥ sthitam 14*0024_15 namāmi sarvalokasthaṁ vrajāmi śaraṇaṁ śivam % 14.8.31 % After % 31cd, S ins.: 14*0025_01 labhante gāṇapatyaṁ ca tadekāgrā hi mānavāḥ 14*0025_02 kiṁ punaḥ svarṇabhāṇḍāni tasmāt tvaṁ gaccha mā ciram 14*0025_03 mahattaraṁ hi te lābhaṁ hastyaśvoṣṭrādibhiḥ saha % 14.8.32 % After 32ab, S ins.: 14*0026_01 gaṅgādharaṁ namaskr̥tya labdhavān dhanam uttamam 14*0026_02 kubera iva tat prāpya mahādevaprasādataḥ % After % 32, S ins.: 14*0027_01 śālāś ca sarvasaṁbhārān kratoḥ saṁvartaśāsanāt % 14.10.4 % After 4, T G ins.: 14*0028_01 br̥haspatiṁ yājayituṁ na cecched 14*0028_02 vajraṁ tasmai prahariṣyāmi ghoram % 14.12.3 % After 3, M3 ins.: 14*0029_01 ubhābhyāṁ badhyate vāyur vidhānam idam ucyate % 14.12.5 % After 5ab, M3 ins.: 14*0030_01 ubhābhyāṁ vadhyate moho vidhānam idam ucyate % 14.13.9 % After 9ab, % Ś1 K D (except Dc1) ins.: 14*0031_01 sarve kāmā manaso ’ṅgāt prasūtā 14*0031_02 yān paṇḍitaḥ saṁharate vicintya 14*0031_03 bhūyo bhūyo janmano ’bhyāsayogād 14*0031_04 yogī yogaṁ sāramārgaṁ vicintya % 14.14.9 % After % 9ab, B1.2.5 ins.: 14*0032_01 tathā vidhatsva viprarṣe tvayyāyattaḥ sa me kratuḥ % 14.15.6 % After 6, K4 ins.: 14*0033_01 kathayām āsa yogena kathayām anupūrvaśaḥ (sic) % 14.16.10 % After 10ab, K5 B D (except % D1.3) T ins.: 14*0034_01 na ca sādya punar bhūyaḥ smr̥tir me saṁbhaviṣyati % After 10, B D (except D1) ins.: 14*0035_01 na ca śakyaḥ punar vaktum aśeṣeṇa dhanaṁjaya % 14.16.14 % Ś1 K1.3 ins. after 14: % S subst. for 15ab: 14*0036_01 paripr̥ṣṭaś ca sa tadā yad āha dvijasattamaḥ % 14.16.37 % After 37cd, K3 reads 36cd. % Ś1 K1 B Dc1 D5.6 ins. after 37cd: K3 after 36cd: 14*0037_01 loke ’sminn anubhūyāham imaṁ mārgam anuṣṭhitaḥ % 14.17.5 % After 5, % T G ins.: 14*0038=00 siddhaḥ 14*0038_01 asminn evāśubhaphalā āyuṣyās tu kriyāḥ smr̥tāḥ % 14.17.34 % For 34cd, B Dc1 Dn1 % D2-6 subst.: 14*0039_01 arvāg gatir iyaṁ kaṣṭā yatra pacyanti mānavāḥ % 14.18.13 % After 13, D3 ins.: 14*0040_01 śubhapradāni yāny āhus tāni kuryāc ca buddhimān % 14.18.17 % After 17ab, % T G1.3 M3 ins.: 14*0041_01 sadbhir ācarito dharmaḥ sadācāre pratiṣṭhitaḥ 14*0041_02 ubhayārtho bhavaty eva svargārtho mokṣadas tathā % 14.19.3 % After 3b, T G M4 ins.: 14*0042_01 nityam eva yathānyāyaṁ yaś caren niyatendriyaḥ % 14.19.12 % M2 % om. (? hapl.) 12d-14c. B3.4 Dn1 D5.6 ins. after % 12: B1.2 after 3: 14*0043_01 sarvasaṁsthānanirmukto nirmamo niṣparigrahaḥ 14*0043_02 upaśāmyendriyagrāmaṁ yaś caren mukta eva saḥ % 14.19.24 % B3.4 ins. after 24b: Dc1 after 24: 14*0044_01 samyag yuktvā sa ātmānam ātmany evāvatiṣṭhate % 14.19.28 % After % 28, K2.4.5 D1 ins.: 14*0045_01 sadaiva muktasaṁsāro bhavaty ātmani yogataḥ % 14.19.29 % D3-6 ins. after 29b: B Dc1 after 27: 14*0046_01 vinivr̥ttajarāduḥkhaḥ sukhaṁ svapiti cāpi saḥ % B3.4 D3-6 cont.: B1.5 Dc1 ins. after the first % occurrence of 29b: B2 Dn1 D2 after 29b: 14*0047_01 dehān yatheṣṭam abhyeti hitvemāṁ mānuṣīṁ tanum % 14.19.45 % After 45ab, N (K1 % Dn1 missing) T2 ins.: 14*0048_01 sarvataḥśrutimam̐l loke sarvam āvr̥tya tiṣṭhati % 14.19.46 % After 46, K2.5 D2-6 ins.: 14*0049_01 tad evam āśrayaṁ kr̥tvā mokṣaṁ yāti tato mayi % 14.20.22 % After 22b, Ś1 K D1-6 ins.: 14*0050_01 mantavye ’py atha boddhavye subhage paśya sarvadā % After 22, B1.2 T2 ins.: 14*0051_01 karaṇaṁ karma kartā ca mokṣam ity eva vādinaḥ % 14.21.1 % After 1b, T G2 ins.: 14*0052_01 indriyāṇāṁ ca saṁvādaṁ manasaś caiva bhāmini % Ś1 K1.3.5 % B1.2 D (except Dc1) T2 ins. after 1: K2.4 after % 2b: 14*0053_01 śrotraṁ tvak cakṣuṣī jihvā nāsikā caraṇau karau 14*0053_02 upasthaḥ pāyur etāni hotr̥̄ṇi daśa bhāmini 14*0053_03 śabdasparśau rūparasau gandho vākyaṁ kriyā gatiḥ 14*0053_04 retomūtrapurīṣāṇāṁ tyāgo daśa havīṁṣi ca 14*0053_05 diśo vāyū raviś candraḥ pr̥thvyagnī viṣṇur eva ca 14*0053_06 indraḥ prajāpatir mitram agnayo daśa bhāmini 14*0053_07 daśendriyāṇi hotr̥̄ṇi havīṁṣi daśa bhāmini 14*0053_08 viṣayā nāma samidho hūyante tu daśāgniṣu % B1.2 Dn1 D5.6 T2 cont.: B3-5 Dc1 T1 ins. after 1: 14*0054_01 cittaṁ sruvaṁ ca vittaṁ ca pavitraṁ jñānam uttamam 14*0054_02 suvibhaktam idaṁ sarvaṁ jagad āsīd iti śrutam 14*0054_03 tato viviktā cintāsīt sā cittaṁ paryavekṣate % B Dc1 cont.: 14*0055_01 śrutvā cittaṁ srug ity eva manaś cittaṁ tad ucyate 14*0055_02 tayor viviktā nāgāsīd acalā śabdalakṣaṇā 14*0055_03 nagneva yoṣā savrīḍā sā vāsaḥ paryavekṣate 14*0055_04 tasmāt saṁjajñire varṇāḥ svarā mantrās tathaiva ca 14*0055_05 etac ca naḥ sarasvatyāḥ prajāpatir athābravīt % 14.22.10 % After 10, K4 reads 9ab; while % B1-4 ins. after 10: 14*0056_01 ghrāṇaṁ cakṣuś ca śrotraṁ ca tvag jihvā buddhir eva ca % 14.23.11 % After apānaḥ, T2 ins.: 14*0057_01 śreṣṭho ’ham asmi sarveṣāṁ śrūyatāṁ yena hetunā % 14.23.18 % After 18b, M1.2 ins.: 14*0058_01 tato vyānaḥ samānaṁ tu prāṇāpānau tathocatuḥ % After 18, M1.2 ins.: 14*0059_01 śreṣṭho ’ham asmi sarveṣāṁ śrūyatāṁ kena hetunā % M1.2 cont.: G3 M4 ins. after 18: 14*0060_01 tatodānaḥ pralīyāśu samānaḥ punar abravīt % 14.26.1 % After 1a, B D (except D1) ins.: 14*0061_01 yo hr̥cchayas tam aham anubravīmi % 14.27.13 % For % 13cd, K2.5 B4.5 D1 T1 M subst.: 14*0062_01 visr̥janto mahāvr̥kṣā vyāpya tiṣṭhanti tad vanam % 14.28.4 % After 4c, K2 ins.: 14*0063_01 naujaṁ tu dehāni tathā sametya (sic) % 14.30.8 % After 8, B4 ins.: 14*0064_01 indriyārtheṣu sarveṣu buddhis teṣv iha gr̥dhyati 14*0064_02 tasmād buddhiṁ prati śarān atimokṣyāmy ahaṁ śitān % 14.30.25 % K4.5 B4 D (except Dc1) % T G M4 ins. after 25: K2 after 24: 14*0065_01 anyān bāṇān samīkṣasva yais tvaṁ māṁ sūdayiṣyasi % 14.30.29 % After 29d, B D % (except D1) T2 ins.: 14*0066_01 bhogatr̥ṣṇāsamāyuktaiḥ pūrvaṁ rājyam upāsitam % 14.30.31 % For 31, K2.4.5 D1 S subst.: 14*0067_01 ity uktaḥ pitr̥bhiḥ so ’tha tapo ghoraṁ samāsthitaḥ 14*0067_02 jāmadagnyo mahābhāgaḥ siddhiṁ ca paramāṁ gataḥ % 14.31.10 % After % 10, K2.5 B D (except D1; D4 om.) G3 M3.4 ins.: 14*0068_01 tad avāptau tu labhate bhūyiṣṭhaṁ tāmasān guṇān % While K4 D1 ins.: 14*0069_01 etair doṣaiḥ punar dehī badhyamānaḥ punaḥ punaḥ 14*0069_02 bhuktvā vai rājasān bhogāñ jāyate karma cehate % 14.32.11 % B Dc1 Dn1 D2.3.5.6 ins. after % 11d: K5 after 11: 14*0070_01 yathā mama tathānyeṣām iti manye dvijottama % 14.35.9 % After % 9, K5 B D (except D1) T2 ins.: 14*0071_01 tvad anyaḥ kaś ca na praśnān etān vaktum ihārhati 14*0071_02 brūhi dharmavidāṁ śreṣṭha paraṁ kautūhalaṁ mama 14*0071_03 mokṣadharmārthakuśalo bhavām̐l lokeṣu gīyate 14*0071_04 sarvasaṁśayasaṁchettā tvad anyo na ca vidyate 14*0071_05 saṁsārabhīravaś caiva mokṣakāmās tathā vayam % 14.35.10 % K4 D1 om. (hapl.) 10bcde. After 10b, % B4 ins.: 14*0072_01 kulīnāya suśīlāya bhaktāya brahmavādine % 14.35.33 % T G1.2 ins. after 33: M3 after 33b: 14*0073_01 naiṣṭhiko ’tha yatir vāpi vibhakto brahmacāriṇaḥ % 14.36.8 % After 8, B5 Dc1 ins.: 14*0074_01 tāmasaṁ rūpam etat tu dr̥śyate cāpi saṁgatam % 14.37.9 % For 9cd, K5 B D (except D1) subst.: 14*0075_01 āśīryuktāni karmāṇi paurtāni vividhāni ca % 14.37.10 % After 10, B Dc1 Dn1 % D2-6 T2 ins.: 14*0076_01 dānaṁ pratigrahaś caiva prāyaścittāni maṅgalam % 14.37.16 % For 16cd, K5 % subst.: 14*0077_01 pretyabhāvakarīṁ siddhim īhante rājasā janāḥ % 14.42.17 % After 17, B Dc1 Dn1 D3-6 % T2 ins.: 14*0078_01 ataḥ paraṁ pravakṣyāmi sarvaṁ vividham indriyam % 14.42.30 % B4.5 Dc1 Dn1 D3 ins. after the second occurrence % of 30ab: B1-3 after the second occurrence of 39ab: 14*0079_01 raso ’dhibhūtaṁ vijñeyam āpas tatrādhidaivatam % 14.42.38 % B1.2.4.5 % ins. after the second occurrence of 38: B1.2 (also) % after the first occurrence of 38b: B3 after the % first occurrence of 38: D (except D1) after 38: 14*0080_01 ahaṁkāras tathādhyātmaṁ sarvasaṁsārakārakam 14*0080_02 abhimāno ’dhibhūtaṁ ca rudras tatrādhidaivatam % 14.42.49 % After 49b, B1.2 ins.: 14*0081_01 etad eva hi loke ’smin mano hr̥di samāśritam % 14.42.50 % After 50, T G ins.: 14*0082_01 dr̥śyam ādityam evāhur adhyātmaviduṣo janāḥ % 14.42.57 % For 57ab, B % Dc1 Dn1 D2.3.5.6 ins.: 14*0083_01 pañcendriyamahākūlāṁ manovegamahodakām % 14.45.20 % After 20, T G M3 ins.: 14*0084_01 trīṇi dhārayate nityaṁ kamaṇḍalum atandritaḥ 14*0084_02 ekam ācamanārthāya ekaṁ vai pādadhāvanam 14*0084_03 ekaṁ śaucavidhānārtham ity etat tritayaṁ tathā % 14.46.27 % After 27, B3 Dc1 ins.: 14*0085_01 na cātibhikṣāṁ bhikṣeta kevalaṁ prāṇayātrikaḥ % 14.47.14 % For 14bcd, B Dc1 Dn1 D2.3.5.6 % subst.: 14*0086_01 tattvajñānāsinā budhaḥ 14*0086_02 hitvā saṅgamayān pāśān mr̥tyujanmajarodayān % 14.49.1 % After 1b, % B3.5 Dc1 D2-6 ins.: 14*0087_01 guruṇā śiṣyam āsādya yad uktaṁ tan nibodhata % 14.49.17 % After 17b, M3.4 (inf. lin.) % ins.: 14*0088_01 tat padaṁ samanuprāptaṁ yatra gatvā na śocati 14*0088_02 tvam apy etan mahābhāga yathoktaṁ brahmavarcasā 14*0088_03 vyaktaḥ sattvaguṇas tv evaṁ buddhimān sukham edhate % 14.49.32 % For 32abc, G3 subst.: 14*0089_01 rasanaṁ rūpasaṁsparśaṁ śabdavan manyate manaḥ 14*0089_02 yat paraś ca tato buddhyā % 14.49.55 % After 55, K5 B D % (except D1) ins.: 14*0090_01 sarvabhūtātmabhūtātmā gacchaty ātmānam akṣaram % 14.50.32 % After 32, Dn1 D4-6 % ins.: 14*0091_01 ya evam amr̥taṁ nityam agrāhyaṁ śaśvad akṣaram 14*0091_02 vaśyātmānam asaṁśliṣṭaṁ yo veda na mr̥to bhavet % 14.50.37 % After 37, G3 ins.: 14*0092_01 niḥsaṅgenaiva tat sarvaṁ nirāśīpādalopanāt % 14.50.50 % After 50b, T G M4 (inf. % lin. sec. m.) ins.: 14*0093_01 yad iṣṭaṁ kuru sarvasyāpīśvaro ’smān prapālaya 14*0093_02 namas te sarvalokātman nārāyaṇa parātpara 14*0093_03 manomalāt tapo ’śakyaṁ karma cāvidyayā hatam 14*0093_04 dānam apy arthadoṣeṇa nāma tasmāt kalau smaret 14*0093_05 yadi gantuṁ kr̥tā buddhir vāsudeva namo ’stu te % 14.51.7 % After 7, % T G ins.: 14*0094_01 bhaktāṁs tvam āśritān asmān pālayāmutra ceha ca % 14.51.8 % After % 8, B1.2 ins.: 14*0095_01 bhavāmi satataṁ kr̥ṣṇa tathā kuru mahāmate % 14.51.20 % After 20, T G M3 ins.: 14*0096_01 tasmāt tvam eva saṁcintya hitaṁ kuru yathā tathā % 14.51.29 % For 29cd, % T G M4 (sec. m.) subst.: 14*0097_01 bhīmasya ca vavandāte tathā pādau mahātmanaḥ % While, M1-3 subst.: 14*0098_01 mahātmānau tathā pādau vavandatur ariṁdamau % M4 cont. after 97*: 14*0099_01 mahātmānau mahāvīryau tathā pādau vavandatuḥ % 14.51.30 % After 30b, S % ins.: 14*0100_01 pariṣvajya mahātmānaṁ vaiśyāputraṁ mahāratham % 14.51.39 % For 39ab, G3 subst.: 14*0101_01 ity ukte dharmarājena phalgunaḥ pratyabhāṣata % 14.51.48 % After 48, T G ins.: 14*0102_01 svargāpavargaviṣayaṁ tvadbhaktānāṁ na durlabham 14*0102_02 saṁsāragahane tv adya pāpāgniṁ praśamāmbuda % 14.52.7 % T1 G M subst. for 7cd: T2 ins. % after 7: 14*0103_01 āgacchantam apaśyad vai udaṅkaṁ nāma nāmataḥ % S cont.: 14*0104_01 maharṣiṁ siddhatapasaṁ sarvalokāntaviśrutam % 14.52.15 % For 15cd, B Dc1 Dn1 % D2-6 subst.: 14*0105_01 nāśakyanta yadā sāmye te sthāpayitum añjasā % 14.52.17 % After 17b, D1 ins.: 14*0106_01 yathā tu militaṁ sarvaṁ mahyaṁ bhīṣmasya saṁgaram % 14.53.2 % After 2b, T G M3 ins.: 14*0107_01 sthitisr̥ṣṭilayādhyakṣo viṣṇubrahmeśasaṁjñitaḥ 14*0107_02 kadā cit tamasā rudro viṣṇuḥ sattvaguṇe sthitaḥ 14*0107_03 rajasy api tathā brahmā guṇād anyaguṇānugau 14*0107_04 praṇavātmā ca śabdādīṁs triguṇātmā carācaram % 14.53.4 % For 4bc, B D (except D1; D4 % om.) subst.: 14*0108_01 yakṣagandharvarākṣasān 14*0108_02 nāgān apsarasaś caiva % 14.54.5 % After 5a, K4 D1 ins.: 14*0109_01 vaiṣṇavaṁ rūpam uttamam 14*0109_02 sumahat tejasā yuktaṁ % After 5b, K4.5 B D T2 ins.: 14*0110_01 sahasrasūryapratimaṁ dīptimat pāvakopamam 14*0110_02 sarvam ākāśam āvr̥tya tiṣṭhantaṁ viśvatomukham 14*0110_03 tad dr̥ṣṭvā paramaṁ rūpaṁ viṣṇor vaiṣṇavam adbhutam % 14.54.6 % After the % ref. T G M3.4 ins.: 14*0111_01 namo namas te sarvātman nārāyaṇa parātpara 14*0111_02 paramātman padmanābha puṇḍarīkākṣa mādhava 14*0111_03 hiraṇyagarbharūpāya saṁsārottāraṇāya ca 14*0111_04 puruṣāya purāṇāya cāntaryāmāya te namaḥ 14*0111_05 avidyātimirādityaṁ bhavavyādhimahauṣadham 14*0111_06 saṁsārārṇavapāraṁ tvāṁ praṇamāmi gatir bhava 14*0111_07 sarvavedaikavedyāya sarvadevamayāya ca 14*0111_08 vāsudevāya nityāya namo bhaktipriyāya te 14*0111_09 dayayā duḥkhamohān māṁ samuddhartum ihārhasi 14*0111_10 karmabhir bahubhiḥ pāpair baddhaṁ pāhi janārdana % 14.54.9 % After the ref., K4 D1 ins.: 14*0112_01 muniṁ vitrastamanasaṁ dr̥ṣṭvā kr̥ṣṇo mahāmanāḥ 14*0112_02 manasā suprasannena prīyamāṇo janārdanaḥ % 14.54.31 % For 31ab, G3 % subst.: 14*0113_01 sa tathā tena rūpeṇa vāsavas tvām upāgataḥ % 14.57.6 % B Dn1 D2-6 T G M3.4 ins. after 6d: M1.2 % after 6c: 14*0114_01 na cānyām api paśyāmi gatiṁ gatimatāṁ vara % 14.57.20 % After 20b, N T2 % ins.: 14*0115_01 pātayām āsa bilvāni tadā sa dvijapuṁgavaḥ 14*0115_02 atha pātayamānasya bilvāpahr̥tacakṣuṣaḥ 14*0115_03 nyapataṁs tāni bilvāni tasminn evājine vibho % Ś1 K1.3-5 B D (except Dc1) T2 % ins. after 20: K2 cont. after 115*: 14*0116_01 bilvaprahārais tasyātha vyaśīryād bandhanaṁ tathā 14*0116_02 sakuṇḍalaṁ tad ajinaṁ papāta sahasā taroḥ % 14.57.24 % Ś1 K1-3 B D (except D1) T2 ins. after % 24b: K5 after 24: 14*0117_01 ahāni triṁśad avyagraḥ pañca cānyāni bhārata % 14.57.29 % After 29b, K2 ins.: 14*0118_01 yatra te kuṇḍale nīte bhujagena dvijottama % 14.57.54 % K4 D (except Dc1) ins. % after 54: K5 after 54b: 14*0119_01 vāsukipramukhānāṁ ca nāgānāṁ janamejaya 14*0119_02 sarvaṁ śaśaṁsa gurave yathāvad dvijasattamaḥ % 14.58.11 % For 11cd, D5.6 subst.: 14*0120_01 mālyotkarayuto vīṇāveṇuśaṅkhamr̥daṅgavān % 14.58.14 % After 14b, T G % M3 ins.: 14*0121_01 stuvanty antarhitā devā gandharvāś ca saharṣibhiḥ 14*0121_02 sādhakaḥ sarvadharmāṇām asurāṇāṁ vināśakaḥ 14*0121_03 tvaṁ sraṣṭā sr̥jyam ādhāraṁ kāraṇaṁ dharmavedavit 14*0121_04 tvayā yat kriyate deva na jānīmo ’tra māyayā 14*0121_05 kevalaṁ tv abhijānīmaḥ śaraṇaṁ parameśvaram 14*0121_06 brahmādīnāṁ ca govinda saṁnidhyaṁ śaraṇaṁ namaḥ 14*0121_07 iti stute mānuṣaiś ca pūjite devakīsute % 14.58.18 % After 18b, K4 % ins.: 14*0122_01 jaharṣa dhīmān dhīmadbhiḥ pravr̥ttaḥ sa mudāyutaḥ % K4 cont.: K1.5 D1 ins. after 18b: 14*0123_01 dr̥ṣṭvā samāgataṁ kr̥ṣṇaṁ snehena muśalāyudhaḥ 14*0123_02 vanamālī halī rāmaḥ paryaṣvajata keśavam 14*0123_03 kr̥ṣṇo ’pi bhrātaraṁ rāmaṁ yatnāt samabhivādya ca % 14.59.11 % G3 % subst. for 11ab: T G1 ins. after 11b: 14*0124_01 ayudhyamānaṁ gāṅgeyaṁ śikhaṇḍī taṁ mahādyutim % 14.59.14 % After 14, M1.2 ins.: 14*0125_01 kr̥tvā vyūhaṁ mahāyuddhe pātayitvā mahārathān 14*0125_02 antakapratimaś cogro rātriyuddhe dahan prajāḥ % 14.59.21 % For 21cd, G3 subst.: 14*0126_01 dvitīye ’hani sa tadā phalgunena nipātitaḥ % while M1-3 ins. after 21: 14*0127_01 pratāpya pāṇḍavān sarvān pāñcālān astratejasā 14*0127_02 saputraḥ samare karṇaḥ saṁśāntaḥ pārthatejasā % 14.60.4 % T1 % G1 ins. after 4: T2 after 4b: 14*0128_01 ākhyāpayan mahat tatra hy abhimanyor vadhaṁ raṇe % 14.60.32 % After 32b, % K2 ins.: 14*0129_01 evaṁ vilapatīṁ tāṁ tu sātyakis tu tadābravīt % 14.61.8 % T1 G M subst. % for 8ef: T2 ins. after 8: 14*0130_01 dhriyamāṇe ’tha tasmiṁs tu garbhe kukṣistha eva ha % 14.62.3 % For 3ef, S (except G3) subst.: 14*0131_01 arjunaṁ nakulaṁ cāpi sahadevaṁ vr̥kodaram % 14.62.14 % After % 14a, S ins.: 14*0132_01 śūlapāṇiṁ trilocanam 14*0132_02 anādinidhanaṁ śaṁbhuṁ namasyāma maheśvaram 14*0132_03 lokanāthaṁ gaṇādhyakṣaṁ % 14.62.15 % After 15, S ins.: 14*0133_01 sa hi devaḥ prasannātmā bhaktānāṁ parameśvaraḥ 14*0133_02 dadāty amaratāṁ cāpi kiṁ punaḥ kāñcanaṁ prabhuḥ 14*0133_03 vanasthasya purā jiṣṇor astraṁ pāśupataṁ mahat 14*0133_04 raudraṁ brahmaśiraś cādāt prasannaḥ kiṁ punar dhanam 14*0133_05 vayaṁ sarve hi tadbhaktāḥ sa cāsmākaṁ prasīdati 14*0133_06 tatprasādād vayaṁ rājyaṁ prāptāḥ kauravanandana 14*0133_07 abhimanyor vadhe vr̥tte pratijñāte dhanaṁjaye 14*0133_08 jayadrathavadhārthāya svapne lokagurur niśi 14*0133_09 prasādya labdhavān astram arjunaḥ sahakeśavaḥ 14*0133_10 tataḥ prabhātāṁ rajanīṁ phalgunasyāgrataḥ prabhuḥ 14*0133_11 jaghāna sainyaṁ śūlena pratyakṣaṁ savyasācinaḥ 14*0133_12 kas tāṁ senāṁ tadā rājan manasāpi pradharṣayet 14*0133_13 droṇakarṇakr̥pair guptāṁ maheśvāsaiḥ prahāribhiḥ 14*0133_14 r̥te devān maheśvāsād bahurūpān maheśvarāt 14*0133_15 tasyaiva ca prasādena nihatāḥ śatravas tava 14*0133_16 aśvamedhasya saṁsiddhiṁ sa tu saṁpādayiṣyati % 14.62.23 % After 23, S ins.: 14*0134_01 prayayuḥ pāṇḍavā vīrā niyamasthāḥ śucivratāḥ % 14.64.7 % N (B2 missing) % T G3 ins. after 7b: G2 after 8b: 14*0135_01 odanaṁ kumbhaśaḥ kr̥tvā purodhāḥ samupāharat 14*0135_02 brāhmaṇebhyaḥ sahasrāṇi gavāṁ dattvā tu bhūmipaḥ 14*0135_03 naktaṁcarāṇāṁ bhūtānāṁ vyādideśa baliṁ tadā 14*0135_04 dhūpagandhaniruddhaṁ tat sumanobhiś ca saṁvr̥tam % 14.66.17 % After 17a, Ś1 ins.: 14*0136_01 jīvati tvayi mānada 14*0136_02 pāṇḍavān api sarvāṁs tvaṁ % 14.67.16 % For 16ab, D5.6 subst.: 14*0137_01 brahmāstreṇāsya bālasya garbhasthasya nikr̥ntanam % 14.68.23 % After 23, G2 ins.: 14*0138_01 yadi me brahmacaryaṁ syāt satyaṁ ca mayi saṁsthitam 14*0138_02 avyāhataṁ mamaiśvaryaṁ tena jīvatu bālakaḥ % 14.68.24 % After 24b, T G1 (marg. sec. m.).2 ins.: 14*0139_01 pādena kamalābhena brahmarudrārcitena ca 14*0139_02 sa spr̥ṣṭvā puṇḍarīkākṣa āpādatalamastakam 14*0139_03 spr̥ṣṭamātras tu kr̥ṣṇena sa hi bālo ’bhimanyujaḥ % 14.69.7 % After 7, S (except % G2) ins.: 14*0140_01 sabhājayata saṁhr̥ṣṭo mahārāja mahājanaḥ % 14.69.11 % After 11, % K4 D1 ins.: 14*0141_01 pitāmahasamāno ’yaṁ parīkṣid bhavitā nr̥paḥ % 14.69.12 % After 12, S ins.: 14*0142_01 merukūṭanibhān bhāṇḍān kalaśān bhājanāni ca 14*0142_02 kr̥tākr̥taṁ mahad dhemam ādāya puruṣottamāḥ 14*0142_03 bhārārtair vāhanais tatra gorute gorute pathi 14*0142_04 nivasanto yayur devaṁ smarantaḥ parameṣṭhinam 14*0142_05 nāsīt tatra naraḥ kaś cid abhārārto nr̥paṁ vinā 14*0142_06 bhīmādayo ’pi yajñārthaṁ vahante kiṁ punar janāḥ % 14.70.1 % After 1c, Bom. ed. ins.: 14*0143_01 prayayau sasuhr̥dgaṇaḥ 14*0143_02 te sametya yathānyāyaṁ % 14.71.6 % For 6bcd, K2 subst.: 14*0144_01 mahīṁ sāgaramekhalām 14*0144_02 rakṣitaḥ paryaṭann eva yaśovardhana tavāyatam % 14.73.19 % After 19, S ins.: 14*0145_01 na vivyādha raṇe kruddhaḥ kuntīputro hasann iva 14*0145_02 saubhadrasyeva tat karma dr̥ṣṭvā bālasya vismitaḥ % 14.73.23 % For % 23cd, Ś1 K1-3 B Dc1 Dn1 D2-6 subst.: 14*0146_01 babhūva sadr̥śaṁ rūpaṁ śakracāpasya bhārata % 14.73.31 % After 31, S (M1.2 om.) ins.: 14*0147_01 hatāvaśiṣṭā hi purā pārthaṁ dr̥ṣṭaparākramāḥ % 14.73.34 % After 34, K2.4 D1.4 (sec. m.) ins.: 14*0148_01 āgacchadhvaṁ nr̥patayaḥ parāṁ caitrīm upasthitām 14*0148_02 yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām % 14.74.7 % For 7cd, S subst.: 14*0149_01 dodhūyamānena tathā cāmareṇa mahārathaḥ % 14.76.1 % After the ref., S ins.: 14*0150_01 jitvā prasādya rājānaṁ bhagadattasutaṁ tadā 14*0150_02 visr̥jya yāte turage saindhavān prati bhārata % 14.77.43 % For 43ab, K1 B Dc1 D2-6 subst.: 14*0151_01 evaṁ nirjitya tān vīrān saindhavān sa dhanaṁjayaḥ % 14.78.26 % After 26, K3 ins.: 14*0152_01 sutīkṣṇair ātmajaṁ vīraṁ prahasan pāṇḍavarṣabha % 14.78.32 % After 32b, K4 D1 ins.: 14*0153_01 hr̥di vivyādha bāṇena dr̥ḍhena jagatīpatiḥ % 14.78.37 % After 37, K1 B1.2.5 D T2 ins.: 14*0154_01 papāta so ’pi dharaṇīm āliṅgya raṇamūrdhani % 14.83.7 % T1 G2 ins. after 7b: G3 % after 6: 14*0155_01 ārto nanu purā yuddhe % T1 cont.: 14*0156_01 śilpa ity api pāragaḥ % 14.83.26 % After 26, K1.5 D2-6 ins.: 14*0157_01 parājito ’smi bhadraṁ te nāhaṁ yoddhum ihotsahe 14*0157_02 yac ca kr̥tyaṁ mayā te ’dya tad brūhi kr̥tam eva tu % 14.84.11 % After 11, K1 B1.3-5 Dc1 D2-4.5 % (repeating it after 15).6 T2 ins.: 14*0158_01 tāṁś cāpi vijayo jitvā nātitīvreṇa karmaṇā % 14.86.1 % After 1b, S (except G3) ins.: 14*0159_01 te nyavartanta gāndhārā hataśiṣṭāḥ svakaṁ puram % 14.86.11 % After 11, T2 ins.: 14*0160_01 yajñaślāghyaṁ tadā sthānaṁ sarvalakṣaṇasaṁyutam % 14.86.12 % After 12, % K1 B1.3-5 Dc1 D2-6 T1 ins.: 14*0161_01 prāsādaśatasaṁbādhaṁ maṇipravarakuṭṭikam % 14.86.19 % After 19, T G ins.: 14*0162_01 pratyudgamya namaskr̥tya brāhmaṇāṁś ca nyavedayat % 14.86.21 % After 21, T G ins.: 14*0163_01 varṇāḥ pr̥thak saṁniviṣṭā hy uttarottarapūjitāḥ % 14.86.26 % After 26c, D1 ins.: 14*0164_01 śrīmannāmā ca bhavatu janānāṁ puṇyadaḥ prabhuḥ % 14.87.8 % After 8, G3 % ins.: 14*0165_01 sarve rājan yathānyāyam ānītā nr̥paśāsanāt % 14.87.9 % After 9d, K5 D4 (marg. sec. m.) T % G ins.: 14*0166_01 aniśaṁ dīyate ca sma tatra bhojyaṁ pr̥thagvidham % 14.88.4 % After 4b, M2.3 ins.: 14*0167_01 yajñeśo yajñapuruṣaḥ sarvavedāntaveditaḥ 14*0167_02 devāś ca munayo viprā manasā vandya keśavam 14*0167_03 pratyutthitās tatas tatra praviveśa sa mādhavaḥ % 14.89.4 % After % 4b, Ś1 K1 B1.3-5 D (except D1) ins.: 14*0168_01 atīva duḥkhabhāgī sa satataṁ pāṇḍunandanaḥ % 14.89.23 % After % 23, M2.3 ins.: 14*0169_01 saumyātmany amr̥tādhāre pariṣvakte sukhaṁ yayau % 14.89.25 % K1 D % (except D1; Dn1 missing) ins. after 25: T G1.2 % after the colophon: 14*0170_01 tatra vr̥ddhān yathā vatsa kurūn anyāṁś ca pārthivān % 14.89.26 % K1 B1.3-5 Dc1 D2-6 subst. for % 26ab: T2 ins. after 25: 14*0171_01 abhivādya mahābāhus taiś cāpi pratinanditaḥ % 14.90.1 % After 1a, D1 ins.: 14*0172_01 mātr̥bhyāṁ sahito vaśī 14*0172_02 praśrayāvanataḥ kuntyā gāndhāryāś ca yathāvidhi 14*0172_03 vavande caraṇau tatra % 14.90.17 % After 17, K1.5 B1.3-5 Dc1 D2.4-6 T2 ins.: 14*0173_01 bahvannadakṣiṇaṁ rājā sarvakāmaguṇānvitam % 14.90.27 % After 27, K3.4 % S ins.: 14*0174_01 sarvān etān yathāśāstraṁ yājakāḥ samayojayan % 14.91.2 % After 2d, T2 G3 ins.: 14*0175_01 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu % 14.91.35 % After 35, K1 B1.3-5 Dc1 Dn1 D2.4-6 % T2 ins.: 14*0176_01 govindaṁ ca mahātmānaṁ baladevaṁ mahābalam 14*0176_02 tathānyān vr̥ṣṇivīrāṁś ca pradyumnādīn sahasraśaḥ 14*0176_03 pūjayitvā mahārāja yathāvidhi mahādyutiḥ 14*0176_04 bhrātr̥bhiḥ sahito rājā prāsthāpayad ariṁdamaḥ % 14.91.40 % After 40a, % K2.5 S (except G2) ins.: 14*0177_01 tatra śabdo mahān abhūt 14*0177_02 pīyatāṁ dīyatāṁ ceti % 14.93.19 % After 19, K1 B1.3-5 D (except D1) % T2 ins.: 14*0178_01 ātmānumānato vidvān sa tu viprarṣabhas tadā % 14.93.22 % K1.5 D2-6 ins. % after 22: 14*0179_01 dharmakāmārthakāryāṇi śuśrūṣā kulasaṁtatiḥ 14*0179_02 dāreṣv adhīno dharmaś ca pitr̥̄ṇām ātmanas tathā 14*0179_03 na vetti karmato bhāryārakṣaṇe yo ’kṣamaḥ pumān 14*0179_04 ayaśo mahad āpnoti narakāṁś caiva gacchati % 14.93.29 % After 29, % K2 ins.: 14*0180_01 tam uvāca tataḥ putraḥ pitaraṁ dīnamānasam 14*0180_02 praśrayāvanato bhūtvā hetuyuktam idaṁ vacaḥ % 14.93.37 % For 37, K2.4 subst.: 14*0181_01 putro ’haṁ tava viprarṣe tvayā pālyo ’smi sarvadā 14*0181_02 idānīṁ tu imān saktūn dīyatāṁ kṣudhitāya ca % 14.93.38 % For 38cd, Ś1 K2-4 D1 subst.: 14*0182_01 praśrayeṇa tathā buddhyā vr̥ttyā kṣāntyā tathaiva ca % 14.93.58 % For 58cd, % D1 subst.: 14*0183_01 gantāśu devavarṣāṇi anantāni mahāmate % 14.93.63 % After 63c, K1 ins.: 14*0184_01 prītātmā devatāḥ sarve yate na tapasā tathā % 14.93.76 % For 76ab, D6 subst.: 14*0185_01 nr̥ṇāṁ puṇyaṁ sa śaktyā ca varjitaṁ garjanaṁ tadā % 14.93.89 % For % 89cd, K2.4 subst.: 14*0186_01 saktuprasthena vo nāyaṁ yajñas tulyo matir mama % 14.94.4 % After 4, Dc1 ins.: 14*0187_01 yajñais tapobhir vipulai rājāno dvijasattamāḥ 14*0187_02 iha loke parāṁ kīrtiṁ vimucya divi saṁsthitāḥ % 14.94.6 % After 6, D1 ins.: 14*0188_01 iti hetor mahārāja nakulo ’garhayac ca tat 14*0188_02 karma rājño mahābuddhe dharmaḥ sūkṣmo mahīpate 14*0188=02 Colophon. % 14.94.19 % After 19, Dc1 ins.: 14*0189_01 dharmasaṁśayam āpannān satyaṁ brūhi mahāmate % 14.94.22 % After 22, K1.5 B1.3-5 D (except D1; Dn1 % missing) ins.: 14*0190_01 tasmān na vācyaṁ hy ekena bahujñenāpi saṁśaye 14*0190_02 prajāpatim apāhāya svayaṁbhuvam r̥te prabhum % 14.94.29 % For 29bcd, B1.3-5 Dc1 D2-6 subst.: 14*0191_01 yo hi dadyād yajeta vā 14*0191_02 na tasya sa phalaṁ pretya bhuṅkte pāpadhanāgamāt % 14.95.18 % K3 M4 om. 18ab (cf. v.l. 17). K1.2 om. % 18ab. K4 B1.3-5 D (except D1; Dn1 missing) T % G1.2 ins. after 18b: K1 after 17: 14*0192_01 sparśayajñaṁ kariṣyāmi vidhir eṣa sanātanaḥ 14*0192_02 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ % For 18cd, % Bom. ed. subst.: 14*0193_01 dhyeyātmanā hariṣyāmi yajñān etān yatavrataḥ % 14.95.26 % After 26b, K1 B1.3-5 Dc1 % D2-6 ins.: 14*0194_01 tasya dīptāgnimahasas tv agastyasyātitejasaḥ % 14.95.36 % After 36b, T G1 ins.: 14*0195_01 vipine tatra nakulo nakulo ’ntarhitas tadā % 14.96.6 % After 6, K1 B1.3-5 Dn1 D2.4-6 ins.: 14*0196_01 jite tasmin bhr̥guśreṣṭham abhyabhāṣad amarṣaṇaḥ % 14.96.12 % After 12b, K2.4 ins.: 14*0197_01 tenāpy ukto mahārāja dharmarājasya vai tadā 14*0197_02 aśvamedhe tadāgantā śāpān mukto bhaviṣyati % 14.96.15 % Dc1 % D1.4 (marg.) ins. after 15: K2.4 after 15b: 14*0198_01 sa cāpi bhagavān kr̥ṣṇaḥ śaṅkhacakragadādharaḥ 14*0198_02 yajñiyo yajñanāthaś ca puṇḍarīko janārdanaḥ 14*0198_03 vāsudevo harir viṣṇur ananto bhaktavatsalaḥ 14*0198_04 ā samāpter jagannātho yajñaṁ rakṣitavān hariḥ 14*0198_05 rakṣitvā sa mahābāhur jagāma dvārakāṁ purīm % K2.4 cont.: 14*0199_01 etat puṇyaṁ mahārāja śr̥ṇvatāṁ bhuktimuktidam 14*0199_02 śrotā ca śrāvako yaś ca sa yāti paramāṁ gatim %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 14, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 14.14.17, S ins.: 14_001_0001 yathā manur mahārāja rāmo dāśarathir yathā 14_001_0002 tathā bharatasiṁho ’pi pālayām āsa medinīm 14_001_0003 nādharmyam abhavat tatra sarvo dharmarucir janaḥ 14_001_0004 babhūva naraśārdūla yathā kr̥tayugaṁ yugam 14_001_0005 kalim āsannam āviṣṭaṁ nivārya nr̥panandanaḥ 14_001_0006 bhrātr̥bhiḥ sahito dhīmān babhau dharmabaloddhr̥taḥ 14_001_0007 vavarṣa bhagavān devaḥ kāle deśe yathepsitam 14_001_0008 nirāmayaṁ jagad abhūt kṣutpipāse na kiṁ cana 14_001_0009 ādhir nāsti manuṣyāṇāṁ vyasane nābhavan matiḥ 14_001_0010 brāhmaṇapramukhā varṇās te svadharmottarāḥ śivāḥ 14_001_0011 dharmaḥ satyapradhānaś ca satyaṁ sadviṣayānvitam 14_001_0012 dharmāsanasthaḥ sadbhiḥ sa strībālāturavr̥ddhakān 14_001_0013 varṇakramāt pūrvakr̥tān nākālo rakṣaṇodyataḥ 14_001_0014 suvr̥ttivr̥ttidānādyair yajñārthair dāpitair api 14_001_0015 āmuṣmikaṁ bhayaṁ nāsti aihikaṁ kr̥tam eva tu 14_001_0016 svargalokopamo lokas tadā tasmin praśāsati 14_001_0017 babhūva sukham evātra tad viśiṣṭataraṁ param 14_001_0018 nāryaḥ pativratāḥ sarvā rūpavatyaḥ svalaṁkr̥tāḥ 14_001_0019 yathoktavr̥ttāḥ svaguṇair babhūvuḥ prītihetavaḥ 14_001_0020 pumāṁsaḥ puṇyaśīlāḍhyāḥ svaṁ svaṁ dharmam anuvratāḥ 14_001_0021 sukhinaḥ sūkṣmam apy eno nākurvanta kadā cana 14_001_0022 sarve narāś ca nāryaś ca satataṁ priyavādinaḥ 14_001_0023 ajihmamanasaḥ śuklā babhūvuḥ śramavarjitāḥ 14_001_0024 bhūṣitāḥ kuṇḍalair hāraiḥ kaṭakaiḥ kaṭisūtrakaiḥ 14_001_0025 suvāsasaḥ sugandhāḍhyāḥ prāyaśaḥ pr̥thivītale 14_001_0026 sarve brahmavidaḥ śāntāḥ sarvatra pariniṣṭhitāḥ 14_001_0027 valīpalitahīnās tu sukhino dīrghadarśinaḥ 14_001_0028 icchā na jāyate ’nyatra varṇeṣu ca na saṁkaraḥ 14_001_0029 manuṣyāṇāṁ mahārāja maryādāsu vyavasthitāḥ 14_001_0030 tasmiñ śāsati rājendra mr̥gavyālasarīsr̥pāḥ 14_001_0031 anyonyam api cānyeṣu na bādhante vayāṁsi ca 14_001_0032 gāvaś ca guṇabhūyiṣṭhāḥ suvāladhimukhodarāḥ 14_001_0033 apīḍitāḥ karṣaṇādyair hr̥tavyādhitavatsarāḥ 14_001_0034 avadhyakālā manujāḥ puruṣārtheṣu ca kramāt 14_001_0035 viṣayeṣv aniṣiddheṣu vedaśāstreṣu codyatāḥ 14_001_0036 suvr̥ttā vr̥ṣabhāḥ puṣṭā bhārasāhāḥ sukhodayāḥ 14_001_0037 atīva madhuraḥ śabdaḥ sparśaś cātisukho rasaḥ 14_001_0038 rūpaṁ dr̥ṣṭikṣamaṁ ramyaṁ manojñaṁ gandham udbabhau 14_001_0039 dharmārthakāmasaṁyuktaṁ mokṣābhyudayasādhanam 14_001_0040 prahlādajananaṁ puṇyaṁ saṁbabhūvātha mānasam 14_001_0041 sthāvarā bahupuṣpāḍhyāḥ phalacchāyāvahās tathā 14_001_0042 susparśā viṣahīnāś ca supatratvakprarohiṇaḥ 14_001_0043 manonukūlāḥ sarveṣāṁ ceṣṭā bhūtvāpavarjitāḥ 14_001_0044 tathāvidho ’pi rājarṣis tad vr̥ttam abhavad bhuvi 14_001_0045 sarvalakṣaṇasaṁpannāḥ pāṇḍavā dharmacāriṇaḥ 14_001_0046 jyeṣṭhānuvartinaḥ sarve babhūvuḥ priyadarśanāḥ 14_001_0047 siṁhoraskā jitakrodhās tejobalasamanvitāḥ 14_001_0048 ājānubāhavaḥ sarve dānaśīlā jitendriyāḥ 14_001_0049 teṣu śāsatsu pr̥thivīm r̥tavaḥ svaguṇair babhuḥ 14_001_0050 sukhodayāya vartante grahās tārāgaṇaiḥ saha 14_001_0051 mahī sasyaprabahulā sarvaratnaguṇodayā 14_001_0052 kāmadhug dhenuvad bhogān phalati sma sahasradhā 14_001_0053 manvādibhiḥ kr̥tāḥ pūrvaṁ maryādā mānaveṣu yāḥ 14_001_0054 anatikramya tāḥ sarvāḥ kuleṣu samayāni ca 14_001_0055 anvaśāsanta te nityaṁ dharmaputrapriyaṁkarāḥ 14_001_0056 mahākulāni dharmiṣṭhā vardhayanto viśeṣataḥ 14_001_0057 manupraṇītayā vr̥ttyā te ’nvaśāsan vasuṁdharām 14_001_0058 rājavr̥ttir hi sā śaśvad dharmiṣṭhābhūn mahītale 14_001_0059 prāyo lokamatis tāta rājavr̥ttānugāminī 14_001_0060 evaṁ bhāratavarṣaṁ svaṁ rājā svargaṁ surendravat 14_001_0061 śaśāsa viṣṇunā sārdhaṁ gupto gāṇḍīvadhanvanā 14_001=0061 Colophon. % After 14.24.20, K2 ins.: 14_002_0001 yāvad dravyaguṇas tāvat pradīpaḥ saṁprakāśayet 14_002_0002 kṣīṇe dravyaguṇe jyotir antardhānāya gacchati 14_002_0003 vyaktaḥ sattvaguṇe hy eṣa puruṣo vyaktir īśate 14_002_0004 etad vipra vijānīṣva hanta bhūyo bravīmi te 14_002_0005 sahasreṇāpi durmedhā buddhimān sukham edhate 14_002_0006 evaṁ dharmasya vijñeyaṁ saṁsādhanam upāyataḥ 14_002_0007 upāyajño hi medhāvī sukham atyantam aśnute 14_002_0008 yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit 14_002_0009 kleśena yāti mahatā vinaśyaty antarāpi vā 14_002_0010 tathā karmasu vijñeyaṁ phalaṁ bhavati mānava 14_002_0011 puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanaḥ 14_002_0012 yathā ca dīrgham adhvānaṁ padbhyām eva prapadyate 14_002_0013 adr̥ṣṭapūrvaṁ sahasā tattvadarśanavakritaḥ 14_002_0014 prāpnuvanto yathādhvānaṁ rathenehāśugāminā 14_002_0015 yāyād aśvaprayuktena tathā buddhimatāṁ gatiḥ 14_002_0016 uccaparvatam āruhya nanv avekṣeta bhūgatam 14_002_0017 rathena rathinaṁ paśyec caitanyena ca cetanam 14_002_0018 yāvad rathapathas tāvad rathe samupagacchati 14_002_0019 kṣīṇe rathapathe prājño ratham utsr̥jya gacchati 14_002_0020 evaṁ gacchati medhāvī tattvayogavidhānavit 14_002_0021 samājñāya mahābuddher uttarād uttarottaram 14_002_0022 yathā mahārṇavaṁ ghoram udbhavaḥ saṁpragāhate 14_002_0023 bāhubhyām eva saṁmohād vadhaṁ gacchaty asaṁśayam 14_002_0024 nāvayā ca yathā prājño vinā prajñātaritrayā 14_002_0025 akrāntasalilaṁ gāhe kl̥ptaṁ saṁtarati svayam 14_002_0026 tīrṇo gacchet paraṁ pāraṁ nāvam utsr̥jya nirmamaḥ 14_002_0027 vyākhyātaṁ pūrvakalpena yathā rathapadātinām 14_002_0028 mohāt saṁmoham āpanno mā vināśaṁ yathā tathā 14_002_0029 mamatvenābhibhūtasya tatraiva paridevane 14_002_0030 nāvaṁ na śakyam āruhya sthale ’pi paribhāvitum 14_002_0031 tathaiva sthalam āruhya nāpsu yātuṁ vidhīyate 14_002_0032 evaṁ karma kr̥taṁ cittaṁ viṣamasthaṁ pr̥thak pr̥thak 14_002_0033 yathā karma kr̥taṁ loke tathā tad upapadyate 14_002_0034 yatraiva gandho na raso na rūpasparśaśabdavat 14_002_0035 manyate ’tha mano buddhyā tat pradhānaṁ pracakṣate 14_002_0036 yat tat pradhānam avyaktam avyaktasya guṇo mahān 14_002_0037 mahataḥ pradhānabhūtasya guṇāḥ * * * * smr̥tāḥ 14_002_0038 bījadharmi yathā vyaktaṁ tathaiva prasavātmakam 14_002_0039 bījadharmā mahān ātmā vasavaś ceti naḥ śrutam 14_002_0040 bījadharmāt tv ahaṁkāraḥ prasavatve punaḥ punaḥ 14_002_0041 bījaprasavadharmāṇi mahābhūtāni pañca vai 14_002_0042 bījadharmiṇam ity āhuḥ prasavaṁ naiva kurvate 14_002_0043 viśeṣāḥ sarvabhūtānāṁ teṣāṁ cittaṁ viśeṣaṇam 14_002_0044 etad rūpam udānasya paramaṁ brāhmaṇā viduḥ % After 14.35.12, K5 B D (except D1) T2 ins.: 14_003_0001 jñānaṁ tv eva paraṁ vidmaḥ saṁnyāsaṁ tapa uttamam 14_003_0002 yas tu veda nirābādhaṁ jñānatattvaṁ viniścayāt 14_003_0003 sarvabhūtastham ātmānaṁ sa sarvagatir iṣyate 14_003_0004 yo vidvān sahavāsaṁ ca vivāsaṁ caiva paśyati 14_003_0005 tathaivaikatvanānātve sa duḥkhāt parimucyate 14_003_0006 yo na kāmayate kiṁ cin na kiṁ cid abhimanyate 14_003_0007 ihalokastha evaiṣa brahmabhūyāya kalpate 14_003_0008 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit 14_003_0009 nirmamo nirahaṁkāro mucyate nātra saṁśayaḥ 14_003_0010 avyaktabījaprabhavo buddhiskandhamayo mahān 14_003_0011 mahāhaṁkāraviṭapa indriyāṅkurakoṭaraḥ 14_003_0012 mahābhūtaviśeṣaś ca viśeṣapratiśākhavān 14_003_0013 sadāparṇaḥ sadāpuṣpaḥ sadāśubhaphalodayaḥ 14_003_0014 ājīvaḥ sarvabhūtānāṁ brahmabījaḥ sanātanaḥ 14_003_0015 etaj jñātvā ca tattvena jñānena parāmāsinā 14_003_0016 chittvā cāmaratāṁ prāpya jahāti mr̥tyujanmanī % T G ins. after 14.96.15: M2-4 after 14.96: 14_004=0000 janamejayaḥ 14_004_0001 aśvamedhe purā vr̥tte keśavaṁ keśisūdanam 14_004_0002 dharmasaṁśayam uddiśya kim apr̥cchat pitāmahaḥ 14_004=0002 vaiśaṁpāyanaḥ 14_004_0003 paścimenāśvamedhena yadā snāto yudhiṣṭhiraḥ 14_004_0004 tadā rājan namaskr̥tya keśavaṁ punar abravīt 14_004_0005 bhagavan vaiṣṇavā dharmāḥ kiṁphalāḥ kiṁparāyaṇāḥ 14_004_0006 kiṁ dharmam adhikr̥tyātha bhavatotpāditāḥ purā 14_004_0007 yadi te ’ham anugrāhyaḥ priyo ’smi madhusūdana 14_004_0008 śrotavyā yadi me kr̥ṣṇa tan me kathaya suvrata 14_004_0009 pavitrāḥ kila te dharmāḥ sarvapāpapraṇāśanāḥ 14_004_0010 sarvadharmottamāḥ puṇyā bhagavaṁs tvanmukhodgatāḥ 14_004_0011 yāñ śrutvā brahmahā goghno mātr̥hā gurutalpagaḥ 14_004_0012 pākabhedī kr̥taghnaś ca surāpo brahmavikrayī 14_004_0013 mitraviśvāsaghātī ca vīrahā bhrūṇahā tathā 14_004_0014 tapovikrayiṇaś caiva dānavikrayiṇas tathā 14_004_0015 ātmavikrayiṇo mūḍhā jīved yaś ca vikarmabhiḥ 14_004_0016 pāpāḥ śaṭhā naikr̥tikā ḍāmbhikā dūṣakās tathā 14_004_0017 rasabhedakarā ye ca ye ca syur brahmaghātakāḥ 14_004_0018 śūdrapreṣyakarāś corā viprā ye ca purohitāḥ 14_004_0019 nikṣepahāriṇaḥ strīghnās tathā ye pāradārikāḥ 14_004_0020 ete cānye ca pāpās te mucyante te ’pi kilbiṣāt 14_004_0021 tān ācakṣva suraśreṣṭha tvadbhaktasya mamācyuta 14_004_0022 ity evaṁ kathite deve dharmaputreṇa saṁsadi 14_004_0023 vasiṣṭhādyās tapoyuktā munayas tattvadarśinaḥ 14_004_0024 śrotukāmāḥ paraṁ guhyaṁ vaiṣṇavaṁ dharmam uttamam 14_004_0025 tathā bhāgavatāś caiva tatas taṁ paryavārayan 14_004=0025 yudhiṣṭhiraḥ 14_004_0026 tattvatas tu bhavān eva pādamūlam upāgatam 14_004_0027 yadi jānāsi māṁ bhaktaṁ snigdhaṁ vā bhaktavatsala 14_004_0028 dharmaguhyāni sarvāṇi vettum icchāmi tattvataḥ 14_004_0029 dharmān kathaya deveśa yady anugrahabhāg aham 14_004_0030 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā 14_004_0031 gārgīyā gautamīyāś ca tathā gopālakasya ca 14_004_0032 parāśarakr̥tāḥ pūrvaṁ maitreyasya ca dhīmataḥ 14_004_0033 aumā māheśvarāś caiva nandidharmāś ca pāvanāḥ 14_004_0034 brahmaṇā kathitā ye ca kaumārāś ca śrutā mayā 14_004_0035 dhūmrāyaṇakr̥tā dharmāḥ kāṇḍavaiśvānarā api 14_004_0036 bhārgavyā yājñavalkyāś ca mārkaṇḍeyakr̥tās tathā 14_004_0037 bhāradvājakr̥tā ye ca br̥haspatikr̥tāś ca ye 14_004_0038 kuṇeś ca kuṇibāhoś ca viśvāmitrakr̥tāś ca ye 14_004_0039 sumantujaiminikr̥tāḥ śākuneyās tathaiva ca 14_004_0040 pulastyapulahodgītāḥ pāvakīyās tathaiva ca 14_004_0041 agastyagītā maudgalyāḥ śāṇḍilyāś caiva pāvanāḥ 14_004_0042 vālakhilyakr̥tā ye ca ye ca saptarṣibhiḥ kr̥tāḥ 14_004_0043 āpastambakr̥tā dharmāḥ śaṅkhasya likhitasya ca 14_004_0044 prājāpatyās tathā yāmyā māhendrāś ca śrutā mayā 14_004_0045 vaiyyāghrā vyāsagītāś ca vibhāṇḍakakr̥tāś ca ye 14_004_0046 nāradīyāḥ śrutā dharmāḥ kāpotāś ca śrutā mayā 14_004_0047 tathā viduravākyāni bhr̥gor aṅgirasas tathā 14_004_0048 krauñcā mr̥daṅgagītāś ca sauryā hārītakāś ca ye 14_004_0049 ye piśaṅgakr̥tāś cāpi kautupā haṁsapālakāḥ 14_004_0050 uddālakakr̥tā dharmā auśanasyās tathaiva ca 14_004_0051 vaiśaṁpāyanagītāś ca ye cānye ’py evamādayaḥ 14_004_0052 etebhyaḥ sarvadharmebhyo deva tvanmukhaniḥsr̥tāḥ 14_004_0053 pāvanatvāt pavitratvād viśiṣṭā iti me matiḥ 14_004_0054 tasmād dhi tvāṁ prapannasya tvadbhaktasya ca bhāvataḥ 14_004_0055 yuṣmadīyān varān dharmān puṇyān kathaya me ’cyuta 14_004=0055 vaiśaṁpāyanaḥ 14_004_0056 evaṁ pr̥ṣṭas tu dharmajño dharmaputreṇa keśavaḥ 14_004_0057 uvāca dharmān sūkṣmārthān dharmaputrasya harṣitaḥ 14_004_0058 evaṁ te yasya kaunteya yatno dharmeṣu suvrata 14_004_0059 tvatsamo durlabho loke na kaś cid iha vidyate 14_004_0060 dharmaḥ śruto vā dr̥ṣṭo vā kathito vā kr̥to ’pi vā 14_004_0061 anumodito vā rājendra punātīha naraṁ sadā 14_004_0062 dharmaḥ pitā ca mātā ca dharmo nāthaḥ suhr̥t tathā 14_004_0063 dharmo bhrātā sakhā caiva dharmaḥ svāmī paraṁtapa 14_004_0064 dharmād arthaś ca kāmaś ca dharmād bhogāḥ sukhāni ca 14_004_0065 dharmād aiśvaryam evāgryaṁ dharmāt svargagatiḥ parā 14_004_0066 dharmo yaḥ sevitaḥ śuddhas trāyate mahato bhayāt 14_004_0067 dharmād dvijatvaṁ devatvaṁ dharmaḥ prāpayate naram 14_004_0068 yadā ca kṣīyate pāpaṁ kālena puruṣasya tu 14_004_0069 tadā saṁjāyate buddhir dharmaṁ kartuṁ yudhiṣṭhira 14_004_0070 janmāntarasahasrais tu manuṣyatvaṁ hi durlabham 14_004_0071 tad gatvāpīha yo dharmaṁ na karoti sa vañcitaḥ 14_004_0072 kutsitā ye daridrāś ca virūpā vyādhitās tathā 14_004_0073 parapreṣyāś ca mūrkhāś ca na tair dharmaḥ kr̥taḥ purā 14_004_0074 ye ca dīrghāyuṣaḥ śūrāḥ paṇḍitā bhoginas tathā 14_004_0075 nīrogā rūpasaṁpannās tair dharmaḥ sukr̥taḥ purā 14_004_0076 evaṁ dharmaḥ kr̥taḥ śuddho nayate gatim uttamām 14_004_0077 adharmaṁ sevamānas tu tiryag yonyāṁ pataty asau 14_004_0078 idaṁ rahasyaṁ kaunteya śr̥ṇu dharmam anuttamam 14_004_0079 kathayiṣye paraṁ dharmaṁ mama bhaktasya pāṇḍava 14_004_0080 iṣṭas tvam asi me ’tyarthaṁ prapannaś cāpi māṁ sadā 14_004_0081 paramārtham api brūmaḥ kiṁ punar dharmasaṁhitām 14_004_0082 idaṁ me mānuṣaṁ janma kr̥tam ātmani māyayā 14_004_0083 dharmasaṁsthāpanārthāya duṣṭānāṁ śāsanāya ca 14_004_0084 mānuṣyaṁ bhāvam āpannaṁ ye māṁ gr̥hṇanty avajñayā 14_004_0085 saṁsarantīha te mūḍhās tiryag yoniṣv anekaśaḥ 14_004_0086 ye ca māṁ sarvabhūtasthaṁ paśyanti jñānacakṣuṣā 14_004_0087 madbhaktāṁs tān sadā yuktān matsamīpaṁ nayāmy aham 14_004_0088 madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ 14_004_0089 madbhaktānāṁ tu mānuṣye saphalaṁ janma pāṇḍava 14_004_0090 api pāpeṣv abhiratā madbhaktāḥ pāṇḍunandana 14_004_0091 mucyante pāpakaiḥ sarvaiḥ padmapatram ivāmbhasā 14_004_0092 janmāntarasahasreṣu tapasā bhāvitātmanām 14_004_0093 bhaktir utpadyate tāta manuṣyāṇāṁ na saṁśayaḥ 14_004_0094 yac ca rūpaṁ paraṁ guhyaṁ kūṭastham acalaṁ dhruvam 14_004_0095 na dr̥śyate tathā devair madbhaktair dr̥śyate yathā 14_004_0096 aparaṁ yac ca me rūpaṁ prādurbhāveṣu dr̥śyate 14_004_0097 tad arcayanti sarvārthaiḥ sarvabhūtāni pāṇḍava 14_004_0098 kalpakoṭisahasreṣu vyatīteṣv āgateṣu ca 14_004_0099 darśayāmīha tad rūpaṁ tat prapaśyanti me surāḥ 14_004_0100 sthityutpattivyayakaraṁ yo māṁ jñātvā prapadyate 14_004_0101 anugr̥hṇāmy ahaṁ taṁ vai saṁsārān mocayāmi ca 14_004_0102 aham ādir hi devānāṁ sr̥ṣṭā brahmādayo mayā 14_004_0103 prakr̥tiṁ svām avaṣṭabhya jagat sarvaṁ sr̥jāmy aham 14_004_0104 tamomūlo ’ham avyakto rajo madhye pratiṣṭhitaḥ 14_004_0105 ūrdhvaṁ sattvaviśālo ’haṁ brahmādistambasaṁjñitaḥ 14_004_0106 mūrdhānaṁ me divaṁ viddhi candrādityau ca locane 14_004_0107 devāgnir brāhmaṇā vaktraṁ mārutaḥ śvasanaś ca me 14_004_0108 diśo me bāhavaś cāṣṭau nakṣatrāṇi ca bhūṣaṇam 14_004_0109 antarikṣam uro viddhi sarvabhūtāvakāśakam 14_004_0110 mārgo meghānilābhyāṁ tu yan mamodaram avyayam 14_004_0111 pr̥thivīmaṇḍalaṁ yad vai dvīpārṇavanagair yutam 14_004_0112 sarvasaṁdhāraṇopetaṁ pādau mama yudhiṣṭhira 14_004_0113 sthito hy ekaguṇaḥ khe ’haṁ dviguṇaś cāsmi mārute 14_004_0114 triguṇo ’gnau sthito ’haṁ vai salile tu caturguṇaḥ 14_004_0115 śabdādyā ye guṇāḥ pañca mahābhūteṣu pañcasu 14_004_0116 tanmātrasaṁsthitaḥ so ’haṁ pr̥thivyāṁ pañcadhā sthitaḥ 14_004_0117 ahaṁ sahasraśīrṣas tu sahasravadanekṣaṇaḥ 14_004_0118 sahasrabāhūdaradr̥k sahasroruḥ sahasrapāt 14_004_0119 dhr̥tvorvīṁ sarvataḥ samyag atyatiṣṭhad daśāṅgulam 14_004_0120 sarvabhūtātmabhūtasthaḥ sarvavyāpī tato hy aham 14_004_0121 acintyo ’ham ananto ’ham ajaro ’ham ajo hy aham 14_004_0122 anadyo ’ham avadhyo ’ham aprameyo ’ham avyayaḥ 14_004_0123 nirguṇo ’ham agūḍhātmā nirdvandvo nirmamo nr̥pa 14_004_0124 niṣkalo nirvikāro ’haṁ nidānam amr̥tasya tu 14_004_0125 sudhā cāhaṁ svadhā cāhaṁ svāhā cāhaṁ narādhipa 14_004_0126 tejasā tapasā cāhaṁ bhūtagrāmaṁ caturvidham 14_004_0127 snehapāśaguṇair baddhvā dhārayāmy ātmamāyayā 14_004_0128 caturāśramadharmo ’haṁ cāturhotraphalāśanaḥ 14_004_0129 caturmūrtiś caturvyūhaś caturāśramabhāvanaḥ 14_004_0130 saṁhr̥tyāhaṁ jagat sarvaṁ kr̥tvā vai garbham ātmanaḥ 14_004_0131 śayāmi divyayogena pralayeṣu yudhiṣṭhira 14_004_0132 sahasrayugaparyantāṁ brāhmīṁ rātriṁ mahārṇave 14_004_0133 sthitvā sr̥jāmi bhūtāni jaṅgamāni sthirāṇi ca 14_004_0134 kalpe kalpe ca bhūtāni saṁharāmi sr̥jāmi ca 14_004_0135 na ca māṁ tāni jānanti māyayā mohitāni me 14_004_0136 mama caivāndhakārasya mārgitavyasya nityaśaḥ 14_004_0137 praśāntasyeva dīpasya gatir naivopalabhyate 14_004_0138 na tad asti kva cid rājan yatrāhaṁ na pratiṣṭhitaḥ 14_004_0139 na ca tad vidyate bhūtaṁ mayi yan na pratiṣṭhitam 14_004_0140 yāvanmātraṁ bhaved bhūtaṁ sthūlaṁ sūkṣmam idaṁ jagat 14_004_0141 jīvabhūto hy ahaṁ tasmiṁs tāvanmātraṁ pratiṣṭhitam 14_004_0142 kiṁ cātra bahunoktena satyam eva bravīmi te 14_004_0143 yad bhūtaṁ yad bhaviṣyac ca tat sarvam aham eva tu 14_004_0144 mayā sr̥ṣṭāni bhūtāni manmayāni ca bhārata 14_004_0145 mām eva na vijānanti māyayā mohitāni me 14_004_0146 evaṁ sarvaṁ jagad idaṁ sadevāsuramānuṣam 14_004_0147 mattaḥ prabhavate rājan mayy eva pravilīyate 14_004=0147 Colophon. 14_004=0147 vaiśaṁpāyana uvāca 14_004_0148 evam ātmodbhavaṁ sarvaṁ jagad uddiśya keśavaḥ 14_004_0149 dharmān dharmātmajasyātha puṇyān akathayat prabhuḥ 14_004=0149 bhagavān uvāca 14_004_0150 śr̥ṇu pāṇḍava tattvena pavitraṁ pāpanāśanam 14_004_0151 kathyamānaṁ mayā puṇyaṁ dharmaśāstraphalaṁ mahat 14_004_0152 yaḥ śr̥ṇoti śucir bhūtvā ekacittas tapoyutaḥ 14_004_0153 svargyaṁ yaśasyam āyuṣyaṁ dharmyaṁ jñeyaṁ yudhiṣṭhira 14_004_0154 śraddadhānasya tasyeha yat pāpaṁ pūrvasaṁcitam 14_004_0155 vinaśyaty āśu tat sarvaṁ madbhaktasya viśeṣataḥ 14_004=0155 vaiśaṁpāyana uvāca 14_004_0156 evaṁ śrutvā vacaḥ puṇyaṁ satyaṁ keśavabhāṣitam 14_004_0157 prahr̥ṣṭamanaso bhūtvā cintayanto ’dbhutaṁ param 14_004_0158 devā brahmarṣayaḥ sarve gandharvāpsarasas tathā 14_004_0159 bhūtā yakṣagrahāś caiva guhyakā bhujagās tathā 14_004_0160 vālakhilyā mahātmāno yoginas tattvadarśinaḥ 14_004_0161 tathā bhāgavatāś cāpi pañcakālam upāsakāḥ 14_004_0162 kautūhalasamāyuktāḥ prahr̥ṣṭendriyamānasāḥ 14_004_0163 śrotukāmāḥ paraṁ dharmaṁ vaiṣṇavaṁ dharmaśāsanāt 14_004_0164 hr̥di kartuṁ ca tad vākyaṁ praṇemuḥ śirasā natāḥ 14_004_0165 tatas te vāsudevena dr̥ṣṭāḥ saumyena cakṣuṣā 14_004_0166 vimuktapāpān ālokya praṇamya śirasā harim 14_004_0167 papraccha keśavaṁ dharmaṁ dharmaputraḥ pratāpavān 14_004_0168 kīdr̥śī brāhmaṇasyātha kṣatriyasyāpi kīdr̥śī 14_004_0169 vaiśyasya kīdr̥śī deva gatiḥ śūdrasya kīdr̥śī 14_004_0170 kathaṁ badhyeta pāśena brāhmaṇas tu yamālaye 14_004_0171 kṣatriyo vātha vaiśyo vā śūdro vā badhyate katham 14_004_0172 etat karmaphalaṁ brūhi lokanātha namo ’stu te 14_004=0172 vaiśaṁpāyana uvāca 14_004_0173 pr̥ṣṭo ’tha keśavo hy evaṁ dharmaputreṇa dhīmatā 14_004_0174 uvāca saṁsāragatiṁ cāturvarṇyasya karmajām 14_004=0174 bhagavān uvāca 14_004_0175 śr̥ṇu varṇakrameṇaiva dharmaṁ dharmabhr̥tāṁ vara 14_004_0176 nāsti kiṁ cin naraśreṣṭha duṣkr̥taṁ brāhmaṇasya tu 14_004_0177 ye sthitāḥ syuḥ sadādhyātme saṁdhyāṁ ye cāpy upāsate 14_004_0178 yaiś ca pūrṇāhutiḥ prāptā vidhivaj juhvate ca ye 14_004_0179 vaiśvadevaṁ ca ye kuryuḥ pūjayanty atithīṁś ca ye 14_004_0180 nityaṁ svādhyāyaśīlāś ca japayajñaparāś ca ye 14_004_0181 sāyaṁprātar hutāśāś ca śūdrabhojanavarjitāḥ 14_004_0182 ḍambhānr̥tavimuktāś ca svadāraniratāś ca ye 14_004_0183 pañcayajñaratā ye ca ye ’gnihotram upāsate 14_004_0184 dahanti duṣkr̥taṁ yeṣāṁ hūyamānāgnayas trayaḥ 14_004_0185 naṣṭaduṣkr̥takarmāṇo brahmalokaṁ vrajanti te 14_004_0186 brahmaloke punaḥ kāmaṁ gandharvair brahmagāyakaiḥ 14_004_0187 udgīyamānāḥ prayataiḥ pūjyamānāḥ svayaṁbhuvā 14_004_0188 brahmaloke pramodante yāvad ābhūtasaṁplavam 14_004_0189 kṣatriyo ’pi sthito rājye svadharmaparipālakaḥ 14_004_0190 samyak prajāḥ pālayitā ṣaḍbhāganirataḥ sadā 14_004_0191 yajñadānarato dhīraḥ svadāranirataḥ sadā 14_004_0192 śāstrānusārī tattvajñaḥ prajākāryaparāyaṇaḥ 14_004_0193 viprebhyaḥ kāmado nityaṁ bhr̥tyānāṁ bharaṇe rataḥ 14_004_0194 satyasaṁdhaḥ śucir nityaṁ lobhaḍambhavivarjitaḥ 14_004_0195 kṣatriyo ’py uttamāṁ yāti gatiṁ devaniṣevitām 14_004_0196 tatra divyāpsarobhis tu gandharvaiś ca viśeṣataḥ 14_004_0197 sevyamāno mahātejāḥ krīḍate śakrapūjitaḥ 14_004_0198 caturyugāni vai triṁśat krīḍitvā tatra devavat 14_004_0199 iha mānuṣaloke tu caturvedī dvijo bhavet 14_004_0200 kr̥ṣigopālanirato dharmānveṣaṇatatparaḥ 14_004_0201 dānadharme ’pi nirato vipraśuśrūṣakas tathā 14_004_0202 satyasaṁdhaḥ śucir nityaṁ lobhaḍambhavivarjitaḥ 14_004_0203 r̥juḥ svadāranirato hiṁsādrohavivarjitaḥ 14_004_0204 vaṇigdharmān namuñcan vai devabrāhmaṇapūjakaḥ 14_004_0205 vaiśyaḥ svargatim āpnoti pūjyamāno ’psarogaṇaiḥ 14_004_0206 caturyugāni vai triṁśat krīḍitvā daśa pañca ca 14_004_0207 iha mānuṣyaloke ca rājā bhavati vīryavān 14_004_0208 suvarṇakoṭyaḥ pañcāśad ratnānāṁ ca śataṁ tathā 14_004_0209 hastyaśvarathasaṁyuktān mahābhogāṁś ca sevate 14_004_0210 trayāṇām api varṇānāṁ śuśrūṣānirataḥ sadā 14_004_0211 viśeṣatas tu viprāṇāṁ dāsavad yas tu tiṣṭhati 14_004_0212 ayācitapradātā ca satyaśaucasamanvitaḥ 14_004_0213 gurudevārcanarataḥ paradāravivarjitaḥ 14_004_0214 parapīḍām akr̥tvaiva bhr̥tyavargaṁ bibharti yaḥ 14_004_0215 śūdro ’pi svargam āpnoti jīvānām abhayapradaḥ 14_004_0216 sa svargaloke krīḍitvā varṣakoṭiṁ mahātapāḥ 14_004_0217 iha mānuṣaloke tu vaiśyo dhanapatir bhavet 14_004_0218 evaṁ dharmāt paraṁ nāsti mahat saṁsāramokṣaṇam 14_004_0219 na ca dharmāt paraṁ kiṁ cit pāpakarmavyapohanam 14_004_0220 tasmād dharmaḥ sadā kāryo mānuṣyaṁ prāpya durlabham 14_004_0221 na hi dharmānuraktānāṁ loke kiṁ cin na durlabham 14_004_0222 svayaṁbhuvihito dharmo yo yasyeha nareśvara 14_004_0223 sa tena kṣapayet pāpaṁ samyag ācaritena ca 14_004_0224 sahajaṁ yad bhavet karma na tat tyājyaṁ hi kena cit 14_004_0225 sa eva tasya dharmo hi tena siddhiṁ sa gacchati 14_004_0226 viguṇo ’pi svadharmas tu pāpakarma vyapohati 14_004_0227 evam eva tu dharmo ’pi kṣīyate pāpavardhanāt 14_004=0227 yudhiṣṭhira uvāca 14_004_0228 bhagavan devadeveśa śrotuṁ kautūhalaṁ hi me 14_004_0229 śubhasyāpy aśubhasyāpi kṣayavr̥ddhī yathākramam 14_004=0229 bhagavān uvāca 14_004_0230 śr̥ṇu pārthiva tat sarvaṁ dharmaṁ sūkṣmaṁ sanātanam 14_004_0231 durvijñeyatamaṁ nityam atra bhagnā mahājanāḥ 14_004_0232 yathaiva śītam udakam uṣṇena bahunāvr̥tam 14_004_0233 bhavet tu tatkṣaṇād uṣṇaṁ śītatvaṁ ca vinaśyati 14_004_0234 yathoṣṇaṁ vā bhaved alpaṁ śītena bahunāvr̥tam 14_004_0235 śītalaṁ tad bhavet sarvam uṣṇatvaṁ ca vinaśyati 14_004_0236 evaṁ tu yad bhaved bhūri sukr̥taṁ vātha duṣkr̥tam 14_004_0237 tad alpaṁ kṣapayec chīghraṁ nātra kāryā vicāraṇā 14_004_0238 samatve sati rājendra tayoḥ sukr̥tapāpayoḥ 14_004_0239 gūhitasya bhaved vr̥ddhiḥ kīrtitasya bhavet kṣayaḥ 14_004_0240 khyāpanenānutāpena prāyaḥ pāpaṁ vinaśyati 14_004_0241 tathā kr̥tas tu rājendra dharmo naśyati mānada 14_004_0242 tāv ubhau gūhitau samyag vr̥ddhiṁ yātau na saṁśayaḥ 14_004_0243 tasmāt sarvaprayatnena na pāpaṁ gūhayed budhaḥ 14_004_0244 tasmād etat prayatnena kīrtayet kṣayakāraṇāt 14_004_0245 tasmāt saṁkīrtayet pāpaṁ satyaṁ dharmaṁ ca gūhayet 14_004=0245 Colophon. 14_004=0245 vaiśaṁpāyana uvāca 14_004_0246 evaṁ śrutvā vacas tasya dharmaputro ’cyutasya tu 14_004_0247 papraccha punar apy anyān dharmān dharmātmajo harim 14_004=0247 yudhiṣṭhira uvāca 14_004_0248 vr̥thā ca kati janmāni vr̥thā dānāni yāni ca 14_004_0249 vr̥thā ca jīvitaṁ keṣāṁ narāṇāṁ puruṣottama 14_004_0250 kīdr̥śāsu vyavasthāsu dānaṁ dattaṁ janārdana 14_004_0251 iha loke ’nubhavati puruṣaḥ puruṣottama 14_004_0252 garbhasthe kiṁ samaśnāti kiṁ bālye vāpi keśava 14_004_0253 yauvanasthe ’pi kiṁ kr̥ṣṇa vārdhake vāpi kiṁ bhavet 14_004_0254 sāttvikaṁ kīdr̥śaṁ dānaṁ rājasaṁ kīdr̥śaṁ bhavet 14_004_0255 tāmasaṁ kīdr̥śaṁ deva tarpayiṣyati kiṁ prabho 14_004_0256 uttamaṁ kīdr̥śaṁ dānaṁ madhyamaṁ kīdr̥śaṁ bhavet 14_004_0257 adhamaṁ kīdr̥śaṁ dānaṁ teṣāṁ vā vada kiṁ phalam 14_004_0258 kiṁ dānaṁ nayati hy ūrdhvaṁ kiṁ gatiṁ madhyamāṁ bhavet 14_004_0259 gatiṁ jaghanyām atha vā devadeva bravīhi me 14_004_0260 etad icchāmi vijñātuṁ paraṁ kautūhalaṁ hi me 14_004_0261 tvadīyaṁ vacanaṁ satyaṁ puṇyaṁ ca madhusūdana 14_004=0261 vaiśaṁpāyana uvāca 14_004_0262 evaṁ dharmaṁ prayatnena pr̥ṣṭaḥ pāṇḍusutena vai 14_004_0263 uvāca vāsudevo ’tha dharmān dharmātmajasya ca 14_004_0264 śr̥ṇu rājan yathānyāyaṁ vacanaṁ tathyam uttamam 14_004_0265 kathyamānaṁ mayā puṇyaṁ sarvapāpavyapohanam 14_004_0266 vr̥thā ca daśa janmāni catvāri ca narādhipa 14_004_0267 vr̥thā dānāni pañcāśat pañcaiva ca yathākramam 14_004_0268 vr̥thā ca jīvitaṁ yeṣāṁ te ca ṣaṭ parikīrtitāḥ 14_004_0269 anukrameṇa sarvāṇi tāni vakṣyāmi pārthiva 14_004_0270 dharmaghnānāṁ vr̥thā janma lubdhānāṁ pāpināṁ tathā 14_004_0271 vr̥thā pākaṁ ca ye ’śnanti paradāraratāś ca ye 14_004_0272 pākabhedakarā ye ca ye ca syuḥ satyavarjitāḥ 14_004_0273 mr̥ṣṭam aśnāti yaś caiko dr̥śyamānas tu bāndhavaiḥ 14_004_0274 pitaraṁ mātaraṁ caiva upādhyāyaṁ guruṁ tathā 14_004_0275 mātulaṁ mātulānīṁ ca yo nihanyāc chapeta vā 14_004_0276 brāhmaṇaś caiva yo bhūtvā saṁdhyopāsanavarjitaḥ 14_004_0277 nirbrahmo niḥsvadhaś caiva śūdrāṇām annabhug dvijaḥ 14_004_0278 mama vā śaṁkarasyāpi brahmaṇo vā yudhiṣṭhira 14_004_0279 atha vā brāhmaṇānāṁ tu ye na bhaktā narādhamāḥ 14_004_0280 vr̥thā janmāny athaiteṣāṁ pāpināṁ viddhi pāṇḍava 14_004_0281 aśraddhayā ca yad dattam avamānena vāpi yat 14_004_0282 ḍambhārtham api yad dattaṁ yat pāṣaṇḍihr̥taṁ nr̥pa 14_004_0283 śūdrācārāya yad dattaṁ yad dattvā cānukīrtitam 14_004_0284 roṣayuktaṁ tu yad dattaṁ yad dattam anuśocitam 14_004_0285 ḍambhārjitaṁ ca yad dattaṁ yac ca vāpy anr̥tārjitam 14_004_0286 brāhmaṇasvaṁ ca yad dattaṁ cauryeṇāpy ārjitaṁ ca yat 14_004_0287 abhiśastāhr̥taṁ yat tu yad dattaṁ patite dvije 14_004_0288 nirbrahmābhihr̥taṁ yat tu yad dhr̥taṁ sarvayācakaiḥ 14_004_0289 vrātyais tu yad dhr̥taṁ dānam ārūḍhapatitaiś ca yat 14_004_0290 yad dattaṁ svairiṇībhartuḥ śvaśurān anuvartine 14_004_0291 yad grāmayācakahr̥taṁ yat kr̥taghnahr̥taṁ tathā 14_004_0292 upapātakine dattaṁ vedavikrayiṇe ca yat 14_004_0293 strījitāya ca yad dattaṁ vyālagrāhihr̥taṁ ca yat 14_004_0294 purohitāya yad dattaṁ cikitsakahr̥taṁ ca yat 14_004_0295 yad vaṇikkarmiṇe dattaṁ kṣudramantropajīvine 14_004_0296 yac chūdrajīvine dattaṁ yac ca devalakāya ca 14_004_0297 devadravyāśine yac ca yad dattaṁ citrakarmiṇe 14_004_0298 raṅgopajīvine dattaṁ yac ca māṁsopajīvine 14_004_0299 sevakāya ca yad dattaṁ yad dattaṁ brāhmaṇabruve 14_004_0300 agnihīne ca yad dattaṁ dattaṁ vārdhuṣikāya ca 14_004_0301 yad anācāriṇe dattaṁ yat tu dattam anagnaye 14_004_0302 asaṁdhyopāsine dattaṁ yac chūdragrāmavāsine 14_004_0303 yan mithyāliṅgine dattaṁ dattaṁ sarvāśine ca yat 14_004_0304 nāstikāya ca yad dattaṁ dharmavikrayiṇe ca yat 14_004_0305 cārakāya ca yad dattaṁ yad dattaṁ kūṭasākṣiṇe 14_004_0306 grāmakūṭāya yad dattaṁ dānaṁ pārthivapuṁgava 14_004_0307 vr̥thā bhavati tat sarvaṁ nātra kāryā vicāraṇā 14_004_0308 vipranāmadharā hy ete lolupā brāhmaṇādhamāḥ 14_004_0309 nātmānaṁ tārayanty ete na dātāraṁ yudhiṣṭhira 14_004_0310 etebhyo dattamātrāṇi dānāni ca bahūny api 14_004_0311 vr̥thā bhavanti rājendra bhasmany ājyāhutir yathā 14_004_0312 eteṣu yat phalaṁ kiṁ cid bhaviṣyati kathaṁ cana 14_004_0313 rākṣasāś ca piśācāś ca tad vilumpanti harṣitāḥ 14_004_0314 vr̥thā hy etāni dattāni kathitāni samāsataḥ 14_004_0315 jīvitaṁ tu vr̥thā yeṣāṁ tac chr̥ṇuṣva yudhiṣṭhira 14_004_0316 ye māṁ na pratipadyante śaṁkaraṁ vā narādhamāḥ 14_004_0317 brāhmaṇān vā mahīdevān vr̥thā jīvanti te narāḥ 14_004_0318 hetuśāstreṣu ye saktāḥ kudr̥ṣṭipatham āśritāḥ 14_004_0319 vedān nindanty anācārā vr̥thā jīvanti te narāḥ 14_004_0320 kuśalaiḥ kr̥taśāstrāṇi paṭhitvā ye narādhamāḥ 14_004_0321 viprān nindanti yajñāṁś ca vr̥thā jīvanti te narāḥ 14_004_0322 ye ca durgāṁ kumāraṁ vā vāyum agniṁ jalaṁ ravim 14_004_0323 pitaraṁ mātaraṁ caiva gurum indraṁ niśākaram 14_004_0324 mūḍhā nindanty anācārā vr̥thā jīvanti te narāḥ 14_004_0325 vidyamāne dhane yas tu dānadharmavivarjitaḥ 14_004_0326 mr̥ṣṭam aśnāti yaś caiko vr̥thā jīvati so ’pi ca 14_004_0327 vr̥thā jīvitam ākhyātaṁ dānakālaṁ bravīmi te 14_004_0328 tamoniviṣṭacittena dattaṁ dānaṁ tu yad bhavet 14_004_0329 sa tasya phalam aśnāti naro garbhagato nr̥pa 14_004_0330 īrṣyāmātsaryasaṁyukto ḍambhārthaṁ cārthakāraṇāt 14_004_0331 dadāti dānaṁ yo martyo bālabhāve tad aśnute 14_004_0332 bhoktuṁ bhogaṁ na śaktas tu vyādhibhiḥ pīḍito bhr̥śam 14_004_0333 dadāti dānaṁ yo martyo vr̥ddhabhāve tad aśnute 14_004_0334 śraddhāyuktaḥ śuciḥ snātaḥ prasannendriyamānasaḥ 14_004_0335 dadāti dānaṁ yo martyo yauvane sa tad aśnute 14_004_0336 svayaṁ nītvā tu yad dānaṁ bhaktyā pātre pradīyate 14_004_0337 tat sārvakālikaṁ viddhi dānam āmaraṇāntikam 14_004_0338 sāttvikaṁ rājasaṁ caiva tāmasaṁ ca yudhiṣṭhira 14_004_0339 dānaṁ dānaphalaṁ caiva gatiṁ ca trividhāṁ śr̥ṇu 14_004_0340 dānaṁ dātavyam ity eva matiṁ kr̥tvā dvijāya vai 14_004_0341 upakāraviyuktāya yad dattaṁ tad dhi sāttvikam 14_004_0342 śrotriyāya daridrāya bahubhr̥tyāya pāṇḍava 14_004_0343 dīyate yat prahr̥ṣṭena tat sāttvikam udāhr̥tam 14_004_0344 vedākṣaravihīnāya yat tu pūrvopakāriṇe 14_004_0345 samr̥ddhāya ca yad dattaṁ tad dānaṁ rājasaṁ smr̥tam 14_004_0346 saṁbandhine ca yad dattaṁ pramattāya ca pāṇḍava 14_004_0347 phalārthibhir apātrāya tad dānaṁ rājasaṁ smr̥tam 14_004_0348 vaiśvadevavihīnāya dānam aśrotriyāya ca 14_004_0349 dīyate taskarāyāpi tad dānaṁ tāmasaṁ smr̥tam 14_004_0350 saroṣam avadhūtaṁ ca kleśayuktam avajñayā 14_004_0351 sevakāya ca yad dattaṁ tat tāmasam udāhr̥tam 14_004_0352 devāḥ pitr̥gaṇāś caiva munayaś cāgnayas tathā 14_004_0353 sāttvikaṁ dānam aśnanti tuṣyanti ca nareśvara 14_004_0354 dānavā daityasaṁghāś ca grahā yakṣāḥ sarākṣasāḥ 14_004_0355 rājasaṁ dānam aśnanti varjitaṁ pitr̥daivataiḥ 14_004_0356 piśācāḥ pretasaṁghāś ca kaśmalā ye malīmasāḥ 14_004_0357 tāmasaṁ dānam aśnanti gatiṁ ca trividhāṁ śr̥ṇu 14_004_0358 sāttvikānāṁ tu dānānām uttamaṁ phalam ucyate 14_004_0359 madhyamaṁ rājasānāṁ tu tāmasānāṁ tu paścimam 14_004_0360 abhigamyopanītānāṁ dānānām uttamaṁ phalam 14_004_0361 madhyamaṁ tu samāhūya jaghanyaṁ yācate phalam 14_004_0362 ayācitapradātā yaḥ sa yāti gatim uttamām 14_004_0363 samāhūya tu yo dadyān madhyamāṁ sa gatiṁ vrajet 14_004_0364 yācito yaś ca vai dadyāj jaghanyāṁ sa gatiṁ vrajet 14_004_0365 uttamā daivikā jñeyā madhyamā mānuṣī gatiḥ 14_004_0366 gatiṁ jaghanyāṁ tiryakṣu gatir eṣā tridhā smr̥tā 14_004_0367 pātrabhūteṣu vipreṣu susthiteṣv āhitāgniṣu 14_004_0368 yat tu nikṣipyate dānam akṣayyaṁ saṁprakīrtitam 14_004_0369 śrotriyāṇāṁ daridrāṇāṁ bharaṇaṁ kuru pārthiva 14_004_0370 samr̥ddhānāṁ dvijātīnāṁ kuryāt teṣāṁ ca rakṣaṇam 14_004_0371 daridrān vr̥ttihīnāṁś ca pradānaiḥ suṣṭhu pūjaya 14_004_0372 āturasyauṣadhaiḥ kāryaṁ nīrujasya kim auṣadhaiḥ 14_004_0373 pāpaṁ pratigrahītāraṁ pradātur upagacchati 14_004_0374 pratigrahītur yat puṇyaṁ pradātāram upaiti tat 14_004_0375 tasmād dānaṁ sadā kāryaṁ paratra hitam icchatā 14_004_0376 vedavidyāvadāteṣu sadā śūdrānnavarjiṣu 14_004_0377 prayatnena vidhātavyo mahādānamayo nidhiḥ 14_004_0378 yeṣāṁ dārāḥ pratīkṣante sahasrasyeva lambhanam 14_004_0379 bhuktaśeṣasya bhaktasya tān nimantraya pāṇḍava 14_004_0380 āmantrya tu nirāśāni na kartavyāni bhārata 14_004_0381 kulāni sudaridrāṇāṁ teṣām āśā hatā bhavet 14_004_0382 madbhaktā ye naraśreṣṭha madgatā matparāyaṇāḥ 14_004_0383 madyājino manniyamās tān prayatnena pūjayet 14_004_0384 teṣāṁ tu pāvanāyāhaṁ nityam eva yudhiṣṭhira 14_004_0385 ubhe saṁdhye ’pi tiṣṭhāmi hy askannaṁ tad vrataṁ mama 14_004_0386 tasmād aṣṭākṣaraṁ mantraṁ madbhaktair vītakalmaṣaiḥ 14_004_0387 saṁdhyākāleṣu japtavyaṁ satataṁ cātmaśuddhaye 14_004_0388 anyeṣām api viprāṇāṁ kilbiṣaṁ hi praṇaśyati 14_004_0389 ubhe saṁdhye ’py upāsīta tasmād vipro viśuddhaye 14_004_0390 daive śrāddhe ca vipraḥ sa niyoktavyo ’jugupsayā 14_004_0391 jugupsitas tu yaḥ śrāddhaṁ dahaty agnir ivendhanam 14_004_0392 bhārataṁ mānavo dharmo vedāḥ sāṅgāś cikitsitam 14_004_0393 ājñāsiddhāni catvāri na hantavyāni hetubhiḥ 14_004_0394 na brāhmaṇān parīkṣeta daive karmaṇi dharmavit 14_004_0395 mahān bhavet parīvādo brāhmaṇānāṁ parīkṣaṇe 14_004_0396 brāhmaṇānāṁ parīvādaṁ yaḥ kuryāt puruṣādhamaḥ 14_004_0397 rāsabhānāṁ śunāṁ yoniṁ gacchet puruṣadūṣakaḥ 14_004_0398 śvatvaṁ prāpnoti ninditvā parīvādāt kharo bhavet 14_004_0399 kr̥mir bhavaty abhibhavāt kīṭo bhavati matsarī 14_004_0400 durvr̥ttā vā suvr̥ttā vā prākr̥tā vā susaṁskr̥tāḥ 14_004_0401 brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ 14_004_0402 kṣatriyaṁ caiva sarpaṁ ca brāhmaṇaṁ ca bahuśrutam 14_004_0403 nāvamanyeta medhāvī kr̥śān api kadā cana 14_004_0404 etat trayaṁ hi puruṣaṁ nirdahed avamānitam 14_004_0405 tasmād etat prayatnena nāvamanyeta buddhimān 14_004_0406 yathā sarvāsv avasthāsu pāvako daivataṁ mahat 14_004_0407 tathā sarvāsv avasthāsu brāhmaṇo daivataṁ mahat 14_004_0408 vyaṅgāḥ kāṇāś ca kubjāś ca vāmanāṅgās tathaiva ca 14_004_0409 sarve daive niyoktavyā vyāmiśrā vedapāragaiḥ 14_004_0410 manyuṁ notpādayet teṣāṁ na cāriṣṭān samācaret 14_004_0411 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ 14_004_0412 manyunā ghnanti te śatrūn vajreṇendra ivāsurān 14_004_0413 brāhmaṇo hi mahad daivaṁ jātimātreṇa jāyate 14_004_0414 īśvaraḥ sarvabhūtānāṁ dharmakośasya guptaye 14_004_0415 kiṁ punar ye ca kaunteya saṁdhyāṁ nityam upāsate 14_004_0416 yasyāsyena samaśnanti havyāni tridivaukasaḥ 14_004_0417 kavyāni caiva pitaraḥ kiṁ bhūtam adhikaṁ tathā 14_004_0418 utpattir eva viprasya mūrtir dharmasya śāśvatī 14_004_0419 sa hi dharmārtham utpanno brahmabhūyāya kalpate 14_004_0420 svam eva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca 14_004_0421 ānr̥śaṁsyād brāhmaṇasya bhuñjate hītare janāḥ 14_004_0422 tasmāt te nāvamantavyā madbhaktā hi dvijāḥ sadā 14_004_0423 āraṇyakopaniṣadi ye tu paśyanti māṁ dvijāḥ 14_004_0424 nigūḍhaṁ niṣkalāvasthaṁ tān prayatnena pūjaya 14_004_0425 svagr̥he vā pravāse vā divārātram athāpi vā 14_004_0426 śraddhayā brāhmaṇāḥ pūjyā madbhaktā ye ca pāṇḍava 14_004_0427 nāsti viprasamaṁ daivaṁ nāsti viprasamo guruḥ 14_004_0428 nāsti viprāt paro bandhur nāsti viprāt paro nidhiḥ 14_004_0429 nāsti viprāt paraṁ tīrthaṁ na puṇyaṁ brāhmaṇāt param 14_004_0430 na pavitraṁ paraṁ viprān na dvijāt pāvanaṁ param 14_004_0431 nāsti viprāt paro dharmo nāsti viprāt parā gatiḥ 14_004_0432 pāpakarmasamākṣiptaṁ patantaṁ narake naram 14_004_0433 trāyate dānam apy ekaṁ pātrabhūte kr̥taṁ dvije 14_004_0434 bālāhitāgnayo ye ca śāntāḥ śūdrānnavarjitāḥ 14_004_0435 mām arcayanti madbhaktās tebhyo dattam ihākṣayam 14_004_0436 pradānaiḥ pūjito vipro vandito vāpi saṁstutaḥ 14_004_0437 saṁbhāṣito vā dr̥ṣṭo vā madbhakto divam unnayet 14_004_0438 ye paṭhanti namasyanti dhyāyanti puruṣottamam 14_004_0439 tān spr̥ṣṭvā vātha vā dr̥ṣṭvā naraḥ pāpaiḥ pramucyate 14_004_0440 madbhaktā madgataprāṇā madgatā matparāyaṇāḥ 14_004_0441 bījayoniviśuddhā ye śrotriyāḥ saṁyatendriyāḥ 14_004_0442 śūdrānnaviratā nityaṁ te punantīha darśanāt 14_004_0443 svayaṁ nītvā viśeṣeṇa dānaṁ teṣāṁ gr̥heṣv atha 14_004_0444 nivāpayet tu yad bhaktyā tad dānaṁ koṭisaṁmitam 14_004_0445 jāgrataḥ svapato vāpi pravāseṣu gr̥heṣv atha 14_004_0446 hr̥daye na praṇaśyāmi yasya viprasya bhāvataḥ 14_004_0447 saṁpūjito vā dr̥ṣṭo vā spr̥ṣṭo vāpi dvijottamaḥ 14_004_0448 saṁbhāṣito vā rājendra punāty eva naraṁ sadā 14_004_0449 evaṁ sarvāsv avasthāsu sarvadānāni pāṇḍava 14_004_0450 madbhaktebhyaḥ pradattāni svargamārgapradāni vai 14_004=0450 Colophon. 14_004=0450 vaiśaṁpāyana uvāca 14_004_0451 śrutvaiva sāttvikaṁ dānaṁ rājasaṁ tāmasaṁ tathā 14_004_0452 pr̥thak pr̥thak tv eva gatiṁ phalaṁ cāpi pr̥thak pr̥thak 14_004_0453 avitr̥ptaḥ prahr̥ṣṭātmā puṇyaṁ dharmāmr̥taṁ punaḥ 14_004_0454 yudhiṣṭhiro dharmarataḥ keśavaṁ punar abravīt 14_004_0455 bījayoniviśuddhānāṁ lakṣaṇāni vadasva me 14_004_0456 bījadoṣeṇa lokeśa jāyante ca kathaṁ narāḥ 14_004_0457 ācāradoṣaṁ deveśa vaktum arhasy aśeṣataḥ 14_004_0458 brāhmaṇānāṁ viśeṣaṁ ca guṇadoṣau ca keśava 14_004_0459 cāturvarṇasya kr̥tsnasya vartamānāḥ pratigrahe 14_004_0460 kena viprā viśeṣeṇa tarante tārayanti ca 14_004_0461 etān kathaya deveśa tvadbhaktasya namo ’stu te 14_004=0461 bhagavān uvāca 14_004_0462 śr̥ṇu rājan yathāvr̥ttaṁ bījayoniśubhāśubham 14_004_0463 yena tiṣṭhati loko ’yaṁ vinaśyati ca pāṇḍava 14_004_0464 aviplutabrahmacaryo yas tu vipro yathāvidhi 14_004_0465 subījaṁ nāma vijñeyaṁ tasya bījaṁ śubhaṁ bhavet 14_004_0466 kanyā cākṣatayoniḥ syāt kulīnā pitr̥mātr̥taḥ 14_004_0467 brāhmādiṣu vivāheṣu pariṇītā yathāvidhi 14_004_0468 sā praśastā varārohā tasyā yoniḥ praśasyate 14_004_0469 manasā karmaṇā vācā yā bhavet svairacāriṇī 14_004_0470 sā kulaghnīti vijñeyā tasyāṁ jātaḥ śvapācakaḥ 14_004_0471 daive pitrye tathā dāne bhojane sahabhāṣaṇe 14_004_0472 śayane sahasaṁbandhe na yogyā duṣṭayonijāḥ 14_004_0473 na tasmād duṣṭayonyāṁ tu garbham utpādayed budhaḥ 14_004_0474 mohena kurute yas tu kulaṁ hanti tripūruṣam 14_004_0475 kānīnaś ca sahoḍhaś ca tathobhau kuṇḍagolakau 14_004_0476 ārūḍhapatitāj jātaḥ patitasyāpi yaḥ sutaḥ 14_004_0477 ṣaḍ ete viśvacaṇḍālā nikr̥ṣṭāḥ śvapacād api 14_004_0478 yo yatra tatra vā retaḥ siktvā śūdrāsu vā caret 14_004_0479 kāmacārī sa pāpātmā bījaṁ tasyāśubhaṁ bhavet 14_004_0480 aśubhaṁ tad bhaved bījaṁ śuddhāṁ yoniṁ na cārhati 14_004_0481 dūṣayaty api tāṁ yoniṁ śunā līḍhaṁ havir yathā 14_004_0482 śūdrayonau pated bījaṁ hāhāśabdaṁ dvijanmanaḥ 14_004_0483 kuryāt purīṣagarteṣu patito ’smīti duḥkhitaḥ 14_004_0484 mām adhaḥ pātayaty eṣa pāpātmā kāmamohitaḥ 14_004_0485 adhogatiṁ vrajet kṣipram iti śaptvā patet tu tat 14_004_0486 ātmā hi śuklam uddiṣṭaṁ daivataṁ paramaṁ mahat 14_004_0487 tasmāt sarvaprayatnena nirundhyāc chuklam ātmanaḥ 14_004_0488 āyus tejo balaṁ vīryaṁ prajñā śrīś ca mahad yaśaḥ 14_004_0489 puṇyaṁ ca matpriyatvaṁ ca labhate brahmacaryayā 14_004_0490 aviplutabrahmacaryair gr̥hasthāśramam āśritaiḥ 14_004_0491 pañcayajñaparair dharmaḥ sthāpyate pr̥thivītale 14_004_0492 sāyaṁ prātas tu ye saṁdhyāṁ samyaṅ nityam upāsate 14_004_0493 nāvaṁ vedamayīṁ kr̥tvā tarante tārayanti ca 14_004_0494 yo japet pāvanīṁ devīṁ gāyatrīṁ vedamātaram 14_004_0495 na sīdet pratigr̥hṇānaḥ pr̥thivīṁ ca sasāgarām 14_004_0496 ye cāsya duḥsthitāḥ ke cid grahāḥ sūryādayo divi 14_004_0497 te cāsya saumyā jāyante śivāḥ śubhakarās tathā 14_004_0498 yatra yatra sthitāś caiva dāruṇāḥ piśitāśanāḥ 14_004_0499 ghorarūpā mahākāyā dharṣayanti na taṁ dvijam 14_004_0500 punantīha pr̥thivyāṁ ca cīrṇavedavratā narāḥ 14_004_0501 caturṇām api vedānāṁ sā ca rājan garīyasī 14_004_0502 acīrṇavratavedā ye vikarmapatham āśritāḥ 14_004_0503 brāhmaṇā nāmamātreṇa te ’pi pūjyā yudhiṣṭhira 14_004_0504 kiṁ punar yas tu saṁdhye dve nityam evopatiṣṭhati 14_004_0505 śīlam adhyayanaṁ dānaṁ śaucaṁ mārdavam ārjavam 14_004_0506 tasmād vedād viśiṣṭāni manur āha prajāpatiḥ 14_004_0507 bhūr bhuvaḥ svar iti brahma yo vedaparamaṁ dvijaḥ 14_004_0508 svadāranirato dāntaḥ sa vidvān sa ca bhūsuraḥ 14_004_0509 saṁdhyām upāsate viprā nityam eva dvijottamāḥ 14_004_0510 te yānti naraśārdūla brahmalokaṁ na saṁśayaḥ 14_004_0511 sāvitrīmātrasāro ’pi varo vipraḥ suyantritaḥ 14_004_0512 nāyantritaś caturvedī sarvāśī sarvavikrayī 14_004_0513 sāvitrīṁ caiva vedāṁś ca tulayātolayan purā 14_004_0514 sadevarṣigaṇāś caiva sarve brahmapuraḥsarāḥ 14_004_0515 caturṇām api vedānāṁ sā hi rājan garīyasī 14_004_0516 yathā vikasite puṣpe madhu gr̥hṇati ṣaṭpadāḥ 14_004_0517 samutsr̥jya rasaṁ sarvaṁ nirarthakam asāravat 14_004_0518 evaṁ gr̥hītā sāvitrī sarvavede ca pāṇḍava 14_004_0519 tasmāt tu sarvavedānāṁ sāvitrī prāṇa ucyate 14_004_0520 nirjīvā hītare vedā vinā sāvitriyā nr̥pa 14_004_0521 nāyantritaś caturvedī śīlabhraṣṭaḥ sa kutsitaḥ 14_004_0522 śīlavr̥ttasamāyuktaḥ sāvitrīpāṭhako varaḥ 14_004_0523 sahasraparamāṁ devīṁ śatamadhyāṁ daśāvarām 14_004_0524 sāvitrīṁ japa kaunteya sarvapāpapraṇāśinīm 14_004=0524 yudhiṣṭhira uvāca 14_004_0525 trailokyanātha he kr̥ṣṇa sarvabhūtātmako hy asi 14_004_0526 nānāyogapara śreṣṭha tuṣyase kena karmaṇā 14_004=0526 bhagavān uvāca 14_004_0527 yadi bhārasahasraṁ tu guggulvādi pradhūpayet 14_004_0528 karoti cen namaskāram upahāraṁ ca kārayet 14_004_0529 stauti yaḥ stutibhir māṁ ca r̥gyajuḥsāmabhiḥ sadā 14_004_0530 na toṣayati ced viprān nāhaṁ tuṣyāmi bhārata 14_004_0531 brāhmaṇe pūjite nityaṁ pūjito ’smi na saṁśayaḥ 14_004_0532 ākruṣṭe cāham ākruṣṭo bhavāmi bharatarṣabha 14_004_0533 parā mayi gatis teṣāṁ pūjayanti ca māṁ hi te 14_004_0534 yad ahaṁ dvijarūpeṇa vasāmi vasudhātale 14_004_0535 yas tān pūjayati prājño madgatenāntarātmanā 14_004_0536 tam ahaṁ svena rūpeṇa paśyāmi narapuṁgava 14_004_0537 kubjāḥ kāṇā vāmanāś ca daridrā vyādhitās tathā 14_004_0538 nāvamānyā dvijāḥ prājñair mama rūpā hi te dvijāḥ 14_004_0539 ye ke cit sāgarāntāyāṁ pr̥thivyāṁ dvijasattamāḥ 14_004_0540 mama rūpaṁ hi teṣv evam arciteṣv arcito ’smy aham 14_004_0541 bahavas tu na jānanti narā jñānabahiṣkr̥tāḥ 14_004_0542 yathāhaṁ dvijarūpeṇa vasāmi vasudhātale 14_004_0543 avamanyanti ye viprān svadharmāt pātayanti te 14_004_0544 preṣaṇaiḥ preṣayante ca śuśrūṣāṁ kārayanti ca 14_004_0545 mr̥tāś cātra paratremān yamadūtā mahābalāḥ 14_004_0546 nikr̥ntanti yathākāmaṁ sūtramārgeṇa śilpinaḥ 14_004_0547 ākrośaparivādābhyāṁ ye ramante dvijātiṣu 14_004_0548 tān mr̥tān yamalokasthān nipātya pr̥thivītale 14_004_0549 ākramyorasi pādena krūraḥ saṁraktalocanaḥ 14_004_0550 agnivarṇais tu saṁdaṁśair yamo jihvāṁ samuddharet 14_004_0551 ye ca viprān nirīkṣante pāpāḥ pāpena cakṣuṣā 14_004_0552 abrahmaṇyāḥ śruter bāhyā nityaṁ brahmadviṣo narāḥ 14_004_0553 teṣāṁ ghorā mahākāyā vakratuṇḍā mahābalāḥ 14_004_0554 uddharanti muhūrtena khagāś cakṣur yamājñayā 14_004_0555 yaḥ prahāraṁ dvijendrāya dadyāt kuryāc ca śoṇitam 14_004_0556 asthibhaṅgaṁ ca yaḥ kuryāt prāṇair vā viprayojayet 14_004_0557 so ’nupūrvyeṇa yātīmān narakān ekaviṁśatim 14_004_0558 śūlam āropito gatvā jvalane paripacyate 14_004_0559 bahuvarṣasahasrāṇi pacyamānas tv avākśirāḥ 14_004_0560 nāvamucyeta durmedhā na tasya kṣīyate gatiḥ 14_004_0561 brāhmaṇāyāvicāryaivaṁ vrajan vai vadhakāṅkṣayā 14_004_0562 śatavarṣasahasrāṇi tāmisre paripacyate 14_004_0563 utpādya śoṇitaṁ gātrāt saṁrambhān matipūrvakam 14_004_0564 sa paryāyeṇa yātīmān narakān ekaviṁśatim 14_004_0565 tasmān nākuśalaṁ brūyān na śuṣkāṁ giram īrayet 14_004_0566 na brūyāt paruṣāṁ vāṇīṁ na caivaitān atikramet 14_004_0567 ye viprāñ śraddhayā vācā pūjayanti narottamāḥ 14_004_0568 arcitaś ca tataś caiva tair bhavāmi na saṁśayaḥ 14_004_0569 tarjayanti ca ye viprān krośayanti ca bhārata 14_004_0570 ākruṣṭas tarjitaś cāhaṁ tair bhavāmi na saṁśayaḥ 14_004_0571 yaś candanaiś cāgarudhūpadīpair 14_004_0572 abhyarcayet kāṣṭhamayīṁ mamārcām 14_004_0573 tenārcito naiva bhavāmi samyag 14_004_0574 viprārcanād asmi samarcito ’ham 14_004_0575 vipraprasādād dharaṇīdharo ’haṁ 14_004_0576 vipraprasādād asurāñ jayāmi 14_004_0577 vipraprasādāc ca sadakṣiṇo ’haṁ 14_004_0578 vipraprasādād ajito ’ham asmi 14_004=0578 Colophon. 14_004=0578 yudhiṣṭhira uvāca 14_004_0579 devadeveśa daityaghna paraṁ kautūhalaṁ hi me 14_004_0580 etat kathaya sarvajña tvadbhaktasya ca keśava 14_004_0581 mānuṣasya ca lokasya dharmalokasya cāntaram 14_004_0582 kīdr̥śaṁ kiṁpramāṇaṁ vā kim adhiṣṭhānam eva ca 14_004_0583 taranti mānuṣā deva kenopāyena mādhava 14_004_0584 tvagasthimāṁsanirmukte pañcabhūtavivarjite 14_004_0585 kathayasva mahādeva sukhaduḥkham aśeṣataḥ 14_004_0586 jīvasya karmalokeṣu karmabhis tu śubhāśubhaiḥ 14_004_0587 anubaddhasya taiḥ pāśair nīyamānasya dāruṇaiḥ 14_004_0588 mr̥tyudūtair durādharṣair ghorair ghoraparākramaiḥ 14_004_0589 vadhyasyākṣipyamāṇasya vidrutasya yamājñayā 14_004_0590 puṇyapāpakr̥taṁ tiṣṭhet sukhaduḥkham aśeṣataḥ 14_004_0591 yamadūtair durādharṣair nīyate vā kathaṁ punaḥ 14_004_0592 kiṁ vā tatra gatā deva karma kurvanti mānavāḥ 14_004_0593 kathaṁ dharmaparā yānti devatādvijapūjakāḥ 14_004_0594 kathaṁ vā pāpakarmāṇo yānti pretapuraṁ narāḥ 14_004_0595 kiṁ rūpaṁ kiṁ pramāṇaṁ vā varṇaḥ ko vāsya keśava 14_004_0596 jīvasya gacchato nityaṁ yamalokaṁ bravīhi me 14_004=0596 bhagavān uvāca 14_004_0597 śr̥ṇu rājan yathāvr̥ttaṁ yan māṁ tvaṁ paripr̥cchasi 14_004_0598 tat te ’haṁ kathayiṣyāmi madbhaktasya nareśvara 14_004_0599 ṣaḍaśītisahasrāṇi yojanānāṁ yudhiṣṭhira 14_004_0600 mānuṣyasya ca lokasya yamalokasya cāntaram 14_004_0601 na tatra vr̥kṣacchāyā vā na taṭākaṁ saro ’pi vā 14_004_0602 na vāpyo dīrghikā vāpi na kūpo vā yudhiṣṭhira 14_004_0603 na maṇṭapaṁ sabhā vāpi na prapā na niketanam 14_004_0604 na parvato nadī vāpi na bhūmer vivaraṁ kva cit 14_004_0605 na grāmo vāśramo vāpi nodyānaṁ vā vanāni ca 14_004_0606 na kiṁ cid āśrayasthānaṁ pathi tasmin yudhiṣṭhira 14_004_0607 jantor hi prāptakālasya vedanārtasya vai bhr̥śam 14_004_0608 karaṇais tyaktadehasya prāṇaiḥ kaṇṭhagataiḥ punaḥ 14_004_0609 śarīrāc cālyate jīvo hy avaśo mātariśvanā 14_004_0610 nirgato vāyubhūtas tu ṣaṭkośāt tu kalevarāt 14_004_0611 śarīram anyat tadrūpaṁ tadvarṇaṁ tatpramāṇakam 14_004_0612 adr̥śyaṁ tat praviṣṭas tu so ’py adr̥ṣṭena kena cit 14_004_0613 so ’ntarātmā dehavatām aṣṭāṅgo yas tu saṁcaret 14_004_0614 chedanād bhedanād dāhāt tāḍanād vā na naśyati 14_004_0615 nānārūpadharair ghoraiḥ pracaṇḍaiś caṇḍasādhanaiḥ 14_004_0616 nīyamāno durādharṣair yamadūtair yamājñayā 14_004_0617 putradāramayaiḥ pāśaiḥ saṁniruddho ’vaśo balāt 14_004_0618 svakarmabhiś cānugataḥ kr̥taiḥ sukr̥taduṣkr̥taiḥ 14_004_0619 ākrandamānaḥ karuṇaṁ bandhubhir duḥkhapīḍitaiḥ 14_004_0620 tyaktvā bandhujanaṁ sarvaṁ nirapekṣas tu gacchati 14_004_0621 mātr̥bhiḥ pitr̥bhiś cāpi bhrātr̥bhir mātulais tathā 14_004_0622 dāraiḥ putrair vayasyaiś ca rudadbhis tyajyate punaḥ 14_004_0623 adr̥śyamānas tair dīnair aśrupūrṇamukhekṣaṇaiḥ 14_004_0624 svaśarīraṁ parityajya vāyubhūtas tu gacchati 14_004_0625 andhakāram apāraṁ taṁ mahāghoraṁ tamovr̥tam 14_004_0626 duḥkhāntaṁ duṣpratāraṁ ca durgamaṁ pāpakarmaṇām 14_004_0627 duḥsahāyaṁ durantaṁ ca durnirīkṣaṁ durāsadam 14_004_0628 durāpam atiduḥkhaṁ ca pāpiṣṭhānāṁ narottama 14_004_0629 r̥ṣibhiḥ kathyamānaṁ tat pāraṁparyeṇa pārthiva 14_004_0630 trāsaṁ janayati prāyaḥ śrūyamāṇaṁ kathāsv api 14_004_0631 avaśyaṁ caiva gantavyaṁ tadadhvānaṁ yudhiṣṭhira 14_004_0632 prāptakālena saṁtyajya bandhūn bhogān dhanāni ca 14_004_0633 jarāyujair aṇḍajaiś ca svedajair udbhijjais tathā 14_004_0634 jaṅgamaiḥ sthirajaiś caiva gantavyaṁ yamasādanam 14_004_0635 devāsurair manuṣyādyair vaivasvatavaśānugaiḥ 14_004_0636 strīpuṁnapuṁsakaiś cāpi pr̥thivyāṁ jīvasaṁjñitaiḥ 14_004_0637 madhyamair yuvabhir vāpi bālair vr̥ddhais tathaiva ca 14_004_0638 jātamātraiś ca garbhasthair gantavyaḥ sa mahāpathaḥ 14_004_0639 pūrvāhṇe vāparāhṇe vā saṁdhyākāle ’tha vā punaḥ 14_004_0640 pradoṣe vārdharātre vā pratyūṣe vāpy upasthite 14_004_0641 pravāsasthair vanasthair vā parvatasthair jalasthitaiḥ 14_004_0642 kṣetrasthair vā nabhaḥsthair vā gr̥hamadhyagatair api 14_004_0643 bhuñjadbhir vā pibadbhir vā khādadbhir vā narottama 14_004_0644 āsīnair vā sthitair vāpi śayanīyagatair api 14_004_0645 jāgradbhir vā prasuptair vā gantavyas tu mahāpathaḥ 14_004_0646 mr̥tyudūtair durādharṣaiḥ pracaṇḍaiś caṇḍaśāsanaiḥ 14_004_0647 ākṣipyamāṇā hy avaśāḥ prayānti yamasādanam 14_004_0648 kva cid bhītaiḥ kva cit trastaiḥ praskhaladbhiḥ kva cit kva cit 14_004_0649 krandadbhir vedanārtais tu gantavyaṁ yamasādanam 14_004_0650 nirbhartsyamānair udvignair vidhūtair bhayavihvalaiḥ 14_004_0651 tudyamānaśarīraiś ca gantavyaṁ tarjanaiḥ sadā 14_004_0652 kaṇṭakākīrṇamārgeṇa taptavālukapāṁsunā 14_004_0653 dahyamānais tu gantavyaṁ narair dānavivarjitaiḥ 14_004_0654 kāṣṭhopalaśilāghātair daṇḍolmukakaśāṅkuśaiḥ 14_004_0655 hanyamānair yamapuraṁ gantavyaṁ dharmavarjitaiḥ 14_004_0656 medaḥśoṇitapūyārdrair vaktragātraiś ca savraṇaiḥ 14_004_0657 dagdhakṣatajakīrṇaiś ca gantavyaṁ jīvaghātakaiḥ 14_004_0658 krandadbhiś ca rudadbhiś ca krośadbhiś cāpi visvanam 14_004_0659 vedanārtaiś ca kūjadbhir vikrośadbhiś ca visvaram 14_004_0660 vedanārtaiḥ patadbhiś ca gantavyaṁ jīvaghātakaiḥ 14_004_0661 bhagnapādoruhastāṅgair bhagnadantaśirodharaiḥ 14_004_0662 chinnakaṇṭhoṣṭhanāsaiś ca gantavyaṁ jīvaghātakaiḥ 14_004_0663 śaktibhir bhiṇḍipālaiś ca śaṅkutomarasāyakaiḥ 14_004_0664 tudyamānais tu śūlāgrair gantavyaṁ jīvaghātakaiḥ 14_004_0665 śvabhir vyāghrair vr̥kaiḥ kākair bhakṣyamāṇāḥ samantataḥ 14_004_0666 tudyamānāś ca gacchanti rākṣasair māṁsakhādibhiḥ 14_004_0667 mahiṣaiś ca mr̥gaiś cāpi sūkaraiḥ pr̥ṣatais tathā 14_004_0668 bhakṣyamāṇais tadadhvānaṁ gantavyaṁ māṁsakhādibhiḥ 14_004_0669 sūcīsutīkṣṇatuṇḍābhir makṣikābhiḥ samantataḥ 14_004_0670 tudyamānais tu gantavyaṁ pāpiṣṭhair bālaghātakaiḥ 14_004_0671 visrabdhaṁ svāminaṁ mitraṁ striyaṁ vā ghnanti ye narāḥ 14_004_0672 śastrair nirbhidyamānais tair gantavyaṁ yamasādanam 14_004_0673 ghātayanti ca ye jīvān duḥkham āpādayanti ca 14_004_0674 rākṣasaiś ca śvabhiś caiva bhakṣyamāṇā vrajanti te 14_004_0675 ye haranti ca vastrāṇi śayyāḥ prāvaraṇāni ca 14_004_0676 te yānti vidrutā nagnāḥ piśācā iva tatpatham 14_004_0677 gāś ca dhānyaṁ hiraṇyaṁ ca balāt kṣetragr̥haṁ tathā 14_004_0678 ye haranti durātmānaḥ parasvaṁ pāpakāriṇaḥ 14_004_0679 pāṣāṇair ulmukair daṇḍaiḥ kāṣṭhaghātaiś ca jharjharaiḥ 14_004_0680 hanyamānaiḥ kṣatākīrṇair gantavyaṁ tair yamālayam 14_004_0681 brahmasvaṁ ye harantīha narā narakanirbhayāḥ 14_004_0682 ākrośantīha vā nityaṁ praharanti ca ye dvijān 14_004_0683 śuṣkakaṇṭhā nibaddhās te chinnajihvākṣināsikāḥ 14_004_0684 pūyaśoṇitadurgandhā bhakṣyante kākajambukaiḥ 14_004_0685 caṇḍālair bhīṣaṇaiś caṇḍais tudyamānāḥ samantataḥ 14_004_0686 krośantaḥ karuṇaṁ ghoraṁ gacchanti yamasādanam 14_004_0687 tatra cāpi gatāḥ pāpā viṣṭhākūpeṣv anekaśaḥ 14_004_0688 jīvanto varṣakoṭīs tu kliśyante vedanārditāḥ 14_004_0689 tataś ca muktāḥ kālena loke cāsmin narādhamāḥ 14_004_0690 viṣṭhākrimitvaṁ gacchanti janmakoṭiśataṁ nr̥pa 14_004_0691 vidyamānadhanair yas tu lobhaḍambhānr̥tānvitaiḥ 14_004_0692 śrotriyebhyo na dattāni dānāni kurupuṁgava 14_004_0693 grīvāpāśanibaddhās te hanyamānāś ca rākṣasaiḥ 14_004_0694 kṣutpipāsāśramārtās tu yānti pretapuraṁ narāḥ 14_004_0695 adattadānā gacchanti śuṣkakaṇṭhāsyatālukāḥ 14_004_0696 annaṁ pānīyasahitaṁ prārthayantaḥ punaḥ punaḥ 14_004_0697 svāmin bubhukṣātr̥ṣṇārtā gantuṁ naivādya śaknumaḥ 14_004_0698 mamānnaṁ dīyatāṁ svāmin pānīyaṁ dīyatāṁ mama 14_004_0699 iti bruvantas tair dūtair yāpayanti yamālayam 14_004=0699 vaiśaṁpāyana uvāca 14_004_0700 tac chrutvā vacanaṁ viṣṇoḥ papāta bhuvi pāṇḍavaḥ 14_004_0701 niḥsaṁjño ’pi bhayatrasto mūrchayā samabhiplutaḥ 14_004_0702 tato labdhvā śanaiḥ saṁjñāṁ samāśvasto ’cyutena saḥ 14_004_0703 netre prakṣālya toyena bhūyaḥ keśavam abravīt 14_004_0704 bhīto ’smy ahaṁ mahādeva śrutvā mārgasya vistaram 14_004_0705 kenopāyena tanmārgaṁ taranti puruṣāḥ sukham 14_004=0705 bhagavān uvāca 14_004_0706 iha ye dhārmikā loke jīvaghātavivarjitāḥ 14_004_0707 guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ 14_004_0708 asmān mānuṣyakāl lokāt sabhāryāḥ sahabāndhavāḥ 14_004_0709 yam adhvānaṁ tu gacchanti yathāvat taṁ nibodha me 14_004_0710 brāhmaṇebhyaḥ pradānāni nānārūpāṇi pārthiva 14_004_0711 ye prayacchanti vidvadbhyas te sukhaṁ yānti tatpatham 14_004_0712 annaṁ ye ca prayacchanti brāhmaṇebhyaḥ susaṁskr̥tam 14_004_0713 śrotriyebhyo viśeṣeṇa prītyā paramayā yutāḥ 14_004_0714 te vimānair mahātmāno yānti citrair yamālayam 14_004_0715 sevyamānā varastrībhir apsarobhir mahāpatham 14_004_0716 ye ca nityaṁ prabhāṣante satyaṁ niṣkalmaṣaṁ vacaḥ 14_004_0717 te ’pi yānty amalābhrābhair vimānais taṁ yamālayam 14_004_0718 kapilādyāni puṇyāni gopradānāni ye narāḥ 14_004_0719 brāhmaṇebhyaḥ prayacchanti śrotriyebhyo viśeṣataḥ 14_004_0720 te yānty amalavarṇābhair vimānair vr̥ṣayojitaiḥ 14_004_0721 vaivasvatapuraṁ prāpya apsarobhir niṣevitāḥ 14_004_0722 upānahau ca chattraṁ ca śayanāny āsanāni ca 14_004_0723 viprebhyo ye prayacchanti vastrāṇy ābharaṇāni ca 14_004_0724 te yānty aśvair vr̥ṣair vāpi kuñjarair apy alaṁkr̥tāḥ 14_004_0725 dharmarājapuraṁ ramyaṁ sauvarṇacchattraśobhitāḥ 14_004_0726 ye ca bhakṣyāṇi dāsyanti bhojyaṁ peyaṁ tathaiva ca 14_004_0727 snigdhānnāny api viprebhyaḥ śraddhayā parayā yutāḥ 14_004_0728 te yānti kāñcanair yānaiḥ sukhaṁ vaivasvatālayam 14_004_0729 varastrībhir yathākāmaṁ sevyamānāḥ sahasraśaḥ 14_004_0730 ye ca kṣīraṁ prayacchanti ghr̥taṁ dadhi guḍaṁ madhu 14_004_0731 brāhmaṇebhyaḥ prayatnena śraddadhānāḥ susaṁskr̥tāḥ 14_004_0732 cakravākaprayuktais tu yānai rukmamayaiḥ śubhaiḥ 14_004_0733 yānti gandharvavāditraiḥ sevyamānā yamālayam 14_004_0734 ye phalāni prayacchanti puṣpāṇi surabhīṇi ca 14_004_0735 haṁsayuktair vimānais tu yānti dharmapuraṁ narāḥ 14_004_0736 ye prayacchanti viprebhyo vicitrānnaṁ ghr̥tāplutam 14_004_0737 te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ 14_004_0738 puraṁ tat pretanāthasya nānājanasamākulam 14_004_0739 pānīyaṁ ye prayacchanti sarvabhūtaprajīvanam 14_004_0740 te sutr̥ptāḥ sukhaṁ yānti vimānair haṁsacoditaiḥ 14_004_0741 ye tilāṁs tiladhenuṁ vā ghr̥tadhenum athāpi vā 14_004_0742 śrotriyebhyaḥ prayacchanti saumyabhāvasamanvitāḥ 14_004_0743 somamaṇḍalasaṁkāśair yānais te yānti nirmalaiḥ 14_004_0744 gīyamānais tu gandharvair vaivasvatapuraṁ nr̥pa 14_004_0745 yeṣāṁ vāpyaś ca kūpāś ca taṭākāni sarāṁsi ca 14_004_0746 dīrghikāḥ puṣkariṇyaś ca sajalāś ca jalāśayāḥ 14_004_0747 yānais te yānti candrābhair divyaghaṇṭānināditaiḥ 14_004_0748 cāmarais tālavr̥ntaiś ca vījyamānā mahāprabhāḥ 14_004_0749 nityatr̥ptā mahātmāno gacchanti yamasādanam 14_004_0750 yeṣāṁ devagr̥hāṇīha citrāṇy āyatanāni ca 14_004_0751 manoharāṇi kāntāni darśanīyāni bhānti ca 14_004_0752 te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ 14_004_0753 puraṁ tat pretanāthasya nānājanasamākulam 14_004_0754 vaivasvataṁ ca paśyanti sukhacittaṁ sukhasthitam 14_004_0755 yamena pūjitā yānti devasālokyatāṁ tataḥ 14_004_0756 devān uddiśya lokeṣu prapāsu karakoddhr̥tam 14_004_0757 śītalaṁ salilaṁ ramyaṁ tr̥ṣitebhyo diśanti ye 14_004_0758 te tu tr̥ptiṁ parāṁ prāpya sukhaṁ yānti mahāpatham 14_004_0759 kāṣṭhapādukadā yānti tadadhvānaṁ sukhaṁ narāḥ 14_004_0760 sauvarṇamaṇipīṭheṣu pādau kr̥tvā rathottame 14_004_0761 ārāmān vr̥kṣaṣaṇḍāṁś ca ropayanti ca ye narāḥ 14_004_0762 saṁvardhayanti cāvyagrāḥ phalapuṣpopaśobhitān 14_004_0763 vr̥kṣacchāyāsu ramyāsu śītalāsu svalaṁkr̥tāḥ 14_004_0764 yānti te vāhanair divyaiḥ pūjyamānā muhur muhuḥ 14_004_0765 sevyamānāḥ surūpābhir uttamābhiḥ prayatnataḥ 14_004_0766 strībhiḥ kanakavarṇābhir yathākāmaṁ yathāsukham 14_004_0767 aśvayānaṁ tu goyānaṁ hastiyānam athāpi vā 14_004_0768 ye prayacchanti viprebhyo vimānaiḥ kanakopamaiḥ 14_004_0769 suvarṇaṁ rajataṁ vāpi vidrumaṁ mauktikaṁ tathā 14_004_0770 ye prayacchanti te yānti vimānaiḥ kāñcanojjvalaiḥ 14_004_0771 te vrajanti varastrībhiḥ sevyamānā yathāsukham 14_004_0772 bhūmidā yānti taṁ lokaṁ sarvakāmaiḥ sutarpitāḥ 14_004_0773 uditādityasaṁkāśair vimānair vr̥ṣayojitaiḥ 14_004_0774 kanyāṁ ye ca prayacchanti viprāya śrotriyāya ca 14_004_0775 divyakanyāvr̥tā yānti vimānais te yamālayam 14_004_0776 sugandhān gandhasaṁyogān puṣpāṇi surabhīṇi ca 14_004_0777 prayacchanti dvijāgrebhyo bhaktyā paramayā yutāḥ 14_004_0778 sugandhāḥ suṣṭhuveṣāś ca suprabhāḥ sragvibhūṣaṇāḥ 14_004_0779 yānti dharmapuraṁ yānair vicitrair apy alaṁkr̥tāḥ 14_004_0780 dīpadā yānti yānaiś ca dyotayanto diśo daśa 14_004_0781 ādityasadr̥śākārair dīpyamānā ivāgnayaḥ 14_004_0782 gr̥hāvasathadātāro grahaiḥ kāñcanavedikaiḥ 14_004_0783 vrajanti bālasūryābhair dharmarājapuraṁ narāḥ 14_004_0784 jalabhājanadātāraḥ kuṇḍikākarakapradāḥ 14_004_0785 pūjyamānā varastrībhir yānti tr̥ptā mahāgajaiḥ 14_004_0786 pādābhyaṅgaṁ śirobhyaṅgaṁ pānaṁ pādodakaṁ tathā 14_004_0787 ye prayacchanti viprebhyas te yānty aśvair yamālayam 14_004_0788 viśrāmayanti ye viprāñ śrāntān adhvani karśitān 14_004_0789 cakravākaprayuktena yānti yānena te ’pi ca 14_004_0790 svāgatena ca yo viprān pūjayed āsanena ca 14_004_0791 sa gacchati tadadhvānaṁ sukhaṁ paramanirvr̥taḥ 14_004_0792 namo brahmaṇyadeveti yo māṁ dr̥ṣṭvābhivādayet 14_004_0793 vratavat prayato nityaṁ sa sukhaṁ yāti tatpatham 14_004_0794 namaḥ sarvasabhābhyaś cety abhikhyāya dine dine 14_004_0795 namaskaroti gobhyo yaḥ sa sukhaṁ yāti tatpatham 14_004_0796 namo ’stu priyadattāyety evaṁvādī dine dine 14_004_0797 bhūmim ākramate prātaḥ śayanād utthitaś ca yaḥ 14_004_0798 sarvakāmaiḥ sa tr̥ptātmā sarvabhūṣaṇabhūṣitaḥ 14_004_0799 yāti yānena divyena sukhaṁ vaivasvatālayam 14_004_0800 anantarāśino ye tu ḍambhāhaṁkāravarjitāḥ 14_004_0801 te ’pi sārasayuktena yānti yānena vai sukham 14_004_0802 ye cāpy ekena bhuktena vartante ḍambhavarjitāḥ 14_004_0803 haṁsayuktair vimānais tu sukhaṁ yānti yamālayam 14_004_0804 caturthena ca bhuktena vartante ye jitendriyāḥ 14_004_0805 yānti te dharmanagaraṁ yānair barhiṇayojitaiḥ 14_004_0806 tr̥tīyadivaseneha bhuñjate ye jitendriyāḥ 14_004_0807 te ’pi hastirathaṁ yānti tatpathaṁ kanakojjvalaiḥ 14_004_0808 ṣaṣṭhāhnakāliko yas tu varṣam ekaṁ tu vartate 14_004_0809 kāmakrodhavinirmuktaḥ śucir nityaṁ jitendriyaḥ 14_004_0810 sa yāti kuñjarasthas tu jayaśabdaravair yutaḥ 14_004_0811 pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ 14_004_0812 dharmarājapuraṁ ramyaṁ divyastrīgaṇasevitam 14_004_0813 ye ca māsopavāsaṁ vai kurvate saṁyatendriyāḥ 14_004_0814 te ’pi sūryodayaprakhyair yānti yānair yamālayam 14_004_0815 agnipraveśaṁ yaś cāpi kurute madgatātmanā 14_004_0816 sa yāty agniprakāśena vimānena yamālayam 14_004_0817 prāṇāṁs tyajati yo vipro māṁ prapanno hy anāśakaḥ 14_004_0818 sa bālārkaprakāśena vrajed yānena tatpatham 14_004_0819 praviṣṭo ’ntarjale yas tu prāṇāṁs tyajati mānavaḥ 14_004_0820 somamaṇḍalakalpena yāti yānena tatpatham 14_004_0821 svaśarīraṁ hi gr̥dhrāṇāṁ manmanā yaḥ prayacchati 14_004_0822 sa yāti rathamukhyena kāñcanena yamālayam 14_004_0823 gokr̥te strīkr̥te caiva hatā viprakr̥te ’pi ca 14_004_0824 te yānty amarakanyābhiḥ sevyamānā raviprabhāḥ 14_004_0825 ye ca kurvanti madbhaktās tīrthayātrāṁ jitendriyāḥ 14_004_0826 te panthānaṁ mahātmāno yānair yānti sunirvr̥tāḥ 14_004_0827 ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ 14_004_0828 haṁsasārasasaṁyuktair yānais te yānti tatpatham 14_004_0829 parapīḍām akr̥tvaiva bhr̥tyān bibhrati ye narāḥ 14_004_0830 tatpathaṁ te sukhaṁ yānti vimānaiḥ kāñcanojjvalaiḥ 14_004_0831 ye samāḥ sarvabhūteṣu jīvānām abhayapradāḥ 14_004_0832 krodhalobhavinirmuktā nigr̥hītendriyās tathā 14_004_0833 pūrṇacandrapratīkāśair vimānais te mahāprabhāḥ 14_004_0834 yānti vaivasvatapuraṁ devagandharvasevitāḥ 14_004_0835 ye mām ekāntabhāvena devaṁ tryambakam eva ca 14_004_0836 pūjayanti namasyanti stuvanti ca dine dine 14_004_0837 dharmarājapuraṁ yānti yānais te ’rkasamaprabhaiḥ 14_004_0838 pūjitās tatra dharmeṇa svayaṁ mālyādibhiḥ śubhaiḥ 14_004_0839 yānty eva mama lokaṁ vā rudralokam athāpi vā 14_004=0839 Colophon. 14_004=0839 vaiśaṁpāyana uvāca 14_004_0840 śrutvā yamapurādhvānaṁ jīvānāṁ gamanaṁ tathā 14_004_0841 dharmaputraḥ prahr̥ṣṭātmā keśavaṁ punar abravīt 14_004_0842 devadeveśa daityaghna r̥ṣisaṁghair abhiṣṭuta 14_004_0843 bhavān bhavakaraḥ śrīmān sahasrādityasaprabha 14_004_0844 sarvasaṁbhava sarvajña sarvadharmapravartaka 14_004_0845 sarvadānaphalaṁ saumya kathayasva mamācyuta 14_004_0846 dānaṁ deyaṁ kathaṁ kr̥ṣṇa kīdr̥śāya dvijāya vai 14_004_0847 kīdr̥śaṁ vā tapaḥ kr̥tvā tatphalaṁ kutra bhujyate 14_004_0848 evam ukto hr̥ṣīkeśo dharmaputreṇa dhīmatā 14_004_0849 uvāca dharmaputrāya puṇyān dharmān mahodayān 14_004_0850 śr̥ṇuṣvāvahito rājan pūtaṁ pāpaghnam uttamam 14_004_0851 sarvadānaphalaṁ saumya na śrāvyaṁ pāpakarmaṇām 14_004_0852 yac chrutvā puruṣaḥ strī vā naṣṭapāpaḥ samāhitaḥ 14_004_0853 tatkṣaṇāt pūtatāṁ yāti pāpakarmarato ’pi vā 14_004_0854 ekāham api kaunteya bhūmāv utpāditaṁ jalam 14_004_0855 sapta tārayate pūrvān vitr̥ṣṇā yatra gaur bhavet 14_004_0856 pānīyaṁ paramaṁ loke jīvānāṁ jīvanaṁ smr̥tam 14_004_0857 pānīyasya pradānena tr̥ptir bhavati pāṇḍava 14_004_0858 pānīyasya guṇā divyāḥ paraloke sukhāvahāḥ 14_004_0859 tatra puṣpodakī nāma nadī paramapāvanī 14_004_0860 kāmān dadāti rājendra toyadānaṁ yamālaye 14_004_0861 śītalaṁ salilaṁ tasyā akṣayyam amr̥topamam 14_004_0862 śītatoyapradātr̥̄ṇāṁ bhaven nityaṁ sukhāvahā 14_004_0863 ye cāpy atoyadātāraḥ pūyas teṣāṁ vidhīyate 14_004_0864 praṇaśyaty ambupānena bubhukṣā ca yudhiṣṭhira 14_004_0865 tr̥ṣitasya na cānnena pipāsāpi praṇaśyati 14_004_0866 tasmāt toyaṁ sadā deyaṁ tr̥ṣitebhyo vijānatā 14_004_0867 agner mūrtiḥ kṣiter yonir amr̥tasya ca saṁbhavaḥ 14_004_0868 ato ’mbhaḥ sarvabhūtānāṁ mūlam ity ucyate budhaiḥ 14_004_0869 adbhiḥ sarvāṇi bhūtāni jīvanti prabhavanti ca 14_004_0870 tasmāt sarveṣu dāneṣu toyadānaṁ viśiṣyate 14_004_0871 sarvadānatapoyajñair yat prāpyaṁ phalam uttamam 14_004_0872 tat sarvaṁ toyadānena prāpyate nātra saṁśayaḥ 14_004_0873 ye prayacchanti viprebhyas tv annadānaṁ susaṁskr̥tam 14_004_0874 tais tu dattā svayaṁ prāṇā bhavanti bharatarṣabha 14_004_0875 annād raktaṁ ca śuklaṁ ca anne jīvaḥ pratiṣṭhitaḥ 14_004_0876 indriyāṇi ca buddhiś ca puṣṇanty annena nityaśaḥ 14_004_0877 annahīnāni sīdanti sarvabhūtāni pāṇḍava 14_004_0878 tejo balaṁ ca vīryaṁ ca sattvaṁ rūpaṁ dyutir dhr̥tiḥ 14_004_0879 jñānaṁ medhā tathāyuś ca sarvam anne pratiṣṭhitam 14_004_0880 devamānavatiryakṣu sarvalokeṣu sarvadā 14_004_0881 sarvakālaṁ hi sarveṣām anne prāṇāḥ pratiṣṭhitāḥ 14_004_0882 annaṁ prajāpate rūpam annaṁ prajananaṁ smr̥tam 14_004_0883 sarvabhūtamayaṁ cānnaṁ jīvaś cānnamayaṁ smr̥tam 14_004_0884 annenādhiṣṭhitaḥ prāṇa apāno vyāna eva ca 14_004_0885 udānaś ca samānaś ca dhārayanti śarīriṇām 14_004_0886 śayanotthānagamanaṁ grahaṇākarṣaṇāni ca 14_004_0887 sarvasattvakr̥taṁ karma cānnād eva pravartate 14_004_0888 caturvidhāni bhūtāni jaṅgamāni sthirāṇi ca 14_004_0889 annād bhavanti rājendra sr̥ṣṭir eṣā prajāpateḥ 14_004_0890 vidyāsthānāni sarvāṇi sarvayajñāś ca pāvanāḥ 14_004_0891 annād yasmāt pravartante tasmād annaṁ paraṁ smr̥tam 14_004_0892 devā rudrādayaḥ sarve pitaro ’py agnayas tathā 14_004_0893 yasmād annena tuṣyanti tasmād annaṁ viśiṣyate 14_004_0894 yasmād annāt prajāḥ sarvāḥ kalpe kalpe ’sr̥jat prabhuḥ 14_004_0895 tasmād annāt paraṁ dānaṁ na bhūtaṁ na bhaviṣyati 14_004_0896 yasmād annāt pravartante dharmārthau kāma eva ca 14_004_0897 tasmād annāt paraṁ dānaṁ nāmutreha ca pāṇḍava 14_004_0898 yakṣarakṣograhā nāgā bhūtā daityāś ca dānavāḥ 14_004_0899 tuṣyanty annena yasmāt tu tasmād annaṁ paraṁ bhavet 14_004_0900 parānnam upabhuñjāno yat karma kurute śubham 14_004_0901 tacchubhasyaikabhāgas tu kartur bhavati bhārata 14_004_0902 annadasya trayo bhāgā bhavanti puruṣarṣabha 14_004_0903 tasmād annaṁ pradātavyaṁ brāhmaṇebhyo viśeṣataḥ 14_004_0904 brāhmaṇāya daridrāya yo ’nnaṁ saṁvatsaraṁ nr̥pa 14_004_0905 śrotriyāya prayacched vai pākabhedavivarjitaḥ 14_004_0906 ḍambhānr̥tavimuktas tu parāṁ bhaktim upāgataḥ 14_004_0907 svadharmeṇārjitaphalaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_0908 śataṁ varṣasahasrāṇi kāmagaḥ kāmarūpadhr̥k 14_004_0909 modate ’maralokasthaḥ pūjyamāno ’psarogaṇaiḥ 14_004_0910 tataś cāpi cyutaḥ kālān naraloke dvijo bhavet 14_004_0911 agrabhikṣāṁ ca yo dadyād daridrāya dvijātaye 14_004_0912 ṣaṇmāsād vārṣikaṁ śrāddhaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_0913 gosahasrapradānena yat puṇyaṁ samudāhr̥tam 14_004_0914 tat puṇyaphalam āpnoti naro vai nātra saṁśayaḥ 14_004_0915 atha saṁvatsaraṁ dadyād agrabhaikṣyam ayācate 14_004_0916 pracchādyaiva svayaṁ nītvā tasya puṇyaphalaṁ śr̥ṇu 14_004_0917 kapilānāṁ sahasrais tu yad deyaṁ puṇyam ucyate 14_004_0918 tat sarvam akhilaṁ prāpya śakraloke mahīyate 14_004_0919 sa śakrabhavane ramye varṣakoṭiśataṁ nr̥pa 14_004_0920 yathākāmaṁ mahātejāḥ krīḍaty apsarasāṁ gaṇaiḥ 14_004_0921 agrānnaṁ yas tu vai dadyād dvijāya niyatavrataḥ 14_004_0922 daśavarṣāṇi rājendra tasya puṇyaphalaṁ śr̥ṇu 14_004_0923 kapilāśatasahasrasya vidhidattasya yat phalam 14_004_0924 tat puṇyaphalam āsādya puraṁdarapuraṁ vrajet 14_004_0925 sa śakrabhavane ramye kāmarūpī yathāsukham 14_004_0926 śatakoṭisamā rājan krīḍate ’marapūjitaḥ 14_004_0927 śakralokāvatīrṇaś ca iha loke mahādyutiḥ 14_004_0928 caturvedī dvijaḥ śrīmāñ jāyate rājapūjitaḥ 14_004_0929 adhvaśrāntāya viprāya kṣudhitāyānnakāṅkṣiṇe 14_004_0930 deśakālābhiyātāya dīyate pāṇḍunandana 14_004_0931 yācate ’nnaṁ na dadyād yo vidyamāne dhanāgame 14_004_0932 sa lubdho narakaṁ yāti kr̥mīṇāṁ kālasūtrakam 14_004_0933 sa tatra narake ghore lobhamohitacetanaḥ 14_004_0934 daśavarṣasahasrāṇi kliśyate vedanārditaḥ 14_004_0935 tasmāc ca narakān muktaḥ kālena mahatā hi saḥ 14_004_0936 daridro mānuṣo loke caṇḍāleṣv api jāyate 14_004_0937 yas tu pāṁsulapādaś ca dūrādhvaśramakarśitaḥ 14_004_0938 kṣutpipāsāśramaḥ śrānta ārtaḥ khinnagatir dvijaḥ 14_004_0939 pr̥cchan vai hy annadātāraṁ gr̥ham abhyetya yācayet 14_004_0940 taṁ pūjayet tu yatnena so ’tithiḥ svargasaṁkramaḥ 14_004_0941 tasmiṁs tuṣṭe naraśreṣṭha tuṣṭāḥ syuḥ sarvadevatāḥ 14_004_0942 na tathā haviṣā homair na puṣpair nānulepanaiḥ 14_004_0943 agnayaḥ pārtha tuṣyanti yathā hy atithipūjanāt 14_004_0944 kapilāyāṁ tu dattāyāṁ vidhivaj jyeṣṭhapuṣkare 14_004_0945 na tat phalam avāpnoti yat phalaṁ viprabhojanāt 14_004_0946 dvijapādodakaklinnā yāvat tiṣṭhati medinī 14_004_0947 tāvat puṣkaraparṇena pibanti pitaro jalam 14_004_0948 devamālyāpanayanaṁ dvijocchiṣṭāpamārjanam 14_004_0949 śrāntasaṁvāhanaṁ caiva tathā pādāvasecanam 14_004_0950 pratiśrayapradānaṁ ca tathā śayyāsanasya ca 14_004_0951 ekaikaṁ pāṇḍavaśreṣṭha gopradānād viśiṣyate 14_004_0952 pādodakaṁ pādaghr̥taṁ dīpam annaṁ pratiśrayam 14_004_0953 ye prayacchanti viprebhyo nopasarpanti te yamam 14_004_0954 viprātithye kr̥te rājan bhaktyā śuśrūṣite ’pi ca 14_004_0955 devāḥ śuśrūṣitāḥ sarve trayastriṁśad bhavanti te 14_004_0956 abhyāgato jñātapūrvo hy ajñāto ’tithir ucyate 14_004_0957 tayoḥ pūjāṁ dvijaḥ kuryād iti paurāṇikī śrutiḥ 14_004_0958 pādābhyaṅgānnapānais tu yo ’tithiṁ pūjayen naraḥ 14_004_0959 pūjitas tena rājendra bhavāmīha na saṁśayaḥ 14_004_0960 śīghraṁ pāpād vinirmukto mayā cānugrahīkr̥taḥ 14_004_0961 vimānenendukalpena mama lokaṁ sa gacchati 14_004_0962 abhyāgataṁ śrāntam anuvrajanti 14_004_0963 devāś ca sarve pitaro ’gnayaś ca 14_004_0964 tasmin dvije pūjite pūjitāḥ syur 14_004_0965 gate nirāśāḥ pitaro vrajanti 14_004_0966 atithir yasya bhagnāśo gr̥hāt pratinivartate 14_004_0967 pitaras tasya nāśnanti daśa varṣāṇi pañca ca 14_004_0968 varjitaḥ pitr̥bhir lubdhaḥ sa devair agnibhiḥ saha 14_004_0969 nirayaṁ rauravaṁ gatvā daśa varṣāṇi pacyate 14_004_0970 tataś cāpi cyutaḥ kālād iha cocchiṣṭabhug bhavet 14_004_0971 vaiśvadevāntike prāptam atithiṁ yo na pūjayet 14_004_0972 sa caṇḍālatvam āpnoti sadya eva na saṁśayaḥ 14_004_0973 nirvāsayati yo vipraṁ deśakālāgataṁ gr̥hāt 14_004_0974 patitas tatkṣaṇād eva jāyate nātra saṁśayaḥ 14_004_0975 narake raurave ghore varṣakoṭiṁ sa pacyate 14_004_0976 tataś cāpi cyutaḥ kālād iha loke narādhamaḥ 14_004_0977 śvā vai dvādaśa janmāni jāyate kṣutpipāsitaḥ 14_004_0978 caṇḍālo ’py atithiḥ prāpto deśakāle ’nnakāṅkṣayā 14_004_0979 abhyudgamya gr̥hasthena pūjanīyaś ca sarvadā 14_004_0980 anarcayitvā yo ’śnāti lobhamohavicetanaḥ 14_004_0981 sa caṇḍālatvam āpnoti daśa janmāni pāṇḍava 14_004_0982 nirāśam atithiṁ kr̥tvā bhuñjāno yaḥ prahr̥ṣṭavān 14_004_0983 na jānāty ātmanātmānaṁ viṣṭhākūpe nipātitam 14_004_0984 moghaṁ dhruvaṁ prorṇayati mogham asya tu pacyate 14_004_0985 mogham annaṁ sadāśnāti yo ’tithiṁ na ca pūjayet 14_004_0986 sāṅgopāṅgāṁs tu yo vedān paṭhatīha dine dine 14_004_0987 na cātithiṁ pūjayati vr̥thā bhavati sa dvijaḥ 14_004_0988 pākayajñamahāyajñaiḥ somasaṁsthābhir eva ca 14_004_0989 ye yajanti na cārcanti gr̥heṣv atithim āgatam 14_004_0990 teṣāṁ yaśobhikāmānāṁ dattam iṣṭaṁ ca yad bhavet 14_004_0991 vr̥thā bhavati tat sarvam āśayā hi tayā hatam 14_004_0992 deśakālaṁ ca pātraṁ ca svaśaktiṁ ca nirīkṣya ca 14_004_0993 alpaṁ samaṁ mahad vāpi kuryād ātithyam ātmavān 14_004_0994 sumukhaḥ suprasannātmā dhīmān atithim āgatam 14_004_0995 svāgatenāsanenādbhir annādyena ca pūjayet 14_004_0996 hitaḥ priyo vā dveṣyo vā mūrkhaḥ paṇḍita eva vā 14_004_0997 prāpto yo vaiśvadevānte so ’tithiḥ svargasaṁkramaḥ 14_004_0998 kṣutpipāsāśramārtāya deśakālāgatāya ca 14_004_0999 satkr̥tyānnaṁ pradātavyaṁ yajñasya phalam icchatā 14_004_1000 bhojayed ātmanaḥ śreṣṭhān vidhivad dhavyakavyayoḥ 14_004_1001 annaṁ prāṇo manuṣyāṇām annadaḥ prāṇado bhavet 14_004_1002 tasmād annaṁ viśeṣeṇa dātavyaṁ bhūtim icchatā 14_004_1003 annadaḥ sarvakāmais tu sutr̥ptaḥ suṣṭhv alaṁkr̥taḥ 14_004_1004 pūrṇacandraprakāśena vimānena virājatā 14_004_1005 sevyamāno varastrībhir mama lokaṁ sa gacchati 14_004_1006 krīḍitvā tu tatas tasmin varṣakoṭiṁ yathāmaraḥ 14_004_1007 tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ 14_004_1008 vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet 14_004_1009 yathāśraddhaṁ tu yaḥ kuryān manuṣyeṣu prajāyate 14_004_1010 mahādhanapatiḥ śrīmān vedavedāṅgapāragaḥ 14_004_1011 sarvaśāstrārthatattvajño bhogavān brāhmaṇo bhavet 14_004_1012 sarvātithyaṁ tu yaḥ kuryād varṣam ekam akalmaṣaḥ 14_004_1013 dharmārjitadhano bhūtvā pāpabhedavivarjitaḥ 14_004_1014 devān iva svayaṁ viprān arcayitvā pitr̥̄n api 14_004_1015 viprānagrāśanāśī yas tasya puṇyaphalaṁ śr̥ṇu 14_004_1016 varṣeṇaikena yāvanti piṇḍān aśnanti vai dvijāḥ 14_004_1017 tāvad varṣāṇi rājendra mama loke mahīyate 14_004_1018 tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ 14_004_1019 vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet 14_004_1020 sarvātithyaṁ ca yaḥ kuryād yathāśraddhaṁ nareśvara 14_004_1021 akālaniyamenāpi satyavādī jitendriyaḥ 14_004_1022 satyasaṁdho jitakrodhaḥ śākhādharmavivarjitaḥ 14_004_1023 adharmabhīrur dharmiṣṭho māyāmātsaryavarjitaḥ 14_004_1024 śraddadhānaḥ śucir nityaṁ pākabhedavivarjitaḥ 14_004_1025 sa vimānena divyena divyarūpī mahāyaśāḥ 14_004_1026 puraṁdarapuraṁ yāti gīyamāno ’psarogaṇaiḥ 14_004_1027 manvantaraṁ tu tatraiva krīḍitvā devapūjitaḥ 14_004_1028 mānuṣyalokam āgamya bhogavān brāhmaṇo bhavet 14_004_1029 daśa janmāni vipratvam āpnuyād rājapūjitaḥ 14_004_1030 jātismaraś ca bhavati yatra tatropajāyate 14_004=1030 Colophon. 14_004=1030 bhagavān uvāca 14_004_1031 ataḥ paraṁ pravakṣyāmi bhūmidānam anuttamam 14_004_1032 yaḥ prayacchati viprāya bhūmiṁ ramyāṁ sadakṣiṇām 14_004_1033 śrotriyāya daridrāya sāgnihotrāya pāṇḍava 14_004_1034 sa sarvakāmatr̥ptātmā sarvaratnavibhūṣitaḥ 14_004_1035 sarvapāpavinirmukto dīpyamāno ’rkavat sadā 14_004_1036 bālasūryaprakāśena vicitradhvajaśobhinā 14_004_1037 yāti yānena divyena mama lokaṁ mahāyaśāḥ 14_004_1038 tatra divyāṅganābhis tu sevyamāno yathāsukham 14_004_1039 kāmagaḥ kāmarūpī ca krīḍaty apsarasāṁ gaṇaiḥ 14_004_1040 yāvad bibharti lokān vai bhūmiḥ kurukulodvaha 14_004_1041 tāvad bhūmipradaḥ kāmaṁ mama loke mahīyate 14_004_1042 na hi bhūmipradānād vai dānam anyad viśiṣyate 14_004_1043 na cāpi bhūmiharaṇāt pāpam anyad viśiṣyate 14_004_1044 dānāny anyāni hīyante kālena kurupuṁgava 14_004_1045 bhūmidānasya puṇyasya kṣayo naivopapadyate 14_004_1046 brāhmaṇāya daridrāya bhūmiṁ dattāṁ tu yo naraḥ 14_004_1047 na hiṁsati naravyāghra tasya puṇyaphalaṁ śr̥ṇu 14_004_1048 saptadvīpasamudrāntā ratnadhānyasamākulā 14_004_1049 sa śailavanadurgāḍhyā tena dattā mahī bhavet 14_004_1050 bhūmiṁ dr̥ṣṭvā dīyamānāṁ śrotriyāyāgnihotriṇe 14_004_1051 sarvabhūtāni manyante māṁ dadātīti harṣavat 14_004_1052 suvarṇamaṇiratnāni dhanadhānyavasūni ca 14_004_1053 sarvadānāni vai rājan dadāti vasudhāṁ dadan 14_004_1054 sāgarān saritaḥ śailān samāni viṣamāṇi ca 14_004_1055 sarvagandharasāṁś caiva dadāti vasudhāṁ dadan 14_004_1056 oṣadhīḥ phalasaṁpannā nānāpuṣpaphalānvitāḥ 14_004_1057 kamalotpalaṣaṇḍāṁś ca dadāti vasudhāṁ dadan 14_004_1058 dharmaṁ kāmaṁ tathārthaṁ ca vedān yajñāṁs tathaiva ca 14_004_1059 svargamārgagatiṁ caiva dadāti vasudhāṁ dadan 14_004_1060 agniṣṭomādibhir yajñair ye yajante sadakṣiṇaiḥ 14_004_1061 na tat phalaṁ labhante te bhūmidānasya yat phalam 14_004_1062 śrotriyāya mahīṁ dattvā yo na hiṁsati pāṇḍava 14_004_1063 tad dānaṁ kathayiṣyanti yāval lokāḥ pratiṣṭhitāḥ 14_004_1064 tāvat svargopabhogānāṁ bhoktāraḥ pāṇḍunandana 14_004_1065 sasyapūrṇāṁ mahīṁ yas tu śrotriyāya prayacchati 14_004_1066 pitaras tasya tr̥pyanti yāvad ābhūtasaṁplavam 14_004_1067 mama rudrasya savitus tridaśānāṁ tathaiva ca 14_004_1068 prītaye viddhi rājendra bhūmir dattā dvijāya vai 14_004_1069 tena puṇyena pūtātmā dātā bhūmer yudhiṣṭhira 14_004_1070 mama sālokyam āyāti nātra kāryā vicāraṇā 14_004_1071 yat kiṁ cit kurute pāpaṁ puruṣo vr̥ttikarśitaḥ 14_004_1072 sa ca gokarṇamātreṇa bhūmidānena śudhyati 14_004_1073 māsopavāse yat puṇyaṁ kr̥cchre cāndrāyaṇe ’pi ca 14_004_1074 bhūmigokarṇamātreṇa tat puṇyaṁ tu vidhīyate 14_004_1075 sarvatīrthābhiṣeke ca yat puṇyaṁ samudāhr̥tam 14_004_1076 bhūmigokarṇamātreṇa tat puṇyaṁ tu vidhīyate 14_004=1076 yudhiṣṭhira uvāca 14_004_1077 devadeva namas te ’stu vāsudeva sureśvara 14_004_1078 gokarṇasya pramāṇaṁ vai vaktum arhasi tattvataḥ 14_004=1078 bhagavān uvāca 14_004_1079 śr̥ṇu gokarṇamātrasya pramāṇaṁ pāṇḍunandana 14_004_1080 triṁśaddaṇḍapramāṇena pramitaṁ sarvatodiśam 14_004_1081 pratyak prāg api rājendra tat tathā dakṣiṇottaram 14_004_1082 gokarṇaṁ tadvidaḥ prāhuḥ pramāṇaṁ dharaṇer nr̥pa 14_004_1083 savr̥ṣaṁ gośataṁ yatra sukhaṁ tiṣṭhaty ayantritam 14_004_1084 savatsaṁ kuruśārdūla tac ca gokarṇam ucyate 14_004_1085 kiṁkarā mr̥tyudaṇḍāś ca kumbhīpākāś ca dāruṇāḥ 14_004_1086 ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam 14_004_1087 nirayā rauravādyāś ca tathā vaitaraṇī nadī 14_004_1088 tīvrāś ca yātanāḥ kaṣṭā nopasarpanti bhūmidam 14_004_1089 citraguptaḥ kaliḥ kālaḥ kr̥tānto mr̥tyur eva ca 14_004_1090 yamaś ca bhagavān sākṣāt pūjayanti mahīpradam 14_004_1091 rudraḥ prajāpatiḥ śakraḥ surā r̥ṣigaṇās tathā 14_004_1092 ahaṁ ca prītimān rājan pūjayāmo mahīpradam 14_004_1093 kr̥śabhr̥tyasya kr̥śagoḥ kr̥śāśvasya kr̥śātitheḥ 14_004_1094 bhūmir deyā naraśreṣṭha sa nidhiḥ pāralaukikaḥ 14_004_1095 sīdamānakuṭumbāya śrotriyāyāgnihotriṇe 14_004_1096 vratasthāya daridrāya bhūmir deyā narādhipa 14_004_1097 yathā hi dhātrī kṣīreṇa putraṁ vardhayati svayam 14_004_1098 dātāram anugr̥hṇāti dattā hy evaṁ vasuṁdharā 14_004_1099 yathā bibharti gaur vatsaṁ sr̥jantī kṣīram ātmanaḥ 14_004_1100 tathā sarvaguṇopetā bhūmir vahati bhūmidam 14_004_1101 yathā bījāni rohanti jalasiktāni bhūpate 14_004_1102 tathā kāmāḥ prarohanti bhūmidasya dine dine 14_004_1103 yathodayas tu sūryasya tamaḥ sarvaṁ vyapohati 14_004_1104 tathā pāpaṁ narasyeha bhūmidānaṁ vyapohati 14_004_1105 dātā daśānugr̥hṇāti yo hared daśa hanti ca 14_004_1106 atītānāgatānīha kulāni kurupuṁgava 14_004_1107 āśrutya bhūmidānaṁ tu dattvā yo vā haret punaḥ 14_004_1108 sa baddho vāruṇaiḥ pāśaiḥ kṣipyate pūyaśoṇite 14_004_1109 svadattāṁ paradattāṁ vā yo hareta vasuṁdharām 14_004_1110 na tasya narakād ghorād vidyate niṣkr̥tiḥ kva cit 14_004_1111 brāhmaṇasya hate kṣetre hanyād dvādaśa pūrvajān 14_004_1112 sa gacchet kr̥miyoniṁ ca na ca mucyeta jātu saḥ 14_004_1113 dattvā bhūmiṁ dvijendrāya yas tām evopajīvati 14_004_1114 gavāṁ śatasahasrasya hantuḥ sa labhate phalam 14_004_1115 so ’dhaḥśirās tu pāpātmā kumbhīpākeṣu pacyate 14_004_1116 divyair varṣasahasrais tu kumbhīpākād viniḥsr̥taḥ 14_004_1117 iha loke bhavet sa śvā śatajanmāni pāṇḍava 14_004_1118 dattvā bhūmiṁ dvijendrāṇāṁ yas tām evopajīvati 14_004_1119 sa mūḍho yāti duṣṭātmā narakān ekaviṁśatim 14_004_1120 narakebhyo vinirmuktaḥ śunāṁ yoniṁ sa gacchati 14_004_1121 halakr̥ṣṭā mahī deyā sabījā sasyamālinī 14_004_1122 atha vā sodakā deyā daridrāya dvijātaye 14_004_1123 evaṁ dattā mahī rājan prahr̥ṣṭenāntarātmanā 14_004_1124 sarvān kāmān avāpnoti manasā cintitāni ca 14_004_1125 bahubhir vasudhā dattā dīyate ca narādhipaiḥ 14_004_1126 yasya yasya yadā bhūmis tasya tasya tadā phalam 14_004_1127 yaḥ prayacchati kanyāṁ vai surūpāṁ śrotriyāya vai 14_004_1128 sa brahmadevo rājendra tasya puṇyaphalaṁ śr̥ṇu 14_004_1129 balīvardasahasrāṇāṁ dattānāṁ dhuryavāhinām 14_004_1130 yat phalaṁ labhate rājan kanyādānena tat phalam 14_004_1131 gavāṁ śatasahasrasya samyag dattasya yat phalam 14_004_1132 tat phalaṁ samavāpnoti yaḥ prayacchati kanyakām 14_004_1133 yāvanti caiva romāṇi kanyāyāḥ kurupuṁgava 14_004_1134 tāvad varṣasahasrāṇi mama loke mahīyate 14_004_1135 tataś cāpi cyutaḥ kālād iha loke sa jāyate 14_004_1136 ṣaḍaṅgavic caturvedī sarvalokārcito dvijaḥ 14_004_1137 yaḥ suvarṇaṁ daridrāya brāhmaṇāya prayacchati 14_004_1138 śrotriyāya daridrāya bahuputrāya pāṇḍava 14_004_1139 vimuktaḥ sarvapāpebhyo bālasūryasamaprabhaḥ 14_004_1140 vimānaṁ divyam ārūḍhaḥ kāmagaḥ kāmabhogavān 14_004_1141 varṣakoṭiṁ mahātejā mama loke pramodate 14_004_1142 tataḥ kālāvatīrṇaś ca sosmim̐l loke hi jāyate 14_004_1143 vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet 14_004_1144 yaś ca rūpyaṁ prayacched vai daridrāya dvijāya vai 14_004_1145 kr̥śavr̥tte kr̥śagave sa muktaḥ sarvakilbiṣaiḥ 14_004_1146 pūrṇacandraprakāśena vimānena virājatā 14_004_1147 kāmarūpī yathā kāmaṁ svargaloke mahīyate 14_004_1148 tato ’vatīrṇaḥ kālena loke cāsmin mahāyaśāḥ 14_004_1149 sarvalokārcitaḥ śrīmān rājā bhavati vīryavān 14_004_1150 tilaparvatakaṁ yas tu śrotriyāya prayacchati 14_004_1151 viśeṣeṇa daridrāya tasyāpi śr̥ṇu yat phalam 14_004_1152 puṇyaṁ vr̥ṣāyutotsarge yat proktaṁ pāṇḍunandana 14_004_1153 tat puṇyaṁ samanuprāpya tatkṣaṇād virajo bhavet 14_004_1154 yathā tvaco bhujaṅgo vai tyaktvā śuddhatanur bhavet 14_004_1155 tathā tilapradānād vai pāpaṁ tyaktvā viśudhyati 14_004_1156 tilaṣaṇḍaṁ prayuñjāno jāmbūnadavibhūṣitam 14_004_1157 vimānaṁ divyam ārūḍhaḥ pitr̥loke mahīyate 14_004_1158 ṣaṣṭivarṣasahasrāṇi kāmarūpī mahāyaśāḥ 14_004_1159 tilapradātā ramate pitr̥loke yathāsukham 14_004_1160 yaḥ prayacchati viprāya tiladhenuṁ narādhipa 14_004_1161 śrotriyāya daridrāya śr̥ṇu tasyāpi yat phalam 14_004_1162 gosahasrapradānena yat puṇyaṁ samudāhr̥tam 14_004_1163 tat puṇyaphalam āpnoti tiladhenuprado naraḥ 14_004_1164 tilānāṁ kuḍavair yas tu tiladhenuṁ prayacchati 14_004_1165 tāvat koṭisamā rājan svargaloke mahīyate 14_004_1166 aṣṭāḍhakatilaiḥ kr̥tvā tiladhenuṁ narādhipa 14_004_1167 dvātriṁśan niṣkasaṁyuktaṁ viṣuve yaḥ prayacchati 14_004_1168 madbhaktyā madgatātmā vai tasya puṇyaphalaṁ śr̥ṇu 14_004_1169 kanyādānasahasrasya vidhidattasya yat phalam 14_004_1170 tat puṇyaṁ samanuprāpto mama loke mahīyate 14_004_1171 mama lokāvatīrṇaś ca so ’smim̐l loke ’bhijāyate 14_004_1172 r̥gyajuḥsāmavedānāṁ pārago brāhmaṇarṣabhaḥ 14_004_1173 gāṁ tu yas tu daridrāya śrotriyāya prayacchati 14_004_1174 prasannāṁ kṣīriṇīṁ puṇyāṁ savatsāṁ kāṁsyadohinīm 14_004_1175 yat kiṁ cid duṣkr̥taṁ karma tasya pūrvakr̥taṁ nr̥pa 14_004_1176 tat sarvaṁ tatkṣaṇād eva vinaśyati na saṁśayaḥ 14_004_1177 yānaṁ ca vr̥ṣasaṁyuktaṁ dīpyamānaṁ svalaṁkr̥tam 14_004_1178 ārūḍhaḥ kāmagaṁ divyaṁ golokam adhigacchati 14_004_1179 yāvanti caiva romāṇi tasyā gos tu narādhipa 14_004_1180 tāvad varṣasahasrāṇi gavāṁ loke mahīyate 14_004_1181 golokād avatīrṇas tu loke ’smin brāhmaṇo bhavet 14_004_1182 satrayājī vadānyaś ca sarvarājabhir arcitaḥ 14_004_1183 tilaṁ gāvaḥ suvarṇaṁ cāpy annaṁ kanyā vasuṁdharā 14_004_1184 tārayantīha dattāni brāhmaṇebhyo mahābhuja 14_004_1185 brāhmaṇaṁ vr̥ttasaṁpannam āhitāgnim alolupam 14_004_1186 tarpayed vidhivad rājan sa nidhiḥ pāralaukikaḥ 14_004_1187 āhitāgniṁ daridraṁ ca śrotriyaṁ ca jitendriyam 14_004_1188 śūdrānnavarjitaṁ caiva dvijaṁ yatnena pūjayet 14_004_1189 āhitāgniḥ sadā pātram agnihotraś ca vedavit 14_004_1190 pātrāṇām api tat pātraṁ śūdrānnaṁ yasya nodare 14_004_1191 yac ca vedamayaṁ pātraṁ yac ca pātraṁ tapomayam 14_004_1192 asaṁkīrṇaṁ ca yat pātraṁ tat pātraṁ tārayiṣyati 14_004_1193 nityaṁ svādhyāyaniratās tv aprakīrṇendriyāś ca ye 14_004_1194 pañcayajñaratā nityaṁ pūjitās tārayanti te 14_004_1195 ye kṣāntidāntāḥ śrutipūrṇakarṇā 14_004_1196 jitendriyā prāṇivadhe nivr̥ttāḥ 14_004_1197 pratigrahe saṁkucitā gr̥hasthās 14_004_1198 te brāhmaṇās tārayituṁ samarthāḥ 14_004_1199 nityodakī nityayajñopavītī 14_004_1200 nityasvādhyāyī vr̥ṣalānnavarjī 14_004_1201 r̥tau gacchan vidhivac cāpi juhvan 14_004_1202 sa brāhmaṇas tārayituṁ samarthaḥ 14_004_1203 brāhmaṇo yas tu madbhakto madyājī matparāyaṇaḥ 14_004_1204 mayi saṁnyastakarmā ca sa vipras tārayed dhruvam 14_004_1205 dvādaśākṣaratattvajñaś caturvyūhavibhāgavit 14_004_1206 acchidrapañcakālajñaḥ sa vipras tārayiṣyati 14_004=1206 Colophon. 14_004=1206 vaiśaṁpāyana uvāca 14_004_1207 vāsudevena dāneṣu kathiteṣu yathākramam 14_004_1208 avitr̥ptas tu dharmeṣu keśavaṁ punar abravīt 14_004_1209 deva dharmāmr̥tam idaṁ śr̥ṇvato ’pi paraṁtapa 14_004_1210 na vidyate suraśreṣṭha mama tr̥ptir hi mādhava 14_004_1211 anaḍutsaṁpradānasya yat phalaṁ tu vidhīyate 14_004_1212 tat phalaṁ kathayasveha tava bhaktasya me ’cyuta 14_004_1213 yāni cānyāni dānāni tvayā noktāni kāni cit 14_004_1214 tāny ācakṣva suraśreṣṭha teṣāṁ cānukramāt phalam 14_004=1214 bhagavān uvāca 14_004_1215 pavitratvāt supuṇyatvāt pāvanatvāt tathaiva ca 14_004_1216 śr̥ṇu dharmāmr̥taṁ śreṣṭhaṁ dattasyānaḍuhaḥ phalam 14_004_1217 daśadhenusamo ’naḍvān eko ’pi kurupuṁgava 14_004_1218 medomāṁsavipuṣṭāṅgo nīrogaḥ kopavarjitaḥ 14_004_1219 yuvā bhadraḥ suśīlaś ca sarvadoṣavivarjitaḥ 14_004_1220 dhuraṁ dhārayate kṣipraṁ datto viprāya pāṇḍava 14_004_1221 sa tena puṇyadānena varṣakoṭiṁ yudhiṣṭhira 14_004_1222 yathākāmaṁ mahātejā gavāṁ loke mahīyate 14_004_1223 yaś ca dadyād anaḍuhau dvau yuktau ca dhuraṁdharau 14_004_1224 suvr̥ttāya daridrāya śrotriyāya viśeṣataḥ 14_004_1225 tasya yat puṇyam ākhyātaṁ tac chr̥ṇuṣva yudhiṣṭhira 14_004_1226 sahasragopradānena yat proktaṁ phalam uttamam 14_004_1227 tat puṇyaphalam āpnoti yāti lokān sa māmakān 14_004_1228 yāvanti caiva romāṇi tayor anaḍuhor nr̥pa 14_004_1229 tāvad varṣasahasrāṇi mama loke mahīyate 14_004_1230 daridrāyaiva dātavyaṁ na samr̥ddhāya pāṇḍava 14_004_1231 varṣāṇāṁ hi taṭākeṣu phalaṁ naiva payodhiṣu 14_004_1232 yas tu dadyād anaḍuhaṁ daridrāya dvijātaye 14_004_1233 sa tena puṇyadānena pūtātmā kurupuṁgava 14_004_1234 vimānaṁ divyam ārūḍho divyarūpī yathāsukham 14_004_1235 mama lokeṣu ramate yāvad ābhūtasaṁplavam 14_004_1236 gr̥haṁ dīpaprabhāyuktaṁ śayyāsanavibhūṣitam 14_004_1237 bhājanopaskarair yuktaṁ dhānyapūrṇam alaṁkr̥tam 14_004_1238 dāsīgobhūmisaṁyuktaṁ saphalaṁ sarvasādhanaiḥ 14_004_1239 brāhmaṇāya daridrāya śrotriyāya yudhiṣṭhira 14_004_1240 dadyāt sadakṣiṇaṁ yas tu tasya puṇyaphalaṁ śr̥ṇu 14_004_1241 devāḥ pitr̥gaṇāś caiva agnayo r̥ṣayas tathā 14_004_1242 prayacchanti prahr̥ṣṭā vai yānam ādityasaṁnibham 14_004_1243 tena gacchec chriyā yukto brahmalokam anuttamam 14_004_1244 strīsahasrāvr̥te divye bhavane tatra kāñcane 14_004_1245 modate brahmalokastho yāvad ābhūtasaṁplavam 14_004_1246 śayyāṁ prastaraṇopetāṁ yaḥ prayacchati pāṇḍava 14_004_1247 arcayitvā dvijaṁ bhaktyā vastramālyānulepanaiḥ 14_004_1248 bhojayitvā vicitrānnaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_1249 dhenudānasya yat puṇyaṁ vidhidattasya pāṇḍava 14_004_1250 tat puṇyaṁ tam anuprāpya pitr̥loke mahīyate 14_004_1251 śilpam adhyayanaṁ vāpi vidyāmantrauṣadhāni ca 14_004_1252 yaḥ prayacchati viprāya tasya puṇyaphalaṁ śr̥ṇu 14_004_1253 āhitāgnisahasrasya pūjitasyaiva yat phalam 14_004_1254 tat puṇyaphalam āpnoti yas tu vidyāṁ prayacchati 14_004_1255 chandobhiḥ saṁprayuktena vimānena virājatā 14_004_1256 saptarṣilokān vrajati pūjyate brahmavādibhiḥ 14_004_1257 caturyugāni vai triṁśat krīḍitvā tatra devavat 14_004_1258 iha mānuṣyake loke vipro bhavati vedavit 14_004_1259 viśrāmayati yo vipraṁ śrāntam adhvani karśitam 14_004_1260 vinaśyati tadā pāpaṁ tasya varṣakr̥taṁ nr̥pa 14_004_1261 atha prakṣālayet pādau tasya toyena bhaktimān 14_004_1262 daśavarṣakr̥taṁ pāpaṁ vyapohati na saṁśayaḥ 14_004_1263 ghr̥tena vātha tailena pādau tasya tu pūjayet 14_004_1264 tad dvādaśasamārūḍhaṁ pāpam āśu vyapohati 14_004_1265 dhenukāñcanadattasya yac ca puṇyam udāhr̥tam 14_004_1266 tat puṇyaphalam āpnoti yas tv evaṁ vipram arcayet 14_004_1267 svāgatena ca yo vipraṁ pūjayed āsanena ca 14_004_1268 pratyutthānena vā rājan sa devānāṁ priyo bhavet 14_004_1269 svāgatenāgnayo rājann āsanena śatakratuḥ 14_004_1270 pratyutthānena pitaraḥ prītiṁ yānty atithipriyāḥ 14_004_1271 agniśakrapitr̥̄ṇāṁ ca teṣāṁ prītyā narādhipa 14_004_1272 saṁvatsarakr̥taṁ pāpaṁ tasya sadyo vinaśyati 14_004_1273 yaḥ prayacchati viprāya āsanaṁ mālyabhūṣitam 14_004_1274 sa yāti maṇicitreṇa rathenendraniketanam 14_004_1275 puraṁdarapure tatra divyanārīvibhūṣitaḥ 14_004_1276 ṣaṣṭiṁ varṣasahasrāṇi krīḍaty apsarasāṁ gaṇaiḥ 14_004_1277 vāhanaṁ yaḥ prayaccheta brāhmaṇāya yudhiṣṭhira 14_004_1278 sa yāti ratnacitreṇa vāhanena surālayam 14_004_1279 sa tatra kāmaṁ krīḍitvā sevyamāno ’psarogaṇaiḥ 14_004_1280 iha rājā bhaved rājan nātra kāryā vicāraṇā 14_004_1281 pādapaṁ pallavākīrṇaṁ puṣpitaṁ phalitaṁ tathā 14_004_1282 gandhamālyair athābhyarcya vastrābharaṇabhūṣitam 14_004_1283 yaḥ prayacchati viprāya śrotriyāya sadakṣiṇam 14_004_1284 bhojayitvā yathākāmaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_1285 jāmbūnadavicitreṇa vimānena virājatā 14_004_1286 puraṁdarapuraṁ yāti jayaśabdaravair yutaḥ 14_004_1287 tataḥ śakrapure ramye tasya kalpakapādapaḥ 14_004_1288 dadāti cepsitaṁ sarvaṁ manasā yad yad icchati 14_004_1289 yāvanti tasya patrāṇi puṣpāṇi ca phalāni ca 14_004_1290 tāvad varṣasahasrāṇi svargaloke mahīyate 14_004_1291 śakralokāvatīrṇaś ca mānuṣyaṁ lokam āgataḥ 14_004_1292 rathāśvagajasaṁpūrṇaṁ puraṁ rājyaṁ ca rakṣati 14_004_1293 sthāpayitvā tu madbhaktyā yo matpratikr̥tiṁ naraḥ 14_004_1294 ālayaṁ vidhivat kr̥tvā pūjākarma ca kārayet 14_004_1295 svayaṁ vā pūjayed bhaktyā tasya puṇyaphalaṁ śr̥ṇu 14_004_1296 aśvamedhasahasrasya yat puṇyaṁ samudāhr̥tam 14_004_1297 tat phalaṁ samavāpnoti matsālokyaṁ prapadyate 14_004_1298 na jāne nirgamaṁ tasya mama lokād yudhiṣṭhira 14_004_1299 devālaye vipragr̥he govāṭe catvare ’pi vā 14_004_1300 prajvālayati yo dīpaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_1301 āruhya kāñcanaṁ yānaṁ dyotayan sarvatodiśam 14_004_1302 gacched ādityalokaṁ sa sevyamānaḥ surottamaiḥ 14_004_1303 tatra prakāmaṁ krīḍitvā varṣakoṭiṁ mahātapāḥ 14_004_1304 iha loke bhaved vipro vedavedāṅgapāragaḥ 14_004_1305 devālayeṣu vā rājan brāhmaṇāvasatheṣu vā 14_004_1306 catvare vā catuṣke vā rātrau vā yadi vā divā 14_004_1307 nānāgandharvavādyāni dharmaśrāvaṇikāni ca 14_004_1308 yas tu kārayate bhaktyā madgatenāntarātmanā 14_004_1309 tasya devā naraśreṣṭha pitaraś cāpi harṣitāḥ 14_004_1310 suprītāḥ saṁprayacchanti vimānaṁ kāmagaṁ śubham 14_004_1311 sa ca tena vimānena yāti devapuraṁ naraḥ 14_004_1312 tatra divyāpsarobhis tu sevyamānaḥ pramodate 14_004_1313 devalokāvatīrṇas tu so ’smim̐l loke narādhipa 14_004_1314 vedavedāṅgatattvajño bhogavān brāhmaṇo bhavet 14_004_1315 catvare vā sabhāyāṁ vā vistīrṇe vā sabhāṅgaṇe 14_004_1316 kr̥tvāgnikuṇḍaṁ vipulaṁ sthaṇḍilaṁ vā yudhiṣṭhira 14_004_1317 tatrāgniṁ caturo māsāñ jvalayed yas tu bhaktimān 14_004_1318 samāpteṣu ca māseṣu pauṣyādiṣu tato dvijān 14_004_1319 bhojayet pāyasaṁ mr̥ṣṭaṁ madgatenāntarātmanā 14_004_1320 dakṣiṇāṁ ca yathāśakti brāhmaṇebhyo nivedayet 14_004_1321 evam agniṁ tu yaḥ kuryān nityam evārcayaṁs tu mām 14_004_1322 tasya puṇyaphalaṁ yad vai tan nibodha yudhiṣṭhira 14_004_1323 tenāhaṁ śaṁkaraś caiva pitaro hy agnayas tathā 14_004_1324 yāsyāmaḥ paramāṁ prītiṁ nātra kāryā vicāraṇā 14_004_1325 ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭiṁ varṣaśatāni ca 14_004_1326 so ’smat prītikaraḥ śrīmān mama loke mahīyate 14_004_1327 mama lokāvatīrṇaś ca so ’smim̐l loke mahāyaśāḥ 14_004_1328 vedavedāṅgavid vipro jāyate rājapūjitaḥ 14_004_1329 yaḥ karoti naraśreṣṭha bharaṇaṁ brāhmaṇasya tu 14_004_1330 śrotriyasyābhijātasya daridrasya viśeṣataḥ 14_004_1331 tasya puṇyaphalaṁ yad vai tan nibodha yudhiṣṭhira 14_004_1332 gavāṁ koṭipradānena yat puṇyaṁ samudāhr̥tam 14_004_1333 tatpuṇyaphalam āpnoti varṣeṇaikena pāṇḍava 14_004_1334 kāñcanena vicitreṇa yānenāmbaraśobhinā 14_004_1335 sa yāti māmakaṁ lokaṁ divyastrīgaṇasevitaḥ 14_004_1336 gīyamāno varastrībhir varṣāṇāṁ koṭiviṁśatim 14_004_1337 krīḍitvā māmake loke tatra devair abhiṣṭutaḥ 14_004_1338 mānuṣyam avatīrṇas tu vedavid brāhmaṇo bhavet 14_004_1339 karakaṁ kuṇḍikāṁ vāpi mahad vā jalabhājanam 14_004_1340 yaḥ prayacchati viprāya tasya puṇyaphalaṁ śr̥ṇu 14_004_1341 brahmakūrcena yat pīte phalaṁ proktaṁ yathāvidhi 14_004_1342 tat puṇyaphalam āpnoti jalabhājanado naraḥ 14_004_1343 sutr̥ptaḥ suprabhaḥ saumyaḥ prahr̥ṣṭendriyamānasaḥ 14_004_1344 haṁsasārasayuktena vimānena virājatā 14_004_1345 sa yāti vāruṇaṁ lokaṁ divyagandharvasevitaḥ 14_004_1346 pānīyaṁ yaḥ prayacched vai jīvānāṁ jīvanaṁ param 14_004_1347 grīṣmakeṣu ca māseṣu tasya puṇyaphalaṁ śr̥ṇu 14_004_1348 kapilākoṭidānasya yat puṇyaṁ tu vidhīyate 14_004_1349 tatpuṇyaphalam āpnoti pānīyaṁ yaḥ prayacchati 14_004_1350 pūrṇacandraprakāśena vimānena virājatā 14_004_1351 sa gacchec cendrasadanaṁ sevyamāno ’psarogaṇaiḥ 14_004_1352 triṁśatkoṭiyugaṁ tatra divyagandharvasevitaḥ 14_004_1353 krīḍitvā mānuṣe loke caturvedī dvijo bhavet 14_004_1354 śiro ’bhyaṅgapradānena tejasvī priyadarśanaḥ 14_004_1355 subhago rūpavāñ śūraḥ paṇḍitaś ca bhaved dvijaḥ 14_004_1356 vastradāyī tu tejasvī sarvatra priyadarśanaḥ 14_004_1357 sukhabhogapatiḥ śrīmān strīṇāṁ nityaṁ manoramaḥ 14_004_1358 upānahau ca chattraṁ ca yo dadāti narottamaḥ 14_004_1359 sa yāti naramukhyena kāñcanena virājatā 14_004_1360 śakralokaṁ mahātejāḥ sevyamāno ’psarogaṇaiḥ 14_004_1361 kāṣṭhapādukado yāti vimānair vr̥ṣanirmitaiḥ 14_004_1362 dharmarājapuraṁ ramyaṁ sevyamāno ’psarottamaiḥ 14_004_1363 dantakāṣṭhapradānena priyavākyo bhaven naraḥ 14_004_1364 sugandhavadanaḥ śrīmān medhāsaubhāgyasaṁyutaḥ 14_004_1365 kṣīraṁ dadhi ghr̥taṁ vāpi guḍaṁ madhurasaṁ tathā 14_004_1366 ye prayacchanti viprebhyaḥ parāṁ bhaktiṁ gatā narāḥ 14_004_1367 te vr̥ṣair aśvayānaiś ca śvetasragdāmabhūṣitāḥ 14_004_1368 upagīyamānā gandharvair yāntīśvarapuraṁ narāḥ 14_004_1369 tatra divyāpsarobhis tu sevyamānā yathāsukham 14_004_1370 ṣaṣṭiṁ varṣasahasrāṇi modante devasaṁnibhāḥ 14_004_1371 tataḥ kālāvatīrṇāś ca jāyante tv iha mānavāḥ 14_004_1372 prabhūtadhanadhānyāś ca bhogavanto narottamāḥ 14_004_1373 vaiśākhe māsi vaiśākhe divase pāṇḍunandana 14_004_1374 vaivasvataṁ samuddiśya parāṁ bhaktim upāgatāḥ 14_004_1375 abhyarcya vidhivad viprāṁs tilān guḍasamāyutān 14_004_1376 ye prayacchanti viprebhyas teṣāṁ puṇyaphalaṁ śr̥ṇu 14_004_1377 gopradānena yat puṇyaṁ vidhivat pāṇḍunandana 14_004_1378 tat puṇyaṁ samanuprāpto yamaloke mahīyate 14_004_1379 tataś cāpi cyutaḥ kālād iha rājā bhaviṣyati 14_004_1380 tasminn eva dine viprān bhojayitvā sadakṣiṇam 14_004_1381 toyapūrṇāni divyāni bhājanāni diśanti ye 14_004_1382 te yānty ādityavarṇābhair vimānair varuṇālayam 14_004_1383 tatra divyāṅganābhis tu ramante kāmakāminaḥ 14_004_1384 tato ’vatīrṇāḥ kālena te cāsmin mānuṣe punaḥ 14_004_1385 bhogavanto dvijaśreṣṭhā bhaviṣyanti na saṁśayaḥ 14_004_1386 anantarāśī yaś cāpi vartate vratavat sadā 14_004_1387 satyavāk krodharahitaḥ śuciḥ snānarataḥ sadā 14_004_1388 sa vimānena divyena yāti śakrapuraṁ naraḥ 14_004_1389 tatra divyāpsarobhis tu varṣakoṭiṁ mahātapāḥ 14_004_1390 krīḍitvā mānuṣe loke jāyate vedavid dvijaḥ 14_004_1391 ekabhuktena yaś cāpi varṣam ekaṁ tu vartate 14_004_1392 brahmacārī jitakrodhaḥ satyaśaucasamanvitaḥ 14_004_1393 sa vimānena divyena yāti śakrapuraṁ naraḥ 14_004_1394 daśakoṭisahasrāṇi krīḍitvāpsarasāṁ gaṇaiḥ 14_004_1395 iha mānuṣyake loke brāhmaṇo vedavid bhavet 14_004_1396 caturthakālaṁ yo bhuṅkte brahmacārī jitendriyaḥ 14_004_1397 vartate caikavarṣaṁ tu tasya puṇyaphalaṁ śr̥ṇu 14_004_1398 citrabarhiṇayuktena vicitradhvajaśobhinā 14_004_1399 yāti yānena divyena sa mahendrapuraṁ naraḥ 14_004_1400 akr̥śābhir varastrībhiḥ sevyamāno yathāsukham 14_004_1401 tato dvādaśakoṭiṁ sa samāḥ samyak pramodate 14_004_1402 śakralokāvatīrṇaś ca loke cāsmin narādhipa 14_004_1403 bhaved vai brāhmaṇo vidvān kṣamāvān vedapāragaḥ 14_004_1404 ṣaṣṭhakāle tu yo ’śnāti varṣam ekam akalmaṣaḥ 14_004_1405 brahmacaryavratair yuktaḥ śuciḥ krodhavivarjitaḥ 14_004_1406 tapoyuktasya tasyātha śr̥ṇuṣva phalam uttamam 14_004_1407 atyādityaprakāśena vimānenārkasaṁnibhaḥ 14_004_1408 sa yāti mama lokān vai divyanārīniṣevitaḥ 14_004_1409 tatra sādhyair marudbhiś ca pūjyamāno yathāsukham 14_004_1410 paśyann eva sadā māṁ tu krīḍaty apsarasāṁ gaṇaiḥ 14_004_1411 pakṣopavāsaṁ yaś cāpi kurute madgatātmanā 14_004_1412 samāpte tu vrate tasmiṁs tarpayec chrotriyān dvijān 14_004_1413 so ’pi gacchati divyena vimānena mahātapāḥ 14_004_1414 dyotayan prabhayā vyoma mama lokaṁ prapadyate 14_004_1415 sa tatra modate kāmaṁ kāmarūpī yathāsukham 14_004_1416 triṁśatkoṭisamā rājan krīḍitvā tatra devavat 14_004_1417 iha mānuṣyake loke pūjanīyo dvijo bhavet 14_004_1418 trayāṇām api vedānāṁ sāṅgānāṁ pārago bhavet 14_004_1419 yaś ca māsopavāsaṁ vai kurute madgatātmanā 14_004_1420 jitendriyo jitakrodho jitadhīḥ snānatatparaḥ 14_004_1421 samāpte niyame tatra bhojayitvā dvijottamān 14_004_1422 dakṣiṇāṁ ca tato dadyāt prahr̥ṣṭenāntarātmanā 14_004_1423 sa gacchati mahātejā brahmalokam anuttamam 14_004_1424 siṁhayuktena yānena divyastrīgaṇasevitaḥ 14_004_1425 sa tatra brahmaṇo loke divyarṣigaṇasevitaḥ 14_004_1426 śatakoṭisamā rājan yathākāmaṁ pramodate 14_004_1427 tataḥ kālāvatīrṇaś ca so ’smim̐l loke dvijo bhavet 14_004_1428 ṣaḍaṅgavic caturvedī triṁśaj janmāny arogavān 14_004_1429 yas tyaktvā sarvakarmāṇi śuciḥ krodhavivarjitaḥ 14_004_1430 mahāprasthānam ekāgro yāti madgatamānasaḥ 14_004_1431 sa gacched indrasadanaṁ vimānena mahātapāḥ 14_004_1432 mahāmaṇivicitreṇa sauvarṇena virājatā 14_004_1433 śatakoṭisamās tatra surādhipatipūjitaḥ 14_004_1434 nākapr̥ṣṭhe nivasati divyastrīgaṇasevitaḥ 14_004_1435 śakralokāvatīrṇaś ca mānuṣeṣūpajāyate 14_004_1436 rājñāṁ rājā mahātejāḥ sarvalokārcitaḥ prabhuḥ 14_004_1437 prāyopaveśaṁ yaś cāpi kurute madgatātmanā 14_004_1438 namo brahmaṇyadevāyety uktvā mantraṁ samāhitaḥ 14_004_1439 antaḥsvastho jitakrodhas tasya puṇyaphalaṁ śr̥ṇu 14_004_1440 kāmagaḥ kāmarūpī ca bālasūryasamaprabhaḥ 14_004_1441 sa vimānena divyena yāti lokān anāmayān 14_004_1442 svargāt svargaṁ mahātejā gatvā caiva yathāsukham 14_004_1443 mama lokeṣu ramate yāvad ābhūtasaṁplavam 14_004_1444 agnipraveśaṁ yaś cāpi kurute madgatātmanā 14_004_1445 so ’pi yānena divyena mama lokaṁ prapadyate 14_004_1446 tataḥ sarvaguṇopetaḥ paśyann api sa māṁ sadā 14_004_1447 triṁśatkoṭisamā rājan modate mama saṁnidhau 14_004_1448 tato ’vatīrṇaḥ kālena vedavid brāhmaṇo bhavet 14_004_1449 karṣaṇaṁ sādhayan yas tu māṁ prasannaḥ śucivrataḥ 14_004_1450 namo brahmaṇyadevāyety etaṁ mantram udāharan 14_004_1451 bālasūryaprakāśena vimānena virājatā 14_004_1452 mama lokaṁ samāsādya ṣaṭkoṭiṁ tu pramodate 14_004_1453 mama lokāvatīrṇaś ca so ’smim̐l loke nr̥po bhavet 14_004_1454 niveśayati manmūrtyā ātmānaṁ madgataḥ śuciḥ 14_004_1455 rudradakṣiṇamūrtyāṁ vā caturdaśyāṁ viśeṣataḥ 14_004_1456 siddhair brahmarṣibhiś caiva devalokaiś ca pūjitaḥ 14_004_1457 gandharvair bhūtasaṁghaiś ca gīyamāno mahātapāḥ 14_004_1458 praviśet sa mahātejā māṁ vā śaṁkaram eva vā 14_004_1459 tasyāpunarbhavaṁ (sic) rājan nātra kāryā vicāraṇā 14_004_1460 gokr̥te strīkr̥te caiva guruviprakr̥te ’pi vā 14_004_1461 hanyante ye tu rājendra śakralokaṁ vrajanti te 14_004_1462 tatra jāmbūnadamaye vimāne kāmagāmini 14_004_1463 manvantaraṁ pramodante divyanārīniṣevitāḥ 14_004_1464 āśrutasyāpradānena dattasya haraṇena ca 14_004_1465 janmaprabhr̥ti yad dattaṁ sarvaṁ naśyati bhārata 14_004_1466 nāgopradās tatra payaḥ pibanti 14_004_1467 nābhūmidā bhūmim athāśnuvanti 14_004_1468 yān yān kāmān brāhmaṇebhyo dadāti 14_004_1469 tāṁs tān kāmān svargaloke ca bhuṅkte 14_004_1470 yad yad iṣṭatamaṁ dravyaṁ nyāyenopārjitaṁ ca yat 14_004_1471 tat tad guṇavate deyaṁ tad evākṣayam icchatā 14_004_1472 anupoṣya trirātrāṇi tīrthāny anabhigamya ca 14_004_1473 adattvā kāñcanaṁ gāṁ ca daridro nāma jāyate 14_004_1474 dānaṁ yat tat phalaṁ naiti śrotriyāya na dīyate 14_004_1475 śrotriyā yatra nāśnanti na devās tatra bhuñjate 14_004_1476 śrotriyebhyaḥ paraṁ nāsti paramaṁ daivataṁ mahat 14_004_1477 nidhānaṁ cāpi rājendra tasmāc chrotriyabhojanāt 14_004=1477 Colophon. 14_004=1477 yudhiṣṭhira uvāca 14_004_1478 viprayoge śarīrasya sendriyasya viśeṣataḥ 14_004_1479 antarā vartamānasya gatiḥ prāṇasya kīdr̥śī 14_004=1479 bhagavān uvāca 14_004_1480 śubhāśubhakr̥taṁ sarvaṁ prāpnotīha phalaṁ naraḥ 14_004_1481 na tu sarvasya bhūtasya pañcatvaṁ vāpi vidyate 14_004_1482 pañcatvaṁ pāṇḍavaśreṣṭha bhūribhūtikaraṁ nr̥ṇām 14_004_1483 teṣāṁ pañca mahāyajñān ye kurvanti dvijottamāḥ 14_004_1484 pañcatvaṁ pañcabhir bhūtair viyogaṁ saṁpracakṣate 14_004_1485 na jāyate na mriyate puruṣaḥ śāśvataḥ sadā 14_004_1486 prāyeṇa maraṇaṁ nāma pāpinām eva pāṇḍava 14_004_1487 yeṣāṁ tu na gatiḥ puṇyā teṣāṁ maraṇam ucyate 14_004_1488 prāyeṇākr̥takr̥tyās tu mr̥tyor udvijate janaḥ 14_004_1489 kr̥takr̥tyāḥ pratīkṣante mr̥tyuṁ priyam ivātithim 14_004=1489 yudhiṣṭhira uvāca 14_004_1490 pañca yajñāḥ kathaṁ deva kriyante ’tra dvijātibhiḥ 14_004_1491 teṣāṁ nāma ca deveśa vaktum arhasy aśeṣataḥ 14_004=1491 bhagavān uvāca 14_004_1492 śr̥ṇu pañca mahāyajñān kīrtyamānān yudhiṣṭhira 14_004_1493 yair eva brahmasālokyaṁ labhyate gr̥hamedhinā 14_004_1494 r̥ṣiyajñaṁ brahmayajñaṁ bhūtayajñaṁ ca pārthiva 14_004_1495 nr̥yajñaṁ pitr̥yajñaṁ ca pañca yajñān pracakṣate 14_004_1496 tarpaṇaṁ r̥ṣiyajñaṁ syāt svādhyāyo brahmayajñakaḥ 14_004_1497 bhūtayajño balir yajño nr̥yajño ’tithipūjanam 14_004_1498 pitr̥̄n uddiśya yat karma pitr̥yajñaḥ prakīrtitaḥ 14_004_1499 hutaṁ cāpy ahutaṁ caiva tathā prahutam eva ca 14_004_1500 prāśitaṁ balidānaṁ ca pākayajñān pracakṣate 14_004_1501 vaiśvadevādayo homā hutam ity ucyate budhaiḥ 14_004_1502 ahutaṁ ca bhaved dattaṁ prahutaṁ brāhmaṇāśitam 14_004_1503 prāṇāgnihotrahomaṁ ca prāśitaṁ vidhivad viduḥ 14_004_1504 balikarma ca rājendra pākayajñāḥ prakīrtitāḥ 14_004_1505 ke cit pañca mahāyajñān pākayajñān pracakṣate 14_004_1506 apare brahmayajñādīn mahāyajñavido viduḥ 14_004_1507 sarva ete mahāyajñāḥ sarvathā parikīrtitāḥ 14_004_1508 bubhukṣitān brāhmaṇāṁs tu yathāśakti na hāpayet 14_004_1509 ahany ahani ye tv etān akr̥tvā bhuñjate svayam 14_004_1510 kevalaṁ malam aśnanti te narā na ca saṁśayaḥ 14_004_1511 tasmāt snātvā dvijo vidvān kuryād etān dine dine 14_004_1512 ato ’nyathā tu bhuñjan vai prāyaścittīyate dvijaḥ 14_004=1512 yudhiṣṭhira uvāca 14_004_1513 devadeva namas te ’stu tvadbhaktasya janārdana 14_004_1514 vaktum arhasi deveśa snānasya ca vidhiṁ mama 14_004=1514 bhagavān uvāca 14_004_1515 śr̥ṇu pāṇḍava tat sarvaṁ pavitraṁ pāpanāśanam 14_004_1516 snātvā yena vidhānena mucyante kilbiṣād dvijāḥ 14_004_1517 mr̥daṁ ca gomayaṁ caiva tilān darbhāṁs tathaiva ca 14_004_1518 puṣpāṇy api yathānyāyam ādāya tu jalaṁ vrajet 14_004_1519 nadyāṁ satyāṁ na ca snāyād anyatra dvijasattama 14_004_1520 sati prabhūte payasi nālpe snāyāt kadā cana 14_004_1521 gatvodakasamīpaṁ tu śucau deśe manohare 14_004_1522 tato mr̥dgomayādīni tatra prokṣya vinikṣipet 14_004_1523 bahiḥ prakṣālya pādau ca dvir ācamya prayatnataḥ 14_004_1524 pradakṣiṇaṁ samāvr̥tya namaskuryāt tu taj jalam 14_004_1525 na ca prakṣālayet tīrtham adbhir vidvān kadā cana 14_004_1526 na ca pādena vā hanyād dhastenānyena taj jalam 14_004_1527 sarvadevamayā hy āpo manmayāḥ pāṇḍunandana 14_004_1528 tasmāt tās tu na hantavyās tv adbhiḥ prakṣālayet sthalam 14_004_1529 kevalaṁ prathamaṁ majjen nāṅgāni vimr̥jed budhaḥ 14_004_1530 tat tu tīrthaṁ samāsādya kuryād ācamanaṁ punaḥ 14_004_1531 gokarṇākr̥tivat kr̥tvā karaṁ triḥ prapibej jalam 14_004_1532 dvis tat parimr̥jed vaktraṁ pādāv abhyukṣya cātmanaḥ 14_004_1533 śīrṣaṇyāṁs tu tataḥ prāṇān sakr̥d eva tu saṁspr̥śet 14_004_1534 bāhū dvau ca tataḥ spr̥ṣṭvā hr̥dayaṁ nābhim eva ca 14_004_1535 pratyaṅgam udakaṁ spr̥ṣṭvā mūrdhānaṁ tu punaḥ spr̥śet 14_004_1536 āpaḥ punāntv ity uktvā ca punar ācamanaṁ caret 14_004_1537 soṁkārā vyāhr̥tīr vāpi sadasaspatim ity r̥cam 14_004_1538 ācamya mr̥ttikāḥ paścāt tridhā kr̥tvā samālabhet 14_004_1539 r̥cedaṁ viṣṇur ity aṅgam uttamādhamamadhyamam 14_004_1540 ālabhya vāruṇaiḥ sūktair namaskr̥tya jalaṁ tataḥ 14_004_1541 sravantī cet pratisrotaḥ pratyarkaṁ cānyavāriṣu 14_004_1542 majjed om ity udāhr̥tya na ca prakṣobhayej jalam 14_004_1543 gomayaṁ ca tridhā kr̥tvā jale pūrvaṁ samālabhet 14_004_1544 savyāhr̥tiṁ sapraṇavāṁ gāyatrīṁ ca japet punaḥ 14_004_1545 punar ācamanaṁ kr̥tvā madgatenāntarātmanā 14_004_1546 āpo hi ṣṭheti tisr̥bhir darbhapūtena vāriṇā 14_004_1547 tathā tarat samandībhiḥ siñcec catasr̥bhiḥ kramāt 14_004_1548 gosūktenāśvasūktena śuddhavargeṇa cāpy atha 14_004_1549 vaiṣṇavair vāruṇaiḥ sūktaiḥ sāvitrair indradevataiḥ 14_004_1550 vāmadevena cātmānam anyair manmayasāmabhiḥ 14_004_1551 sthitvāntaḥsalile sūktaṁ japed vācāghamarṣaṇam 14_004_1552 savyāhr̥tiṁ sapraṇavāṁ gāyatrīṁ vā tato japet 14_004_1553 ā śvāsamokṣāt praṇavaṁ japed vā mām anusmaran 14_004_1554 utplutya tīrtham āsādya dhaute śukle ca vāsasī 14_004_1555 śuddhe cācchādayet kakṣe na kuryāt paripāśake 14_004_1556 pāśe nibaddhakakṣyo yat kurute karma vaidikam 14_004_1557 rākṣasā dānavā daityās tad vilumpanti harṣitāḥ 14_004_1558 tasmāt sarvaprayatnena kakṣyāṁ pāśe na dhārayet 14_004_1559 tataḥ prakṣālya pādau ca hastau caiva mr̥dā śanaiḥ 14_004_1560 ācamya punar ācāmet tataḥ sāvitriyā dvijaḥ 14_004_1561 jale jalagataḥ śuddhaḥ sthala eva sthale sthitaḥ 14_004_1562 ubhayatra sthitas tasmād ācāmed ātmaśuddhaye 14_004_1563 darbheṣu darbhapāṇiḥ san prāṅmukhaḥ susamāhitaḥ 14_004_1564 prāṇāyāmāṁs tataḥ kuryān madgatenāntarātmanā 14_004_1565 sahasrakr̥tvaḥ sāvitrīṁ śatakr̥tvas tu vā japet 14_004_1566 samāpte tu jape tasmin sāvitryā cābhimantrya ca 14_004_1567 mandehānāṁ vināśāya rakṣasāṁ vikṣipej jalam 14_004_1568 udvargo ’sīty athācāntaḥ prāyaścittajalaṁ kṣipet 14_004_1569 athādāya sapuṣpāṇi toyāny añjalinā dvijaḥ 14_004_1570 prakṣipya pratisūryaṁ ca vyomamudrāṁ prakalpayet 14_004_1571 tato dvādaśakr̥tvas tu sūryasyaikākṣaraṁ japet 14_004_1572 tataḥ ṣaḍakṣarādīni ṣaṭkr̥tvaḥ parivartayet 14_004_1573 pradakṣiṇaṁ parāmr̥śya mudrayā svamukhaṁ tayā 14_004_1574 ūrdhvabāhus tato bhūtvā sūryam īkṣet samāhitaḥ 14_004_1575 tanmaṇḍalasthaṁ māṁ dhyāyet tejomūrtiṁ caturbhujam 14_004_1576 ud u tyaṁ ca japen mantraṁ citraṁ taccakṣur ity api 14_004_1577 sāvitrīṁ ca yathāśakti japtvā sūktaṁ ca māmakam 14_004_1578 manmayāni ca sāmāni puruṣavratam eva ca 14_004_1579 tataś cālokayed arkaṁ haṁsaḥ śuciṣad ity r̥cā 14_004_1580 pradakṣiṇaṁ samāvr̥tya namaskr̥tya divākaram 14_004_1581 tatas tu tarpayed adbhiḥ brahmāṇaṁ māṁ ca śaṁkaram 14_004_1582 prajāpatiṁ ca devāṁś ca tathā devamunīn api 14_004_1583 sāṅgān api tathā vedān itihāsān kratūṁs tathā 14_004_1584 purāṇāni ca divyāni kulāny apsarasāṁ tathā 14_004_1585 r̥tūn saṁvatsarāṁś caiva kalākāṣṭhāntakaṁ tathā 14_004_1586 bhūtagrāmāṁś ca bhūtāni saritaḥ sāgarāṁs tathā 14_004_1587 śailāñ śailasthitān devān oṣadhīḥ savanaspatīḥ 14_004_1588 tarpayed upavītī tu pratyekaṁ tr̥pyatām iti 14_004_1589 anvārabhya ca savyena pāṇinā dakṣiṇena tu 14_004_1590 nivītī tarpayet paścād r̥ṣīn mantrakr̥tas tathā 14_004_1591 marīcyādīn r̥ṣīṁś caiva nāradāntān samāhitaḥ 14_004_1592 prācīnāvīty athaitāṁs tu tarpayed devatāḥ pitr̥̄n 14_004_1593 tatas tu kavyavāḍ agniṁ somaṁ vaivasvataṁ tathā 14_004_1594 tataś cāryamaṇaṁ cāpi agniṣv āttāṁs tathaiva ca 14_004_1595 somapāṁś caiva darbhais tu satilair eva vāribhiḥ 14_004_1596 tr̥pyadhvam iti paścāt tu svapitr̥̄ṁs tarpayet tataḥ 14_004_1597 pitr̥̄n pitāmahāṁś caiva tathaiva prapitāmahān 14_004_1598 pitāmahīṁ tathā cāpi tathaiva prapitāmahīm 14_004_1599 tathā pitr̥ṣvasr̥̄ś caiva mātr̥ṣvasr̥̄s tathaiva ca 14_004_1600 mātaraṁ cātmanaś caiva tathā mātāmahīm api 14_004_1601 mātur mātāmahīṁ caiva gurum ācāryam eva ca 14_004_1602 upādhyāyān sakhīn bandhūñ śiṣyartvigjñātiputrakān 14_004_1603 pramītān ānr̥śaṁsyārthaṁ tarpayet tān amatsaraḥ 14_004_1604 tarpayitvā tathācamya snānavastraṁ prapīḍayet 14_004_1605 vr̥ddhiṁ bhr̥tyajanasyāhuḥ snātakānāṁ ca tadvidaḥ 14_004_1606 atarpayitvā tān pūrvaṁ snānavastraṁ na pīḍayet 14_004_1607 pīḍayec cet purā mohād devāḥ sarṣigaṇās tathā 14_004_1608 pitaras tu nirāśāś ca śaptvā yānti yathāgatam 14_004_1609 prakṣālya tu mr̥dā pādāv ācamya prayataḥ punaḥ 14_004_1610 darbheṣu darbhapāṇiḥ san svādhyāyaṁ tu samārabhet 14_004_1611 vedam ādau samārabhya tatopari padakramān 14_004_1612 yad adhīte svayaṁ śaktyā tat svādhyāyaṁ pracakṣate 14_004_1613 r̥caṁ vātha yajur vāpi sāmagāthām athāpi vā 14_004_1614 itihāsapurāṇāni yathāśakti na hāpayet 14_004_1615 utthāya ca namaskr̥tvā diśo digdevatā api 14_004_1616 brahmāṇaṁ ca tataś cāgniṁ pr̥thivīm oṣadhīs tathā 14_004_1617 vācaṁ vācaspatiṁ caiva māṁ caiva saritas tathā 14_004_1618 namaskr̥tvā tathādbhis tu praṇavādi ca pūjayet 14_004_1619 tato namo ’dbhya ity uktvā namaskuryāt tu taj jalam 14_004_1620 ghr̥ṇiḥ sūryas tathādityas tān praṇamya svamūrdhani 14_004_1621 tatas tv ālokayann arkaṁ praṇavena samāhitaḥ 14_004_1622 tato mām arcayet puṣpair matpriyair eva nityaśaḥ 14_004=1622 yudhiṣṭhira uvāca 14_004_1623 tvatpriyāṇi prasūnāni tvadadhiṣṭhāni mādhava 14_004_1624 sarvāṇy ācakṣva deveśa tvadbhaktasya mamācyuta 14_004=1624 bhagavān uvāca 14_004_1625 śr̥ṇuṣvāvahito rājan puṣpāṇi prītikr̥nti me 14_004_1626 kumudaṁ karavīraṁ ca caṇakaṁ campakaṁ tathā 14_004_1627 mallikājātipuṣpaṁ ca nandyāvartaṁ ca nandikam 14_004_1628 palāśapuṣpapatrāṇi dūrvā bhr̥ṅgakam eva ca 14_004_1629 vanamālā ca rājendra matpriyāṇi viśeṣataḥ 14_004_1630 sarveṣām api puṣpāṇāṁ sahasraguṇam utpalam 14_004_1631 tasmāt padmaṁ tathā rājan padmāt tu śatapatrakam 14_004_1632 tasmāt sahasrapatraṁ tu puṇḍarīkaṁ tataḥ param 14_004_1633 puṇḍarīkasahasrāt tu tulasī guṇato ’dhikā 14_004_1634 bakapuṣpaṁ tatas tasmāt sauvarṇaṁ tu tato ’dhikam 14_004_1635 sauvarṇāt tu prasūnāc ca matpriyaṁ nāsti pāṇḍava 14_004_1636 puṣpālābhe tulasyāstu patrair mām arcayed budhaḥ 14_004_1637 patrālābhe tu śākhābhiḥ śākhālābhe śiphāphalaiḥ 14_004_1638 śiphālābhe mr̥dā tatra bhaktimān arcayed budhaḥ 14_004_1639 varjanīyāni puṣpāṇi śr̥ṇu rājan samāhitaḥ 14_004_1640 kiṅkiṇī munipuṣpaṁ ca duttūraṁ pāṭalaṁ tathā 14_004_1641 tathātimuktakaṁ caiva puṁnāgaṁ naktamālikā 14_004_1642 yaudhikaṁ kṣīrikāpuṣpaṁ nirguṇḍī lāṅgalī japā 14_004_1643 karṇikāraṁ tathāśokaṁ śalmalīpuṣpam eva ca 14_004_1644 kakubhāḥ kovidārāś ca vaibhītakam athāpi vā 14_004_1645 kuraṇṭakaprasūnāṁ ca tilvakaṁ lāṅgalī tathā 14_004_1646 aṅkolaṁ girikarṇī ca nīlāny eva ca sarvaśaḥ 14_004_1647 ekavarṇāni cānyāni sarvāṇy eva vivarjayet 14_004_1648 arkapuṣpāṇi varjyāni cārkapatrasthitāni ca 14_004_1649 vyāghātapicumandāni sarvāṇy eva vivarjayet 14_004_1650 anyais tu śuklapatrais tu gandhavadbhir narādhipa 14_004_1651 avarjyais tair yathālābhaṁ madbhakto māṁ samarcayet 14_004=1651 yudhiṣṭhira uvāca 14_004_1652 kathaṁ tvam arcanīyo ’si mūrtayaḥ kīdr̥śās tu te 14_004_1653 vaikhānasāḥ kathaṁ brūyuḥ kathaṁ vā pāñcarātrikāḥ 14_004=1653 bhagavān uvāca 14_004_1654 śr̥ṇu pāṇḍava tat sarvam arcanākramam ātmanaḥ 14_004_1655 sthaṇḍile padmakaṁ kr̥tvā cāṣṭapatraṁ sakarṇikam 14_004_1656 aṣṭākṣaravidhānena hy atha vā dvādaśākṣaraiḥ 14_004_1657 vaidikair atha vā mantrair mama sūktena vā punaḥ 14_004_1658 sthāpitaṁ māṁ tatas tasminn arcayitvā vicakṣaṇaḥ 14_004_1659 puruṣaṁ ca tataḥ satyam acyutaṁ ca yudhiṣṭhira 14_004_1660 aniruddhaṁ ca māṁ prāhur vaikhānasavido janāḥ 14_004_1661 anye tv evaṁ vijānanti māṁ rājan pāñcarātrikāḥ 14_004_1662 vāsudevaṁ ca rājendra saṁkarṣaṇam athāpi vā 14_004_1663 pradyumnaṁ cāniruddhaṁ ca caturmūrtiṁ pracakṣate 14_004_1664 etāś cānyāś ca rājendra saṁjñābhedena mūrtayaḥ 14_004_1665 viddhy anarthāntarā eva mām evaṁ cārcayed budhaḥ 14_004=1665 yudhiṣṭhira uvāca 14_004_1666 tvadbhaktāḥ kīdr̥śā deva kāni teṣāṁ vratāni ca 14_004_1667 etat kathaya deveśa tvadbhaktasya mamācyuta 14_004=1667 bhagavān uvāca 14_004_1668 ananyadevatābhaktā ye madbhaktajanapriyāḥ 14_004_1669 mām eva śaraṇaṁ prāptās te madbhaktāḥ prakīrtitāḥ 14_004_1670 svargāṇy api yaśasyāni matpriyāṇi viśeṣataḥ 14_004_1671 madbhaktaḥ pāṇḍavaśreṣṭha vratānīmāni dhārayet 14_004_1672 nānyad ācchādayed vastraṁ madbhakto jalatāraṇe 14_004_1673 svasthas tu na divā svapyān madhumāṁsāni varjayet 14_004_1674 pradakṣiṇaṁ vrajed viprān gām aśvatthaṁ hutāśanam 14_004_1675 na dhāvet patite varṣe nāgrabhikṣāṁ ca lopayet 14_004_1676 pratyakṣalavaṇaṁ nādyāt saubhañjanakagr̥ñjanau 14_004_1677 grāsamuṣṭiṁ gave dadyād dhānyāmlaṁ caiva varjayet 14_004_1678 tathā paryuṣitaṁ cāpi pakvaṁ parigr̥hāgatam 14_004_1679 aniveditaṁ ca yad dravyaṁ tat prayatnena varjayet 14_004_1680 vibhītakakarañjānāṁ chāyāṁ dūraṁ vivarjayet 14_004_1681 vipradevaparīvādaṁ na vadet pīḍito ’pi san 14_004_1682 sāttvikā rājasāś cāpi tāmasāś cāpi pāṇḍava 14_004_1683 mām arcayanti madbhaktās teṣām īdr̥gvidhā gatiḥ 14_004_1684 tāmasās timiraṁ yānti rājasā raja eva tat 14_004_1685 sāttvikāḥ sattvasaṁpannāḥ sattvam eva prayānti te 14_004_1686 ye siddhāḥ santi sāṁkhyena yogasattvabalena ca 14_004_1687 nabhasādityacandrābhyāṁ paśyanti padavistaram 14_004_1688 ekastambhe navadvāre tristhūṇe pañcadhātuke 14_004_1689 etasmin dehanagare rājasas tu sadā bhavet 14_004_1690 udite savitary asya kriyāyuktasya dhīmataḥ 14_004_1691 caturvedavidaś cāpi dehe ṣaḍ vr̥ṣalāḥ smr̥tāḥ 14_004_1692 kṣatriyāḥ sapta vijñeyā vaiśyās tv aṣṭau prakīrtitāḥ 14_004_1693 niyatāḥ pāṇḍavaśreṣṭha śūdrāṇām ekaviṁśatiḥ 14_004_1694 kāmaḥ krodhaś ca lobhaś ca mohaś ca mada eva ca 14_004_1695 mahāmohaś ca ity ete dehe ṣaḍ vr̥ṣalāḥ smr̥tāḥ 14_004_1696 garvaḥ stambho hy ahaṁkāra īrṣyā ca droha eva ca 14_004_1697 pāruṣyaṁ krūratā ceti saptaite kṣatriyāḥ smr̥tāḥ 14_004_1698 tīkṣṇatā nikr̥tir māyā śāṭhyaṁ ḍambho hy anārjavam 14_004_1699 paiśunyam anr̥taṁ caiva vaiśyās tv aṣṭau prakīrtitāḥ 14_004_1700 tr̥ṣṇā bubhukṣā nidrā ca ālasyaṁ cāghr̥ṇādayā 14_004_1701 ādhiś cāpi vivādaś ca pramādo hīnasattvatā 14_004_1702 bhayaṁ viklabatā jāḍyaṁ pāpakaṁ manyur eva ca 14_004_1703 āśā cāśraddadhānatvam anavasthāpy ayantraṇam 14_004_1704 āśaucaṁ malinatvaṁ ca śūdrā hy ete prakīrtitāḥ 14_004_1705 yasminn ete na dr̥śyante sa vai brāhmaṇa ucyate 14_004_1706 yeṣu yeṣu hi bhāveṣu yatkālaṁ vartate dvijaḥ 14_004_1707 tattatkālaṁ sa vijñeyaḥ brāhmaṇo jñānadurbalaḥ 14_004_1708 prāṇān āyamya yatkālaṁ yena māṁ cāpi cintayet 14_004_1709 tatkāle vai dvijo jñeyaḥ śeṣakālo hy athetaraḥ 14_004_1710 tasmāt tu sāttviko bhūtvā śuciḥ krodhavivarjitaḥ 14_004_1711 mām arcayet tu satataṁ matpriyatvaṁ yad icchati 14_004_1712 alolajihvaḥ samupasthito dhr̥tir 14_004_1713 nidhāya cakṣur yugamātram eva ca 14_004_1714 manaś ca vācaṁ ca nigr̥hya cañcalaṁ 14_004_1715 bhayān nivr̥tto mama bhakta ucyate 14_004_1716 īdr̥śādhyātmino ye tu brāhmaṇā niyatendriyāḥ 14_004_1717 teṣāṁ śrāddheṣu tr̥pyanti tena tr̥ptāḥ pitāmahāḥ 14_004_1718 dharmo jayati nādharmaḥ satyaṁ jayati nānr̥tam 14_004_1719 kṣamā jayati na krodhaḥ kṣamāvān brāhmaṇo bhavet 14_004=1719 Colophon. 14_004=1719 vaiśaṁpāyana uvāca 14_004_1720 dānapuṇyaphalaṁ śrutvā tapaḥ puṇyaphalāni ca 14_004_1721 dharmaputraḥ prahr̥ṣṭātmā keśavaṁ punar abravīt 14_004_1722 yā caiṣā kapilā deva pūrvam utpāditā vibho 14_004_1723 homadhenuḥ sadā puṇyā caturvaktreṇa mādhava 14_004_1724 sā kathaṁ brāhmaṇebhyo hi deyā kasmin dine ’pi vā 14_004_1725 kīdr̥śāya ca viprāya dātavyā puṇyalakṣaṇā 14_004_1726 kati vā kapilāḥ proktāḥ svayam eva svayaṁbhuvā 14_004_1727 kair vā deyāś ca tā deva śrotum icchāmi tattvataḥ 14_004_1728 evam ukto hr̥ṣīkeśo dharmaputreṇa saṁsadi 14_004_1729 abravīt kapilāsaṁkhyāṁ tāsāṁ māhātmyam eva ca 14_004_1730 śr̥ṇu pāṇḍava tattvena pavitraṁ pāvanaṁ param 14_004_1731 yac chrutvā pāpakarmāpi naraḥ pāpaiḥ pramucyate 14_004_1732 agnimadhyodbhavāṁ divyām agnijvālāsamaprabhām 14_004_1733 agnijvālojjvalacchr̥ṅgīṁ pradīptāṅgāralocanām 14_004_1734 agnipucchām agnikhurām agniromaprabhānvitām 14_004_1735 tām āgneyīm agnijihvām agnigrīvāṁ jvalatprabhām 14_004_1736 bhuñjate kapilāṁ ye tu śūdrā lobhena mohitāḥ 14_004_1737 patitāṁs tān vijānīyāc caṇḍālasadr̥śā hi te 14_004_1738 na teṣāṁ brāhmaṇaḥ kaś cid gr̥he kuryāt pratigraham 14_004_1739 dūrāc ca parihartavyā mahāpātakino ’pi te 14_004_1740 sarvakālaṁ hi te sarvair varjitāḥ pitr̥daivataiḥ 14_004_1741 te sadā hy apratigrāhyā hy asaṁbhāṣyāś ca pāpinaḥ 14_004_1742 pibanti kapilāṁ yāvat tāvat teṣāṁ pitāmahāḥ 14_004_1743 amedhyam upabhuñjanti bhūmyāṁ vai śvasr̥gālavat 14_004_1744 kapilāyā ghr̥taṁ kṣīraṁ dadhi takram athāpi vā 14_004_1745 ye śūdrā upabhuñjanti teṣāṁ gatim imāṁ śr̥ṇu 14_004_1746 kapilopajīvī śūdras tu mr̥to gacchati rauravam 14_004_1747 kliśyate raurave ghore varṣakoṭiśataṁ vasan 14_004_1748 rauravāc ca paribhraṣṭo viṣṭhāyāṁ jāyate krimiḥ 14_004_1749 viṣṭhāgarteṣu saṁviṣṭo durgandheṣu sahasraśaḥ 14_004_1750 tatraiva jāyamāno ’sau nottāraṁ tatra vindati 14_004_1751 brāhmaṇaś caiva yas teṣāṁ gr̥he kuryāt pratigraham 14_004_1752 tataḥ prabhr̥ti tasyāpi pitaraḥ syur amedhyapāḥ 14_004_1753 na tena sārdhaṁ saṁbhāṣen na cāpy ekāsanaṁ vrajet 14_004_1754 sa nityaṁ varjanīyo hi dūrāt tu brāhmaṇādhamaḥ 14_004_1755 yas tena saha saṁbhāṣed ekaśayyāṁ vrajeta vā 14_004_1756 prājāpatyaṁ caret kr̥cchraṁ sa ca tenaiva śudhyati 14_004_1757 kapilopajīvinaḥ śūdrād yaḥ karoti pratigraham 14_004_1758 prāyaścittaṁ bhavet tasya viprasyaitan na saṁśayaḥ 14_004_1759 brahmakūrcaṁ tu kurvīta cāndrāyaṇam athāpi vā 14_004_1760 mucyate kilbiṣāt tasmād etena brāhmaṇo hi saḥ 14_004_1761 kapilā hy agnihotrārthe yajñārthe ca svayaṁbhuvā 14_004_1762 sarvatas teja uddhr̥tya brahmaṇā nirmitā purā 14_004_1763 pavitraṁ ca pavitrāṇāṁ maṅgalānāṁ ca maṅgalam 14_004_1764 puṇyānāṁ paramaṁ puṇyaṁ kapilā pāṇḍunandana 14_004_1765 tapasāṁ tapa evāgryaṁ vratānāṁ vratam uttamam 14_004_1766 dānānāṁ paramaṁ dānaṁ nidānaṁ hy etad akṣayam 14_004_1767 pr̥thivyāṁ yāni tīrthāni puṇyāny āyatanāni ca 14_004_1768 pavitrāṇi ca ramyāṇi sarvalokeṣu pāṇḍava 14_004_1769 tebhyas tejaḥ samuddhr̥tya brahmaṇā lokakartr̥ṇā 14_004_1770 lokanistāraṇāyaiva nirmitāḥ kapilāḥ svayam 14_004_1771 sarvatejomayī hy eṣā kapilā pāṇḍunandana 14_004_1772 sadāmr̥tamayī medhyā śuciḥ pāvanam uttamam 14_004_1773 kṣīreṇa kapilāyās tu dadhnā vai saghr̥tena vā 14_004_1774 hotavyāny agnihotrāṇi sāyaṁ prātar dvijātibhiḥ 14_004_1775 kapilāyā ghr̥tenāpi dadhnā kṣīreṇa vā punaḥ 14_004_1776 juhvate ye ’gnihotrāṇi brāhmaṇā vidhivat prabho 14_004_1777 pūjayanty atithīṁś caiva parāṁ bhaktim upāgatāḥ 14_004_1778 śūdrānnād viratā nityaṁ ḍambhānr̥tavivarjitāḥ 14_004_1779 te yānty ādityasaṁkāśair vimānair dvijasattamāḥ 14_004_1780 sūryamaṇḍalamadhyena brahmalokam anuttamam 14_004_1781 brahmaṇo bhavane divye kāmagāḥ kāmarūpiṇaḥ 14_004_1782 brahmaṇā pūjyamānās tu modante kalpam akṣayam 14_004_1783 evaṁ hi kapilā rājan puṇyā mantrāmr̥tāraṇiḥ 14_004_1784 ādāv evāgnimadhyāt tu maitreyī brahmanirmitā 14_004_1785 śr̥ṅgāgre kapilāyās tu sarvatīrthāni pāṇḍava 14_004_1786 brahmaṇo hi niyogena nivasanti dine dine 14_004_1787 prātar utthāya yo martyaḥ kapilāśr̥ṅgamastakāt 14_004_1788 cyutā āpas tu śīrṣeṇa prayato dhārayec chuciḥ 14_004_1789 sa tena puṇyatīrthena sahasā dagdhakilbiṣaḥ 14_004_1790 varṣatrayakr̥taṁ pāpaṁ pradahaty agnivat tr̥ṇam 14_004_1791 mūtreṇa kapilāyās tu yas tu prātar upaspr̥śet 14_004_1792 snānena tena puṇyena naṣṭapāpaḥ sa mānavaḥ 14_004_1793 triṁśadvarṣakr̥tāt pāpān mucyate nātra saṁśayaḥ 14_004_1794 prātar utthāya yo bhaktyā prayacchet tr̥ṇamuṣṭikam 14_004_1795 tasya naśyati tat pāpaṁ triṁśadrātrikr̥taṁ nr̥pa 14_004_1796 prātar utthāya madbhaktyā kuryād yas tāṁ pradakṣiṇam 14_004_1797 pradakṣiṇīkr̥tā tena pr̥thivī nātra saṁśayaḥ 14_004_1798 pradakṣiṇena caikena śraddhāyuktasya pāṇḍava 14_004_1799 daśarātrakr̥taṁ pāpaṁ tasya tan naśyati dhruvam 14_004_1800 kapilāpañcagavyena yaḥ snāyāt tu śucir naraḥ 14_004_1801 sa gaṅgādyeṣu tīrtheṣu snāto bhavati pāṇḍava 14_004_1802 tena snānena tasyāpi śraddhāyuktasya pāṇḍava 14_004_1803 daśarātrakr̥taṁ pāpaṁ tatkṣaṇād eva naśyati 14_004_1804 dr̥ṣṭvā tu kapilāṁ bhaktyā śrutvā humbhāravaṁ tathā 14_004_1805 vyapohati naraḥ pāpam ahorātrakr̥taṁ nr̥pa 14_004_1806 yatra vā tatra vā cāṅge kapilāṁ yaḥ spr̥śec chuciḥ 14_004_1807 saṁvatsarakr̥taṁ pāpaṁ vināśayati pāṇḍava 14_004_1808 gosahasraṁ ca yo dadyād ekāṁ ca kapilāṁ naraḥ 14_004_1809 samaṁ tasya phalaṁ prāha brahmaloke pitāmahaḥ 14_004_1810 yas tv ekāṁ kapilāṁ hanyān naraḥ kiṁ cit pramādataḥ 14_004_1811 gosahasraṁ hataṁ tena bhaven nātra vicāraṇā 14_004_1812 yaś caikāṁ kapilāṁ dadyāc chrotriyāyāhitāgnaye 14_004_1813 gavāṁ śatasahasraṁ tu dattaṁ bhavati pāṇḍava 14_004_1814 daśaiva kapilāḥ proktāḥ svayam eva svayaṁbhuvā 14_004_1815 yo dadyāc chrotriyebhyo vai svargaṁ gacchati tac chr̥ṇu 14_004_1816 prathamā svarṇakapilā dvitīyā gaurapiṅgalā 14_004_1817 tr̥tīyā raktapiṅgākṣī caturthī galapiṅgalā 14_004_1818 pañcamī babhruvarṇābhā ṣaṣṭhī ca śvetapiṅgalā 14_004_1819 saptamī raktapiṅgākṣī aṣṭamī khurapiṅgalā 14_004_1820 navamī pāṭalā jñeyā daśamī pucchapiṅgalā 14_004_1821 daśaitāḥ kapilāḥ proktās tārayanti narān sadā 14_004_1822 maṅgalyāś ca pavitrāś ca sarvapāpapraṇāśanāḥ 14_004_1823 evam eva hy anaḍvāho daśa proktā nareśvara 14_004_1824 brāhmaṇo vāhayet tāṁs tu nānyo varṇaḥ kathaṁ cana 14_004_1825 na ghātayet tu daṇḍena kṣetre vādhvani vā dvijaḥ 14_004_1826 vāhayed dhuṁkr̥tenaiva śākhayā vā sapatrayā 14_004_1827 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ 14_004_1828 na kṣuttr̥ṣṇāśramaśrāntān vāhayed vikalendriyān 14_004_1829 atr̥pteṣu na bhuñjīyāt pibet pīteṣu codakam 14_004_1830 śuśrūṣor mātaraś caitāḥ pitaras te prakīrtitāḥ 14_004_1831 ahnāṁ pūrve tribhāge tu dhuryāṇāṁ vāhanaṁ smr̥tam 14_004_1832 viśrāmen madhyame bhāge bhāge cānte yathāsukham 14_004_1833 yatra vā tvarayā kr̥tyaṁ saṁśayo yatra vādhvani 14_004_1834 vāhayet tatra dhuryāṁs tu na sa pāpena lipyate 14_004_1835 anyathā vāhayan rājan nirayaṁ yāti rauravam 14_004_1836 rudhiraṁ pātayet teṣāṁ yas tu mohān narādhipa 14_004_1837 brahmahatyāsamaṁ pāpaṁ tasya syāt pāṇḍunandana 14_004_1838 tena pāpena pāpātmā nirayaṁ yāty asaṁśayam 14_004_1839 narakeṣu ca sarveṣu samāsthitvā śataṁ śatam 14_004_1840 iha mānuṣyake loke balīvardo bhaviṣyati 14_004_1841 tasmāt tu muktim anvicchan dadyāt tu kapilāṁ naraḥ 14_004_1842 kapilāṁ vāhayed yas tu vr̥ṣalo lobhamohitaḥ 14_004_1843 tena devās trayastriṁśat pitaraś cāpi vāhitāḥ 14_004_1844 sa devaiḥ pitr̥bhir nityaṁ vadhyamānaḥ sudurmatiḥ 14_004_1845 narakān narakaṁ ghoraṁ gacched āpralayaṁ nr̥pa 14_004_1846 brahmā rudras tathāgniś ca kapilānāṁ gatiṁ gatāḥ 14_004_1847 tasmāt te tu na hantavyāḥ pūjyās te tu viśeṣataḥ 14_004_1848 niḥśvasanti yadā śrāntās tadā hanyuś ca tat kulam 14_004_1849 yāvanti teṣāṁ romāṇi tāvad varṣaśataṁ nr̥pa 14_004_1850 narake paripacyante tatra tadvāhakā narāḥ 14_004_1851 kapilā sarvayajñeṣu dakṣiṇārthaṁ vidhīyate 14_004_1852 tasmāt tā dakṣiṇā deyā yajñeṣv eva dvijātibhiḥ 14_004_1853 homārthaṁ cāgnihotrasya yāṁ prayacchet prayatnataḥ 14_004_1854 śrotriyāya daridrāya śrāntāyāmitatejase 14_004_1855 tena dānena pūtātmā so ’gniloke mahīyate 14_004_1856 yāvanti caiva romāṇi kapilāṅge yudhiṣṭhira 14_004_1857 tāvad varṣasahasrāṇi naraḥ svarge ca vartate 14_004_1858 suvarṇakhuraśr̥ṅgīṁ ca kapilāṁ yaḥ prayacchati 14_004_1859 viṣuve cāyane vāpi so ’śvamedhaphalaṁ labhet 14_004_1860 tenāśvamedhatulyena mama lokaṁ sa gacchati 14_004_1861 svarṇaśr̥ṅgīṁ rūpyakhurāṁ savatsāṁ kāṁsyadohinīm 14_004_1862 vastrair alaṁkr̥tāṁ puṣṭāṁ gandhair mālyaiś ca śobhitām 14_004_1863 pavitraṁ hi pavitrāṇāṁ suvarṇam iti me matiḥ 14_004_1864 tasmāt suvarṇābharaṇā dātavyā cāgnihotriṇe 14_004_1865 evaṁ dattvā tu rājendra saptapūrvān parān api 14_004_1866 tārayiṣyati rājendra nātra kāryā vicāraṇā 14_004_1867 agniṣṭomasahasrasya vājapeyasamaṁ bhavet 14_004_1868 vājapeyasahasrasya aśvamedhaṁ ca tatsamam 14_004_1869 aśvamedhasahasraṁ ca rājasūyaṁ ca tatsamam 14_004_1870 kapilānāṁ sahasreṇa vidhidattena pāṇḍava 14_004_1871 rājasūyaphalaṁ prāpya mama loke mahīyate 14_004_1872 na tasya punarāvr̥ttir vidyate kurupuṁgava 14_004_1873 prayacchate yaḥ kapilāṁ savatsāṁ kāṁsyadohinīm 14_004_1874 tais tair guṇaiḥ kāmadughā ca bhūtvā 14_004_1875 naraṁ pradātāram upaiti sā gauḥ 14_004_1876 svakarmabhiś cāpy anubadhyamānaṁ 14_004_1877 tīvrāndhakāre narake patantam 14_004_1878 mahārṇave naur iva vāyunītā 14_004_1879 dattā hi gaus tārayate manuṣyam 14_004_1880 putrāṁś ca pautrāṁś ca kulaṁ ca sarvam 14_004_1881 āsaptamaṁ tārayate paratra 14_004_1882 yāvan manuṣyān pr̥thivīṁ bibharti 14_004_1883 tāvat pradātāram ito ’paratra 14_004_1884 yathauṣadhaṁ mantrakr̥taṁ narasya 14_004_1885 prayuktamātraṁ vinihanti rogān 14_004_1886 tathaiva dattā kapilā supātre 14_004_1887 pāpaṁ narasyāśu nihanti sarvam 14_004_1888 yathaiva dr̥ṣṭvā bhujagāḥ suparṇaṁ 14_004_1889 naśyanti dūrād vivaśā bhayārtāḥ 14_004_1890 tathaiva dr̥ṣṭvā kapilāpradānaṁ 14_004_1891 naśyanti pāpāni narasya śīghram 14_004_1892 yathā tvacaṁ svāṁ bhujago vihāya 14_004_1893 punar navaṁ rūpam upaiti puṇyam 14_004_1894 tathaiva muktaḥ puruṣaḥ svapāpair 14_004_1895 virājate vai kapilāpradānāt 14_004_1896 yathāndhakāraṁ bhavane vilagnaṁ 14_004_1897 dīpto hi niryātayati pradīpaḥ 14_004_1898 tathā naraḥ pāpam api pralīnaṁ 14_004_1899 niṣkrāmayed vai kapilāpradānam 14_004_1900 yāvanti romāṇi bhavanti tasyā 14_004_1901 vatsānvitāyāś ca śarīrajāni 14_004_1902 tāvat pradātā yugavarṣakoṭiṁ 14_004_1903 sa brahmaloke ramate manuṣyaḥ 14_004_1904 yasyāhitāgner atithipriyasya 14_004_1905 śūdrānnadūrasya jitendriyasya 14_004_1906 satyavratasyādhyayanānvitasya 14_004_1907 dattā hi gaus tārayate paratra 14_004=1907 Colophon. 14_004=1907 vaiśaṁpāyana uvāca 14_004_1908 evaṁ śrutvā paraṁ puṇyaṁ kapilādānam uttamam 14_004_1909 dharmaputraḥ prahr̥ṣṭātmā keśavaṁ punar abravīt 14_004_1910 devadeveśa kapilā yadā viprāya dīyate 14_004_1911 kathaṁ sarveṣu cāṅgeṣu tasyās tiṣṭhanti devatāḥ 14_004_1912 yāś caitāḥ kapilāḥ proktā daśa caiva tvayā mama 14_004_1913 tāsāṁ kati suraśreṣṭha kapilāḥ puṇyalakṣaṇāḥ 14_004_1914 kathaṁ vānugr̥hītās tāḥ suraiḥ pitr̥gaṇair api 14_004_1915 kena yuktāś ca varṇena śrotuṁ kautūhalaṁ hi me 14_004_1916 yudhiṣṭhireṇaivam uktaḥ keśavaḥ satyavāk tadā 14_004_1917 guhyānāṁ paramaṁ guhyaṁ vaktum evopacakrame 14_004_1918 śr̥ṇu rājan pavitraṁ vai rahasyaṁ dharmam uttamam 14_004_1919 grahaṇīyaṁ satyam idaṁ na śrāvyaṁ hetuvādinām 14_004_1920 yadā vatsasya pādau dvau prasave śirasā saha 14_004_1921 dr̥śyete dānakālaṁ tam āhuḥ kālavido janāḥ 14_004_1922 antarikṣagato vatso yāvad bhūmiṁ na yāsyati 14_004_1923 gaus tāvat pr̥thivī jñeyā tasmād deyā tu tādr̥śī 14_004_1924 yāvanti dhenvā romāṇi savatsāyā yudhiṣṭhira 14_004_1925 yāvantyaḥ sikatāś cāpi garbhodakapariplutāḥ 14_004_1926 tāvad varṣasahasrāṇi dātā svarge mahīyate 14_004_1927 suvarṇābharaṇāṁ kr̥tvā savatsāṁ kapilāṁ tilaiḥ 14_004_1928 pracchādya tāṁ tu dadyād vai sarvaratnair alaṁkr̥tām 14_004_1929 sasamudrā mahī tena saśailavanakānanā 14_004_1930 caturantā bhaved dattā nātra kāryā vicāraṇā 14_004_1931 pr̥thivīdānatulyena tena dānena mānavaḥ 14_004_1932 saṁsārasāgarāt tīrṇo yāti lokaṁ prajāpateḥ 14_004_1933 brahmahā yadi vā goghno bhrūṇahā gurutalpagaḥ 14_004_1934 mahāpātakayukto ’pi dānenānena śudhyati 14_004_1935 idaṁ paṭhati yaḥ puṇyaṁ kapilādānam uttamam 14_004_1936 prātar utthāya madbhaktyā tasya puṇyaphalaṁ śr̥ṇu 14_004_1937 manasā karmaṇā vācā matipūrvaṁ yudhiṣṭhira 14_004_1938 pāpaṁ rātrikr̥taṁ hanyād asyādhyāyasya pāṭhakaḥ 14_004_1939 idam āvartamānas tu śrāddhe yas tarpayed dvijān 14_004_1940 tasyāpy amr̥tam aśnanti pitaro ’tyantaharṣitāḥ 14_004_1941 yaś cedaṁ śr̥ṇuyād bhaktyā madgatenāntarātmanā 14_004_1942 tasya rātrikr̥taṁ sarvaṁ pāpam āśu praṇaśyati 14_004_1943 ataḥ paraṁ viśeṣaṁ tu kapilānāṁ bravīmi te 14_004_1944 yāś caitāḥ kapilāḥ proktā daśa rājan mayā tava 14_004_1945 tāsāṁ catasraḥ pravarāḥ pavitrāḥ pāpanāśanāḥ 14_004_1946 suvarṇakapilā puṇyā tathā raktākṣipiṅgalā 14_004_1947 piṅgalākṣī ca yā gauś ca yad vā piṅgalapiṅgalā 14_004_1948 etāś catasraḥ pravarāḥ puṇyāḥ pāpapraṇāśanāḥ 14_004_1949 namaskr̥tā vā spr̥ṣṭā vā ghnanti pāpaṁ narasya tu 14_004_1950 yasyaitāḥ kapilāḥ santi gr̥he pāpapraṇāśanāḥ 14_004_1951 tatra śrīr vijayaḥ kīrtiḥ sthitā nityaṁ yudhiṣṭhira 14_004_1952 etāsāṁ prītim āyāti kṣīreṇa tu vr̥ṣadhvajaḥ 14_004_1953 dadhnā tu tridaśāḥ sarve ghr̥tena tu hutāśanaḥ 14_004_1954 pitaraḥ pitāmahāś caiva tathaiva prapitāmahāḥ 14_004_1955 sakr̥d dattena tuṣyanti varṣakoṭiṁ yudhiṣṭhira 14_004_1956 kapilāyā ghr̥taṁ kṣīraṁ dadhi pāyasam eva vā 14_004_1957 śrotriyebhyaḥ sakr̥d dattvā sarvapāpaiḥ pramucyate 14_004_1958 upavāsaṁ tu yat kr̥tvā ahorātraṁ jitendriyaḥ 14_004_1959 kapilāpañcagavyaṁ tu pītvā cāndrāyaṇāt param 14_004_1960 saumye muhūrte tat prāśya śuddhātmā śuddhamānasaḥ 14_004_1961 krodhānr̥tavinirmukto madgatenāntarātmanā 14_004_1962 kapilāpañcagavyena samantreṇa pr̥thak pr̥thak 14_004_1963 yo matpratikr̥tiṁ vāpi śaṁkarākr̥tim eva vā 14_004_1964 snāpayed viṣuve yas tu so ’śvamedhaphalaṁ labhet 14_004_1965 sa muktapāpaḥ śuddhātmā yānenāmbaraśobhinā 14_004_1966 mama lokaṁ vrajen martyo rudralokam athāpi vā 14_004_1967 brahmaṇā tu purā sr̥ṣṭā kapilā kāñcanaprabhā 14_004_1968 agnikuṇḍāt parair mantrair homadhenur mahāprabhā 14_004_1969 sr̥ṣṭamātrāṁ tu tāṁ dr̥ṣṭvā devā rudrādayo divi 14_004_1970 siddhā brahmarṣayaś caiva vedāḥ sāṅgāḥ sahādhvarāḥ 14_004_1971 sāgarāḥ saritaś cāpi parvatāḥ sabalāhakāḥ 14_004_1972 gandharvāpsaraso yakṣāḥ pannagāś cāpy upasthitāḥ 14_004_1973 sarve vismayam āpannāḥ śikhimadhye mahāprabhām 14_004_1974 mantraiś ca vividhaiḥ sarvais tuṣṭuvus tām anekaśaḥ 14_004_1975 kr̥tāñjalipuṭāḥ sarve tāmraśr̥ṅgīṁ trilocanām 14_004_1976 śirobhiḥ patitā bhūmau savatsām amr̥tāraṇim 14_004_1977 ūcuḥ prāñjalayaḥ sarve caturvaktraṁ pitāmaham 14_004_1978 ājñāpaya mahādeva kiṁ te karma priyaṁ vibho 14_004_1979 evam uktaḥ suraiḥ sarvair brahmā vacanam abravīt 14_004_1980 bhavanto ’py anugr̥hṇantu dogdhrīm enāṁ payasvinīm 14_004_1981 homadhenur iyaṁ jñeyā hy agniṁ saṁtarpayiṣyati 14_004_1982 tato ’gnis tarpitaḥ sarvān bhavatas tarpayiṣyati 14_004_1983 prītāḥ kṣīrāmr̥tenāsyā jātavīryaparākramāḥ 14_004_1984 jayiṣyatha yathākāmaṁ dānavān sarva eva tu 14_004_1985 jātavīryabalaiśvaryāḥ sattvavanto jitārayaḥ 14_004_1986 asaṁkhyeyabalāḥ sarve pālayiṣyatha vai prajāḥ 14_004_1987 pālitāś ca prajāḥ sarvā bhavadbhir iha dharmataḥ 14_004_1988 pūjayiṣyanti vo nityaṁ yajñair vividhadakṣiṇaiḥ 14_004_1989 evam uktāḥ surāḥ sarve brahmaṇā parameṣṭhinā 14_004_1990 tataḥ saṁhr̥ṣṭamanasaḥ kapilāyai varaṁ daduḥ 14_004_1991 yasmāl lokahitāyādya brahmaṇā tvaṁ vinirmitā 14_004_1992 tasmāt pūtā pavitrā ca bhava pāpavyapohinī 14_004_1993 ye tvāṁ dr̥ṣṭvā namasyanti spr̥ṣṭvā cāpi karair narāḥ 14_004_1994 teṣāṁ varṣakr̥taṁ pāpaṁ tvadbhaktānāṁ praṇaśyati 14_004_1995 akāmakr̥tam ajñātam adr̥ṣṭaṁ yac ca pātakam 14_004_1996 tvāṁ dr̥ṣṭvā ye namasyanti narāḥ sarvaṁsaheti ca 14_004_1997 teṣāṁ tad vilayaṁ yāti tamaḥ sūryodaye yathā 14_004_1998 ity uktvāsyai varaṁ dattvā prayayus te yathāgatam 14_004_1999 lokanistāraṇārthāya sā ca lokāṁś cacāra ha 14_004_2000 tasyām eva samudbhūtā hy etāś ca kapilānagha 14_004_2001 vicaranti mahīm enāṁ lokānugrahakāraṇāt 14_004_2002 tasmāt tu kapilā deyā paratra hitam icchatā 14_004_2003 yathā ca dīyate rājan kapilā hy agnihotriṇe 14_004_2004 tathāgraśr̥ṅgayos tasyā viṣṇur indraś ca tiṣṭhataḥ 14_004_2005 candravajradharau cāpi tiṣṭhataḥ śr̥ṅgamūlayoḥ 14_004_2006 śr̥ṅgamadhye tathā brahmā lalāṭe govr̥ṣadhvajaḥ 14_004_2007 karṇayor aśvinau devau cakṣuṣoḥ śaśibhāskarau 14_004_2008 danteṣu maruto devā jihvāyāṁ vāk sarasvatī 14_004_2009 romānte munayaḥ sarve carmaṇy eva prajāpatiḥ 14_004_2010 niśvāseṣu sthitā vedāḥ saṣaḍaṅgapadakramāḥ 14_004_2011 nāsāpuṭe sthitā gandhāḥ puṣpāṇi surabhīṇi ca 14_004_2012 adhare vasavaḥ sarve mukhe cāgniḥ pratiṣṭhitaḥ 14_004_2013 sādhyā devāḥ sthitāḥ kakṣe grīvāyāṁ pārvatī sthitā 14_004_2014 pr̥ṣṭhe ca nakṣatragaṇāḥ kakuddeśe nabhaḥsthalam 14_004_2015 apāne sarvatīrthāni gomūtre jāhnavī svayam 14_004_2016 iṣṭatuṣṭamayī lakṣmīr gomaye vasate sadā 14_004_2017 nāsikāyāṁ tadā devī jyeṣṭhā vasati bhāminī 14_004_2018 śroṇītaṭasthāḥ pitaro ramā lāṅgūlam āśritāḥ 14_004_2019 pārśvayor ubhayoḥ sarve viśve devāḥ pratiṣṭhitāḥ 14_004_2020 tiṣṭhaty urasi tāsāṁ tu prītaḥ śaktidharo guhaḥ 14_004_2021 jānujaṅghorudeśeṣu pañca tiṣṭhanti vāyavaḥ 14_004_2022 khuramadhyeṣu gandharvāḥ khurāgreṣu ca pannagāḥ 14_004_2023 catvāraḥ sāgarāḥ pūrṇās tasyā eva payodharāḥ 14_004_2024 ratir medhā kṣamā svāhā śraddhā śāntir dhr̥tiḥ smr̥tiḥ 14_004_2025 kīrtir dīptiḥ kriyā kāntis tuṣṭiḥ puṣṭiś ca saṁtatiḥ 14_004_2026 diśaś ca vidiśaś caiva sevante kapilāṁ sadā 14_004_2027 devāḥ pitr̥gaṇāś cāpi gandharvāpsarasāṁ gaṇāḥ 14_004_2028 lokā dvīpārṇavāś caiva gaṅgādyāḥ saritas tathā 14_004_2029 grahāḥ pitr̥gaṇāś cāpi vedāḥ sāṅgāḥ sahādhvaraiḥ 14_004_2030 vedoktair vividhair mantraiḥ stuvanti hr̥ṣitās tathā 14_004_2031 vidyādharāś ca ye siddhā bhūtās tārāgaṇās tathā 14_004_2032 puṣpavr̥ṣṭiṁ ca varṣanti pranr̥tyanti ca harṣitāḥ 14_004_2033 brahmaṇotpāditā devī vahnikuṇḍān mahāprabhā 14_004_2034 namas te kapile puṇye sarvadevair namaskr̥te 14_004_2035 kapile ’tha mahāsattve sarvatīrthamaye śubhe 14_004_2036 dātāraṁ svajanopetaṁ brahmalokaṁ naya svayam 14_004_2037 aho ratnam idaṁ puṇyaṁ sarvaduḥkhaghnam uttamam 14_004_2038 aho dharmārjitaṁ śuddham idam agryaṁ mahādhanam 14_004_2039 ity ākāśe sthitā devā jalpanti ca namanti ca 14_004_2040 tasyāḥ pratigr̥hītā ca bhuṅkte yāvad dvijottamaḥ 14_004_2041 tāvad devagaṇāḥ sarve kapilām arcayanti ca 14_004_2042 svarṇaśr̥ṅgī raupyakhurā gandhaiḥ puṣpaiś ca pūjitā 14_004_2043 vastrābhyām ahatābhyāṁ tu yāvat tiṣṭhaty alaṁkr̥tā 14_004_2044 tāvad yad icchet kapilā mantrapūtā susaṁskr̥tā 14_004_2045 bhūlokavāsinaḥ sarvān brahmalokaṁ nayet svayam 14_004_2046 bhūr aśvaḥ kanakaṁ gāvo raupyam annaṁ tilā yavāḥ 14_004_2047 dīyamānāni viprāya prahr̥ṣyanti dine dine 14_004_2048 atha tv aśrotriyebhyo vai tāni dattāni pāṇḍava 14_004_2049 tathā nindanty athātmānam aśubhaṁ kiṁ nu naḥ kr̥tam 14_004_2050 aho rakṣaḥpiśācaiś ca lupyamānāḥ samantataḥ 14_004_2051 yāsyāmo nirayaṁ śīghram iti śocanti tāni vai 14_004_2052 etāny api dvijebhyo vai śrotriyebhyo viśeṣataḥ 14_004_2053 dīyamānāni vardhante dātāraṁ tārayanti ca 14_004=2053 yudhiṣṭhira uvāca 14_004_2054 devadeveśa daityaghna kālaḥ ko havyakavyayoḥ 14_004_2055 ke tatra pūjām arhanti varjanīyāś ca ke dvijāḥ 14_004=2055 bhagavān uvāca 14_004_2056 daivaṁ pūrvāhṇikaṁ jñeyaṁ paitr̥kaṁ cāparāhṇikam 14_004_2057 kālahīnaṁ ca yad dānaṁ tad dānaṁ rākṣasaṁ viduḥ 14_004_2058 avaghuṣṭaṁ ca yad bhuktam anr̥tena ca bhārata 14_004_2059 parāmr̥ṣṭaṁ śunā vāpi tadbhāgaṁ rākṣasaṁ viduḥ 14_004_2060 yāvantaḥ patitā viprā jaḍonmattādayo ’pi ca 14_004_2061 daive ca pitrye ye cāpi rājan nārhanti satkriyām 14_004_2062 klībaḥ plīhī ca kuṣṭhī ca rājayakṣmānvitaś ca yaḥ 14_004_2063 apasmārī ca yaś cāpi pitrye nārhati satkriyām 14_004_2064 cikitsakā devalakā vr̥thā niyamadhāriṇaḥ 14_004_2065 somavikrayiṇaś cāpi śrāddhe nārhanti satkr̥tim 14_004_2066 ekoddiṣṭasya ye cānnaṁ bhuñjate vidhivad dvijāḥ 14_004_2067 cāndrāyaṇam akr̥tvā te punar nārhanti satkr̥tim 14_004_2068 gāyakā nartakāś caiva plavakā vādakās tathā 14_004_2069 kathakā yaudhikāś caiva śrāddhe nārhanti satkr̥tim 14_004_2070 anagnayaś ca ye viprāḥ pretaniryātakāś ca ye 14_004_2071 stenāś cāpi vikarmasthā rājan nārhanti satkr̥tim 14_004_2072 aparijñātapūrvāś ca gaṇaputrāś ca ye dvijāḥ 14_004_2073 putrikāputrakāś cāpi śrāddhe nārhanti satkr̥tim 14_004_2074 r̥ṇakartā ca yo vipro yaś ca vāṇijyako dvijaḥ 14_004_2075 prāṇivikrayavr̥ttiś ca śrāddhe nārhanti satkr̥tim 14_004_2076 cīrṇavratā guṇair yuktā nityaṁ svādhyāyatatparāḥ 14_004_2077 sāvitrījñāḥ kriyāvantas te śrāddhe satkr̥tikṣamāḥ 14_004_2078 śrāddhasya brāhmaṇaḥ kālaḥ prāpto dadhi ghr̥taṁ tadā 14_004_2079 darbhāḥ sumanasaḥ kṣetraṁ tatkāle śrāddhado bhavet 14_004_2080 cāritraniyatā rājan kr̥śā ye kr̥śavr̥ttayaḥ 14_004_2081 arthinaś copagacchanti tebhyo dattaṁ mahat phalam 14_004_2082 tapasvinaś ca ye viprās tathā bhaikṣacarāś ca ye 14_004_2083 arthinaḥ ke cid icchanti teṣāṁ dattaṁ mahat phalam 14_004_2084 evaṁ dharmavidāṁ śreṣṭha jñātvā sarvātmanā tadā 14_004_2085 śrotriyāya daridrāya prayacchānupakāriṇe 14_004_2086 dānaṁ yat te priyaṁ kiṁ cic chrotriyāṇāṁ ca yat priyam 14_004_2087 tat prayacchasva dharmajña yad icchasi tad akṣayam 14_004_2088 nirayaṁ ye ca gacchanti tac chr̥ṇuṣva yudhiṣṭhira 14_004_2089 gurvarthaṁ vā bhayārthaṁ vā no ced anyatra pāṇḍava 14_004_2090 vadanti ye ’nr̥taṁ viprās te vai nirayagāminaḥ 14_004_2091 paradārābhihartāraḥ paradārābhimarśakāḥ 14_004_2092 paradāraprayoktāras te vai nirayagāminaḥ 14_004_2093 sūcakāḥ saṁdhibhettāraḥ paradravyopajīvinaḥ 14_004_2094 akr̥tajñāś ca mitrāṇāṁ te vai nirayagāminaḥ 14_004_2095 varṇāśramāṇāṁ ye bāhyāḥ pāṣaṇḍasthāś ca pāṇḍava 14_004_2096 upāsate ca tān ye tu te sarve narakālayāḥ 14_004_2097 vedavikrayiṇaś caiva vedānāṁ caiva dūṣakāḥ 14_004_2098 vedānāṁ lekhakāś caiva te vai nirayagāminaḥ 14_004_2099 rasavikrayiṇo rājan viṣavikrayiṇaś ca ye 14_004_2100 kṣīravikrayiṇaś cāpi te vai nirayagāminaḥ 14_004_2101 caṇḍālebhyas tu ye kṣīraṁ prayacchanti narādhamāḥ 14_004_2102 arthārtham atha vā snehāt te vai nirayagāminaḥ 14_004_2103 paśūnāṁ damakāś caiva tathā nāsānuvedhakāḥ 14_004_2104 puṁstvasya hiṁsakāś caiva te vai nirayagāminaḥ 14_004_2105 adātāraḥ samarthā ye dravyāṇāṁ lobhakāraṇāt 14_004_2106 dīnānāthān na paśyanti te vai nirayagāminaḥ 14_004_2107 kṣāntān dāntān kr̥śān prājñān dīrghakālaṁ sadoṣitān 14_004_2108 tyajanti kr̥takr̥tyā ye te vai nirayagāminaḥ 14_004_2109 bālānām atha vr̥ddhānāṁ śrāntānāṁ cāpi ye narāḥ 14_004_2110 adattvāśnanti ye mr̥ṣṭaṁ te vai nirayagāminaḥ 14_004_2111 ete pūrvarṣibhiḥ proktā narā nirayagāminaḥ 14_004_2112 ye svargaṁ samanuprāptās tāñ śr̥ṇuṣva yudhiṣṭhira 14_004_2113 dānena tapasā caiva satyena ca damena ca 14_004_2114 ye dharmam anuvartante te narāḥ svargagāminaḥ 14_004_2115 śuśrūṣayāpy upādhyāyāc chrutam ādāya pāṇḍava 14_004_2116 ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ 14_004_2117 madhumāṁsāsavebhyas tu nivr̥ttā vr̥ttavat tu ye 14_004_2118 paradāranivr̥ttāś ca te narāḥ svargagāminaḥ 14_004_2119 mātaraṁ pitaraṁ caiva śuśrūṣanti ca ye narāḥ 14_004_2120 bhrātr̥̄ṇām api sasnehās te narāḥ svargagāminaḥ 14_004_2121 ye tu bhojanakāle tu niyatāś cātithipriyāḥ 14_004_2122 dvārarodhaṁ na kurvanti te narāḥ svargagāminaḥ 14_004_2123 vaivāhikaṁ tu kanyānāṁ daridrāṇāṁ ca ye narāḥ 14_004_2124 kārayanti ca kurvanti te narāḥ svargagāminaḥ 14_004_2125 rasānām atha bījānām oṣadhīnāṁ tathaiva ca 14_004_2126 dātāraḥ śraddhayopetās te narāḥ svargagāminaḥ 14_004_2127 kṣemākṣemaṁ ca mārgeṣu samāni viṣamāṇi ca 14_004_2128 arthināṁ ye ca vakṣyanti te narāḥ svargagāminaḥ 14_004_2129 parvadvaye caturdaśyām aṣṭamyāṁ saṁdhyayor dvayoḥ 14_004_2130 ārdrāyāṁ janmanakṣatre viṣuve śravaṇe tathā 14_004_2131 ye grāmyadharmaviratās te narāḥ svargagāminaḥ 14_004_2132 havyakavyavidhānaṁ ca narakasvargagāminau 14_004_2133 dharmādharmau ca kathitau bhūyaḥ kiṁ śrotum icchasi 14_004=2133 Colophon. 14_004=2133 yudhiṣṭhira uvāca 14_004_2134 idaṁ me tattvato deva vaktum arhasy aśeṣataḥ 14_004_2135 hiṁsām akr̥tvā yo martyo brahmahatyām avāpnuyāt 14_004=2135 bhagavān uvāca 14_004_2136 brāhmaṇaṁ svayam āhūya bhikṣārthaṁ kr̥śavr̥ttinam 14_004_2137 brūyān nāstīti yaḥ paścāt tam āhur brahmaghātakam 14_004_2138 madhyasthasyeha viprasya yo ’nūcānasya bhārata 14_004_2139 vr̥ttiṁ harati durbuddhis tam āhur brahmaghātakam 14_004_2140 gokulasya tr̥ṣārtasya jalānte vasudhādhipa 14_004_2141 utpādayati yo vighnaṁ tam āhur brahmaghātakam 14_004_2142 yaḥ pravr̥ttāṁ śrutiṁ satyāṁ śāstraṁ vā munibhiḥ kr̥tam 14_004_2143 dūṣayaty anabhijño yas taṁ vidyād brahmaghātakam 14_004_2144 āśrame vā vane vāpi grāme vā nagare ’pi vā 14_004_2145 agniṁ yaḥ prakṣipet kruddhas tam āhur brahmaghātakam 14_004_2146 cakṣuṣā vāpi hīnasya paṅgor vāpi jaḍasya ca 14_004_2147 hared vai yas tu sarvasvaṁ taṁ vidyād brahmaghātakam 14_004_2148 krodhād vā yadi vā dveṣād ākruṣṭas tarjito ’pi vā 14_004_2149 r̥tau striyaṁ vā nopeyāt tam āhur brahmaghātakam 14_004_2150 yāvat sāro bhaved dhīras tannāśe yasya duḥsthitiḥ 14_004_2151 tat sarvasvaṁ hared yo vai tam āhur brahmaghātakam 14_004=2151 yudhiṣṭhira uvāca 14_004_2152 sarveṣām api dānānāṁ yat tu dānaṁ viśiṣyate 14_004_2153 abhojyānnāś ca ye viprās tān bravīhi surottama 14_004=2153 bhagavān uvāca 14_004_2154 annam eva praśaṁsanti devā brahmapuraḥsarāḥ 14_004_2155 annena sadr̥śaṁ dānaṁ na bhūtaṁ na bhaviṣyati 14_004_2156 annam ūrjaskaraṁ loke annāt prāṇāḥ pratiṣṭhitāḥ 14_004_2157 abhojyānnān imān rājan vakṣyamāṇān nibodha me 14_004_2158 dīkṣitasya kadaryasya baddhasya nikr̥tasya ca 14_004_2159 abhiśastasya ṣaṇḍasya pākabhedakarasya ca 14_004_2160 cikitsakasya sarvasya tathā cocchiṣṭabhojinaḥ 14_004_2161 ugrānnaṁ sūtakānnaṁ ca śūdroccheṣaṇam eva ca 14_004_2162 dviṣadannaṁ na bhoktavyaṁ patitānnaṁ ca yac chrutam 14_004_2163 tathā ca piśunasyānnaṁ yajñavikrayiṇas tathā 14_004_2164 śailūṣatantuvāyānnaṁ kr̥taghnasyānnam eva ca 14_004_2165 ambaṣṭhasya niṣādasya raṅgāvatarakasya ca 14_004_2166 suvarṇakartur vaiṇasya śastravikrayiṇas tathā 14_004_2167 sūtānāṁ śauṇḍikānāṁ ca vaidyasya rajakasya ca 14_004_2168 strījitasya nr̥śaṁsasya tathā māhiṣikasya ca 14_004_2169 anirdaśānāṁ pretānāṁ gaṇikānāṁ tathaiva ca 14_004_2170 vandino dyūtakartuś ca tathā dyūtavidām api 14_004_2171 parivittasya yac cānnaṁ parivettus tathaiva ca 14_004_2172 yaś cāgradidhiṣur vipro didhiṣūpapatis tathā 14_004_2173 tayor apy ubhayor annaṁ rājñaś cāpi vivarjayet 14_004_2174 rājānnaṁ teja ādatte śūdrānnaṁ brahmavarcasam 14_004_2175 āyuḥ suvarṇakārānnaṁ yaśaś carmāvakr̥ntinaḥ 14_004_2176 gaṇānnaṁ gaṇikānnaṁ ca lokebhyaḥ parikr̥ntati 14_004_2177 āyuś cikitsakasyānnaṁ śuklaṁ tu vr̥ṣalīpateḥ 14_004_2178 viṣṭhā vārdhuṣikasyānnaṁ tasmāt tat parivarjayet 14_004_2179 teṣāṁ tvagasthiromāṇi bhuṅkte yo ’nnaṁ tu bhakṣayet 14_004_2180 amātyānnam athaiteṣāṁ bhuktvā tu triyahaṁ kṣipet 14_004_2181 matyā bhuktvā sakr̥d vāpi prājāpatyaṁ cared dvijaḥ 14_004_2182 dānānāṁ ca phalaṁ yad vai śr̥ṇu pāṇḍava tattvataḥ 14_004_2183 jaladas tr̥ptim āpnoti sukham akṣayam annadaḥ 14_004_2184 tiladas tu prajām iṣṭāṁ dīpadaś cakṣur uttamam 14_004_2185 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ 14_004_2186 gr̥hado ’gryāṇi veśmāni rūpyado rūpam uttamam 14_004_2187 vāsodaś candrasālokyam aśvisālokyam aśvadaḥ 14_004_2188 anaḍuddaḥ śriyaṁ juṣṭāṁ godaś ca bradhnaviṣṭapam 14_004_2189 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ 14_004_2190 dhānyadaḥ śāśvataṁ saukhyaṁ brahmado brahmasāmyatām 14_004_2191 sarveṣām eva dānānāṁ brahmadānaṁ viśiṣyate 14_004_2192 hiraṇyabhūgavāśvājavastraśayyāsanādiṣu 14_004_2193 yo ’rcitaṁ pratigr̥hṇāti dadāty arcitam eva ca 14_004_2194 tāv ubhau gacchataḥ svargaṁ narakaṁ ca viparyaye 14_004_2195 anr̥taṁ na vaded iṣṭvā tapas taptvā na vismayet 14_004_2196 nārto ’py apavaded viprān na dattvā parikīrtayet 14_004_2197 yajño ’nr̥tena kṣarati tapaḥ kṣarati vismayāt 14_004_2198 āyurviprāpavādena dānaṁ tu parikīrtanāt 14_004_2199 ekaḥ prajāyate jantur eka eva pramīyate 14_004_2200 eko ’nubhuṅkte sukr̥tam ekaś cāpnoti duṣkr̥tam 14_004_2201 mr̥taṁ śarīram utsr̥jya kāṣṭhaloṣṭasamaṁ kṣitau 14_004_2202 vimukhā bāndhavā yānti dharmas tam anuvartate 14_004_2203 anāgatāni kāryāṇi kartuṁ gaṇayate manaḥ 14_004_2204 śarīrakaṁ samuddiśya smayate nūnam antakaḥ 14_004_2205 tasmād dharmasahāyo ’stu dharmaṁ saṁcinuyāt sadā 14_004_2206 dharmeṇa hi sahāyena tamas tarati dustaram 14_004_2207 yeṣāṁ taṭākāni bahūdakāni 14_004_2208 sabhāś ca kūpāś ca pratiśrayāś ca 14_004_2209 annapradānaṁ madhurā ca vāṇī 14_004_2210 yamasya te nirviṣayā bhavanti 14_004=2210 Colophon. 14_004=2210 yudhiṣṭhira uvāca 14_004_2211 anekāntaṁ bahudvāraṁ dharmam āhur manīṣiṇaḥ 14_004_2212 kiṁlakṣaṇo ’sau bhavati tan me brūhi janārdana 14_004=2212 bhagavān uvāca 14_004_2213 śr̥ṇu rājan samāsena dharmaśaucavidhikramam 14_004_2214 ahiṁsā satyam asteyam ānr̥śaṁsyaṁ damaḥ śamaḥ 14_004_2215 ārjavaṁ caiva rājendra niścitaṁ dharmalakṣaṇam 14_004_2216 brahmacaryaṁ tapaḥ kṣāntir madhumāṁsasya varjanam 14_004_2217 maryādāyāṁ sthitiś caiva śamaḥ śaucasya lakṣaṇam 14_004_2218 bālye vidyāṁ niṣeveta yauvane dārasaṁgraham 14_004_2219 vārdhakye maunam ātiṣṭhet sarvadā dharmam ācaret 14_004_2220 brāhmaṇān nāvamanyeta gurūn parivaden na ca 14_004_2221 yatīnām anukūlaḥ syād eṣa dharmaḥ sanātanaḥ 14_004_2222 yatir gurur dvijātīnāṁ varṇānāṁ brāhmaṇo guruḥ 14_004_2223 patir eva guruḥ strīṇāṁ sarveṣāṁ pārthivo guruḥ 14_004_2224 yad gr̥hasthārjitaṁ pāpaṁ jñānato ’jñānato ’pi vā 14_004_2225 nirdahiṣyati tat sarvam ekarātroṣito yatiḥ 14_004_2226 durvr̥ttā vā suvr̥ttā vā jñānino ’jñānino ’pi vā 14_004_2227 gr̥hasthair yatayaḥ pūjyāḥ paratra hitakāṅkṣibhiḥ 14_004_2228 ekadaṇḍī tridaṇḍī vā śikhaṇḍī muṇḍito ’pi vā 14_004_2229 kāṣāyadaṇḍadhāro ’pi yatiḥ pūjyo yudhiṣṭhira 14_004_2230 apūjito gr̥hasthair vā tathā cāpy avamānitaḥ 14_004_2231 yatir vāpy atithir vāpi narake pātayiṣyataḥ 14_004_2232 tasmāt tu yatnataḥ pūjyā madbhaktā matparāyaṇāḥ 14_004_2233 mayi saṁnyastakarmāṇaḥ paratra hitakāṅkṣibhiḥ 14_004_2234 praharen na dvijān prājño gāṁ na hanyāt kadā cana 14_004_2235 bhrūṇahatyāsamaṁ caitad ubhayaṁ yo niṣevate 14_004_2236 nāgniṁ mukhenopadhamen na ca pādau pratāpayet 14_004_2237 nādhaḥ kuryāt kadā cit tu na pr̥ṣṭhaṁ paritāpayet 14_004_2238 nāntarāgamanaṁ kuryān na cāmedhyaṁ vinikṣipet 14_004_2239 ucchiṣṭo na spr̥śed agnim āśaucastho na jātu cit 14_004_2240 śvacaṇḍālādibhiḥ spr̥ṣṭo nāṅgam agnau pratāpayet 14_004_2241 sarvadevamayo vahnis tasmāc chuddhaḥ sadā spr̥śet 14_004_2242 prāptamūtrapurīṣas tu na spr̥śed vahnim ātmavān 14_004_2243 yāvat tu dhārayed vegaṁ tāvad aprayato bhavet 14_004_2244 pacanāgniṁ na gr̥hṇīyāt paraveśmani jātu cit 14_004_2245 tena pakvena cānnena yat karma kurute śubham 14_004_2246 tac chubhasya phalasyārdham agnidasya bhaven nr̥pa 14_004_2247 tasmāc chubhataraṁ karma prakuryād avināśitam 14_004_2248 pramādād yadi vājñānāt tasya nāśo bhaviṣyati 14_004_2249 gr̥hṇīyāt tu mathitvā vā śrotriyāgārato ’pi vā 14_004=2249 yudhiṣṭhira uvāca 14_004_2250 kīdr̥śāḥ sādhavo viprāḥ kebhyo dattaṁ mahat phalam 14_004_2251 kīdr̥śebhyo hi dātavyaṁ tan me brūhi janārdana 14_004=2251 bhagavān uvāca 14_004_2252 akrodhanāḥ satyaparā dharmanityā jitendriyāḥ 14_004_2253 tādr̥śāḥ sādhavo viprās tebhyo dattaṁ mahat phalam 14_004_2254 amāninaḥ sarvasahā dr̥ṣṭārthā vijitendriyāḥ 14_004_2255 sarvabhūtahitā maitrās tebhyo dattaṁ mahat phalam 14_004_2256 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ 14_004_2257 svadharmaniratā ye tu tebhyo dattaṁ mahat phalam 14_004_2258 sāṅgāṁś ca caturo vedān yo ’dhīyīta dine dine 14_004_2259 śūdrānnaṁ yasya dehe na tatpātram r̥ṣayo viduḥ 14_004_2260 prajñāśrutābhyāṁ vr̥ttena śīlena ca samanvitaḥ 14_004_2261 tārayet tat kulaṁ sarvam eko ’pīha yudhiṣṭhira 14_004_2262 gām aśvam annaṁ vittaṁ vā tadvidhe pratipādayet 14_004_2263 niśamya ca guṇopetaṁ brāhmaṇaṁ sādhusaṁmatam 14_004_2264 dūrād āhr̥tya satkr̥tya taṁ prayatnena pūjayet 14_004=2264 yudhiṣṭhira uvāca 14_004_2265 dharmādharmavidhir deva mama bhīṣmeṇa bhāṣitaḥ 14_004_2266 bhīṣmavākyāt sārabhūtaṁ vada dharmaṁ sureśvara 14_004=2266 bhagavān uvāca 14_004_2267 annena dhāryate sarvaṁ jagad etac carācaram 14_004_2268 annāt prabhavati prāṇaḥ pratyakṣaṁ nāsti saṁśayaḥ 14_004_2269 kalatraṁ pīḍayitvāpi deśe kāle ca śaktitaḥ 14_004_2270 dātavyaṁ bhikṣave cānnam ātmano bhūtim icchatā 14_004_2271 vipram adhvapariśrāntaṁ bālaṁ vr̥ddham athāpi vā 14_004_2272 arcayed guruvat prīto gr̥hastho gr̥ham āgatam 14_004_2273 krodham utpatitaṁ hitvā suśīlo vītamatsaraḥ 14_004_2274 arcayed atithiṁ prītaḥ paratra hitabhūtaye 14_004_2275 atithiṁ nāvamanyeta nānr̥tāṁ giram īrayet 14_004_2276 na pr̥cched gotracaraṇaṁ nādhītaṁ vā kadā cana 14_004_2277 caṇḍālo vā śvapāko vā kāle yaḥ kaś cid āgataḥ 14_004_2278 annena pūjanīyaḥ sa paratra hitam icchatā 14_004_2279 pidhāya tu gr̥hadvāraṁ bhuṅkte hy ekaḥ prahr̥ṣṭavat 14_004_2280 svargadvārapidhānaṁ vai kr̥taṁ tena yudhiṣṭhira 14_004_2281 pitr̥̄n devān r̥ṣīn viprān atithīṁś ca nirāśrayān 14_004_2282 yo naraḥ prīṇayaty annais tasya puṇyaphalaṁ mahat 14_004_2283 kr̥tvāpi pāpaṁ bahuśo yo dadyād annam arthine 14_004_2284 brāhmaṇāya viśeṣeṇa sarvapāpaiḥ pramucyate 14_004_2285 annadaḥ prāṇado loke prāṇadaḥ sarvado bhavet 14_004_2286 tasmād annaṁ viśeṣeṇa dātavyaṁ bhūtim icchatā 14_004_2287 annaṁ hy amr̥tam ity āhur annaṁ prajananaṁ smr̥tam 14_004_2288 annapraṇāśe sīdanti śarīre pañca dhātavaḥ 14_004_2289 balaṁ balavato naśyed annahīnasya dehinaḥ 14_004_2290 tasmād annaṁ pradātavyaṁ śraddhayāśraddhayāpi vā 14_004_2291 ādatte hi rasaṁ sarvam ādityaḥ svagabhastibhiḥ 14_004_2292 vāyus tasmāt samādāya rasaṁ megheṣu dhārayet 14_004_2293 tat tu meghagataṁ bhūmau śakro varṣati tādr̥śam 14_004_2294 tena digdhā bhaved devī mahī prītā ca pāṇḍava 14_004_2295 tasyāṁ sasyāni rohanti yair jīvanty akhilāḥ prajāḥ 14_004_2296 māṁsamedosthimajjānāṁ saṁbhavas tebhya eva hi 14_004_2297 evaṁ sūryaś ca pavano meghaḥ śakras tathaiva ca 14_004_2298 eka eva smr̥to rāśir yato bhūtāni jajñire 14_004_2299 bhavanāni ca divyāni divi teṣāṁ mahātmanām 14_004_2300 nānāsaṁsthānarūpāṇi nānābhūtayutāni ca 14_004_2301 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca 14_004_2302 taruṇādityavarṇāni sthāvarāṇi carāṇi ca 14_004_2303 anekaśatasaṁkhyāni sāntarjalavanāni ca 14_004_2304 tatra puṣpaphalopetāḥ kāmadāḥ surapādapāḥ 14_004_2305 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś ca sahasraśaḥ 14_004_2306 ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ 14_004_2307 bhakṣyabhojyamayāḥ śailā vāsāṁsy ābharaṇāni ca 14_004_2308 kṣīrasravantyaḥ saritas tathā caivānnaparvatāḥ 14_004_2309 prāsādāḥ pāṇḍarāḥ śubhrāḥ śayyāś ca kanakojjvalāḥ 14_004_2310 annadās tatra tiṣṭhanti tasmād annaprado bhavet 14_004=2310 Colophon. 14_004=2310 yudhiṣṭhira uvāca 14_004_2311 annadānaphalaṁ śrutvā prīto ’smi madhusūdana 14_004_2312 bhojanasya vidhiṁ vaktuṁ devadeva tvam arhasi 14_004=2312 bhagavān uvāca 14_004_2313 bhojanasya dvijātīnāṁ vidhānaṁ śr̥ṇu pāṇḍava 14_004_2314 snātaḥ śuciḥ śucau deśe nirjane hutapāvakaḥ 14_004_2315 maṇḍalaṁ kārayitvā tu caturaśraṁ dvijottamaḥ 14_004_2316 kṣatriyaś cet tato vr̥ttaṁ vaiśyo ’rdhendusamākr̥tim 14_004_2317 ārdrapādas tu bhuñjīyāt prāṅmukhaś cāsane śucau 14_004_2318 pādābhyāṁ dharaṇīṁ spr̥ṣṭvā pādenaikena vā punaḥ 14_004_2319 naikavāsās tu bhuñjīyān na cāntardhāya vā dvijaḥ 14_004_2320 na bhinnapātre bhuñjīta parṇapr̥ṣṭhe tathaiva ca 14_004_2321 annaṁ pūrvaṁ namaskuryāt prahr̥ṣṭenāntarātmanā 14_004_2322 nānyad ālokayed annān na jugupseta tatparaḥ 14_004_2323 jugupsitaṁ ca yac cānnaṁ rākṣasā eva bhuñjate 14_004_2324 pāṇinā jalam uddhr̥tya kuryād annaṁ pradakṣiṇam 14_004_2325 apeyaṁ tad vijānīyāt pītvā cāndrāyaṇaṁ caret 14_004_2326 pariveṣajalād anyat peyam etat tu mantravat 14_004_2327 pañca prāṇāhutīḥ kuryāt sama[*]ṁ tu pr̥thak pr̥thak 14_004_2328 yathā rasaṁ na jānāti jihvā prāṇāhutau nr̥pa 14_004_2329 tathā samāhitaḥ kuryāt prāṇāhutim atandritaḥ 14_004_2330 viditvānnam athānnādaṁ pañca prāṇāṁś ca pāṇḍava 14_004_2331 yaḥ kuryād āhutīḥ pañca teneṣṭāḥ pañca vāyavaḥ 14_004_2332 ato ’nyathā tu bhuñjāno brāhmaṇo jñānadurbalaḥ 14_004_2333 tenānnenāsurān pretān rākṣasāṁs tarpayiṣyati 14_004_2334 vaktrapramāṇān piṇḍāṁś ca grased ekaikaśaḥ punaḥ 14_004_2335 vaktrādhikaṁ tu yat piṇḍam ātmocchiṣṭaṁ tad ucyate 14_004_2336 piṇḍāvaśiṣṭam anyac ca vaktraniḥsr̥tam eva ca 14_004_2337 abhojyaṁ tad vijānīyād bhuktvā cāndrāyaṇaṁ caret 14_004_2338 svam ucchiṣṭaṁ tu yo bhuṅkte yo bhuṅte muktabhojanam 14_004_2339 cāndrāyaṇaṁ caret kr̥cchraṁ prājāpatyam athāpi vā 14_004_2340 pibataḥ patite toye bhojane mukhaniḥsr̥te 14_004_2341 abhojyaṁ tad vijānīyād bhuktvā cāndrāyaṇaṁ caret 14_004_2342 pītaśeṣaṁ tu tan nāma na peyaṁ pāṇḍunandana 14_004_2343 pibed yadi hi tan mohād dvijaś cāndrāyaṇaṁ caret 14_004_2344 pānīyāni pibed yena tat pātraṁ dvijasattamaḥ 14_004_2345 anucchiṣṭaṁ bhavet tāvad yāvad bhūmau na nikṣipet 14_004_2346 maunī vāpy atha vāmaunī prahr̥ṣṭaḥ saṁyatendriyaḥ 14_004_2347 bhuñjīta vidhivad vipro na cocchiṣṭaṁ pradāpayet 14_004_2348 sadā cātyāśanaṁ nādyān nātihīnaṁ ca karhi cit 14_004_2349 yathānnena vyathā na syāt tathā bhuñjīta nityaśaḥ 14_004_2350 udakyām api caṇḍālaṁ śvānaṁ vā rurum eva vā 14_004_2351 bhuñjāno yadi vā paśyet tad annaṁ ca parityajet 14_004_2352 bhuñjāno hy atyajan mohād dvijaś cāndrāyaṇaṁ caret 14_004_2353 keśakīṭāvapannaṁ ca mukhamārutavījitam 14_004_2354 abhojyaṁ tad vijānīyād bhuktvā cāndrāyaṇaṁ caret 14_004_2355 utthāya ca punaḥ spr̥ṣṭaṁ pādaspr̥ṣṭaṁ ca laṅghitam 14_004_2356 annaṁ tad rākṣasaṁ vidyāt tasmāt tat parivarjayet 14_004_2357 rākṣasocchiṣṭabhug vipraḥ sapta pūrvān parān api 14_004_2358 niraye raurave ghore svapitr̥̄n pātayiṣyati 14_004_2359 tasminn ācamanaṁ kuryād yasmin pātre sa bhuktavān 14_004_2360 yady uttiṣṭhaty anācānto bhuktavān āsanāt tataḥ 14_004_2361 snānaṁ sadyaḥ prakurvīta so ’nyathāprayato bhavet 14_004=2361 yudhiṣṭhira uvāca 14_004_2362 tr̥ṇamuṣṭividhānaṁ ca tr̥ṇamāhātmyam eva ca 14_004_2363 ikṣoḥ somasamudbhūtiṁ vaktum arhasi mānada 14_004=2363 bhagavān uvāca 14_004_2364 pitaro vr̥ṣabhā jñeyā gāvo lokasya mātaraḥ 14_004_2365 tāsāṁ tu pūjayā rājan pūjitāḥ pitr̥mātaraḥ 14_004_2366 sabhā prapā gr̥haṁ cāpi devatāyatanāni ca 14_004_2367 śudhyanti śakr̥dā yāsāṁ kiṁ pūtam adhikaṁ tataḥ 14_004_2368 grāsamuṣṭiṁ paragave dadyāt saṁvatsaraṁ tu yaḥ 14_004_2369 akr̥tvā svayam āhāraṁ vrataṁ tat sārvakālikam 14_004_2370 gāvo me mātaraḥ sarvāḥ pitaraś caiva govr̥ṣāḥ 14_004_2371 grāsamuṣṭiṁ mayā dattāṁ pratigr̥hṇantu mātaraḥ 14_004_2372 ity uktvānena mantreṇa sāvitryā vā samāhitaḥ 14_004_2373 abhimantrya grāsamuṣṭiṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_2374 yat kr̥taṁ duṣkr̥taṁ tena jñānato ’jñānato ’pi vā 14_004_2375 tasya naśyati tat sarvaṁ duḥsvapnaṁ ca vinaśyati 14_004_2376 tilāḥ pavitrāḥ pāpaghnā nārāyaṇasamudbhavāḥ 14_004_2377 tilāñ śrāddhe praśaṁsanti dānam etad anuttamam 14_004_2378 tilān dadyāt tilān bhakṣyāt tilān prātar upaspr̥śet 14_004_2379 tilaṁ tilam iti brūyāt tilāḥ pāpaharā hi te 14_004_2380 krītāḥ pratigr̥hītā vā na vikreyā dvijātibhiḥ 14_004_2381 bhojanābhyañjanād dānād yo ’nyat tu kurute tilaiḥ 14_004_2382 kr̥mir bhūtvā śvaviṣṭhāyāṁ pitr̥bhiḥ saha majjati 14_004_2383 tilān na pīḍayed vipro yantracakre svayaṁ nr̥pa 14_004_2384 pīḍayan hi dvijo mohān narakaṁ yāti rauravam 14_004_2385 ikṣuvaṁśodbhavaḥ somaḥ somavaṁśodbhavā dvijāḥ 14_004_2386 ikṣūn na pīḍayet tasmād ikṣughātyātmaghātakaḥ 14_004_2387 ikṣudaṇḍasahasrāṇām ekaikena yudhiṣṭhira 14_004_2388 brahmahatyām avāpnoti brāhmaṇo yantrapīḍakaḥ 14_004_2389 tasmān na pīḍayed ikṣūn yantracakre dvijottamaḥ 14_004=2389 Colophon. 14_004=2389 yudhiṣṭhira uvāca 14_004_2390 samuccayaṁ tu dharmāṇāṁ bhojyābhojyaṁ tathaiva ca 14_004_2391 śrutaṁ mayā tvatprasādād āpaddharmaṁ bravīhi me 14_004=2391 bhagavān uvāca 14_004_2392 durbhikṣe rāṣṭrasaṁbādhe tvāśauce mr̥tasūtake 14_004_2393 dharmakāle ’dhvani tathā niyamo naiva lupyate 14_004_2394 dūrādhvagamanāt khinno dvijālābhe ’tha śūdrataḥ 14_004_2395 akr̥tānnaṁ ca yat kiṁ cid gr̥hṇīyād ātmavr̥ttaye 14_004_2396 āturo duḥkhito vāpi bhayārto vā bubhukṣitaḥ 14_004_2397 bhuñjann avidhinā vipraḥ prāyaścittīyate na ca 14_004_2398 nimantritas tu yo vipro vidhivad dhavyakavyayoḥ 14_004_2399 māṁsāny api ca bhuñjānaḥ prāyaścittīyate na ca 14_004_2400 aṣṭau tāny avrataghnāni āpo mūlaṁ ghr̥taṁ payaḥ 14_004_2401 havir brāhmaṇakāmāya guror vacanam auṣadham 14_004_2402 aśakto vidhivat kartuṁ prāyaścittāni yo naraḥ 14_004_2403 viduṣāṁ vacanenāpi dānenāpi viśudhyati 14_004_2404 anr̥tāv r̥tukāle vā divā rātrau tathāpi vā 14_004_2405 proṣitas tu striyaṁ gacchet prāyaścittīyate na ca 14_004=2405 yudhiṣṭhira uvāca 14_004_2406 praśasyāḥ kīdr̥śā viprā nindyāś cāpi sureśvara 14_004_2407 aṣṭakāyāś ca kaḥ kālas tan me kathaya suvrata 14_004=2407 bhagavān uvāca 14_004_2408 satyasandhaṁ dvijaṁ dr̥ṣṭvā sthānād vepati bhāskaraḥ 14_004_2409 eṣa me maṇḍalaṁ bhittvā yāti brahma sanātanam 14_004_2410 kulīnaḥ karmakr̥d vaidyas tathā cāpy ānr̥śaṁsyavān 14_004_2411 hrīmān r̥juḥ satyavādī pātraṁ sarva ime dvijāḥ 14_004_2412 ete cāgrāsanasthās tu bhuñjānāḥ prathamaṁ dvijāḥ 14_004_2413 tasyāṁ paṅktyāṁ ca ye cānye tān punanty eva darśanāt 14_004_2414 madbhaktā ye dvijaśreṣṭhā madgatā matparāyaṇāḥ 14_004_2415 tān paṅktipāvanān viddhi pūjyāṁś caiva viśeṣataḥ 14_004_2416 nindyāñ śr̥ṇu dvijān rājann api vā vedapāragān 14_004_2417 brāhmaṇacchadmanā loke carataḥ pāpakāriṇaḥ 14_004_2418 anagnir anadhīyānaḥ pratigraharucis tu yaḥ 14_004_2419 yatra kutra tu bhuñjānas taṁ vidyāt paṅktidūṣakam 14_004_2420 mr̥tasūtakapuṣṭāṅgo yaś ca śūdrānnabhug dvijaḥ 14_004_2421 ahaṁ cāpi na jānāmi gatiṁ tasya narādhipa 14_004_2422 śūdrānnarasapuṣṭāṅgo hy adhīyāno ’pi nityaśaḥ 14_004_2423 japato juhvato vāpi gatir ūrdhvā na vidyate 14_004_2424 āhitāgniś ca yo vipraḥ śūdrānnān na nivartate 14_004_2425 pañca tasya praṇaśyanti ātmā brahma trayo ’gnayaḥ 14_004_2426 śūdrapreṣaṇakartuś ca brāhmaṇasya viśeṣataḥ 14_004_2427 bhūmāv annaṁ pradātavyaṁ śvasr̥gālasamo hi saḥ 14_004_2428 pretabhūtaṁ tu yaḥ śūdraṁ brāhmaṇo jñānadurbalaḥ 14_004_2429 anugacchen nīyamānaṁ trirātram aśucir bhavet 14_004_2430 trirātre tu tataḥ pūrṇe nadīṁ gatvā samudragām 14_004_2431 prāṇāyāmaśataṁ kr̥tvā ghr̥taṁ prāśya viśudhyati 14_004_2432 anāthaṁ brāhmaṇaṁ pretaṁ ye vahanti dvijottamāḥ 14_004_2433 pade pade ’śvamedhasya phalaṁ te prāpnuvanti hi 14_004_2434 na teṣām aśubhaṁ kiṁ cit pāpaṁ vāśubhakarmaṇām 14_004_2435 jalāvagāhanād eva sadyaḥ śaucaṁ vidhīyate 14_004_2436 śūdraveśmani vipreṇa kṣīraṁ vā yadi vā dadhi 14_004_2437 nirvr̥tena na bhoktavyaṁ viddhi śūdrānnam eva tat 14_004_2438 viprāṇāṁ bhoktukāmānām atyantaṁ cānnakāṅkṣayā 14_004_2439 yo vighnaṁ kurute martyas tato nānyo ’sti pāpakr̥t 14_004_2440 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ 14_004_2441 sāṁkhyaṁ purāṇaṁ ca kule ca janma 14_004_2442 naitāni sarvāṇi gatir bhavanti 14_004_2443 śīlavyapetasya nr̥pa dvijasya 14_004_2444 grahoparāge viṣuve ’yanānte 14_004_2445 pitrye maghāsu svasute ca jāte 14_004_2446 gayeṣu piṇḍeṣu ca pāṇḍuputra 14_004_2447 dattaṁ bhaven niṣkasahasratulyam 14_004_2448 vaiśākhamāsasya ca yā tr̥tīyā 14_004_2449 navamy asau kārtikaśuklapakṣe 14_004_2450 nabhasyamāsasya ca kr̥ṣṇapakṣe 14_004_2451 trayodaśī pañcadaśī ca māghe 14_004_2452 upaplave candramaso raveś ca 14_004_2453 śrāddhasya kālo hy ayanadvaye ca 14_004_2454 yas tv ekapaṅktyāṁ viṣayaṁ dadāti 14_004_2455 snehād bhayād vā yadi vārthahetoḥ 14_004_2456 krūraṁ durācāram anātmavantaṁ 14_004_2457 brahmaghnam enaṁ munayo vadanti 14_004_2458 ihaivaikasya nāmutra amutraikasya no iha 14_004_2459 iha cāmutra caikasya nāmutraikasya no iha 14_004_2460 dhanāni yeṣāṁ vipulāni santi 14_004_2461 nityaṁ ramante paralokamūḍhāḥ 14_004_2462 teṣām ayaṁ śatruvaraghnaloko 14_004_2463 nānyaḥ sadā dehasukhe ratānām 14_004_2464 ye yogayuktās tapasi prasaktāḥ 14_004_2465 svādhyāyaśīlā jarayanti deham 14_004_2466 jitendriyā bhūtahite niviṣṭās 14_004_2467 teṣām asau nāyam arighnalokaḥ 14_004_2468 ye dharmam eva prathamaṁ caranti 14_004_2469 dharmeṇa labdhvāpi dhanāni kāle 14_004_2470 dārān avāpya kratubhir jayante 14_004_2471 teṣām ayaṁ caiva paraś ca lokaḥ 14_004_2472 ye naiva vidyāṁ na tapo na dānaṁ 14_004_2473 na cāpi mūḍhāḥ prajane yatante 14_004_2474 na cāpi gacchanti sukhāni bhogāṁs 14_004_2475 teṣām ayaṁ caiva paraś ca nāsti 14_004=2475 yudhiṣṭhira uvāca 14_004_2476 nārāyaṇa purāṇeśa yogāvāsa namo ’stu te 14_004_2477 śrotum icchāmi kārtsnyena dharmasārasamuccayam 14_004=2477 bhagavān uvāca 14_004_2478 dharmasāraṁ mahārāja manunā proktam āditaḥ 14_004_2479 pravakṣyāmi manuproktaṁ paurāṇaṁ śrutisaṁhitam 14_004_2480 agnicit kapilā satrī rājā bhikṣur mahodadhiḥ 14_004_2481 dr̥ṣṭamātrāḥ punanty ete tasmāt paśyeta tān sadā 14_004_2482 gaur ekasyaiva dātavyā na bahūnāṁ yudhiṣṭhira 14_004_2483 sā gaur vikrayam āpannā dahaty āsaptamaṁ kulam 14_004_2484 bahūnāṁ na pradātavyā gaur vastraṁ śayanaṁ striyaḥ 14_004_2485 tādr̥gbhūtaṁ tu tad dānaṁ dātāraṁ nopatiṣṭhati 14_004_2486 ākramya brāhmaṇair bhuktam anāryāṇāṁ tu veśmani 14_004_2487 gobhiś ca puṇyaṁ tat teṣāṁ rājasūyād viśiṣyate 14_004_2488 mā dadātv iti yo brūyād gavyagnau brāhmaṇeṣu ca 14_004_2489 tiryagyoniśataṁ gatvā caṇḍāleṣūpajāyate 14_004_2490 brāhmaṇasvaṁ tu devasvaṁ daridrasya ca yad dhanam 14_004_2491 guroś cāpi hr̥taṁ rājan svargastham api pātayet 14_004_2492 dharmaṁ jijñāsamānānāṁ pramāṇaṁ paramaṁ śrutiḥ 14_004_2493 dvitīyaṁ dharmaśāstrāṇi tr̥tīyaṁ lokasaṁgrahaḥ 14_004_2494 ā samudrāc ca yat pūrvād ā samudrāc ca paścimāt 14_004_2495 himavadvindhyayor madhyam āryāvartaṁ pracakṣate 14_004_2496 sarasvatīdr̥ṣadvatyor devanadyor yad antaram 14_004_2497 tad devanirmitaṁ deśaṁ brahmāvartaṁ pracakṣate 14_004_2498 yasmin deśe ya ācāraḥ pāraṁparyakramāgataḥ 14_004_2499 varṇānāṁ sāntarālānāṁ sa sadācāra ucyate 14_004_2500 kurukṣetraṁ ca matsyāś ca pāñcālāḥ śūrasenayaḥ 14_004_2501 ete brahmarṣideśās tu brahmāvartād anantarāḥ 14_004_2502 etaddeśaprasūtasya sakāśād agrajanmanaḥ 14_004_2503 svaṁ cāritraṁ tu gr̥hṇīyuḥ pr̥thivyāṁ sarvamānavāḥ 14_004_2504 himavadvindhyayor madhyaṁ yat prāg viśasanād api 14_004_2505 pratyag eva prayāgāt tu madhyadeśaḥ prakīrtitaḥ 14_004_2506 kr̥ṣṇasāras tu carati mr̥go yatra svabhāvataḥ 14_004_2507 sa jñeyo yajñiyo deśo mlecchadeśas tataḥ param 14_004_2508 etān vijñāya deśāṁs tu saṁśrayeyur dvijātayaḥ 14_004_2509 śūdras tu yasmin kasmin vā nivased vr̥ttikarśitaḥ 14_004_2510 ācāraprabhavo dharmo hy ahiṁsā satyam eva ca 14_004_2511 dānaṁ caiva yathāśakti niyamāś ca yamaiḥ saha 14_004_2512 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām 14_004_2513 kāryaḥ śarīrasaṁskāraḥ pāvanaḥ pretya ceha ca 14_004_2514 garbhahomair jātakarmanāmacaulopanāyanaiḥ 14_004_2515 svādhyāyais tadvrataiś caiva vivāhasnātakavrataiḥ 14_004_2516 mahāyajñaiś ca yajñaiś ca brāhmīyaṁ kriyate tanuḥ 14_004_2517 dharmārthau yatra na syātāṁ śuśrūṣā vāpi tadvidhā 14_004_2518 vidyā tasmin na vaptavyā śubhaṁ bījam ivoṣare 14_004_2519 laukikaṁ vaidikaṁ vāpi tathādhyātmikam eva vā 14_004_2520 yasmāj jñānam idaṁ prāptaṁ taṁ pūrvam abhivādayet 14_004_2521 savyena savyaṁ saṁgr̥hya dakṣiṇena tu dakṣiṇam 14_004_2522 na kuryād ekahastena guroḥ pādābhivādanam 14_004_2523 niṣekādīni karmāṇi yaḥ karoti yathāvidhi 14_004_2524 adhyāpayati caivainaṁ sa vipro gurur ucyate 14_004_2525 kr̥tvopanayanaṁ vedān yo ’dhyāpayati nityaśaḥ 14_004_2526 sakalpān sarahasyāṁś ca sa copādhyāya ucyate 14_004_2527 sāṅgāṁś ca vedān adhyāpya śikṣayitvā vratāni ca 14_004_2528 vivr̥ṇoti ca mantrārthān ācāryaḥ so ’bhidhīyate 14_004_2529 upādhyāyād daśācārya ācāryāṇāṁ śataṁ pitā 14_004_2530 pituḥ śataguṇaṁ mātā gauraveṇātiricyate 14_004_2531 tasmāt teṣāṁ vaśe tiṣṭhet tacchuśrūṣāparo bhavet 14_004_2532 avamānād dhi teṣāṁ tu narakaṁ syād asaṁśayaḥ 14_004_2533 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān 14_004_2534 rūpadraviṇahīnāṁś ca jātihīnāṁś ca nākṣipet 14_004_2535 śapatā yat kr̥taṁ puṇyaṁ śapyamānaṁ tu gacchati 14_004_2536 śapyamānasya yat pāpaṁ śapantam anugacchati 14_004_2537 nāstikyaṁ vedanindāṁ ca devatānāṁ ca kutsanam 14_004_2538 dveṣaṁ ḍambhaṁ ca mānaṁ ca krodhaṁ taikṣṇyaṁ ca varjayet 14_004=2538 Colophon. 14_004=2538 yudhiṣṭhira uvāca 14_004_2539 bhagavaṁs tava bhaktasya mama dharmajanapriya 14_004_2540 dharmaṁ puṇyatamaṁ deva pr̥cchataḥ kathayasva me 14_004=2540 bhagavān uvāca 14_004_2541 yad etad agnihotraṁ vai sr̥ṣṭaṁ varṇatrayasya tu 14_004_2542 mantravad yad dhutaṁ samyag vidhinā cāpy upāsitam 14_004_2543 āhitāgniṁ nayaty ūrdhvaṁ sapatnīkaṁ sabāndhavam 14_004=2543 yudhiṣṭhira uvāca 14_004_2544 kathaṁ tad brāhmaṇair deva hotavyaṁ kṣatriyaiḥ katham 14_004_2545 vaiśyair vā devadeveśa kathaṁ vā suhutaṁ bhavet 14_004_2546 kasmin kāle ’tha vā kasya ādheyo ’gniḥ surottama 14_004_2547 āhitasya kathaṁ vāpi samyag ācaraṇaṁ bhavet 14_004_2548 katy agnayaḥ kim ātmānaḥ sthānaṁ kiṁ kasya vā vibho 14_004_2549 katarasmin hute sthāne kiṁ vrajed āgnihotrikaḥ 14_004_2550 agnihotranimittaṁ ca kim utpannaṁ purānagha 14_004_2551 katham evātha hūyante prīyante ca surāḥ katham 14_004_2552 vidhivan mantravad bhaktyā pūjitās tv agnayaḥ katham 14_004_2553 kāṁ gatiṁ vadatāṁ śreṣṭha nayanti hy agnihotriṇaḥ 14_004_2554 durhutāś cāpi bhagavann avijñātās trayo ’gnayaḥ 14_004_2555 kim āhitāgneḥ kurvanti duścīrṇā vāpi keśava 14_004_2556 utsannāgnis tu pāpātmā kāṁ yoniṁ deva gacchati 14_004_2557 etat sarvaṁ samāsena bhaktyā hy upagatasya me 14_004_2558 vaktum arhasi sarvajña sarvāvāsa namo ’stu te 14_004=2558 bhagavān uvāca 14_004_2559 śr̥ṇu rājan mahāpuṇyam idaṁ dharmāmr̥taṁ param 14_004_2560 yat tu tārayate yuktān brāhmaṇān agnihotriṇaḥ 14_004_2561 brahmatvenāsr̥jaṁ lokān aham ādau mahādyute 14_004_2562 sr̥ṣṭo ’gnir mukhataḥ pūrvaṁ lokānāṁ hitakāmyayā 14_004_2563 yasmād agre sa bhūtānāṁ sarveṣāṁ nirmito mayā 14_004_2564 tasmād agnīty abhihitaḥ purāṇajñair manīṣiṇaḥ 14_004_2565 yasmāt tu sarvakr̥tyeṣu pūrvam asmai pradīyate 14_004_2566 āhutir dīpyamānāya tasmād agnīti kīrtyate 14_004_2567 yasmāc ca nayati hy agryāṁ gatiṁ viprān supūjitaḥ 14_004_2568 tasmāc ca nayanād rājan vedeṣv agnīti kīrtyate 14_004_2569 yasmāc ca durhutaḥ so ’yam alaṁ bhakṣayituṁ kṣaṇāt 14_004_2570 yajamānaṁ naraśreṣṭha kravyādo ’gnis tataḥ smr̥taḥ 14_004_2571 sarvabhūtātmako rājan devānām eṣa vai mukham 14_004_2572 prathamaṁ manmukhāt sr̥ṣṭo lokārthe pacanaḥ prabhuḥ 14_004_2573 sr̥ṣṭamātro jagat sarvam attum aicchat purā khalu 14_004_2574 tataḥ praśamitaḥ so ’gnir upāsyaiva mayā purā 14_004_2575 satatopāsanāt so ’yam aupāsana iti smr̥taḥ 14_004_2576 āhutiḥ sarvam ākhyātaṁ tasmin vasati so ’nalaḥ 14_004_2577 āvasathya iti khyātas tenāsau brahmavādibhiḥ 14_004_2578 tasmin pañca mahāyajñā vartante yasya dharmataḥ 14_004_2579 somamaṇḍalamadhyena gatis tasya dvijanmanaḥ 14_004_2580 te ca saptarṣayaḥ siddhāḥ saṁyatendriyabuddhayaḥ 14_004_2581 gatā hy amarasāyujyam ekāgnyarcanatatparāḥ 14_004_2582 apare cāvasathyaṁ ca pacanāgniṁ pracakṣate 14_004_2583 tasmin pañca mahāyajñā vaiśvadevaś ca vartate 14_004_2584 sthālīpāka ca gārhaṁ ca sarve hy asmin pratiṣṭhitāḥ 14_004_2585 gr̥hyakarmavaho yasmāt tasmād gr̥hapatis tu saḥ 14_004_2586 aupāsanaṁ cāvasathyaṁ sabhyaṁ pacanapāvakam 14_004_2587 āhur brahmavidaḥ ke cin matam etan mamāpi ca 14_004_2588 agnihotraprakāraṁ tu śr̥ṇu rājan samāhitaḥ 14_004_2589 trayāṇāṁ guṇanāmāni vahnīnām ucyate mayā 14_004_2590 gr̥hāṇāṁ hi patitvaṁ hi gr̥hapatyam iti smr̥tam 14_004_2591 gr̥hapatyaṁ tu yasyāsīt tasyāsīd gārhapatyatā 14_004_2592 yajamānaṁ tu yasmāt tu dakṣiṇāṁ tu gatiṁ nayet 14_004_2593 dakṣiṇāgniṁ tam āhus taṁ dakṣiṇāyatanaṁ dvijāḥ 14_004_2594 āhutiḥ sarvam ākhyātaṁ havanaṁ havyavāhanam 14_004_2595 sarvahavyavaho vahnir gataś cāhavanīyatām 14_004_2596 yas tv āvasathyaṁ juhuyān mūlāgniṁ vidhivad dvijaḥ 14_004_2597 āvasathyaṁ tu ye cāgniṁ pacanāgniṁ pracakṣate 14_004_2598 teṣāṁ sa bhāgato vahniḥ sabhya ity abhidhīyate 14_004_2599 āvasathyas tu yo vahniḥ prathamaḥ sa prajāpatiḥ 14_004_2600 brahmā ca gārhapatyo ’gnis tasmād eva tu so bhavet 14_004_2601 dakṣiṇāgnis tv ayaṁ rudraḥ krodhātmā caṇḍa eva saḥ 14_004_2602 aham āhavanīyo ’gnir ā homād yasya vai mukhe 14_004_2603 sabhyo ’gniḥ pañcamo yas tu skanda eva narādhipa 14_004_2604 pr̥thivī gārhapatyo ’gnir antarikṣaṁ ca dakṣiṇaḥ 14_004_2605 svarga āhavanīyo ’gnir evam agnitrayaṁ smr̥tam 14_004_2606 vr̥tto hi gārhapatyo ’gnir yasmād vr̥ttā ca medinī 14_004_2607 ardhacandrākr̥tiḥ khaṁ vai dakṣiṇāgnis tathā bhavet 14_004_2608 caturaśraṁ tataḥ svargaṁ nirmalaṁ yan nirāmayam 14_004_2609 tasmād āhavanīyo ’gniś caturaśro bhaven nr̥pa 14_004_2610 juhuyād gārhapatyaṁ yo bhuvaṁ jayati sa dvijaḥ 14_004_2611 juhoti dakṣiṇāgniṁ yaḥ sa jayaty antarikṣakam 14_004_2612 pr̥thivīm antarikṣaṁ ca divaṁ carṣigaṇaiḥ saha 14_004_2613 jayaty āhavanīyaṁ yo juhuyād bhaktimān dvijaḥ 14_004_2614 ābhimukhyena homas tu yasya yajñeṣu vartate 14_004_2615 tenāpy āhavanīyatvaṁ gato vahnir mahādyutiḥ 14_004_2616 ā homād yo ’gnihotreṣu yajñe vā yatra sarvaśaḥ 14_004_2617 yasmād asmin pravartante tato hy āhavanīyatā 14_004_2618 yas tv āvasathyaṁ juhuyān mūlāgniṁ vidhivad dvijaḥ 14_004_2619 sa tu saptarṣilokeṣu sapatnīkaḥ pramodate 14_004_2620 yaś cāpy upāsate sabhyaṁ vidhivat prayatātmavān 14_004_2621 jayet sa vāṅmayaṁ sarvaṁ tathā tv r̥ṣisabhām api 14_004_2622 agnīnām atha vāgnes tu yasya homaḥ pradīyate 14_004_2623 iṣṭo bhavati sarvāgner agnihotraṁ ca tad bhavet 14_004_2624 trayāṇāṁ yajamānasya cāturhotram iti smr̥tam 14_004_2625 ho ity eva viṣādo vai viṣādo duḥkham ucyate 14_004_2626 duḥkhaṁ tāpatrayaṁ proktaṁ tāpaṁ hi narakaṁ viduḥ 14_004_2627 tasmād vai trāyate duḥkhād yajamānaṁ huto ’nalaḥ 14_004_2628 tasmāt tu vidhivat proktam agnihotram iti śrutau 14_004_2629 tad agnihotraṁ sr̥ṣṭaṁ vai brahmaṇā lokakartr̥ṇā 14_004_2630 vedāś cāpy agnihotrārthaṁ jajñire svayam eva tu 14_004_2631 agnihotraphalā vedā śīlavr̥ttaphalaṁ śrutam 14_004_2632 ratiputraphalā dārā dānabhogaphalaṁ dhanam 14_004_2633 trivedamantrasaṁyogād agnihotraṁ pravartate 14_004_2634 r̥gyajuḥsāmabhiḥ puṇyaiḥ sthāpyate sūtrasaṁyutaiḥ 14_004_2635 vasante brāhmaṇasya syād ādheyo ’gnir narādhipa 14_004_2636 vasanto brāhmaṇaḥ prokto vedayoniḥ sa ucyate 14_004_2637 agnyādheyaṁ tu yenātha vasante kriyate nr̥pa 14_004_2638 tasya śrīr brahmavr̥ddhiś ca brāhmaṇasya vivardhate 14_004_2639 kṣatriyasyāgnir ādheyo grīṣme śreṣṭhaḥ sa vai nr̥pa 14_004_2640 yenādhānaṁ tu vai grīṣme kriyate tasya vardhate 14_004_2641 śrīḥ prajāḥ paśavaś caiva vittaṁ tejo balaṁ yaśaḥ 14_004_2642 śaradrātre ’tha vaiśyasya hy ādhānīyo hutāśanaḥ 14_004_2643 śaradrātraṁ svayaṁ vaiśyo vaiśyayoniḥ sa ucyate 14_004_2644 śarady ādhānam evaṁ vai kriyate yena pāṇḍava 14_004_2645 tasyāpi śrīḥ prajāyuś ca paśavo ’rthaś ca vardhate 14_004_2646 paśavaḥ sarva evaite tribhir vedair alaṁkr̥tāḥ 14_004_2647 agnihotrāt pravartante yair idaṁ dhriyate jagat 14_004_2648 grāmyāraṇyāś ca paśavas tathā vr̥kṣās tr̥ṇāni ca 14_004_2649 phalāny oṣadhayaś cāpi hy agnihotrakr̥te hi tāḥ 14_004_2650 rasāḥ snehās tathā gandhā ratnāni maṇayas tathā 14_004_2651 kāñcanāni ca lohāni hy agnihotrakr̥te ’bhavan 14_004_2652 āyurvedo dhanurvedo mīmāṁsā nyāyavistaraḥ 14_004_2653 dharmaśāstraṁ ca tat sarvam agnihotrakr̥te kr̥tam 14_004_2654 chandaḥ śikṣāś ca kalpāś ca tathā vyākaraṇaṁ nr̥pa 14_004_2655 śāstraṁ jyotir niruktaṁ cāpy agnihotrakr̥te kr̥tam 14_004_2656 itihāsapurāṇaṁ ca gāthāś copaniṣat tathā 14_004_2657 ātharvaṇāni karmāṇi cāgnihotrakr̥te kr̥tam 14_004_2658 yac caitasyāṁ pr̥thivyāṁ hi kiṁ cid asti carācaram 14_004_2659 tat sarvam agnihotrasya kr̥te sr̥ṣṭaṁ svayaṁbhuvā 14_004_2660 agnihotrasya darśasya paurṇamāsasya cāpy atha 14_004_2661 yūpeṣṭipaśubandhānāṁ somapānakriyāvatām 14_004_2662 tithinakṣatrayogānāṁ muhūrtakaraṇātmanām 14_004_2663 kālasya vedanārthaṁ tu jyotirjñānaṁ kr̥taṁ purā 14_004_2664 r̥gyajuḥsāmamantrāṇāṁ ślokatattvārthacintanāt 14_004_2665 pratyāpattivikalpānāṁ chando jñānaṁ prakalpitam 14_004_2666 varṇākṣarapadārthānāṁ saṁdhiliṅgaṁ vivakṣitam 14_004_2667 nāmadhātuvivekārthaṁ purā vyākaraṇaṁ kr̥tam 14_004_2668 yūpavedy adhvarārthaṁ tu prokṣaṇaśravaṇāya tu 14_004_2669 yajñadaivatayogārthaṁ śikṣājñānaṁ prakalpitam 14_004_2670 yajñapātrapavitrārthaṁ dravyasaṁbhāraṇāya ca 14_004_2671 sarvayajñavikalpāya purākalpaṁ prakalpitam 14_004_2672 nāmadhātuvibhaktīnāṁ tattvārthaniyamāya ca 14_004_2673 sarvavedaniruktānāṁ niruktam r̥ṣibhiḥ kr̥tam 14_004_2674 vedyarthaṁ pr̥thivī sr̥ṣṭā saṁbhārārthaṁ tathaiva ca 14_004_2675 idhmārtham atha yūpārthaṁ brahmā cakre vanaspatim 14_004_2676 grāmyāraṇyāś ca paśavo jāyante yajñakāraṇāt 14_004_2677 mantrāṇāṁ viniyogaṁ ca proṣitā śrāvaṇaṁ tathā 14_004_2678 anūyājaprayājāṁś ca marutāṁ śaṁsinas tathā 14_004_2679 udgātr̥̄ṁś caiva sāmnāṁ vai baliprasthānam eva ca 14_004_2680 viṣṇukramāṇāṁ kramaṇaṁ dakṣiṇāvabhr̥thaṁ tathā 14_004_2681 trikālam arcanaṁ caiva sthāneṣūpahr̥taṁ tathā 14_004_2682 devatāgrahaṇaṁ mokṣaṁ haviṣāṁ śravaṇaṁ tathā 14_004_2683 nāvabudhyanti ye viprā nindanti ca paśor vadham 14_004_2684 te yānti narakaṁ ghoraṁ rauravaṁ tamasāvr̥tam 14_004_2685 śatavarṣasahasrāṇi tatra sthitvā narādhamāḥ 14_004_2686 krimibhir bhakṣyamāṇāś ca tiṣṭheyuḥ pūyaśoṇite 14_004_2687 yūpās tu mantrasaṁskārair eṣāṁ vai paśavas tathā 14_004_2688 yajamānena sahitāḥ svargaṁ yānti nareśvara 14_004_2689 yāvat kālaṁ hi yajvā vai svargaloke mahīyate 14_004_2690 tāvat kālaṁ pramodante paśavo hy adhvare hatāḥ 14_004_2691 vr̥kṣā yūpatvam icchanti paśutvaṁ paśavas tathā 14_004_2692 tr̥ṇānīcchanti darbhatvam oṣadhyaś ca haviṣyatām 14_004_2693 somatvaṁ ca latāḥ sarvā veditvaṁ vai vasuṁdharā 14_004_2694 yasmāt paśutvam icchanti paśavaḥ svargalipsayā 14_004_2695 tasmāt paśuvadhe hiṁsā nāsti yajñeṣu pāṇḍava 14_004_2696 ahiṁsā vaidikaṁ karma brahmakarmeti tat smr̥tam 14_004_2697 vedoktaṁ ye na kurvanti hiṁsābuddhyā kratuṁ dvijāḥ 14_004_2698 sadyaḥ śūdratvam āyānti pretya caṇḍālatām api 14_004_2699 gāvo yajñārtham utpannā dakṣiṇārthaṁ tathaiva ca 14_004_2700 suvarṇaṁ rajataṁ caiva pātrī kumbhārtham eva ca 14_004_2701 darbhāḥ saṁstaraṇārthaṁ tu rakṣasāṁ rakṣaṇāya ca 14_004_2702 yajanārthaṁ dvijāḥ sr̥ṣṭās tārakā divi devatāḥ 14_004_2703 kṣatriyā rakṣaṇārthaṁ tu vaiśyā vārtānimittataḥ 14_004_2704 śuśrūṣārthaṁ trayāṇāṁ tu śūdrāḥ sr̥ṣṭāḥ svayaṁbhuvā 14_004_2705 evam etaj jagat sarvam agnihotrakr̥te kr̥tam 14_004_2706 nāvabudhyanti ye caitan narās tu tamasā vr̥tāḥ 14_004_2707 te yānti narakaṁ ghoraṁ rauravaṁ nāma viśrutam 14_004_2708 rauravād vipramuktās tu krimiyoniṁ vrajanti te 14_004_2709 yathoktam agnihotrāṇāṁ śuśrūṣanti ca ye dvijāḥ 14_004_2710 tair dattaṁ suhutaṁ ceṣṭaṁ dattam adhyāpitaṁ bhavet 14_004_2711 evam iṣṭaṁ ca pūrtaṁ ca yad vipraiḥ kriyate nr̥pa 14_004_2712 tat sarvaṁ samyag āhr̥tya cāditye sthāpayāmy aham 14_004_2713 mayā sthāpitam āditye lokasya sukr̥taṁ hi tat 14_004_2714 dhārayet tat sahasrāṁśuḥ sukr̥taṁ hy agnihotriṇām 14_004_2715 yāvat kālaṁ tu tiṣṭhanti loke cāpy agnihotriṇaḥ 14_004_2716 tāvat teṣāṁ hi puṇyena dīpyante raviṇāmbare 14_004_2717 svarge svargaṁ gatānāṁ tu vīryād bhavati vīryavān 14_004_2718 tatra te hy upayuñjanti hy agnihotrasya yat phalam 14_004_2719 samānarūpā devānāṁ tiṣṭhanty ābhūtasaṁplavam 14_004_2720 vr̥thāgninā ca ye ke cid dahyante hy agnihotriṇaḥ 14_004_2721 na te ’gnihotriṇāṁ lokaṁ manasāpi vrajanti vai 14_004_2722 vīraghnās te durācārāḥ sudaridrā narādhamāḥ 14_004_2723 vikalā vyādhitāś cāpi jāyante śūdrayoniṣu 14_004_2724 tasmād aproṣitair nityam agnihotraṁ dvijātibhiḥ 14_004_2725 hotavyaṁ vidhivad rājann ūrdhvam icchanti ye gatim 14_004_2726 ātmavat tatra mantavyam agnihotraṁ yudhiṣṭhira 14_004_2727 na tyājyaṁ kṣaṇam apy etad gr̥hītavyaṁ dvijātibhiḥ 14_004_2728 vr̥ddhatve ’py agnihotraṁ vai gr̥hṇanti vidhivad dvijāḥ 14_004_2729 śūdrānnād viratā dāntāḥ saṁyatendriyabuddhayaḥ 14_004_2730 pañcayajñaparā nityaṁ krodhalobhavivarjitāḥ 14_004_2731 dvikālam atithīṁś caiva pūjayanti ca bhaktitaḥ 14_004_2732 te ’pi sūryodayaprakhyair vimānair vāyuvegibhiḥ 14_004_2733 mama loke pramodante dr̥ṣṭvā māṁ ca yudhiṣṭhira 14_004_2734 manvantaraṁ ca tatraikaṁ moditvā dvijasattamāḥ 14_004_2735 iha mānuṣyake loke jāyante dvijasattamāḥ 14_004_2736 bālāhitāgnayo ye ca śūdrānnād viratāḥ sadā 14_004_2737 krodhalobhavinirmuktāḥ prātaḥsnānaparāyaṇāḥ 14_004_2738 yathoktam agnihotraṁ vai juhvate vijitendriyāḥ 14_004_2739 ātitheyāḥ sadā saumyā dvikālaṁ matparāyaṇāḥ 14_004_2740 te yānty apunarāvr̥ttiṁ bhittvā cādityamaṇḍalam 14_004_2741 mama lokaṁ sapatnīkā yānaiḥ sūryodayaprabhaiḥ 14_004_2742 tatra bālārkasaṁkāśāḥ kāmagāḥ kāmarūpiṇaḥ 14_004_2743 aiśvaryaguṇasaṁpannāḥ krīḍanti ca yathāsukham 14_004_2744 ity eṣā hy āhitāgnīnāṁ vibhūtiḥ pāṇḍunandana 14_004_2745 ye ca devaśrutiṁ ke cin nindamānā hy abuddhayaḥ 14_004_2746 pramāṇaṁ na ca kurvanti te yānti hy akṣayaṁ tamaḥ 14_004_2747 pramāṇam itihāsaṁ ca vedān kurvanti ye dvijāḥ 14_004_2748 te yānty amarasāyujyaṁ nityam āstikyabuddhayaḥ 14_004=2748 Colophon. 14_004=2748 yudhiṣṭhira uvāca 14_004_2749 cakrāyudha namas te ’stu deveśa garuḍadhvaja 14_004_2750 cāndrāyaṇavidhiṁ puṇyam ākhyāhi bhagavan mama 14_004=2750 bhagavān uvāca 14_004_2751 śr̥ṇu pāṇḍava tattvena sarvapāpapraṇāśanam 14_004_2752 pāpino yena śudhyanti tat te vakṣyāmi sarvaśaḥ 14_004_2753 brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā caritavrataḥ 14_004_2754 yathāvat kartukāmo yas tasyeyaṁ prathamā kriyā 14_004_2755 śodhayet tu śarīraṁ svaṁ pañcagavyena yantritaḥ 14_004_2756 śarīraṁ kakṣapakṣāntaṁ tataḥ kurvīta pāvanam 14_004_2757 śuddhavāsāḥ śucir bhūtvā mauñjīṁ badhnīta mekhalām 14_004_2758 pālāśadaṇḍam ādāya brahmacārivrate sthitaḥ 14_004_2759 kr̥topavāsaḥ pūrvaṁ tu śuklapratipadi dvijaḥ 14_004_2760 nadīsaṁgamatīrtheṣu śucau deśe gr̥he ’pi vā 14_004_2761 gomayenopalipte ’tha sthaṇḍile ’gniṁ nidhāpayet 14_004_2762 āghārāv ājyabhāgau ca praṇavaṁ vyāhr̥tīs tathā 14_004_2763 vāruṇaiś cāpi pañcaiva hutvā sarvān yathākramam 14_004_2764 satyāya viṣṇave ceti brahmarṣibhyo ’tha brahmaṇe 14_004_2765 viśvebhyaś caiva devebhyaḥ prajāpataya eva ca 14_004_2766 ṣaṭkr̥tvo juhuyāt paścāt prāyaścittāhutiṁ dvijaḥ 14_004_2767 tataḥ samāpayed agniṁ śāntiṁ kr̥tvātha pauṣṭikam 14_004_2768 praṇamyāgniṁ ca somaṁ ca bhasma dhr̥tvā tathātmani 14_004_2769 nadīṁ gatvā viviktātmā somāya varuṇāya ca 14_004_2770 ādityāya namaskr̥tvā tataḥ snāyāt samāhitaḥ 14_004_2771 uttīryodakam ācamya tv āsīnaḥ pūrvatomukhaḥ 14_004_2772 prāṇāyāmaṁ tataḥ kr̥tvā pavitrair abhiṣecanam 14_004_2773 ācāntas tv abhivīkṣeta cordhvabāhur divākaram 14_004_2774 kr̥tāñjalipuṭaḥ paścāt kuryāc caiva pradakṣiṇam 14_004_2775 nārāyaṇaṁ vā rudraṁ vā brahmāṇam atha vāpi vā 14_004_2776 vāruṇaṁ mantrasūktaṁ vā prāgbhojanam athāpi vā 14_004_2777 vīraghnam r̥ṣabhaṁ vāpi tathā cāpy aghamarṣaṇam 14_004_2778 gāyatrīṁ mama vā devīṁ sāvitrīṁ vā japet tataḥ 14_004_2779 tataś cāṣṭādaśaṁ vāpi sahasram atha vāparam 14_004_2780 tato madhyāhnakāle vai pāyasaṁ yāvakaṁ hi vā 14_004_2781 pācayitvā prayatnena prayataḥ susamāhitaḥ 14_004_2782 pātraṁ tu susamādāya sauvarṇaṁ rājataṁ tu vā 14_004_2783 tāmraṁ vā mr̥nmayaṁ vāpi audumbaram athāpi vā 14_004_2784 vr̥kṣāṇāṁ yājñiyānāṁ tu parṇair ārdrair akutsitaiḥ 14_004_2785 puṭakena tu guptena cared bhaikṣaṁ samāhitaḥ 14_004_2786 brāhmaṇānāṁ gr̥hāṇāṁ tu saptānāṁ nāparaṁ vrajet 14_004_2787 godohamātraṁ tiṣṭhet tu vāgyataḥ saṁyatendriyaḥ 14_004_2788 na hasec ca na vīkṣec ca nābhibhāṣeta vā striyam 14_004_2789 dr̥ṣṭvā mūtraṁ purīṣaṁ ca caṇḍālaṁ vā rajasvalām 14_004_2790 patitaṁ ca tathā śvānam ādityam avalokayet 14_004_2791 yo hi pādukam āruhya sarvadā pracared dvijaḥ 14_004_2792 taṁ dr̥ṣṭvā pāpakarmāṇam ādityam avalokayet 14_004_2793 tatas tv āvasathaṁ prāpto bhikṣāṁ nikṣipya bhūtale 14_004_2794 prakṣālya pādāv ā jānvor hastāv ākūrparaṁ punaḥ 14_004_2795 ācamya vāriṇā tena vahniṁ viprāṁś ca pūjayet 14_004_2796 pañca saptātha vā kuryād bhāgān bhaikṣasya tasya vai 14_004_2797 teṣām anyatamaṁ piṇḍam ādityāya nivedayet 14_004_2798 brahmaṇe cāgnaye caiva somāya varuṇāya ca 14_004_2799 viśvebhyaś caiva devebhyo dadyād annaṁ yathākramam 14_004_2800 avaśiṣṭam athaikaṁ tu vaktramātraṁ prakalpayet 14_004_2801 aṅgulyagre sthitaṁ piṇḍaṁ gāyatryā cābhimantrayet 14_004_2802 aṅgulībhis tribhiḥ piṇḍaṁ prāśnīyāt prāṅmukhaḥ śuciḥ 14_004_2803 yathā ca vardhate somo hrasate ca yathā punaḥ 14_004_2804 tathā piṇḍāś ca vardhante hasante ca dine dine 14_004_2805 trikālaṁ snānam asyoktaṁ dvikālam atha vā sakr̥t 14_004_2806 brahmacārī sadā vāpi na ca vastraṁ prapīḍayet 14_004_2807 sthāne na divasaṁ tiṣṭhed rātrau vīrāsanaṁ vrajet 14_004_2808 bhavet sthaṇḍilaśāyī vāpy atha vā vr̥kṣamūlikaḥ 14_004_2809 valkalaṁ yadi vā kṣaumaṁ śāṇaṁ kārpāsakaṁ tu vā 14_004_2810 ācchādanaṁ bhavet tasya vastrārthaṁ pāṇḍunandana 14_004_2811 evaṁ cāndrāyaṇe pūrṇe māsasyānte prayatnavān 14_004_2812 brāhmaṇān bhojayed bhaktyā dadyāc caiva ca dakṣiṇām 14_004_2813 cāndrāyaṇena cīrṇena yat kr̥taṁ tena duṣkr̥tam 14_004_2814 tat sarvaṁ tatkṣaṇād eva bhasmībhavati kāṣṭhavat 14_004_2815 brahmahatyātha gohatyā suvarṇastainyam eva ca 14_004_2816 bhrūṇahatyā surāpānaṁ guror dāravyatikramaḥ 14_004_2817 evam anyāni pāpāni pātakīyāni yāni ca 14_004_2818 cāndrāyaṇena naśyanti vāyunā pāṁsavo yathā 14_004_2819 anirdaśāyā goḥ kṣīram auṣṭram āvikam eva ca 14_004_2820 mr̥tasūtakayoś cānnaṁ bhuktvā cāndrāyaṇaṁ caret 14_004_2821 upapātakinaś cānnaṁ patitānnaṁ tathaiva ca 14_004_2822 śūdrasyoccheṣaṇaṁ caiva bhuktvā cāndrāyaṇaṁ caret 14_004_2823 ākāśasthaṁ tu hastastham āsanasthaṁ tathaiva ca 14_004_2824 parahastasthitaṁ caiva bhuktvā cāndrāyaṇaṁ caret 14_004_2825 athāgredidhiṣor annaṁ didhiṣūpapates tathā 14_004_2826 parivettus tathā cānnaṁ parivittānnam eva ca 14_004_2827 kuṇḍānnaṁ golakānnaṁ ca devalānnaṁ tathaiva ca 14_004_2828 tathā purohitasyānnaṁ bhuktvā cāndrāyaṇaṁ caret 14_004_2829 surāsavaṁ viṣaṁ sarpir lākṣā lavaṇam eva ca 14_004_2830 tailaṁ cāpi ca vikrīṇan dvijaś cāndrāyaṇaṁ caret 14_004_2831 ekoddiṣṭaṁ tu yo bhuṅkte dinamadhyagato ’pi yaḥ 14_004_2832 bhinnabhāṇḍe tu yo bhuṅkte dvijaś cāndrāyaṇaṁ caret 14_004_2833 yo bhuṅkte ’nupanītena yo bhuṅkte ca striyā saha 14_004_2834 yo bhuṅkte kanyayā sārdhaṁ dvijaś cāndrāyaṇaṁ caret 14_004_2835 ucchiṣṭaṁ sthāpayed vipro yo mohād bhojanāntare 14_004_2836 dadyād vā yadi saṁmohād dvijaś cāndrāyaṇaṁ caret 14_004_2837 tumbakośātakaṁ caiva palaṇḍuṁ gr̥ñjanaṁ tathā 14_004_2838 chattrākaṁ laghunaṁ caiva bhuktvā cāndrāyaṇaṁ caret 14_004_2839 tathā paryuṣitaṁ cānnaṁ pakvaṁ paragr̥hāgatam 14_004_2840 vipakvaṁ ca tathā māṁsaṁ bhuktvā cāndrāyaṇaṁ caret 14_004_2841 udakyayā śunā vāpi caṇḍālair vā dvijottamaḥ 14_004_2842 dr̥ṣṭam annaṁ tu bhuñjāno dvijaś cāndrāyaṇaṁ caret 14_004_2843 etat purā viśuddhyartham r̥ṣibhiś caritaṁ vratam 14_004_2844 pāvanaṁ sarvapāpānāṁ puṇyaṁ pāṇḍava coditam 14_004_2845 etena vasavo rudrāś cādityāś ca divaṁ gatāḥ 14_004_2846 etad ādyaṁ paraṁ guhyaṁ pavitraṁ pāvanaṁ smr̥tam 14_004_2847 yathoktam etad yaḥ kuryād dvijaḥ pāpapraṇāśanam 14_004_2848 sa divaṁ yāti pūtātmā nirmalādityasaṁnibhaḥ 14_004=2848 Colophon. 14_004=2848 vaiśaṁpāyana uvāca 14_004_2849 keśavenaivam ukte tu cāndrāyaṇavidhikrame 14_004_2850 apr̥cchat punar anyāṁś ca dharmān dharmātmajo nr̥pa 14_004=2850 yudhiṣṭhira uvāca 14_004_2851 sarvabhūtapate śrīman sarvabhūtanamaskr̥ta 14_004_2852 sarvabhūtahitaṁ dharmaṁ sarvajña kathayasva me 14_004=2852 bhagavān uvāca 14_004_2853 yad daridrajanasyāpi svargyaṁ sukhakaraṁ bhavet 14_004_2854 sarvapāpapraśamanaṁ tac chr̥ṇuṣva yudhiṣṭhira 14_004_2855 kārttikādyās tu ye māsā dvādaśaiva prakīrtitāḥ 14_004_2856 teṣv ekabhuktaniyamaḥ sarveṣām ucyate mayā 14_004_2857 kārttike yas tu vai māse nandāyāṁ saṁyatendriyaḥ 14_004_2858 ekabhuktena madbhakto māsam ekaṁ tu vartate 14_004_2859 jalaṁ vā na piben māse nāntaraṁ bhojanāt param 14_004_2860 ādityarūpaṁ māṁ nityam arcayan susamāhitaḥ 14_004_2861 vratānte bhojayed viprān dakṣiṇāṁ saṁpradāya ca 14_004_2862 krodhalobhavinirmuktas tasya puṇyaphalaṁ śr̥ṇu 14_004_2863 vidhivat kapilādāne yat puṇyaṁ samudāhr̥tam 14_004_2864 tat puṇyaṁ samanuprāpya sūryaloke mahīyate 14_004_2865 tataś cāpi cyutaḥ kālāt puruṣeṣūpajāyate 14_004_2866 mārgaśīrṣaṁ tu yo māsam ekabhuktena vartate 14_004_2867 kāmaṁ krodhaṁ ca lobhaṁ ca parityajya yathāvidhi 14_004_2868 snātvā cādityarūpaṁ mām arcayen niyatendriyaḥ 14_004_2869 japann eva tu gāyatrīṁ māmikāṁ vāg yataḥ śuciḥ 14_004_2870 māse parisamāpte tu bhojayitvā dvijāñ śucīn 14_004_2871 tān arcayati madbhaktyā tasya puṇyaphalaṁ śr̥ṇu 14_004_2872 agnihotre kr̥te puṇyam āhitāgnes tu yad bhavet 14_004_2873 tat puṇyaphalam āsādya yānenāmbaraśobhinā 14_004_2874 saptarṣiloke carati yathākāmaṁ yathāsukham 14_004_2875 tataś cāpi cyutaḥ kālād dharivarṣeṣu jāyate 14_004_2876 tatra prakāmaṁ krīḍitvā rājā paścād bhaviṣyati 14_004_2877 pauṣamāsaṁ kṣaped evam ekabhuktena yo naraḥ 14_004_2878 arcayann eva māṁ nityaṁ madgatenāntarātmanā 14_004_2879 ahiṁsāsatyasahitaḥ krodhaharṣavivarjitaḥ 14_004_2880 evaṁ yuktasya rājendra śr̥ṇu yat phalam uttamam 14_004_2881 viprātithyasahasreṣu yat puṇyaṁ samudāhr̥tam 14_004_2882 tat puṇyaṁ samanuprāpya śakraloke mahīyate 14_004_2883 avakīrṇas tataḥ kālād ilāvarṣeṣu jāyate 14_004_2884 tatra sthitvā ciraṁ kālam asmin vipro bhaviṣyati 14_004_2885 māghamāsaṁ tathā yas tu vartate caikabhuktataḥ 14_004_2886 madarcanaparo bhūtvā ḍambhakrodhavivarjitaḥ 14_004_2887 māmikām api gāyitrīṁ saṁdhyāyāṁ tu japed budhaḥ 14_004_2888 dattvā tu dakṣiṇām ante bhojayitvā dvijān api 14_004_2889 namaskaroti tān bhaktyā madgatenāntarātmanā 14_004_2890 trikālaṁ snānayuktasya tasya puṇyaphalaṁ śr̥ṇu 14_004_2891 nīlakaṇṭhaprayuktena yānenāmbaraśobhinā 14_004_2892 pitr̥lokaṁ vrajec chrīmān sevyamāno ’psarogaṇaiḥ 14_004_2893 tatra prakāmaṁ krīḍitvā bhadrāśveṣūpajāyate 14_004_2894 tataś cyutaś caturvedī vipro bhavati bhūtale 14_004_2895 yaḥ kṣapet phālgunaṁ māsam ekabhukto jitendriyaḥ 14_004_2896 namo brahmaṇyadevāyety etan mantraṁ japet sadā 14_004_2897 pāyasaṁ bhojayed viprān vratānte saṁyatendriyaḥ 14_004_2898 madarcanaparo ’krodhas tasya puṇyaphalaṁ śr̥ṇu 14_004_2899 vimānaṁ sārasair yuktam ārūḍhaḥ kāmagāmi ca 14_004_2900 nakṣatraloke ramate nakṣatrasadr̥śākr̥tiḥ 14_004_2901 tataś cāpi cyutaḥ kālāt ketumāleṣu jāyate 14_004_2902 tatra prakāmaṁ krīḍitvā mānuṣeṣu munir bhavet 14_004_2903 caitramāsaṁ tu yo rājann ekabhuktena vartate 14_004_2904 brahmacārī tu madbhaktyā tasya puṇyaphalaṁ śr̥ṇu 14_004_2905 yad agnihotriṇaḥ puṇyaṁ yathoktaṁ vratacāriṇaḥ 14_004_2906 tat puṇyaphalam āsādya candraloke mahīyate 14_004_2907 tato ’vatīrṇo jāyeta varṣe ramaṇake punaḥ 14_004_2908 bhuktvā kāmāṁs tatas tasminn iha rājā bhaviṣyati 14_004_2909 vaiśākhaṁ yas tu vai māsam ekabhuktena vartate 14_004_2910 dvijam agrāsane kr̥tvā bhuñjan bhūmau ca vāgyataḥ 14_004_2911 namo brahmaṇyadevāyety arcayitvā divākaram 14_004_2912 vratānte bhojayed viprāṁs tasya puṇyaphalaṁ śr̥ṇu 14_004_2913 phalaṁ yad vidhivat proktam agniṣṭomātirātrayoḥ 14_004_2914 tat puṇyaṁ phalam āsādya devaloke mahīyate 14_004_2915 tato haimavate varṣe jāyate kālaparyayāt 14_004_2916 tatra prakāmaṁ krīḍitvā vipraḥ paścād bhaviṣyati 14_004_2917 jyeṣṭhamāsaṁ tu yo rājann ekabhuktena vartate 14_004_2918 vipram agrāsane kr̥tvā bhūmau bhuñjan yathāvidhi 14_004_2919 namo brahmaṇyadevāyety arcayan māṁ samāhitaḥ 14_004_2920 ḍambhānr̥tavinirmuktas tasya puṇyaphalaṁ śr̥ṇu 14_004_2921 cīrṇe cāndrāyaṇe samyag yat puṇyaṁ samudāhr̥tam 14_004_2922 tat puṇyaphalam āsādya devaloke mahīyate 14_004_2923 athottarakuruṣv eva jāyate nirgatas tataḥ 14_004_2924 tataś cāpi cyutaḥ kālād iha loke dvijo bhavet 14_004_2925 āṣāḍhamāsaṁ yo rājann ekabhuktena vartate 14_004_2926 brahmacārī jitakrodho madarcanaparāyaṇaḥ 14_004_2927 vipram agrāsane kr̥tvā bhūmau bhuñjan jitendriyaḥ 14_004_2928 kr̥tvā triṣavaṇaṁ snānam aṣṭākṣaravidhānataḥ 14_004_2929 vratānte bhojayed viprān pāyasena yudhiṣṭhira 14_004_2930 guḍodanena vā rājaṁs tasya puṇyaphalaṁ śr̥ṇu 14_004_2931 kapilāśatadānasya yat puṇyaṁ pāṇḍunandana 14_004_2932 tat puṇyaphalam āsādya devaloke mahīyate 14_004_2933 tato ’vatīrṇaḥ kāle tu śākadvīpe prajāyate 14_004_2934 tataś cāpi cyutaḥ kālād iha vipro bhaviṣyati 14_004_2935 śrāvaṇaṁ yaḥ kṣapen māsam ekabhuktena vartate 14_004_2936 namo brahmaṇyadevāyety uktvā mām arcayet sadā 14_004_2937 vipram agrāsane kr̥tvā bhūmau bhuñjan yathāvidhi 14_004_2938 pāyasenārcayed viprāñ jitakrodho jitendriyaḥ 14_004_2939 lobhamohavinirmuktas tasya puṇyaphalaṁ śr̥ṇu 14_004_2940 kapilādānasya yat puṇyaṁ vidhidattasya pāṇḍava 14_004_2941 tat puṇyaṁ samanuprāpya śakraloke mahīyate 14_004_2942 tataś cāpi cyutaḥ kālāt kuśadvīpe prajāyate 14_004_2943 tatra prakāmaṁ krīḍitvā vipro bhavati mānuṣe 14_004_2944 yas tu bhādrapadaṁ māsam ekabhuktena vartate 14_004_2945 brahmacārī jitakrodhaḥ satyasaṁdho jitendriyaḥ 14_004_2946 vipram agrāsane kr̥tvā pākabhedavivarjitaḥ 14_004_2947 namo brahmaṇyadevāyety uktvāsya caraṇau spr̥śet 14_004_2948 tilān vāpi ghr̥taṁ vāpi vratānte dakṣiṇāṁ dadat 14_004_2949 madbhaktasya naraśreṣṭha tasya puṇyaphalaṁ śr̥ṇu 14_004_2950 yat phalaṁ vidhivat proktaṁ rājasūyāśvamedhayoḥ 14_004_2951 tat puṇyaphalam āsādya śakraloke mahīyate 14_004_2952 tataś cāpi cyutaḥ kālāj jāyate dhanadālaye 14_004_2953 tatra prakāmaṁ krīḍitvā rājā bhavati mānuṣe 14_004_2954 yaś cāpy āśvayujaṁ māsam ekabhuktena vartate 14_004_2955 madgāyatrīṁ japed bhaktyā madgatenāntarātmanā 14_004_2956 dvisaṁdhyaṁ vā trisaṁdhyaṁ vā śatam aṣṭottaraṁ tu vā 14_004_2957 vipram agrāsane kr̥tvā saṁyatendriyamānasaḥ 14_004_2958 vratānte bhojayed viprāṁs tasya puṇyaphalaṁ śr̥ṇu 14_004_2959 aśvamedhasya yat puṇyaṁ vidhivat pāṇḍunandana 14_004_2960 tat puṇyaphalam āsādya mama loke mahīyate 14_004_2961 tataś cāpi cyutaḥ kālāc chvetadvīpe prajāyate 14_004_2962 tatra bhuktvā mahābhogān atra vipraparo bhavet 14_004=2962 Colophon. 14_004=2962 yudhiṣṭhira uvāca 14_004_2963 evaṁ saṁvatsaraṁ pūrṇam ekabhuktena yaḥ kṣipet 14_004_2964 tasya puṇyaphalaṁ yad vai tan mamācakṣva keśava 14_004=2964 bhagavān uvāca 14_004_2965 śr̥ṇu pāṇḍava satyaṁ me vacanaṁ puṇyam uttamam 14_004_2966 yad akr̥tvātha vā kr̥tvā naraḥ pāpaiḥ pramucyate 14_004_2967 ekabhuktena varteta naraḥ saṁvatsaraṁ tu yaḥ 14_004_2968 brahmacārī hy adhaḥśāyī jitakrodho jitendriyaḥ 14_004_2969 śuciḥ snānarato vyagraḥ satyavāg anasūyakaḥ 14_004_2970 arcayann eva māṁ nityaṁ madgatenāntarātmanā 14_004_2971 saṁdhyayos tu japen nityaṁ madgāyatrīṁ samāhitaḥ 14_004_2972 namo brahmaṇyadevāyety asakr̥n māṁ praṇamya ca 14_004_2973 vipram agrāsane kr̥tvā yāvakaṁ bhaikṣam eva ca 14_004_2974 bhuktvā tu vāgyato bhūmāv ācāntasya dvijanmanaḥ 14_004_2975 namo ’stu vāsudevāyety uktvā tu caraṇau spr̥śet 14_004_2976 māse māse samāpte tu bhojayitvā dvijāñ śucīn 14_004_2977 saṁvatsare tataḥ pūrṇe dadyāt tu vratadakṣiṇām 14_004_2978 navanītamayīṁ gāṁ vā tiladhenum athāpi vā 14_004_2979 viprahastacyutais toyaiḥ sahiraṇyaiḥ samukṣitaḥ 14_004_2980 tasya puṇyaphalaṁ rājan kathyamānaṁ mayā śr̥ṇu 14_004_2981 daśajanmakr̥taṁ pāpaṁ jñānato ’jñānato ’pi vā 14_004_2982 tad vinaśyati tasyāśu nātra kāryā vicāraṇā 14_004=2982 yudhiṣṭhira uvāca 14_004_2983 sarveṣām upavāsānāṁ yac chreyaḥ sumahat phalam 14_004_2984 yac ca niḥśreyasaṁ loke tad bhavān vaktum arhati 14_004=2984 bhagavān uvāca 14_004_2985 śr̥ṇu rājan yathāpūrvaṁ yathā gītaṁ tu nārade 14_004_2986 tathā te kathayiṣyāmi madbhaktāya yudhiṣṭhira 14_004_2987 yas tu bhaktyā śucir bhūtvā pañcamyāṁ me narādhipa 14_004_2988 upavāsavrataṁ kuryāt trikālaṁ cārcayaṁs tu mām 14_004_2989 sarvakratuphalaṁ labdhvā mama loke mahīyate 14_004=2989 yudhiṣṭhira uvāca 14_004_2990 bhagavan devadeveśa pañcamī nāma kā tava 14_004_2991 tām ahaṁ śrotum icchāmi kathayasva mamācyuta 14_004=2991 bhagavān uvāca 14_004_2992 parvadvayaṁ ca dvādaśyāṁ śravaṇaṁ ca narādhipa 14_004_2993 tat pañcamīti vikhyātā matpriyā ca viśeṣataḥ 14_004_2994 tasmāt tu brāhmaṇaśreṣṭhair manniveśitabuddhibhiḥ 14_004_2995 upavāsas tu kartavyo matpriyārthaṁ yudhiṣṭhira 14_004_2996 dvādaśyām eva vā kuryād upavāsam aśaknuvan 14_004_2997 tenāhaṁ paramāṁ prītiṁ yāsyāmi narapuṁgava 14_004_2998 ahorātreṇa dvādaśyāṁ mārgaśīrṣe tu keśavam 14_004_2999 upoṣya pūjayed yo māṁ so ’śvamedhaphalaṁ labhet 14_004_3000 dvādaśyāṁ puṣyamāse tu nāmnā nārāyaṇaṁ tu mām 14_004_3001 upoṣya pūjayed yo māṁ vājapeyaphalaṁ labhet 14_004_3002 dvādaśyāṁ māghamāse tu mām upoṣya tu mādhavam 14_004_3003 pūjayed yaḥ samāpnoti rājasūyaphalaṁ labhet 14_004_3004 dvādaśyāṁ phālgune māsi govindākhyam upoṣya mām 14_004_3005 arcayed yaḥ samāpnoti hy atirātraphalaṁ nr̥pa 14_004_3006 dvādaśyāṁ māsi caitre tu māṁ viṣṇuṁ samupoṣya yaḥ 14_004_3007 pūjayaṁs tad avāpnoti pauṇḍarīkasya yat phalam 14_004_3008 dvādaśyāṁ māsi vaiśākhe madhusūdanasaṁjñitam 14_004_3009 upoṣya pūjayed yo māṁ so ’gniṣṭomasya pāṇḍava 14_004_3010 dvādaśyāṁ jyeṣṭhamāse tu mām upoṣya trivikramam 14_004_3011 arcayed yaḥ samāpnoti gavāṁ medhaphalaṁ nr̥pa 14_004_3012 āṣāḍhe vāmanākhyaṁ māṁ dvādaśyāṁ samupoṣya ca 14_004_3013 naramedhasya sa phalaṁ prāpnoti bharatarṣabha 14_004_3014 dvādaśyāṁ śrāvaṇe māsi śrīdharākhyam upoṣya mām 14_004_3015 pūjayed yaḥ samāpnoti pañcayajñaphalaṁ nr̥pa 14_004_3016 māse bhādrapade yo māṁ hr̥ṣīkeśākhyam arcayet 14_004_3017 upoṣya sa samāpnoti sautrāmaṇiphalaṁ nr̥pa 14_004_3018 dvādaśyām āśvayuṅmāse padmanābham upoṣya mām 14_004_3019 arcayed yaḥ samāpnoti gosahasraphalaṁ nr̥pa 14_004_3020 dvādaśyāṁ kārttike māsi māṁ dāmodarasaṁjñitam 14_004_3021 upoṣya pūjayed yas tu sarvakratuphalaṁ labhet 14_004_3022 kevalenopavāsena dvādaśyāṁ pāṇḍunandana 14_004_3023 yat phalaṁ pūrvam uddiṣṭaṁ tasyārdhaṁ labhate phalam 14_004_3024 śravaṇe ’py evam evaṁ māṁ yo ’rcayed bhaktimān naraḥ 14_004_3025 mama sālokyam āpnoti nātra kāryā vicāraṇā 14_004_3026 māse māse samabhyarcya kramaśo mām atandritaḥ 14_004_3027 pūrṇe saṁvatsare kuryāt punaḥ saṁvatsarārcanam 14_004_3028 evaṁ dvādaśavarṣaṁ yo madbhakto matparāyaṇaḥ 14_004_3029 avighnam arcayānas tu mama sālokyam āpnuyāt 14_004_3030 arcayet prītimān yo māṁ dvādaśyāṁ vedasaṁhitām 14_004_3031 sa pūrvoktaphalaṁ rājam̐l labhate nātra saṁśayaḥ 14_004_3032 gandhaṁ puṣpaṁ phalaṁ toyaṁ patraṁ vā phalam eva vā 14_004_3033 dvādaśyāṁ mama yo dadyāt tato nānyo ’sti matpriyaḥ 14_004_3034 etena vidhinā sarve devāḥ śakrapurogamāḥ 14_004_3035 madbhaktā naraśārdūla svargabhogāṁs tu bhuñjate 14_004=3035 vaiśaṁpāyana uvāca 14_004_3036 evaṁ vadati deveśe keśave pāṇḍunandanaḥ 14_004_3037 kr̥tāñjaliḥ stotram idaṁ bhaktyā dharmātmajo ’bravīt 14_004=3037 yudhiṣṭhira uvāca 14_004_3038 sarvalokeśa deveśa hr̥ṣīkeśa namo ’stu te 14_004_3039 sahasraśirase tubhyaṁ sahasrākṣa namo namaḥ 14_004_3040 trayīmaya trayīnātha trayīstuta namo namaḥ 14_004_3041 yajñātman yajñasaṁbhūta yajñanātha namo namaḥ 14_004_3042 caturmūrte caturbāho caturvyūha namo namaḥ 14_004_3043 lokātmam̐l lokakr̥n nātha lokāvāsa namo namaḥ 14_004_3044 sr̥ṣṭisaṁhārakartre te narasiṁha namo namaḥ 14_004_3045 bhaktapriya namas te ’stu bhaktavatsala te namaḥ 14_004_3046 brahmāvāsa namas te ’stu brahmanātha namo namaḥ 14_004_3047 rudrarūpa namas te ’stu rudrakarmaratāya te 14_004_3048 pañcayajña namas te ’stu sarvayajña namo namaḥ 14_004_3049 kr̥ṣṇapriya namas te ’stu kr̥ṣṇa nātha namo namaḥ 14_004_3050 yogāvāsa namas te ’stu yoganātha namo namaḥ 14_004_3051 hayavaktra namas te ’stu cakrapāṇe namo namaḥ 14_004_3052 pañcabhūta namas te ’stu pañcāyudha namo namaḥ 14_004=3052 vaiśaṁpāyana uvāca 14_004_3053 bhaktigadgadayā vācā stuvaty evaṁ yudhiṣṭhire 14_004_3054 gr̥hītvā keśavo haste prītātmā taṁ nyavārayat 14_004_3055 nivārya ca punar vācā bhaktinamraṁ yudhiṣṭhiram 14_004_3056 vaktum evaṁ naraśreṣṭhaṁ dharmaputraṁ pracakrame 14_004=3056 bhagavān uvāca 14_004_3057 anyavat kim idaṁ rājan māṁ stauṣi narapuṁgava 14_004_3058 tiṣṭha pr̥ccha yathāpūrvaṁ dharmān eva yudhiṣṭhira 14_004=3058 yudhiṣṭhira uvāca 14_004_3059 bhagavaṁs tvatprasādāt tu smr̥tvā smr̥tvā punaḥ punaḥ 14_004_3060 na śāntir asti deveśa nr̥tyatīva ca me manaḥ 14_004_3061 idaṁ ca mama saṁpraśnaṁ vaktum arhasi mādhava 14_004_3062 kr̥ṣṇapakṣeṣu dvādaśyāṁ pūjanīyaḥ kathaṁ bhavān 14_004=3062 bhagavān uvāca 14_004_3063 śr̥ṇu rājan yathātattvaṁ tat sarvaṁ kathayāmi te 14_004_3064 phalaṁ tu kr̥ṣṇadvādaśyām arcanāyāṁ phalaṁ mama 14_004_3065 ekādaśyām upoṣyātha dvādaśyām arcayet tu mām 14_004_3066 viprān api yathālābhaṁ bhojayed bhaktimān naraḥ 14_004_3067 sa gacched dakṣiṇāmūrtiṁ māṁ vā nātra vicāraṇā 14_004_3068 candrasālokyam atha vā grahanakṣatrapūjitaḥ 14_004=3068 Colophon. 14_004=3068 vaiśaṁpāyana uvāca 14_004_3069 keśavenaivam ākhyāte dharmaputraḥ punaḥ prabhum 14_004_3070 papraccha dānakālasya viśeṣaṁ ca vidhiṁ nr̥pa 14_004=3070 yudhiṣṭhira uvāca 14_004_3071 deva kiṁ phalam ākhyātaṁ dānasya viṣuveṣu ca 14_004_3072 sūryendūpaplave caiva datte dāne ca yat phalam 14_004=3072 bhagavān uvāca 14_004_3073 śr̥ṇuṣva rājan viṣuve somārkagrahaṇeṣu ca 14_004_3074 vyatīpāte ’yane caiva dānaṁ syād akṣayaṁ nr̥pa 14_004_3075 rājan nayanayor madhye viṣuvaṁ saṁpracakṣate 14_004_3076 samarātraṁ dine tatra saṁdhyāyāṁ viṣuve nr̥pa 14_004_3077 brahmāhaṁ śaṁkaraś cāpi tiṣṭhāmaḥ sahitāḥ sakr̥t 14_004_3078 kriyākaraṇakāryāṇām ekībhāvatvakāraṇāt 14_004_3079 asmākam ekībhūtānāṁ niṣphalaṁ tat paraṁ padam 14_004_3080 tan muhūrtaṁ paraṁ puṇyaṁ rājan viṣuvasaṁjñitam 14_004_3081 tad evādyākṣaraṁ brahma paraṁ brahmeti kīrtitam 14_004_3082 tasmin muhūrte sarve ’pi cintayantaḥ paraṁ padam 14_004_3083 devāś ca pitaro rudrā vasavaś cāśvinau tathā 14_004_3084 sādhyā viśve ca gandharvāḥ siddhā brahmarṣayas tathā 14_004_3085 sūryādayo grahāś caiva sāgarāḥ saritas tathā 14_004_3086 maruto ’psaraso nāgā yakṣarākṣasaguhyakāḥ 14_004_3087 ete cānye ca rājendra viṣuve saṁyatendriyāḥ 14_004_3088 sopavāsāḥ prayatnena bhavanti dhyānatatparāḥ 14_004_3089 annaṁ gāvas tilān bhūmiṁ kanyādānaṁ tathaiva ca 14_004_3090 gr̥ham ācchādanaṁ dhānyaṁ vāhanaṁ śayanaṁ tathā 14_004_3091 yac cānyac ca mayā proktaṁ tat prayaccha yudhiṣṭhira 14_004_3092 dīyate viṣuveṣv evaṁ śrotriyebhyo viśeṣataḥ 14_004_3093 tasya dānasya kaunteya kṣayo naivopapadyate 14_004_3094 vardhate ’har ahaḥ puṇyaṁ tad dānaṁ koṭisaṁmitam 14_004_3095 viṣuve snapanaṁ yas tu mama kuryād dharasya vā 14_004_3096 arcanaṁ ca yathānyāyaṁ tasya puṇyaphalaṁ śr̥ṇu 14_004_3097 daśajanmakr̥taṁ pāpaṁ tasya sadyo vinaśyati 14_004_3098 daśānām aśvamedhānām iṣṭānāṁ labhate phalam 14_004_3099 vimānaṁ divyam ārūḍhaḥ kāmarūpī yathāsukham 14_004_3100 sa yāti māmakaṁ lokaṁ rudralokam athāpi vā 14_004_3101 tatrasthair devagandharvair gīyamāno yathāsukham 14_004_3102 divyavarṣasahasrāṇi koṭim ekaṁ tu modate 14_004_3103 tataś cāpi cyutaḥ kālād iha loke dvijottamaḥ 14_004_3104 caturṇām api vedānāṁ pārago brahmavid bhavet 14_004_3105 candrasūryagrahe vāpi mama vā śaṁkarasya vā 14_004_3106 gāyatrīṁ māmikāṁ vāpi japed yaḥ śaṁkarasya vā 14_004_3107 śaṅkhatūryaninādaiś ca kāṁsyaghaṇṭāsvanair api 14_004_3108 kārayet tu dhvaniṁ bhaktyā tasya puṇyaphalaṁ śr̥ṇu 14_004_3109 gāndharvair homajapyaiś ca śabdair utkr̥ṣṭanādibhiḥ 14_004_3110 durbalo ’pi bhaved rāhuḥ somaś ca balavān bhavet 14_004_3111 sūryendūpaplave caiva śrotriyebhyaḥ pradīyate 14_004_3112 tat sahasrasamaṁ bhūtvā dātāram upatiṣṭhati 14_004_3113 mahāpātakayukto ’pi yady api syān naro nr̥pa 14_004_3114 nirlepas tatkṣaṇād eva tena dānena jāyate 14_004_3115 candrasūryaprakāśena vimānena virājatā 14_004_3116 yāti somapuraṁ ramyaṁ sevyamāno ’psarogaṇaiḥ 14_004_3117 yāvad r̥kṣāṇi tiṣṭhanti gagane śaśinā saha 14_004_3118 tāvat kālaṁ sa rājendra somaloke mahīyate 14_004_3119 tataś cāpi cyutaḥ kālād iha loke yudhiṣṭhira 14_004_3120 vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet 14_004=3120 yudhiṣṭhira uvāca 14_004_3121 bhagavaṁs tava gāyatrī budhyate tu kathaṁ nr̥bhiḥ 14_004_3122 kiṁ vā tasyāḥ phalaṁ deva mamācakṣva sureśvara 14_004=3122 bhagavān uvāca 14_004_3123 dvādaśyāṁ viṣuve caiva candrasūryagrahe tathā 14_004_3124 ayane śravaṇe caiva vyatīpāte tathaiva ca 14_004_3125 aśvatthadarśane caiva tathā maddarśane ’pi ca 14_004_3126 japtvā tu mama gāyatrīm atha vāṣṭākṣaraṁ nr̥pa 14_004_3127 ārjitaṁ duṣkr̥taṁ tasya nāśayen nātra saṁśayaḥ 14_004=3127 yudhiṣṭhira uvāca 14_004_3128 aśvatthadarśanaṁ caiva kiṁ tvaddarśanasaṁmitam 14_004_3129 etat kathaya deveśa paraṁ kautūhalaṁ hi me 14_004=3129 bhagavān uvāca 14_004_3130 aham aśvattharūpeṇa pālayāmi jagattrayam 14_004_3131 aśvattho na sthito yatra nāhaṁ tatra pratiṣṭhitaḥ 14_004_3132 yatrāhaṁ saṁsthito rājann aśvatthaś cāpi tatra vai 14_004_3133 yas tv enam arcayed bhaktyā sa māṁ sākṣāt samarcati 14_004_3134 yas tv enaṁ praharet kopān mām eva praharet tu saḥ 14_004_3135 tasmāt pradakṣiṇaṁ kuryān na chindyād enam anvaham 14_004_3136 vratasya pāraṇaṁ tīrtham ārjavaṁ tīrtham ucyate 14_004_3137 devaśuśrūṣaṇaṁ tīrthaṁ guruśuśrūṣaṇaṁ tathā 14_004_3138 guruśuśrūṣaṇaṁ tīrthaṁ tīrthajñānasya dhāraṇam 14_004_3139 narāṇāṁ poṣaṇaṁ tīrthaṁ gārhasthyaṁ tīrtham ucyate 14_004_3140 ātitheyaṁ paraṁ tīrtham atithis tīrtham ucyate 14_004_3141 brahmacaryaṁ paraṁ tīrthaṁ tretāgnis tīrtham ucyate 14_004_3142 mūlaṁ dharmaṁ tu vijñāya manas tatrāvadhāryatām 14_004_3143 gaccha tīrthāni kaunteya dharmo dharmeṇa vardhate 14_004_3144 dvividhaṁ tīrtham ity āhuḥ sthāvaraṁ jaṅgamaṁ tathā 14_004_3145 sthāvarāj jaṅgamaṁ śreṣṭhaṁ tato jñānaparigrahaḥ 14_004_3146 karmaṇāpi viśuddhasya puruṣasyeha bhārata 14_004_3147 hr̥daye sarvatīrthāni tīrthabhūtaḥ sa ucyate 14_004_3148 gurutīrthaṁ paraṁ jñānam atas tīrthaṁ na vidyate 14_004_3149 jñānatīrthaṁ paraṁ tīrthaṁ brahmatīrthaṁ sanātanam 14_004_3150 kṣamā tu paramaṁ tīrthaṁ sarvatīrtheṣu pāṇḍava 14_004_3151 kṣamāvatām ayaṁ lokaḥ paraś caiva kṣamāvatām 14_004_3152 mānito ’mānito vāpi pūjito ’pūjito ’pi vā 14_004_3153 ākr̥ṣṭas tarjito vāpi kṣamāvāṁs tīrtham ucyate 14_004_3154 kṣamā damaḥ kṣamā dānaṁ kṣamā yajñaḥ kṣamā tapaḥ 14_004_3155 kṣamāhiṁsā kṣamā dharmaḥ kṣamā cendriyanigrahaḥ 14_004_3156 kṣamā dayā kṣamā yajñaḥ kṣamayaitad dhr̥taṁ jagat 14_004_3157 kṣamāvān prāpnuyāt svargaṁ kṣamāvān prāpnuyād yaśaḥ 14_004_3158 kṣamāvān prāpnuyān mokṣaṁ tasmāt sā tīrtham ucyate 14_004_3159 ātmā nadī bhāratapuṇyatīrtham 14_004_3160 ātmā tīrthaṁ sarvatīrthapradhānam 14_004_3161 ātmā tu yajñaḥ satataṁ manyate vai 14_004_3162 svargo mokṣaḥ sarvam ātmany adhīnam 14_004_3163 ācāranairmalyam upāgatena 14_004_3164 satyaprasannakṣamaśītalena 14_004_3165 jñānāmbunā snāti ca yo hi nityaṁ 14_004_3166 kiṁ tasya bhūyaḥ salilena kr̥tyam 14_004=3166 yudhiṣṭhira uvāca 14_004_3167 bhagavan sarvapāpaghnaṁ prāyaścittam aduṣkaram 14_004_3168 tvadbhaktasya suraśreṣṭha mama tvaṁ vaktum arhasi 14_004=3168 bhagavān uvāca 14_004_3169 rahasyam idam atyartham aśrāvyaṁ pāpakarmaṇām 14_004_3170 adhārmikāṇām aśrāvyaṁ prāyaścittaṁ bravīmi te 14_004_3171 pāvanaṁ brāhmaṇaṁ dr̥ṣṭvā madgatenāntarātmanā 14_004_3172 namo brahmaṇyadevāyety abhivādanam ācaret 14_004_3173 pradakṣiṇaṁ ca triḥ kuryāt punar aṣṭākṣareṇa tu 14_004_3174 tena tuṣṭo naraśreṣṭha tat pāpaṁ kṣapayāmy aham 14_004_3175 yatra kr̥ṣṭāṁ varāhasya mr̥ttikāṁ śirasā vahan 14_004_3176 prāṇāyāmaśataṁ kr̥tvā naraḥ pāpaiḥ pramucyate 14_004_3177 dakṣiṇāvartaśaṅkhād vā kapilāśr̥ṅgato ’pi vā 14_004_3178 prāksrotasaṁ nadīṁ gatvā mamāyatanasaṁnidhau 14_004_3179 salilena tu yaḥ snāyāt sakr̥d eva ravigrahe 14_004_3180 tasya yat saṁcitaṁ pāpaṁ tatkṣaṇād eva naśyati 14_004_3181 mastakān niḥsr̥tais toyaiḥ kapilāyā yudhiṣṭhira 14_004_3182 gomūtreṇāpi yaḥ snāyād rohiṇyā mama vā dine 14_004_3183 viprapādacyutair vāpi toyaiḥ pāpaṁ praṇaśyati 14_004_3184 namasyed yas tu madbhaktyā śiṁśumāraṁ prajāpatim 14_004_3185 caturdaśāṅgasaṁyuktaṁ tasya pāpaṁ praṇaśyati 14_004_3186 tataś caturdaśāṅgāni śr̥ṇu tasya narādhipa 14_004_3187 śiro dharmo hanur brahmā pucchāv uttaradakṣiṇau 14_004_3188 hr̥dayaṁ tu bhaved viṣṇur hastau syātāṁ tathāśvinau 14_004_3189 agnir madhyaṁ bhaved rājam̐l liṅgaṁ saṁvatsaraṁ bhavet 14_004_3190 mitrāvaruṇakau pādau pucchamūlaṁ hutāśanaḥ 14_004_3191 tataḥ paścād bhaved indras tataḥ paścāt prajāpatiḥ 14_004_3192 abhayaṁ ca tataḥ paścāt sa eva dhruvasaṁjñitaḥ 14_004_3193 etāny aṅgāni sarvāṇi śiṁśumāraprajāpateḥ 14_004_3194 pibet tu pañcagavyaṁ yaḥ paurṇamāsyām upoṣya tu 14_004_3195 tasya naśyati tat sarvaṁ yat pāpaṁ pūrvasaṁcitam 14_004_3196 tathaiva brahmakūrcaṁ tu samantraṁ tu pr̥thak pr̥thak 14_004_3197 māsi māsi pibed yas tu tasya pāpaṁ praṇaśyati 14_004_3198 pāpaṁ ca brahmakūrcaṁ ca śr̥ṇu mantraṁ ca bhārata 14_004_3199 pālāśaṁ padmapatraṁ vā tāmraṁ vātha hiraṇmayam 14_004_3200 sādayitvā tu gr̥hṇīyāt tat tu pātram udāhr̥tam 14_004_3201 gāyatryā gr̥hya gomūtraṁ gandhadvāreti gomayam 14_004_3202 āpyāyasveti ca kṣīraṁ dadhikrāvṇeti vai dadhi 14_004_3203 tejo ’si śukram ity ājyaṁ devasyeti kuśodakam 14_004_3204 āpo hi ṣṭheti saṁgr̥hya yavacūrṇaṁ yathāvidhi 14_004_3205 brahmaṇe ca yathā hutvā samiddhe ca hutāśane 14_004_3206 āloḍya praṇavenaiva nirmathya praṇavena tu 14_004_3207 uddhr̥tya praṇavenaiva pibet tu praṇavena tu 14_004_3208 mahatāpi sa pāpena tvacevāhir vimucyate 14_004_3209 bhadraṁ na iti yaḥ pādaṁ paṭhed r̥ksaṁhitāṁ yathā 14_004_3210 antarjale vāthāditye tasya pāpaṁ praṇaśyati 14_004_3211 mama sūktaṁ japed yas tu nityaṁ madgatamānasaḥ 14_004_3212 na pāpena tu lipyeta padmapatram ivāmbhasā 14_004=3212 Colophon. 14_004=3212 yudhiṣṭhira uvāca 14_004_3213 kīdr̥śā brāhmaṇāḥ puṇyā bhāvaśuddhāḥ sureśvara 14_004_3214 yat karma saphalaṁ neti kathayasva mamācyuta 14_004=3214 bhagavān uvāca 14_004_3215 śr̥ṇu pāṇḍava tat sarvaṁ brāhmaṇānāṁ yathākramam 14_004_3216 saphalaṁ niṣphalaṁ caiva teṣāṁ karma bravīmi te 14_004_3217 tridaṇḍadhāraṇaṁ maunaṁ jaṭādhāraṇamuṇḍanam 14_004_3218 valkalājinasaṁvāso vratacaryābhiṣecanam 14_004_3219 agnihotraṁ vane vāsaḥ svādhyāyaṁ dānasatkriyā 14_004_3220 sarvāṇy etāni vai mithyā yadi bhāvo na nirmalaḥ 14_004_3221 agnihotraṁ vr̥thā rājan vr̥thā vedās tathaiva ca 14_004_3222 śīlena devās tuṣyanti śrutayas tatra kāraṇam 14_004_3223 kṣāntaṁ dāntaṁ jitakrodhaṁ jitātmānaṁ jitendriyam 14_004_3224 tam agryaṁ brāhmaṇaṁ manye śeṣāḥ śūdrā iti smr̥tāḥ 14_004_3225 agnihotravrataparān svādhyāyaniratāñ śucīn 14_004_3226 upavāsaratān dāntāṁs tān devā brāhmaṇān viduḥ 14_004_3227 na jātiḥ pūjyate rājan guṇāḥ kalyāṇakāraṇāḥ 14_004_3228 caṇḍālam api vr̥ttasthaṁ taṁ devā brāhmaṇaṁ viduḥ 14_004_3229 manaḥśaucaṁ karmaśaucaṁ kulaśaucaṁ ca bhārata 14_004_3230 śarīraśaucaṁ vākśaucaṁ śaucaṁ pañcavidhaṁ smr̥tam 14_004_3231 pañcasv eteṣu śauceṣu hr̥di śaucaṁ viśiṣyate 14_004_3232 hr̥dayasya tu śaucena svargaṁ gacchanti mānavāḥ 14_004_3233 agnihotraparibhraṣṭaḥ prasaktaḥ krayavikraye 14_004_3234 varṇasaṁkarakartā ca brāhmaṇo vr̥ṣalaiḥ samaḥ 14_004_3235 yasya vedaśrutir naṣṭā karṣakaś cāpi yo dvijaḥ 14_004_3236 vikarmasevī kaunteya sa vai vr̥ṣala ucyate 14_004_3237 vr̥ṣo hi dharmo vijñeyas tasya yaḥ kurute layam 14_004_3238 vr̥ṣalaṁ taṁ vidur devā nikr̥ṣṭaṁ śvapacād api 14_004_3239 stutibhir brahmapūtābhir yaḥ śūdraṁ stauti mānavaḥ 14_004_3240 na ca māṁ stauti pāpātmā sa mām ākrośayed bhr̥śam 14_004_3241 śvadr̥tau tu yathā kṣīraṁ brahma vai vr̥ṣale tathā 14_004_3242 duṣṭatām eti tat sarvaṁ śunā līḍhaṁ havir yathā 14_004_3243 aṅgāni vedāś catvāro mīmāṁsā nyāyavistaraḥ 14_004_3244 dharmaśāstraṁ purāṇaṁ ca vidyā hy etāś caturdaśa 14_004_3245 yāny uktāni mayā samyag vidyāsthānāni bhārata 14_004_3246 utpannāni pavitrāṇi pāvanārthaṁ tathaiva ca 14_004_3247 tasmāt tāni na śūdrasya spraṣṭavyāni yudhiṣṭhira 14_004_3248 sarvaṁ tac chūdrasaṁspr̥ṣṭam apavitraṁ na saṁśayaḥ 14_004_3249 loke trīṇy apavitrāṇi pañcāmedhyāni bhārata 14_004_3250 śvā ca śūdraḥ śvapākaś cety apavitrāṇi pāṇḍava 14_004_3251 devalaḥ kukkuṭo yūpa udakyā vr̥ṣalīpatiḥ 14_004_3252 pañcaite syur amedhyāś ca spraṣṭavyā na kathaṁ cana 14_004_3253 spr̥ṣṭvaitān aṣṭa vai vipraḥ sacelo jalam āviśet 14_004_3254 madbhaktāñ śūdrasāmānyān avamanyanti ye narāḥ 14_004_3255 narakeṣv eva tiṣṭhanti varṣakoṭiṁ narādhamāḥ 14_004_3256 caṇḍālam api madbhaktaṁ nāvamanyeta buddhimān 14_004_3257 avamatya patanty eva raurave narake narāḥ 14_004_3258 mama bhaktasya bhakteṣu prītir abhyadhikā nr̥pa 14_004_3259 tasmān madbhaktabhaktāś ca pūjanīyā viśeṣataḥ 14_004_3260 kīṭapakṣimr̥gāṇāṁ ca mayi saṁnyastacetasām 14_004_3261 urdhvām eva gatiṁ viddhi kiṁ punar jñānināṁ nr̥ṇām 14_004_3262 patraṁ vāpy atha vā puṣpaṁ phalaṁ vā jalam eva vā 14_004_3263 dadāti mama śūdro ’pi śirasā dhārayāmi tat 14_004_3264 viprān evārcayed bhaktyā śūdraḥ prāyeṇa matpriyaḥ 14_004_3265 teṣāṁ tenaiva rūpeṇa pūjāṁ gr̥hṇāmi bhārata 14_004_3266 vedoktenaiva mārgeṇa sarvabhūtahr̥di sthitam 14_004_3267 mām arcayanti te viprā matsāyujyaṁ vrajanti te 14_004_3268 madbhaktānāṁ hitāyaiva prādurbhāvaḥ kr̥to mayā 14_004_3269 prādurbhāvākr̥tiḥ kā cid arcanīyā yudhiṣṭhira 14_004_3270 āsām anyatamāṁ mūrtiṁ yo madbhaktyā samarcati 14_004_3271 tenaiva parituṣṭo ’haṁ bhaviṣyāmi na saṁśayaḥ 14_004_3272 mr̥dā ca maṇiratnaiś ca tāmreṇa rajatena vā 14_004_3273 kr̥tvā pratikr̥tiṁ kuryād arcanāṁ kāñcanena vā 14_004_3274 puṇyaṁ daśaguṇaṁ vidyād eteṣām uttarottaram 14_004_3275 jayakāmo ’rcayed rājā vidyākāmo dvijottamaḥ 14_004_3276 vaiśyo vā dhanakāmas tu śūdraḥ puṇyaphalapriyaḥ 14_004_3277 sarvakāmāḥ striyo vāpi sarvān kāmān avāpnuyuḥ 14_004=3277 Colophon. 14_004=3277 yudhiṣṭhira uvāca 14_004_3278 kīdr̥śānāṁ tu śūdrāṇāṁ nānugr̥hṇāsi cārcanam 14_004_3279 udvegas tava kasmāt tu tan me brūhi sureśvara 14_004=3279 bhagavān uvāca 14_004_3280 avratenāpy abhaktena spr̥ṣṭāṁ śūdreṇa cārcanām 14_004_3281 tāṁ varjayāmi yatnena śvapākavihitām iva 14_004_3282 nanv ahaṁ śaṁkaraś cāpi gāvo viprās tathaiva ca 14_004_3283 aśvattho mama rūpāṇi satyam etad yudhiṣṭhira 14_004_3284 etat trayaṁ hi madbhakto nāvamanyeta karhi cit 14_004_3285 avamānitam etat tu dahaty āsaptamaṁ kulam 14_004_3286 aśvattho brāhmaṇā gāvo manmayās tārayanti ha 14_004_3287 tasmād etat prayatnena trayaṁ pūjaya pāṇḍava 14_004=3287 yudhiṣṭhira uvāca 14_004_3288 brāhmaṇenaiva dehena śūdratvaṁ katham āpnuyāt 14_004_3289 brahma vā naśyati kathaṁ vaktuṁ deva tvam arhasi 14_004=3289 bhagavān uvāca 14_004_3290 kūpasnānaṁ tu yo vipraḥ kuryād dvādaśavārṣikam 14_004_3291 sa tenaiva śarīreṇa śūdratvaṁ yāty asaṁśayam 14_004_3292 yas tu rājāśrayeṇaiva jīved dvīdaśavārṣikam 14_004_3293 sa śūdratvaṁ vrajed vipro vedānāṁ pārago ’pi san 14_004_3294 pattane nagare vāpi yo dvādaśasamā vaset 14_004_3295 sa śūdratvaṁ vased vipro nātra kāryā vicāraṇā 14_004_3296 utpādayati yaḥ putraṁ śūdrāyāṁ kāmato dvijaḥ 14_004_3297 tasya kāyagataṁ brahma sadya eva vinaśyati 14_004_3298 madyapī strīmukhaṁ mohād āsvādayati yo naraḥ 14_004_3299 tasya kāyagataṁ brahma sadya eva vinaśyati 14_004_3300 yaḥ somalatikāṁ vipraḥ kevalaṁ bhakṣayed vr̥thā 14_004_3301 tasya kāyagataṁ brahma sadya eva vinaśyati 14_004_3302 maithunaṁ kurute yas tu jihvāyāṁ brāhmaṇo nr̥pa 14_004_3303 tasya kāyagataṁ brahma sadya eva vinaśyati 14_004_3304 vipratvaṁ durlabhaṁ prāpya durmārgair evamādibhiḥ 14_004_3305 vināśayanti ye tat tu tāñ śocāmi yudhiṣṭhira 14_004_3306 tasmāt sarvaprayatnena matpriyo yo yudhiṣṭhira 14_004_3307 jātibhraṁśakaraṁ karma na kuryād īdr̥śaṁ dvijaḥ 14_004=3307 Colophon. 14_004=3307 yudhiṣṭhira uvāca 14_004_3308 deśāntaragate vipre saṁyukte kāladharmaṇā 14_004_3309 śarīranāśe saṁprāpte kathaṁ pretavikalpanā 14_004=3309 bhagavān uvāca 14_004_3310 śrūyatām āhitāgnes tu tathā bhūtasya saṁskriyā 14_004_3311 pālāśavr̥ntaiḥ pratimā kartavyā kalpacoditā 14_004_3312 trīṇi ṣaṣṭiśatāny āhur asthīny asya narādhipa 14_004_3313 teṣāṁ vikalpanā kāryā yathāśāstraviniścayam 14_004_3314 aśītyardhaṁ śirasi ca grīvāyāṁ daśa eva ca 14_004_3315 bāhvoś cāpi śataṁ dadyād aṅgulīṣu punar daśa 14_004_3316 urasi triṁśataṁ dadyāj jaṭhare cāpi viṁśatim 14_004_3317 vr̥ṣaṇe dvādaśārdhaṁ tu śiśne cāṣṭārdham eva ca 14_004_3318 dadyāt tu śatam ūrvos tu ṣaṣṭhyardhaṁ jānujaṅghayoḥ 14_004_3319 daśa dadyāc caraṇayor eṣā pretasya niṣkr̥tiḥ 14_004=3319 yudhiṣṭhira uvāca 14_004_3320 viśeṣatīrthaṁ sarveṣām aśaktānām anugrahāt 14_004_3321 bhaktānāṁ tāraṇārthaṁ vai vaktum arhasi dharmataḥ 14_004=3321 bhagavān uvāca 14_004_3322 pravaraṁ sarvatīrthānāṁ satyaṁ gāyanti sāmagāḥ 14_004_3323 satyasya vacanaṁ tīrtham ahiṁsā tīrtham ucyate 14_004_3324 tapas tīrthaṁ dayā tīrthaṁ śīlaṁ tīrthaṁ yudhiṣṭhira 14_004_3325 alpasaṁtoṣaṇaṁ tīrthaṁ nārī tīrthaṁ pativratā 14_004_3326 saṁtuṣṭo brāhmaṇas tīrthaṁ jñānaṁ vā tīrtham ucyate 14_004_3327 madbhaktaḥ satataṁ tīrthaṁ śaṁkarasya viśeṣataḥ 14_004_3328 yatayas tīrtham ity eva vidvāṁsas tīrtham ucyate 14_004_3329 śaraṇyaḥ puruṣas tīrtham annadas tīrtham ucyate 14_004_3330 trailokye ’smin nirudvigno na bibhemi kutaś cana 14_004_3331 na divā yadi vā rātrāv udvegaḥ śūdralaṅghanāt 14_004_3332 na bhayaṁ devadaityebhyo rakṣobhyaś caiva me nr̥pa 14_004_3333 śūdravaktrāc cyutaṁ brahma bhayaṁ tu mama suvrata 14_004_3334 tasmāt sapraṇavaṁ śūdro mannāmāpi na kīrtayet 14_004_3335 praṇavaṁ hi paraṁ brahma nityaṁ brahmavido viduḥ 14_004_3336 dvijaśuśrūṣaṇaṁ dharmaṁ śūdrāṇāṁ bhaktito mayi 14_004_3337 tena gacchanti te svargaṁ cintayanto hi māṁ sadā 14_004_3338 dvijaśuśrūṣayā śūdraḥ paraṁ śreyo ’dhigacchati 14_004_3339 dvijaśuśrūṣaṇād anyan nāsti śūdrasya niṣkr̥tiḥ 14_004_3340 rāgo dveṣaś ca mohaś ca pāruṣyaṁ ca nr̥śaṁsatā 14_004_3341 śāṭhyaṁ ca dīrghavairitvam atimānam anārjavam 14_004_3342 anr̥taṁ cāpavādaś ca paiśunyam atilobhatā 14_004_3343 hiṁsā steyaṁ mr̥ṣāvādo vañcanā roṣalobhatā 14_004_3344 abuddhitā ca nāstikyaṁ bhayam ālasyam eva ca 14_004_3345 aśaucaṁ cākr̥tajñatvaṁ ḍambhatā stambha eva ca 14_004_3346 nikr̥tiś cāpy avijñānaṁ jātake śūdram āviśet 14_004_3347 dr̥ṣṭvā pitāmahaḥ śūdram abhibhūtaṁ tu tāmasaiḥ 14_004_3348 dvijaśuśrūṣaṇaṁ dharmaṁ śūdrāṇāṁ tu prayuktavān 14_004_3349 naśyanti tāmasā bhāvāḥ śūdrasya dvijabhaktitaḥ 14_004_3350 patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati 14_004_3351 tad ahaṁ bhaktyupahr̥taṁ mūrdhnā gr̥hṇāmi śūdrataḥ 14_004_3352 antyajo vāpi yaḥ kaś cit sarvapāpasamanvitaḥ 14_004_3353 yadi māṁ satataṁ dhyāyet sarvapāpaiḥ pramucyate 14_004_3354 vidyāvinayasaṁpannā brāhmaṇā vedapāragāḥ 14_004_3355 mayi bhaktiṁ na kurvanti caṇḍālasadr̥śā hi te 14_004_3356 vr̥thā dattaṁ vr̥thā japtaṁ vr̥thā ceṣṭaṁ vr̥thā hutam 14_004_3357 vr̥thātithyaṁ ca tat tasya yo na bhakto mama dvijaḥ 14_004_3358 yat kr̥taṁ ca hutaṁ cāpi yad iṣṭaṁ dattam eva ca 14_004_3359 abhaktimat kr̥taṁ sarvaṁ rākṣasā eva bhuñjate 14_004_3360 sthāvare jaṅgame vāpi sarvabhūteṣu pāṇḍava 14_004_3361 samatvena yadā kuryān madbhakto mitraśatruṣu 14_004_3362 ānr̥śaṁsyam ahiṁsā ca dayā satyam athārjavam 14_004_3363 adrohaś caiva bhūtānāṁ madbhaktānāṁ vrataṁ nr̥pa 14_004_3364 nama ity eva yo brūyān madbhaktaḥ śraddhayānvitaḥ 14_004_3365 tasyākṣayo bhavel lokaḥ śvapākasyāpi pāṇḍava 14_004_3366 kiṁ punar ye yajante māṁ yājakā vidhipūrvakam 14_004_3367 madbhaktā madgataprāṇāḥ kathayantaś ca māṁ sadā 14_004_3368 bahuvarṣasahasrāṇi tapas tapyati yo naraḥ 14_004_3369 nāsau padam avāpnoti madbhaktair yad avāpyate 14_004_3370 mām eva tasmād rājendra dhyāhi nityam atandritaḥ 14_004_3371 avāpsyasi tataḥ siddhiṁ drakṣyase paramaṁ padam 14_004_3372 apārthakaṁ prabhāṣante śūdrā bhāgavatā iti 14_004_3373 na śūdrā bhagavadbhaktā viprā bhāgavatāḥ smr̥tāḥ 14_004_3374 dvādaśākṣaratattvajñaś caturvyūhavibhāgavit 14_004_3375 acchidraḥ pañcakālajñaḥ sa vai bhāgavataḥ smr̥taḥ 14_004_3376 r̥gvedenaiva māṁ hotā yajuṣādhvaryur eva ca 14_004_3377 sāmavedena codgātā puṇyenābhiṣṭuvanti mām 14_004_3378 atharvaśirasā caiva nityam ātharvaṇā dvijāḥ 14_004_3379 stuvanti satataṁ ye māṁ te ’pi bhāgavatāḥ smr̥tāḥ 14_004_3380 vedādhīnāḥ sadā yajñā yajñādhīnās tu devatāḥ 14_004_3381 devatā brāhmaṇādhīnās tasmād viprās tu devatāḥ 14_004_3382 anāśrityocchrayaṁ nāsti mukhyam āśrayam āśrayet 14_004_3383 rudraṁ samāśritā devā rudro brāhmaṇam āśritaḥ 14_004_3384 brahmā mām āśrito rājan nāhaṁ kaṁ cid upāśritaḥ 14_004_3385 mamāśrayo na kaś cit tu sarveṣām āśrayo hy aham 14_004_3386 evam etan mayā proktaṁ rahasyam idam uttamam 14_004_3387 dharmapriyasya te rājan nityam evaṁ samācara 14_004_3388 idaṁ pavitram ākhyānaṁ puṇyaṁ vedena saṁmitam 14_004_3389 yaḥ paṭhen māmakaṁ dharmam ahany ahani pāṇḍava 14_004_3390 dharmo vivardhate tasya buddhiś cāpi prasīdati 14_004_3391 pāpakṣayam upaity eva kalyāṇaṁ ca vivardhate 14_004_3392 etat puṇyaṁ pavitraṁ ca pāpanāśanam uttamam 14_004_3393 śrotavyaṁ śraddhayā yuktaiḥ śrotriyaiś ca viśeṣataḥ 14_004_3394 śrāvayed yas tv idaṁ bhaktyā prayato ’tha śr̥ṇoti vā 14_004_3395 sa gacchen mama sāyujyaṁ nātra kāryā vicāraṇā 14_004_3396 yaś cedaṁ śrāvayec chrāddhe madbhakto matparāyaṇaḥ 14_004_3397 pitaras tasya tr̥pyanti yāvadābhūtasaṁplavam 14_004=3397 vaiśaṁpāyana uvāca 14_004_3398 śrutvā bhāgavatān dharmān sākṣād viṣṇor jagadguroḥ 14_004_3399 prahr̥ṣṭamanaso bhūtvā cintayanto ’dbhutāḥ kathāḥ 14_004_3400 r̥ṣayaḥ pāṇḍavāś caiva praṇemus taṁ janārdanam 14_004_3401 pūjayām āsa govindaṁ dharmaputraḥ punaḥ punaḥ 14_004_3402 devā brahmarṣayaḥ siddhā gandharvāpsarasas tathā 14_004_3403 bhūtā yakṣā grahāś caiva guhyakā bhujagās tathā 14_004_3404 vālakhilyā mahātmāno yoginas tattvadarśinaḥ 14_004_3405 tathā bhāgavatāś cāpi pañcakālam upāsakāḥ 14_004_3406 kautūhalasamāyuktā bhagavan bhaktim āgatāḥ 14_004_3407 śrutvā tu paramaṁ puṇyaṁ vaiṣṇavaṁ dharmaśāsanam 14_004_3408 vimuktapāpāḥ pūtās te saṁvr̥ttās tatkṣaṇena tu 14_004_3409 praṇamya śirasā viṣṇuṁ pratinandya ca tāṁ kathām 14_004_3410 draṣṭāro dvārakāyāṁ vai vayaṁ sarve jagadgurum 14_004_3411 iti prahr̥ṣṭamanaso yayur devagaṇaiḥ saha 14_004_3412 sarve r̥ṣigaṇā rājan yayuḥ svaṁ svaṁ niveśanam 14_004_3413 gateṣu teṣu sarveṣu keśavaḥ keśihā tadā 14_004_3414 sasmāra dārukaṁ rājan sa ca sātyakinā saha 14_004_3415 samīpastho ’bhavat sūto yāhi deveti cābravīt 14_004_3416 tato viṣaṇṇavadanāḥ pāṇḍavāḥ puruṣottamam 14_004_3417 añjaliṁ mūrdhni saṁdhāya netrair aśrupariplutaiḥ 14_004_3418 pibantaḥ satataṁ kr̥ṣṇaṁ nocur ārtatarās tadā 14_004_3419 kr̥ṣṇo ’pi bhagavān devaḥ pr̥thām āmantrya cārtavat 14_004_3420 dhr̥tarāṣṭraṁ ca gāndhārīṁ viduraṁ draupadīṁ tathā 14_004_3421 kr̥ṣṇadvaipāyanaṁ vyāsam r̥ṣīn anyāṁś ca mantriṇaḥ 14_004_3422 subhadrām ātmajayutām uttarāṁ spr̥śya pāṇinā 14_004_3423 nirgatya veśmanas tasmād āruroha mahāratham 14_004_3424 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ 14_004_3425 yuktaṁ ca dhvajabhūtena patagendreṇa dhīmatā 14_004_3426 anvāruroha cāpy enaṁ premṇā rājā yudhiṣṭhiraḥ 14_004_3427 apāsya cāśu yantāraṁ dārukaṁ sūtasattamam 14_004_3428 abhīśūn pratijagrāha svayaṁ kurupatis tadā 14_004_3429 upāruhyārjunaś cāpi cāmaravyajanaṁ śubham 14_004_3430 rukmadaṇḍaṁ br̥han mūrdhni dudhāvābhipradakṣiṇam 14_004_3431 chattraṁ śataśalākaṁ ca divyamālyopaśobhitam 14_004_3432 vaiḍūryamaṇidaṇḍaṁ ca cāmīkaravibhūṣitam 14_004_3433 dadhāra tarasā bhīmaḥ chattraṁ tac chārṅgadhanvinaḥ 14_004_3434 bhīmasenārjunau cāpi yamau cāpy arisūdanau 14_004_3435 pr̥ṣṭhato ’nuyayuḥ kr̥ṣṇaṁ mā śabda iti harṣitāḥ 14_004_3436 triyojane vyatīte tu pariṣvajya ca pāṇḍavān 14_004_3437 visr̥jya kr̥ṣṇas tān sarvān praṇatān dvārakāṁ yayau 14_004_3438 tathā praṇamya govindaṁ tadā prabhr̥ti pāṇḍavāḥ 14_004_3439 kapilādyāni dānāni dadur dharmaparāyaṇāḥ 14_004_3440 madhusūdanavākyāni smr̥tvā smr̥tvā punaḥ punaḥ 14_004_3441 manasā pūjayām āsur hr̥dayasthāni pāṇḍavāḥ 14_004_3442 yudhiṣṭhiras tu dharmātmā hr̥di kr̥tvā janārdanam 14_004_3443 tadbhaktas tanmanā yuktas tadyājī tatparo ’bhavat 14_004_3444 evam etat purāvr̥ttaṁ vaiṣṇavaṁ dharmaśāsanam 14_004_3445 mayā te kathitaṁ rājan pavitraṁ pāpanāśanam 14_004_3446 tac chr̥ṇuṣva mahārāja viṣṇuproktaṁ kurūdvaha 14_004_3447 tena gacchasi nānyena tad viṣṇoḥ paramaṁ padam 14_004=3447 Colophon.